Adhyāya 1, Adhikaraṇa 1:

<B1> śrīḥ / śrīmatkhaṇḍadevaviracitā bhāṭṭadīpikā / --- // / --- śrīkhaṇḍadevāntevāsikavimaṇḍanaśaṃbhubhaṭṭaviracitaprabhāvalīvyākhyāsaṃvalitā / tatra prathamādhyāyasya dvitīyaḥ pādaḥ / (1 adhikaraṇam /) viśveśvaraṃ namaskṛtya khaṇḍadevaḥ satāṃ mude /

tanute tatprasādena saṃkṣiptāṃbhāṭṭadīpikām // 1 /

<B2> prabhāvalī /

(maṅgalācaraṇam) ajñānatimiradhvaṃsi satyajñānaprakāśakam /
sarvābhīṣṭapradaṃ naumi śrīrūpaṃ sundaraṃ mahaḥ // 1 //
yo vedaśāstrārṇavapāradṛśrvā yajñādikarmācaraṇe 'tidakṣaḥ /
sadāśivārādhanaśuddhacittastaṃ pitaraṃ namāmi // 2 //
śrīkhaṇḍadevaṃ praṇipatya sadguruṃ mīmāṃsakasvāntasarojabhāskaram /
atyantasaṃkṣiptapadārthatatkṛtau prabhāvalīṭippaṇamātanomyaham // 3 //
yadyapyatra guroḥ kṛtāvapi mayāpyudbhāvyate kācanā - saṃbhūtistadapi pracāracaturo naiṣā purobhāgitā /
kintu kṣmātilakāḥ kuśāgradhiṣaṇāḥ siddhāntabaddhādarā madvākyaṃ parihṛtya tatkṛtimalaṅkurvantviyaṃ me matiḥ // 4 //

(ṭippaṇārambhjñapratijñā) atraca1 yadyapi balābalādhikaraṇasamāptiparyantaṃ svakṛtena kaustubhagranthena vyākhyātārthā bhāṭṭadīpikā bhavatītyatastadantaṃ vihāya ṭippaṇaṃ kartavyamiti ājñā pūjyapādānāmāsīditi tadantagranthaṭippaṇaṃ kartuṃ na yuktam; tathāpi tatsaṃgṛhītārthānāṃ mūlākṣarārūḍhatvajñāpanāya lokopakārāya ca kaustubhadarśitamārgeṇaiva āditaḥ ṭippaṇamārabhyate / (upoddhātavicārapratijñā) tatra vyākhyāsyamānārthavādādhikaraṇe yadupoddhātatvenāvaśapekṣitaṃ tat kiñcidādau nirūpyate / tatra tāvat pūrvacaraṇe

athāto dharmajijñāsā / Jaim_1,1.1 /

iti śāstrārambhasūtreṇa pramāṇasvarūpasādhanaphalaiḥ sābhāsairvicarayiṣyamāṇaḥ sakalo dharmādharmaprameyarūpaḥ śāstrārthaḥ pratijñāto maharṣiṇā jaimininā /

(vivāre vaidhatvopapādanam) śāstrārambhamūlaṃ ca "svādhyāyo 'dhyetavyaḥ" (tai.ā.16) ityadhyayanavidhiḥ ; tatrādhyayanarūpakaraṇavidhānādvicāramantareṇa arthajñānānutpatteḥ vicārarūpetikartavyatānuṣṭhānākṣepeṇa tatkartavyatābodhanāt tasyāśrca tatpratipādakaśāstrābhāve '- saṃbhavāt śāstrārambhatadadhyayanakartavyatābodhanarūpaphalasyāpyarthato vidhānāt /

taduktam - "dharme pramīyamāṇe hi vedena karaṇātmanā / itikartavyatābhāgo mīmāṃsā pūrayiṣyate" iti //

<B3> (1) F.N. - atrāvataraṇagranthe "athāto dharmajijñāse"

tyādisūtrārthanirūpaṇapūrvakaṃ svatantrameva prathamapādārthaṃ saṃgṛhṇantaḥ āditaḥ ṭippaṇamārabhyata iti pratijñāyāpi arthavādapādamārabhyaiva ṭippaṇamāracayantaśca śaṃbhubhaṭṭāḥ prathamapādavyākhyeyaṃ bhāṭṭadīpikāgranthaṃ khaṇḍadevācāryakṛtaṃ avidyamānamabhiprayanti / tadatra maisūranagaramudrāpitabhāṭṭadīpikāpustake prathamapādabhāṭṭadīpikāpi prakāśitā yaddarīdṛśyate, yacca tadanusārīdānīntanānāṃ mānyamānyānāṃ mahāmahopādhyāyānāṃ śrīmatāṃ rāmasubrahmaṇyaśāstriṇāṃ bhāṭṭakalpatarunāmakaṃ ekaṃ prathamapādabhāṭṭadīpikāvyākhyānamapyupalabhyate, tatra svatantraṃ kenacanānyena kalpitā bhāṭṭadīpikaiva sā na khaṇḍadevācāryakṛtā seti bahavo manyante / kalkattānagaramudrāpitabhāṭṭadīpikāpustake dvitīyapādata evārambho 'pi teṣāṃ matamupodbalayati / mantrādhikaraṇaṃ niyamaparisaṃkhyādividhilakṣaṇādigranthoḥyaḥ kalkattānagaramudrāpitabhāṭṭadīpikāpustake upalabhyate, sa mākiṃ ekapuṭaparimitaḥ prācīnatālapatramayeṣvapi asmābhirupalabdheṣu mantrādhikaraṇa evopalabhyamānaḥ prathamapāde samuddhṛtya kenāpi prakāśita iti te varṇayanti / tatra kiṃ prathamapādātsamuddhṛtya mantrādhikaraṇe ghaṭanaṃ, uta mantrādhikaraṇāt prathame pāde iti śaṅkā tu mantrādhikaraṇa eva pūrvatanānāṃ khaṇḍadevācāryapriyāntevāsināṃ śaṃbhubhaṭṭānāṃ teṣāṃ vivaraṇaṃ dṛśyate iti nātrāvasaraṃ labhate / anyāni ca yāni dvitīyapādata ārabhyaiva khaṇḍadevācāryaiḥ bhāṭṭadīpikā viracitā, prathamapādasya tu tatastataḥ khaṇḍadevācāryavākyagrahaṇena svatantrameva kasyakasyāpi vākyasya racanayā ca kenāpyadhunātanena pūrvatanena vā kalpitānyaiveyaṃ maisūranagaramudrāpitā prathamapādabhāṭṭadīpiketyatra nimittāni teṣāmabhimatāni, tāni asyaiva pustakasya prakāśayiṣyamāṇasya bhūmikāyāṃ sūcayiṣyāma iti vistarabhayāduparamyate / <B2> (adhyayanānantaryavivakṣāyā gurukulanivṛttimātrabādhaphalakatvam) tataśrca sāṅgavedādhyanena vicāraśāstrādhyayanapūrvakānuṣṭhānopayogidharmādharmaparicchedarūpapadārthajñānaphalaṃ sādhyedityarthakādhyayanavidheḥ kḷptadṛṣṭārthatvanirvāhāya adhdhnāvyavadhānarūpānarntayamapi vicārasya siddhyati / etatparyantamapi tātparyakalpanāyāḥ "adhītya snāyādi" ti smṛtibādhaḥ phalam, itarathā adhyayanānantaraṃ samāvartanamātrānuṣṭhāne 'dhyayanavidhibodhitādhyayanasyādṛṣṭārthatvāpatteḥ / yadyapi vā snānaniyatanivṛttirūpasnānopalakṣitasakabrahmacāridharmanivṛtteradhyayanānantarye smṛtyā pratipādyate ; tathāpi gurukulanivṛttyaṃśa eva tadbādhaḥ, tasyaiva vicāravirodhitvāt / taduktaṃ vārtike - "snānopalakṣitā chātranivṛttirguruveśmanaḥ / virodhitvena bādhyeta natu madhvādibhakṣaṇam //

tasmādgurukul.e tiṣṭhenmadhumāṃsādyavarjayan /
jijñāsetāviruddhatvāddharmamityavagamyate" iti //

