ajñāna-timirāndhasya
jñānāñjana-śalākayā
cakṣur unmīlitaṃ yena
tasmai śrī-gurave namaḥ
siṃha-skandhaṃ madhura-madhura-smera-gaṇḍa-sthalāntaṃ
durvijñeyojjvala-rasa-mayāścarya-nānā-vikāram
vibhrat kāntiṃ vikaca-kanakāmbhoja-garbhābhirāmām
ekībhūtam vapur avatu vo rādhayā mādhavasya
Note: Caitanya-candrāmṛtam 13
śoṇa-snigdhāṅguli-dala-kulaṃ jāta-rāgaṃ parāgaiḥ
śrī-rādhāyāḥ stana-mukulayoḥ kuṅkuma-kṣoda-rūpaiḥ
bhakta-śraddhā-madhu-nakha-mahaḥ-puñja-kiñjalka-jālaṃ
jaṅghānālaṃ caraṇa-kamalaṃ pātu naḥ pūtanāreḥ
Note: Ānanda-vṛndāvana-campūḥ 1.2
bhakti-rasāmṛta-sindhau
carataḥ paribhūta-kāla-jāla-bhiyaḥ
bhakta-makarān aśīlita-
mukti-nadīkān namasyāmi
Note: Bhakti-rasāmṛta-sindhu 1.1.4

śrī Gauracandra

prage śrīvāsasya dvija-kula-ravair niṣku avare
śruti-dhvāna-prakhyaiḥ sapadi gata-nidraṃ pulakitam
hareḥ pārśve rādhā-sthitim anubhavantaṃ nayana-jair
jalaiḥ saṃsiktāṅgaṃ vara-kanaka-gauram bhaja manaḥ

mūla-sūtra

rātryante trasta-vṛnderita-bahu-viravair bodhitau kīra-śārī-
padyair hṛdyair ahṛdyair api sukha-śayanād utthitau tau sakhībhiḥ
dṛṣṭau hṛṣṭau tadātvodita-rati-lalitau kakkha ī-gīḥ saśaṅkau
rādhā-kṛṣṇau satṛṣṇāv api nija-nija-dhāmny āpta-talpau smarāmi
Note: Govinda-līlāmṛtam 1.10
pratisva-sevāvasara-prabodhitā-
sadātanābhyāsa-juṣo 'tha kiṅkarīḥ
nidraiva rātry antam avetya tā jahau
saiva svayaṃ jāgarayāñ cakāra kim?
Note: Kṛṣṇa-bhāvanāmṛtam 1.4
utthāya talpāc cakitekṣaṇāḥ kṣaṇān
duhānayor nāgara-cakravartinoḥ
svāpaṃ rahaḥ-svāpam abhaṅgam aṅganā
ālakṣya tūṣṇīm adhiśayam āsata
Note: Kṛṣṇa-bhāvanāmṛtam 1.5
papracchur anyonyam imā mimānayā
rasaṃ parīhāsa-bhṛtaṃ sajṛmbhayā
girā cirāj jāgara-mūḍha-ghūrṇana-
sva-svākṣi-bhṛṅgī-tati-līḍha-vakṣasaḥ
Note: Kṛṣṇa-bhāvanāmṛtam 1.6
niśānta-sevocita-mālya-vīṭikā-
kṛtyātta-cittā atha kācid āha tāḥ
anaṅga-baddhāṅga-yuva-dvayocchalat-
saurabhya-saulabhyavatī rasoccalā
Note: Kṛṣṇa-bhāvanāmṛtam 1.7
jānīta jālādhva-gatāsya-padmāḥ
sadmāntarālyaḥ sva-dṛśaḥ prahitya
kāntau nitāntātanu-lāsya-cuñcu
dhinoti suptiḥ parirabhya kīdṛk?
Note: Kṛṣṇa-bhāvanāmṛtam 1.8
itas tato nyasta-maṇi-pradīpān-
aphulla-nīlotpala-campakābhān
vidhatta etau sva-mayūkha-vṛndair
anāvṛtair maṇḍana-mālya-celaiḥ
Note: Kṛṣṇa-bhāvanāmṛtam 1.9
sa kṛṣṇa-meghaḥ sthira-cañcalālī-
vṛto 'timādhurya-rasair amūḥ kim?
āsnāpayat svārhaṇa-kṛtya-vṛttāḥ
pratyarhaṇenādita eva dhinvan
Note: Kṛṣṇa-bhāvanāmṛtam 1.15
tāmbūla-mālā-vividhānulepair
aṅgāra-dhānyāguruvaiś ca dhūpaiḥ
kālocitais taiḥ pratipādyamānaiḥ
kati-kṣaṇāṃs tā gamayāṃ babhūvuḥ
Note: Kṛṣṇa-bhāvanāmṛtam 1.16
prabhañjano rañjayituṃ nikuñja-
rājau vyarājiṣṭa mudā tadānīm
manye prabudhya ślatha-durbalāṅgo
drutaṃ prayātuṃ na-tarāṃ śaśāka
Note: Kṛṣṇa-bhāvanāmṛtam 1.17
yā vṛkṣa-vallyo vyakasaṃs tadaiva tāś
cumbaṃs tadāmoda-bharair diśo daśa
prasāritaiḥ śvāsapatha-praveśitair
bhṛṅgāvalīr jāgarayāñ cakāra saḥ
Note: Kṛṣṇa-bhāvanāmṛtam 1.18
tad-guñjitai rañjita-susvarair bhṛśaṃ
prabudhya vṛndā'tha vilokya sarvataḥ
svanāthayor jāgaraṇe patatriṇo
nyayuṅkta kāla-jñatayā rayād iyam
āsan yad-arthaṃ prathamaṃ dvijendrāḥ
sevā-samutkaṇṭha-dhiyo 'pi mūkāḥ
vṛndā-nideśaṃ tam avāpya harṣāt
krīḍā-nikuñjaṃ paritaś cukūjuḥ
Note: Govinda-līlāmṛtam 1.12
athāli-vṛndaṃ makaranda-lubdhaṃ
ratīśitur maṅgala-kambu-tulyam
praphulla-vallī-caya-mañju-kuñje
juguñja talpī-kṛta-kañja-puñje
Note: Govinda-līlāmṛtam 1.14
jhaṅkṛtim aṅgī-kurute
rati-maṅgala-jhallarīva govindam
bodhayituṃ madhu-mattā
madhupī-tatir udbha ānandā
Note: Govinda-līlāmṛtam 1.15
pika-śreṇī manojasya
vīṇeva vyakta-pañcamam
ālalāpa svaraṃ tāraṃ
kuhūr iti muhur muhuḥ
Note: Govinda-līlāmṛtam 1.16
rati-madhura-vipañcī-nāda-bhaṅgīṃ dadhānā
madana-mada-vikūjat-kānta-pārśve niṣaṇṇā
mṛdula-mukula-jālāsvāda-vispaṣṭa-kaṇṭhī
kalayati sahakāre kākalīṃ kokilālī
Note: Govinda-līlāmṛtam 1.17
vidrāvya gopī-dhṛti-dharmacaryā-
lajjā-mṛgīr māna-vṛkeṣv amarṣī
kapota-ghūtkāra-miṣeṇa śaṅke
garjaty ayaṃ kāma-tarakṣu-rājaḥ
Note: Govinda-līlāmṛtam 1.18
rādhā-dhairya-dharādharoddhṛti-vidhau ke'nye samarthā vinā
kṛṣṇaṃ kṛṣṇa-sumatta-kuñjara-vaśīkāre'py alaṃ śṛṅkhalāḥ
anyāḥ kā vṛṣabhānu-jām iha vinā dhanyām atīvādṛtāḥ
kekāḥ kiṃ samudīrayanti śikhinas tau bodhayantaḥ prage
Note: Govinda-līlāmṛtam 1.19
hrasva-dīrgha-plutair yuktaṃ
ku-kūkū-kū iti svaram
kukkuṭo 'py apa hat prātar
vedābhyāsī baṭur yathā
Note: Govinda-līlāmṛtam 1.20
atha pakṣiṇāṃ kalakalaiḥ prabodhitāv
api tau mitho 'vidita-jāgarau tadā
nibiḍopagūhaṇa-vibhaṅga-kātarau
kapa ena mīlita-dṛśāvatiṣṭhatām
Note: Govinda-līlāmṛtam 1.21
vṛndeṅgita-jñaḥ sa vicakṣaṇaḥ śukaḥ
śuko yathā bhāgavatārtha-kovidaḥ
dakṣaḥ prabodhe jagatāṃ prabhor ati-
premāspadatvānupamaḥ samabhyadhāt
Note: Kṛṣṇa-bhāvanāmṛtam 1.28
jaya smarāśeṣa-vilāsa-vaiduṣī-
niṣṇāta-gopījana-locanāmṛta!
prāṇa-priyā-prema-dhunī-mataṅgaja!
sva-mādhurī-plāvita-loka-saṃhate
Note: Kṛṣṇa-bhāvanāmṛtam 1.29
priyādharāsvāda-sukhe nimajjasi
prabudhyase nety ucitaṃ rasāmbudhe!
riraṃsutāyāṃ viriraṃsur eva te
kiñcādhuneyaṃ kṣaṇadā kṣaṇaṃ dyati
Note: Kṛṣṇa-bhāvanāmṛtam 1.30
jahīhi nidrāṃ ślathayopagūhanaṃ
vrajaṃ pratiṣṭhāsuraraṃ prabho! bhava
prātar babhūvānusara sva-cāturīṃ
pracchanna-kāmatvam athorarī-kuru
Note: Kṛṣṇa-bhāvanāmṛtam 1.31
jaya vrajānandana! nanda-cetaḥ-
payodhi-pīyūṣa-mayūkha! deva!
goṣṭheśvarī-puṇya-latā-prasūna!
prayāhi gehāya dhinu sva-bandhūn
Note: Kṛṣṇa-bhāvanāmṛtam 1.32
gokula-bandho! jaya rasa-sindho!
jāgṛhi talpaṃ tyaja śaśi-kalpam
prīty-anukūlāṃ śrita-bhuja-mūlāṃ
bodhaya kāntāṃ rati-bhara-tāntām
Note: Govinda-līlāmṛtam 1.23
udayaṃ prajavādayam ety aruṇas
taruṇī-nicaye sahajākaruṇaḥ
nibhṛtaṃ nilayaṃ vrajanātha! tatas
tvarito ' a kalinda-sutā-ta ataḥ
Note: Govinda-līlāmṛtam 1.24
śārī śubhā sā'tha jagāda sūkṣma-dhīḥ
śārī yathā devana-sammata-sthitiḥ
jayeśvari! svīya-vilāsa-saubhaga-
śrī-tarṣita-śrī-mukha-mukhya-yauvate
Note: Kṛṣṇa-bhāvanāmṛtam 1.33
kamala-mukhi! vilāsāyāsa-gāḍhālasāṅgī
svapiṣi sakhi! niśānte yat tavāyaṃ na doṣaḥ
dig iyam aruṇitaindrī kintu paśyāvir āsīt
tava sukham asahiṣṇuḥ sādhvi! candrā-sakhīva
Note: Govinda-līlāmṛtam 1.25
śeṣe'dhunā yad-rati-vallabhāsya-
rājīva-rājan madhu-pāna-mattā
asāmprataṃ tat khalu sāmprataṃ te
prātas tato jāgarayāmy ahaṃ tvām
Note: Kṛṣṇa-bhāvanāmṛtam 1.34
kṛṣṇo 'py anidraḥ priyayopagūḍhaḥ
kāntā'py anidrā'py amunopagūḍhā
talpāt prabhātākulam apy analpān
notthātum etan mithunaṃ śaśāka
Note: Govinda-līlāmṛtam 1.38
kṛṣṇasya jānūpari-yantrita-san-nitambā
vakṣaḥ-sthale dhṛta-kucā vadane'rpitāsyā
kaṇṭhe niveśita-bhujā'sya bhujopadhānā
kāntā na hīṅgati manāg api labdha-bodhā
śrī-kṛṣṇa-līlā-racanāsu dakṣas
tat-prema-jānanda-viphulla-pakṣaḥ
dakṣākhya āha śrita-kuñja-kakṣaḥ
śukaḥ samadhyāpita-kīra-lakṣaḥ
Note: Govinda-līlāmṛtam 1.41
ekaṃ prācyām aruṇa-kiraṇāpā alāyāṃ vidhatte
cakṣuḥ kānte tvaritam aparaṃ dūrage cakravākī
śaṅkākrāntās taru-kuhara-gā mūkatāṃ yānti ghūkāḥ
śaṅke bhāsvān udayam udagāt kṛṣṇa! nidrāṃ jahīhi
Note: Govinda-līlāmṛtam 1.32
jaya jaya guṇa-sindho! preyasī-prāṇa-bandho!
vraja-sarasi-ja-bhāno! sat-kalā-ratna-sāno!
iha hi rajanī-śeṣe kiṃ manā nātha! śeṣe
samayam avakalayāpīṣyate kuñja-sayyā?
Note: Kṛṣṇāhnika-kaumudī 1.19
ayam api ca śikhaṇḍī jāgaritvaiva khaṇḍī
kṛta-sulalita-kekaḥ kāla-niṣṭhā-vivekaḥ
pramilati tava nidrā-hānaye'dhī-daridrāḥ
śiva śiva nija-sevā-kālam ujjhanti ke vā?
Note: Kṛṣṇāhnika-kaumudī 1.24
vṛndā-vaktrād adhigata-vidyā
sārī hārī-kṛta-bahu-padyā
rādhā-snehoccaya-madhu-mattā
tasyā nidrāpanayana-yattā
Note: Govinda-līlāmṛtam 1.33
nidrāṃ jahīhi vijahīhi nikuñja-śayyāṃ
vāsaṃ prayāhi sakhi! nālasatāṃ prayāhi
kāntaṃ ca bodhaya na bodhaya loka-lajjāṃ
kālocitāṃ hi kṛtinaḥ kṛtim unnayanti
Note: Govinda-līlāmṛtam 1.37
vraja-pati-tanayāṅkāsaṅgato vīta-śaṅkā
vidhu-mukhi! kim-u śeṣe nirbharaṃ rātri-śeṣe?
pramada-madhupa-puñje mā paraṃ tiṣṭha kuñje
na gaṇayasi vigarhāṃ kiṃ guruṇām anarhām?
Note: Kṛṣṇāhnika-kaumudī 1.3
sudati! kumudinīnām aṅkam āsādya līnā
mada-madhukara-mālā kālam āsādya lolā
sarati kamalinīnāṃ rājim etām adīnāṃ
bhavati samaya eva glāni-harṣādidevaḥ
Note: Kṛṣṇāhnika-kaumudī 1.7
viyad-atilaghu-tāraṃ tvad-vapuḥ kṣuṇṇa-hāraṃ
vigalita-kusumānāṃ varṣma śephālikānām
tritayam idam idānīm eka-rūpaṃ tadānīm
api yad api tathāpi tvad-vapuḥ śrībhir āpi
Note: Kṛṣṇāhnika-kaumudī 1.10
tru ita-patita-muktā-hāravat te viyuktā
bhavad uḍu-tatir eṣā svalpa-mātrāvaśeṣā
cira-śayanam avekṣyārundhatī te vilakṣyā
bhavad iva parivakre paśya saptarṣi-cakre
Note: Kṛṣṇāhnika-kaumudī 1.11
iti kala-vacanānāṃ śārikāṇāṃ śukānāṃ
rutam atiśaya-ramyaṃ śrotra-peyaṃ niśamya
vihita-śayana-bādhā sā jajāgāra rādhā
prathamam atha sa kṛṣṇaḥ svāpa-līlā-vitṛṣṇaḥ
Note: Kṛṣṇāhnika-kaumudī 1.28
yugapad ubhaya-nidrā-bhaṅga-vidhvasta-mudrā
yugapad ubhaya-netrāpāṅga-bhaṅgī vicitrā
yugapad ubhaya-ghūrṇā-jāta-saṃkleśa-pūrṇā
bhavad ubhaya-vilokābhāvataḥ prāpta-śokā
Note: Kṛṣṇāhnika-kaumudī 1.29
kala-kvaṇat-kaṅkaṅa-nūpuraṃ jabād
atyucchalad-gātra-yuga-cchavi-cchaṭām
vyastālakāgrāvali-veṣṭanonnamat-
tā aṅka-hāra-dyuti-dīpitānanam
Note: Kṛṣṇa-bhāvanāmṛtam 1.36
srastāṃśukānveṣaṇa-saṃbhramodayād
itas-tato nyasta-karābja-mañjulam
śayyotthitaṃ keli-vilāsinos tayos
trailokya-lakṣmīm iva sañcikāya tam
Note: Kṛṣṇa-bhāvanāmṛtam 1.37
ghūrṇālasākṣaṃ ślatha-sarva-gātraṃ
viśrasta-keśaṃ rasika-dvayaṃ tat
bhugnopaveśaṃ skhalane kathaṃ cid
anyonyam ālambanatāṃ prapede
Note: Kṛṣṇa-bhāvanāmṛtam 1.38
anyonya-grathitāṅgulī-kisalayām unnīya bāhu-dvayīṃ
jṛmbhārambha-puraḥsaraṃ vidadhatī gātrasya saṃmo anam
mīlan-netram urojayor nakha-pada-vyādāna-dīnānanā
nā-nā-neti punar nakha-kṣata-dhiyā sā kṛṣṇa-pāṇī dadhe
Note: Alaṅkāra-kaustubhaḥ 5.236
saṅgopāya pa āñcalena tanunā niḥsāri-dantāvalī-
jyotsnābhiḥ snapitena dakṣiṇa-karākṛṣṭena vaktrāmbujam
līlollāsita-kandharaṃ mṛdu-kalair vāmāṅguli-ccho ikā-
niḥsvānaiś cala-kaṅkaṇa-svana-sakhaiḥ śrī-rādhikā'jṛmbhata
Note: Alaṅkāra-kaustubhaḥ 5.237
alasa-valitam ūrdhvī-kṛtya mūrdhopakaṇṭhe
valayitam idam anyonyena saṃsakta-pāṇi
trika-vicalana-bhaṅgi-saṅgi mo āyitāyāḥ
paridhir iva mukhendor bhāti dordvandvam asyāḥ
Note: Alaṅkāra-kaustubhaḥ 5.238
utthāyeśaḥ sanniviṣṭo 'tha talpe
vyājān nidrā-śālinīṃ mīlitākṣīm
dorbhyāṃ kāntāṃ svāṅkam ānīya tāntāṃ
paśyaty asyā mādhurīṃ sādhurīti
Note: Govinda-līlāmṛtam 1.51
ghūrṇāyamānekṣaṇa-khañjarī aṃ
lalā a-lolālaka-bhṛṅga-jālam
mukhaṃ prabhātābja-nibhaṃ priyāyāḥ
papau dṛśeṣat-smitam acyuto 'sau
Note: Govinda-līlāmṛtam 1.52
saṃśliṣṭa-sarvāṅguli-bāhu-yugmam
unmathya dehaṃ parimo ayantīm
udbuddha-jṛmbhā-sphuṭa-danta-kāntim
ālokya kāntāṃ mumude mukundaḥ
Note: Govinda-līlāmṛtam 1.53
tadaiva jṛmbhottha-radāṃśu-jāla-
māṇikya-dīpair nirarājayat kim
sa-nidram unmudra-dṛganta-lakṣmī-
rasa-jñayānyonya-vilihyamānam
Note: Kṛṣṇa-bhāvanāmṛtam 1.40
svīyāṅkottāna-suptām uṣasi mṛdu mṛṣā rodaneṣat-smitāsyām
ardhonmuktāgra-keśāṃ vimṛdita-kusuma-srag-dharāṃ chinna-hārām
unmīlyonmīlya ghūrṇālasa-nayana-yugaṃ svānanālokanotkāṃ
kāntāṃ tāṃ keli-tāntāṃ mudam atulatamām āpa paśyan vrajenduḥ
Note: Govinda-līlāmṛtam 1.54
hemābjāṅgyāḥ prabala-suratāyāsa-jātālasāyāḥ
kāntasyāṅke nihata-vapuṣaḥ snigdha-tāpiñcha-kānteḥ
śampākampā nava-jala-dhare sthāsnutāṃ ced adhāsyat
śrī-rādhāyāḥ sphuṭam iha tadā sāmya-kakṣām avāpsyat
Note: Govinda-līlāmṛtam 1.55
sphuran makara-kuṇḍalaṃ madhura-manda-hāsodayaṃ
madālasa-vilocanaṃ kamala-gandhi lolālakam
mukhaṃ sva-daśana-kṣatāñjana-malīmasauṣṭhaṃ hareḥ
samīkṣya kamalekṣaṇā punar abhūd vilāsotsukā
Note: Govinda-līlāmṛtam 1.56
parasparālokana-jāta-lajjā-
nivṛtta-cañcad-dara-kuñcitākṣam
īṣat-smitaṃ vīkṣya mukhaṃ priyāyā
uddīpta-tṛṣṇaḥ punar āsa kṛṣṇaḥ
Note: Govinda-līlāmṛtam 1.57
vāmena cādhaḥ śira unnamayya
kareṇa tasyāś cibukaṃ pareṇa
vibhugna-kaṇṭhaḥ smita-śobhi-gaṇḍaṃ
mukhaṃ priyāyāḥ sa muhuś cucumba
Note: Govinda-līlāmṛtam 1.58
kāntādhara-sparśa-sukhābdhi-magnā
karaṃ dhunānā dara-kuñcitākṣī
mā meti mandākṣara-sanna-kaṇṭhī
sakhī-dṛśāṃ sā mudam ātatāna
Note: Govinda-līlāmṛtam 1.59
rūpāmṛtaṃ me tri-jagad-vilakṣaṇaṃ
niḥsīma-mādhuryam idaṃ ca yauvanam
adyaiva sāphalyam avāpa sarvathā
preyānupābhuṅktatamāṃ mudā yataḥ
Note: Kṛṣṇa-bhāvanāmṛtam 2.20
saivaṃ vicintya kṣaṇam āha kāntaṃ
tad-akṣi-pītākhila-mādhurīkā
svāntar mudātyartha-lasad-dṛganta-
lakṣmī-vihārāyatanāsya-padmam
Note: Kṛṣṇa-bhāvanāmṛtam 2.21
bho bho vilāsinn avadhehi yat tvayā
visrasta-veśābharaṇāsmy ahaṃ kṛtā
yāvan mad-ālyo 'nusaranti noṣasi
drutaṃ samādhitsasi tan na kiṃ punaḥ
Note: Kṛṣṇa-bhāvanāmṛtam 2.22
sva-cāturīṃ sādhaya māṃ prasādhaya
prasādayānaṅgam abhīṣṭa-daivatam
yo 'sman mano-mandira-varty ayaṃ tvayā
bahiṣ-kṛto lakṣmabhir ebhir eva yat
Note: Kṛṣṇa-bhāvanāmṛtam 2.23
satyaṃ bravīṣy aṅga-jam iṣṭa-devaṃ
tvad-aṅga-pīṭhe prakaṭī-bhavantam
yajāmi bhūṣāmbara-gandha-puṣpaṃ
srak-candanādyair iti tāṃ sa ūce
Note: Kṛṣṇa-bhāvanāmṛtam 2.24
ittham īśvaryā vākyaṃ hi
śrutvā sevana-peśalā
tad-upayogi-vastūni
samarpayitum utsukā
dvāraṃ samunmucya manāg anāravaṃ
śanaiḥ pada-nyāsa-viśeṣa-mañjulā
nirṇīta taj-jāgaraṇātha kiṅkarī-
tatir viśaṅkā praviveśa veśma sā
Note: Kṛṣṇa-bhāvanāmṛtam 1.26
itas tato nyasta-maṇi-pradīpān
aphulla-nīlotpala-campakābhān
vidhatta etau sva-mayūkha-vṛndair
anāvṛtair maṇḍana-mālya-celaiḥ
Note: Kṛṣṇa-bhāvanāmṛtam 1.9
mitho daśana-vikṣatādhara-pu au vilāsālasau
nakhāṅkita-kalevarau galita-patra-lekhāśriyau
ślathāmbara-sukuntalau tru ita-hāra-puṣpa-srajau
muhur mumudire puraḥ samabhilakṣya tāḥ sva-priyau
Note: Govinda-līlāmṛtam 1.63
athāmunā kaṅkatikāṃ śanaiḥ śanair
vikarṣatā bhānumatī-karārpitām
kacāvalī saṃstriyate sma mālatī-
mālota-veṇī-racanā-paṭīyasā
Note: Kṛṣṇa-bhāvanāmṛtam 2.25
kastūrikā-candana-kuṅkuma-dravaiḥ
sambhāvitais tām anurāgalekhayā
cakāra mālāñcita-cāru-citrakāṃ
sa citra-cuñcur dhṛta-navya-vartikaḥ
Note: Kṛṣṇa-bhāvanāmṛtam 2.26
tā aṅka-yugmena lavaṅga-mañjarī-
sampāditāpūrva-rucā sa cāruṇī
ānarca tasyāḥ śravaṇe navāñjane-
nānañja-kañja-pratim etad akṣinī
Note: Kṛṣṇa-bhāvanāmṛtam 2.27
dadhāra hāraṃ ruci-mañjarīlitaṃ
yadā tadoce priyayā madoddhuram
yā khaṇḍitā candana-kañculī tvayā
vakṣojayos tāṃ na kutaś cikīrṣasi?
