svadharmajñānavairāgyasādhyabhaktyekagocaraḥ |
nārāyaṇaḥ paraṃ brahma gītāśāstre samīritaḥ ||
Note:
sva-dharma-jñāna-vairāgya-sādhya-bhakty-eka-gocaraḥ |
nārāyaṇaḥ paraṃ brahma gītā-śāstre samīritaḥ ||
jñānakarmātmike niṣṭhe yogalakṣe susaṃskṛte |
ātmānubhūtisiddhyārthe pūrvaṣaṭkena coditaḥ ||
Note:
jñāna-karma-ātmike niṣṭhe yoga-lakṣe su-saṃskṛte |
ātma-anubhūti-siddhya-arthe pūrva-ṣaṭkena coditaḥ ||
madhyame bhagavattattvayāthātmyāvāptisiddhaye |
jñānakarmābhinirvartyo bhaktiyogaḥ prakīrtitaḥ ||
Note:
madhyame bhagavat-tattva-yāthātmya-avāpti-siddhaye |
jñāna-karma-abhinirvartyo bhakti-yogaḥ prakīrtitaḥ ||
pradhānapuruṣavyaktasarveśvaravivecanam |
karma dhīr bhaktir ityādipūrvaśeṣo 'ntimoditaḥ ||
Note:
pradhāna-puruṣa-vyakta-sarva-īśvara-vivecanam |
karma dhīr bhaktir ity-ādi-pūrva-śeṣo 'ntima-uditaḥ ||
asthānasnehakāruṇyadharmādharmadhiyākulam |
pārthaṃ prapannam uddiśya śāstrāvatraṇaṃ kṛtam ||
Note:
asthāna-sneha-kāruṇya-dharma-adharma-dhiyā-kulam |
pārthaṃ prapannam uddiśya śāstra-avatraṇaṃ kṛtam ||
nityātmāsaṅgakarmehagocarā sāṃkhyayogadhīḥ |
dvitīye sthitadhīlakṣyā proktā tanmohaśāntaye ||
Note:
nitya-ātma-asaṅga-karma-iha-gocarā sāṃkhya-yoga-dhīḥ |
dvitīye sthita-dhī-lakṣyā proktā tan-moha-śāntaye ||
asaktyā lokarakṣāyai guṇeṣv āropya kartrktām |
sarveśvare vā nyasyoktā tṛtīye karmakāryatā ||
Note:
asaktyā loka-rakṣāyai guṇeṣv āropya kartrktām |
sarva-īśvare vā nyasya uktā tṛtīye karma-kāryatā ||
prasaṅgāt svasvabhāvoktiḥ karmaṇo 'karmatāsya ca |
bhedā jñānasya māhātmyam caturthādhyāya ucyate ||
Note:
prasaṅgāt sva-svabhāva-uktiḥ karmaṇo 'karmata āsya ca |
bhedā jñānasya māhātmyam caturtha-adhyāya ucyate ||
karmayogasya saukaryaṃ śaighryaṃ kāścana tadvidhāḥ |
brahmajñānprakāraś ca pañcamādhyāya ucyate ||
Note:
karma-yogasya saukaryaṃ śaighryaṃ kāścana tad-vidhāḥ |
brahma-jñān-prakāraś ca pañcama-adhyāya ucyate ||
yogābhyāsavidhir yogī caturdhā yogasādhanam |
yogasiddhaḥ svayogasya pāramyaṃ ṣaṣṭha ucyate ||
Note:
yoga-abhyāsa-vidhir yogī caturdhā yoga-sādhanam |
yoga-siddhaḥ sva-yogasya pāramyaṃ ṣaṣṭha ucyate ||
svayāthātmyaṃ prakṛtyāsya tirodhiḥ śaraṇāgatiḥ |
bhaktabhedaḥ prabuddhasya śraiṣṭhyaṃ saptama ucyate ||
Note:
sva-yāthātmyaṃ prakṛtya āsya tirodhiḥ śaraṇā-gatiḥ |