(adhyayanānantaraṃ samāvartanopapādanam tatra prayogakārāṇāṃ vicārānantarameva samāvartanamiti siddhāntakhaṇḍanaṃ ca) tathāca sāṅgavedādhyayanānantaramapi gurukulaṃ vasataivetarabrahmacāridharmanivṛttirūpasamāvartane kṛte 'pi dharmādharmarūpavicāraśāstrādhyayanaṃ kāryam, natu gurukulavāsasyāpi nivṛttyādhyayanānantaraṃ sarvatyāga ityarthe 'viruddhe sati yatprayogakārakṛtā- "adhītya snāyādi" ti smṛtiradhyayanavidheḥ dṛṣṭārthāvabodhaphalakatve saṃbhavati svargakalpanānupapatteḥ samāvartane adhyayananānantaryakramasya vidhātumaśakyatvādadhyayane snānnapūrvakālamātreṇopapannā ; itarathā "vedamanūcyācāryo 'ntevāsinamanuśāsti" ityādinā 'tathā teṣu vartethāḥ' ityantena granthena taittirīye vedādhyayanānte vedārthetikartavyatopadeśānupapatteḥ / ato 'dhyayanānantaraṃ dharmajijñāsaivocitā na snānam - ityuktam, tadapāstam ; samāvartanānantarameva kriyamāṇasya śāstravicārasya adyāvadhi śiṣṭasaṃpradāyasiddhasyāpalāpaprasaṅgāt, upanayanādhyayanabrahmacaryādiniyamavidhibalādevādhyayanasya snānapūrvakālatvasiddhau sarvabrahmacāridharmāṇāṃ madhye adhyayanarūpakarmānantaryasya samāvartane kathamapyaprāptasya vidhānābhāvena 'adhītya snāyāditi' smṛtivaiyarthyaprasaṅgācca, adhyayanavidhidṛṣṭārthatvānurodhena kalpyamānasyādhyayanadharmavicārayoḥ parasparānantaryasya vedādhyayanasamāptidina eva samāvartanānantaraṃ śāstrārambhe 'pi dṛṣṭārthatvāhanirupapannatvenādhyayanasnānayoḥ kramabādhe pramāṇābhāvācca, tavāpi vedādhyayanasamāptyanantaraṃ viśiṣṭagurvādyalābhe vyavadhānasaṃbhavādāvaśyakagaṇapatyādipūjanenāvyavadhāne bādhasyāvaśyakatvenāvyavahitatvā- aṃśatyāgenānantaryamātrabodhasyaiva viruddhavyāpārāntaranivṛttitātparyakatayā varṇanīyatvenāviruddhasamāvartanānuṣṭhāne tadbādhābhāvāt, pratyuta bhikṣācaryādervicāravirodhitvena tannivṛttestadupakārakatvācca /

ataeva bādhakasatve 'vyavahitatvāṃśatyāgenādhyayanahetutvāsaṃbhavamabhipretyāthaśabdabalādeva snānavidhibādhaḥ prakāśakāraiḥ śrutipadādyadhikaraṇe sādhitaḥ /
tasmāt yena vinādhyayanavidhervicāretikartavyatākārthajñānarūpadṛṣṭaphalahānistāvanmātrameva snānavidhyuktaṃ bādhanīyam /
tacca gurukulavāsanivṛttirūpaṃ vicāravirodhīti tadevādhyayanānantarye vidadhatā vidhinā bādhyate, natu tadatiriktaṃ vidhinā vihitaṃ padārthatayā'camanādivat prabalaṃ snānamātramapītyeva kalpanaṃ nirastadoṣaṃ sādhu /
tamimamadhyayanavidhinā śrutyarthābhyāṃ siddhamarthe mūlīkṛtyaiva maharṣiṇā 'athāto dharmajijñāsā' iti sūtreṇārabdhaṃ śāstram //

(jijñāsāsūtrārthavarṇanam) sūtrārthastu - atha sāṅgavedādhyayanānantaram / yatastanmātreṇa vicāramantarā tatphalamanuṣṭhānopayogiparicchedarūpaṃ dharmādharmarūpārthajñānaṃ na jāyate, ataḥ adhyayanasyārthajñānarūpadṛṣṭaprayojanakatvāddhetoḥ tādṛśadharmādharmajñānecchajña kartavyā, icchāviṣayastādṛśajñānaṃ kartavyamiti yāvat / vicāraṃ cāntareṇa tatkartavyatānupapatteḥ pramāṇasvarūpasādhanaphalaiḥ tadvicāraḥ kartavya ityartha iti //

(dharmāya jijñāseti tādarthyavivakṣāprayojananirūpaṇena dharmajijñāsetyatra ṣaṣṭhīsamāsapratiṣṭhāpanam) atraca dharmajijñāseti pade dharmāya jijñāseti tādarthyākhyasaṃbandhaviśeṣaparatayā ṣaṣṭhī vyākhyātā bhāṣyakārādibhiḥ /

tatra viṣayitvārthakaṣaṣṭhīparatāṃ vihāya tādarthyaparatvavyākhyāne prayojanaṃ vicārasya dharmānuṣṭhānopayogitvajñāpanameva /
tathāca dharmānuṣṭhānāyāyaṃ vicāraḥ kartavya iti cārthikam, natu tādarthyacaturthīsamāsapradarśanaparam ; vārtikakāramate kadācidaśrvaghāsādipade iva tatsaṃbhave 'pi mahābhāṣyakāreṇa tanmatapratyākhyāne aśrvaghāsādiśabde 'pi ṣaṣṭhīsamāsāśrayaṇātṛ tadvadevehāpi tadaucityāt /
ataeva - bhaṭṭapādaiḥ dharmāya jijñāseti bhāṣyakāravacanaṃ ṣaṣṭhīsamāsalabdhārthikārthapradarśanaparam, natu vigrahapradarśanaparam ; tasya jñātumicchediti nigamavākye ṣaṣṭhīsamāsavibhāvanāt iti - vyākhyātam /
ataḥ ṣaṣṭhīsamāsa eva yukta iti dhyeyam //

(jijñāsāpadārtha.ḥ) jijñāsāpade ca vicāralakṣaṇā / athavā - vicārakartavyatāyā arthādeva siddheḥ śrutipadādyadhikaraṇe vārtikoktarītyā naiva lakṣaṇā, kintu yathāśrutaparameveti dhyeyam //

(athaśabdaprayojanam) idaṃ ca sūtraṃ adhyayanavidhyarthasiddhādhyayanānantarye vicāre athaśabdena bodhyat tasya śrautakramasidyartham ; yatra hi pāṭhādeva hṛdayādyavadānānāmānantaryakramasiddhiḥ, tatrāthaśabdasyānuvādyatve 'pi pramāṇāntarāvadhṛtayoḥ padārthayorvidhinā vidhānābhāve 'thaśabdasyānantaryarūpakramavidhāyatavena prakṛte 'pi svādhyāyavidhinādhyayanasya vicārasya ca karmānuṣṭhānopayogitvena prāptatvāt sūtrasthāthaśabdena kramamātravidhiparatvapratīteḥ / sūcitaṃ cedaṃ pañcame vārtikatantraratrayoḥ //

(keṣāñcinmatena vedārtho dharmapadārtha iti vivecanena smṛtyādivicārasyāpi pratijñāviṣayatvopapādanam) atra ca - vedārthajñānārthameva vedādhyayanānantaraṃ vicārakartavyatokteḥ vedārthatvenaiva vedārtho jijñāsyaḥ, natu dharmatvena, sūtrasthaṃ dharmapadaṃ vedārthamātraparamiti - kecidāhuḥ //

naca - asmin mate vedādhyayanasya vedārthavicārahetutve 'pi na smṛtyādyarthavicārahetutvaṃ yathā, tathā svādhyāyapadopāttaikaśākhadhyayanasyāpi na śākhāntarārthavicārahetutvaṃ saṃbhavatīti kathamadhyayanasya kṛtsnavedārthavicārahetutvam ? iti - vācyam ; adhyayanavidhervicārākṣepakatvavadekaśākhāprayogavidhyarthanirṇayasya śākhāntarīyāṅgatvabodhakavākyavicāradhīnatvena tadvicārākṣepaparyantaphalakatavāṅgīkāreṇa taddhetutvopatteḥ /
ata eva śrautānāmiva smārtācāraprāptāṅgānāmapyācaraṇaṃ kurvatāṃ prayogavidhīnāmarthajñānanirṇayāya adhyayanavidhinā smṛtyādivicāro 'pyanuṣṭhāpyata iti tasyāpi pratijñāviṣayatvaṃ yuktameva /
ato yuktaiva vedārthatvena tasya vicāraviṣayatā - iti //