Note: Kṛṣṇa-bhāvanāmṛtam 2.28
ālekhya-karmaṇy atigarva-dhāriṇīs
tās tā viśākhā-prabhṛtīr bhavat sakhīḥ
vismāpayāmy adya kuca-dvaye kṛtaiś
citrair vicitrair iti tāṃ jagāda saḥ
Note: Kṛṣṇa-bhāvanāmṛtam 2.29
prasādhanārtha-pratipādanonmukha-
śrī-rūpa-līlā-rati-mañjarī-mukhaḥ
stana-dvayaṃ tulikayāṅkayan hari
pañceṣu-pañceṣu-śaravyatām agāt
Note: Kṛṣṇa-bhāvanāmṛtam 2.30
pāṇiś ca kampe yadi vakra-rekhaṃ
citraṃ vilumpann urasā muhuḥ saḥ
manye smarāgniṃ dhamati sma tasyā
dhṛtīndhanaṃ dagdhu-manā vidagdhaḥ
Note: Kṛṣṇa-bhāvanāmṛtam 2.31
kāmas tam avakalpam analpa-vaibhavaiḥ
sadyo vidhāyāniyata-sthala-sthitam
vimṛjya saṃsṛjya vikhaṇḍya khaṇḍaśas
tenaiva sollāsam ubhāv abhūṣayat
Note: Kṛṣṇa-bhāvanāmṛtam 2.32
dāsyaś ca tāḥ phulla-dṛśāṃ kṛtārthatāṃ
mūrtāṃ cirāyābhilaṣantya eva tām
punā riraṃsū samavetya tau tato
miṣeṇa sarvā niragūhi kenacit
Note: Kṛṣṇa-bhāvanāmṛtam 2.33
punar api ghana-ghūrṇa śrī-mukha-dvandva-yogād
acaṭula-bhujavallī-veṣṭaneneṣṭabhāsau
kṣaṇam api dara-suptyā śaṃ bhajāvetya tas tāv
anṛju-kusuma-talpe srasta-gātrāv abhūtām
Note: Kṛṣṇa-bhāvanāmṛtam 1.41
viraha-vikalayā tac chayyayā dūnayā kiṃ
katham api dara-labdhāśleṣayā nidrayā vā
uṣasi na ca vihātuṃ hanta śaktau khagās tau
tad api vidadhurābhyāṃ vipra-yuktau svanantaḥ
Note: Kṛṣṇa-bhāvanāmṛtam 1.42
agaṇita-kula-niṣṭhā mā nikuñje śayiṣṭhāḥ
parihara surata-ghnaṃ svāpam udgaccha śīghram
samajani saviśeṣaḥ paśya doṣāvaśeṣaḥ
kuru na gata-samādhāṃ bandhu-vargasya bādhām
Note: Kṛṣṇāhnika-kaumudī 1.4
iyam ajani digaindrī dṛśyatāṃ devi! sāndrī-
bhavad aruṇima-dhārā tvat-pādābjānukārā
iyam api ca varākī satvarā cakravākī
parimilita rathāṅge jāta-viccheda-bhaṅge
Note: Kṛṣṇāhnika-kaumudī 1.5
api tava mukha-śobhām āptu-kāmo 'tilobhād
aparikalita-kāmaḥ svaṃ vapus tyaktu-kāmaḥ
carama-śikhari-śṛṅgaṃ prāpya paśyaiva tuṅgaṃ
vrajati śaśadharo 'staṃ vārayed adya kas tam
Note: Kṛṣṇāhnika-kaumudī 1.6
sumukhi! nayana-mudrāṃ muñca nirdhūya nidrāṃ
kalaya vadana-māsāṃ vidyud uddyota-bhāsām
rati-vigalita-bhūṣāṃ vyasta-paryasta-veṣāṃ
vilulita-tanum etās tvāṃ bhajantāṃ sametāḥ
Note: Kṛṣṇāhnika-kaumudī 1.9
nija-kara-paripuṣṭā paśya seyaṃ praviṣṭā
śaśi-mukhi! lalitāṅgī sannidhau te kuraṅgī
kuru sa-kṛpam apāṅge kiñcid añcat-taraṅge
bhavatu bata kṛtārthā prītaye te samarthā
Note: Kṛṣṇāhnika-kaumudī 1.12
nava-kiśalaya-buddhyā jātito 'ntar viśuddhyā-
ruṇa-pada-kamalaṃ te svādituṃ kṛṣṇa-kānte!
tvaritam upasarantī tvat-sakhīnāṃ vahantī
kara-sarasija-ghātaṃ yā vidhatte prayātam
Note: Kṛṣṇāhnika-kaumudī 1.13
śaśi-mukhi! tava phelā-mātra-bhoge sakhelā
tava pada-jala-pānāmoda-mātrāvadhānā
api bhavad avalokābhāva-sañjāta-śokā
tava mukha-śaśi-bimbāloka-mātrāvalambā
Note: Kṛṣṇāhnika-kaumudī 1.14
harir atikutukī te netra-yugmaṃ mimīte
nayana-yugam amāya-prema yasyāḥ pramāya
kim api vimala-muktā-mālayā cāru-vaktā
niyatam upamimānaḥ saṃśayaṃ nirdhunānaḥ
Note: Kṛṣṇāhnika-kaumudī 1.15
iti nigaditavatyaḥ śārikāḥ premavatyaḥ
sukhada-pada-padārthāṃ vācam utthāpanārthām
yadi kim api viremuḥ patriṇas taṃ praṇemuḥ
samupasṛta-nikuñjāḥ prāpta-sammoda-puñjāḥ
Note: Kṛṣṇāhnika-kaumudī 1.16
atha śayana-satṛṣṇaṃ bodhayāmāsa kṛṣṇaṃ
vitatir api śukānāṃ kṛṣṇa-harṣotsukānām
śravaṇa-sukhada-saumyaiḥ snigdha-śabdārtha-ramyaiḥ
sarasataram analpaiḥ kūjitaiḥ sīdhu-kalpaiḥ
Note: Kṛṣṇāhnika-kaumudī 1.17
praṇaya-rasa-gabhīrāś cāru-śabdārtha-dhīrāḥ
kala-sumadhura-kaṇṭhāḥ prema-jalpeṣv akuṇṭhāḥ
sati samaya-viveke bodhayāṃ cakrur eke
na khalu bata vidagdhāḥ kārya-kāle vimugdhāḥ
Note: Kṛṣṇāhnika-kaumudī 1.18
subhaga! rajani-śeṣe svāpa-gehe suśeṣe
tvam iti hi jananī te saṃśayaṃ svaṃ dhunīte
samayam atha viditvā jāgarārthaṃ tvaritvā
svayam iyam upagantrī sneha evātra mantrī
Note: Kṛṣṇāhnika-kaumudī 1.23
tvam asi samaya-vettā sarva-duḥkhaika-bhettā
bhavasi bhuvana-bandhuḥ sad-guṇa-grāma-sindhuḥ
vratati-bhavana-talpaṃ mūrtiman-moda-kalpaṃ
yad api tad api muñca svasti te'smād udañca
Note: Kṛṣṇāhnika-kaumudī 1.22
mada-madhupa-yuvānaḥ prāpta-doṣāvasānaḥ
cyuta-kusuma-vanāntaḥ svāpam udyātavantaḥ
dadhati katipayathyāṃ kelim ambhoja-vīthyāṃ
sati samaya-viveke ke vimuhyanti loke?
Note: Kṛṣṇāhnika-kaumudī 1.20
kvacana mukha-viṣādaḥ kvāpi hāsa-prasādaḥ
kva ca dayita-viyogaḥ kvāpi kāntasya yogaḥ
kumuda-kamala-vīthyor vaisadṛśye'titathye
bhavati kim-u na kālaḥ kṣobha-śobhā-viśālaḥ
Note: Kṛṣṇāhnika-kaumudī 1.21
jaya subhaga! namas te śrūyatāṃ satvaras te
cira-śayana-sapīḍaḥ kauty ayaṃ tāmra-cūḍaḥ
upanata-nija-sevā-kāla-sammoda-pīvā
nahi samaya-vidagdhaḥ kārya-kāle vimugdhaḥ
Note: Kṛṣṇāhnika-kaumudī 1.27
atha prabudhyaiva vidhūya pakṣān
grīvāḥ samunnīya cukūjur uccaiḥ
yat kukkuṭāḥ pañca-ṣa-vāram ādau
rādhā jajāgāra tadāpta-bādhā
Note: Kṛṣṇa-bhāvanāmṛtam 1.20
kṛṣṇāṇga-saṃśleṣa-viśeṣa-vādhinas
tān eva matveti śaśāpa sā ruṣā
are! paretāśu pareta-rā puraṃ
tatraiva kiṃ kūjata no padāyudhāḥ?
Note: Kṛṣṇa-bhāvanāmṛtam 1.21
viśliṣya kiñcit priya-vakṣasaḥ sā
tūṣṇīṃ sthitāṃs tān upalabhya sadyaḥ
saṃśliṣya kāntaṃ dara-nidrayaiva
niṣevyamāṇā punar apy arājīt
Note: Kṛṣṇa-bhāvanāmṛtam 1.22
jālād atho dṛk-sapharī tad-ālayo
lāvaṇya-vanyā bhṛśam anvaśīlayan
krīṇanti yāḥ prāṇa-parārddha-koṭibhis
tayoḥ pramodottha-ruci-cchaṭā-kaṇam
Note: Kṛṣṇa-bhāvanāmṛtam 2.1
ūce viśākhā kalayāli! kāntau
niraṃśukāv aṃśuka-puñja-mañjū
vihāriṇāv apy atihāriṇau svair
aṅgair anaṅgair alasau lasantau
Note: Kṛṣṇa-bhāvanāmṛtam 2.2
anaṅgadau keli-vaśād anaṅgadau
nirañjanau hanta mitho nirañjanau
visrasta-rāgādharatābhilakṣitau
viprastarāgādharatābhilakṣitau
Note: Kṛṣṇa-bhāvanāmṛtam 2.3
athāvabhāṣe lalitā'vadhāryatāṃ
jayaḥ smarājau katarāśrito dvayoḥ
babhūva daṣṭādharayoḥ kaca-graha-
vyākṣipta-mūrdhnor nakhara-kṣatorasoḥ
Note: Kṛṣṇa-bhāvanāmṛtam 2.4
hṛdo 'nurāgaṃ kuca-kuṅkuma-cchalān-
nyadhatta rādhācyuta-pāda-padmayoḥ
yāvad ravārakta-tarālako dadhau
mūrdhnaiva so 'syāḥ padayos tam ujjvalam
Note: Kṛṣṇa-bhāvanāmṛtam 2.5
itthaṃ kṣaṇaṃ tāvad alakṣitāṅgyo
nīcaiḥ svaraṃ tāv anuvarṇayantyaḥ
bhāgyaṃ svam evātisabhājayantyo
mamajjur ānanda-mahodadhau tāḥ
Note: Kṛṣṇa-bhāvanāmṛtam 2.6
tataḥ punas tān atha i ibhādī-
nūtkūjataḥ prāha vidhūta-tandrā
haṃho! kṣamadhvaṃ śayituṃ kṣaṇaṃ me
datteti sā mo ayad aṅgam īṣat
Note: Kṛṣṇa-bhāvanāmṛtam 1.23
kādamba-kāraṇḍava-haṃsa-sārasāḥ
kapota-śārī-śuka-keki-kokilāḥ
jaguḥ kalaṃ kelivanī-jala-sthala-
pracāriṇaḥ kṛṣṇa-kathāmṛtopamam
Note: Kṛṣṇa-bhāvanāmṛtam 1.24
prabuddhya kāntau yugapad yathā rujaṃ
viśleṣajām ūhatur aṅga-mo anāt
cāmpeya-nīlābja-dhanus tviṣau tathā
sāndropagūhena mudaṃ ca vakṣasoḥ
Note: Kṛṣṇa-bhāvanāmṛtam 1.25
athāsyā vayasyāḥ pramodāt smitāsyāḥ
sakhīṃ tāṃ hasantyo mithaḥ prerayantyaḥ
saśaṅkāḥ samantāt prabhātād durantāt
praviṣṭā nikuñjaṃ saśabdāli-puñjam
Note: Govinda-līlāmṛtam 1.60
abhilakṣya sakhīr vihasad- vadanāḥ
savidhopagatā vicalan-nayanāḥ
dayitāya mudaṃ dviguṇaṃ dadatī
dayitoruyugād udatiṣṭha-diyam
Note: Govinda-līlāmṛtam 1.61
tvarotthitā sambhrama-saṃgṛhīta-
pītottarīyeṇa vapuḥ pidhāya
pārśve priyasyopaviveśa rādhā
salajjam āsāṃ mukham īkṣamāṇā
Note: Govinda-līlāmṛtam 1.62
athānuraktāly anumodanāñcitā
mudā tayor aidhata rūpa-mañjarī
saiva svayaṃ keli-vilāsinor dvayos
tadātva-ramyāpacitau paṭīyasī
Note: Kṛṣṇa-bhāvanāmṛtam 2.7
pṛṣṭhopadhānaṃ nidadhe kayācana
pyadhād athānyā mṛdulāṃśukena tau
pīyūṣa-va y-ārpitayāsyayoḥ parā
nirasya ghūrṇāṃ vikasad dṛśau vyadhāt
Note: Kṛṣṇa-bhāvanāmṛtam 2.9
kācit prasūnāmbu-darārdra-vāsasā
vyatyasta-rāgāñjana-yāvakādikam
mṛṣṭvā pratisvekṣaṇa-siddhaye tayor
mukha-dvayaṃ darpaṇatāṃ nināya kim
Note: Kṛṣṇa-bhāvanāmṛtam 2.16
tāmbūla-vī īr nidadhe parāsminn
ekā pa imnā maṇi-dīpa-pālyā
tan-maṅgalārātrikam āśu cakre
nīrājayanty eva nijāsu-lakṣaiḥ
Note: Kṛṣṇa-bhāvanāmṛtam 2.17
madhye'cyutāṅga-ghana-kuṅkuma-paṅka-digdhaṃ
rādhāṅghri-yāvaka-vicitrita-pārśva-yugmam
sindūra-candana-kaṇāñjana-bindu-citraṃ
talpaṃ tayor diśati keli-viśeṣam ābhyaḥ
Note: Govinda-līlāmṛtam 1.64
pramliṣṭa-puṣpoccaya-sanniveśāṃ
tāmbūla-rāgāñjana-citritāṅgīm
vyaktībhavat-kānta-vilāsa-cihnāṃ
śayyām apaśyan svasakhīm ivālyaḥ
Note: Govinda-līlāmṛtam 1.65
kvacana ghusṛṇa-paṅkaḥ kvāpi sindūrajo 'ṅkaḥ
kṣata-viraha-vipakṣa-prasnutāsṛk-sapakṣaḥ
kvacana kusuma-dāma-cchinna-kodaṇḍa-dhāma
kva ca vilulita-hāraś chinna-maurvī-prakāraḥ
Note: Kṛṣṇāhnika-kaumudī 1.38
kvacana mṛgamadāṅkāḥ kutracit kajjalāṅkāḥ
smara-narapati-danti-ccheda-kalpāḥ sphuranti
sa hi ratiraṇa-raṅgaḥ kautukodyat-taraṅgaḥ
samajani sumukhīnām āgatānāṃ sakhīnām
Note: Kṛṣṇāhnika-kaumudī 1.39
vakṣaḥ svaṃ darśayaṃs tābhyo
dṛg bhaṅgyovāca tā hariḥ
didṛkṣuḥ svapriyā-vaktra-
bhāva-śābalya-mādhurīm
vidhuṃ prayāsyantam avekṣya kāntaṃ
viśleṣa-bhītoṣasi paśyatālyaḥ
didṛkṣayevāmbara-citra-pa yāṃ
rādhendulekhā-śatam ālilekha
Note: Govinda-līlāmṛtam 1.67-68
iti nigadati kṛṣṇe vīkṣya sāgre vayasyāḥ
prahasita-vadanās tāḥ saṅkucal lola-netrā
vikasad amala-gaṇḍaṃ dolitārecita-bhrūḥ
priyam anṛju-kaṭākṣaiḥ paśyati sma ghnatīva
Note: Govinda-līlāmṛtam 1.69
helollāsādara-mukulitā vāspa-sāndrāruṇāntā
lajjā-śaṅkā-capala-cakitā bhaṅgurerṣyābhareṇa
smera-smerā dayita-vadanālokanotphulla-tārā
rādhā-dṛṣṭir dayita-nayanānandam uccair vyatānīt
Note: Govinda-līlāmṛtam 1.70
itthaṃ mithaḥ prema-sukhābdhi-magnayoḥ
pragetanīṃ vibhrama-mādhurīṃ tayoḥ
nipīya sakhyaḥ pramadonmadās tadā
tadātva-yogyācaraṇaṃ visasmaruḥ
Note: Govinda-līlāmṛtam 1.71
vilokya līlāmṛta-sindhu-magnau
tau tāḥ sakhīś ca praṇayonmadāndhāḥ
vṛndā prabhātodaya-jāta-śaṅkā
nijeṅgita-jñāṃ nidideśa sārīm
Note: Govinda-līlāmṛtam 1.72
guru-lajjā-bhartṛ-bhīti-
loka-hāsa-nivārikā
śubhākhyā sārikā prāha
rādhikā-bodha-sādhikā
Note: Govinda-līlāmṛtam 1.73
āgantā grāhayitvā tava patir adhunā goṣṭhataḥ kṣīra-bhārān
uttiṣṭhottiṣṭha rādhe tad iha kuru gṛhe maṅgalāṃ vāstu-pūjāma
itthaṃ yāvad dhavāmbā tava nahi śayanād utthitā vāvadīti
tāvac chayyā-niketaṃ vraja sakhi nibhṛtaṃ kuñjataḥ kañja-netre!!
Note: Govinda-līlāmṛtam 1.74
śaṅkā-paṅkā-kalita-hṛdayā śaṅkate'syā dhavāmbā
chidrānveṣī patir atika uḥ sārthanāmābhimanyuḥ
ruṣṭābhīkṣṇaṃ parivadati sā hā nanandāpi mandā
prātar-jātaṃ tad api saralāṃ kṛṣṇa naināṃ jahāsi
Note: Govinda-līlāmṛtam 1.77
sārī-vaco-mandara-śaila-pāta-
saṃkṣubdha-hṛd-dugdha-payodhir eṣā
athodbhraman netra-navīna-mīnā
viyoga-dīnā śayanād udasthāt
Note: Govinda-līlāmṛtam 1.78
kṛṣṇo 'pi kāntaṃ vṛṣabhānu-jāyāḥ
paśyan mukhaṃ bhīti-vilola-netram
nīlaṃ sucīnaṃ dayitā-nicolaṃ
gṛhṇan svatalpāt tvarayodatiṣṭhat
Note: Govinda-līlāmṛtam 1.79
parivartita-saṃvyānau
mithas tāv atha śaṅkitau
paraspara-karālambau
niragātāṃ nikuñjataḥ
Note: Govinda-līlāmṛtam 1.80
rādhā-pāṇiṃ savye'savye
pāṇau bibhrad veṇuṃ kṛṣṇaḥ
reje kuñjān niryan yadvad
vidyun-mālāśliṣṭāmbhodaḥ
Note: Govinda-līlāmṛtam 1.81
haimaṃ bhṛṅgāram ekā vyajanam atha parā svarṇa-daṇḍaṃ dadhānā
kāpy ādarśaṃ sudarśaṃ ghusṛṇa-malayajā'matram anyā vicitram
kācit tāmbūla-pātraṃ maṇi-citam aparā sārikāṃ pañjarasthām
itthaṃ sakhyaḥ kiyat yāḥ pramudita-hṛdayā niryayuḥ kuñja-gehāt
Note: Govinda-līlāmṛtam 1.82
māhendra-kānta-cchadanaṃ sakāñcanaṃ
dāntaṃ sasindūra-samudgakaṃ parā
āpanna-satvā-kuca-ku malopamaṃ
kuñjād gṛhītvā niragān mṛdu-smitā
Note: Govinda-līlāmṛtam 1.83
āśleṣa-sañchinna-guṇāt paricyutaṃ
hārāl lasan-mauktika-sañcayaṃ mudā
vicitya kācit svapa āñcale dṛḍhaṃ
nibadhnatī kuñja-gṛhād viniryayau
Note: Govinda-līlāmṛtam 1.84
tā aṅkaṃ keli-vibhraṣṭaṃ
talpād ādāya satvarā
nirgatya sveśvarī-karṇe
yuyoja rati-mañjarī
Note: Govinda-līlāmṛtam 1.85
talpa-prāntād upādāya
kañculīṃ rūpa-mañjarī
priyanarma-sakhī sakhyai
nirgatya nibhṛtaṃ dadau
Note: Govinda-līlāmṛtam 1.86
patadgrāham upādāya
dāsikā guṇa-mañjarī
tāmbūlaṃ carvitaṃ tābhyo
vibhajantī bahir yayau
Note: Govinda-līlāmṛtam 1.87
mañjulālī tayor aṅgāc
cyuta-mālyānulepanam
talpād ādāya sarvābhyaḥ
prayacchantī vinirgatā
Note: Govinda-līlāmṛtam 1.88
vilokyāgre meghāmbara-vṛta-śarīraṃ priyatamaṃ
vayasyāṃ tāṃ pītāmbara-parivṛtāṅgīṃ pramuditām
hasantyas tāḥ sakhyaḥ kara-pihita-mukhyaḥ pratidiśaṃ
diśantyaś cānyonyaṃ ku ila-cala-dṛgbhir mumudire
Note: Govinda-līlāmṛtam 1.89
samīkṣya tāsāṃ parihāsa-bhaṅgīm
anyonya-vaktrārpita-phulla-netrau
samucchalat-prema-sukhābdhi-magnau
citrārpitāṅgāv iva tāv abhūtām
Note: Govinda-līlāmṛtam 1.90
ghanaśyāmaṃ cīnaṃ vasanam abhilīnaṃ priya-tanau
kṣamā nāsīt kāntā svam api paricetuṃ ghana-rucau
svam ajñāsīt sphītaṃ harir api na pītaṃ priyatamā-
tanau līnaṃ cīnaṃ kanaka-ruci kambāv iva payaḥ
Note: Govinda-līlāmṛtam 1.91
tayor līlā-sudhā-pāna-
pratyūhāmarṣa-saṅkulā
nindanty aruṇam udyantam
athāha lalitā sakhīm
Note: Govinda-līlāmṛtam 1.92
ūṣasi vara-vadhūnāṃ paśya rādhe'ruṇo 'yaṃ
ramaṇa-sahita-līlā-bhaṅgataḥ pāpa-rugbhiḥ
galita-pada-yugo 'py adyāpi tan no jahāti
dhruvam iti vacanaṃ yad-dustyajaḥ sva-svabhāvaḥ
Note: Govinda-līlāmṛtam 1.93
aruṇāruṇe nidadhatī tato 'mbare
rati-keli-bhaṅgaja-ruṣā'ruṇāṃ dṛśam
lalitopahāsa-janita-smitānanā
vṛṣabhānujāha mṛdu-mañjubhāṣiṇī
anūrur apy astamayan kṣaṇārddhān
nabho vilaṅghyodayam eti so 'yam
cet sorum enaṃ sa vidhir vyadhāsyad
vārttāpi rātrer na tadābhaviṣyat
Note: Govinda-līlāmṛtam 1.94-95
manoramāṃ vīkṣya vibhāta-lakṣmīṃ
nipīya tasyā vacanāsavaṃ ca
mudonmanā vismṛta-goṣṭha-yānaḥ
prāṇeśvarīṃ tām avadan mukundaḥ
inaṃ prabhātopagataṃ samīkṣya
kānteva kāntāntara-bhukta-kāntam
paśyānya-dik-saṅga-kaṣāyitāṅgaṃ
prācīyam īrṣyāruṇiteva jātā
Note: Govinda-līlāmṛtam 1.96-97
paśyonmatte dvijeśo 'py akhila-jana-tama-stoma-hantāpi śāntaḥ
kānto 'yaṃ te samantāt sapadi nipatito vāruṇīṃ saṃniṣevya
itthaṃ svīyena-saṅga-pramudita-nalinī-hāsa-sañjāta-lajjā
śaṅke vaktraṃ pidhatte hy uṣasi kumudinī saṅkucadbhir dalaiḥ svaiḥ
Note: Govinda-līlāmṛtam 1.98
dṛṣṭvā tamaḥ-kṣayam amī vidhunānyapuṣṭā
naktaṃ tamaś-caya-nibhāś cakitāḥ prabhāte
mitraṃ tad-āśrayatayā tamasā carantīṃ
grastaṃ kuhūr iti kuhūṃ svagirāhvayanti
Note: Govinda-līlāmṛtam 1.99
vasanta-kānta-saṃsarga-
jātānanda-bharā avī
kapotī-ghūtkṛti-miṣāt
śītkarotīva sonmadā
Note: Govinda-līlāmṛtam 1.100
paśyānusarati cañcala-bhṛṅgaḥ
kairaviṇī-kula-keli-piśaṅgaḥ
nalinī-koṣe niśi kṛta-saṅgāṃ
bhṛṅgīṃ śaśimukhi! kṛta-natibhaṅgām
Note: Govinda-līlāmṛtam 1.101
kāntam āyāntam āśaṅkyā-
ruṇāṃśu-dviguṇāruṇam
kokī koka-nadaṃ cañcvā
cumbaty ānanda-vihvalā
Note: Govinda-līlāmṛtam 1.102
kalasvanākhyaḥ kalakaṇṭhi! haṃsaḥ
samīkṣya nau sammada-phulla-pakṣaḥ
riraṃsum apy eṣa visṛjya haṃsīṃ
ta aṃ ta inyāḥ purataḥ sameti
Note: Govinda-līlāmṛtam 1.103
svasahacara-visṛṣṭaṃ svāmibhuktaṃ mṛṇālaṃ
madakala-kalakaṇṭhī vibhratī paśya cañcvā
ramaṇam anu sameti tvan mukhābjārpitākṣī
sarasija-mukhi nāmnā tuṇḍiketī marālī
Note: Govinda-līlāmṛtam 1.104
malaya-śikhara-cārī paṅkajāmoda-dhārī
vratati-na a-kumārī-lāsya-śikṣādhikārī
vahati jala-vihārī vāyur āyāsa-dārī
sa ramaṇa-vara-nārī-sveda-jālāpahārī
Note: Govinda-līlāmṛtam 1.105
itīśayoḥ sumadhura-vāg vilāsayoḥ
samīkṣya tāṃ svabhavana-yāna-vismṛtam
sakhīś ca tāḥ smita-rucirā mudonmadā
vaneśvarī divasa-bhiyāsa sonmanāḥ
Note: Govinda-līlāmṛtam 1.106
kāntā udīyur vikasan mukhendavo
rātrir gatā cāstam apāsta-candrikā
vilāsa-bhaṅgaḥ katham astu nāstu vā
kṣaṇaṃ hṛdaiveti parāmamarśa sā
Note: Kṛṣṇa-bhāvanāmṛtam 2.56
tamāṃsya naśyann abhito yathā yathā
tadā prakāśaś ca yathā yathaidhata
tathā tathā hṛd-rujam eva sānvabhūd
vrajasya rītiṃ śrutayo 'pi no viduḥ
Note: Kṛṣṇa-bhāvanāmṛtam 2.57
atha vṛndeṅgitābhijñā
samaya-jñā taru-sthitā
padyam udyotayāmāsa
kakkha ī vṛddha-marka ī
Note: Govinda-līlāmṛtam 1.107
raktāmbarā satāṃ vandyā
prātaḥ-sandhyā tapasvinī
ūrdhva-prasarpad arkāṃśur
jaṭileyam upasthitā
Note: Govinda-līlāmṛtam 1.108
ākarṇya tābhir jaṭileti varṇa-
trayīṃ vivarṇatvam adhāri sadyaḥ
vilāsa-ratnākaram udbhavantī
śaṅkaiva tāsāṃ culukī-cakāra
Note: Kṛṣṇa-bhāvanāmṛtam 2.60
pathi piśuna-matibhyaḥ śaṅkamānau gurubhyaḥ
cala-cakita-taraṅgau nikṣipantāv apāṅgau
parama-guṇa-gabhīrau kāma-saṃgrāma-dhīrau
yayatū rati-vitandrau rādhikā-kṛṣṇacandrau
Note: Kṛṣṇāhnika-kaumudī 1.42
na pathi na bhavane vā lakṣitau tau vane vā
sahaja-sad-anuraktyā svīyayānanda-śaktyā
parijana-nayanānām utsavānādadhānāv
atha pathi viharantau rejatur loka-kāntau
Note: Kṛṣṇāhnika-kaumudī 1.43
bhraśyad dukūla-cikura-srajam unnayantau
bhītau pṛthag gahana-vartmani cāpayāntau
tau vīkṣya bhīti-taralau jaṭileti nāmnā
sakhyas tatas tata itaś cakitā nirīyuḥ
Note: Govinda-līlāmṛtam 1.110
vāme candrāvali-parijanān ghoṣa-vṛddhān purastāt
kṛṣṇaḥ paścāt ku ila-jaṭilām āgatāṃ manyamānaḥ
yāntīṃ kāntāṃ sabhaya-caṭulāṃ dakṣiṇe draṣṭum utkaś
cañcad-grīvaṃ diśi diśi dṛśau prerayan goṣṭham āyāt
Note: Govinda-līlāmṛtam 1.111
mlānām utkṣipya mālāṃ tru ita-maṇisaraḥ kajjalaṃ vibhrad oṣṭhe
saṃkīrṇāṅgo nakhāṅkair diśi diśi vikiran ghūrṇite netra-padme
paśya mlānāṅga-yaṣṭiḥ sphuṭam aparicito gopa-goṣṭhībhir agre
goṣṭhe goṣṭhendra-sūnuḥ praviśati rajanau dhvaṃsam āsādayantyām
Note: Stava-mālā, Kuñja-bhaṅga 2
anugatā jaṭilety abhiśaṅkinī
guru-nitamba-kucodvahanākulā
druta-vilambita-valgu yayau vrajaṃ
kara-dhṛtāmbara-keśacayeśvarī
Note: Govinda-līlāmṛtam 1.112
na vyālād api sambibheti purataḥ sthāṇor yathā dūrato
nodvignā kari-garjitād api yathā kākāvalī-nisvanāt
naiveyaṃ timire'pi muhyati-tarāṃ kāmaṃ prakāśe yathā
tan manye virahe'pi naiva vidhurā kāntasya yoge yathā
Note: Jagannātha-vallabha-nāṭakam 5.34
bhayānurāgoccaya-dhūmra-lola-dṛk-
tiras-kariṇyā pihite manorathe
nije niveśyaiva hi rūpa-mañjarī
gṛhaṃ ninīṣuḥ pathi tāṃ tad anvayāt
Note: Govinda-līlāmṛtam 1.113
itas-tataḥ kṣipta-calekṣaṇāśugair
bhī-dustha-hṛd-vṛtti-cayair bha air iva
agresarais tāṃ rati-mañjarī ca sā
nivārayanty anya-janāṃs tadānvayāt
Note: Govinda-līlāmṛtam 1.114
tābhir vṛtā vraja-janair avilokitaiva
veśma praviśya nija-talpam athādhyatiṣṭhat
preyo-viyoga-vidhurā hi sakhīm athāsau
hṛd-vedanāṃ prakaṭam āha sagadgadāśru
Note: Kṛṣṇa-bhāvanāmṛtam 2.80
niḥsārya gehāl lalite'dhunaiva māṃ
praveśayasy apy adhunaiva tat punaḥ
kṛṣṇāṅga-saṅgāmṛta-sindhu-majjana-
pralobhanaivādya vṛthā kṛtā tvayā
Note: Kṛṣṇa-bhāvanāmṛtam 2.76
astācalaṃ yann adhunā vyaloki yaḥ
sa tigma-raśmiḥ sakhi! pūrva-parvatam
āroḍhum ākāṅkṣati kiṃ vibhāvarī
kha-puṣpatām adyatanī jagāma kim?
