ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ
brahmaṇo 'nyasya sadbhāvaṃ nanu tat pratiṣedhati //
Note:
ekam eva advitīyaṃ tad brahma ity upaniṣad-vacaḥ
brahmaṇo 'nyasya sad-bhāvaṃ nanu tat pratiṣedhati //
atra brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ
kiṃsvit tatpuruṣaḥ kiṃ vā bahuvrīhir athocyatām //
Note:
atra brūmo 'dvitīya-uktau samāsaḥ ko vivakṣitaḥ
kiṃsvit tatpuruṣaḥ kiṃ vā bahuvrīhir atha ucyatām //
pūrvasminn uttaras tāvat pradhānyena vivakṣyate
padārthas tatra tad brahma tato'nyat sadṛśaṃ tu vā //
Note:
pūrvasminn uttaras tāvat pradhānyena vivakṣyate
padārthas tatra tad brahma tato'nyat sadṛśaṃ tu vā //
tadviruddham atho vā syāt triṣv apy anyan na bādhate
anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam //
Note:
tad-viruddham atho vā syāt triṣv apy anyan na bādhate
anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam //
viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā
brahma prāpnoti yasmāt tad dvitīyena virudhyate //
Note:
viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā
brahma prāpnoti yasmāt tad dvitīyena virudhyate //
ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ
dvitīyena tathā spṛṣṭvā svārthās tiṣṭhanty abādhitāḥ //
Note:
ataḥ saprathamāḥ sarve tṛtīya-ādy-arthara-āśayaḥ
dvitīyena tathā spṛṣṭvā svārthās tiṣṭhanty abādhitāḥ //
nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam
dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam //
Note:
nanu nañ brahmaṇo 'nyasya sarvasya eva niṣedhakam
dvitīya-grahaṇaṃ yasmāt sarvasya eva upalakṣaṇam //
naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate
tato 'nyat tadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ //
Note:
na evaṃ niṣedho na hy asmād dvitīyasya avagamyate
tato 'nyat tad-viruddhaṃ vā sadṛśaṃ va ātra vakti saḥ //
dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite
satyādilakṣaṇoktīnām apalakṣaṇatā bhavet //
Note:
dvitīyaṃ yasya na eva asti tad brahma iti vivakṣite
satya-ādi-lakṣaṇa-uktīnām apalakṣaṇatā bhavet //
advitīye dvitīyārthanāstitāmātragocare
svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ //
Note:
advitīye dvitīya-arthana-astitā-mātra-gocare
sva-niṣṭhatvān nañ-arthasya na syād brahma-pada-anvayaḥ //
dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam
viśeṣaṇe vā tad brahama tṛtīyaṃ prathamaṃ tu vā //
Note:
dvitīya-śūnyatā tatra brahmaṇo na viśeṣaṇam
viśeṣaṇe vā tad brahama tṛtīyaṃ prathamaṃ tu vā //
prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati
brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye //
Note:
prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati
brahmaṇaḥ prathamā ye ca tṛtīya ādyā jagat-traye //
brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ
kiñ ca tatra bahuvrīhau samāse saṃśrite sati //
Note:
brahma praty advitīyatvāt sva-sthās tiṣṭhanty abādhitāḥ
kiñ ca tatra bahuvrīhau samāse saṃśrite sati //
vṛttyarthasya nañarthasya na padārthāntarānvayaḥ
saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate //
Note:
vṛtty-arthasya nañ-arthasya na pada-artha-antara-anvayaḥ
saty artha-antara-sambandhe ṣaṣṭhī yasya iti yujyate //
dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam
asattvān na hy asad brahma bhaven nāpi viśeṣaṇam //
Note:
dvitīya-vastu-na-astitvaṃ na brahma na viśeṣaṇam
asattvān na hy asad brahma bhaven na api viśeṣaṇam //
tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ
svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ //
Note:
tasmāt prapañca-sad-bhāvo na advaita-śruti-bādhitaḥ
sva-pramāṇa-balāt siddhaḥ śrutyā ca apy anumoditaḥ //
tenādvitīyaṃ brahmeti śruter artho 'yam ucyate
dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati //
Note:
tena advitīyaṃ brahma iti śruter artho 'yam ucyate
dvitīya-gaṇana-ayogyo nā asīd asti bhaviṣyati //
samo vābhyadhiko vāsya yo dvitīyas tu guṇyate
yato 'sya vibhavavyūhakalāmātram idaṃ jagat //
Note:
samo va ābhyadhiko va āsya yo dvitīyas tu guṇyate
yato 'sya vibhava-vyūhakalā-mātram idaṃ jagat //
dvitīyavāgāspadatāṃ pratipadyeta tatkatham
yathā colanṛpaḥ samrāḍadvitīyo 'dya bhūtale //
Note:
dvitīya-vāg-āspadatāṃ pratipadyeta tat-katham
yathā cola-nṛpaḥ samrāḍadvitīyo 'dya bhūtale //
iti tattulyanṛpatinivāraṇaparaṃ vacaḥ
na tu tadbhṛtyatatputrakalatrādiniṣedhakam //
Note:
iti tat-tulya-nṛpatinivāraṇa-paraṃ vacaḥ
na tu tad-bhṛtya-tat-putrakalatra-ādi-niṣedhakam //
tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ
kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ //
Note:
tathā sura-asura-narabrahma-brahma-aṇḍa-koṭayaḥ
kleśa-karma-vipāka-ādyair aspṛṣṭasya akhila-īśituḥ //
jñānādiṣāṇguṇyanidher acintyavibhavasya tāḥ
viṣṇor vibhūtimahimasamudradrapsavipraṣaḥ //
Note:
jñāna-ādi-ṣāṇguṇya-nidher acintya-vibhavasya tāḥ
viṣṇor vibhūti-mahimasamudra-drapsa-vipraṣaḥ //
kaḥ khalv aṅgulibhaṅgena samudrān saptasaṅkhyayā
gaṇayan gaṇayed ūrmiphenabudbudavipruṣaḥ //
Note:
kaḥ khalv aṅguli-bhaṅgena samudrān sapta-saṅkhyayā
gaṇayan gaṇayed ūrmiphena-budbuda-vipruṣaḥ //
yathaika eva savitā na dvitīyo nabhaḥsthale
ityuktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ //
Note:
yatha aika eva savitā na dvitīyo nabhaḥ-sthale
ity-uktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ //
yathā pradhānasaṅkhyeyasaṅkhyāyāṃ naiva gaṇyate
saṅkhyā pṛthaksatī tatra saṅkhyeyānyapadārthavat //
Note:
yathā pradhāna-saṅkhyeyasaṅkhyāyāṃ na eva gaṇyate
saṅkhyā pṛthak-satī tatra saṅkhyeya anya-padārthavat //

tathā

Note:

tathā

pādo 'sya viśvā bhūtāni tripādasyāmṛtaṃ divi
iti bruvan jagat sarvam itthambhāve nyaveśayat //
Note:
pādo 'sya viśvā bhūtāni tri-pādasya amṛtaṃ divi
iti bruvan jagat sarvam ittham-bhāve nyaveśayat //

tathā

Note:

tathā

etāvān asya mahimā tato jyāyastaro hi saḥ
yatrānyan na vijānāti sa bhūmod aram antaram
kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ //
Note:
etāvān asya mahimā tato jyāyastaro hi saḥ
yatra anyan na vijānāti sa bhūma ud aram antaram
kurute 'sya bhayaṃ vyaktam ity-ādi-śrutayaḥ parāḥ //
meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat
ityādikāḥ samastasya taditthambhāvatāparāḥ //
Note:
meror iva aṇur yasya idaṃ brahma-aṇḍam akhilaṃ jagat
ity-ādikāḥ samastasya tad-ittham-bhāvatā-parāḥ //
vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam
vikārajātaṃ, kūṭasthaṃ mūlakāraṇam eva sat //
Note:
vāc-ārambhaṇa-mātraṃ tu jagat sthāvara-jaṅgamam
vikāra-jātaṃ, kūṭa-sthaṃ mūla-kāraṇam eva sat //
ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat
mṛttikālohabījādinānādṛṣṭāntavistaraiḥ //
Note:
ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat
mṛttikā-loha-bīja-ādinānā-dṛṣṭānta-vistaraiḥ //
nāśakad dagdham analas tṛṇaṃ majjayituṃ jalam
na vāyuś calituṃ śaktaḥ tacchaktyāpy āyanād ṛte //
Note:
nāśakad dagdham analas tṛṇaṃ majjayituṃ jalam
na vāyuś calituṃ śaktaḥ tac-chaktya āpy āyanād ṛte //
ekapradhānavijñānād vijñātam akhilaṃ bhavet
ityādivedavacanatanmūlāptāgamair api //
Note:
eka-pradhāna-vijñānād vijñātam akhilaṃ bhavet
ity-ādi-veda-vacanatan-mūla-āpta-āgamair api //
brahmātmanātmalābho 'yaṃ prapañcaś cidacinmayaḥ
iti pramīyate brāmhī vibhūtir na niṣidhyate //
Note:
brahma-ātmanā ātma-lābho 'yaṃ prapañcaś cid-acin-mayaḥ
iti pramīyate brāmhī vibhūtir na niṣidhyate //
tanniṣedhe samasta tasya mithyātvāl lokavedayoḥ
vyavahārās tu lupyeran tathā syād brahmadhīr api //
Note:
tan-niṣedhe samasta tasya mithyātvāl loka-vedayoḥ
vyavahārās tu lupyeran tathā syād brahma-dhīr api //
vyāvahārikasatyatvān mṛṣātve 'py aviruddhatā
pratyakṣāder iti mataṃ prāg eva samadūduṣam //
Note:
vyāvahārika-satyatvān mṛṣātve 'py aviruddhatā
pratyakṣa-āder iti mataṃ prāg eva samadūduṣam //
ataś copaniṣañjātabrahmādvaitadhiyā jagat
na bādhyate vibhūtitvād brahmaṇaś cetyavasthitam //
Note:
ataś ca upaniṣañ-jātabrahma-advaita-dhiyā jagat
na bādhyate vibhūtitvād brahmaṇaś ca ity-avasthitam //
nanu sattve prapañcasya nāstīti pratyayaḥ katham
asattve vā kathaṃ tasminn astīti pratyayo bhavet //
Note:
nanu sattve prapañcasya na asti iti pratyayaḥ katham
asattve vā kathaṃ tasminn astīti pratyayo bhavet //
sadasattvaṃ tathaikasya viruddhatvād asambhavi
sadasatpratyayaprāptaviruddhadvandvasaṅgame //
Note:
sad-asattvaṃ tatha aikasya viruddhatvād asambhavi
sad-asat-pratyaya-prāptaviruddha-dvandva-saṅgame //
tayor anyatarārthasya niścayābhāvahetutaḥ
sadasattvaṃ prapañcasya jainās tu pratipedire //
Note:
tayor anyatara-arthasya niścaya-abhāva-hetutaḥ
sad-asattvaṃ prapañcasya jainās tu pratipedire //
sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt
sadā sattvaṃ prapañcasya sāṅkhyās tu pratipādire //
Note:
sattva-prāptiṃ puraskṛtya na asti iti pratyaya-udayāt
sadā sattvaṃ prapañcasya sāṅkhyās tu pratipādire //
sadasatpratyayaprāptaviruddhadvandvasaṅkaṭe
virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ
sadasadbhyām anirvācyaṃ prapañcaṃ kecid ūcire //
Note:
sad-asat-pratyaya-prāptaviruddha-dvandva-saṅkaṭe
virodha-parihāra-arthaṃ sattva-asattva-aṃśa-bhaṅgataḥ
sad-asadbhyām anirvācyaṃ prapañcaṃ kecid ūcire //
sattvāsattve vibhāgena deśakālādibhetataḥ
ghaṭāder iti manvānā vyavasthām apare jaguḥ //
Note:
sattva-asattve vibhāgena deśa-kāla-ādi-bhetataḥ
ghaṭa-āder iti manvānā vyavasthām apare jaguḥ //
tad evaṃ vādisammardāt saṃśaye samupasthite
nirṇayaḥ kriyate tatra mīmaṃsakamatena tu //
Note:
tad evaṃ vādi-sammardāt saṃśaye samupasthite
nirṇayaḥ kriyate tatra mīmaṃsaka-matena tu //
ghaṭasvarūpe nāstitvam astitvaṃ yady abūbudhat
syād eva yugapatsattvam asattvaṃ ca ghatādiṣu //
Note:
ghaṭa-svarūpe na-astitvam astitvaṃ yady abūbudhat
syād eva yugapat-sattvam asattvaṃ ca ghata-ādiṣu //
idānīm idam atrāsti nāstītyevaṃvidhā yataḥ
deśakāladaśābhedād asti nāstīti no dhiyaḥ //
Note:
idānīm idam atra asti na asti ity-evaṃ-vidhā yataḥ
deśa-kāla-daśa-abhedād asti nāsti iti no dhiyaḥ //
ato deśādibhedena sadasattvaṃ ghaṭādiṣu
vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ //
Note:
ato deśa-ādi-bhedena sad-asattvaṃ ghaṭa-ādiṣu
vyavasthitaṃ nirastatvād vādasya iha na sambhavaḥ //
nanu deśādisambandhaḥ sata evopapadyate
na deśakālasambandhād asataḥ sattvam iṣyate //
Note:
nanu deśa-ādi-sambandhaḥ sata eva upapadyate
na deśa-kāla-sambandhād asataḥ sattvam iṣyate //
sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet
asataḥ kārakaiḥ sattvaṃ janmanetyatidurghaṭam //
Note:
sambandho dvy-āśrayas tasmāt sataḥ sattvaṃ sadā bhavet
asataḥ kārakaiḥ sattvaṃ janmana īty-atidurghaṭam //
ādyantavān prapañco 'taḥ satkakṣāntarniveśyate
Note:
ādy-antavān prapañco 'taḥ sat-kakṣa-antarniveśyate

uktaṃ ca

Note:

uktaṃ ca

"ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā"
ato niścitasadbhāvaḥ sadā sann abhyupeyatām //
Note:
"ādāv ante ca yan na asti na asti madhye 'pi tat tathā"
ato niścita-sad-bhāvaḥ sadā sann abhyupeyatām //

iti

Note:

iti

asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat
asattve na viśeṣo 'sti prāgatyantāsator iha //
Note:
asataḥ sarvada āsattvaṃ janya-yogāt kha-puṣpavat
asattve na viśeṣo 'sti prāg-atyanta-asator iha //
śvetaketum upādāya tat tvam ity api yac chrutam
ṣaṣṭhaprapāṭake tasya kuto mukhyārthasambhavaḥ //
Note:
śvetaketum upādāya tat tvam ity api yac chrutam
ṣaṣṭha-prapāṭake tasya kuto mukhya-artha-sambhavaḥ //
kārpaṇyaśokaduḥkhārtaś cetanas tvaṃpadoditaḥ
sarvajñas satyasaṅkalpo nissīmasukhasāgaraḥ
tatpadārthas tayor aikyaṃ tejas timiravat katham //
Note:
kārpaṇya-śoka-duḥkha-ārtaś cetanas tvaṃ-pada-uditaḥ
sarva-jñas satya-saṅkalpo nissīma-sukha-sāgaraḥ
tat-pada-arthas tayor aikyaṃ tejas timiravat katham //
tvamarthasthe taṭasthe vā (tadarthasthe vibhedake)
guṇe tattvaṃpadaśrutyor aikārthyaṃ dūravāritam //
Note:
tvam-artha-sthe taṭa-sthe vā (tad-artha-sthe vibhedake)
guṇe tat-tvaṃ-pada-śrutyor aikārthyaṃ dūra-vāritam //
ajñatvasarvaveditvaduḥkhitvasukhitādike
viśeṣaṇe vā ciddhātor atha vāpy upalakṣaṇe
viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ //
Note:
ajñatva-sarva-veditvaduḥkhitva-sukhitā-ādike
viśeṣaṇe vā cid-dhātor atha va āpy upalakṣaṇe
viruddha-guṇa-saṅkrānter bhedaḥ syāt tvaṃ-tad-arthayoḥ //
vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā
so 'yaṃ gaur itivat tattvaṃ padayor ity apeśalam //
Note:
vācya-eka-deśa-bhaṅgena cid-eka-vyakti-niṣṭhatā
so 'yaṃ gaur itivat tattvaṃ padayor ity apeśalam //
deśakāladaśābhedād ekasminn api dharmiṇi
viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate //
Note:
deśa-kāla-daśā-bhedād ekasminn api dharmiṇi
viruddha-dvandva-saṅkrānteḥ so 'yaṃ gaur iti yujyate //
svaprakāśasya ciddhātor viruddhadvandvasaṅgatau
na vyavasthāpakaṃ kiñcid deśakāladaśādike //
Note:
sva-prakāśasya cid-dhātor viruddha-dvandva-saṅgatau
na vyavasthāpakaṃ kiñcid deśa-kāla-daśā-ādike //
nirdhūtanikhiladvandvasvaprakāśe cidātmani
dvaitānarthabhramābhāvāc chāstraṃ nirviṣayaṃ bhavet //
Note:
nirdhūta-nikhila-dvandvasva-prakāśe cid-ātmani
dvaita-anartha-bhrama-abhāvāc chāstraṃ nirviṣayaṃ bhavet //
etena satyakāmatvajagatkāraṇatādayaḥ
mā(yopādhau pare) 'dhyastāḥ śokamohādayaḥ punaḥ //
Note:
etena satya-kāmatvajagat-kāraṇatā-ādayaḥ
mā(yā-upādhau pare) 'dhyastāḥ śoka-moha-ādayaḥ punaḥ //
avidyopādhike jīve vināśe neti yan matam
kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam //
Note:
avidya-upādhike jīve vināśe na iti yan matam
kṣudra-brahma-vidām etan mataṃ prāg eva dūṣitam //
cidsvarūpe viśiṣṭe vā māyāvidyādyupādhayaḥ
pūrvasmin sarvasāaṅkaryaṃ parajīvāvibhāgataḥ //
Note:
cid-svarūpe viśiṣṭe vā māyā-avidyā-ādy-upādhayaḥ
pūrvasmin sarva-sāaṅkaryaṃ para-jīva-avibhāgataḥ //
uttarasminn api tathā viśiṣṭam api cid yadi
citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ
vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca ... (mataṃ tava) //
Note:
uttarasminn api tathā viśiṣṭam api cid yadi
cit-svarūpaṃ hi nirbhedaṃ māyā-avidyā-ādy-upādhibhiḥ
vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca ... (mataṃ tava) //
taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim
na hi daṇḍiśiraśchedād devadatto na hiṃsitaḥ //
Note:
taṭa-stha-avasthitā dharmāḥ svarūpaṃ na spṛśanti kim
na hi daṇḍi-śiraś-chedād devadatto na hiṃsitaḥ //
acidaṃśavyapohena cidekapariśeṣatā
atas tat tvam asīty āder arthe ity apy asundaram //
Note:
acid-aṃśa-vyapohena cid-eka-pariśeṣatā
atas tat tvam asi ity āder arthe ity apy asundaram //
abrahmānātmatābhāve pratyak cit pariśiṣyate
tattvaṃpadadvayaṃ jīvaparatādātmyagocaram
tanmukhyavṛtti tādātmyam api vastudvayāśrayam //
Note:
abrahma-anātmatā-abhāve pratyak cit pariśiṣyate
tat-tvaṃ-pada-dvayaṃ jīvapara-tādātmya-gocaram
tan-mukhya-vṛtti tādātmyam api vastu-dvaya-āśrayam //
bhedābhedavikalpas tu yat tvayā paricoditaḥ
abhedābhedino 'satye bandhe sati nirarthakaḥ //
Note:
bheda-abheda-vikalpas tu yat tvayā paricoditaḥ
abheda-abhedino 'satye bandhe sati nirarthakaḥ //
abhedo bhedamardī tu svāśrayībhūtavastunoḥ
bhedaḥ parasparānātmyaṃ bhāvānām evam etayoḥ //
Note:
abhedo bheda-mardī tu sva-āśrayī-bhūta-vastunoḥ
bhedaḥ paraspara-anātmyaṃ bhāvānām evam etayoḥ //
svarūpam abhyupetyaiva bhedābhedavikalpayoḥ
(bādhanaṃ) tena vāgabādhā virodhena nigṛhyase //
Note:
svarūpam abhyupetya eva bheda-abheda-vikalpayoḥ
(bādhanaṃ) tena vāg-abādhā virodhena nigṛhyase //
bhinnābhinnatvasambandhasadasattvavikalpanam
pratyakṣānubhavāpārataṃ kevalaṃ kaṇṭhaśoṣaṇam //
Note:
bhinna-abhinnatva-sambandhasad-asattva-vikalpanam
pratyakṣa-anubhava-apārataṃ kevalaṃ kaṇṭha-śoṣaṇam //
nīle nīlamatir yādṛgutpale nīladhīr hi sā
nīlam utpalam evedam iti sākṣāccakāsti naḥ //
Note:
nīle nīla-matir yādṛgutpale nīla-dhīr hi sā
nīlam utpalam eva idam iti sākṣāc-cakāsti naḥ //
yathā viditasaṃyogasambandhe 'py akṣagocare
bhedābhedādidustarkavikalpādhānavibhramaḥ //
Note:
yathā vidita-saṃyogasambandhe 'py akṣa-gocare
bheda-abheda-ādi-dustarkavikalpa-ādhāna-vibhramaḥ //
tadvat tādātmyasambandhe śrutipratyakṣamūlake
śrutidaṇḍena dustarkavikalpabhramavāraṇam //
Note:
tadvat tādātmya-sambandhe śruti-pratyakṣa-mūlake
śruti-daṇḍena dustarkavikalpa-bhrama-vāraṇam //
nirdoṣāpauruṣeyī ca śrutir atyartham ādarāt
asakṛttattvam ity āha tādātmyaṃ brahmajīvayoḥ //
Note:
nirdoṣa āpauruṣeyī ca śrutir atyartham ādarāt
asakṛt-tat-tvam ity āha tādātmyaṃ brahma-jīvayoḥ //
brahmānandahradāntaḥsthoḥ muktātmā sukham edhate
phale ca phalino 'bhāvān mokṣasyāpuruṣārthatā
ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet //
Note:
brahma-ānanda-hrada-antaḥsthoḥ mukta-ātmā sukham edhate
phale ca phalino 'bhāvān mokṣasya apuruṣa-arthatā
eka-śeṣe hi cid-dhātoḥ kasya mokṣaḥ phalaṃ bhavet //
kiñ ca prapañcarūpeṇa kā nu saṃvid vivartate
na tāvad ghaṭadhīs tasyām asatyām api darśanāt //
Note:
kiñ ca prapañca-rūpeṇa kā nu saṃvid vivartate
na tāvad ghaṭa-dhīs tasyām asatyām api darśanāt //