(svasiddhāntena dharmapadārthavivecanādikam) vastutastu - vedārthavicārasya pravṛttinivṛttyupayogābhāve niṣprayojanatvālloke ca prekṣāvatāṃ sukhaprāptiduḥkhanivṛttyarthināṃ tajjanakadharmādharmāṇāṃ ca kṣaṇānācaraṇādarśanāt tatvena tadvicāra eva kartavyatavenopadiśyate iti yuktam ; ataeva smārtācāraprāptadharmavicāro 'pi agre kariṣyamāṇo nāsaṅgato bhavati / naca - athaśabdena vedādhyayanānantaryokteḥ sa eva mukhyaḥ, anyastu prasaṅgata iti - yuktam ; athaśabdasya pūrvavṛttāpekṣaṇe 'pi smṛtyadhyayanāpekṣayāpyupapatteḥ vedādhyayanānantaryavācitve mānābhāvāt / ataeva sūtre dharmajijñāsetyeva pratijñātam / yadyapi ca na kṛtsnavedādhyayanasya dharmādharmavicārahetutvam, upaniṣadadhyayanasya taddhetutvābhāvāt ; tathāpi cikīrṣitavicāraikadeśe hetutvenāpyānantarye upapadyate eveti na bādhakam //

(dharmapadasyādharmādyupalakṣaṇatvam) setreca yadyapi dharmajijñāsetyevoktam ; tathāpi dharmapatipādakavedādhyayanasya dharmavicāraprayojanaṃ vinā niṣphalatavāpattyā dharmavicārahetutvāt kṛtsnavedāntargataniṣedhādhyayanarūpakāraṇopalakṣaṇatve dharmapadamadharmādīnāmapyupalakṣaṇaṃ draṣṭavyam / itarathā dharmamātrasyaiva vicāraviṣayatve vidhisannihitārthavādādīnāṃ vidhyekavākyatayā dharmavicāropayogitvasaṃbhavena tadadhyayanasya dṛṣṭārthatvasyeva niṣedhābhyanujñādyabhāve tadadhyayanasyādṛṣṭārthatvasyevāpatteḥ /

upalakṣakadharmaśabdasyeva sādhāraṇyena prayoge prayojanaṃ tu bahuviṣayasaṃkṣepatayā āvaśyakatvaṃ dharmavicārasyeti jñāpanameva /
abhyanujñāvidhiviṣayaḥ kvaciddharmādharmavyatirekapradarśanārthe vicāraryemāṇo 'pi nāsaṅgata ityeva yuktam /
ataeva jijñāsā sūtre pratijñā, tatra pramāṇamātranirūpaṇasya prathamādhyāyārthatvaṃ, dvādaśādhyāyānāṃ ca jijñāsāsūtraparikaratvaṃ cābhipretya 'so 'rodī' ditayādiniṣedhārthavādānāṃ prathamādhyāye 'dharmaprāmāṇyavicāraḥ, ṣaṣṭhādhyāyādau ca 'na kalañjaṃ bhakṣayet' ityādivākyārthādharmavicāro 'pi kṛto nāsaṃgataḥ /
etadabhiprāyeṇaiva tatra dvādaśalakṣaṇyāṃ dharmādharmau jaimininā vicāritau ityuktam - pūjyapādairbhāṭṭarahasye //

(adharmajijñāsetyakārapraśrleṣakhaṇḍanamaṇḍane) yattu - adharmavicārasyāthasūtrapratijñāviṣayatvopapattaye adharmajijñāsetyakārapraśrleṣaḥ śāstradīpīkāyāmetatsūtravyākhyāne kṛtaḥ, sa vākyāvṛttidoṣāpatterayuktaḥ ; vākyāvṛttirūpavākyadoṣāpekṣayā padagatalakṣaṇāṅgīkārasya 'jātaputraḥ kṛṣṇakeśa' ityādyādhānavākye sarvairapyuktatvācca //

astu vā sūtre vākyāvṛtteralaṅkārarūpatvenāduṣṭatvādakārapraśrleṣeṇādharmasyāpi tadviṣayatvam /

(dharmapratispardhitayādharmasya vicāryatvamitibhāṭṭālaṅkāramatakhaṇḍanam) yadapi - bhāṭṭālaṅkārakṛtā adharmasya kvaciddharmapratispardhitayā nirūpaṇīyatve 'pi śāstraviṣayatvaṃ dharmasyaiva - ityuktam, tadvidhisannihitapaṭhitānāṃ 'vāyurvai kṣepiṣṭhe' tyarthavādānāṃ yathā dharmapramāṇyavicāraḥ, tathaiva niṣedhasannidhipaṭhitānāṃ so 'rodīdityādīnāmadharmapramāṇyavicārasyāpi bhāṣyakārādibhi; pradarśitatvāt pratispardhitvasya durvacatvāccāyuktam /
nahyabhede bhedābhāvarūpatayā bhedapratispardhitatvasyevādharme dharmābhāvarūpatayā tadyujyate ; tathātve bhojanādau dharmatvābhāvena adharmatvāpatteḥ, tasmāddharmādharmau tulyatayaiva prathamasūtre pratijñātau svarūpapramāṇaphalaiḥ sābhāsairuttaratra śāstre vicāryete ityeva samyak //
(dharmo yāgādiriti nirūpaṇam) dharmādharmapadasya kāṇādamate yadyapyapūrvābhidhāyitvam ; 'dharmaḥ kṣarati kīrtanāt' ityādāvapi tathaiva vyavahāradarśanāt, tathāca yadyapi apūrvasya pratyadhyāyaṃ vicārābhāvena na śāstrapratijñāviṣayatvaṃ tadvicārasya yujyate; tathāpi yāgādikarma kurvati tatrāpūrvajñānaśūnyairapi dhārmikapadaprayogāt ' dharme cara' iti śrutau bhagavatādiṣu ca 'dharmastvanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ /

notpādayedyadi ratiṃ śrama eva hi kevalam' ityādau 'ijyācāradayāhiṃsādānasvādhyāyakarmaṇām / ayaṃ tu paramo dharmo yadyogenātmadarśanam' iti smṛtau 'eṣāṃ madhye 'yaṃ paramo brāhmaṇa' ityatra ṣaṣṭhyantapadanirdiṣṭānāṃ brāhmaṇatvavadijyādīnāṃ dharmatvapratīteradṛṣṭe cavihitaniṣiddharmādharmarūpapadārthajanyatvasaṃbandhena lakṣaṇayāpi prayogopapatternādṛṣṭavāci dharmādharmapadam, apitu tajjanakavihitāniṣiddhakriyāguṇadravyādiṣveva śaktamiti kriyādirūpameva vicārapratijñāviṣayaḥ prādhānyena / yuktameva tat / svarūpabhedapramāṇe ca prathamādhyāyadvayena tṛtīyādibhiśrca tatsādhanādīni nirūpyante iti sarvamapi śāstraṃ jijñāsāparikara eva //

dharmādharmasvarūpaṃ ca pramāṇaniveśamantarā lakṣaṇakaraṇenāśakyamiti ekanālyevānyayogāyogavyāvṛttibhyāṃ pramāṇasvarūpe jñātuṃ dvitīyasūtram -

codanālakṣaṇo 'rtho dharmaḥ / Jaim_1,1.2 /

iti //

(codanāpadasya vedaparatvena mantrādikalpyavidhividheyasyāpi dharmatvalābhaḥ) arthyate phalajanakatvena prārthyateḥ yaḥ sa codanāpramāṇako dharmaḥ, codanāpramāṇakeṣṭasādhanatāka iti yāvat / tatra ye- jijñāsāsūtre dharmapramāṇamātrasya pratijñānāt 'vedo 'khilo dharmamūlam' ityādismṛtyā ca vedasyaiva tatpramāṇatvāvagateśrcodanāsūtre 'pi codanāpadasya pravartakatvaparyāptyādhikaraṇamantrārthavādanāmadheyopetavidhivākyavācitvena sarvavedaviṣayatvāt arthavādādīnāmapi cāgre dharmādharmapramāṇatvena nirūpaṇāt vedādhyayanasyānantaryapratiyogitayānvayāt vedaparatvameva / ataeva codanānirdiṣṭo yaḥ pramāṇaparigrahaḥ saprakāraḥ sa ādyena lakṣaṇena prapañcita iti bṛhaṭṭīkāyām / 'siddhapramāṇabhāvasya dharme vedasya sarvaśaḥ / vidhyarthavādamantrāṇāmupayogo 'dhunocyate' iti vārtike 'pi tathaiva dṛśyate / tena codanaiva pramāṇamiti niyame 'pi arthavādapramāṇanirūpaṇamagre nāsaṃgatamiti - manyante, teṣāṃ matarītyā dharmādharmalakṣaṇe vedasyaiva pramāṇatvena niveśaḥ susthira eva / ato mantrārthavādādikalpyavidhividheye vedapramāṇakatvāddharmatvalābhaḥ //

