|| Vṛttamālāstutiḥ ||

vṛttaṃ samam ardhasamaṃ viṣamaṃ cety āmananti vāgīśaḥ
trividhaṃ parārthavidhaye samāsato vyāsato 'nantam //
pratiniyatākṛtirūḍhaṃ varamunibhir yatra nāma saṃgītam
chandaḥ padaṃ ca paramaṃ sphurati yathāvividhavinyāsaiḥ //
pratirūpadarśanād api śakyāḥ sakalakrameṇa gurulaghavaḥ
vigaṇayituṃ dhīmadbhiḥ kim aparam atrānuyogena //
prabhavatu vibhramahataye vicintyamānaṃ tad ādarād bhavatām
sukṛtimukhābhijanānāṃ vācāṃ nijam ekam ābharaṇam //

|| prastāvanā ||

dhīgī[ḥ]-
śrī- ṇām //
nijaikabhūḥ
vibhāti yā //
tadguṇāśaṃsibhiḥ
sevyate cāniśam //
samāśrayaskhalanmalaiḥ
surāsurādiṣūdgataiḥ //
naikabhavīyābhyāsavivṛddham
bodhaviśeṣaṃ sādhu dadhānaiḥ //
gītā gāyatrīva cchandaḥsv ādyā sadbhiḥ
vṛttaṃ bhāvi śreyo yasyāṃ sad vā vaiśvam //
nīlotpalapāṇer līlānilayasya
śāstur jayatīyaṃ mūrtis tanumadhyā //
prasīda bhagavan vilokaya manāk
jaḍaṃ janam imaṃ tvadekaśaraṇam //
jājvalīti śāsanaṃ tvāṃ sametya saugatam
sūryadhāma duḥsahaṃ sātirekam uṣṇi hi //
dadhaty api nikāmaṃ kumāralalitāni
tanus tava jinānāṃ kumāra lalitaiva //
jāyate janarāśer yām anusmarato 'pi
nirdhutādharabhāvam ūrdhvagāmi ca rūpam //
yadguṇastutivistarād astasaṅgam anuṣṭubhi
dhīram ekam udīrayanty uttamaṃ padam udgatāḥ //
ghoramohatāmasāvaruddhabuddhilocanasya
ratnayaṣṭidīpikeva samāny abhūj janasya //
jagattrayātiśāyinīṃ munīndrasaṃpadaṃ prati
sphuranty aśeṣanāyaka pramāṇikāpi saiva naḥ //
tīvrakleśaploṣadhvaṃsaprauḍhe vaṃśe saṃbuddhānām
dhatte bhūṣāṃ bhātīyaṃ te 'mbhode yadvad vidyunmālā //
ketanadaṇḍaṃ dadhato 'dhyāpayituṃ nītim iva
sadgurulīlā bhavato bhāti jaganmāṇavakam //
trijagato nijagatiṃ prathayataḥ pṛthudhiyaḥ
karatalaṃ tava calatkisalayaṃ tulayati //
sādhigamaṃ samakālaṃ tattvaraseṣu vidhatte
viśvam adhīśvara citraṃ citrapadā tava vāṇī //
bṛhatyāṃ vibhūtyāṃ ta eke padanyāsam āsādayanti
kṣaṇaṃ yatra te labdhalakṣyaḥ kaṭakṣo 'pi viśrāntim eti //
tvaddṛśaiva parimalanād bhavyatām iyam upagatā
bhāti bhūmir iva janatā saṃtatāhitahalamukhī //
varada sā hi saṃjanyate pariṇatis tayāsyāṃ yataḥ
vacanabījam uptaṃ tvayā phalati śāntirūpaṃ phalam //
kalayitum iha kaḥ śaktas tava khalu caritānīśa
satamasi samaye toye bhujagaśiśusṛtānīva //
kintūdasyati dhairyadhvasrī tvatkīrtiśrutijanmānandaḥ
svaprauḍhipratipattinyastāṃ lokasyānanamudrām īśa //
śrīniketa līlācaturaṃ te prāptapāra vidyācaraṇānām
bhāti varṣma buddhātmajapaṅktau yadvad ambujanmasv aravindam //
tvām udgītakulodayaśailaṃ prajñālokam upāyarathastham
vande jāḍyavikhaṇḍanaśauṇḍaṃ trailokīnalinīsavitāram //
buddhasutānām abhyudayorvī bhāti bhṛśaṃ bhūtyā tava nātha
śailaviśeṣasyeva śikhābhū rukmavatī ratnāṅkurakāntyā //
niḥśeṣas tava vijayadhvānaṃ tanvan bhrāmyati bhuvanoddyota
sānandaḥ kṛtinivahaḥ svāmin viṣvag ghoṣaṇapaṇavo yadvat //
vādivrātapravaraśiro'bja śrīdhāmnas te guṇamadhuyogāt
dhīman dhīrān api mādayantī trailokī vāg vilasati mattā //
viśvacakravartināṃ jinānāṃ vaṃśabhūṣaṇe tvayi sphuṭaiva
mlāyatīva sā kumāratākhyā mayūrasāriṇīṣyate tu //
nānāratnamarīcimālinī pronmīlannijakāntisaṃpadā