na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat
nāstīti śakyate vaktum uktau pratyakṣabadhanāt
nāpy anyasaṃvit tannāśe 'py anyeṣām upalambhanāt //
Note:
na hi tasyām ajātāyāṃ naṣṭāyāṃ va ākhilaṃ jagat
na asti iti śakyate vaktum uktau pratyakṣa-badhanāt
na apy anya-saṃvit tan-nāśe 'py anyeṣām upalambhanāt //
nanu saṃvidabhinnaikā na tasyām asti bhedadhīḥ
ghaṭādayo hi bhidyante na tu sā cit prakāśanāt //
Note:
nanu saṃvid-abhinna aikā na tasyām asti bheda-dhīḥ
ghaṭa-ādayo hi bhidyante na tu sā cit prakāśanāt //
ghaṭadhīḥ paṭasaṃvittisamaye nāvabhāti cet
naivaṃ, ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam //
Note:
ghaṭa-dhīḥ paṭa-saṃvittisamaye na avabhāti cet
na evaṃ, ghaṭo hi nā abhāti sā sphuraty eva tu sphuṭam //
ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet
tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat
saiva ced bhāsate 'nyac cen na brūhas tasya bhāsanam //
Note:
ghaṭa-vyāvṛtta-saṃvittir atha na sphurati iti cet
tad-vyāvṛtti-padena api kiṃ sa aiva ukta ātha va ītarat
sa aiva ced bhāsate 'nyac cen na brūhas tasya bhāsanam //
kiñ cāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ
ṛte viṣayanānātvān nānātvāvagrahabhramaḥ //
Note:
kiñ ca asyāḥ sva-prakāśāyā nīrūpāyā na hi svataḥ
ṛte viṣaya-nānātvān nānātva-avagraha-bhramaḥ //
na vastu vastudharmo vā na pratyakṣo na laukikaḥ
ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ //
Note:
na vastu vastu-dharmo vā na pratyakṣo na laukikaḥ
ghaṭa-ādi-vedya-bhedo 'pi kevalaṃ bhrama-lakṣaṇaḥ //
yadā, tadā tadāyato dhībhedāvagrahodayaḥ
kutaḥ, kutastarāṃ tasya paramārthatvasambandhaḥ //
Note:
yadā, tadā tad-āyato dhī-bheda-avagraha-udayaḥ
kutaḥ, kutastarāṃ tasya parama-arthatva-sambandhaḥ //
kiñ ca svayaṃprakāśasya svato vā parato 'pi vā
prāgabhāvādisiddhiḥ syāt, svatas tāvan na yujyate //
Note:
kiñ ca svayaṃ-prakāśasya svato vā parato 'pi vā
prāg-abhāva-ādi-siddhiḥ syāt, svatas tāvan na yujyate //
svasmin sati viruddhatvād abhāvasyānavasthiteḥ
svanimittaprakāśasya svasyābhāve 'py asambhavāt
ananyagocaratvena cito na parato 'pi ca //
Note:
svasmin sati viruddhatvād abhāvasya anavasthiteḥ
sva-nimitta-prakāśasya svasya abhāve 'py asambhavāt
ananya-gocaratvena cito na parato 'pi ca //
kiñ ca vedyasya bhedāder na ciddharmatvasambhavaḥ
rūpādivat, ataḥ saṃvidadvitīyā svayaṃprabhā //
Note:
kiñ ca vedyasya bheda-āder na cid-dharmatva-sambhavaḥ
rūpa-ādivat, ataḥ saṃvidadvitīyā svayaṃ-prabhā //
atas tadbhedam āśritya yadvilakṣaṇādijalpitam
tadavidyā+vilāso 'yam iti brahmavido viduḥ //
Note:
atas tad-bhedam āśritya yad-vilakṣaṇa-ādi-jalpitam
tad-avidyā+vilāso 'yam iti brahma-vido viduḥ //
hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate
vayam aśraddadhānāḥ so ye yuktiṃ prārthayāmahe //
Note:
hanta brahma-upadeśo 'yaṃ śraddadhāneṣu śobhate
vayam aśraddadhānāḥ so ye yuktiṃ prārthayāmahe //
pratipramātṛviṣayaṃ parasparavilakṣaṇāḥ
aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ //
Note:
pratipramātṛ-viṣayaṃ paraspara-vilakṣaṇāḥ
aparokṣaṃ prakāśante sukha-duḥkha-ādivad dhiyaḥ //
sambandhivyaṅgyabhedasya saṃyogecchādikasya naḥ
na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃataḥ //
Note:
sambandhi-vyaṅgya-bhedasya saṃyoga-icchā-ādikasya naḥ
na hi bhedaḥ svato na asti na apratyakṣaś ca saṃataḥ //
yadi sarvagatā nityā saṃvid evābhyupeyate
tataḥ sarvaṃ sadā bhāyāt, na vā kiñcit kadācana //
Note:
yadi sarva-gatā nityā saṃvid eva ābhyupeyate
tataḥ sarvaṃ sadā bhāyāt, na vā kiñcit kadācana //
tadānīṃ na hi vedyasya sannnidhītarakāritā
vyavasthā ghaṭate, vitter vyomavad vaibhavāśrayāt //
Note:
tadānīṃ na hi vedyasya sannnidhi-itara-kāritā
vyavasthā ghaṭate, vitter vyomavad vaibhava-āśrayāt //
nāpi kāraṇabhedena. nityāyās tadabhāvataḥ
na ca svarūpanānātvāt, tad ekatvaparigrahāt //
Note:
na api kāraṇa-bhedena. nityāyās tad-abhāvataḥ
na ca svarūpa-nānātvāt, tad ekatva-parigrahāt //
tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet
guruśiṣyādibhedaś ca nirnimittaḥ prasajyate //
Note:
tataś ca badhira-andha-ādeḥ śabda-ādi-grahaṇaṃ bhavet
guru-śiṣya-ādi-bhedaś ca nirnimittaḥ prasajyate //
nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiñcana
ataḥ sarvaṃ sadā bhāyād ityakaṇḍe 'nuyujyate //
Note:
nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiñcana
ataḥ sarvaṃ sadā bhāyād ity-akaṇḍe 'nuyujyate //
idam ākhyāhi bho kiṃ nu nīlādir na prakāśate
prakāśamāno nīlādiḥ saṃvido vā na bhidyate //
Note:
idam ākhyāhi bho kiṃ nu nīla-ādir na prakāśate
prakāśamāno nīla-adiḥ saṃvido vā na bhidyate //
ādau pratītisubhago nivāho lokavedayoḥ
yataḥ padapadārthādi na kiñcid avabhāsate //
Note:
ādau pratīti-subhago nivāho loka-vedayoḥ
yataḥ pada-padārtha-ādi na kiñcid avabhāsate //
dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam
yady ayaṃ vividhākāraprapañcaḥ saṃvidātmakaḥ
sāpi saṃvit tad ātmeti yato nānā prasajyate //
Note:
dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam
yady ayaṃ vividha-ākāraprapañcaḥ saṃvid-ātmakaḥ
sa āpi saṃvit tad ātma īti yato nānā prasajyate //
na cāvidyāvilāsatvād bhedābhedānirūpaṇā
sā hi nyāyānalaspṛṣṭā jātuṣābharaṇāyate //
Note:
na ca avidyā-vilāsatvād bheda-abheda-anirūpaṇā
sā hi nyāya-anala-spṛṣṭā jātuṣa ābharaṇāyate //
tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate
nirupākhyasvabhāvatvāt sā na kiñcin niyacchati //
Note:
tathā hi yady avidya īyaṃ vidyā-abhāva-ātmika īṣyate
nirupākhya-svabhāvatvāt sā na kiñcin niyacchati //
arthāntaram avidyā cet sādhvī bhedāirūpaṇā
arthānarthāntaratvādivikalpo 'syā na yujyate
vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ //
Note:
artha-antaram avidyā cet sādhvī bheda-airūpaṇā
artha-anartha-antaratva-ādivikalpo 'syā na yujyate
vidyāto 'rtha-antaraṃ ca asāv iti suvyāhṛtaṃ vacaḥ //
athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ
hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ //
Note:
atha artha-antara-bhāvo 'pi tasyās te bhrānti-kalpitaḥ
hanta evaṃ saty avidya aiva vidyā syāt parama-arthataḥ //
kiñ ca śuddhājaḍā saṃvit, avidyeyaṃ tu nesṛśī
tat kena hetunā seyam anyaiva na nirūpyate //
Note:
kiñ ca śuddha-ajaḍā saṃvit, avidya īyaṃ tu nā isṛśī
tat kena hetunā sa īyam anya aiva na nirūpyate //
api ceyam avidyā te yadabhāvādirūpiṇī
sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditātha vā //
Note:
api ca iyam avidyā te yad-abhāva-ādi-rūpiṇī
sā vidyā kiṃ nu saṃvittir vedyaṃ vā vedita ātha vā //
vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam
na hi jñānād ṛte 'jñānam anyatas te nivartate
saṃvid eveti cet tasyā nanu bhavād asambhavaḥ //
Note:
vedyatve veditṛtve ca na asyās tābhyāṃ nivartanam
na hi jñānād ṛte 'jñānam anyatas te nivartate
saṃvid eva iti cet tasyā nanu bhavād asambhavaḥ //
kiñceyaṃ tadviruddhā vā, na tasyāḥ kvāpi sambhavaḥ
yato 'khilaṃ jagadvyāptaṃ vidyayaivādvitīyayā //
Note:
kiñca iyaṃ tad-viruddhā vā, na tasyāḥ kva api sambhavaḥ
yato 'khilaṃ jagad-vyāptaṃ vidyaya aiva advitīyayā //
abhāvo 'nyo viruddho vā saṃvido 'pi yad īṣyate
tadānīṃ saṃvid advaitapratijñāṃ dūratas tyaja //
Note:
abhāvo 'nyo viruddho vā saṃvido 'pi yad īṣyate
tadānīṃ saṃvid advaitapratijñāṃ dūratas tyaja //
kiñ cāsau kasya? jīvasya, ko jīvo yasya seti cet
nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet //
Note:
kiñ ca asau kasya? jīvasya, ko jīvo yasya sa īti cet
nanv evam asamādhānam anyonya-āśrayaṇaṃ bhavet //
na tu jīvād avidyā syāt, na ca jīvas tayā vinā
na vījāṅkuratulyatvaṃ jīvotpatter ayogataḥ //
Note:
na tu jīvād avidyā syāt, na ca jīvas tayā vinā
na vīja-aṅkura-tulyatvaṃ jīva-utpatter ayogataḥ //
brahmaṇaś cen na sarvajñaṃ kathaṃ tad baṃbhramīti te(bhoḥ)
avidyākṛtadehātmapratyayādhīnatā na te
brahmasarvajñabhāvasya, tatsvābhāvikatāśruteḥ //
Note:
brahmaṇaś cen na sarva-jñaṃ kathaṃ tad baṃbhrami iti te(bhoḥ)
avidyā-kṛta-deha-ātmapratyaya-adhīnatā na te
brahma-sarva-jña-bhāvasya, tat-svābhāvikatā-śruteḥ //
bhedāvabhāsagabhatvād atha sarvajñatā mṛṣā
tata evāmṛṣā kasmān na svāc chabdāntarādivat //
Note:
bheda-avabhāsa-gabhatvād atha sarva-jñatā mṛṣā
tata eva amṛṣā kasmān na svāc chabda-antara-ādivat //
yathā śabdāntarābhyāsasañkhyādyāḥ śāstrabhedakāḥ
bhedāvabhāsagarbhāś ca yathārthāḥ, tādṛśī na kim //
Note:
yathā śabda-antara-abhyāsasañkhyā-ādyāḥ śāstra-bhedakāḥ
bheda-avabhāsa-garbhāś ca yathā-arthāḥ, tādṛśī na kim //
sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ
tejasīva tamas tasmān na nivarteta kenacit //
Note:
sarva-jñe nitya-mukte 'pi yady ajñānasya sambhavaḥ
tejasi īva tamas tasmān na nivarteta kenacit //
sarvajñatvādivacanaprāmāṇyaṃ vyāvahārikam
tāttvikaṃ tu pramāṇatvam advaitavacasām iti
niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte //
Note:
sarva-jñatva-ādi-vacanaprāmāṇyaṃ vyāvahārikam
tāttvikaṃ tu pramāṇatvam advaita-vacasām iti
niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte //
āśrayapratiyogitve parasparavirodhinī
kathaṃ vaikarasaṃ brahma sad iti pratipadyate //
Note:
āśraya-pratiyogitve paraspara-virodhinī
kathaṃ va aika-rasaṃ brahma sad iti pratipadyate //
pratyaktvenāśrayo brahmarūpeṇa pratiyogi cet
rūpabhedaḥ kṛtasya 'yaṃ yady avidyāprasādajaḥ
nanu sāpi tadāyattety anyonyāśrayaṇaṃ punaḥ //
Note:
pratyaktvenā aśrayo brahmarūpeṇa pratiyogi cet
rūpa-bhedaḥ kṛtasya 'yaṃ yady avidyā-prasāda-jaḥ
nanu sa āpi tad-āyatta īty anyonya-āśrayaṇaṃ punaḥ //
avastutvād avidyāyāḥ ...(nedaṃ tadrūpaṇaṃ yadi)
vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam //
Note:
avastutvād avidyāyāḥ ...(na idaṃ tad-rūpaṇaṃ yadi)
vastuno dūṣaṇatvena tvayā kva idaṃ nirīkṣitam //
(svasādhyasya puraskārād) doṣo 'nyonyasamāśrayaḥ
na vastutvād avastutvād ity ato nedam uttaram //
Note:
(sva-sādhyasya puraskārād) doṣo 'nyonya-samāśrayaḥ
na vastutvād avastutvād ity ato na idam uttaram //
kiñcāvidyā na cet ... (vastu vyavaharyaṃ kathaṃ bhavet)
(na cāsadvyoma)puṣpādivyavahāravad iṣyate //
Note:
kiñca avidyā na cet ... (vastu vyavaharyaṃ kathaṃ bhavet)
(na ca asad-vyoma)puṣpa-ādivyavahāravad iṣyate //
nāpy avastv iti co(ktau tu vastutvaṃ sidhyati dhruvam)
(niṣidhyate) samastena nañā vastv iti cen (matam) //
Note:
na apy avastv iti co(ktau tu vastutvaṃ sidhyati dhruvam)
(niṣidhyate) samastena nañā vastv iti cen (matam) //
samastena nañā vastu prathamaṃ yanniṣidhyate
pratiprasūtaṃ vyastena punas tad iti vastutā //
Note:
samastena nañā vastu prathamaṃ yan-niṣidhyate
pratiprasūtaṃ vyastena punas tad iti vastutā //
ato na vastu nā(vastu na sadvacyaṃ na cāpy asat)
(bhedo) na kaś cakāstīti (vivakṣīr mā) sma jātucit //
Note:
ato na vastu nā(vastu na sad-vacyaṃ na ca apy asat)
(bhedo) na kaś cakāsti iti (vivakṣīr mā) sma jātu-cit //
kiñca prapañcanirvāhajananī yeyam āśritā
avidyā sā kim ekaiva naikā vā tad idaṃ vada
tadāśrayaś ca saṃsārī tathaiko naika eva vā //
Note:
kiñca prapañca-nirvāhajananī ya īyam āśritā
avidyā sā kim eka eva na ekā vā tad idaṃ vada
tad-āśrayaś ca saṃsārī tatha aiko na eka eva vā //
sā ced ekā, tatas saikā śukasya brahmavidyayā
pūrvam eva nirasteti vyarthas te muktaye śramaḥ //
Note:
sā ced ekā, tatas sa aikā śukasya brahma-vidyayā
pūrvam eva nirasta īti vyarthas te muktaye śramaḥ //
syān mataṃ naiva te santi vāmadevaśukādayaḥ
yadvidyayā nirastatvān nādyāvidyeti codyate //
Note:
syān mataṃ na eva te santi vāmadeva-śuka-ādayaḥ
yad-vidyayā nirastatvān na adya avidya īti codyate //
muktāmuktādibhedo hi kalpito madavidyayā
dṛśyatvān māmakasvapnadṛśyabhedaprapañcavat //
Note:
mukta-amukta-ādi-bhedo hi kalpito mad-avidyayā
dṛśyatvān māmaka-svapnadṛśya-bheda-prapañcavat //
yat punar brahmavidyātas teṣāṃ muktir abhūd iti
vākyaṃ tatsvāpnamuktyuktiyuktyā pratyūhyatām iti //
Note:
yat punar brahma-vidyātas teṣāṃ muktir abhūd iti
vākyaṃ tat-svāpna-mukty-uktiyuktyā pratyūhyatām iti //
nanv īdṛśānumānena svāvidyāparikalpitam