(codanāyāḥ sādhyasādhanetikartavyatābodhakapadasamudāyaparatvamiti pārthasārathimiśramatanirūpaṇam) yeṣāṃ tu mate - jijñāsāsūtre dharmādharmaviṣayapramāṇamātre pratijñāte 'pi 'codanāsūtre codanā copadeśaśrca vidhiśrcaikārthavācinaḥ' iti pramāṇatvamiha prasiddhamuktevaha dharme prati codanāyā ityādyanekabhāṣyavārtikasvārasyāt avayavavyutpattivaśācca vidhyuddeśāparaparyāyasādhyādiviśiṣṭakriyāpratipādakapadasamūhātmakavākyaparatvameva, saiva pramāṇamityeva ca niyamaḥ, pravartakatvaparyāptyadhikaraṇamantrārthavādanāmadheyopetavidhivākyavācitve kathañcidarthavādanirūpaṇasyādyalakṣaṇasaṃgatatve 'pi tadbahirbhūtasmṛtyādivicārasyāsaṅgatatvāpatteḥ / naca tavāpi codanātiriktasyāpi pramāṇasya nirūpaṇena codanaiveti niyamavyākopaḥ ; niyamānāṃ tulyakakṣyavyudāsaphalatvaprasiddherarthavādasmṛtyādīnāṃ ca taccheṣatvena tanmūlatvena ca pramāṇasya codanātulyakatvābhāvāt / ataeva iti kartavyatāsthānīyasyārthavādasmṛtyādeḥ codanaprāmāṇyapratijñayaiva prāmāṇyasya pratijñātatvātsamastasyādyalakṣaṇasya codanāsūtraparikaratvamācāryairuktam 'codanāsūtranirdiṣṭo ya' ityādinā / tacca praśastatvādemantropakṛtenānena kamraṇā svargādi sādhayedityevaṃrūpāyāṃ dharmapramāyāṃ codanayā janyamānāyāṃ padārthasmārakatayā nāmadheyānāṃ karaṇaviśeṣanirdhārakatayā sahakāribhūtānāṃ smṛtyādīnāṃ copasthāpakatayā codanāprāmāṇyapratijñāviṣayatvaṃ parigrahaśabdopādānātpratīyateṃ nahyetāvatā codanāprāmāṇyapratipādanameva ; anupapatteḥ / saṃbhāvitamātrasya tu tathātve sarvasmin adhyāye tasyaiva karaṇāt prabhṛttinivṛttisadbhāvāt sa upapadyate / tasmāt jijñāsāsūtre yāvaddharmādharmapramāṇajātamupakṣiptaṃ, tatra tryaṃśabhāvanāviṣayapravartanāpratipādakapadasamudāyamātravacanaṃ codanāśabdamaṅgīkṛtya tasyaiva pradhānabhūtasya dharmādharmaprāmāṇyaṃ codanāsūtre pratijñātaṃ, tadeva prathamapāde kātsnaryena nirūpitam / codanātiriktānāmarthavādīnāṃ vedabhāgādīnāṃ smṛtyādīnāṃ cāpradhānabhūtānāmapauruṣeyavedatulyatvātparigrahadāḍhyārcca saṃbhāvitatvāt jijñāsitaṃ prathamasūtrapratijñātaṃ prāmāṇyaṃ nirūpyate prasaṃgeneti pārthasārathimiśrābhipretameva yuktam - iti //

(uktamatakhaṇḍanena pūrvoktamatavyavasthāpanam) teṣāṃ mate vidhyuddeśāparaparyāyarūpeva codanā tallakṣaṇaghaṭikā / ataeva vidhitātparyaviṣayībhūteṣṭasādhanātākatvamityādyeva tallakṣaṇaṃ sādhanikaiḥ kriyate / tathāpi laukikacodanāviṣayībhūteṣṭasādhanatāke 'tivyāptivāraṇāya avaśyopādīyamāne vaidikapade lāghavādvidhipadaṃ vihāya vedapadameva kevalaṃ dātumucitam / yadyapi vā laukikaliṅādiprayoge 'jñātajñāpakatavābhāvāt na vidhitvamiti vidhipadenaiva tadvāraṇam ; tathāpi mantrārthavādamūlakeṣṭasādhanatābodhaviṣaye arthavādānāmeva pramāṇatvāt tatsādhāraṇyalābhāya vedapadameva praveśanīyamityabhipretya vedaghaṭitameva lakṣaṇaṃ pūjyapādairbhāṭṭarahasye uktam - vedabodhitaśreyaḥ sādhanatākatvaṃ dharmatvam - vedabodhitāniṣṭasādhanatākatvamadharmatvam - iti //

(dalaprayojananirūpaṇapūrvakaṃ bhāṭṭarahasyoktadharmalakṣaṇasya lakṣyeṣu samanvayaḥ) asti cedaṃ jyotiṣṭomakalañjalabhakṣaṇādau ; tayoriṣṭāniṣṭasādhanatvasya vedabodhitatvāt / vedabodhitatvaṃ brahmasvarganarakādāvapi ityuttaradalam ; teṣāmiṣṭaniṣṭarūpatavena tatsādhanatvābhāvāt / annaviṣabhakṣaṇādau tṛptimaraṇarūpeṣāniṣṭasādhanatavasatavāttadvāraṇāyādyam; tatsādhanatvasya lokata evāvagatatvāt / vedabodhitatvaṃ ca vedajanyājñātajñānarūpabādhipratītiviṣayatvaṃ, tenā 'gnirhimasya bheṣajam' 'tarati śokamātmavit' ityādivākyajanyaśokaśabdavācyāvidyānivṛttisādhane ātmajñāne himanivṛttijanake cāgnau nātivyāptiḥ ; tatsādhanatvasya pramāṇāntarajñātatvāt / etādṛśājñātajñāpanatvalābhārthameva vedabodhitatvaṃ vedātiriktapramāṇena svātantreṇābodhyatve sati vedabodhyatvamityādinā tatraiva vivṛtaṃ pujyapādeḥ / ataeva ajñātatvamapi svānupajīvimānāntarakṛtaṃ draṣṭavyam / tena pratyakṣadṛṣṭaśrutimūlakasmṛtyādibodhyeṣṭasādhanatāke nāvyāptiḥ, āpātapratipanneṣṭāniṣṭasādhanatvasyāpi vedabodhitatvāt tatrātivyāptivāraṇāyābādhiteti / vedapadaṃ ca na pārāyaṇavidhāviva mantrabrāhmaṇagranthaparam ; asaṃbhavāpatteḥ, nāpi tadantargatavākyābhiprāyam ; liṅgādikalyāśrutavākayapratipādye tadanāpatteḥ , apitvapauruṣeyavākyaparam / naca - brāhmaṇo 'pi jagatkāraṇatvena śreyaḥ sādhanatvāt tasya ca 'yatove' tyādivedaikagamyatavena tatrāpūrvalakṣaṇasyātivyāptiriti - vācyam ; lakṣaṇe tacchreyastavāvacchinnakāryatānirūpitakāraṇatāśālitvasya vivakṣitatvāt / śreyaḥ padaṃ cātra svayaṃprathitaphalaparam, ato na krūtūpakāraphalamādāya prayājādyaṅgeṣu homādinivṛttiphalamādāya dravyadevatādau cātivyāptiḥ / 'nānṛtaṃ vadet' iti kratuprakaraṇagataniṣedhena narakarūpāniṣṭajanakatvābodhe 'pi kratuvaiguṇyajanakatvabodhamātreṇāpi anṛtavadanādāvadharmatvamupapadyata iti na tatrāvyāptiḥ /

aṅgeṣu dharmatvābhāvavyavahāraśrca bhāṣye ko dharmaḥ ? kāni sādhanāni ? iti svarūpajijñāsataḥ pṛthaksādhanajijñāsayā spaṣṭaṃ pratīyate /
vājapeyānuṣṭhānaṃ jānatāṃ tadanuṣṭhātari dhārmiko 'yamiti vyavahārastu pradhānabhūtavājapeyadharmatvasya sādhane upacārāt, vājapeyānuṣṭhānamajānatāṃ tadekadeśānuṣṭhātari tadyavahārastu vihitakriyātvasādṛśyāllākṣaṇikaeva; avayavini prayujyamānasya śabdasyāvayave 'pi loke bahuśaḥ prayogadarśanāt /
vivāhārthānṛtavadanavidhinā ca niṣedhātikramanimittidoṣājanakatvamātrameva bodhyate, natviṣṭajanakatvamiti dharmalakṣaṇābhāvānna tatrātiprasaṅgaḥ /
'nātirātre ṣoḍaśinaṃ gṛhṇāti' iti niṣedhena ca grahaṇavidhyavirodhāyāniṣṭasādhanatavānākṣepādetada bhāve 'pītarāṅgaiḥ ṛtūpakārasiddherevākṣepānna ṣoḍaśigrahaṇasya niṣedhyatve 'pyadharmatvam //