Note: Kṛṣṇa-bhāvanāmṛtam 2.77
dhiṅ me śrutiṃ dhig rasanāṃ dṛśaṃ ca dhik
sadātanautkaṇṭhya-bhara-jvarāturam
prāpur na pātuṃ lavam apy amuṣya yāḥ
sausvarya-saurasya-surūpatāmṛtam
Note: Kṛṣṇa-bhāvanāmṛtam 2.78
nirveda-paddhatim apīpa had eva pūrvaṃ
yogo 'dhunā tu sarale bhavatīṃ viyogaḥ
ādyo 'cyutāmṛtam adarśayad artham asyā
anyo 'nubhāvayati hā ka u-kālakū am
Note: Kṛṣṇa-bhāvanāmṛtam 2.79
itthaṃ sakhī-giram api pratiboddhum eṣā
naivānurāga-para-bhāgavatī śaśāka
svapne punaḥ kalayituṃ hṛdayādhināthaṃ
suṣvāpa sā'tha śayane vṛṣabhānu-putrī
Note: Kṛṣṇa-bhāvanāmṛtam 2.80 ślokārdhaḥ
anabhisārikāṃ kāñcit pṛcchantīṃ prati kācid āha-
srastaṃ srastam udañcayaty adhiśiraḥ śyāmaṃ nicolāñcalaṃ
hastena ślatha-durbalena lulitākalpāṃ vahantī tanum
muktārdhām avarudhya veṇim alasa-syande kṣipantī dṛśau
kuñjāt paśya gṛhaṃ praviśya nibhṛtaṃ śete sakhī rādhikā
Note: Stava-mālā, Kuñja-bhaṅga 1
nirvartya vibhrama-bharaṃ samaye svadhāmni
supte'cyute pratilayaṃ śrutayo yatheśam
līlā-vitāna-nipuṇāḥ saguṇāḥ samīyuḥ
sakhyo 'palakṣya-gatayaḥ sadanaṃ yathā-svam
Note: Govinda-līlāmṛtam 1.116

iti śrī-bhāvanā-sāra-saṅgrahe niśānta-līlā-saṅgraho nāma prathama-saṅgrahaḥ

śrī śrī Bhāvanā-sāra-saṅgrahaḥ

Prātar-līlā

paśyantīṃ svasutaṃ śaci bhagavatī saṅkīrtane vikṣataṃ
prātar hā katham eva te vapur idaṃ sūno babhūva kṣatam
itthaṃ lālanataḥ svaputra-vanuṣi vyagrā spṛśantī muhus
talpāj jāgarayāñ cakāra yam ahaṃ taṃ gauracandraṃ bhaje
bhaktaiḥ sārddham upāgatair bhuvi nataiḥ śrīvāsa-guptādibhiḥ
pṛcchadbhiḥ kuśalaṃ prage parimilan prakṣālya vaktraṃ jalaiḥ
puṣpādi-prativāsitaiḥ sukathayan svapnānubhūtaṃ kathāṃ
snātvādyād dhari-śeṣam odana-varaṃ yas taṃ ḥhi gauraṃ bhaje

mūla-sūtra

rādhāṃ snāta-vibhūṣitāṃ vraja-payāhūtāṃ sakhībhiḥ prage
tad-gehe vihitānnapāka-racanāṃ kṛṣṇāvaśeṣāśanām
kṛṣṇaṃ buddham avāpta-dhenu-sadanaṃ nirvyūḍha-godohanaṃ
susnātaṃ kṛta-bhojanaṃ sahacarais tāṃ cātha taṃ cāśraye
Note: Govinda-līlāmṛta 2.1
snātānulipta-vapuṣaḥ pupuṣuḥ svabhās tan
nirmālya-mālya-vasanābharaṇena dāsyaḥ
prāsya svakāmam anuvṛtti-ratās tayor yāḥ
śrī-rūpa-mañjari-samāna-guṇābhidhānāḥ
Note: Kṛṣṇa-bhāvanāmṛtam 3.1
tā vidyud-uddyuti--jayi-prapadaika-rekhā
vaidagdhya eva kila mūrti-bhṛtas tathāpi
yūtheśvarītvam api samyag arocayitvā
dāsyāmṛtābdhim anu sasnur ajasram asyāḥ
Note: Kṛṣṇa-bhāvanāmṛtam 3.2
śvaśrū-purāntara-gatottara pārśva-varti
bhrājiṣṇu dhāma vara-śilpa-kalaika-dhāma
tātena vatsalatayā vṛṣabhānunaiva
nirmāpitaṃ tad upamāpi tad eva nānyat
Note: Kṛṣṇa-bhāvanāmṛtam 3.3
sthūṇā-praghāṇa pa alāṅgaṇa-toraṇālī-
gopānasī-vividha-koṣṭha-kapā a-vedyaḥ
rājanti yatra maṇi-dīpa-tati-pradīpta-
vaicitrya-nirmita-janekṣaṇa-citra-bhāvāḥ
Note: Kṛṣṇa-bhāvanāmṛtam 3.4
yatrendranīla-maṇi-bhūr-valabhī ghanābhā
haṃsālir apy upari rājati rājatī sā
ye vīkṣya bandhu-ripu-bhāna-bhṛto vitatya
saṅkocayanti śikhinaḥ svaśikhaṇḍa-paṅktīḥ
Note: Kṛṣṇa-bhāvanāmṛtam 3.5
tatropaveśa-śayanāśana-bhūṣaṇādi-
vedīr vimṛjya parilipya viśodhya tās tāḥ
āstīrya rāṅkavam upary upayukta-muktam
ullocam unnata-mudo militā babandhuḥ
Note: Kṛṣṇa-bhāvanāmṛtam 3.6
ekā mamārja maṇi-kāñcana-bhājanāni
kācit payaḥ samaya-yogyam upānināya
citrāṃśukāpihita-ratna-catuṣkikāyām
ālambanīyam adadhād aparopabarham
Note: Kṛṣṇa-bhāvanāmṛtam 3.7
pūrvedyur aṃśuka-maṇimaya-bhūṣaṇāni
mṛṣṭāni yatra nihitāny atha sampu aṃ tat
uccair jhanad-valaya-rāji samudghaṭayya
kācij jagharṣa vidhu-kuṅkuma-candanāni
Note: Kṛṣṇa-bhāvanāmṛtam 3.8
anyā vyadhatta sumanāḥ sumanobhir eva
citraiḥ kirī a-ka akāṅgada-hāra-kāñcīḥ
jātī-lavaṅga-khadirādibhi rajyamānāḥ
kācid babandha surasāḥ phaṇivallī-vī īḥ
Note: Kṛṣṇa-bhāvanāmṛtam 3.9
atrāntare pratidiśaṃ dadhi-manthanottha-
rāvair avārita-mahīsura-veda-ghoṣaiḥ
hambā-dhvani-vyatividhāna-mitho 'vadhāyi-
dhenvāli-tarṇaka-ghaṭā valad antarāyaiḥ
Note: Kṛṣṇa-bhāvanāmṛtam 3.10
vṛndiṣṭha-vandi-jana-vṛnda-vitāyamāna-
śrī-kṛṣṇa-kīrti-virudāli-sudhā-taraṅgaiḥ
śārī-śuka-vraja-kalaiḥ kalaviṅka-keki-
kolāhalaiḥ kramata eva samedhamānaiḥ
Note: Kṛṣṇa-bhāvanāmṛtam 3.11
jāgratsu loka-nicayeṣv atha vāsareti
kartavya-bhāvana-pareṣv adhiśayam eva
kṛṣṇekṣaṇa-kṣaṇa satṛṣṇatayā purandhrī-
vṛndeṣu nanda-gṛha-sandita-mānaseṣu
Note: Kṛṣṇa-bhāvanāmṛtam 3.12
naptrī-mukhāmbuja-vilokana-jīvitāyāṃ
tatropasṛtya sahasā mukharābhidhāyām
vātsalya-ratna-paṭalī-bhṛta-peṭikāyāṃ
rādhe! kva putri! bhavasīti samāhvayantyām
Note: Kṛṣṇa-bhāvanāmṛtam 3.13
svabhāva-ku ilāpy ātma-
suta-sampatti-kāṅkṣayā
vyākulā jaṭilā gatvā
nikaṭaṃ tām athābravīt
sūnoḥ prajāyur dhana-vṛddhaye'sau
tvayā snuṣā jñe! niyataṃ niyojyā
sumaṅgala-snāna-vibhūṣaṇādau
go-koṭi-hetos tapanārcanāya
ājñānavajñā nija-goṣṭha-rājñyāḥ
kāryānabhijñoktiṣu te'py avajñā
ity ādiśaty anvaham artha-vijñā
vijñāpitā me kila paurṇamāsī
asmāt tvam ārye svāṃ naptrīṃ
sarva-maṅgala-maṇḍitām
vidhehi sarva-sampattir
yathā sūnor bhaven mama
Note: Govinda-līlāmṛtam 2.43-46
vadhūm athābhāṣasata putri! talpād
uttiṣṭha tūrṇaṃ kuru vāstu-pūjām
tvaṃ maṅgala-snāna-vidhiṃ vidhāya
pūjopahāraṃ savitur vidhehi
Note: Govinda-līlāmṛtam 2.47
prabhātam āyātam aho tathāpi
nidrāti naptrīti muhur vadantī
sneha-drutāṅgī mukharā praviśya
śayyālayaṃ tām avadat tadedam
uttiṣṭha vatse śayanāt pramugdhe
vyasmāri vāro 'dya raves tvayā kim?
snātvā prabhātārghya-vidhānam asmai
pūjopahāraṃ racayāsya cāśu
Note: Govinda-līlāmṛtam 2.48-49
tad-vacaḥ pratibuddhātha
viśākhotthāya sālasā
sakhi! tūrṇaṃ samuttiṣṭhot-
tiṣṭheti prāha satvarā
Note: Govinda-līlāmṛtam 2.50
tāsāṃ vacobhiḥ śayane'tha mugdhā
muhuḥ prajāgaryya punar nidadrau
vicālitā vīcicayais taḍāge
sā rājahaṃsīva ratālasāṅgī
Note: Govinda-līlāmṛtam 2.51
tadaivāvasarābhijñā
jagrāha rati-mañjarī
sakhī vṛndāvaneśvaryāḥ
śrīmac-caraṇa-paṅkajam
Note: Govinda-līlāmṛtam 2.52
ittham iyaṃ bahubhiḥ kṛta-bodhā
svāc-chayanād udatiṣṭhad analpāt
tām atha vīkṣya supīta-paṭāṅgīṃ
śaṅkita-hṛn-mukharedam uvāca
druta-kanaka-savarṇaṃ sāyam etan murārer
vasanam urasi dṛṣṭaṃ yat sakhī te bibharti
kim idam ayi viśākhe! hā pramādaḥ pramādo
vyavasitam idam asyāḥ paśya śuddhānvayāyāḥ
Note: Govinda-līlāmṛtam 2.53-54
tad-vacaś cakita-dhīr hṛdi sakhyā
vīkṣya pīta-vasanaṃ cala-dṛṣṭyā
hā kim etad iti tāṃ ca diśantī
drāg uvāca jaratīṃ ca viśākhā
svabhāvāndhe! jālāntara-gata-vibhātodita-ravi-
cchaṭā-jāla-sparśocchalita-kanakāṅga-dyuti-bharaiḥ
vayasyāyāḥ śyāmaṃ vasanam api pīti-kṛtam idaṃ
kuto mugdhe śaṅkāṃ jarati kuruṣe śuddha-matiṣu
Note: Govinda-līlāmṛtam 2.55-56
lalitā-pramukhās tāvat
sakhyas tāḥ sva-sva-gehataḥ
ājagmus tvaritāḥ sakhyāḥ
praskhalad gatayo 'ntikam
Note: Govinda-līlāmṛtam 2.57
tāsāṃ vākyair gatāyāntu
kṛta-vañcana-sañcayaiḥ
mukharāyāṃ tato 'nyāsu
draṣṭu-kāmāsu tatra tām
ekaikaśo 'tha militāsu sakhīṣu sarvā-
sv anyonya-hāsa-parihāsa-parāsu tāsu
suśliṣṭa-maṇḍalatayaiva kṛtopaveśā-
sv ārūḍha-ratna-maṇi-hema-catuṣkikāsu
Note: Kṛṣṇa-bhāvanāmṛtam 3.17 yugmakam
śrī-rādhikā-milanam eva samasta-harṣa-
śasyaika-varṣam iti yad-dhṛdi niścikāya
śyāmalaitya samayā samayābhivijñā
śliṣṭā tayā suṣamayeva tadāsa tatra
Note: Kṛṣṇa-bhāvanāmṛtam 3.18
śyāme! tvam evam adhunaiva vicintyamānā
man-netra-vartma-gamitā vidhinā yathaiva
tadvat sa tarṣa-vi apī phalayiṣyate ced
adyaiva tarhi gaṇayāny api suprabhātam
Note: Kṛṣṇa-bhāvanāmṛtam 3.19
hantaiṣa santatam atīva samedhamānaḥ
śaśvat sakhībhir api sundari! sicyamānaḥ
nādyāpi yat phalam adhād ayi! ko 'tra hetur
hā tat kadātirabhasād avalokayiṣye
Note: Kṛṣṇa-bhāvanāmṛtam 3.20
rādhe! sa te na phalito yadi tat phaliṣyaty
āścaryam asya phalam apy alasāṅgi! buddhye
āsvādyamānam api saurabha-māditāli
pratyāyayaty ananubhūtam iva svam uccaiḥ
Note: Kṛṣṇa-bhāvanāmṛtam 3.21
pakṣmāvalī bata yadīya-rasena śoṇe-
nārañji kañja-mukhi! tan na tad apy apaśyaḥ
yat-svādana-vyatikarād adharo vraṇitvam
āgāt tathāpi tad aho! na kadāpy abhuṅkthāḥ
Note: Kṛṣṇa-bhāvanāmṛtam 3.22
śyāme! tvam apy alam alakṣita-man-nitānta-
svānta-vraṇā hasasi māṃ yad ato bravīmi
vidyud vihanti timiraṃ niśi yad dṛśos tat
sadyaḥ punar dviguṇayed iti bhoḥ pratīhi
Note: Kṛṣṇa-bhāvanāmṛtam 3.23
rādhe! kalā-nidhir ayaṃ vidhinopanītas
tvāṃ santatāmṛtamayair adhinot karāgraiḥ
yat tat-kalāḥ svayam aho kucayor bibharṣi
vidyun-nibhatva-parivādam athāpi datse
Note: Kṛṣṇa-bhāvanāmṛtam 3.24
śyāme! sa me sakhi! dadau na kalaṅkam eva
satyaṃ kalānidhir asāv iti vaḥ pratītaḥ
datte kadāpi mama dṛṣṭi-cakorikā yair
jyotsnā-kaṇaṃ yad api tan na punar nikāmam
Note: Kṛṣṇa-bhāvanāmṛtam 3.25
rādhe! sphuṭaṃ vada bhavan-mukha-paṅkajottha-
naktan-tanehita-sudhā-dyudhunī vidhūya
tāpaṃ nimajjayatu māṃ svam anu prabhāte
kṛtyāntaraṃ mama kathaṃ tad-ṛte susidhyet
Note: Kṛṣṇa-bhāvanāmṛtam 3.26
śyāme'dhikuñja-nilayaṃ nava-nīla-kānti-
dhārā yadā snapayituṃ niśi māṃ pravṛttā
tarhy eva pañcaśara-sañcaya-nā ya-raṅga-
bhūmiṃ ca kena ca kāñcana yāpitā'sam
Note: Kṛṣṇa-bhāvanāmṛtam 3.27
vadantītthaṃ mūrchāṃ parama-paramānanda-janikāṃ
gatā seyaṃ sadyaḥ smṛti-vidhuratā-paddhatim agāt
kadāyātā śyāme punar iti hi pṛṣṭāham adhunā-
gatety uktvāpṛcchat parikalita-bodhāṃ sapadi tām
alasa-valitam aṅgaṃ svāvasādaṃ vyanakti
glapitam iva mṛṇālī-kandalaṃ dordvayaṃ te
daśana-vasanam etan nīrasaṃ gaṇḍa-pālī
lulita-lalita-patrā prakramaḥ kas tavaiṣaḥ
Note: Ānanda-vṛndāvana-campūḥ 11.217
abhinava-latikeva vāta-rugnā
nava-nalinīva mataṅgajena bhugnā
mṛdutara-nava-mālikeva dhūtā
mada-madhupena vilakṣyase tvam adya
Note: Ānanda-vṛndāvana-campūḥ 11.218
api ciram abhilaṣyamāṇa evaṃ
praṇayini ko 'pi sudurlabho hi labdhaḥ
atha katham iyam anyathā'smad ādeḥ
phalita-vatī sakhi! bhāgya-kalpa-vallī
Note: Ānanda-vṛndāvana-campūḥ 11.219
iti sapraṇaya-vācā sādaraṃ pṛcchyamānā
pa a-vṛta-mukhacandrā svaccha-cittā batāsau
mudam atha janayantī pārśvagānāṃ sakhīnām
avani-nihita-dṛṣṭiṃ sasmitaḥ praty uvāca
kvāhaṃ sthitā kva calitā kva ca vā sa panthā
nītāsmi kena nalinākṣi tadīya pārśvam
kiṃvā babhūva mayi tatra sametavatyāṃ
jānāmy ahaṃ yadi tadā bhavatī na vetti
Note: Ānanda-vṛndāvana-campūḥ 11.221
vyāpāro manasaś ca yatra na gataḥ sambhāvanābhāvato
yat svapnaḥ kim athendra-jālam athavā bhrāntiḥ sudīrghaiva me
tat kiṃ hlādi kim ārtidaṃ kim ubhayaṃ kiṃvā na tan nāpi tac-
ceto-vidruti-kārakaṃ ca manaso mūrchākaraṃ cābhavat
Note: Ānanda-vṛndāvana-campūḥ 11.222
atha śyāmāha-
kelī-kalādhyayana-kauśalam ekadaiva
na syād ataḥ kim api no bhavatī viveda
bhūyas tataḥ sakhi! vilāsa-guroḥ sakāśād
yatnād adhīṣva yadi vijñatamāsi bhūṣṇuḥ
Note: Ānanda-vṛndāvana-campūḥ 11.224
tataḥ śrī-rādhikā prāha-
mātaḥ paraṃ sumukhi! yāmi tadīya-pārśvaṃ
dūrād asau nayana-vartma-nivartanīyaḥ
adhyetu nāma bhavatī tata eva tat te
pāṇḍityam eva manaso rasadaṃ mama syāt
Note: Ānanda-vṛndāvana-campūḥ 11.226
bhrājante vara-danti! mauktika-gaṇā yasyollikhadbhir nakhaiḥ
kṣiptāḥ puṣkara-mālayāvṛta-rucaḥ kuñjeṣu kuñjeṣv amī
śau īryābdhir uroja-pañjara-taṭe saṃveśayantyā kathaṃ
sa śrīmān hariṇekṣaṇe! harir abhūn netreṇa baddhas tvayā?