pratyaṅgaṃ tava bhūṣaṇāvalī nītā śuddhavirāṭ parābhavam //
pātu jagat tava tattvanayākhyānavidhau karavalgitakam
vādipate vyatighaṭṭanato valguninādacaladvalayam //
rūpaṃ te guṇagaṇam atha kīrtiṃ saṃvīkṣyākhilam idam atiśāyi
bibhrāṇaṃ nijaviṣayaviśrāmaṃ mandaṃ triṣṭubhi jagad upajātam //
tanur atanudayādravopamasphuradanupamakāntisaṃtatiḥ
janayati bhavato na kasya vā mudam adhipa samantabhadrikā //
śaradamṛtakarakaraśreṇīsamahimagatamalagaurīyam
guṇasamuditir iva muktālī vilasati hṛdi bhavato vṛttā //
gīyamānasumanaḥsumanasvajjātikīrtivijayeva taveyam
bhāti dūratatasaurabhalobhasvāgatālipaṭalakvaṇitena //
sphārāmodā madhunidhir adhikaṃ cūrṇaṃ cātuḥsamaṃ iva dadhatī
nīlābjaśrīr dalasukhaśayanāsaṃparyāptabhramaravilasitā //
rūparasāyanabhāvanayā te vāsava eva paraṃ bahumānyaḥ
yena cirāya nirastanimeṣaṃ labdham adodhakam ambakajātam //
haktyānataratnakirīṭacakrair ābaddhakarāñjalibhiḥ prahṛṣṭaiḥ
dhanyaiḥ suciraṃ caraṇadvayī te vītānyavidheyam upasthiteyam //
kim indravibhavair brahmaśriyā vā tato 'py atiśayinyā saṃpadā kim
prasidhyati dhiyo 'dhīśa prakāmaṃ tvadaṅghrikamalasyopasthitaṃ cet //
tvatsaṃsevāvimukhaṃ janmadurge karmakleśau vivaśaṃ nāśam asmin
saṃbhūyālaṃ nayato 'vaśyam ugrau vātormī potam ivāmbhodhimadhye //
dūradarśimanasām anāgasāṃ kāpi visphurati cittasaṃtatiḥ
nirvirāmatamam ābhavaṃ bhavatparyupāsanamanorathoddhatā //
chede hṛdyā vibhramāṇāṃ caturṇāṃ tūrṇaprāptāv āryasatyāmṛtānām
puṇyāvasthā tvatkaṭākṣekṣane 'pi prauḍhaprajñāśālinī kāpy udeti //
kīrtir artikarttaras tava stavastomasadmano 'tisadmanohṛtaḥ
sāndracandracandrikārdracandanaśyeny alaṅkaroty alaṃ diśo daśa //
abhyudgatānekaśikhābhir uccais tvatsaṃśrayād dustyajasattvadṛṣṭiḥ
pradhvasram anvañcati śailamūrtis tīvrendravajrāhatidāriteva //
virūḍhadharmādhipabhāvabhavyapratuṅgasiṃhāsanasaṃniṣaṇṇam
upāsate kāntiśivāḥ śivāpatyupendravajrāyudhavedhasas tvām //
anantarodbhāvitalakṣaṇāḍhyau pādau bhavetām api gocarau te
yāsāṃ dṛśaḥ śravyayatiprapañcau dhanyāḥ surāṇām upajātayas tāḥ //
asaṃśayaṃ tvām apareṣu satsv api prakāmasarvātmaguṇānuhāriṣu
ananyasādhāraṇayā dhiyādhipā uśanti vaṃśastham anaṅgajiṣṇavaḥ //
bālākṛtiṃ kāntavicitrabhūṣaṇaṃ hemābham akṣobhyasanāthaśekharam
vāgīśvaraṃ vāgmatimūrtibhir name maunīndravaṃśābharānodayaśriyam //
ativistarair api girāṃ sugiro guṇapāram īyur adhinātha na te
nijamodamātrajananīti nutiḥ pramitākṣarāpi subhagaiva mama //
dīpyamānākhilālaṅkṛtiślāghinī puṇyabhājāṃ mukhāmbhojalabdhodayā
bhāratī bhāratīśa svabhāvojjvalā tvām upaiti svayaṃ sadguṇasragviṇī //
bhaṅgaṃ nītās te pañcabāṇasya bāṇāḥ śānto dveṣāgnir mohajāḍyaṃ nirastam
nātha trailokyānugrahavyagramūrte saṃpat saṃprāptā vaiśvadevī tvayaiva //
saṃpūrṇo 'ntar guṇagaṇaratnaiś citrair ambhorāśer yatim atidhairyād dhatse
saṃkleśāgnipraśamanasaddharmāmbhodhārāsārair jaladharamālālīlām //
tava puraḥ paramottama saṃmatāḥ pratibhayā vikalāḥ prativādinah
sulabhamūkadaśā bahu manyante drutavilambitam apy uditaṃ vacaḥ //
tritayam api pavitrayantī jagat tuhinakarakarāvadātadyutiḥ
prabhavati bhavataś ca kīrtiś ciraṃ suragiriśirasaś ca mandākinī //