(ātmajñānadharmatvasamarthanam) yadvā - 'ityācāradayāhiṃsādānasvādhyāyakarmaṇāt / ayaṃ tu paramo dharmo yadyogenātmadarśanam' ityevamādāvātmajñāne 'pi dharmaśabdaprayogāt śravaṇamananididhyāsanādisahakṛtātmadarśanasyānādyanirvacanīyabhāvarūpājñānanivṛttijanakatvasya kenāpi pramāṇenājñātatvātyogajanyātmajñānasyaiva viśiṣṭaveṣeṇa paramadharmatvokteḥ jñāne 'pi dharmatvameveti yuktam //

naca - 'tarati śokamātmavit' ityādyupaniṣadvākyānāṃ arthavādarūpatve 'pi tatkalpyādātmajñānaṃ sādhayedityādyātmajñānavidherutpattipratīteḥ kathamabādhitatvam? iti - vācyam ; tathāvidhavāvākyānāmarthavādarūpatave 'pi tatkalpyādātmajñānaṃ sādhayedityādyātmajñānavidherutpattipratīterabādhitatvāt / tadvidhiviṣayasyātmajñānasya phalajijñāsāyāṃ 'tarati śokamātmavi' dityārthavādikaśokāparaparyāyānādyavidyānivṛttirūpaphalapratīterapyabādhitatvāt lakṣaṇasaṃbhavena dharmatvopapatteḥ / asti ca śravaṇādividhiprāyapāṭhe 'ātmā vā are draṣṭavyaḥ' iti spaṣṭo vidhiriti na tatkalpanākleśo 'pi / naca jñāne pramāṇavastuparatantratvena vidhyanupapattiḥ ; jñānasya svato 'vidheyatve 'pi kālākāśādīnāṃ āśrayāviṣṭatveneva tadalukūlamanaḥ praṇidhānādivyāpārāviṣṭatvena vidheyatavopapatteḥ / itarathā śravaṇādīnāmapyantato jñānarūpatvena tatrāpi śrotavya ityādividhyanupapatteḥ / etena - jñāne vidhyanupapatteḥ draṣṭavya iti tavyapratyayasyārhārthatvamaṅgīkṛtya vihitaniṣiddhatvābhāvenātmajñānasya dharmādharmabahirbhūtatvameva / ataeva karmopāsanākāṇḍadvayāt jñānakāṇḍaṃ bhinnam / 'ayaṃ tu paramo dharma' ityatra darśanaśabdaḥ karaṇalyuḍantaḥ / tathāca savikalpasamādhyantena yogenātmajñānasādhanabhūto nirvikalpasamādhirevātmadarśanapadenocrūte iti tasyaiva dharmatvam, nātmajñānasya / bhāvalyuḍantatvā'grahe tu sarvakarmaphalānāṃ jñānaphale antarbhāvāt jñānasya paramardhatvoktiḥ praśaṃsārūpaiveti kasyaciduktaṃ - apāstam ; anādyavidyāvāsitāntaḥ karaṇānāṃ saṃsāranimagnānāṃ kathamapyātmajñānavārtāmapyakurvatāṃ narāṇāmātmajñānavidhāyakaparatayopadeśaparatve saṃbhavati nirarthakaprāyārhārthakatvakalpanāyā anyāyyatavāt, upāsanānāṃ dharmatve 'pi vicāryatāvacchedakakiñcidrūpabhedamādāya karmakāṇḍādbhedasyeva jñānasya dharmatve 'pi karmopāsanākāṇḍadvayādbhedasyopapatteśrca, svarasataḥ pratīyamānātmajñajñanarūpaphalaparatvamapahāya darśanapadasya karaṇalyuḍantatvakalpanayā sādhanaparatvakalpane nimittābhāvācca, nirvikalpasamādhyantayogasya yogaśabdārthatvāttadekadeśe pramāṇabhāvācca / nahi hāsyādivyaṅgyārthajñāpanābhāve 'eṣāmayaṃ paramo brāhmaṇaḥ' itivākyamabrāhmaṇe śūdrādau prayujyate / prakṛteṣīṇāṃ vyaṅgyārthajñāpane tātparyābhāvāt, pratyuta paramo brāhmaṇaḥ ityanena itarasya brāhmaṇatvoktaya ṣaṣṭhyantanirdiṣṭānāṃ brāhmaṇatvapratītivat asminvākye 'pi jñānasya dharmatvoktyā ijyādīnāṃ dharmatvapratītereva hetoryāgādikriyāṇāṃ dharmatvasya bhāṭṭālaṅkāraiḥ prasādhanācca / ato yuktamevātmajñānasya dharmatvam //

(nityanaimittikānāmapi pāpakṣayasādhanatvena dharmatvasamanvayaḥ /

tatra nyāyasudhākṛnmatopapādanaṃ ca) naca - nitayanaimittikakarmavidhiṣu phalāśravaṇāt kathameteṣāṃ pūrvoktalakṣaṇaviṣayatvena dharmatvam ? iti - vācyam; tatrāpi sarvāśaktyadhikaraṇe miśrādyupapāditarītyā 'pūrvo sandhyāṃ japaṃstiṣṭhanaiśameno vyapohati' ityādismṛtibhyo, 'yadrātryā pāpamakārṣam' ityādimantreśrcapāpakṣayarūpaphalakalpanāvaśyaṃbhāvena pūrvoktalakṣaṇasatvena dharmatvopapatteḥ /
yadyapi nyāyasudhākṛto naitanmatam, yathoktaṃ yāvajjīvādhikaraṇe tena - 'saṃdhyopāsanamātrāddhi sarvapāpakṣaye sati /
agnihotrādyanuṣṭhāne kaḥ pravarteta buddhimān ? /
ekasya tu kṣaye kasyetyavagantuṃ na śakyate ' iti ; tathāpi tena svakāle kriyamāṇānāṃ nityādīnāmakaraṇajanyadoṣābhāvaphalakatavasya tatkāle 'nyakaraṇasya vā pāpajanakatvena tatkṣayasya phalatvenābhyupagamāt uktasmṛtimantrebhyaśrcātikrānte 'pi kāle vihitākaraṇotpannadoṣanāśāya kartavyatavābhyupagamāt saṃbhavatyeva tanmate 'pi teṣāṃ uktavidhaṃ dharmatvam //