prapañcaṃ sādhayaty anyaḥ kathaṃ praty ucyate tvayā //
Note:
nanv īdṛśa-anumānena sva-avidyā-parikalpitam
prapañcaṃ sādhayaty anyaḥ kathaṃ praty ucyate tvayā //
tvad avidyānimittatve yo hetus te vivakṣitaḥ
sa eva hetus tasyāpi bhavet sarajñasiddhivat //
Note:
tvad avidyā-nimittatve yo hetus te vivakṣitaḥ
sa eva hetus tasya api bhavet sara-jña-siddhivat //
ity anyonyaviruddhoktivyāhate bhavatāṃ mate
mukham astīti yat kiñcit pralapann iva lakṣyase //
Note:
ity anyonya-viruddha-uktivyāhate bhavatāṃ mate
mukham asti iti yat kiñcit pralapann iva lakṣyase //
yathā ca svāpnamuktyuktisadṛśī tadvimuktibhīḥ
tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ //
Note:
yathā ca svāpna-mukty-uktisadṛśī tad-vimukti-bhīḥ
tatha aiva bhavato 'pi iti vyartho mokṣāya te śramaḥ //
yathā teṣām abhūtaiva purastād ātmavudyayā
muktir bhūtocyate tadvat parastād ātmavidyayā //
Note:
yathā teṣām abhūta eva purastād ātma-vudyayā
muktir bhūta ūcyate tadvat parastād ātma-vidyayā //
abhāviny eva sā mithyā bhāvinīty apadiśyatām
santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te //
Note:
abhāviny eva sā mithyā bhāvini ity apadiśyatām
santi ca svapna-dṛṣṭāni dṛṣṭānta-vacanāni te //
nanu nedam aniṣṭaṃ me yan muktir na bhaviṣyati
ātmano nityamuktatvān nityasiddhaiva sā yataḥ //
Note:
nanu na idam aniṣṭaṃ me yan muktir na bhaviṣyati
ātmano nitya-muktatvān nitya-siddha aiva sā yataḥ //
tad idaṃ śāntikarmādau vetālavāhanaṃ bhavet
yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ //
Note:
tad idaṃ śānti-karma-ādau vetāla-vāhanaṃ bhavet
yena evaṃ sutarāṃ vyartho brahma-vidyā-arjana-śramaḥ //
avidyāpratibaddhatvād atha sā nityasaty api
asatīveti tadvyaktir vidyāphalam upeyate //
Note:
avidyā-pratibaddhatvād atha sā nitya-saty api
asati iva iti tad-vyaktir vidyā-phalam upeyate //
hastastham eva hemādi vismṛtaṃ mṛgyate yathā
yathā tad eva hastastham avagamyopaśāmyati //
Note:
hasta-stham eva hema-ādi vismṛtaṃ mṛgyate yathā
yathā tad eva hasta-stham avagamya upaśāmyati //
tathaiva nityasiddhātmasvarūpānavabodhataḥ
saṃsāriṇas tathābhāvo vyajyate brahmavidyayā //
Note:
tatha aiva nitya-siddha-ātmasvarūpa-anavabodhataḥ
saṃsāriṇas tathā-bhāvo vyajyate brahma-vidyayā //
hanta keyam abhivyaktir yā vidyāphalam iṣyate
svaprakāśasya cidchātor yā svarūpapade sthitā //
Note:
hanta ka īyam abhivyaktir yā vidyā-phalam iṣyate
sva-prakāśasya cid-chātor yā svarūpa-pade sthitā //
saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī
yadi svarūpasaṃvit sā, nityaiveti na tatpjhalam //
Note:
saṃvit kiṃ sa aiva kiṃ va āhaṃ brahma asti iti iti kīdṛśī
yadi svarūpa-saṃvit sā, nitya aiva iti na tat-pjhalam //
atha brahmāham asmīti saṃvittir vyaktir iṣyate
nanu te brahmavidyā sā saiva tasyāḥ phalaṃ katham //
Note:
atha brahma aham asmi iti saṃvittir vyaktir iṣyate
nanu te brahma-vidyā sā sa aiva tasyāḥ phalaṃ katham //
kiñ ca sā tat tvam asy ādivākyajanyā bhavan mate
utpattimaty anityeti muktasyāpi bhayaṃ bhavet //
Note:
kiñ ca sā tat tvam asy ādivākya-janyā bhavan mate
utpattimaty anitya īti muktasya api bhayaṃ bhavet //
api ca vyavahārajñāḥ sati puṣkalakāreṇa
kāryaṃ na jāyate yena tam āhuḥ pratibandhakam //
Note:
api ca vyavahāra-jñāḥ sati puṣkala-kāreṇa
kāryaṃ na jāyate yena tam āhuḥ pratibandhakam //
iha kiṃ tad yad utpattum upakrāntaṃ svahetutaḥ
avidyāpratibaddhatvād utpattiṃ na prapadyate //
Note:
iha kiṃ tad yad utpattum upakrāntaṃ sva-hetutaḥ
avidyā-pratibaddhatvād utpattiṃ na prapadyate //
na muktir nityasiddhatvāt, na brahmāsmīti dhīr api
na hi brahmāham asmīti saṃvitpuṣkalakāraṇam
saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate //
Note:
na muktir nitya-siddhatvāt, na brahma asmi iti dhīr api
na hi brahma āham asmi iti saṃvit-puṣkala-kāraṇam
saṃsāriṇas tada āsti iti kathaṃ sā pratibadhyate //
yataḥ sā kāraṇābhāvād idānīṃ nopajāyate
na punaḥ pratibaddhatvād asthāne tena tadvacaḥ //
Note:
yataḥ sā kāraṇa-abhāvād idānīṃ na upajāyate
na punaḥ pratibaddhatvād asthāne tena tad-vacaḥ //
kiñ caiko jīva ity etad vastusthityā na yujyate
avidyātatsamāśleṣajīvatvādi mṛṣā hi te //
Note:
kiñ ca eko jīva ity etad vastu-sthityā na yujyate
avidyā-tat-samāśleṣajīvatva-ādi mṛṣā hi te //
prātibhāsikam ekatvaṃ pratibhāsaparāhatam
yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ //
Note:
prātibhāsikam ekatvaṃ pratibhāsa-parāhatam
yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ //
āsaṃsarasamucchedaṃ vyavahārāś ca tatkṛtāḥ
abādhitāḥ pratīyante svapnavṛttivilakṣaṇāḥ //
Note:
ā-saṃsara-samucchedaṃ vyavahārāś ca tatkṛtāḥ
abādhitāḥ pratīyante svapna-vṛtti-vilakṣaṇāḥ //
tena yauktikam ekatvam api yuktiparāhatam
pravṛttibhedānumitā viruddhamitivṛttayaḥ
tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ //
Note:
tena yauktikam ekatvam api yukti-parāhatam
pravṛtti-bheda-anumitā viruddha-miti-vṛttayaḥ
tat-tat-sva-ātmavad anye 'pi dehino 'śakya-nihnavāḥ //
yathānumeyād vahnyāder a(ā)numānā vilakṣaṇāḥ
pratyakṣaṃ te (kṣyante) tathānyebhyo jīvebhyo na pṛthak katham //
Note:
yatha ānumeyād vahny-āder a(ā)numānā -vilakṣaṇāḥ
pratyakṣaṃ te (kṣyante) tatha ānyebhyo jīvebhyo na pṛthak katham //
na cec ceṣṭāviśeṣeṇa paro boddhānumīyate
vyavahāro 'valupyeta sarvo laukikavaidikaḥ //
Note:
na cec ceṣṭā-viśeṣeṇa paro boddha ānumīyate
vyavahāro 'valupyeta sarvo laukika-vaidikaḥ //
na caupādhikabhedena meyamātṛvibhāgadhīḥ
svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ //
Note:
na cā opādhika-bhedena meya-mātṛ-vibhāga-dhīḥ
sva-śarīre 'pi tat-prāpteḥ śiraḥ-pāṇy-ādi-bhedataḥ //
yathā tatra śiraḥpāṇipādādau vedanodaye
anusandhānamekatve, tathā sarvatra te bhavet //
Note:
yathā tatra śiraḥ-pāṇipāda-ādau vedanā-udaye
anusandhānamekatve, tathā sarvatra te bhavet //
prāyaṇām narakakleśāt prasūtivyasanād api
cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ //
Note:
prāyaṇām naraka-kleśāt prasūti-vyasanād api
cira-ativṛttāḥ prāg-janmabhogā na smṛti-gocarāḥ //