harati nitāntam iyaṃ tava kīrtiḥ kṛtihṛdayāni dayānijavāsa
prasavacayena citeva samantād diśi diśi kundalatā dalatālam //
dalayaty upāttaśobhāsamavāyo jagatām aghāni ko 'py eṣa kṛpābdhiḥ
bahubuddhakoṭinirmāṇapaṭīyān dhṛtadharmadhātuvāgīśvaralīlaḥ //
pravikiratīva viyattaraṅgiṇītaralataraṅgaruco rucāṃ cayān
vilasati śaśvad asir daśāntare tava yamunājalavīcimecakaḥ //
*manohārihārāvalīramyarūpaṃ kva nāthedṛśaṃ te surūpādhirāja
kva tac cātidurdāntasattvapraśāntyai sphuradbhīmabhūṣābhujaṅgaprayātam* //
aviralamauktikaprakarabhūṣā harati na kasya cittam iyam īśa
suruciramallikāsamayasevyapratinavamālinīva tava mūrtiḥ //
tava nātha paraṃ yadi kāntisudhājaladhau śramam ujjhati jhātkṛtini
śubharūpanirūpaṇalampaṭakaṃ parito 'ṭakam aṅga jagannayanam //
varada viratibhāñji vyaktam aṅgāny atibhava bhavitā no 'vaśyam eva
tava vacanasudhāyāḥ pānapātraṃ śravaṇayugapuṭo 'yaṃ prītihetuḥ //
vṛṇe varam imaṃ tvad ekam atulaprabhāva bhavatān na mādṛśajanaḥ
bhavantam api yah śrayañ chamasudhāraseṣu viratir jaḍoddhatagatiḥ //
tvatprasādasamudīrṇaśubhavaśād aṣṭabhedi sukham eva kṛtijanaḥ
locanotsavavidhāsu tanubhṛtāṃ candra vartma samupaiti bhavabhidām //
sukhaduḥkhātiśayādihetujātair aviluptasmṛtayo bhavanti bhavyāḥ
tava pādāśrayalabdhabuddhisārāḥ sakalāyām api vādirāja gatyām //
tava caraṇaparicaraṇarucīnāṃ kim api sukham udayati kṛtirūpam
nikhilamalapaṭalavigamadīpraṃ prathitaguṇamahitamati jagatyām //
kaladhautakāntavapur uttamalīlaḥ paṭubhāratīvaraṭayā varivasyaḥ
iha mañjughoṣa iti vaḥ prathito vyāj jinamānasaikanalinīkalahaṃsaḥ //
vicchedas triṣu yadi duḥsaheṣv amīṣu kleśeṣu sphuṭam aṇuśo 'pi duṣkaraḥ syāt
prāpyeta kva nu khalu nātha mūrtir īdṛk trailokīnayanamanaḥpraharṣiṇīha //
payonidhau viratim apāṃ vidhāya ca sphuranmahākiraṇakalāparatnadhau
bhavādṛśāṃ vapuṣi ca kāntisaṃtatiḥ samīkṣyate yadi rucireyam īdṛśī //
mandradhvānair yāmṛtadhārās tvayi ramyā muñcaty uccair visphurati prīṇitabhavye
nāthānveti vyaktatayātyantamanojñaṃ varṣāmbhodaṃ saiva yatir mattamayūram //
jayatīyam utpalataror anuttaratrijagatpramodajanane madhāv iva
tvayi netrakāntakusumodgatā latā madhumattabhṛṅgaravamañjubhāṣiṇī //
sarvātiśāyiguṇanirbharalabdhamodair vidvanmadhuvratakulair upagīyamānam
manyāmahe jinanayābharaṇaṃ tavaiva vṛttaṃ vasantatilakaṃ navacūtam eva //
saṃmukhavalanmukhamṛgādhipatipṛṣṭhārūḍham atigāḍhadayam abhyudayakandam
sundarimabandhuritahemahimapādaṃ vādikuladaivatam amandam abhivande //
praśamitasakalaprapañcanirāvṛtiprasaradamaladhīsamādhisudhājuṣaḥ
damayati bhavato hatāhitavikramā muniyatir aparājitā bhuvanatrayam //
pratibhayavapuṣām akaruṇacaritapraśamanavidhaye kva cid api kṛpayā
tava bhujaparighāvalir ativiṣamā vilasati vividhapraharaṇakalikā //
śreyaḥsaṃbhogaṃ viṣayaviratim avyagrāṃ mārapradhvaṃsaṃ tribhuvanahitasaṃpattim
duṣprāpāhāryaṃ padam abhilaṣatāṃ tac ca tvadbhakter anyā varada na dig asaṃbādhā //
bhavataḥ kalāṃ kim api saṃyatair indriyaiḥ kva cid ādarastimitadhīr yadi dhyāyati
acirāt svayaṃ varayatīyam enaṃ janaṃ vasudhā dhruvaṃ jaladhiśakvarībhūṣaṇā //