(dadhyādidravyāṇāṃ dharmatvamiva rajatādīnāmadharmatvamiti vyavasthāpanam) evañca yathaiva 'dadhnendriyakāmasya' 'yadi varṣukaḥ parjanyaḥ syānnīcaiḥ sado minuyāt' 'ṣaṣṭhe annādyakāmasye' tyādividhibodhitatattacchreyaḥ sādhanatākeṣu dravyaguṇakālādiṣu pūrvoktalakṣaṇasattvāddharmatvam, tathaiva 'barhiṣi rajataṃ na deyaṃ' ityādiniṣedhabodhitāniṣṭasādhanatākarajatādidravyeṣu adharmatvamapi yuktameva //

nacātra niṣedhavākyena dakṣiṇādānāsādhanatvamātrameva budhyate, natvaniṣṭasādhanatvamapi, tathātve 'bhyupetyāniṣṭaṃ rajatadātuḥ ṛtuvaiguṇyānāpatteriti kasrūcidbhāntasyoktaṃ yuktam ; pratyakṣato dakṣiṇādānasādhanatvenāvagate rajate prastare yajamānābhedasyeva vidhiśatairapi tadasādhanatābodhasya kartumaśakyatvāt / nahyatra puruṣārthaniṣedhavat narakasādhanatvaṃ niṣedhavaiyarthyaparihārāyākṣipyate ; barhiḥ padopādānavaiyarthyāpatteḥ, kintu ṛtuprakaraṇe 'nānṛtaṃ vadet' iti niṣedhavat ṛtuvaiguṇyajanakatvameva, tadyadi dakṣiṇādānakriyāmātre bodhyate, tadā suvarṇādidānasyāpi vaiguṇyajanakatavāpattiḥ / tathāca yathāśraddhaṃ dakṣiṇāṃ dadātīti vidhiprāpte yajñasaṃbandhidāne dakṣiṇātvena prāptarajatakaraṇatvameva ṛtuvaiguṇyajanakamityevamākṣipyate home dadhikaraṇatvasyendriyaphalajanakatvavat / etāvataiva ca dadhyādau dharmatvavrūvahāre sarvasaṃpratipanne sati kena vā viśeṣeṇa rajatādidravye nādharmatvaṃ vadatīti viśeṣamālocayantu sudhiyaḥ / tasmādetadabhiprāyeṇaiva 'nahi phalārthaguṇānuṣṭhātṝṇāṃ yajñe rajatādyanuṭhātṝṇāṃ ca dhārmiko 'dhārmika iti vyavahārabhāva' ityuktaṃ bhāṭṭarahasye pūjyapādaiḥ / ataeva niṣedhāvagatāniṣṭasādhanatākasya rajatasya 'so 'rodīt' ityarthavādenāprāśastyaṃ bodhyate / etādṛśajñāpakābhave ca viśiṣṭakriyāyā eva niṣedhādaniṣṭajanakatvaṃ yathā kaljabhakṣaṇādāvityuktam //

(adharmalakṣaṇasyāvidyādvaitavāsanādāvativyāptinirasanam) yadyapi adharmalakṣaṇaṃ 'asūryā nāma te lokā andhena tamasā vṛtāḥ /
tāṃste pretyābhigacchanti ye kecātmahano janāḥ' ityādyupaniṣadvākyabodhitāniṣṭasādhanatāke avidyādvaitavāsanādāvativyāptam ; tathāpi tasyātmajñajñanapraśaṃsāparasya lakṣaṇayā ātmajñānaprāśastyaparatvena āpātapratītaśakyārthajñānasya lakṣaṇottarabādhādabādhitapratītiviṣayāniṣṭasādhanatākatvā bhāvānnātivyāptiḥ /
yadi tvetādṛśanindayā dvaitavāsanāṃ tyajet taddoṣaparihārārthamiti vidhiḥ kalpyeta, yatadā tatra tyāgasya vihitatvāddharmatvameveti nānupapattiḥ /
ato yuktameva vedabodhitaśreyassādhanatākatvaṃ dharmatvaṃ, tadbodhitāniṣṭasādhanatākatvamadharmatvamityevaṃ lakṣaṇadvayam //

(dharmalakṣaṇe vedabodhitatvapariṣkāraḥ) atredamavadheyam - yadi vedabodhitatvaṃ vedajanyābādhitapratītiviṣayatvaṃ, tadyadi śābdabodharūpapratītimādāya, tadā vidheyasya svargādipadasamabhivyāhārādyāgasvargasādhyasādhanabhāvasya śābdabodhaviṣatve 'pi niṣedhasthale bhavanmate aniṣṭādivācakāpadasamabhivyāhārābhāve aniṣṭasādhanatvasya ākṣepādeva bodhasvīkārāt niṣedhyagatāniṣṭasādhanatvasya kathaṃ vedajanyaśābdabodharūpapratītiviṣayatvam ? yadi vedaprayojyapratītiviṣayatvam, tadā kathaṃ tadbrahmasvarganarakādāvapītyuktaṃ yenottaradalaṃ kṛtamiti bhāṭṭarahasye pūjyapādoktaṃ ghaṭate / ato dharmalakṣaṇāvairūpyādadharmalakṣaṇamapi vedaprayojyānumitiviṣayāniṣṭasādhanatākatvamityeva kartu yuktam / ātmajñāne 'pi yadi 'ātmā vā are draṣṭavyaḥ śrotavyaḥ' iti vidhiḥ, tadā tadvidhiprayojyānumitiviṣayājñānanivṛttirūpeṣṭasādhanātvāvidhātānnāvyāptiḥ / yadā tu na tasya vidhitvamiti, tadā ātmajñānasya māstu dharmatvam / 'ayaṃ tu paramo dharma' ityatra kriyārūpāyāgasyeva dharmatvaṃ vivakṣitam, natvātmajñānasyetyapi śakyaṃ vaktumiti na doṣaḥ //

(śyenadharmatvapakṣaḥ) ubhayavidhalakṣaṇasyāpi ca śyene sattvāddharmatvameva /
adharmatvaṃ tu śyenaphalasya hiṃsātmakābhicārasyaiveti caturthe vyaktīkariṣyate //

(aniṣedhyatvena śyenadharmatvasya balavadaniṣṭānubandhitvena tadadharmatvasya copapādanam) yattu bhāṭṭālaṅkārakṛtā - balavadaniṣṭānanubandhitvamapi dharmatvalakṣaṇe praveśya śyenasya vihitatvāt kathaṃ na hiṃsyāditiniṣedhaviṣayatvābhāve balavadaniṣṭānubandhitvamityāśaṅkya vairimaraṇaṃ mayā kartavyamiti saṃkalpasya rāgataḥ prāptasya vidhyaṃsuspṛṣṭasya niṣedhyatvāt, athavā - śyenaphalasya vairimaraṇānukūlavyāpārasya dṛṣṭopāyeneva śyenādinānuṣṭhātṛjanasya niṣedhātikramasattvāt tadupapatterityuktvā nacāsyādharmapadavācyatāpattiḥ ; aniṣṭānubandhitve 'pi svarūpeṇa niṣedhyatvābhavāt, niṣedhyasyaivādharmatvāt, yaditu svayamaniṣedhye 'pi paramparayāniṣṭānubandhinyadharmapadaṃ prayujyate loke, tadā bhavatu śyenāderadharmatvam - ityuktam //

(abhicāraniṣedhyatavopapādanaṃ śyenādharmatvapakṣakhaṇḍanaṃ ca) tatra vairimaraṇaṃ mayā kartavyamiti saṃkalpasya vidhyasaṃspṛṣṭatvamuktam, saṃkalpasya śyenācaraṇapūrvabhāvitvena karmaṇo vihitatve tatpūrvabhāvinaḥ tasyāpi karmavidhāyakaśastreṇa śāstrāntareṇa vā vidherāvaśyakatvāt, vidheyatvābhāve 'pivā karmāvinābhūtatvenāvarjanīyatvācca, itarathā agnīṣomīyādipaśuhiṃsāyāmapi paśumāraṇaṃ mayā kartavyamitiya saṃkalpasya niṣedhyatvena balavadaniṣṭānubandhitvāpatteḥ /

saṃkalpasya niṣedhaviṣayatvena śyene vihite balavadaniṣṭānubandhitvasya saṃbhavadvṛttikatvācca /
dṛṣṭopāye niṣedhaviṣayatve 'pi vihite śyene niṣedhātikramasya vaktumaśakyatavācca /
svarūpeṇa niṣedhyatvābhāvenādharmatvābhāve svarūpeṇa vihitatvena dharmatvāṅgīkāre bādhakābhāvādbalavadaniṣṭānanubandhitvapraveśe prayojanābhāvācca /
naca - paraṃparayāniṣṭānubandhitvādadharmatvamevāstu iti - vācyam ; kāsyakarmaṇāṃ kāmanāparityāgena vividiṣādyarthamupayogasyeva śyenasyāpyabhicārūpaphalāṃśaparityāgena vividiṣādyarthopayogasya dharmatvaphalasya sattvāt, śyenādau sarvathā balavadaniṣṭānanubandhitvābhāve kimapi pravṛttikāraṇābhāvāttadviṣayapravṛtteranupapatteśrca //
ata.ḥ śyenasya dharmasya sata eva paraṃparayāniṣānubandhitvenādharmatvaṃ vācyam /
tasmātparaṃparayaniṣṭānubandhitvenādharmatvasyāyuktatvāddharmalakṣaṇe cabalavadaniṣānanubadhitvapraveśe prayojanābhāvācca śyenādau dharmatvameva /
adharmatvaṃ tu śyenaphalasya hiṃsātmakābhicārasyaivetyeva yuktam /
samarthitaṃ caitadeva codanāsūtre śāstradīpikāyām //