yugapajjāyamāneṣu (sukhaduḥkhādiṣu sphuṭaḥ)
āśrayāsaṅkaras tatra katham aikārthyavibhramaḥ //
Note:
yugapaj-jāyamāneṣu (sukha-duḥkha-ādiṣu sphuṭaḥ)
āśraya-asaṅkaras tatra katham aikārthya-vibhramaḥ //
na ca prātisvikāvidyākalpitasvasvadṛśyakaiḥ
jīvair anekair apy eṣā lokayātropapadyate //
Note:
na ca prātisvika-avidyākalpita-sva-sva-dṛśyakaiḥ
jīvair anekair apy eṣā loka-yātra ūpapadyate //
paravartānabhijñās te svasvasvapnaikadarśinaḥ
kathaṃ pravartayeyus tāṃ saṅgādyekanibandhanām //
Note:
para-varta ānabhijñās te sva-sva-svapna-eka-darśinaḥ
kathaṃ pravartayeyus tāṃ saṅga-ādy-eka-nibandhanām //
kiṅ ca svayaṃprakāśatvavibhutvaikatvanityatāḥ
tvadabhyupetā bādheran saṃvidas te 'dvitīyatām //
Note:
kiṅ ca svayaṃ-prakāśatvavibhutva-ekatva-nityatāḥ
tvad-abhyupetā bādheran saṃvidas te 'dvitīyatām //
saṃvid eva na te dharmāḥ, siddhāyām api saṃvidi
vivādadarśanāt teṣu; tardrūpāṇāṃ ca bhedataḥ //
Note:
saṃvid eva na te dharmāḥ, siddhāyām api saṃvidi
vivāda-darśanāt teṣu; tardrūpāṇāṃ ca bhedataḥ //
na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ
tattvāvedakavedāntavākyasiddhā hi te guṇāḥ //
Note:
na ca te bhrānti-siddhās te yena advaita-avirodhinaḥ
tattva-āvedaka-vedāntavākya-siddhā hi te guṇāḥ //
ānandasvaprakāśatvanityatvamahimādy atha
brahmasvarūpam eveṣṭaṃ, tatrāpīdaṃ vivicyatām //
Note:
ānanda-sva-prakāśatvanityatva-mahima-ādy atha
brahma-svarūpam eva iṣṭaṃ, tatra api idaṃ vivicyatām //
brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ
atha vā tasya te, yad vā ta eva brahmasaṃjñinaḥ //
Note:
brahma iti yāvan nirdiṣṭaṃ tan-mātraṃ kiṃ sukha-ādayaḥ
atha vā tasya te, yad vā ta eva brahma-saṃjñinaḥ //
ādye tattatpadāmnānavaiyarthyaṃ vedalokayoḥ
pūrvoktanītyā bhedaś ca, jagajjanmādikāraṇam //
Note:
ādye tat-tat-pada-āmnānavaiyarthyaṃ veda-lokayoḥ
pūrva-ukta-nītyā bhedaś ca, jagaj-janma-ādi-kāraṇam //
abhyupetyaiva hi brahma vivādās teṣu vadinām
dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā //
Note:
abhyupetya eva hi brahma vivādās teṣu vadinām
dvitīye sa aiva tair eva brahmaṇaḥ sa-dvitīyatā //
tṛtīye brahma bhidyeta tanmātratvāt pade pade
tatsamūho 'tha vā brahma taruvṛndavanādivat //
Note:
tṛtīye brahma bhidyeta tan-mātratvāt pade pade
tat-samūho 'tha vā brahma taru-vṛnda-vana-ādivat //
prakarṣaś ca prakāśaś ca bhinnāv evārkavartinau
tena na kvāpi vākyārtho vibhāgo 'sti nidarśanam //
Note:
prakarṣaś ca prakāśaś ca bhinnāv eva arka-vartinau
tena na kva api vākya-artho vibhāgo 'sti nidarśanam //
jāḍyaduḥkhādyapohena yady ekatraiva vartitā
jñanānandādiśabdānāṃ na satas sadvitīyatā //
Note:
jāḍya-duḥkha-ādy-apohena yady ekatra eva vartitā
jñana-ānanda-ādi-śabdānāṃ na satas sa-dvitīyatā //
apohāḥ kiṃ na santy eva, santo vā, nobhaye 'pi vā
sattve sat sadvitīyaṃ syāj jaḍādyātmakatetare (tā pare) //
Note:
apohāḥ kiṃ na santy eva, santo vā, na ubhaye 'pi vā
sattve sat sa-dvitīyaṃ syāj jaḍa-ādy-ātmakata ītare (tā pare) //
sadasadvyatirekoktiḥ pūrvam eva parākṛtā
tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate //
Note:
sad-asad-vyatireka-uktiḥ pūrvam eva parākṛtā
tathātve ca ghaṭa-ādibhyo brahma api na viśiṣyate //
kiñ cāpohyajaḍatvādiviruddhārthāsāmarpaṇe
naiva tattadapohyate tadekārthaiḥ padair iva //
Note:
kiñ ca apohya-jaḍatva-ādiviruddha-artha-asāmarpaṇe
na eva tat-tad-apohyate tad-eka-arthaiḥ padair iva //
pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ
saivābhāva itīhāpi sadbhis te sadvitīyatā //
Note:
pratiyogini dṛśye tu yā bhāva-antara-mātra-dhīḥ
sa aiva abhāva iti iha api sadbhis te sa-dvitīyatā //
bhūtabhautikabhedānāṃ sadasadvyatirrekitā
kuto 'vasīyate kiṃ nu pratyakṣāder utāgamāt //
Note:
bhūta-bhautika-bhedānāṃ sad-asad-vyatirrekitā
kuto 'vasīyate kiṃ nu pratyakṣa-ader utā agamāt //
pratyakṣādīni mānāni svaṃ svam arthaṃ yathāyatham
vyavacchindanti jāyanta iti yāvat svasākṣikam //
Note:
pratyakṣa-ādīni mānāni svaṃ svam arthaṃ yathā-yatham
vyavacchindanti jāyanta iti yāvat sva-sākṣikam //
yathāgrataḥ sthite nīle nīlimānyakathā na, dhīḥ
ekākārā, na hi tayā sphaṭike dhavale matiḥ //
Note:
yatha āgrataḥ sthite nīle nīlimānya-kathā na, dhīḥ
eka-ākārā, na hi tayā sphaṭike dhavale matiḥ //
kṣīre madhuradhīr yadṛk, naiva nimbakaṣāyadhīḥ
vyavahārāś ca niyataḥ sarve laukikavaidikāḥ //
Note:
kṣīre madhura-dhīr yadṛk, na eva nimba-kaṣāya-dhīḥ
vyavahārāś ca niyataḥ sarve laukika-vaidikāḥ //
satyaṃ pratītir asaty asyā mūlaṃ nāstīti cen na tat
sā ced asti tasyā mūlaṃ kalpyatāṃ kāryabhūtayā //
Note:
satyaṃ pratītir asaty asyā mūlaṃ na asti iti cen na tat
sā ced asti tasyā mūlaṃ kalpyatāṃ kārya-bhūtayā //
kḷpaṃ cendriyaliṅgādi tadbhāvānuvidhānataḥ
yaugapadyakramāyogādyavacchedavidhānayoḥ //
Note:
kḷpaṃ ca indriya-liṅga-ādi tad-bhāva-anuvidhānataḥ
yaugapadya-krama-ayoga-ādyavaccheda-vidhānayoḥ //
aikyāyogāc ca bhedo na pratyakṣa iti yo bhramaḥ
bhedetaretarābhāvavivekāgrahaṇena saḥ //
Note:
aikya-ayogāc ca bhedo na pratyakṣa iti yo bhramaḥ
bheda-itaretara-abhāvaviveka-agrahaṇena saḥ //
svarūpam eva bhāvābāṃ pratyakṣeṇa pariśurat
bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā //
Note:
svarūpam eva bhāvābāṃ pratyakṣeṇa pariśurat
bheda-vyāhāra-hetuḥ syāt pratiyogi-vyapekṣayā //
yathā tanmātradhīr nānānāstivyāhārasādhanī
hlasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule //
Note:
yathā tan-mātra-dhīr nānānāsti-vyāhāra-sādhanī
hlasva-dīrghatva-bhedā vā yatha aikatra ṣaḍ-aṅgule //
evaṃ vyavasthitānekaprakārākāravattayā
pratyakṣasya prapañcasya tadbhāvo 'śakyanihnavaḥ //
Note:
evaṃ vyavasthita-anekaprakāra-ākāravattayā
pratyakṣasya prapañcasya tad-bhāvo 'śakya-nihnavaḥ //
āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā
prāmāṇye 'py anvayāyogyapadārthatvān na bodhakaḥ //
Note:
āgamaḥ kārya-niṣṭhatvād īdṛśe 'rthe na tu pramā
prāmāṇye 'py anvaya-ayogyapada-arthatvān na bodhakaḥ //
nāsat pratīteḥ, bādhāc ca na sad ity api yan na tat