svedapūravilasatpulakocchvasitais truṭatkañcukaṃ dadhati nirdhutam apy amarastriyaḥ
kāntikamram iva te samitāv atiśakvarībandhasāram urukampam anaṅgavijṛmbhitam //
anupamaramaṇīyā bhaṅgir aṅgeṣu yasyā harati ratim udārāśeṣarūpāntareṣu
jayati tanur akhaṇḍākhaṇḍaleṣvāsalakṣmīvijayaparamadhāmavyāmarugmālinīyam //
avikalatālaśālikalakākalīkalavyatikaravallakīvalitacārupañcamā
bhaṇati mudā pratīṣṭajinabhāra bhāratī svamahimakāminī tava sabhāsu madrakam //
jayati nātha jagajjayakuñjaraniścalīkaraṇaśṛṅkhalajālanibhāṅgadabhūṣitaḥ
bhujatarus tava durgatimārgamahārgalaḥ pramadamanmathanirmathanaḥ sugatapriyaḥ //
bhavaśirasi mahitaguṇamahimabhuvaṃ vyapagatasakalamalaśucim adhipate
tava varavijayasamupacitayaśasaḥ śriyam anuharati hi śaradi śaśikalā //
paṭuparimalamilitamadhukarayuvabhramasahaśitisugatasamucitasukhā
vilasati tava śirasi rasalayavatī srag iyam amarapatiyuvativiracitā //
na yatipadam ayasi yad atidayadhiyaḥ prathayasi jagati ca parahitakṛtinaḥ
janayati himacayarucir iti bhavato viyad upahatanijamaṇi guṇanikaraḥ //
atiratikarakatha katham iva samiyād aviratanavanavanava tava paramaiḥ
guṇagaṇaparimitim udadhiṣu yatibhiḥ suyatibhir agaṇitaguṇa maṇinikaraḥ //
jayati tava tanur iyam urutarakaruṇa nikhilajagaducitaparibhugavanir iva
śiśumatikalitasakalajanabahuvidhavimatilaḍitavidhibhir acaladhrtir iha //
prati jaḍadhiyam iha samadhikagurudaya mṛdumatir api tava śubhamayasamudaya
karatalavinihitakuvalaya kalayati jinakulakuvalayam aviṣamabharam iti //
vyomavikīrṇakirtimadaparimalakalanābhaṅguratuṅgavādimadakalakarinikaraṃ
viśvavanodare 'tra ravayatijitajaladaṃ nātha dadhāsy udāram ṛṣabhagajavilasitam //
kas tvayi baddhavarmaṇi jagaddhitadhānadhiyā nirvihatapratijña paritāpakaṇaḥ kva cana
māravadhūjanasya kamanīyakapolatale yan navapattrabhaṅgaracanālasa eva karaḥ //
nirupamaramyarūpa jinajātadṛśvano 'ṣṭau madayati te 'dhikaṃ vidhutaśoka lokapālān
sadupadhipuṇḍarīkanakharājirājiteyaṃ viracitapañcacīrarucirā kumāralīlā //
guṇānām atyaṣṭiḥ katham iha mamevāstu jagatām iti cchandaḥ svairaṃ pariṇatim avāpat tava tathā
yathā tvayy evāsmin paramarasabhedapraṇayanī samudbhūtā bhūtir nikhilasukhaśākhāśikhariṇī //
jayaty amaramandiropalaviśālarakṣaḥsthalaḥ sthalīkamalakānanapratimapādakandaprabhaḥ
prabhākaraśatādhikaprakaṭatejasālaṅkṛtaḥ kṛtāntamadamardanas tribhavanāthapṛthvīdharaḥ //
vimohabahalāndhakārapaṭalāvanaddhair mudhā rasātalaguhātiśāyibhavasaṃkaṭeṣu sthitam
tvadaṅghrikamalāśrayotsavasukhaṃ na ced ādṛtaṃ cirasya jinavaṃśabhāskara kumāra mārair jitam //
kalpaśatopapāditamahāphalam iva vihitaṃ cañcalam etad āyur adhipa tvadavanatiparaiḥ
bhūṣaṇabhavyabhāvagamitaṃ śritagurukaruṇādigyativaṃśa pattrapatitaṃ kam iva jalaruhaḥ //
tava guṇavistarapraṇayapūtavacovibhavaṃ varada sa eka eva sumukho mukham āvahati
madhumayasāmadhāma yajuṣā sajuṣānugataṃ śravaṇasudhābhimānabhavanarkkuṭakaṃ ca vidhiḥ //
tribhuvanasaṃmadapradajinavyavasāyamadhau sphuṭasahakāratāmahitam īhitam eti tava
pravacanamañjarīsrutaśamāmṛtapānamudābhṛta yatiṣaṭpadaṃ kalakaṇatkṛtikokilakam //