(vacanāntarānusāreṇa śyenādharmatvasyāpi upapādanam) kathaṃ tarhi ' vrātyānāṃ yājanaṃ kṛtvā pareṣāmantyakarma ca / abhicāramahīnaṃ ca tribhiḥ kṛcchrairviśudyati' iti prāyaśrcittāmnānaṃ śiṣṭānāṃ vigarhaṇaṃ copapadyate ? 'parasyotsādanārthe yattāmasaṃ tadudāhṛtaṃ' ityādivacanālocanena tāmasatavanindonnītaniṣedhabalena sākṣādeva narakasādhanatvāvagamenādharmatvasyāpi sattvāttadupapatteḥ //

(śyenanindāyā nahinindānyāyaviṣayatvābhāvaḥ) naca - uditānuditahomaviṣayapratyakṣavidhivirodhāpatteriva sannidhipaṭhitānāmapi nindonnītaniṣedhakalpanameva na saṃbhavati iti - vācyam ; tatra nahinindānyāyena vidheyastutyarthatayā virodhaparihārasaṃbhave 'pi prakṛte trividhakarmopadeśaprastāvāt parasparastutyabhāvena nindāvaiyarthyāpattorniṣedhakalpanasyāvaśyakatvāt /
tathā yajñādīnāmapi sattvādiguṇabhedena trividhatvapratipādanaṃ iha rājasatāmasatābudyā kathaṃ tu nāma parityajet ? sāttvikānevānutiṣṭhet ityevamarthamāheti bhāṣyakāraiḥ 'parihārastvapi sarvasye' ti śrlokāvataraṇikāyāṃ niṣedhavidhikalpanasya anumoditatvācca, ānarthakyapratihatānāṃ viparītaṃ balābalam iti nyāyena smārtasyāpi prābalyācca, nindonnītatiṣedhakalpane tāmasyāpi karmaṇo vihitatvāt sarvadā śiṣṭānāmanuṣṭheyatvāpatteśrca /
itarathā tāmasayajñādīnāmapi niṣedhaviṣayatvānāpatteḥ, vihitasyeva kamraṇaḥ trividhatvokeḥ, tāmasatvakathanasya śyenādiviṣayatvasyaivākāmena vaktavyatavācchayenādau tadapravṛttervaktumaśakyatvācca //
naca - idaṃ bhagavadvacastrīvidhatayā traividhyakathanaparameva pūrvaprastavāt dṛśyate, 'vidhihīnamasṛṣṭhānnaṃ mantrahīnamadakṣiṇam /
śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate' ityādinā pākayajñādīnāṃ tāmasatve kāraṇāntarābhidhānāt kathaṃ tadvacanasya śyenādiyāgaviṣayatvaṃ yuktam ? iti - vācyam ; kathañcitsāttvikāditrividhavihitakramopadeśamātre bhagavattātparye 'pi parasparāsaṃkīrṇalakṣaṇakaraṇe tātparyābhāvena tamomātrasya niyantumaśakyatvāt, anyathā vidhihīnāmantrakajapatapodānahomānāmatāmasatvāpatteḥ, yajñagatatāmasatvakāraṇaṃ vinānuṣṭhitābhicārārthayajñasya tāmasatvānāpatteśrca /
tapasastāmasatvakāraṇasya parapīḍājanakatvasya tapasīva tathāvidhayajñadānādāvapi sattve bhagavatāpi tāmasatvābhāvasya durupapādyatvācca, 'yaḥ svargye lokavidviṣṭaṃ dharmamapyācarennatu' ityādispaṣṭaniṣedhairapi svargātiriktādṛṣṭamātraphalakalokavidviṣadharmasādhanasya yāgadānahomatapaādirūpasya narakasādhanatvāvagamāt /
etenābhicārajanakaśyenādāviva yatrāpi sākṣā 'dvairimaraṇakāmo yajete' tyevamabhicārarūpayāgasyaiva vidhistatra vihitatvena hiṃsāniṣedhāpravṛtteḥ paraṃparayāpi cāniṣṭānutpādakasya dharmasyāpi yāgasyādharmatvamupapādanīyam //
naca - parasyotasādanārthamiti vākaye karaṇalyuḍantotsādanaśabdena parotsādanānukūlapvyāpārokteḥ tadarthakarmaṇaḥ śyenādereva tāmasatvaṃ pratīyate, natu sākṣādabhicārarūpasya yāgasyeti kathaṃ tāmasatvena nindāviṣayatvam ? iti - vācyam, abhicārajanakaśyenādestāmasatvakathane arthāreva sākṣādabhicārarūpasya karmaṇastāmasatvasya kaimutikanyāyasiddhatvāt /
ataeva tulyayogakṣematayā ninditayorubhayorabhicāratajjanakakarmaṇorabhicāramahīnañcetyatrābhicārapadena saṃgrahaḥ kriyate //
nac.ātrābhicārapadaṃ laukikābhicāraparam ; vihitayajñadānāhīnāntyakarmasamabhivyāhāreṇa vihitābhicāraparatvasyaivāvagateḥ /
astu vā ubhayavidhābhicāraparaṃ, tāvatāpi nakṣatiḥ /
ata upādhirūpayordharmatvādharmatvayoḥ mahābhāratīyayuddhe ivaikaśyenādāvaṅgīkāre bādhakābhāvāt vidhisārthakyāya narakanyūnatvasya ca kalpanādyuktameva pūrvoktadharmādharmalakṣaṇānusāri dharmatvamadharmatvaṃ ca śyenādāviti dik //

(vedāprāmāṇyanirāsaḥ) etādṛśapūrvoktalakṣaṇābhyāṃ dharmādharmasvarūpe siddhe tatpramāṇaṃ tāvat 'vedo 'khilo dharmamūlam' iti vacanādveda eveti pūrvoktalakṣaṇayorna vedabodhitatvāsaṃbhavaḥ / vedasya ca svato 'pauruṣeyatvena nirdeṣatvādabādhitārthapratījijanakatvamapi nāsaṃbhavati / bādhitārthapratītijanakatvamaprāmāṇyam / tacca dvedhā / sākṣāt kāraṇadoṣajñānādvā / vedajanyajñāne sākhādanyathātvaṃ jñāne tāvannastyeva / taddhi abodhakatvādadhigatabodhakatvāt bodhyasya tathābhūtvāvādvā / tatra na tāvadabodhakatvaṃ vede vaktuṃ śakyam ; ākāṅkṣādiyuktebhyo gṛhītasaṃgatikebhyo vaidikapadebhyo vākyārthabodhasyānubhavasiddhatvāt / nāpyadhigatārthabodhakatvam ; yāgādisvargasādhyasādhanabhāve pratyakṣādiviṣayatvābhāvasya pratyakṣasūtra eva nirākaraṇāt / bodhasya tathābhūtatvābhāvo hi dveghā syāt artha kriyākārakatvādiguṇajanyajñānaviṣayatvādisādhakābhāvādbādhakamānādvā, tatra na tāvadādyaḥ, viṣayāthārthyenotpannasya jñānasyārthakriyākāritvādiguṇāpekṣayāṃ prayojanābhāvāt, atathābhūtasyāpi svapnārthasyārthakriyājanakatvadarśanena tathābhūtasyātathābhūtatvaprayojakatve vyabhicārācca / bādhakaṃ mānamapi mithyā taditi jñānaṃ, duṣṭakaraṇajñāpitatvaṃ vā / naca vedārthamithyātvapratyayaḥ saṃbhavati, svargaphalavidhiṣu kṣaṇikakarmaṇaḥ ākamuṣmikaphalakatvānupapattepūrvāvāntaravyāpārāṅgīkāreṇa nirastatvāt, citrādiṣu cānantaraphalānupalambhasya tadarthasatyatve 'pi cāturthikanyāyena aihikāmuṣmikatvena bādhakābhāvāt, kārīrīphalasya tu aihikasvabhāvasyāpi vaiguṇyādanantaramanupalambhasaṃbhave tatrāpi bādhakābhāvāt //