bhakta-bhedaḥ prabuddhasya śraiṣṭhyaṃ saptama ucyate ||
aiśvaryākṣarayāthātmyaṃ bhagavaccaraṇārthiṇām |
vedyopādeyabhāvānām aṣṭame bhede ucyate ||
Note:
aiśvarya-akṣara-yāthātmyaṃ bhagavac-caraṇa-arthiṇām |
vedya-upādeya-bhāvānām aṣṭame bhede ucyate ||
svamāhātmyaṃ manuṣyatve paratvaṃ ca mahātmanām |
viśeṣo navame yogo bhaktirūpaḥ prakīrtitaḥ ||
Note:
sva-māhātmyaṃ manuṣyatve paratvaṃ ca mahā-ātmanām |
viśeṣo navame yogo bhakti-rūpaḥ prakīrtitaḥ ||
svakalyāṇaguṇānantyakṛtsnasvādhīnatāmatiḥ |
bhaktyutpattivivṛdhyarthā vistīrṇā daśamoditā ||
Note:
sva-kalyāṇa-guṇa-ānantya-kṛtsna-sva-adhīnatā-matiḥ |
bhakty-utpatti-vivṛdhy-arthā vistīrṇā daśama-uditā ||
ekādaśe 'sya yāthātmyasākṣātkārāvalokanam |
dattam uktā vidiprāptyor bhaktyekopāyatā tathā ||
Note:
ekādaśe 'sya yāthātmya-sākṣātkāra-avalokanam |
dattam uktā vidi-prāptyor bhakty-eka-upāyatā tathā ||
bhaktiśraiṣṭhyam upāyoktir aśaktasyātmaniṣṭhatā |
tatprakārās tv atiprītir bhakte dvādaśa ucyate ||
Note:
bhakti-śraiṣṭhyam upāya-uktir aśaktasyā atma-niṣṭhatā |
tat-prakārās tv atiprītir bhakte dvādaśa ucyate ||
dehasvarūpam ātmāptihetur ātmaviśodhanam |
bandhahetur vivekaś ca trayodaśa udīryate ||
Note:
deha-svarūpam ātma-āpti-hetur ātma-viśodhanam |
bandha-hetur vivekaś ca trayo-daśa udīryate ||
guṇabandhavidhau teṣāṃ kartṛtvam tannivartanam |
gatitrayasvamūlatvaṃ caturdaśa udīryate ||
Note:
guṇa-bandha-vidhau teṣāṃ kartṛtvam tan-nivartanam |
gati-traya-sva-mūlatvaṃ catur-daśa udīryate ||
acinmiśrād viśuddhāc ca cetanāt puruṣottamaḥ |
vyāpānād bharaṇāt svāmyād anyaḥ pañcadaśoditaḥ ||
Note:
acin-miśrād viśuddhāc ca cetanāt puruṣa-uttamaḥ |
vyāpānād bharaṇāt svāmyād anyaḥ pañca-daśa-uditaḥ ||
devāsuravibhāgoktipūrvikā śāstravaśyatā |
tattvānuṣṭhānavijñānasthemne ṣoḍaśa ucyate ||
Note:
deva-asura-vibhāga-ukti-pūrvikā śāstra-vaśyatā |
tattva-anuṣṭhāna-vijñāna-sthemne ṣoḍaśa ucyate ||
aśāstram āsuraṃ kṛtsnam śāstrīyaṃ guṇataḥ pṛthak |
lakṣaṇaṃ śāstrasiddhasya tridhā saptadaśoditam ||
Note:
aśāstram āsuraṃ kṛtsnam śāstrīyaṃ guṇataḥ pṛthak |
lakṣaṇaṃ śāstra-siddhasya tridhā sapta-daśa-uditam ||
īśvare kartṛtābuddhiḥ sattvopādeyatāntime |
svakarmapariṇāmaś ca śāstrasārārtha ucyate ||
Note:
īśvare kartṛtā-buddhiḥ sattva-upādeyatā-antime |
sva-karma-pariṇāmaś ca śāstra-sāra-artha ucyate ||