kva cid api bhavadbhītyā bhūripravādimadadvipoddalana sugatasvāntakṣmābhṛdgabhīraguhāgṛha
tribhavanavanādhīśa krīḍārasārṇavasaṃyatā dravati hariṇīvāraṃ mārapracaṇḍamahācamūḥ //
durdāntānāṃ damanavidhaye kvāpi kāruṇyavegāt dhatse mūrtiṃ caraṇaśikhayā khyātavikrānta yasyāḥ
trailokīyaṃ śrutarasabhidākrandanādaikavṛttir mandākrantā vrajati vilayaṃ nātha na svāsthyam āśu //
śobhāsaṃpattiḥ śirasi guruṇaikena saivopajātā yā syāt kalpadroḥ śubhaphalanibhaṃ bibhrato bhadrakumbham
[vyā]khyānapreṅkhatkarakararuhodbhāsinī bhāti bhartur dorvallī ceyaṃ kusumitalatā vellitevānilena //
vṛttam etad aśeṣabuddhakulākalankakalānidher āhitaṃ hṛdi cen mahājaḍahārahāritavān asi
jihvayā praṇayīti ced ghanasārasāramadena kiṃ karṇapūram akāri cet [khalu] khaṇḍitaṃ maṇikuṇḍalam //
upacitapuṇyasaṃcaya śacīkaratalasukhadaiḥ paricaraṇair atṛptigam iva svam asamamahima[n]
maṇimayapādapīṭhaphalakaṃ sphuṭayati bhavataḥ kalitatamālapattram alikān namati śatadhṛtau //
parārthe sthāsnūnām atidhṛtimatām īśa viśvānukampāmukhonmīlannānārasarasapad ākarṇayāvedayāmi
daśāṃ tām ādhehi kṣaṇam api guro pāvanīṃ pāvanānāṃ samantadhvāntāni praharasi yayā me 'ghavisphūrjitām //
pāyād vo varabuddhavaṃśajaladher vṛddhau sudhādīdhitir mañjuśrīḥ paribhūtamanmathakathaḥ prajñāṅganāsaṃgame
bhīmabhrāntivibhāvarīparibhave bibhrad yatiṃ bhāsvato viśvakleśakuraṅgasaṅgaravidhau śārdūlavikrīḍitam //
antastrāsāṅkurābhotpalitatanuruhais trailokyavijayāvasthāṃ te vīkṣya bhagnaṃ suramunivisarair ugragrahanudaḥ
kāruṇyād udyatasyāpy amalataraśarajjyotsnāparikarād indor bimbād anarghasmitavasuvadanāśeṣapriyakṛtau //
bhayabhagnair atidūrato virahiṇāṃ pattraiḥ śrayāyāyatām amarāṇāṃ gurubhaktinirbharamanovyaktau sahāyopamam
gaganāmeyarayaṃ yugāntajaladadhvānādhikakṣveditaṃ paritaḥ khaṇḍitamāram astu jagatas tvatsiṃhavikrīḍitam //
vyāptaviśvayā śarannabhastalātiśuddhayā dhiyādhiyātaduḥsahārtiviklavāprameyasattvadhātvadhīnasatkṛpāḍhya
saṃsṛtau ca nirvṛtau ca śaśvadapratiṣṭhavādināṃ variṣṭha vṛttam īdṛśaṃ tu nāmato 'pi nāparasya siddhim abhyupeti //
tīvratāpavidrutāyasacchaṭāsadṛkkaṭākṣasaṃyamakṣaṇādhīnaviśvasaṃcayaiś caturdigīśvaraiḥ prakṛtyudañcitātmabhiḥ
sphāravibhramaprapañcapañcapañcabāṇajiṣṇubhir daśātmanā sundarījanena cātanoṣi kām api prakāmavismayāṃ śriyam //
utkīrṇonnidrakundaprakaram iva dṛśāṃ cārubhaṅgais tribhāgaiḥ svedasrastāṅgarāgasnapitam iva muhuḥ kāntakānticchaṭābhiḥ
vyāptaṃ vyoma tvadarcārucibhir abhihatāvidya vidyādharībhiḥ saurabhyākṛṣṭahṛṣṭakvaṇadalipaṭalollāsitasragdharābhiḥ //
ākṛtijanmavṛttavibhavakramātiśayasaṃpadaḥ sukham iyād īśa digantagītam amalaṃ yaśaś ca śaradindusundarataram
gāyati yas tavāhvayamayaṃ sadaiva bhagavan bhavādhvagajano nūnam agamyagaurava girāṃ guro guṇasamudra madrakam idam //
madhvāsārasnātodbhrāntaprabalamadamukkharamadhukaranikaraṃ prīter ekaṃ līlāvāsaṃ viditabalam api munihṛdayavikṛtaḥ
vāgīśāna tvayy ekāntaṃ vasuviṣayaviratisamupacitabaliḥ saṃbhogaśrīmattākrīḍaṃ varada divi niyatam anubhavati //
madagurugaṇḍagarjitajitonnatāmbudagajendravṛndamalinaṃ niśitasamastaśastrakiraṇaprabhāmbarapinaddhapattinivaham