Note: Ujjvala-nīlamaṇi, Uddīpana-vibhāva-prakaraṇam 20
ko 'yaṃ kṛṣṇa iti vyudasyati dhṛtiṃ yas tanvi karṇaṃ viśan
rāgāndhe! kim idaṃ sadaiva bhavatī tasyor asi krīḍati
hāsyaṃ mā kuru mohite! tvam adhunā nyastāsya haste mayā
satyaṃ satyam asau dṛgaṅganam agād adyaiva vidyun-nibhaḥ
Note: Ujjvala-nīlamaṇi, Sthāyībhāva-prakaraṇam 148
lajjābhara-krāntatayātitūṣṇīṃ
sthitā vayasyā priya-keli-vārttām
śrotuṃ gṛhītvā cibukaṃ tadā sā
hy aty āgrahīd ālīm atha pravaktum
priya-sakhi! mama vṛttaṃ pṛccha mā bhāgyam īdṛk
kva nu mama kathayeyaṃ tvayy ahaṃ tān vilāsān
dhṛtavati karam eva śyāmale kvāsa kāhaṃ
kim iva ca karako 'sau kiṃ vyadhān na smarāmi
Note: Vṛndāvana-mahimāmṛtam 5.98
veṇīṃ gumphati divya-puṣpa-nicayaiḥ sīmanta-sīmany aho
sindūraṃ nidadhāti kajjala-mayīṃ nirmāti rekhāṃ dṛśoḥ
divyaṃ vāsayate dukūlam asakṛt tāmbūlam apy āśayed
itthambhūta-ratiḥ sakhā tava na māṃ talpe nidhatte'ṅkataḥ
Note: Vṛndāvana-mahimāmṛtam 5.99
nityaṃ manmukha-sammukhaṃ mukha-vidhuṃ dhatte'nimiṣekṣaṇo
nityaṃ manmukham eva paśyati mayaivājasra-goṣṭhī-paraḥ
ādhāyaiva śayīta māṃ hṛdi mayaivāvartayet pārśvakaṃ
sakhyus te sakhi! sarva-nāgara-maṇeḥ prītiḥ kathaṃ varṇyatām?
Note: Vṛndāvana-mahimāmṛtam 5.97
vilāsa-ceṣṭā sakhi! keśi-nāśino
halāhalābhā pradahanti me manaḥ
kṛntanti marmāṇi guṇā ghuṇā iva
premā vikārī hṛdi hṛd-vraṇo yathā
Note: Alaṅkāra-kaustubha 3.56
no vidmaḥ kim u gauravaṃ gurukule kaulīnya-rakṣā-vidhau
na śraddhā kim u durjanokti-garala-jvālāsu kiṃ no bhayam
udvegādan avasthitaṃ mama manaḥ kasyāpi megha-tviṣo
yūnaḥ śrotra-gatair ghuṇair iva guṇair antaḥ kṛtaṃ jarjaram
Note: Alaṅkāra-kaustubha 5.71
rādhe! yad-āsya-sarasī-ruha-gandha evam
andhīkaroti kulajā-kulam āli! dūrāt
tan-madhv atīva surasaṃ sarasaṃ pibantyāś
citta-bhramas tava madād iti naiva citram
Note: Kṛṣṇa-bhāvanāmṛtam 3.31
atrāntare madhurikā militātha pṛṣṭā
tābhir jagāda madhuraṃ śṛṇutaitad ālyaḥ
kasyaicid eva kṛtaye vrajarāja-veśma
prāptādya kautukam aho yad uṣasy apaśyam
Note: Kṛṣṇa-bhāvanāmṛtam 3.32
paurṇamāsī bhagavatī sarva-siddhi-vidhāyinī
kāṣāya-vasanā gaurī kāśa-keśī darāyatā
kṛṣṇaṃ draṣṭu-manās talpād udatiṣṭhad dvija-dhvanaiḥ
Note: Rādhā-kṛṣṇa-gaṇoddeśa-dīpikā 69
atha prabhāte kṛta-nitya-kṛtyā
prītyācyutasyātivihasta-cittā
premendu-pūrṇā kila paurṇamāsī
tūrṇaṃ vrajendrālayam āsasāda
Note: Govinda-līlāmṛtam 2.2
kṣaumaṃ vāsaḥ pṛthu-kaṭi-taṭe bibhratī sūtra-naddhaṃ
putra-sneha-snuta-kuca-yugaṃ jāta-kampaṃ ca subhrūḥ
rajjv-ākarṣa-śrama-bhuja-calat-kaṅkaṇau kuṇḍale ca
svinnaṃ vaktraṃ kavara-vigalan-mālatī nirmamantha
Note: ūrīmad-Bhāgavatam, 10.9.3
rajani-vipariṇāme gargarīṇāṃ garīyān
dadhi-mathana-vinodād udbhavann eṣa nādaḥ
amara-nagara-kakṣā-cakram ākramya sadyaḥ
smarayati sura-vṛndāny abdhi-manthotsavasya
Note: Lalita-mādhava-nāṭakam 2.2
manthānoddhṛta-gavya-vindu-nikara-vyākīrṇa-ramyāṅganaṃ
prema-snigdha-janānvitaṃ bahu-vidhai ratnair vicitrāntaram
kṣīrormy ucchalitaṃ mudāhi-vilasac-chayyā-prasuptācyutaṃ
śveta-dvīpam ivālayaṃ vraja-pater vīkṣyāsa sānanditā
Note: Govinda-līlāmṛtam 2.3
tām āgatām abhiprekṣya
sākṣād iva tapaḥ-śriyam
vraja-rajñī parābhijñā
sthiti-jñābhyudyayau mudā
Note: Govinda-līlāmṛtam 2.4
ehi bho bhagavatīti vraja-vandye
svāgatāsi bhavatīṃ praṇamāmi
ity udīrya savidhe praṇamantīṃ
sā mukunda-jananīṃ parirebhe
Note: Govinda-līlāmṛtam 2.5
āśīrbhir abhinandyāmūṃ
govinda-darśanosukā
papraccha kuśalaṃ cāsyāḥ
sadhavātmaja-go-tateḥ
Note: Govinda-līlāmṛtam 2.6
nivedya kuśalaṃ cāsyai
tayotkaṇṭhitayā saha
utkā śayyā-gṛhaṃ sūnoḥ
praviveśa vrajeśvarī
Note: Govinda-līlāmṛtam 2.7
ḍorī-jūṭita-vakra-keśa-pa alā sindūra-bindūllasat-
sīmanta-dyuti-raṅga-bhūṣaṇa-vidhiṃ nātiprabhūtaṃ śritā
govindāsya-nisṛṣṭa-sāśru-nayana-dvandvā navendīvara-
śyāma-śyāma-rucir vicitra-sicayā goṣṭheśvarī pātu vaḥ
Note: Bhakti-rasāmṛta-sindhuḥ 3.4.13
paryaṅke nyasya savyaṃ tad-upari nihita-svāṅgabhārātha pāṇiṃ
kṛṣṇasyāṅgaṃ spṛśantītara-kara-kamaleneṣad-ābhugna-madhyā
siñcanty ānanda-bāṣpaiḥ snuta-kuca-payasāṃ dhārayā cāsya talpaṃ
vatsottiṣṭhāśu nidrāṃ tyaja mukha-kamalaṃ darśayety āha mātā
Note: Govinda-līlāmṛtam 2.13
madhurikovāca-
gāndharvike! śṛṇu yad anyad abhūd vicitraṃ
nīlāṃśukaṃ svatanayor asi vīkṣyamāṇām
tām āha saiva bhagavaty ayi goṣṭha-rājñi!
rāmāmbareṇa parivartitam asya vāsa
Note: Kṛṣṇa-bhāvanāmṛtam 3.38
tā aṅkagāruṇa-maṇi-pratibimba eva
gaṇḍe vibhāti tava mādhava! śoṇa-śociḥ
ity ukta eva sa tayā nija-pāṇinā taṃ
sadyo jagharṣa bhavad-ādhara-rāga-bhāgam
Note: Kṛṣṇa-bhāvanāmṛtam 3.39
uttiṣṭha tāta rajanīyam agād virāmaṃ
paśyāṃśumantam udayodyamanābhirāmam
pratyūṣa-sevana-vidhau vilasad-vilāsāḥ
śayyālayaṃ tava viśanti kumāra-dāsāḥ
Note: Kṛṣṇāhnika-kaumudī 2.2
saṅkīrtayan jaya jayeti girā suvṛttas
tvāṃ tāta jāgarayituṃ praṇayāt pravṛttaḥ
kīras tavaiṣa nija-pāṇi-talena puṣṭaḥ
sanmañju-vāk kanaka-pañjara-vāsa-hṛṣṭaḥ
Note: Kṛṣṇāhnika-kaumudī 2.3
khedas tavaiṣa śayanālasa-bhāra-mūlaḥ
svāpaṃ jahīhi bhava jāgaraṇānukūlaḥ
itthaṃ kareṇa mṛdunā muhur aṅgam aṅgam
āspṛśya bāhu-yugalena tam āliliṅga
Note: Kṛṣṇāhnika-kaumudī 2.4
mātuḥ kalāṃ giram atipraṇayopagūhaṃ
śrutvānubhūya ca tadaiva sa samyag ūham
gātrāvamo ana-puraḥsara-jṛmbhaṇena
jāgrad-daśām abhinināya kutūhalena
Note: Kṛṣṇāhnika-kaumudī 2.5
kālociteṣu paricāraṇa-kauśaleṣu
gāḍhānurāga-parabhāga-nirākuleṣu
dakṣaṃ samakṣam anuśāsya kumāra-dāsī-
dāsaṃ vrajendra-gṛhiṇī sva-gṛhānayāsīt
Note: Kṛṣṇāhnika-kaumudī 2.6
tāvad gobha a-bhadrasena-subala-śrī-stokakṛṣṇārjuna-
śrīdāmojjvala-dāma-kiṅkiṇi-sudāmādyāḥ sakhāyo gṛhāt
āgatya tvaritā mudābhimilitāḥ śrī-sīriṇā prāṅgaṇe
kṛṣṇottiṣṭha nijeṣṭa-goṣṭham aya bho ity āhvayantaḥ sthitāḥ
Note: Govinda-līlāmṛtam 2.8
hī hī prabhātaṃ kim u bho vayasyā
adyāpi nidrāti kathaṃ sakhā naḥ
tad bodhayāmy enam itīrayan sva-
talpād udasthān madhumaṅgalo 'pi
Note: Govinda-līlāmṛtam 2.9
samuttiṣṭha vayasyeti
jalpaṃs talpālayaṃ hareḥ
nidrālasa-skhalad-yānaḥ
prāviśan madhumaṅgalaḥ
Note: Govinda-līlāmṛtam 2.10
tad-vāg-vigata-nidro 'yam
uttiṣṭhāsur apīśvaraḥ
utthātum īśvaro nāsīd
ghūrṇā-pūrṇekṣaṇaḥ kṣaṇam
Note: Govinda-līlāmṛtam 2.11
uttiṣṭha kuryāṃ mukha-mārjanaṃ te
balasya vāsaḥ kim iha tvad-aṅge
iti bruvāṇāpanināya nīlaṃ
vāsas tad-aṅgād avadac ca sāryām
Note: Govinda-līlāmṛtam 2.15
ayi bhagavati! paśyāco itaṃ me'sya sūnoḥ
kamala-mṛdulam aṅgaṃ malla-līlāsu lolaiḥ
khara-nakhara-śikhābhir dhātu-rāgāticitraṃ
capala-śiśu-samūhair hā hatā kiṃ karomi?
Note: Govinda-līlāmṛtam 2.15
sneha-bharaiḥ svajananyāś
citra-padām api vāṇīm
tām avadhārya murārir
hrī-cakitekṣaṇa āsīt
Note: Govinda-līlāmṛtam 2.17
kṛṣṇaṃ saśaṅkam āśaṅkya
parihāsa-paṭur baṭuḥ
sneha-klinnāntarām ambām
avadan madhumaṅgalaḥ
satyam amba! vayasyālī
vāritāpi mayāniśam
reme'nenātilubdhena
kuñjeṣu keli-cañcalā
Note: Govinda-līlāmṛtam 2.18-19
atha prakāśī-kṛta-bālya-vibhramo
yatnāt samunmīlya vilocanaṃ muhuḥ
paśyan puraḥ svāṃ jananīṃ hariḥ punar
nyamīlayat sa smita-vaktra-paṅkajaḥ
Note: Govinda-līlāmṛtam 2.20
ākarṇya vācaṃ vraja-rāja-patnyāḥ
samīkṣya kṛṣṇasya ca bālya-ceṣṭām
bhāvāntarācchādakarīṃ jananyās
taṃ paurṇamāsī smita-pūrvam āha
Note: Govinda-līlāmṛtam 2.21
sakhīnāṃ sandohair niravadhi mahākeli-tatibhiḥ
pariśrāntas tvaṃ yat svapiṣi sumate yogyam iha tat
anālokya tvāṃ bhos tṛṣitam api no tarṇaka-kulaṃ
dhayaty ūdhaḥ kintu vraja-kula-pate jāgṛhi tataḥ
Note: Govinda-līlāmṛtam 2.22
uttiṣṭha goṣṭheśvara-nandanārāt
paśyāgrajo 'yaṃ saha te vayasyaiḥ
goṣṭhaṃ pratiṣṭhāsur api pratīkṣya
tvām aṅgane tiṣṭhati tarṇakaiś ca
Note: Govinda-līlāmṛtam 2.23
sa-muṣṭi-pāṇi-dvayam unnamayya
vimo ayan so 'tha rasālasāṅgam
jṛmbhā-visarpad-daśanāṃśu-jālas
tamāla-nīlaḥ śayanād udasthāt
Note: Govinda-līlāmṛtam 2.24
unmīlana-pratinimīlanayor bahutve
jāgrac-chayāna-daśayor iva miśritatve
sā nidrayā viraha-kātarayā dhṛteva
tasyotthitasya nayana-dvitayī dideva
Note: Kṛṣṇāhnika-kaumudī 2.7
kha vaika-deśe tv atha sanniviṣṭo
vinyasta-pādābja-yugaḥ pṛthivyām
namāmy ahaṃ tvāṃ bhagavaty ayīti
jagāda jṛmbhodgama-gadgadaṃ saḥ
Note: Govinda-līlāmṛtam 2.25
ā-pāda-śīrṣam atha pāṇi-talābhimarśe-
nāvyādajo 'ṅghrim iti mantram udāharantī
saṃrakṣya tūrṇam akhilāṅgam athordhva-dṛṣṭyā
kiñcit sa-kāku-bharam arthayate sma rājñī
Note: Kṛṣṇa-bhāvanāmṛtam 3.35
devādhideva! bhavataiva cirāt suto 'yaṃ
dattaḥ sva-bandhu-jana-jīvanatām upetaḥ
pālyo 'pi nātha! bhavataiva kṛpā-bhareṇa
svenaiva kām apacitiṃ tava vedmi kartum
Note: Kṛṣṇa-bhāvanāmṛtam 3.36
ārātrikeṇa maṇi-maṅgala-dīpa-bhājā
vibhrājitena jita-saubhagavat samājāḥ
ādhāya paṇi-sarasī-ruhayor mudāsya-
nīrājanaṃ vidadhire'sya kumāra-dāsyaḥ
Note: Kṛṣṇāhnika-kaumudī 2.8
uṣṇīṣa-bandha-sumanojñatamottamāṅgāḥ
pāthoja-keśara-susaurabha-sundarāṅgāḥ
śyāmāḥ sitāś ca haritā aruṇāś ca pītā
ye ke'pi ke'pi mahanīya-guṇaiḥ parītāḥ
tair eva kevala-sukhānubhava-svarūpair
naisargikānudina-divya-kumāra-rūpaiḥ
dāsī-gaṇair api ca dāsa-gaṇair udāraiḥ
sevā vyadhāyi vividhāsya vilola-hāraiḥ
Note: Kṛṣṇāhnika-kaumudī 2.9-10
paryaṅkataḥ samadhiruhya maṇī-catuṣkaṃ
śrī-pāda-pīṭha-mahasā vilasad-vapuṣkam
cārūpaviṣṭam atihṛṣṭa-hṛdo gṛhītvā
cārūpacāram atha bhejur amī militvā
Note: Kṛṣṇāhnika-kaumudī 2.11
tair āhitāṃ karatale vinidhāya dhārāṃ
karpūra-saurabhavatām aticāru-vārām
gaṇḍūṣa-puram upakptas utthopajoṣaṃ
kṛṣṇaḥ śanair abhiṣiṣeca mukhābja-koṣam
Note: Kṛṣṇāhnika-kaumudī 2.12
āmṛjya cāru-mṛdu-sūkṣma-balakṣa-vāsaḥ-
khaṇḍena pāṇi-vadanaṃ nirupādhi-hāsaḥ
tair āhitaṃ karatale mṛdu danta-kāṣṭhaṃ
pratyagrahīn mradimaniṣṭham atho laghiṣṭham
Note: Kṛṣṇāhnika-kaumudī 2.13
kalpa-drumasya mṛdunā vi apena tena
ratnāṅgulīyaka-mahobhir alaṅkṛtena
dantāvaliṃ vihita-vīkṣaka-netra-harṣam
ālola-kuṇḍala-yugaṃ śanakair jagharṣa
Note: Kṛṣṇāhnika-kaumudī 2.14
aṅguṣṭha-tarjanikayor dhṛtayā vitastyā
jihvā-vilekhanikayā maṇi-hemamayyā
rājan maṇīndra-valayaṃ vyalikhan manojñāṃ
tāmbūla-rāga-parabhāgavatīṃ rasa-jñām
Note: Kṛṣṇāhnika-kaumudī 2.15
bhūyaḥ payobhir amalair vadanaṃ nineja
bhūyo mamārja ca kadāpi na codviveja
śrī-darpaṇaṃ kṛta-samarpaṇa-cañcalākṣi-
lakṣmyā cakāra mukha-dhāvana-śuddhi-sākṣi
Note: Kṛṣṇāhnika-kaumudī 2.16
māṇikya-kaṅkatikayā kara-padma-koṣaṃ
samprāptayā valaya-kaṅkati-cāru-ghoṣam
keśa-prasādhanam athānabhisandhi-hāsī-
bhūtānanā vyadhita kāpi kumāra-dāsī
Note: Kṛṣṇāhnika-kaumudī 2.17
naktantanaṃ vasanam asya nirāsya kaścid-
vāso 'ntaraṃ suparidhāpya kalā-vipaścit
uṣṇīṣa-bandham atha mūrdhni babandha pādau
prakṣālya vārbhir abhimṛjya ca vāsarādau
Note: Kṛṣṇāhnika-kaumudī 2.18
gā dogdhum uddhura-dhiyo 'pi vṛthodyamās te
gopā babhūvur atha tarṇaka-maṇḍalāś ca
cūṣanta eva na payaḥ kaṇa-mātram āsām
āpīnato 'dya yad avāpurato viṣeduḥ
Note: Kṛṣṇa-bhāvanāmṛtam 3.44
gāvas tavādhvani dhṛtāśru-bhṛtākṣi-yugmā
na prasravanty apagatān na lihanti vatsān
hambādhvani-dhvanita-dig-valayā vilambaṃ
soḍhuṃ darāpi na hi samprati śaknuvanti
Note: Kṛṣṇa-bhāvanāmṛtam 3.45
ity eva kenacid upetya sa goduhokto
mātṛr nijāsya-dara-hāsya-sudhābhiṣekaiḥ
svānanda-śaṃsibhir asau sukhayan mukhābjaṃ
tāmbūla-rañjitam alaṃ kalayann udasthāt
Note: Kṛṣṇa-bhāvanāmṛtam 3.46
dohaṃ samāpya balabhadra! sahānujas tvaṃ
mallājiraṃ vrajasi cet kuru mā vilambam
nirmañcanaṃ tava bhaje kṣaṇa-mātreva
sārdhaṃ vihṛtya sakhibhir drutam ehi bhoktum
Note: Kṛṣṇa-bhāvanāmṛtam 3.47
śrutveti mātṛ-giram āha harir na mātaḥ
pratyeṣi māṃ yad amum eva vadasy athaivam
śiṣṭo 'graṇīḥ punar amīṣv aham eka eva
no ced amuṣya vaśatāṃ kim uri kariṣye?
Note: Kṛṣṇa-bhāvanāmṛtam 3.48
śiṣṭo yathā tvam asi vatsa! nijātibālyam
ārabhya tat khalu vidanty akhilāḥ purandhryaḥ
yāḥ svālayāpacaya-vedanayā purāsāṃ
phut-kartum āpur iha no katidheti soce
Note: Kṛṣṇa-bhāvanāmṛtam 3.49
saudāminī-tati-vibhā-jayi-dāmanī-dyud
vibhrāji-savya-kara-korakitāravindaḥ
sa grāhita-pramita-kānaka-dohanīko
mātrā tayā sakhi! rayād adhikaṃ vireje
Note: Kṛṣṇa-bhāvanāmṛtam 3.50
stambe-rama-vraja-viḍambi-vilambi-pāda-
vinyāsa-jhañjhana-jhaṇat-kṛta-kiṅkiṇīkaḥ
lolālakāli-maṇi-kuṇḍala-kānti-veṇī-
vīcī-bhara-snapita-vaktra-sudhāṃśu-bimbaḥ
Note: Kṛṣṇa-bhāvanāmṛtam 3.51
pītottarīya-capalelita-keli-nṛtya-
rājad-ghanāṅga-kiraṇocchalanocchrita-śrīḥ
preṅkhola-hāra-paridhi-śrita-kaustubhodyad-
bhānuḥ svanac-caraṇa-bhūṣaṇa-cumbi-dāmā
Note: Kṛṣṇa-bhāvanāmṛtam 3.52
niṣkramya ramya-purataḥ purato 'bhigacchan
yacchan mudaṃ svajananī-jana-locanebhyaḥ
dāsaiḥ pradhāritam avārita-rocir aśnaṃ
tāmbūla-pulakam avāpa sa gopurāgram
Note: Kṛṣṇa-bhāvanāmṛtam 3.53
tad-bāhya-kuṭṭima-ta īm avalambamānaḥ
kā kutra kiṃ kuruta ity anusandadhānaḥ
vyāpārayan nayanam a a-ghaṭāsu narma-
preṣṭhair miladbhir abhitaḥ sa rarāja mitraiḥ
Note: Kṛṣṇa-bhāvanāmṛtam 3.54
tan nirmitānupada-karṇa-kathā-rasajña-
syāsyāmbuje kim api yat-smitam udbabhūva
tasyārtha-jātam api kiṃ vivarītum īśe
ceto 'lir eva tava sakhy anusandadhātu
Note: Kṛṣṇa-bhāvanāmṛtam 3.55
uṣṇīṣa-vakrima-mahāmadhurimṇi tasya
tātkālike kila na kasya mano nyamāṅkṣīt
tatraiva śekharita-kānaka-sūtra-jāla-
rājan-maṇi-dyuti-bharāḥ kim u varṇanīyāḥ
Note: Kṛṣṇa-bhāvanāmṛtam 3.56
taiḥ saurabhaiḥ prasṛmarair anu nūpurādi-
dhvānair balena valabhīm adhirohitābhiḥ
gośāla-vartmani calal lalanāvalībhir
netrāmbujaiḥ sa katidhā nahi pūjyate sma
Note: Kṛṣṇa-bhāvanāmṛtam 3.57
tat-tad-vilāsa-balitā suṣamā-rasālā
preṣṭhasya sā madhurikā pariveśyamānā
vaiśleṣika-jvaram aśīśamad apy athāsyās
tene ca taṃ śata-guṇaṃ tṛṣam edhayantī
Note: Kṛṣṇa-bhāvanāmṛtam 3.58
harṣonnatiḥ stimitatāṃ śravasor vyatānīt
tarṣottha-saṃjvarabharas tu dṛśor viveśa
ākasmikī nirupamā prativeśi-sampat
tāpaṃ tanoti sahavāsa-bhṛtāṃ sadaiva
Note: Kṛṣṇa-bhāvanāmṛtam 3.59
prāhānurāga-parabhāgavatī tataḥ sā
tā eva cāru-mukhi! dhanyatamā ramaṇyaḥ
yāḥ khelayanti satataṃ sudṛśas tadīya-
lāvaṇya-keli-jaladhau kala-dhauta-gātryaḥ
Note: Kṛṣṇa-bhāvanāmṛtam 3.60
janmaiva hanta kim abhūn mama gokule'smiṃs
tan mādhurīṃ na yad urī-kurute kadāpi
tat śyāmale'ticapale hṛdi leśa-mātrī
no sambhaved iha bhave dhṛtir ity avehi
Note: Kṛṣṇa-bhāvanāmṛtam 3.61
śyāmāha yāmi! lalite! śṛṇu yāmi gehaṃ
sampraty amūṃ prati mamāstu girāṃ virāmaḥ
tvaṃ padminīṃ vraja-purandara-sadmanīmāṃ
kṛṣṇekṣaṇālini samarpaya baddha-tṛṣṇe
Note: Kṛṣṇa-bhāvanāmṛtam 3.62
priya-viraha-vihastā srasta-dhīḥ sā tadānīṃ
kṣaṇam api yuga-kalpaṃ kalpayantī babhūva
yad akhilam api kṛtyaṃ kāritā kiṅkarībhiḥ
samaya-vihitam eko 'bhyāsa evātra hetuḥ
atha nikhila-sakhīnāṃ svālibhiḥ snāpitānāṃ
dhṛta-samucita-vastrālaṅkṛtīnāṃ tatiḥ sā
mathita-śarad-udañcac-candrikā-sindhu-jātāṃ
śriyam api nija-pādāmbhoja-bhāsā vijigye
Note: Kṛṣṇa-bhāvanāmṛtam 3.64
kācin maṇīndramayam āsanam ājahāra
śrī-pāda-pīṭham aparā tad adho dadhāra
kāpy ānayad vadana-dhāvana-bhājanāni
kāpy ādadhe daśana-śodhana-sādhanāni
Note: Kṛṣṇāhnika-kaumudī 2.48
utthāya talpa-talataḥ kanakāsana-sthā
nidrāvasāna-vigalan-niyata-vyavasthā
sā pāda-pīṭham adhi datta-padāravindā
babhrāja sat-parijanair vihitābhinandā
Note: Kṛṣṇāhnika-kaumudī 2.49
bhṛṅgāra-nāla-śikhareṇa samarpitābhiḥ
sandhāya vaktra-vivare culukī-kṛtābhiḥ
tat-saurabhasya rabhasādhika-saurabhābhiḥ
śrī-pāṇi-padma-tala-saṅgama-lohitābhiḥ
nikṣepaṇe priya-sakhī-karayoḥ kṛtābhiḥ
karpūra-pūra-rajasā'bhisuvāsitābhiḥ!