karmayogas tapastīrthadānayajñādisevanam |
jñānayogo jitasvāntaiḥ pariśuddhātmani sthitiḥ ||
Note:
karma-yogas tapas-tīrtha-dāna-yajña-ādi-sevanam |
jñāna-yogo jita-sva-antaiḥ pariśuddha-ātmani sthitiḥ ||
bhaktiyogaḥ parāikāntyaprītyā dhyānādiṣu sthitiḥ |
trayānām api yogānāṃ tribhir anyonyasaṃgamaḥ ||
Note:
bhakti-yogaḥ para-aikāntya-prītyā dhyāna-ādiṣu sthitiḥ |
trayānām api yogānāṃ tribhir anyonya-saṃgamaḥ ||
nityanaimittikānāṃ ca parārādhanarūpiṇam |
ātmaṛṣṭes trayo 'py ete yogadvāreṇa sādhakāḥ ||
Note:
nitya-naimittikānāṃ ca para-ārādhana-rūpiṇam |
ātma-ṛṣṭes trayo 'py ete yoga-dvāreṇa sādhakāḥ ||
nirastanikhilājñāno dṛṣṭvātmānaṃ parānugam |
pratilabhya parāṃ bhaktiṃ tayaivāvāpnoti tatpadam ||
Note:
nirasta-nikhila-ajñāno dṛṣṭvā ātmānaṃ para-anugam |
pratilabhya parāṃ bhaktiṃ taya aiva avāpnoti tat-padam ||
bhaktiyogas tadarthī cet samagrāiśvaryasādhanam |
ātmārthī cet trayo 'py ete tatkaivalyasya sādhakāḥ ||
Note:
bhakti-yogas tad-arthī cet samagra-aiśvarya-sādhanam |
ātma-arthī cet trayo 'py ete tat-kaivalyasya sādhakāḥ ||
aikāntyaṃ bhagavaty eṣāṃ samānam adhikāriṇām |
yāvatprāpti parārthī cet tad evātyantam aśunute ||
Note:
aikāntyaṃ bhagavaty eṣāṃ samānam adhikāriṇām |
yāvat-prāpti para-arthī cet tad eva atyantam aśunute ||
jñānī tu paramaikāntī tadāyattātmajīvanaḥ |
tatsaṃśleṣaviyogaikasukhaduḥkhas tadekadhīḥ ||
Note:
jñānī tu parama-ekāntī tad-āyatta-ātma-jīvanaḥ |
tat-saṃśleṣa-viyoga-eka-sukha-duḥkhas tad-eka-dhīḥ ||
bhagavaddhyānayogoktivandanastutikīrtanaiḥ |
labdhātmā tadgataprāṇamanobuddhīndriyakriyaḥ ||
Note:
bhagavad-dhyāna-yoga-ukti-vandana-stuti-kīrtanaiḥ |
labdha-ātmā tad-gata-prāṇa-mano-buddhi-indriya-kriyaḥ ||
nijakarmādibhaktyantaṃ kuryāt prītyaiva kāritaḥ |
upāyatāṃ parityajya nyasyed deve tu tām abhīḥ ||
Note:
nija-karma-ādi-bhakty-antaṃ kuryāt prītya aiva kāritaḥ |
upāyatāṃ parityajya nyasyed deve tu tām abhīḥ ||
aikāntyātyantadāsyaikaratis tatpadam āpnuyāt |
tatpradhānam idaṃ śāstram iti gītārthasaṃgrahaṃ ||
Note:
aikāntya-atyanta-dāsya-eka-ratis tat-padam āpnuyāt |
tat-pradhānam idaṃ śāstram iti gītārthasaṃgrahaṃ ||

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_yAmuna-gItArthasaMgraha. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-9471-B