pravararathādhirūḍhasubhaṭaṃ balaṃ balanidhe tvadekaśaraṇaṃ śrayati naraṃ manoharayatipraveśavaśagottamāśvalalitam //
prītinivāsaṃ kṛtibhuvi viditodāravarapradavarivasanaṃ tvāṃ yaḥ smaratīśa pratihatavimatiḥ saṃtatam antimapadam uditeṣu
yauvanalīlāsacivasamudayatpañcamakasvarayatiramaṇīyā syād iha tanvī himakaravadanā tadvaśagā saha narapatilakṣmyā //
viśvahitaikāsaṅgasahāntaḥkaraṇakaraṇa vasupadam iva paramāṃ yo 'dhipa gṛhṇātīha tavākhyāṃ tam abhi kṛtivasatir api bhuvi sarasī
sidhyati majjaddiggajagaṇḍacyutamadaparimalasurabhitasarit sārasahaṃsakrauñcapadāṅkotkanakakamalavanaraṇadalipaṭalā //
dhvāntadhvaṃsin mārārāte hatavṛjina jinatanayabhūvibhūṣaṇam utkṛtau prauḍhonmīlallāvaṇyaśrīḥ sthitijanaka giri bhavabhidām udāraparākrama
tvayy ārabdho vandhyārādho vidhurayati varada sudhiyāṃ virājatayā sphuran bhogāsakto 'pīha svairaṃ viṣamatamaviṣayatanubhṛdbhujaṅgavijṛmbhi tam //
tanvat susphuṭam aviratam amitam amṛtarasakaṇam iva parito 'ṅgeṣu pratyālocanasamudayi navarasarasapadam asadṛśam atulaśrīkam
yat kṛcchrair api na sulabham aparavividhasukṛtavidhibhir abhiyuktātmā tvatsevātaruphalam iha samanubhavati tad akhilavipadapavāhākhyam //
capalacaraṇapīḍitāgādhipopetapātālatālūcchaladvyālapalastutaṃ jayati jayati cārukāruṇyakelisphuratpadmanarteśvarākāralīlāyitam
anibhṛtabhujadaṇḍaṣaṇḍapracaṇḍānilollāsitaḥ śrāntiśāntiṃ tanotīva te pralayasamayaśaṅkayā yatra lokatrayīdaṇḍakaś caṇḍavṛṣṭiprayāto 'mbudaḥ //
pratipadam iha jātaśuddheḥ samādhes trayasyākṣarasyābhisaṃvardhanād antyarūpaspṛśaḥ samadhigamavaśāj jayaty āryavaryaiḥ prabhūtapramodaiḥ pragītaḥ prabhāprakarṣas tava
varada yadanumodanāvādasārāviṇātṛptacittaiḥ surair vādyamānā nayāntiśramaṃ aparimaparamopakārottamarṇārṇavavyālajīmūtalīlākaroddāmaśaṅkhādayaḥ //
pravikacakanakapaṅkejasaubhāgyabhāgaṅga dattenabhāvāśritebhyas tamaḥsu tribhuvanaśamavidhānāya nirvāṇanīvṛt tamālākṛtāv āttabhakte bhavārau
daśabalatanayavargāgrimeṇa tvayā nātha nirmāthiduḥkhāpahena stutena pracita iti śubharāśir mahān yas tataḥ stāj janaughe samṛddhiḥ samagre 'pi saiva //
aham api tava pādapadmābhisaṃrādhanādhīnadhīsaṃniruddhāntaradhvāntajātaḥ samadhigatasamastavastūtkaravyāpinaisargikasvapnamāyāmayādvaitatattvaḥ
akaruṇakaruṇābalāvāryavīryodayārabdhanānāvidhavyāpṛtivyastamāras trijagati paramopakāraikakṛtyapravṛttaś careyaṃ jano yāvad eko 'py amuktaḥ //
sphāraphullasthalāmbhojanirbhāsabhṛṭpādapīṭhāntaviśrāntakāntāmaravyāladaityendracūlopalārciścayo duḥsahoddāmaduḥkhānalagrastaparyastaśaktitrilokīviśokīkriyānirvirāmaśramāścaryacaryānidhiḥ
śuddhasaṃbuddhavaṃśāvataṃsaprakāśasphuratkīrtikirṇāntarālaprasāraḥ kumāro jayaty eṣa vāgīśvaraḥ sarvadurvāramārapravīradhvajinyuddhavadhvaṃsabaddhābhirāmā samaprauḍhinirvyūḍhagāḍhapratāpodayaḥ //
prauḍhavaravajravanitāṅgaparirambhavilasatpulakajālakajagajjayatanutraṃ sāndrasavasāsramadhupānamadamuktavikaṭāṭṭahasitatrasadaśeṣasuradaityam
gāḍhavinigūḍhadayavismayamayāpratimaraudratanum advayamahārṇavanimagnaṃ śuddhaguṇadhāma karuṇābalam udāranavanāṭyarasavallalitavṛttam abhivande //