vyāptālibhiḥ sakala-keli-kalā-suhṛdbhiḥ
sā sādhu śodhitavatī mukha-padmamadbhiḥ
Note: Kṛṣṇāhnika-kaumudī 2.50-51
kara-talād asakṛc-culukī-kṛtaṃ
salilam ā-rada-tālv anu cālitam
cala-kapola-yugonnati-mañjula-
dhvani-bhṛtaṃ nibhṛtaṃ kṣipati sma sā
Note: Kṛṣṇa-bhāvanāmṛtam 4.2
visṛmarān alakān kiratī śirasy
upari savya-karāṅguli-ghaṭ anaiḥ
alika-gaṇḍa-dṛg-ādy atha sāmita-
dyutim itaṃ timitaṃ trir adīdhavat
Note: Kṛṣṇa-bhāvanāmṛtam 4.3
vi apikāṃ dyutaros tata-rociṣaṃ
rada-hitāṃ nihitāṃ sva-vayasyayā
mukulitāmbujatāṃ bhajatāñjasā
mṛdutareṇa kareṇa sudṛg dadhe
Note: Kṛṣṇa-bhāvanāmṛtam 4.4
pratisarodita-dolanam asvanad-
valayam uccala-kuṇḍalam etayā
vyadhita sā mṛjatī radanāṃś chaviṃ
kaṇavad ucchalitāṃ lalitāṃ śritān
Note: Kṛṣṇa-bhāvanāmṛtam 4.5
atha dadhe sudatī dhanur-ākṛtiṃ
maṇimayīṃ rasanā-pariṇejinīm
mṛdula-pāṇi-yugāṅguli-yugmakāṃ
sahacarī-karato 'dara-toṣataḥ
Note: Kṛṣṇa-bhāvanāmṛtam 4.6
navadalopamitāṃ rasanāṃ mṛjaty
atha tayā nata-kampita-mastakam
mukham iyaṃ skhalitair alakair vṛtaṃ
vidadhatī dadhatī smitam ābabhau
Note: Kṛṣṇa-bhāvanāmṛtam 4.7
niraṇijad bahir-antaram apy araṃ
mukha-vidhor atha dhauta-kara-dvayā
parijanārpita-mañjula-vāsasā
jala-kaṇāpanayaṃ sanayaṃ vyadhāt
Note: Kṛṣṇa-bhāvanāmṛtam 4.8
sahacarī-vidhṛte maṇi-darpaṇe
tad-abhinandana-sākṣiṇi vīkṣya sā
smita-sudhābhir adhāvayad ānanaṃ
priyatama-kṣaṇa-lakṣaṇa-lakṣakam
Note: Kṛṣṇa-bhāvanāmṛtam 4.9
tasya dohādikāṃ kriyāṃ
dṛṣṭāgatā kalāvatī
jagādātha tad-abhyarṇe
paramollāsa-saṃyutā
gopālo 'pi sva-gośālaṃ
sarāma-madhumaṅgalaḥ
sakāvya-gīṣpatiḥ sāyaṃ
śaśī-vāmbaram āviśat
Note: Govinda-līlāmṛtam 2.37
dadhāra dyuṣadāṃ rāmo
dhavalāvali-veṣṭitaḥ
kailāsa-gaṇḍa-śailālī-
madhyasthairāvata-bhramam
Note: Govinda-līlāmṛtam 2.38
madhye'cyuto 'ñcan dhavalāvalīnām
udānanānāṃ paritaḥ sthitānām
dadhau janānāṃ sphū a-puṇḍarīka-
śreṇy-antar-añcad-bhramara-bhramaṃ saḥ
Note: Govinda-līlāmṛtam 2.39
hihī gaṅge! godāvari! śabali! kālindi! dhavale!
hihī dhūmre! tūṅgi! bhramari! yamune! haṃsi! kamale!
hihī rambhe! campe! kariṇi! hariṇīti vraja-vidhur
muhur nāma-grāhaṃ nikhila-surabhīr āhvayad asau
Note: Govinda-līlāmṛtam 2.40
nyastāṅgaḥ prapadopari praghaṭayan jānu-dvaye dohanīṃ
kāścid dogdhi payaḥ svayaṃ tv atha parāḥ svair dohayaty unmukhīḥ
anyāḥ pāyayati svatarṇaka-gaṇān kaṇḍūyanaiḥ prīṇayann
itthaṃ nanda-sutaḥ prage svasurabhīr ānandayan nandati
Note: Govinda-līlāmṛtam 2.41
pādāgre kṛta-pādukaṃ trika-samullāsollasat-pārṣṇikaṃ
madhye nyasya ghaṭīṃ pa onnam anataḥ prodyat tviṣor jānunoḥ
gotunda-vyatiṣaṅga-sundara-dara-kṣobha-ślathoṣṇīṣakaṃ
pāṇibhyāṃ krama-kuḍmalāṅguli-pu aṃ gāṃ dogdhi dugdhaṃ hariḥ
Note: Ānanda-vṛndāvana-campuḥ 11.88
vatsād apy adhika-priyo bhagavataḥ pāṇy-ambuja-sparśana-
sneha-srāvi-payaḥ-payodhara-pu ā gaur duhyamānā svayam
dhārābhiḥ sugabhīra-ghoṣa-gahanam āpūrya sā dohanīṃ
dohany antaram eti yāvad avanīṃ tāvat samāpupluvat
Note: Ānanda-vṛndāvana-campuḥ 11.90
aṅguṣṭhāgrima-yantritāṅgulir asau pādārddha-nīruddha-bhūr
āpīnāñcala-mardayann iha puro dvitraiḥ payo-bindhubhiḥ
nyag-jānu-dvaya-madhya-yantrita-ghaṭī-vaktrāntare praskhalad-
dhārā-dhvāna-manoharaṃ sakhi! payo gāṃ dogdhi dāmodaraḥ
Note: Padyāvalī 2.62
śṛṇvantīṃ bhāva-vaivaśyād
vismṛta-snāpana-kriyām
lavaṅga-mañjarī sadyo
juhāva vyagra-mānasā
tatra kāñcanamaye mṛdu-pīṭhe
cīna-cela-pihite viniviṣṭām
sevane parijanā nipuṇā drāk
tām upāyana-karāḥ parivavruḥ
Note: Govinda-līlāmṛtam 2.65
sāvātārayad-ābharaṇa-nicayaṃ
lalitā svasakhī-tanutaḥ sadayam
kanaka-vratater iva sapraṇayaṃ
pallava-kusuma-stavaka-pracayam
Note: Govinda-līlāmṛtam 2.60
āmṛjya cela-śakalena tanūttamena
sarvāṅgam aṅkitam anaṅga-raṇāṅkakena
abhyaṅga-saṅgi-vasanaṃ paridhāpya naktaṃ
vāso 'bhyamūmucad anuttama-gandha-yuktam
Note: Kṛṣṇāhnika-kaumudī 2.55
ākṛṣya mugdham avaguṇṭhanam uttamāṅgād
unmocya kuntala-tatīḥ sughanottamāṅgāḥ
ratna-prasādhanikayā cala-kaṅkaṇāliḥ
saprema sādaram aśūśudhad uttamāliḥ
Note: Kṛṣṇāhnika-kaumudī 2.54
prakṣālya pāda-yugalaṃ mukuraṃ purastād
ādarśya kācana kalā-kuśalatva-śastā
tailena satsurabhiṇā lasatāruṇimnā-
bhyānañja kañja-vadanāṃ praṇayena bhūmnā
Note: Kṛṣṇāhnika-kaumudī 2.56
aṅgād yato yata udasyati cāru-celaṃ
tat-tan-nirīkṣya hriyam ṛcchati sānuvelam
tenāktam aktam avadhāya sakhīyam aṅgaṃ
tasyāḥ pyadhāt tad-akhilaṃ kṛta-hrī-vibhaṅgam
Note: Kṛṣṇāhnika-kaumudī 2.57
abhyajya rajyad-atiśuddha-hṛdo vayasyā
āpāda-mūrdha-kṛta-mardanam aṅgam asyāḥ
udvartanaṃ vidadhire ghanasāra-pūrṇaiḥ
kastūrikā-ghusṛṇa-candana-cāru-cūrṇaiḥ
Note: Kṛṣṇāhnika-kaumudī 2.58
gandhānubandhi-vimalāmalakī-kaṣāyaiḥ
keśān vighṛṣya katamā vividhair upāyaiḥ
bhṛṅgāra-nāla-galitair lalitaiḥ kabandhair
ukṣāṃ cakāra sahaja-praṇayānubandhaiḥ
Note: Kṛṣṇāhnika-kaumudī 2.59
kālocitena ghanasāra-suvāsitena
nānā-maṇīśvara-ghaṭī-ghaṭayā bhṛtena
dvābhyāṃ śanair ubhayataḥ pratipāditena
dve pārśvayoḥ siṣicatuḥ sumukhīṃ jalena
Note: Kṛṣṇāhnika-kaumudī 2.60
saṃveṣṭya cāru-cikurān sicayena bāḍhaṃ
niṣpīḍya bhūri galad-ambu nigālya gāḍham
bhūyaḥ prasārya calad-aṅgulibhir vikīrya
bhūyo babandha katamā sicayaṃ vitīrya
Note: Kṛṣṇāhnika-kaumudī 2.61
kācin mukhendum aparā gala-mūlam anyā
karṇau mamārja mṛdunā vasanena dhanyā
vakṣo visāri katamā katamā ca pṛṣṭhaṃ
bāhu-dvayaṃ ca katamā suṣamā-variṣṭham
Note: Kṛṣṇāhnika-kaumudī 2.62
saṃveṣṭya śuṣka-vasanena nirāsanīyaṃ
śroṇyā jahāra vigalaj-jalam antarīyam
āmṛjya pāṇi-yugalena śanair udāram
arddhorukaṃ kaṭi-taṭe ghaṭayāṃ cakāra
Note: Kṛṣṇāhnika-kaumudī 2.63
āmṛṣṭayor vara-payodharayor alolaṃ
kācit kalāsu kuśalātha babandha colam
pa āṃśukena racitaṃ sva-sakhī-janena
nānā-vidhātiśaya-śilpa-viśāradena
Note: Kṛṣṇāhnika-kaumudī 2.64
tasyopari pratanu śoṇataraṃ suvīci-
caṇḍātakād udayad uccala-sanmarīci
śrī-pāda-padma-nakha-candra-cayāgra-cumbi
celaṃ babandha tapanīya-guṇānubandhi
Note: Kṛṣṇāhnika-kaumudī 2.65
lamba-pralamba-yugalena supaṭṭa-dāmnā
muktā-maṇīndra-mahasā vilasad-garimṇā
ākuñcana-krama-vaśāt kamalānukārāṃ
jagrantha nīvim abhinābhi suśilpa-sārām
Note: Kṛṣṇāhnika-kaumudī 2.66
kanaka-bindumatī nava-śā ikā
ghana-rucis tad-upary atididyute
yad-abhiveṣṭanam eva mukunda-dṛṅ
niranurodhana-rodhanam ucyate
Note: Kṛṣṇa-bhāvanāmṛtam 4.35
ārohya tām atha mahāmaṇi-pīṭha-pṛṣṭhe
vistāritātimṛdu-cela-kṛta-pratiṣṭhe
prakṣālya pāda-kamala-dvitayaṃ satoṣāḥ
sakhyo vyadhur vividha-maṅgala-veṣa-bhūṣāḥ
Note: Kṛṣṇāhnika-kaumudī 2.67
bhūyaḥ prasārya bahuśo bahuśaḥ prasādhya
ratna-prasādha-nikayāṅgulibhir viśodhya
kālāguru-prabhava-dhūpa-dhurā-pracāram
ālī-janaḥ kaca-bharaṃ surabhī-cakāra
Note: Kṛṣṇāhnika-kaumudī 2.68
snānād ṛjuṃ sad-alakālim arālayitvā
kastūrikābhir alike tilakaṃ likhitvā
sindūra-bindu-rucire'kṛta bālapāśyāṃ
sīmanta-sīmani maṇīndra-mayūkha-rasyām
Note: Kṛṣṇāhnika-kaumudī 2.69
kastūrī-patravallī-samudaya-khacitaṃ pārśvayor ākapolaṃ
bhāle śrīkhaṇḍa-bindūtkara-vṛtam abhitaḥ kāma-yantrābhidhānam
antaḥ kastūrikodyan-malayaja-śaśabhṛl-lekhayādhaścitaṃ sā
cakre sīmanta-rekhānvitam atha tilakaṃ sāndra-sindūra-paṅkaiḥ
Note: Govinda-līlāmṛtam 2.77
maulau babandha katamā sumaṇi-pravekaṃ
sanmālatī-kusuma-garbhaka-kānti-sekam
dhammillam ullasita-lohita-paṭṭa-dāmnā
lamba-pralamba-yugalena maṇīndra-dhāmnā
Note: Kṛṣṇāhnika-kaumudī 2.70
sūkṣmordhva-randhra-gata-hema-śalākikāyā
mūlāgra-saṅga-lalite vidadhe sukāyā
śrī-cakrikā-bakulike śruti-madhya-deśe
ratna-prabhā-bhara-dhurā vihitopadeśe
Note: Kṛṣṇāhnika-kaumudī 2.71
muktākalāpa-kalayā lalita-prakāśyāṃ
kācid vyadhād alaka-sīmani patrapāśyām
kācin maṇīndramaya-kuṇḍalam atyudāram
ekaikaśaḥ śruti-yuge ghaṭayāṃ cakāra
Note: Kṛṣṇāhnika-kaumudī 2.72
kācid vibhūṣya nayane dalitāñjanena
smārau śarāv iva nighṛṣṭa-rasāñjanena
nāsāpasavya-pu ake vitatāra muktāṃ
netrāñjanādhara-vibhā-bhara-nīla-raktām
Note: Kṛṣṇāhnika-kaumudī 2.73
makarike likhatī mṛdu-gaṇḍayor
makara-ketanam āhvayad eva sā
yam adharāruṇa-pallavam arpayan
rasamaye samaye harir arcayet
Note: Kṛṣṇa-bhāvanāmṛtam 4.68
rucira-cibuka-madhye ratna-rājac-chalākā-
kalita-kara-viśākhā-nirmito 'syāś cakāsti
nava-mṛga-mada-binduḥ śobhayan śrī-mukhenduṃ
bhramara iva dalāgre sanniviṣṭaḥ sarojam
Note: Govinda-līlāmṛtam 2.83
karpūrāguru-kāśmīra-
paṅka-miśrita-candanaiḥ
samālipya viśākhā'syāḥ
pṛṣṭhaṃ bāhu-kucāv uraḥ
Note: Govinda-līlāmṛtam 2.76
puṣpa-gucchendulekhābja-
makarī-cūta-pallavam
lilekha citraṃ kastūryā
citrā tat-kucayos taṭe
Note: Govinda-līlāmṛtam 2.78
mīnī-prasūna-nava-pallava-candralekhā-
vyājāt svacihna-śara-kunta-dhanūṃṣi kāmaḥ
tad-bhrū-dhanur-dhuvana-mātra-nirasta-karmā
manye nyadhatta nija-tat-kuca-koṣa-gehe
Note: Govinda-līlāmṛtam 2.79
citrārpitāneka-vicitra-ratna-
muktācitā rakta-dukūla-colī
kucau bha-jālendra-dhanur-vicitrā
tastāra śailāv iva sāndhya-kāntiḥ
Note: Govinda-līlāmṛtam 2.80
upari khacita-nānā-ratna-jālaiḥ sphuranta
vimala-pura a-patryā kaṇṭham asyā viśākhā
hari-kara-dara-cihna-śrī-haraṃ puṣkarākṣyāḥ
sapadi hari-bhiyeva chādayāmāsa madhye
vajrācitākhaṇḍala-ratna-citra-
susthūla-madhyo guṇa-baddha-cañcuḥ
lalāsa tasyā upakaṇṭha-kūpaṃ
dattas tayā hā aka-citra-haṃsaḥ
Note: Govinda-līlāmṛtam 2.86-87
suvarṇa-golī-yuga-madhyagollasan
masāra-golī-gilito 'ntarāntarā
susūkṣma-muktāvali-gumphitas tayā
nyayoji hāro hṛdi gostanābhidhaḥ
Note: Govinda-līlāmṛtam 2.88
masāra-candropala-padmarāga-
suvarṇa-golī-grathitāntarālaiḥ
muktā-pravālaiḥ parigumphitāṃ sā
ratna-srajaṃ tad-dhṛdaye yuyoja
Note: Govinda-līlāmṛtam 2.89
vaidūrya-yugmācita-hema-dhātrikā-
bījā-bha-golī-gilito 'ntarāntarā
vicitra-muktāvali-citra-gucchako
rarāja tasyā hṛdaye'rpitas tayā
Note: Govinda-līlāmṛtam 2.90
rāse niśīthe saha-nṛtya-gāna-
tuṣṭena dattāṃ hariṇā svakaṇṭhāt
tasyaiva sākṣād iva rāja-lakṣmīṃ
guñjāvalīṃ tad-dhṛdi sā yuyoja
Note: Govinda-līlāmṛtam 2.91
sthūla-tārāvalī-ramyā
san-nāyaka-vibhūṣitā
tasyā ekāvalī-jyotsnī
hṛd-ambaram amaṇḍayat
Note: Govinda-līlāmṛtam 2.92
kanaka-khacita-vajrair veṣṭitaiḥ padmarāgaiś
cita-harimaṇi-pūrṇābhyantarā śātakaumbhī
pratanu-pura a-rājac-chṛṅkhalālambamānā
lasati hṛdi viśākhā-yojitāsyāś catuṣkī
Note: Govinda-līlāmṛtam 2.93
ālī-janair maṇḍana-keli-kāle
vibhūṣyamāṇā vṛṣabhānu-putrī
urogate nīlamaṇīndra-hāre
svinnā sakampā pulakākulāsīt
Note: Alaṅkāra-kaustubha 5.73
pṛṣṭhāntaḥ krama-lambamānam amalaṃ grīvānta-hārāvalī-
vī ī-bandhana-paṭṭa-sūtra-camarī-jālaṃ tadāsyā babhau
manye cāru-nitamba-śailaka akān mūrdhnādhirohārthakaṃ
sopānaṃ vidhinā kṛtaṃ karuṇayā veṇī-bhujaṅgyāḥ sphuṭam
Note: Govinda-līlāmṛtam 2.94
madhye-pragaṇḍam atulāṅgadam-unmaṇīni
madhye-prakoṣṭham atulāni ca kaṅkaṇāni
tat-sīmni kāpya-kṛta maṅgala-paṭṭa-sūtraṃ
ratna-prakāśi maṇi-bandha-rucāticitram
Note: Kṛṣṇāhnika-kaumudī 2.75
muktāvalī-khacita-hā aka-kaṅkaṇābhyāṃ
saṃveṣṭitaḥ sa valayāvali-sanniveśaḥ
bimbair-vidhor-milita-bhāskara-maṇḍalābhyāṃ
tasyāś cakāsti nitarām iva saiṃhikeyaḥ
Note: Govinda-līlāmṛtam 2.97
nija-nāmāṅkitā nānā-
ratna-dyuti-karambitā
babhāv aṅguli-mudrāsyā
vipakṣa-mada-mardanī
Note: Govinda-līlāmṛtam 2.99
tundāntike maṇi-vinirmita-tunda-bandhaṃ
kāñcī-guṇaṃ ca tad adho maṇi-vṛnda-bandham
pādāṅgulīṣu vara-ratnamayormikālīm
ā-gulpham ādhṛta suhaṃsaka-yugmam ālī
Note: Kṛṣṇāhnika-kaumudī 2.77
nakha-śikhāṅghritalādy uru-śoṇimāpy
ahaha yāvaka-rañjitatām agāt
bhavati kiṃ dara-dīpaja-rociṣā
dina-kṛto na kṛto manujair mahaḥ
Note: Kṛṣṇa-bhāvanāmṛtam 4.96
anyā kācid āha-
vṛthā'kṛthā yāvakam aṅghri-paṅkaje
sva eva rāgo 'sya dṛśāṃ rasāyanaḥ |
kintv eka evāsti guṇo 'sya rādhike
yaḥ keśavasyāpi ca keśa-rañjanaḥ ||
Note: Alaṅkāra-kaustubha 5.63
mañjīra-yugmam atimañjula-ratna-siddhaṃ
pādāmbujopari cakāra ca kāpi baddham
tat-tat-svaśilpa-kuśalatva-nidarśanāya
kācin maṇīndra-mukuraṃ purato nināya
Note: Kṛṣṇāhnika-kaumudī 2.78
asyā nyadhād uṣasi narmadayā svasakhyā
mālākṛtas tanujayopahṛtaṃ viśākhā
smerāravinda-vadanātha karāravinde
līlāravindam aravinda-vilocanāyāḥ
Note: Govinda-līlāmṛtam 2.103
sā kṛṣṇa-netra-kutukocita-rūpa-veśaṃ
varṣmāvalokya mukure pratibimbitaṃ svam
kṛṣṇopasatti-taralāsa varāṅganānāṃ
kāntāvalokana-phalo hi viśeṣa-veṣaḥ
Note: Govinda-līlāmṛtam 2.105
malla-līlādikaṃ tasya
tan-madhye sakhibhiḥ saha
vilokyaiva hiraṇyāṅgī
tām āyātāvadad drutam
godohanād atha viramya sa ramya-līlaiḥ
sārdhaṃ nija-priya-sakhaiḥ svasamāna-śīlaiḥ
abhyāyayau kutuka-malla-vilāsa-nityā-
bhyāsālayaṃ maṇimayaṃ sakalaikamatyā
Note: Kṛṣṇāhnika-kaumudī 2.20
pratyekam eva sakhibhiḥ savayobhir etair
malla-kriyām atha bhujābhuji vīta-bhītaiḥ
svasvaujasaḥ prakaṭanena saroṣa-darpaiś
cakre'pasarpa-parisarpa-visarpa-sarpaiḥ
Note: Kṛṣṇāhnika-kaumudī 2.21
viśramya kiñcid atha sañcita-puṇya-vṛndais
tair eva kaiścana mahāguṇa-vṛkṣa-kandaiḥ
abhyañjanārtham anurañjana-mañju-hāsair
abhyaṅga-maṅgala-gṛhaṃ praviveśa dāsaiḥ
Note: Kṛṣṇāhnika-kaumudī 2.22
nānā-prabandha-bahubandha-vidhau vidagdhair
abhyaṅga-maṅgala-viśeṣa-kalāsu mugdhaiḥ
tailena sādhu śubha-gandha-subāndhavena
prārambhi yat tad urarīkṛtam apy anena
Note: Kṛṣṇāhnika-kaumudī 2.23
āpāda-mastakam anasta-samasta-bhāgyais
tailena taiḥ priya-samāja-sabhāja-yogyaiḥ
nātiślathaṃ ca na dṛḍhaṃ ca sumaṅgalāni
prītyā ciraṃ mamṛdire'tha tad aṅgakāni
Note: Kṛṣṇāhnika-kaumudī 2.24
te kauṅkumena rajasā ghanasāra-cūrṇaiḥ
pūrṇena cāru-mṛdunā paripeṣa-śīrṇaiḥ
vimlāna-bhāvam atha taila-kṛtaṃ harantaḥ
kṛṣṇasya tān avayavān udavartayanta
Note: Kṛṣṇāhnika-kaumudī 2.25
kenocitena ghanasāra-suvāsitena
nānāvidha-sphaṭika-hema-ghaṭī-bhṛtena!