pratīter eva sat kiṃ na bādhān nāsat kuto jagat ?
tasmād avidyayaiveyam avidyā bhavatāśritā //
Note:
na asat pratīteḥ, bādhāc ca na sad ity api yan na tat
pratīter eva sat kiṃ na bādhān na asat kuto jagat ?
tasmād avidyaya aiva iyam avidyā bhavatā āśritā //
kiñ ca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ
mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā //
Note:
kiñ ca bheda-prapañcasya dharmo mithyātva-lakṣaṇaḥ
mithyā vā parama-artho vā na adyaḥ kalpo 'yam añjasā //
tanmithyātve prapañcasya satyatvaṃ durapahnavam
pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate //
Note:
tan-mithyātve prapañcasya satyatvaṃ durapahnavam
pāramārthye 'pi tena eva tava advaitaṃ vihanyate //
sarvāṇy eva pramāṇāni svaṃ svam arthaṃ yathoditam
asato 'rthāntarebhyaś ca vyavacchindanti bhānti naḥ //
Note:
sarvāṇy eva pramāṇāni svaṃ svam arthaṃ yathā-uditam
asato 'rtha-antarebhyaś ca vyavacchindanti bhānti naḥ //
tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate
sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate //
Note:
tathā hi iha ghaṭo 'sti iti ya īyaṃ dhīr upajāyate
sā tadā tasya na abhāvaṃ paṭatvaṃ va ānumanyate //
nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api
arthāntaraṃ vā, tanmātre sadadvaitaṃ prasajyate
arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam //
Note:
nanv asti iti yad uktaṃ kiṃ tan-mātraṃ ghaṭa ity api
artha-antaraṃ vā, tan-mātre sad-advaitaṃ prasajyate
artha-antaratve siddhaṃ tat sad-asadbhyāṃ vilakṣaṇam //
yady evam asti brahmeti brahmaupaniṣadaṃ matam
ghaṭavat sadasattvābhyām anirvācyaṃ tavāpatet //
Note:
yady evam asti brahmeti brahmaupaniṣadaṃ matam
ghaṭavat sad-asattvābhyām anirvācyaṃ tavā apatet //
ānandasatyajñānādinirdeśair eva vaidikaiḥ
brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ //
Note:
ānanda-satya-jñāna-ādinirdeśair eva vaidikaiḥ
brahmaṇo 'py atathā-bhāvas tvaya aiva evaṃ samarthitaḥ //
sadasadvyatirekoktiḥ prapañcasya ca hīyate
yad yathā kiñcid ucyeta tatsarvasya tathā bhavet //
Note:
sad-asad-vyatireka-uktiḥ prapañcasya ca hīyate
yad yathā kiñcid ucyeta tat-sarvasya tathā bhavet //
tasmād astīti saṃvittir jāyamānā ghaṭādiṣu
tattatpadārthasaṃsthānapāramārthyāvabodhinī //
Note:
tasmād asti iti saṃvittir jāyamānā ghaṭa-ādiṣu
tat-tat-pada-artha-saṃsthānapāramārthya-avabodhinī //
sajātīyavijātīyavyavacchedanibandhanaiḥ
svaiḥ svair vyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ
sā sattā na svatantrānyā tatrādvaitakathā katham //
Note:
sajātīya-vijātīyavyavaccheda-nibandhanaiḥ
svaiḥ svair vyavasthitai rūpaiḥ pada-arthānāṃ tu yā sthitiḥ
sā sattā na sva-tantra ānyā tatra advaita-kathā katham //
na ca nānāvidhākārapratītiḥ śakyanihnavā
na vedyaṃ vittidharmaḥ syād iti yatprāgudīritam //
Note:
na ca nānā-vidha-ākārapratītiḥ śakya-nihnavā
na vedyaṃ vitti-dharmaḥ syād iti yat-prāg-udīritam //
tenāpi sādhitaṃ kiñcit saṃvido 'sti na vā tvayā
asti cet pakṣapātaḥ syān na cet te viphalaḥ śramaḥ //
Note:
tena api sādhitaṃ kiñcit saṃvido 'sti na vā tvayā
asti cet pakṣa-pātaḥ syān na cet te viphalaḥ śramaḥ //
ataḥ svarasavispaṣṭadṛṣṭabhedās tu saṃvidaḥ
(yathāvasthāyibhir bāhyai)r naikyaṃ yānti ghaṭādibhiḥ //
Note:
ataḥ sva-rasa-vispaṣṭadṛṣṭabhedās tu saṃvidaḥ
(yathā-avasthāyibhir bāhyai)r na ekyaṃ yānti ghaṭa-ādibhiḥ //
sahopalambhaniyamo na khalv ekaikasaṃvidā
na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam //
Note:
saha-upalambha-niyamo na khalv eka-eka-saṃvidā
na ced asti sa-sāmānyaṃ sarvaṃ saṃvedana-āspadam //
sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet
yad etad aparādhīnasvaprakāśaṃ tad eva hi
svayamprakāśatāśabdam iti bṛddhāḥ pracakṣate //
Note:
saha-upalambha-niyamān na anyo 'rthaḥ saṃvido bhavet
yad etad apara-adhīnasva-prakāśaṃ tad eva hi
svayam-prakāśatā-śabdam iti bṛddhāḥ pracakṣate //
yasminn abhāsamāne 'pi yo nāmārtho na bhāsate
nāsāv arthāntaras tasmān mithyendur iva candrataḥ //
Note:
yasminn abhāsamāne 'pi yo nāma artho na bhāsate
na asāv artha-antaras tasmān mithya īndur iva candrataḥ //
abhāsamāne vijñāne na cātmārthāvabhāsanam
iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati //
Note:
abhāsamāne vijñāne na cā atma-artha-avabhāsanam
iti saṃvid-vivartatvaṃ prapañcaḥ sphuṭam añcati //
(maivaṃ smārthān paribhavaḥ) pratyakṣeṇa balīyasā
saṃrakṣyamāṇabhedās te nānumānānuvartinaḥ //
Note:
(ma aivaṃ smārthān paribhavaḥ) pratyakṣeṇa balīyasā
saṃrakṣyamāṇa-bhedās te na anumāna-anuvartinaḥ //
tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam
trayaṃ sākṣāc cakāstīti sarveṣām atmasākṣikam //
Note:
tathā hi idam ahaṃ vedmi ity anyonya-anātmanā sphuṭam
trayaṃ sākṣāc cakāsti iti sarveṣām atma-sākṣikam //
pratyakṣapratipakṣaṃ ca nānumānaṃ pravartate
na hi vahner anuṣṇatvaṃ dravyatvād anumīyate //
Note:
pratyakṣa-pratipakṣaṃ ca na anumānaṃ pravartate
na hi vahner anuṣṇatvaṃ dravyatvād anumīyate //
kiñ ca hetur viruddho 'yaṃ sahabhāvo dvayor yataḥ
tavāpi na hi saṃvitiḥ svātmanā saha bhāsate //
Note:
kiñ ca hetur viruddho 'yaṃ saha-bhāvo dvayor yataḥ
tava api na hi saṃvitiḥ sva-ātmanā saha bhāsate //
nīlādyupaplavāpetasvacchacinmātrasantatiḥ
svāpādau bhāsate, naivam arthaḥ saṃvedanāt pṛthak
tena saṃvedanaṃ satyaṃ aṃvedyo 'rthas tv asann iti //
Note:
nīla-ādy-upaplava-apetasvaccha-cin-mātra-santatiḥ
svāpa-ādau bhāsate, na evam arthaḥ saṃvedanāt pṛthak
tena saṃvedanaṃ satyaṃ aṃvedyo 'rthas tv asann iti //
tad etad aparāmṛṣṭasvavāgbādhasya jalpitam
ahopalambhaniyamo yenaivaṃ sati hīyate //
Note:
tad etad aparāmṛṣṭasva-vāg-bādhasya jalpitam
aha-upalambha-niyamo yena evaṃ sati hīyate //
yasmād ṛte yad ābhāti bhāti (ta)smād ṛte 'pi tat
ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam //
Note:
yasmād ṛte yad ābhāti bhāti (ta)smād ṛte 'pi tat
ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_yAmuna-saMvitsiddhi-alt. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-936B-4