iti duṣkaraprabhedavṛtta)mālāstutivivṛtau samavṛttāni || ||

idam ardham abālaśaśiprabhaṃ bālaraviprabham ādadhad ardham
karuṇāvaśavarti bhavadvapuḥ kasya mano na karoty upacitram //
tattvasudhārasatṛptiviśeṣāt sakalasamīhitasiddhivaśād vā
tvaccaraṇānubhuvā bhavitavyaṃ bhavamathanaśruta na drutam adhyā //
kim uśanti budhā adhikaṃ vibho yadi janīya tadīyatanur bhavet
tava dṛṣṭisudhārasadhārayā sphuritahārarucā hariṇaplutā //
iyam urukaruṇārasā mukhaśrīḥ samadhigatā nijadhīśriyo rasena
sphuradadharadalābhihārihemāmbujakalikeva vibhāti puṣpitāgrā //
mukham idam aparaṃ tavotpalaprakararucām iva bhāti saṃcayaḥ
samuditam iva kairavaśriyā harati mano 'paravaktram iva //
idam ardhasamaṃ samīkṣyate te bata vṛttaṃ jayino jagattrayasya
kva cid arthavidhau vidhūtaviśvā śiśulīlā lalitāpi yat taveyam //
padam ekam avekṣya te kṣaṇaṃ prasabhākrānta jagattrayīśikham
katham astu na viśvabhāratī nijadāsīva tava priyaṃvadā //
svarasopanatāṃ śamaśayyāṃ kiṃ nu vidhūya dhiyo 'py atidurgaiḥ
aticitracaritraśatais te vegavatī karuṇā yadi na syāt //
sarvātiśayasya dhāma dhāmnaḥ sarvāṅgīṇasulakṣyalakṣaṇaśrīḥ
lokasya gatāpi hi smṛtiṃ te bhadraṃ bhadravirāṭ tanus tanoti //
paritaḥ sphuradbhir abhirāmair aṃśumayaiḥ parārthaparamārthaiḥ
pavipadmakhaḍgamaṇicakraiḥ ketumatī vibhāti tava mūrtiḥ //
caittamātrabhāvabhāji bhāvyate kva parā parārthasaṃpad īdṛśī dayāyām
seyam etadākṛticchalād ato 'vayavadhvaner matupstriyā samābhidhānā //
udayadaruṇakiraṇanikaraparikarakanakamayavimalahimakarajayanī
jayati nikhilajagadabhiratikṛtipaṭur atibhava tava tanur iyam atirucirā //
tribhuvanaduradhigamacaraṇaparicaraṇaguruvibhavabhagavadasitasugatapratikṛtisacivavimalamaṇinicayakhacitasuparighaṭanaguṇavasatiḥ
jinanayagadanaravalayalavasamanukṛtirasikanibhasurabhisurasumanaḥparimalamiladalikulakaṇitanidhir adhigamajalada jayati tava śikhā //
samudayadiśi samupanataruciṣu vividhasamudayakaraṇam abhidadhatī praśamasukharasarasikamatiṣu nirupamaśamasukhapathakathanapṛthuniratiḥ
aparimitasukṛtaphalam adhipa tava jayati sakalajinanayanayanagīr ṛjumatiṣu niyatam ṛjur amṛtakuṭa kuṭilamatiṣu niratiśayakuṭilapadā //
ākhyānikeyaṃ bhavato guṇānām iti stuvaṃs tvām abhimanyate yaḥ
nūṇaṃ sa gaṇḍūṣajalopayogān mayā nipīto 'mbudhir ity aveti //
api tv aśeṣasmaravairiṇām apy ākhyeyatākhyātim anāśriteṣu
guṇeṣu te nātha vṛthābhimānasyaākhyānikāsau viparītapūrvā //