keśān kaṣāya-kaṣitān kalayan kumāra-
dāsī-gaṇo 'mbuja-dṛśaṃ snāpayāṃ cakāra
Note: Kṛṣṇāhnika-kaumudī 2.26
kācit kaṣāyita-kacān bahuśaḥ kaṣantī
kācin mṛdūn avayavān mṛdu mārjayantī
bhṛṅgārakeṇa katamā salilaṃ kirantī
lebhetarām atitarām anurāga-kāntī
Note: Kṛṣṇāhnika-kaumudī 2.27
jyotsnābhir nava-nīradaḥ kim athavā śuklena nīlo guṇaḥ
śuddha-sphaṭika-ratna-kānti-salilaiḥ kiṃ vendranīlāṅkuraḥ
muktābhiḥ kim u vā tamāla-taruṇaḥ snātaḥ samudbhrājate
kiṃ vā śyāma-sarojam ujjvala-vidhukṣodair murārer vapuḥ
evaṃ samāpya katame snapanaṃ śubhena
śaṅkhodakena śirasi pratipāditena
aṅgoñchanāṃśukam anekam athopanīya
saṃmārjanaṃ vidadhur asya bhṛśaṃ vinīya
Note: Kṛṣṇāhnika-kaumudī 2.28
ādau sucela-śakalair mṛdulair aśuṣkaiḥ
paścāt krameṇa mamṛjuḥ sita-sūkṣma-śuṣkaiḥ
āpāda-kuntala-bharam pratisandhi-sandhi
te mārjanaṃ vidadhire praṇayānubandhi
Note: Kṛṣṇāhnika-kaumudī 2.29
kaścit kacān gata-jalān dvividhena vāsaḥ-
khaṇḍena sādhu vidadhe mṛdu-manda-hāsaḥ
kaścit paṭuḥ kaṭita ād galad ambu-celaṃ
celāntareṇa vinināya kṛtāvahelam
Note: Kṛṣṇāhnika-kaumudī 2.30
kenāpi nūtanam atitvarayopanītaṃ
kauṣeya-cela-yugalaṃ druta-hema-pītam
kenāpi pāṇi-kamale kramataḥ pradattam
utsārya pūrva-paṭam āśu sa paryadhatta
Note: Kṛṣṇāhnika-kaumudī 2.31
tasyāsthitasya ramaṇīya-maṇī-catuṣkaṃ
prakṣālitāṅghri-kamalasya lasad-vapuṣkam
paścād-gatena katamena kumāra-bhṛtye-
nāsevi kuntala-bharaḥ kuśalena kṛtye
Note: Kṛṣṇāhnika-kaumudī 2.32
bhūyaḥ prasārya parimṛjya muhuḥ prasādhya
ratna-prasādhanikayā bahuśo viśodhya
āvṛtya cela-śakalena satā dviphāla-
baddhaḥ sa kuntala-bharaḥ prabhayā paphāla
Note: Kṛṣṇāhnika-kaumudī 2.33
anyonya-pālana-kṛtā kaca-mecakimnā
sūkṣmātisūkṣma-vasanasya ca pāṇḍarimṇā
nirmoka-moka-parabhogi-nibho 'sya keśa-
vinyāsa eṣa na hi kasya dṛśor viveśa
Note: Kṛṣṇāhnika-kaumudī 2.34
snānād-ṛjūn sad-alakān atha kuñcayitvā
cāru-svabhāva-ku ilān api rañjayitvā
bhāle lilekha tilakaṃ śaśi-maṇḍalābhaṃ
śrīkhaṇḍa-kuṅkuma-rasena sujāta-śobham
Note: Kṛṣṇāhnika-kaumudī 2.35
gārutmatendramaṇi-hīraka-padmarāga-
pradyotanaṃ vidhurayantyam ivāpy anāgaḥ
anya-prabhāva-raṇakāri-mayūkha-sāndraṃ
śrī-kaustubhābhidham adhatta mahā-maṇīndram
Note: Kṛṣṇāhnika-kaumudī 2.36
sthūlena mauktika-phala-prakareṇa kptān
hārān dadhāra gir-agocaratām avāptān
kañcid viśālatara-vakṣasi nābhikūle
kañcit pralambam atha kañcana jānu-mūle
Note: Kṛṣṇāhnika-kaumudī 2.37
śrī-kuṇḍale maṇimaye makarānukāre
kānti-prabhākṛta-kapola-mahaḥ-pracāre
śrī-karṇayor upanināya jaloparuddhe
snānotsavena virahayya sa pūrva-siddhe
Note: Kṛṣṇāhnika-kaumudī 2.38
sat-paṭṭa-sūtra-kṛta-mañjutara-pralambau
sad-ratna-paṭṭamaya-maṅgala-sūtra-cumbau
gārutmatādi-nava-ratnaja-bāhu-bandhau
kaścid babandha valayau maṇi-bandha-sandhau
Note: Kṛṣṇāhnika-kaumudī 2.39
divyāṅgulīyakam udāram anāmikāyāṃ
tat-padmarāga-mahasāṃ pariṇāmikāyām
pṛṣṭhopasanna-maṇimudram avarjanīyaṃ
datte sma kaścid adhi-tarjani rañjanīyam
Note: Kṛṣṇāhnika-kaumudī 2.40
nānā-maṇīndra-ghaṭayā ghaṭitānubandhaṃ
pītāṃśukodara-ta īm anu tunda-bandham
māṇikya-kiṅkiṇi-guṇaṃ ca ka īra-mūle
kaścid babandha paridhatta-lasad-dukūle
Note: Kṛṣṇāhnika-kaumudī 2.41
pādāmbujopari maṇīndra-ghaṭānukptaṃ
mañjīra-yugmakam atho nakha-candra-dīptam
ādhāya ko 'pi maṇi-darpaṇam atyudāram
āsyendu-bimbam adhi saspṛham ādadhāra
Note: Kṛṣṇāhnika-kaumudī 2.42
atrāntare vraja-purandara-sannideśam
ādāya kaścana tad asya gṛhaṃ viveśa
ūce ca kṛṣṇa! janakasya girā bahubhyas
tvaṃ dātum arhasi gavām ayutaṃ dvijebhyaḥ
Note: Kṛṣṇāhnika-kaumudī 2.43
śrutvā pitur giram asau cikuraṃ nibadhya
pītottarīyam api samyag atho viśodhya
ācamya ramya-vadano guṇa-ratna-sānū
rāmānujaḥ sīvamanasā vitatāra dhenūḥ
Note: Kṛṣṇāhnika-kaumudī 2.44
goṣṭheśvarīpsitatamo rasavat-prapākaḥ
sampādito bhavati yāvad aneka-pākaḥ
tāvan na soḍhum abhiśaktavatī vilambaṃ
sā prāhiṇot kim api bhoktum athāvilambam
Note: Kṛṣṇāhnika-kaumudī 2.45
haiyaṅgavīna-dadhi-dugdha-sarādi-bhakṣyam
etat sameta-ghanasāra-rajo 'bhibhakṣya
ācamya ca priya-sakhāṃsa-kṛtāvalambas
tāmbūlamāda madhurānana-candra-bimbaḥ
Note: Kṛṣṇāhnika-kaumudī 2.46
niśamyemāṃ vārttāṃ pramuditavatī sīdhu-sadṛśīṃ
svayaṃ paktvā yan no tad-aśanam asau kāritavatī
viṣaṇṇā bāṣpāṇāṃ hima-mihikā-bindu-nikaraṃ
mumocevākṣibhyāṃ jalaja-yugataḥ śīkara-kaṇam
atrāntare vrajapurādhipayā'napāya-
vātsalya-kalpa-latayā'tirayān nirdiṣṭā
āgatya kundalatikāntim etad akṣi-
bhṛṅga-pramoda-kṛtaye kṛtinī vyarājīt
Note: Kṛṣṇa-bhāvanāmṛtam 4.109
anyonya-darśana-samudgamana-smitāḍhya-
śastānuyoga-rabhasonnati-sīdhu-vṛṣṭiḥ
sadyo babhūva yata eva tadā tad-āli-
vṛndaṃ nananda sama-sauhṛda-hṛdya-rociḥ
Note: Kṛṣṇa-bhāvanāmṛtam 4.110
vrajapura-parameśvarī-prasādaṃ
mayi sakhi! vyakti tavodayo hy akasmāt
na śiśira-rucinā vinaiva pūrvāṃ
diśam adhi rātri sameti kāpi lakṣmīḥ
Note: Kṛṣṇa-bhāvanāmṛtam 5.1
tad aham anumime nideśa-dambhāt
kim api kṛpāmṛtam eva sā vyatārīt
yad idam anupalabhya yan mamātmā
svam api sakhedam avaity anātmanīnam
Note: Kṛṣṇa-bhāvanāmṛtam 5.2
ajani rasavatī-vidhāpanārthā
rasavati! te gatir ity avaimi nūnam
atha kim itarathā javād ayāsīḥ
prathamato 'nunayanty amūṃ mad-āryām
Note: Kṛṣṇa-bhāvanāmṛtam 5.3
iti sudṛg-uditāmṛtaṃ pibantī
smita-subhagaṃ nijagāda kundavallī
tad ayi sakhi! vidhehi tatra yātrām
akṛta-vilambam itaḥ sahāli-vṛndā
Note: Kṛṣṇa-bhāvanāmṛtam 5.4
kim iha gurujanāvaler anujñā-
grahaṇa-vidhāv aṇumātram asti kaṣṭam
yad atula-dhana-dhenu-dhānya-varṣair
akṛta vaśāṃ svayam eva tāṃ vrajeśā
Note: Kṛṣṇa-bhāvanāmṛtam 5.5
nirupadhi-parama-priyo 'su-koṭer
api nikhilasya janasya goṣṭha-bhājaḥ
vrajapati-tanayaḥ samīhate yat
param iha vipratipattir asti kasya
Note: Kṛṣṇa-bhāvanāmṛtam 5.6
sakhi! kim api na veda tat savitrī
tad atula-rocaka-vastu saṃjighṛkṣuḥ
ucitam anucitaṃ sva-lābha-hānī-
nija-para-bhāva-bhidā yaśo 'yaśo vā
Note: Kṛṣṇa-bhāvanāmṛtam 5.7
pacasi yad api yaś ca tasya bhoktā
sa ca tirayaty amṛtaṃ sadaiva divyam
iti nikhila-pureṣv atiprasiddhis
tava sakhi! kaṃ na camatkaroti bāḍham
Note: Kṛṣṇa-bhāvanāmṛtam 5.8
yad avadhi kalayāṃ babhūva sā tvāṃ
munivara-datta-varāṃ varāmbujākṣi!
tad avadhi tava pāṇi-saṃskṛtānnā-
śana-viratiṃ kvacanāhni nāsya cakre
Note: Kṛṣṇa-bhāvanāmṛtam 5.9
jayati yad atighora-daitya-yūthaṃ
mṛdula-tanuḥ svaparābubhūṣum eṣaḥ
tvad amala-kara-pakva-bhakta-bhukter
aparam iyaṃ manute na hetum atra
Note: Kṛṣṇa-bhāvanāmṛtam 5.10
śṛṇu paramayi tattvam atra rādhe
yad avagataṃ sahasāntaraṃ mayāsyāḥ
pratidinam avalokanaṃ vinā te
śaśi-mukhi! khidyati sā yathā svasūnoḥ
Note: Kṛṣṇa-bhāvanāmṛtam 5.11
sutanur abhidadhe'vadhehi vijñe
sakhi! tad idaṃ na vadasy ayuktam ittham
api tu kulavatīti vāda-bhājāṃ
sphuṭam aparāṅgana-gāmitety ayuktam
Note: Kṛṣṇa-bhāvanāmṛtam 5.12
yad api bata sakhīyaṃ rītir eveha loke
tad api tava vaco no laṅghanīyaṃ kadāpi
anunaya prathamaṃ tāṃ kintu yuktyā hi vṛddhāṃ
parivadati tu yā mām āśu labdhvāpi rāyam
tataḥ sāsādya jaṭilāṃ
snuṣāyāṃ ku ilām api
śrāvayāmāsa sandeśaṃ
vrajeśvaryā vicakṣaṇā
Note: Govinda-līlāmṛtam 3.18
ākarṇya sājñāṃ vrajarāja-rājñyāḥ
kṛṣṇāt snuṣāyām api śaṅkamānā
vicintya śikṣām atha paurṇamāsyās
tāṃ kundavallīṃ praṇayād avādīt
snuṣeyaṃ me sādhvī guṇa-garima-mādhvīka-madhurā
janaś chidrānveṣī sa khalu capalo nanda-tanayaḥ
na cājñāvajñeyā vrajapati-gṛhiṇyā bhagavatī-
vacaḥ pālyaṃ vatse! na ati hṛdayaṃ kiṃ nu karavai!
Note: Govinda-līlāmṛtam 3.19-20
mātaḥ! satyaṃ vadati bhavatī kiṃca gopendra-sūnur
nāyaṃ jñeyaḥ khala-samudayair yādṛśaḥ śrāvito 'sti
kintu prodyad-dyumaṇir iva sad-dharma-padme khalālī-
ghūke cāyaṃ vṛjina-timire ghoṣa-santoṣa-koke
Note: Govinda-līlāmṛtam 3.21
mādhuryaṃ tūnmadayati jagad-yauvataṃ tasya tasmād-
bhītir nītis tava nava-vadhū-pālanaṃ cāpi yuktam
māśaṅkiṣṭhās tad ayati yathā dṛk-pathaṃ nāsya sādhvyāś
chāyāpy asyāḥ svayam aham imāṃ drāk tathā te'rpayāmi
Note: Govinda-līlāmṛtam 3.22
tvaṃ putri! sādhvī prathitāsi goṣṭhe
tvayy arpiteyaṃ saralā vadhūs tat
sa lola-dṛṣṭiḥ kila nanda-sūnur
naināṃ yathā paśyati tad vidheyam
Note: Govinda-līlāmṛtam 3.23
vadhūm athāhūya jagāda vatse
vrajālayān nanda-vadhū-samīpam
niṣpādya tasyāḥ priyam ehi tūrṇaṃ
sahānayaivādya ravis tvayārcyaḥ
Note: Govinda-līlāmṛtam 3.24
rādheti diṣṭā hṛdi sābhinanditā-
py anicchuvad gantum uvāca tāṃ sakhīm
astīha kṛtyaṃ na ca me yiyāsutā
gṛhaṃ gṛhaṃ neṅgati yat kulāṅganā
Note: Govinda-līlāmṛtam 3.25
vrajapati-gṛhiṇī-giraṃ cirābhyar-
thana-vinayānunayānubaddha-mūlām
kati nirasitum atra śaknumas tat
tava bhagavān harir eva rakṣitāstu!
Note: Kṛṣṇa-bhāvanāmṛtam 5.21
avati jagad idaṃ svadharma-pālīḥ
kim iha satīḥ sa jahāti lokanāthaḥ?
iti kila bhavatīṃ tadīya-pāṇau
sumukhi! samarpya nirākulā bhaveyam
Note: Kṛṣṇa-bhāvanāmṛtam 5.22
iti guru-jaratī-girā samudyat-
smita-lava-saṃvṛti-peśalāḥ sakhīḥ svāḥ
vikasad asita-netra-koṇa-bhaṅgyā
kim api nigadya babhūva sāpi tūṣṇīm
Note: Kṛṣṇa-bhāvanāmṛtam 5.23
kṛtāgrahoccaiḥ punar āryayāsau
kaundyā babhāṣe kṛta-hasta-karṣam
bhītāsi kiṃ sādhvy aham asmy avitrī-
ty uccālitā phulla-tanuḥ pratasthe
Note: Govinda-līlāmṛtam 3.26
kṛṣṇasya prātar-āśāya
saṃskṛtaṃ laḍḍukādikam
ādāya lalitā-mukhyāḥ
sakhyo 'py anuyayuḥ sakhīm
Note: Govinda-līlāmṛtam 3.27
atha nija-bhavanād-viniryatī sā
tanu-vasanābharaṇa-cchavi-cchaṭābhiḥ
vyadhita maṇi-vicitra-śātakaumbhīṃ
pura-viśikhāṃ surabhī-kṛtākhilāśā
Note: Kṛṣṇa-bhāvanāmṛtam 5.25
jana-nivaha-gatāgati-pravṛttau
daravimukhī saraṇeḥ śritaika-pārśvā
avanata-dṛg-avācakāsya-padmo-
pari pariguṇṭhana-mādhurī prapede
Note: Kṛṣṇa-bhāvanāmṛtam 5.26
vīkṣyādhvani parānanda-
calad-vakṣaḥ-pa āñcalām
savayasyāṃ kundavallī
premṇā parijahāsa tām
Note: Govinda-līlāmṛtam 3.28
mūlyānītopasaryās tri-catura-divasān proṣya sandhyāgatas te
bhartā gobhiḥ svagoṣṭhe ghaṭayitum akhilāṃ rātrim eva nyavātsīt
vakṣaḥ prodyan nakhāṅkāvali-citam adharaḥ spaṣṭa-danta-kṣato yat
tat sādhvyās te satītvaṃ samucitam adhunā vyaktam ullālasīti
Note: Govinda-līlāmṛtam 3.29
antar-gūḍha-smitotphulla-
kiñcit-kuñcita-locanām
svasakhīṃ lalitālokya
kundavallīm athābravīt
karaka-phala-dhiyāsyāḥ kānane dhṛṣṭa-kīraḥ
stanam anuviniviṣṭaḥ pakva-bimba-bhrameṇa
adaśad adharam uccais tan-nakhāco itaṃ tad-
dhṛdayam idam amuṣyāḥ kiṃ vṛthā śaṅkase tvam
Note: Govinda-līlāmṛtam 3.30-31
sakhī-vacaḥ-smārita-kṛṣṇa-saṅga-
līlocchalat-kampa-taraṅgitāṅgīm
tāṃ vīkṣya padmākaram īkṣamāṇā
jagau punaḥ kundalatā sahāsam
ānanda-kampottaralāsi mugdhe!
kiṃ bho vṛthā padmini! kundavallyāḥ
na devaras tvāṃ madhusūdano 'sau
bhrāmyan punaḥ pāsyati bhukta-muktām
Note: Govinda-līlāmṛtam 3.32-33
karṇa-śarmada-san-narma-
bharma-kuṇḍala-nirmitau
karma hāṃ kundavallīṃ tāṃ
viśākhāha vicakṣaṇā
svene'nurāgaṃ param udvahantī
phullāpi mṛdvī bhramarāt sulolāt
sat-padminīyaṃ sakhi kundavallī-
bhṛṅgānujād bhī-taralā cakampe
Note: Govinda-līlāmṛtam 3.34-35
athānantaram-
kvacana ca pathi nirjane kadācit
sphuṭam itaretara-vāg-vilāsa-raṅgaiḥ
yadi calati tadā kutaḥ kva yāmī-
ty api na hi vedana-gocarī-karoti
Note: Kṛṣṇa-bhāvanāmṛtam 5.27
kṛṣṇānurāgeṇa vihasta-cittām
ānanda-rāśiṃ janayantam eva
sandarśayāmāsa pathi vrajantīṃ
nandīśvaraṃ tāṃ kila tuṅgavidyā
Note: Saṅgraha-kartuḥ
rasāla-panasārjuna-kramuka-nārikelāsanaiḥ
palāśa-va a-parka ī-khadira-bilva-jambvādibhiḥ
madhūka-girimallikā-bakula-nāga-punnāgakair
aśoka-baka-pā alī-kanaka-campakaiś campakaiḥ
tamāla-navamālikā-kanakayūthikā-yūthikā-
kuraṇ aka-lavaṅgikā-damanakātimuktādibhiḥ
api sthalasarojinī-vicakilādibhiḥ kandalī-
priyaṅgu-tulasī-mukhair api vicitra-vīrudgaṇaiḥ
Note: Ānanda-vṛndāvana-campūḥ 1.111, 113
sitāsita-vilohitotpala-saroja-kahlārakai
rathāṅga-baka-sārasaiḥ kurara-haṃsa-kāraṇḍavaiḥ
virājita-taraṅgakair vimala-vāribhir vāpikā-
taḍāga-sarasī-mukhaiḥ parivṛtāni toyāśayaiḥ
Note: Ānanda-vṛndāvana-campūḥ 1.114
hambāravair iha gavām api ballavānāṃ
kolāhalair vividha-vandi-kalāvatāṃ taiḥ
sambhrājate priyatayā vrajarāja-sūnor
govardhanād api gurur vraja-vanditād yaḥ
Note: Vilāpa-kusumāñjaliḥ 60
sakhi! nija-purato vidūram āgā
vrajapati-sadma samīpa-varti vṛttam
tad ayi nayana-cātakābhilāṣaḥ
phalati tavāśv iti samprati pratīhi
Note: Kṛṣṇa-bhāvanāmṛtam 5.28
iti nigadita-mātrataḥ svasakhyā
sapadi savepathu-jāḍya-viplutāṅgīm
prasabham abhidadhāra cetayantī
kim api jagāda ca tāṃ tadaiva kaundī
sumukhi! kim adhunaiva viklavābhūr
nayana-pathāmilite'pi kṛṣṇacandre
avagamam akhilaṃ satītvam āptaṃ
tava savayaḥ sada eva yat pramāṇam
Note: Kṛṣṇa-bhāvanāmṛtam 5.29-30
dhṛtim iha hṛdi dhartum īśiṣe no
yad api tad apy abale! kṣaṇaṃ dadhīthāḥ
giri-yuga-bhara-dhāraṇāya yat te
giridhara eva mayādya yojanīyaḥ
Note: Kṛṣṇa-bhāvanāmṛtam 5.31
giridhara-diśa eva śaṅkayā yā-
jani vidhurādya sakhī mahāsatīyam
parivadasi balād imām avijñe!
tad api niyokṣyasi hā punas tam asyām
Note: Kṛṣṇa-bhāvanāmṛtam 5.32
tvayi muhur iyam arpitāryayā yat
tad ucitam eva vidhitsase'dya bhadram
svam iva sakhi! paraṃ janaṃ na viddhī-
ty uditavatī lalitā punas tayoce
Note: Kṛṣṇa-bhāvanāmṛtam 5.33
alam alam anayā girāvidūre
kalaya puraḥ puratoraṇopakaṇṭhe
sphaṭika-ghaṭita-ratna-citritāsthā-
ny-abhinava-kuṭṭima-gaṃ hṛd-eka-kāmyam
Note: Kṛṣṇa-bhāvanāmṛtam 5.34
sarasam uṣasi dugdha-naicikīkaḥ
saha-savayāḥ kṛta-malla-raṅga-keliḥ
avagata-bhavad-āli-yāna-vārttā-
kṣubhita-hṛdāgata eṣa bhāti paśya
Note: Kṛṣṇa-bhāvanāmṛtam 5.35
vrajapura-lalanā-kulonmadiṣṇu-
karaṇa-paṭu-cchavi-maṇḍalopagūḍhaḥ
madhurima-dhurayaiva kiṃ tribhaṅgī-
kṛta-tanur uccala-dāma-māditālīḥ
Note: Kṛṣṇa-bhāvanāmṛtam 5.36
śrita-mṛdutara-gaṇḍa-kuṇḍalādhyā-
pana-para-tāṇḍava-paṇḍitākṣi-yugmaḥ
pavana-dhuta-paṭāṅga-gaura-nīla-
dyuti-laharī-stimitī-kṛtākhilāśaḥ
Note: Kṛṣṇa-bhāvanāmṛtam 5.37
priya-sakha-bhuja-śīrṣṇi rājad udyat-
karikara-nindaka-dhāma-vāma-bāhuḥ
nija-ruci-vijitābja-ghūrṇanaika-
vyasana-vaśetara-pāṇir eṣa īṣṭe
Note: Kṛṣṇa-bhāvanāmṛtam 5.38
iti giram atha rūpa-mādhurīṃ tāṃ
yadi caṣakī-kṛta-karṇa-netra-yugmā!