|| iti duṣkaraprabhedavṛttamālāvivṛtan ardhasamavṛttāni ||

aṣṭābhir akṣaraiḥ pādo 'soḍhas tadgāḍhamajjanād anuvṛddhaiḥ
guṇasāgara sāgarair apūritāṅgurīgarto viṣamaṃ daśāntare dayā padacaturūrdhvaṃ nayati bhāvam //
iti nigaditajātau kṛtaviṣamacaraṇaracanāyām
laghuguruniyatibhṛti bhayam ayati ko na bhavasi na yadi niyatam abhividhivacanam anu pīḍaḥ //
suciranihitahitamatikandāṅkura iva tava bhāti
viṣamajanadamanaghaṭitavikaṭamūrtes tripuraharamukuṭamaṇisadṛśadaśanakalikeyam //
prasaradurudahanaghanaghoracchaṭam iva gaganatalam anavadhi dadhānā
prasabham abhimukhaṃ te praśamayati śamanam api nayanavalanalavalī //
mṛdujanam anu punar iyam eva praśamitasakalakaṭukaluṣaviṣarāśiḥ
pratimuhur abhinavam atulasukhanidhim upanayantī niyatam amṛtadhāra //

padacaturūrdhvaprabhedāḥ || ||

taḍitojjvalaṃ jaladarāśim aniśam udabhārabandhuram
ghoraghanarasitam īśa tanuḥ kṛpayā kuto 'pi jayatīyam udgatā //
ata eva duṣkaratarāṇi vilasitaśatāni tanvataḥ
hlādayaty akhilalokam idaṃ paṭukīrtisaurabhakam adbhutaṃ tava //
bhṛkuṭīkaṭākṣadaśaneṣu kim api vikṛtāni bibhrataḥ
damayati tava bhuvanāni vapur lalitaṃ ca kiṃ tu vikaṭaṃ yad īdṛśam //

|| udgatābhedāḥ || ||

prāgbhārātiśaye 'pi tādṛśe 'dbhutabhīme bhuvanāhitahataye samaṃ samantāt
marud anatiśayarayaḥ pracupitam api tava na sameti salīlam //
kiṃ bhūyo bhagavan bhavantam aśrayam āptaḥ sthitabhāram atulam ārṣabhaṃ dadhānam
tac chuddhavirāḍviśeṣaṇam hy aparaviṣamaśirasi padaṃ vinidhatte //
ārādhyeti bhavantam āśrayaikasamṛddhyā kuśalaṃ yad amalam asti vardhamānam
tat idam akhilam udañcatu bhuvanam urupadaṃ tvadabhimatam ativividhavṛttaviśeṣaiḥ //
api ca pracayena bhūyasā kuśalasyāsya nikamanirmalasya
vigalatu sakalasya dehino bhavarajanīprabhavāndhakārarāśiḥ //

|| sarvaviṣamāṇi ||

kiṃ ca prauḍhaprajñāpreyasyaliṅgenānaṅgakrīḍam
uḍupatiruciranicayamayam iva vapur anatiśayakaruṇam iha vahad anubhavatu //

|| ardhaviṣamam ||

vicitravṛttair iti varṇanena yad ācitaṃ candrakarāmalaṃ śubham
tato 'stu lokaḥ parimuktaśokaḥ sphuranmahāsaukhyaśikhāsakhīvaraḥ //

|| pādaviṣamam ||

|| āryamañjughoṣasya duṣkaraprabhedā Vṛttamālāstutiḥ samāpta ||
|| kṛtir iyaṃ mahāpaṇḍitasthaviraJñānaśrīmitrasya ||

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_jJAnazrImitra-vRttamAlAstuti. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-9442-0