apivad adara-mohatas tadā tat
prasṛmara-saurabham āśv abodhayat tām
Note: Kṛṣṇa-bhāvanāmṛtam 5.39
pulaka-nivaha-kampa-sampad-aśru-
sruti-kalilāpi dhṛtiṃ dadhaty avādīt
sakhi! kim aparam asti vartma pādau
na mama puraś calato 'sya kiṃ karomi
Note: Kṛṣṇa-bhāvanāmṛtam 5.40
guru-paravaśataiva doṣa-dūrī-
karaṇa-paṭus tava kiṃ bhiyā hriyā vā
sapadi savayaseti bodhyamānā
laghu laghu gantum iyeṣa sā tad agre
Note: Kṛṣṇa-bhāvanāmṛtam 5.41
kim idam iti parasparāvaloko-
cchalita-mahāmadhurimṇi yat tayos tāḥ
svam atula-tarasi nyamajjayann ā-
laya iti varṇayituṃ na gīr apīṣṭe
Note: Kṛṣṇa-bhāvanāmṛtam 5.42
agha-damana-cakora-candrikās tāḥ
śaśi-vadanāpi papau muhuḥ pipāsuḥ
giridhara-mudiroparīha cāta-
ky atanu-rasaṃ pravavarṣa seti citram
Note: Kṛṣṇa-bhāvanāmṛtam 5.43
atha nija-nija mūrdhni savya-haston-
namana-kalā-kalitāvaguṇṭhanās tāḥ
avanata-nayanāñcalī-vilīḍha-
priya-caraṇābja-sudhā yayus tad agrāt
Note: Kṛṣṇa-bhāvanāmṛtam 5.44
harir api parivṛtya tan-nitamba-
dyuti-nihitekṣaṇa-paṅkajo 'vatasthe
varatanu-tatir apy atītya tad-go-
puram avaguṇṭhanam īṣad asyati sma
Note: Kṛṣṇa-bhāvanāmṛtam 5.45
sakhi! bhavad avaloka-jāta-harṣaṃ
sapadi sa campaka-mālayā baṭus tam
sukhinam akṛta yat tad iṅgita-jñā
bhavasi na vety uditāha sā svasakhyā
tvam asi khalu yathā tathānvamāsīr
nija-dṛśīr yatase parā vidhitsuḥ
iti dara-vikasat-smitā bhramad-bhrūs
tvaritam avāpa mahāpurāntaraṃ sā
Note: Kṛṣṇa-bhāvanāmṛtam 5.46-47
sphaṭika-ghaṭita-kuḍyam īḍya-bharmoj-
jvala-pa alaṃ pavi-kīlakaṃ kavā am
maṇimaya-lalanā-dhṛta-pradīpa-
vratati-naga-dvija-rāji-rājita-dvāḥ
Note: Kṛṣṇa-bhāvanāmṛtam 5.48
dyumaṇi-kiraṇa-dīpta-ratna-kumbha-
dhvaja-na a-keki-vṛtāgra-paura ā am
suravara-pura-nindi yatra śaṃ-daṃ
vilasati mandira-vṛndam indirāḍhyam
Note: Kṛṣṇa-bhāvanāmṛtam 5.49
masāra-prācīraṃ marakata-gṛhaṃ hema-pa alaṃ
pravāla-stambhāli-sphaṭika-vṛti-vaidūrya-vaḍabhiḥ
mahānīlendrā aṃ vimala-kuruvindopala-mahā-
pratīhāraṃ nānākṛti jita-vimānāvali-puram
Note: Ānanda-vṛndāvana-campūḥ 1.152
kuḍye yasya maṇi-praveka-racite śilpa-kriyā-kalpitaiḥ
pratyāsajya śukaiḥ samaṃ gṛha-śukeṣv āsādita-sthemasu
saprāṇāḥ kim amī ime kim atha vety unmīlataḥ saṃśayād-
dātuṃ dāḍima-bījakāni suciraṃ muhyanti mugdhāṅganāḥ
Note: Ānanda-vṛndāvana-campūḥ 1.153
mukhya-prakoṣṭhe catur ālaye'syā
bhāṇḍāra-gehaṃ varuṇasya diśyam
śrī-kṛṣṇa-vāsaḥ śubha-dakṣiṇa-sthaḥ
śrī-rāma-dhāmottara-diśy udeti
Note: Vraja-rīti-cintāmaṇiḥ 2.19
prācyāṃ gṛhaṃ tādṛśam eva yatra
prācyāṃ sa yasyānyatara-prakoṣṭhe
svaputra-bhadrāya nijeṣṭadevaṃ
nārāyaṇaṃ sevate eva nandaḥ
Note: Vraja-rīti-cintāmaṇiḥ 2.20
koṣālayasyānvita-dakṣiṇāṃśe
kṛṣṇasya dhāmnaḥ śubha-paścime'sti
yā pākaśālā-dvaya-madhya eva
viśrāma-dhāmānuru rādhikāyāḥ
Note: Vraja-rīti-cintāmaṇiḥ 2.21
kṛṣṇasya dhāmno 'nvita dakṣiṇāṃśe
pākālayasyāpi virājamānaḥ
ārāma āste sarasī ca yatra
raho manojñaṃ bahu-geha-vedi
Note: Vraja-rīti-cintāmaṇiḥ 2.22
atha samupaseduṣīṃ sakhībhir hari-
jananī nija-veśma bhāsayantīm
amanuta bhuvana-trayaika-lakṣmīm
uditavatīṃ muditā'rka-mitra-putrīm
Note: Kṛṣṇa-bhāvanāmṛtam 5.52
tatrāgatāṃ caraṇayoḥ praṇatāṃ svadorbhyām
utthāpya tāṃ hṛdi nidhāya mukunda-mātā
āghrāya mūrdhni muditā jananī parārdhā
snigdhā cucumba mukham aśru-mukhī tato 'syāḥ
Note: Govinda-līlāmṛtam 3.37
pratyekam āliṅgya ca tad-vayasyāḥ
papraccha sā'vyāhata-bhavyam asyāḥ
vyagrā sutasyāśana-sādhane drāk
sasneham etāḥ punar āvabhāṣe
Note: Govinda-līlāmṛtam 3.38
na sutāsi kīrtidāyāḥ
kintu mamaiveti tathyam ākhyāmi
prāṇimi vīkṣya mukhaṃ te
kṛṣṇasyeveti kiṃ trapase?
Note: Ujjvala-nīlamaṇiḥ 4.45
madhura-mṛdula-modakādi kiñcit
samam upaveśya sakhī-janair balāt tām
druta-hṛdayā dhaniṣṭhayāśayitvā
bhṛśam upalālya nināya pākaśālām
Note: Kṛṣṇa-bhāvanāmṛtam 5.55
vividha-madhura-bhakṣyotpādane labdha-varṇā
vraja-bhuvi kila yūyaṃ viśrutā miṣṭa-hastāḥ
tad iha kuruta putryaḥ! sādhu bhakṣyāṇi yatnād
dara-rucir api vatsaḥ saspṛhaṃ me yathātti
Note: Govinda-līlāmṛtam 3.39
upalāvaṇikaṃ tv ekāḥ
kāścit kuruta dādhikam
sārpiṣkam aparā yūyaṃ
vatsāḥ śārkarikaṃ parāḥ
Note: Govinda-līlāmṛtam 3.40
sarasa-rasavatī-satprakriyā-paṇḍitāsi
tvam iha rasavatīṃ me yāhi rādhe! prayatnāt
janani! bala-jananyādhiṣṭhitāṃ miṣṭam annaṃ
racaya saha tayaiva vyañjanāny uttamāni
Note: Govinda-līlāmṛtam 3.41
va akam amṛta-keliṃ sādhayātiprayatnāt
sarasa-masṛṇam anyaṃ putri! karpūra-kelim
madhuram amṛta-koṭer yatra kṛṣṇaḥ satṛṣṇas
trijagati na hi kaścit tvām ṛte yasya vettā
Note: Govinda-līlāmṛtam 3.42
yasyām uccair lālasāḍhyaḥ suto me
tāṃ pīyūṣa-granthi-pālīṃ ca kṛtvā
karpūrailādy-anvita-pānake tvaṃ
yatnād vatse! dhehi pañcāmṛtākhye
Note: Govinda-līlāmṛtam 3.43
tvaṃ vidhehi lalite'mba! rasālāṃ
tvaṃ ca ṣāḍavam ihāśu viśākhe!
tvaṃ ca bhoḥ śikhariṇīṃ śaśilekhe
putri campakalate! mathitaṃ tvam
Note: Govinda-līlāmṛtam 3.44
āmikṣāṃ tvaṃ putri! saṃsādhya tasyās
tat-tad-dravyair yoga-pāka-prabhedaiḥ
tat-tad-bhedān tuṅgavidye! vidhehi
tvaṃ matsyaṇḍī-pānakāny amba! citre!
Note: Govinda-līlāmṛtam 3.45
tvaṃ khaṇḍa-maṇḍāni ca raṅgadevi!
tvaṃ kṣīra-sārān vividhān sudevi!
vāsanti! śubhrā mṛdu-phenikās tvaṃ
tvaṃ maṅgale! kuṇḍalikāṃ vidhehi
Note: Govinda-līlāmṛtam 3.46
kādambari! tvaṃ kuru candra-kāntīs
tvaṃ lāsike! taṇḍula-cūrṇa-piṇḍīḥ
tvaṃ śaṣkulīḥ kaumudi! bhūri-bhedās
tvam indu-piṇḍāni madālase'mba!
Note: Govinda-līlāmṛtam 3.47
śaśimukhi! va akāni tvaṃ vidhehi prayatnād
dadhi-va aka-mukhāni prājya-mādhurya-bhāñji
praṇaya sumukhi! ramyāḥ śarkarā-pa ikās tvaṃ
maṇimati! bahu-bhedāṃs tvaṃ ca piṣṭānna-pūpān
Note: Govinda-līlāmṛtam 3.48
vidhatsva bhoḥ kāñcanavalli! vatse!
godhūma-cūrṇodbhava-laḍḍukāni
manoharākhyāni manorame! tvaṃ
tvaṃ mauktikākhyāni ca ratnamāle!
Note: Govinda-līlāmṛtam 3.49
subhṛṣṭa-nistuṣa-tilair
modakān kuru mādhavi!
tathā tila-kadambākhyāḥ
satilāḥ khaṇḍa-pa ikāḥ
Note: Govinda-līlāmṛtam 3.50
lājān dhānāṃś ca saṃbhṛṣṭān
pṛthukān ghṛta-bharjitān
kṛtvā vindhye! sitā-kvāthaiḥ
samudgān kuru modakān
Note: Govinda-līlāmṛtam 3.51
rambhe! karambhaṃ kuru śātakumbha-
kuṇḍyāṃ surambhā-phala-śarkarādyaiḥ
niṣpīḍya pakvāmra-rasaṃ manojñe!
sitā-ghana-kṣīra-yutaṃ vidhehi
Note: Govinda-līlāmṛtam 3.52
utthāpitaṃ yat tu mayā mathitvā
prātaḥ sugandhā-payaso dadhīni
tad iṣṭa-gandhaṃ navanīta-piṇḍaṃ
haiyaṅgavīnaṃ kuru bhoḥ kilimbe
Note: Govinda-līlāmṛtam 3.53
svayaṃ dugdhvā vrajendreṇa
prahitaṃ dhavalā-payaḥ
pānārtham ambike mandaṃ
tvaṃ śṛtaṃ kuru vatsayoḥ
Note: Govinda-līlāmṛtam 3.54
ṛjīṣa-darvī-nivahaiḥ parītāṃ
mṛd-dāru-kuṇḍy-ādika-bhājanaiś ca
cullī-cayāḍhyāṃ mama sikta-liptāṃ
tad-dugdha-śālāṃ vrajatāśu bālāḥ
Note: Govinda-līlāmṛtam 3.55
nānopakaraṇāni tvaṃ
tāni tāni dhaniṣṭhike!
niṣkāsya tat-tad-bhāṇḍebhyaḥ
pātreṣv ādhāya dāpaya
Note: Govinda-līlāmṛtam 3.56
tat-tat-padārthāṃs tvaritaṃ tulasyā
sahānayā raṅgaṇamālike tvam
ānīya koṣālayato 'smadīyād
dāsī-gaṇair dāpaya tatra tatra
Note: Govinda-līlāmṛtam 3.57
āmrātakāmra-phalapūra-karīra-dhātrī-
limpāka-koli-rucakādi-phalāni kāmam
taile ciraṃ salavaṇe kila sandhitāni
mūlāny athārdraka-mukhāni ca rocakāni
matsyaṇḍikā-rasa-ciroṣita-pakva-ciñcā-
dhātrī-rasāla-badarī-śakalāni tadvat
niṣkāsya bhos tvam iha manthanikā-kulebhyaḥ
kṛtvānayendumukhi! kāñcana-bhājaneṣu
Note: Govinda-līlāmṛtam 3.58-59
śande śubhe bharaṇi pīvari miṣṭa-haste
cullīcayopari-dhṛtātula-manthanīṣu
dugdhāni bhārika-gaṇopahṛtāni goṣṭhād
vatsāḥ! śanaiḥ śrapayatāśu nidhāya yūyam
Note: Govinda-līlāmṛtam 3.60
kānta-bhuktāvaśiṣṭaṃ saṃ-
bhujya tu jāta-śarmikām
āyātāṃ sva-samīpe tāṃ
rādhām āha salālanam
sarasija-mukhi! kīrtidaikakīrte!
pacana-kalā-caturā kṛtāsi dhātrā
tad ayi rasavatīṃ praviśya pākaṃ
kuru lalitādi-sakhī-kṛteti kṛtyam
Note: Kṛṣṇa-bhāvanāmṛtam 5.56
śaśi-mukhi! śaradāṃ śataṃ jayaivaṃ
sukhaya manonayane mamety uditvā
anayata sumanoharās tad-ālīḥ
śam atula-vatsalatā-latā natāḥ sā
goṣṭheśvarīṃ samabhivādya viśeṣa-namrā
tat-pāṇi-padma-dhṛta-pāṇir atīva kamrā
āsādya rāma-jananīṃ praṇanāma yātām
adhyakṣatāṃ pacana-karmaṇi sābhijātā
Note: Kṛṣṇāhnika-kaumudī 2.84
kailāsa-śailaka-nibhaṃ dadhatī sva-kāntyā
nīlāṃśukā praṇayinī hi sadātra rādhā
ehīti doḥ-prasaraṇena muhur vadantī
śiśleṣa tāṃ samukha-cumbam asau hasantī
tābhyāṃ mahānasam upetya ca pāka-śālā-
pālīḥ smitena mṛdunā vacasā ca bālā
sammānya mānya-caritā mumude mitāni
pāka-kriyopakaraṇāni vilokya tāni
Note: Kṛṣṇāhnika-kaumudī 2.85
kuṣmāṇḍakālu-kacu-mānaka-kanda-tumbī-
vārttāku-mūlaka-paṭola-phalāni śimbī
ḍiṇḍīśa-vāraṇa-buṣāma-phalāny anīcā-
rambhā-viśeṣa-nava-garbha-navīna-mocāḥ
vāstūka-māriṣa-paṭola-śikhāḥ kalāya-
vallī-śikhāś caṇakāgra-śikhāḥ pradhāya
tumbī-śikhāś ca mṛdulāḥ saha-podikāgrāṇy
ālokya saikṣata sakhīḥ sarasāḥ samagrāḥ
Note: Kṛṣṇāhnika-kaumudī 2.86-87
yad yena yena vidhinā ruciratvam etya
yad vyañjane yad upayujyata ity avetya
tābhir mahānasa-carībhir amūni tāni
tat-tat-prakāram atha kuṭṭita-karttitāni
Note: Kṛṣṇāhnika-kaumudī 2.88
elā-lavaṅga-maricārdraka-jāty-ajājī-
jātīphala-tvaca-sulāṅgali-sasya-rājīḥ
siddhārtha-taṇḍula-niśā dalitāṃś ca māṣān
kecij janāḥ pipiṣur abja-dṛśām aśeṣān
Note: Kṛṣṇāhnika-kaumudī 2.89
piṣṭvā suvarṇa-puṭikāsu śubha-prabhāvair
ācchāditāsv anucarī-ghaṭayā śarāvaiḥ
susthāpitāni vasanopari pāka-līlā-
rambhe cakāra hṛdayaṃ niravadya-śīlā
Note: Kṛṣṇāhnika-kaumudī 2.90
āvaśyakābharaṇa-veśa-lasat-pratīkā
dhautāṅghri-pāṇi-kamalā saha-rohiṇīkā
babhrāja sā vara-mahānasa-vedikāyāṃ
śraddhāya kautukavatī pacana-kriyāyām
Note: Kṛṣṇāhnika-kaumudī 2.91
dīptāsu rāma-jananīṅgitato 'nalena
cullīṣu cārutara-dāru-samujjvalena
ārūruhann akhila-locana-citta-jaitrīs
tās tāmra-rīti-rajatācita-pāka-pātrīḥ
Note: Kṛṣṇāhnika-kaumudī 2.92
jajjvāla sa svayam aphut-kṛti-vīta-dhūmam
agniḥ svayaṃ jalam abhūd anabhūma-bhūma
yad yatra yatra lavaṇaṃ ca tathā pramāṇaṃ
tat tatra tat kara-tale'kuruta pramāṇam
Note: Kṛṣṇāhnika-kaumudī 2.93
aguru-sarala-devadāru-dāru-
jvalana-pariśrita-cullikā-cayāgre
nihita-vividha-pātra-rāji-rājad-
bahuvidha-temana-sādhu-sādhanārtham
Note: Kṛṣṇa-bhāvanāmṛtam 5.63
jvalana-kalana-pātra-dhāraṇonna-
ty-avanati-mūrchana-darvi-cālanādyaiḥ
trivali-kuca-bhujāṃsa-kampa-celoc-
calana-vaśād udapādi yas tadā'syāḥ
madhurima-bharam acyutaḥ svasaudha-
sphurita-gavākṣa-dhṛtekṣaṇaḥ pibaṃs tam
madana-madam udañcitaṃ vivṛṇvan
kim api jagāda paṭur baṭuṃ miṣeṇa
Note: Kṛṣṇa-bhāvanāmṛtam 5.64-65
prahitya taṃ sātha mahānasaṃ gatā
kiṃ kiṃ tvayā sādhitam etayā saha
sarvaṃ tad etan mama temanādikaṃ
saṃdarśayety āha balasya mātaram
Note: Govinda-līlāmṛtam 3.84
tām āha sammārjita-vedikāntare
navīna-mṛd-bhājana-paṅkti sambhṛtam
sā darśayantī kṛta-temanādikaṃ
rādhāṃ praśaṃsanty atha tāṃ ca rohiṇī
Note: Govinda-līlāmṛtam 3.85
sumadhuraṃ śaśito 'pi susaṃskṛtaṃ
nipuṇayā pacane mṛdu rādhayā
pravara-manthanikāsu susambhṛtaṃ
sumukhi! paśya puraḥ sakhi! pāyasam
Note: Govinda-līlāmṛtam 3.86
bala-puṣṭi-karaṃ hṛdyaṃ
madhuraṃ mṛdulaṃ sati!
manthanī-sambhṛtaṃ paśya
saṃyāvam anayā kṛtam
Note: Govinda-līlāmṛtam 3.87
rambhā-sīrī-kṣīrasāraiḥ
śaṣkulīr vividhāḥ sakhi!
paśya piṣṭa-vikāraṃś ca
nānā-bhedān susaṃskṛtān
Note: Govinda-līlāmṛtam 3.88
pīyūṣagranthi-karpūra-
kelikāmṛtakelikāḥ
anayā saṃskṛtāḥ paśya
yad vidhir me na gocaraḥ
Note: Govinda-līlāmṛtam 3.89
kevalo mathita-klinno
maudgo 'yaṃ vaṭako dvidhā
sitā-lavaṇa-saṃyogān
māṣasyāpi catur-vidhaḥ
Note: Govinda-līlāmṛtam 3.90
ciñcāmrātaka-cukrāmrais
tat tad dravyādi-yogataḥ
īṣan-madhura-gāḍhādi-
bhedād amlo dviṣaḍ-vidhaḥ
Note: Govinda-līlāmṛtam 3.91
baddha-rambhā-navya-garbha-
tan-navya-mukulāṃśayoḥ
māna-kandāmbu-kacvīnāṃ
mukhāṃśasyālukasya ca
kuṣmāṇḍa-ḍiṇḍiśāṇāṃ ca
cakrābha-khaṇḍa-jālakam
caṇaka-kṣoda-paṅkāktaṃ
ghṛta-bhṛṣṭaṃ pṛthak pṛthak
Note: Govinda-līlāmṛtam 3.92-93
caṇaka-kṣoda-va akān-
yājya-bhṛṣṭāni kevalam
aparāny amla-sat-takra-
kvātha-klinnāni lokaya
Note: Govinda-līlāmṛtam 3.94
caṇaka-kṣoda-piṇḍānāṃ
svinnānāṃ kvathitāmbhasi
khaṇḍāni dravya-pākādi-
bhedān nānā-vidhāni ca
Note: Govinda-līlāmṛtam 3.95
vaṭikā phala-mūlānāṃ
pṛthak saṃyoga-bhedataḥ
trijāta-maricādyais tu
prakārān bahudhā-kṛtān
Note: Govinda-līlāmṛtam 3.96
karkāru-jyotsnikālābu-
phalāny āli pṛthak pṛthak
rājikā-dadhi-yogena
saṃskṛtāny anayā śubhe
Note: Govinda-līlāmṛtam 3.97
vatsepsita-prasūnāni
ghṛta-bhṛṣṭāni kevalam
ghṛta-bhṛṣṭā dadhi-klinnāḥ
kalikāḥ kovidārajāḥ
Note: Govinda-līlāmṛtam 3.98
ghṛta-bhṛṣṭā dadhi-klinnāḥ
prasūna-vaṭikā dvidhā
paṭolasya phalāny ājya-
bhṛṣṭāni ruci-dāny alam
Note: Govinda-līlāmṛtam 3.99
vṛddha-kuṣmāṇḍa-vaṭikāḥ
kacvī-mānālu-kandakaiḥ
tikta-lālita-cūrṇāḍhyāś
cavikāḍhyāḥ parāḥ kṛtāḥ
Note: Govinda-līlāmṛtam 3.100
sitailā-maricair yogād
dugdha-tumbī-kṛtānayā
tad-yogād aparaṃ miṣṭaṃ
kṣīra-kuṣmāṇḍa-nāmakam
Note: Govinda-līlāmṛtam 3.101
dadhi-śūraṇakaṃ miṣṭaṃ
dhātrī-śūraṇakaṃ param
dadhnaikaṃ bharjitaṃ cānyaṃ
kāravilva-phalaṃ dvidhā
Note: Govinda-līlāmṛtam 3.102
mṛdu-rambhā-garbha-khaṇḍa-
vṛddha-kuṣmāṇḍa-khaṇḍayoḥ
sitā-dadhi-yutaḥ pāko
madhurāmlaḥ suśītalaḥ
Note: Govinda-līlāmṛtam 3.103
nālīta-methī-śatapuṣpikā-miśī-
paṭola-vāstūka-vitunna-māriṣāḥ
prakāra-saṃyoga-vibhedato 'nayā
śākāḥ sudhā-garva-hṛtaḥ susaṃskṛtāḥ
Note: Govinda-līlāmṛtam 3.104
kalambī pakva-ciñcāyā
rasa-pakvā ruci-pradā
kṛṣṇa-nālīta-śāko 'yam
āmāmra-phala-yuk śubhaḥ
Note: Govinda-līlāmṛtam 3.105
mayuṣṭhakasya mudgasya
māṣasyāpy adhunā mayā
trividho 'yaṃ sudhākūpa-
nibhaḥ sūpo vipācyate
Note: Govinda-līlāmṛtam 3.106
paṅkaiḥ sumana-cūrṇānāṃ
dāsībhir bhṛśa-marditaiḥ
pūrṇendu-maṇḍalākārāḥ
kriyante ro ikā mayā
Note: Govinda-līlāmṛtam 3.107
kṛtāni kriyamāṇāni
kartavyāni tu kānicit
ity anna-vyañjanāni tvaṃ
saṃsiddhāni pratīhi nau
Note: Govinda-līlāmṛtam 3.109
saurabhya-sadvarṇa-manoharaṃ tat
sā vīkṣya sarvaṃ muditā babhūva
jijñāsamānām atha tad-vidhānaṃ
tāṃ rohiṇī vismaya-pūrvam āha
sāmagrī saiva sāmānyā
pākasya prakriyāpy asau
kintv apūrva-guṇe hetur
gāndharvā-hasta-sauṣṭhavam
Note: Govinda-līlāmṛtam 3.110-111
sā tāṃ rādhām anna-saṃskāra-saktāṃ
prasvidyantīṃ lajjayā namra-vaktrām
dṛṣṭvā rājñī sneha-viklinna-cittā
dāsīm asyā vījanāyādideśa
Note: Govinda-līlāmṛtam 3.112
atha tasyāḥ pariveśana-kauśalam āha-
vyāptāyāṃ vasanena bhojana-bhuvi śrī-ratna-pīṭhāgratas
tat-tad-vyañjana-ratna-ratna-puṭikā-paṅktiḥ krameṇābhitaḥ
miṣṭābhīṣṭa-supiṣṭakaugha-puṭikā-paṅktis tu tāsāṃ bahiḥ
samyag bhavya-sugavya-hema-puṭikā-paṅktiś ca tāsāṃ bahiḥ
ity evaṃ kramato 'rdha-maṇḍalatayā paṅkti-krameṇādbhute
svālībhiḥ puru-cāru-citra-racanād vaividhya āpādite
anyonyāvyatiṣakta-sūkṣma-surabhi-ślakṣṇair ghṛtācyotanair
madhye hemamayī vyadhāyi rucirā pātrī śubhair odanaiḥ
Note: Kṛṣṇāhnika-kaumudī 3.1-2
sauvarṇīṃ tala-pātrikāṃ ghṛta-pu ī-limpāka-khaṇḍādibhiḥ
sandhānārdra-rasāla-khaṇḍa-sahitaiḥ satkāsamardādibhiḥ
yuktāṃ dakṣiṇato nidhāya nika e tasyāś ca bhṛṅgārakān
karpūreṇa suvāsitena payasā pūrṇān vyadhāt kānakān
Note: Kṛṣṇāhnika-kaumudī 3.3
tasyāḥ pāka-sukauśalaṃ bahu-vidhaṃ dṛṣṭvā vrajeśa-priyā
tāsāṃ tatpariveṣa-citra-racanāṃ cātisphurad-vismayā
ānetuṃ prajighāya vatsala-manāḥ kṛṣṇaṃ ca rāmaṃ ca sā
dhātreyīm atha tau samīyatur atiśraddhā-vaśād añjasā
Note: Kṛṣṇāhnika-kaumudī 3.4
natvā mātaram ājñayā saha-balas tasyāḥ samullāsanaḥ
premṇā bālaka-dāsikā-kṛta-padāmbhoja-dvayī-dhāvanaḥ
ācamyopaviveśa sammukhatayā cārv-annapātrī-puraḥ
sarvaṃ tat-tad-avekṣya vismita-manā babhrāja pītāmbaraḥ
Note: Kṛṣṇāhnika-kaumudī 3.5
śrīdāma-subalau vāme
puro 'sya madhumaṅgalaḥ
dakṣiṇe śrī-balaś cānye
paritaḥ samupāviśan
Note: Govinda-līlāmṛtam 4.22
mātṛbhyāṃ krama-darśitena hi pathā bhoktuṃ samārabdhavān
yad yad bhoktum upakramaṃ sma kurute tyaktuṃ na tat soḍhavān
bhoktuṃ tat tad aśeṣam apy abhilaṣan sāmarthyavāṃś ca svayaṃ
kiñcit kiñcid abhukta vīkṣaka-bhiyā durvāda-bhītyāpy ayam
Note: Kṛṣṇāhnika-kaumudī 3.7
vyākhyādbhiḥ saha-bhojibhiḥ saha-balaiḥ pākasya tat-kauśalaṃ
svāduṅkāram adann avāg api hṛdā so 'pi praśaṃsann alam
ādau pāyasam āśa kiñcid apara-prācurya-paryāptatāṃ
vīkṣya vyañjana-ratna-yatna-gaminā lobhena bhūmnā citām
Note: Kṛṣṇāhnika-kaumudī 3.8
śākādi-kramato 'bhitoṣa-vaśataḥ sarvāṇi sad-vyañjanā-
ny ādan mātṛ-mude bhaved api yathā paktrī-manorañjanā
tān sarvān saha-bhojinaḥ sarasayā vācā hasan hāsayan
bhuñjadhvaṃ na parityajeta kim apīty ekāntam āhlādayan
Note: Kṛṣṇāhnika-kaumudī 3.9
sva-sva-saṃskṛta-miṣṭānnaṃ
prātar-āśopayogi yat
upajahrus tayāhūtā
mātre gopyo mudānvitāḥ
Note: Govinda-līlāmṛtam 4.24
śrī-rādhayā yatnata eva gehād
ānīta-khaṇḍodbhava-laḍḍukāni
gaṅgā-jalākhyāny atha raṅgadevī
tad-iṅgitenopajahāra mātre
Note: Govinda-līlāmṛtam 4.25
tāni mātā balādibhyo
vibhajya snehato dadau
prakīrṇa-svarṇa-pātreṣu
vinidhāya pṛthak pṛthak
Note: Govinda-līlāmṛtam 4.26
āsvādayantaṃ ghṛta-pakvam annaṃ
sunarmabhis tān api hāsayantam
ālokayantaṃ nayanāñcalena
rādhānanaṃ taṃ dadṛśur mudālyaḥ
Note: Govinda-līlāmṛtam 4.27
ado bhadram idaṃ miṣṭam
etat snigdhaṃ sucāru tat
tarjanyā darśayanty ambā
bhuṅkṣva vatsety abhāṣata
Note: Govinda-līlāmṛtam 4.28
yad yad iṣṭaṃ bhaved yasya
jñātvā jñātvā hasan hariḥ
tasmai tasmai dadau tat tat
svapātrāt prakṣipan muhuḥ
Note: Govinda-līlāmṛtam 4.29
vīkṣya yatnānvitām ambāṃ
mandam aśnantam acyutam
parihāsa-paṭus tasmin
vrajeśām avadad baṭuḥ
ayaṃ ced bhūri nātty amba!
dehi me sarvam admy asau
mayaivāliṅgitaḥ puṣṭo
bhavitā bhūri-bhojinā
nāsya manda-ruceḥ śaktir
ghṛta-pakvānna-bhojane
tad asmai laghu-rāddhānnaṃ
vyañjanāny amba! dāpaya
Note: Govinda-līlāmṛtam 4.30-32
atha kṛṣṇaḥ svapātrastha-
pakvānnāñjalibhir hasan
pañca-ṣaiḥ pūrayāmāsa
bhuṅkṣveti baṭu-bhājanam
Note: Govinda-līlāmṛtam 4.33
tato vāma-kaphoṇiṃ svaṃ
vādayan vāma-pārśvake
samyag bhoktuṃ kṛtārambhaḥ
prahṛṣṭo baṭur āha tam
vayasya! paśya bhakṣye'ham
ity aśnan kavala-dvayam
mātar me dadhi dehīti
prāhiṇot tāṃ tadāhṛtau
Note: Govinda-līlāmṛtam 4.34-35
gopāḥ paśyata nṛtyatīha capalaḥ pakvānna-labdhāśayā
kīśeśo dadhi-lampa o 'yam iti tān kṛtvonmukhāṃs tad-diśi
teṣāṃ bhojana-bhājaneṣu śanakair nikṣipya bhakṣyaṃ nijaṃ
sarvaṃ bhuktam idaṃ mayeti sa punar garvāyamāno 'vadat
Note: Govinda-līlāmṛtam 4.36
tathāgatāṃ tāṃ dadhi-pātra-hastām
uvāca paśyāmba! vinaiva dadhnā
mayopabhuktaṃ drutam eva sarvaṃ
tat pāyasaṃ dāpaya bhūri mahyam
Note: Govinda-līlāmṛtam 4.37
haimeṣu pātreṣu nidhāya rādhayā
navīna-rambhā-dala-manda-mārutaiḥ
śītīkṛtaṃ sve pariveśitaṃ kare
tebhyo dadau pāyasam āśu rohiṇī
Note: Govinda-līlāmṛtam 4.38
ānīyānīya gāndharvā-
dattāni vyañjanāni sā
śākādīny amla-śeṣāṇi
tebhyo 'dāt kramaśaḥ śanaiḥ
Note: Govinda-līlāmṛtam 4.40
rambhodarastha-cchada-varṇa-lāghavāḥ
saṃmṛṣṭa-godhūma-sucūrṇa-ro ikāḥ
ghṛtābhiṣiktāḥ pariveśitās tayā
tebhyo 'nya-pātreṣu nidhāya sā dadau
Note: Govinda-līlāmṛtam 4.41
pūrvaṃ pakvānnam uddiśyā-
dhunā tv annādikaṃ ca yā
baṭoḥ suparihāsoktir
nātra syāt punar uktatā
kṛṣṇaḥ satṛṣṇo naivātra
balaḥ kavala-mātra-bhuk
śrīdāmā nāma mandāśī
subalo 'su-balojjhitaḥ
Note: Kṛṣṇa-bhāvanāmṛtam 6.45
kvaiṣāṃ bhakṣyaikatānatva-
rāhityam avidagdhatā
kvaitad annaṃ sudhā-nindi
svayaṃ lakṣmyaiva sādhitam
Note: Kṛṣṇa-bhāvanāmṛtam 6.46
kāvyaṃ viphalatāṃ kiṃ na
yāti sat-kavi-nirmitam?
yatra goṣṭhyāṃ tad-āsvāda-
lolupatvaṃ na vartate
Note: Kṛṣṇa-bhāvanāmṛtam 6.47
catur-varga-phalam mūrtaṃ
etad-annaṃ catur-vidham
ahaṃ kevalam eko 'sya
pātram ity avadad baṭuḥ
Note: Kṛṣṇa-bhāvanāmṛtam 6.48
śrīdāmovāca piṇḍībhiḥ
piciṇḍaṃ pūraya drutam
yad eva tava sarvasvaṃ
yad arthaṃ baṭutām adhāḥ
Note: Kṛṣṇa-bhāvanāmṛtam 6.49
baṭur ākhyad are mūrkha!
gopas tvaṃ kiṃ nu vetsyasi?
rasāsvādaṃ svadharmārthaṃ
gā roddhum aṭavīm aṭa
Note: Kṛṣṇa-bhāvanāmṛtam 6.50
paśyaiṣo 'ham anūcāno
vipro yair man-mukhe hutam!
tair iṣṭaḥ sarva-yajñena
bhagavān eva kevalam
Note: Kṛṣṇa-bhāvanāmṛtam 6.51
śrīdāmoce śruti-smṛtyor
vartmāpi śata-janmasu
tvayā paricitaṃ naiva
vipratve sūtram eva te
Note: Kṛṣṇa-bhāvanāmṛtam 6.52
kṛṣṇaḥ prāha baṭor asti
rasa-śāstre'nuśīlanam
vyañjanāneka-tātparya-
lakṣaṇābhijñatā yataḥ
Note: Kṛṣṇa-bhāvanāmṛtam 6.53
baṭur āha ṣaḍ evātra
rasā na tv aṣṭa man-mate
ṣoḍhaiva nyāyya āsvādo
yat ṣaḍ evendriyāṇi naḥ
Note: Kṛṣṇa-bhāvanāmṛtam 6.54
rasā hy aṣṭāv iti prāhur
ye te'pi vyañjanāśritāḥ
vyañjanābhijñatā-leśo 'py
eṣāṃ kintu na vidyate
Note: Kṛṣṇa-bhāvanāmṛtam 6.56
vihāya śāka-sūpādīn
vihāyas te dhayanti yat
tan nīraṃ prakaṭaṃ hitvā
dhāvanty eva marīcikām
Note: Kṛṣṇa-bhāvanāmṛtam 6.57
kāraṇaṃ rasa-niṣpattau
carvaṇeneti taj jaguḥ
carvan tu paricoṣyanti
na pitur janma-koṭibhiḥ
Note: Kṛṣṇa-bhāvanāmṛtam 6.58
rāmaḥ prāha rasāsvāde
ke'nubhāvā bhavan-mate
ke vā sañcāriṇaḥ ko vā
sthāyī sa svādyate katham
Note: Kṛṣṇa-bhāvanāmṛtam 6.59
baṭur ūce yad aprāptyā
pūrvam evāśru me bhavet
prāptyā tu vyañjanasyāsya
pulakāsya-prasannate
Note: Kṛṣṇa-bhāvanāmṛtam 6.60
varṇasya snigdhatā-tṛptyā
vaivarṇyaṃ tac ca paśya me
bhuñjāna eva yad vacmi
svaro me tena bhidyate
Note: Kṛṣṇa-bhāvanāmṛtam 6.61
stambho me bhūri miṣṭānna-
bhojanāśakti-duḥkha-jaḥ
prasvedaḥ prakaṭo 'nte tu
pralayo bahu-bhakṣaṇāt
Note: Kṛṣṇa-bhāvanāmṛtam 6.62
ālasya-cintā-svāpādyāḥ
spaṣṭāḥ sañcāriṇo 'tra naḥ
svādyatvenaika evāpi
sthāyī tu vividhābhidhaḥ
Note: Kṛṣṇa-bhāvanāmṛtam 6.63
ājyābhyaktāni bhaktāni
manye kāñcana-vāriṇā
snapitānīva saurabhyaṃ
yeṣāṃ saulabhyam abhyagāt
godanta-kṛtta-ghāsādi-
ghrāyiṇyāṃ gopa-saṃsadi
kṛta-puṇyasya me bhūri-
bhoga-bhājaḥ prasaṅgataḥ
Note: Kṛṣṇa-bhāvanāmṛtam 6.70-71
vane viprās tapasyanti
patra-mūla-phalāśanāḥ
baṭos te nādhikāro 'sti
bhoge yāhi tapaś cara
Note: Kṛṣṇa-bhāvanāmṛtam 6.72
satyaṃ bho yaiḥ purā taptaṃ
patra-mūla-phalādibhiḥ
pariṇamya januṣy atra
vyañjanatvena tair mama
bhauma-svarga-juṣaḥ sādhu
pratyakṣī-bhūyate'nvaham
iti jānīta-bhogo 'yam
atapta-tapasaḥ kutaḥ
Note: Kṛṣṇa-bhāvanāmṛtam 6.73-74
evaṃ cet prathamaṃ prāptum
arhanty ete valīmukhāḥ
vāg-vyaya-śramiṇo 'trāpi
januṣy ete tapasvinaḥ
Note: Kṛṣṇa-bhāvanāmṛtam 6.79
śītoṣṇa-vāta-sahanāḥ
patra-puṣpa-phalāśanāḥ
jāti-smarāḥ kathaṃ na syuḥ
ko 'mīṣāṃ vetti vijñatām
Note: Kṛṣṇa-bhāvanāmṛtam 6.80
kṛṣṇaḥ prāha sakhe! viprā
brahmopāsana-tatparāḥ
kīśāḥ kukṣimbharā eṣāṃ
dvayeṣāṃ mahad-antaram
Note: Kṛṣṇa-bhāvanāmṛtam 6.81
asya kīśasya cāvaimi
na kim apy antaraṃ hare!
naratvaṃ vānaratvaṃ vā-
nayor bhede na kāraṇam
Note: Kṛṣṇa-bhāvanāmṛtam 6.82
kiṃ ca khyāpayatā tena
loke'pūrvāṃ svavijnatāṃ
bṛhattvād bṛṃhaṇatvāc ca
svakukṣir brahma manyate
Note: Kṛṣṇa-bhāvanāmṛtam 6.83
atas triṣavaṇaṃ tasya
dhyāyatā pūrti-sādhanam
sa evopāsyate'nena
naiṣṭhika-brahmacāriṇā
Note: Kṛṣṇa-bhāvanāmṛtam 6.84
kadācid bhūri-pakkānna-
grasanāveśa-saṃbhramaiḥ
kīśāyitaṃ syāt pāṇibhyāṃ
bhuñjānasyāsya lāghavaiḥ
Note: Kṛṣṇa-bhāvanāmṛtam 6.85
ity uktvājīhasat sarvān
subalas tān baṭuḥ sa tu
hasan bhuñjāna evoccaiḥ
kāśaiḥ śoṇa-mukho 'bhavat
Note: Kṛṣṇa-bhāvanāmṛtam 6.86
goṣṭheśāha baṭo! tiṣṭha
kṣaṇaṃ mā bhuṅkṣva mā hasa!
sthairyam āpnuhi mā jalpa
mainaṃ hāsayatārbhakāḥ
Note: Kṛṣṇa-bhāvanāmṛtam 6.87
dhaniṣṭhayā yal-lalitādi-saṃskṛtaṃ
tat-tad-rasālādikam āhṛtaṃ puraḥ
kṛtvā pṛthak pātracaye vrajeśvarī
sasneham ebhyo dadatī mumoda sā
Note: Govinda-līlāmṛtam 4.42
hṛdaya-dayita-mukha-vīkṣaṇa-hṛṣṭās
tad atimadhura-mṛdu-kānti-vikṛṣṭāḥ
mumudur udita-pṛthu-bhāva-vihastā
ramaṇa-bhavanam adhi tāḥ puru-śastāḥ
Note: Govinda-līlāmṛtam 4.43
annānyatho tāni catur-vidhāni te
pīyuṣa-sārodbhava-vikriyā iva
āsvādayanto madhurāṇi saspṛhaṃ
taṃ hāsayanto jahasuś ca narmabhiḥ
Note: Govinda-līlāmṛtam 4.44
carvanti carvyāṇi mṛdūni kecil
lehyāni cānye caṭulaṃ lihanti
pibanti peyāni pare prahṛṣṭāś
cūṣyanti coṣyāṇy apare vitṛptāḥ
Note: Govinda-līlāmṛtam 4.45
svāduṅkāraṃ kamala-nayanaḥ saspṛhaṃ tat tad annaṃ
hasta-sparśād amṛta-madhuraṃ manda-mandaṃ priyāyāḥ
tad vaktrābja-prahita-nayana-prānta-bhṛṅgo nigūḍhaṃ
prāśnann ambā-manasi nibiḍaṃ sa pramodaṃ vyatānīt
Note: Govinda-līlāmṛtam 4.46
prahita-cakita-netra-prānta-dṛṣṭi-praṇālī-
milita-tad-atilāvanyāmṛtāsvāda-puṣṭā
prasarad-akhila-bhāvollāsam ācchādayantī
dayita-hṛdayam uccai rādhikāpy ājahāra
Note: Govinda-līlāmṛtam 4.47
atha bala-jananīṃ tām antarākṛtya nṛtyan-
madakala-madirākṣīm arpayantīṃ kare'syāḥ
mṛdu mṛdu madhurānnaṃ preyasīṃ prekṣya kṛṣṇaḥ
ślatha-rucir aśane'bhūd unmanā nāgareśaḥ
Note: Govinda-līlāmṛtam 4.48
sāmibhuktaṃ kiyat tena
kiṃca tryaṃśāvaśeṣitam
bhakṣyaṃ vīkṣyāśane mandaṃ
taṃ cāsīd vyākulā prasūḥ
Note: Govinda-līlāmṛtam 4.49
yatnāt saṃskṛtam annādi
sarvaṃ tyaktaṃ kathaṃ suta!
kṣudhito 'si kiyad bhuṅkṣva
śapathaḥ śiraso mama
Note: Govinda-līlāmṛtam 4.50
ānāyya yatnād vṛṣabhānu-kanyakāṃ
saṃskāritaṃ sarvam idaṃ sutānayā
annādi miṣṭaṃ ca sudhā-parārddhatas
tathāpi nāśnāsi karomi kiṃ hatā
Note: Govinda-līlāmṛtam 4.51
atha sā rohiṇīm āha
paśya rohiṇi! cañcalaḥ
durbalaḥ kṣudhito 'py eṣa
kim apy atti na manda-bhuk
Note: Govinda-līlāmṛtam 4.52
tataḥ sneha-parītāṅgī
lālayanty agha-mardanam
pralamba-hantur ambeyaṃ
babhāṣe taṃ puraḥsthitā
yatnād annaṃ sādhitaṃ vatsa! miṣṭaṃ
mallī-mṛdvyā rādhayedaṃ mayā ca
kṣut-kṣāmo 'si tvaṃ ca nāśnāsi tat tām
ambām etāṃ māṃ ca kiṃvā dunoṣi
Note: Govinda-līlāmṛtam 4.53-54
jananī tava paśya khidyate
suta! nirmañcanam atra yāmi te
bhramato bhavitā vane śramaḥ
kiyad aśnīhi vidhehi mad-vacaḥ
Note: Govinda-līlāmṛtam 4.55
bhuktaṃ mayā bhūri gatā bubhukṣe-
ty uktvā niyamyocchalitaṃ vikāram
taṃ vīkṣya mandaṃ punar apy adantaṃ
nanandatur nanda-sutaṃ jananyau
Note: Govinda-līlāmṛtam 4.56
idam idam atimiṣṭaṃ vatsa! bhuṅkṣveti mātā
saśapatham atha tat-tad-darśayanty aṅgulībhiḥ
sakalam abhilaṣantī kartum aśru-plutākṣī
tad udara-gatam annaṃ sātmajaṃ vāvadīti
Note: Govinda-līlāmṛtam 4.57
rasālā-pakvāmra-drava-śikhariṇī-ṣāḍava-payaḥ-
karambhāmikṣā-vyañjana-dadhi-phalāpūpa-va akān
kṛtāmreḍā netra-stanaja-payasā klinna-sicayā-
py atṛptā taṃ tṛptaṃ muhur atha sutaṃ prāśayad iyam
Note: Govinda-līlāmṛtam 4.58
bhakṣyaṃ bhojyaṃ bahutara-miṣṭaṃ
lehyaṃ peyaṃ mṛdu-madhuraṃ te
bhuktvā pītvā rasabhara-tṛptāḥ
sarve'bhūvan vana-gamanotkāḥ
Note: Govinda-līlāmṛtam 4.59
sarve suvāsita-mṛdā mukha-pāṇi-padmā-
ny āmṛjya sādhu mṛduleṣikayā ca dantān
dāsaiḥ praṇīta-kanakādika-kuṇḍikāsu
tair datta-vāribhir athācamanaṃ vyadhūs te
Note: Govinda-līlāmṛtam 4.60
elā-lavaṅga-ghanasāra-vimiśritābhir
jambūla-datta-vara-khādira-golikābhiḥ
śītojjvalābhir adhivāsya mudā mukhaṃ te
savyena pūrṇam udaraṃ mamṛjuḥ kareṇa
Note: Govinda-līlāmṛtam 4.61
rasāla-kara-saṃskṛtopahṛta-nāgavallī-sphurat-
supakva-dala-vīṭikāḥ sukham adanta evotsukāḥ
tataḥ śatapadāntarālaya-viśāla-palyaṅkikā-
kuleṣv atha viśaśramuḥ parijanair amī vījitāḥ
Note: Govinda-līlāmṛtam 4.62
tam iha viśramitaṃ paricārakāḥ
śikhi-dala-vyajanaiḥ samavījayan
avadalayya dalaṃ mṛdu-vīṭikāḥ
prabhum athādayati sma vilāsakaḥ
Note: Govinda-līlāmṛtam 4.63
niṣkramya dhautāṅghri-karāṃ mahānasād
dāsī-gaṇais tāṃ vyajanair upāsitām
rādhāṃ prakoṣṭhāntara-gāṃ sakhī-janair
vilokayantīṃ ramaṇaṃ gavākṣataḥ
ānandaja-sveda-jalair vrajeśayā
pratīyamānāṃ śrama-karṣitety alam
bhoktuṃ prayatnād upaveśya sā mudā
balāmbayānnāni gṛhād adāpayat
Note: Govinda-līlāmṛtam 4.64-65
tayā nidiṣṭā ghṛta-saṃskṛtānnaṃ
dātuṃ dhaniṣṭhā hari-bhukta-śeṣaiḥ
saṃmiśrya gūḍhaṃ ghṛta-saṃskṛtānnair
gṛhāt tadānīya dadāv amūbhyaḥ
Note: Govinda-līlāmṛtam 4.66
anaśnantīṃ hriyā vīkṣya
vastrāvṛta-natānanām
rādhikām avadat kṛṣṇa-
mātā vātsalya-viklavā
janani! mayi jananyāṃ kiṃ nu lajjedṛśīyaṃ
suta iva mama cetaḥ snihyati tvayy atīva
ayi tad apanayaināṃ yāmi nirmañcanaṃ te
śiśiraya mama netraṃ bhuṅkṣva paśyāmi sākṣāt
Note: Govinda-līlāmṛtam 4.67-68
yūyaṃ ca me stha tanayās tv anayā hriyā kiṃ
putryaḥ kurudhvam aśanaṃ lalitādayas tat
ity āgrahāc chapatha-dāna-śataiś ca mātā
miṣṭānna-miṣṭa-vacanaiḥ samabhojayat tāḥ
Note: Govinda-līlāmṛtam 4.69
tato dāsī-dhautaiḥ kara-kamala-yugmair nija-nijair
imāḥ prakṣālyāsyaṃ śaśi-sahita-vārbhir nija-nijam
pa air mārjitvā ca svaparijana-dattā himakarā
viyuktā vī īs tā vara-kanaka-gauryo bubhujire
Note: Saṅgraha-kartuḥ
hṛdy udgataiḥ suta-kara-grahaṇābhilāṣais
tad bhūṣaṇaiḥ subahuśaḥ saha yāni yatnāt
niṣpādya tan navavadhū-pratirūpakāṇi
snehād dhṛtāni sadane vara-sampu eṣu
Note: Govinda-līlāmṛtam 4.70
tair bhūṣaṇair atha dhaniṣṭhikayopanītais
tāmbūla-candana-navāmbara-nāgajaiś ca
ālī-vṛtāṃ nava-vadhūm iva tāṃ vrajeśā
sammānya hārda-valitā muditā babhūva
Note: Govinda-līlāmṛtam 4.71
rādhā-hṛtaṃ yan niśi tad viśākhā
dhaniṣṭhayādāt subalāya gūḍham
pītottarīyaṃ subalo 'pi tasyai
nīlāmbaraṃ kṛṣṇa-hṛtaṃ tayaiva
Note: Govinda-līlāmṛtam 4.72
iti śrī-bhāvanā-sāra-saṅgrahe prātar-līlā-saṅgraho nāma dvitīya-saṅgrahaḥ

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_kRSNadAsa-bhAvanAsArasaMgraha-1-2. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-93C2-0