(vedāpauruṣeyatvasya tatpauruṣeyatvānumāne pramāṇāntaramūlatvādinā sopādhitvānirūpaṇapūrvakaṃ vyavasthāpanam) duṣṭakaraṇajñāpitatvamapi na saṃbhavati ; yataḥ śabde svataḥ kasyāpi doṣasyāsaṃbhavāt puruṣadoṣa eva bhramādistaddheturvācyaḥ, saca padatadarthasaṃbandhasya puruṣakṛtatve tadāśritasya bhramādeḥ tadbodhādhīnapadārthajñānahetukavākyārthapramāṇe 'pi saṃkrāntitaḥ syāt, vedasyaiva vā pauruṣeyatave /
tatra padapadārthasaṃbandhasya tāvatpratipādyapratipādakabhāvarūpasyābhidhānakriyāgabhrasyāpi padārthasaṃbandhaḥ sarvo 'nyasmātpratipadyate, mahyavahāravaditi nyāyena svarūpato jñāpitatvāt pravāhānāditvānna pauruṣeyatvam /
tathā vedasyāpi vedārthasyālaukikatvena tadviṣayasya vākyasya samūlasya kartṛjñānasyāsaṃbhavānna pauruṣeyatvam /
yadi vedasyāpi pauruṣeyatvaṃ tadā yogamahimnā sarvajñānāṃ svabhāvataḥ sarvajñasyeśrvarasya ca jñānaprāmāṇyāviśeṣeṇa tadubhayavacaso viśeṣasya vaktumaśakyatavena manvādismṛtitulyatavameva syāt //

nanu - vedaḥ pauruṣeyaḥ, vākyatavāt,kālidāsādivākyavat, ityanumānāt kāṭhakādisamākhyādarśanāt 'trayo vedā ajāyante' ti śruteśrca vedasya kathaṃ na pauruṣeyatvam ? yuktañcaitat ; anyathā mantrārthavādasiddhapralayasya satvena tadānīmadhyetṝṇāṃ vedasyāpi nāśāt mantrārthavādādhigamāsaṃbhavenetarapadārthavat jñānāsaṃbhāvāpatteḥ, ata itarasṛṣṭivadvedasyāpi puruṣakartṛkatvameva / ataeva vaktrā yatpratītimuddiśya yadvākyamuccaritaṃ, tasya tatparatvamiti lokasiddhatātparyasyāpi pauruṣevākye saṃbhavena upakramopasaṃhārādervedavākyagatatātparyanirṇāyakakalpanamapi nāpadyate, saturāṃ ca śabdajñānapramāṇyasyāptavākyādhīnatvena śabdotthajñānasyāprāmāṇyānāpattiśrca / samākhyānasya ca siddhāntyabhimatapravacananimittatvenopādane tasya kupuruṣasādhāraṇyena asādhāraṇavyapadeśānupapattistadavasthaipava / ataḥ pauruṣeya eva vedaḥ, tathātve 'pi 'tadvidāṃ ca smṛtiśīle' ityuktatvādvedavitpraṇītavaiṣamyamātreṇaiva smṛtitulyatvānāpattiḥ iti - cet, na; pauruṣeyatve pauruṣeyavākyaprāmāṇya tatkartṛpratyayādhīnasiddhikatvādavaśyasmartavyarūpakarturniyamenāsmaraṇāttadabhāvapratīteḥ / naca chandogaprasiddhasya yonigranthasya kartṛsmareṇa pauruṣeyatvāpattiḥ ; tasya pauruṣeyatave sāmna uttaramūhagranthasrū pāṭhenaiva prāptyā 'yadyonyāṃ' taduttarayorgāyatī' tivacanaveyarthyāpattyaivāpauruṣeyatavasiddheḥ / vākyatvahetukānumānamapi pramāṇāntaramūlatvena sopādhikamityaprayojakam ; pauruṣeyavākye tathaiva sattvāt, vedārthasya pratyakṣāgrāhyatvāt / 'trayo vedā ajāyante' tyādi tu 'uccaircā kriyate upāṃśu yajuṣā uccaiḥ sāmne' ti vidhiśeṣatvenārthavādarūpatvanna svārthe pramām / yadi caite vidhayaḥ kartrapekṣāḥ syuḥkh tataḥ svargakāmavidhyapekṣitasvargasvarūpabodhakārthavādavadidamapi svārthe pramāṇaṃ bhavet vidhyapekṣitakartṛpratipādakatvena, natvetadasti / etena mantrārthavādebhyaḥ sṛṣṭipralayasiddhirnirastā; teṣāmapi vidhyantaraśeṣatvena svārthe prāmāṇyābhāvāt, kāṭhakādisamākhyāyā api kaṭhādiṣu viśeṣavṛttipravacanātiśayena kenāpyupapatteḥ, kaṭhaiḥ paramparayādhīyamānatvena vā tatsaṃbhavācca / naca mānavādisamākhyānāmapi pravacananimittatvāpattyā smṛtyāderapi tathātvāpattiḥ, ādyantanāmāvalismaraṇarūpadṛḍhakartṛsmaraṇena tāsāṃ kartṛparatvāt / ataeva 'vāsiṣṭhasrū ārṣa viśrvāmitrasyār''ṣe' iti prativākyaṃ kartṛsmaraṇamapi ṛṣidarśanādismaraṇāt sṛṣṭyādau tatra vauyadarśanamātreṇaivopapannamiti na vasiṣṭhādikartṛkatvavādinā etādṛśayogeneva kāṭhakādisamākhyānāpamupapādanīyatavācca, kartrajanyatave 'pi yatpratītyartha yadvākyaṃ tatparaṃ taditi tādarthyarūpatātpaṣasya vede'pyupapannatvena tadanupapattyāpādanasyāyuktatavācca, prāmāṇyaghaṭitayāvatpadārthānāṃ arthāvabodhakatvānadhigatārthabodhakatvādirūpāṇāṃ vede 'pi saṃbhavenā'ptavākyajanyatvābhāve 'pi tadupapatteśca / astuvā arthavādādipramāṇakam sṛṣṭipralayādikaṃ vedādināśaśrca ; tathāpi saṃsārasyānāditvenaikakalpasamutthitaṃ vedaṃ kalpāntarer iśrvaraḥ sarvajñatvādupadiśatītyeva kalpanālaghavenopapattau pratikalpaṃ racanākalpanāgauravasyānnayāyyatavena neśrvarakartṛkatvakalpanaṃ yuktam / saṃsārasya sāditve hi abhinavānupūrvīviracanamavaśyaṃ yuktam / saṃsārasya sāditve hi abhinavānupūrvīviracanamavaśyaṃ abhyupeyaṃ syāt / naca tatsaṃbhavati ; sṛṣṭeḥ pūrva vedābhāvāt vedaikasamadhigamyadharmādharmābhāve tadanuṣṭhānābhāvāt kalpāntarotpannaprāṇināṃ sukhaduḥkhotpattyanupapatteḥ, vākyaracanasya janyajñānapūrvakatvadarśanena riśrvare janyajñānakalpanāprasaṃgāpatteśrca, nityajñānasya vedaprāmāṇyādhīnasiddhitvenetaretarāśrayāt, 'sati vedaprāmāṇye tadbodhitanityajñānavattvena riśrvarasya tatkartṛtvaṃ, tatkartṛtvena ca vedaprāmāṇyamiti /

etena - kṣityādikaṃ sakartṛkaṃ, kāryatvāt, ityanumānena nityajñānavadīśrvarasiddhau tadīyajñānamūlakatvena vedasya prāmāṇyam iti - parāstam ; tāvatāpyanityajñānavata eva kṣityādikartṛsiddhau tadīyajñānasyāpi mūlapramāṇaṃ vinā prāmāṇyāsiddheḥ /
ataeva ' yasya niḥśrvasitaṃ vadā' iti śrutirapi niḥśrvāsavadaprayatnasiddhatvaṃ vadati; vedasya cāsmaryamāṇakartṛkatvenājanyatvasyeva pratīteḥ /
ānupūrvīviśeṣaviśiṣṭavarṇātmakasya vedasya varṇasvarūpeṇa nityatve 'pi ānupūrvīviśeṣasyoccāraṇasāmagrī janyatvenānityatvam /
sagakāle ca tajjātīyānupūrvī kācidastīti kāryarūpeṇānāditvenaiva nityatvaṃ, na gaganādivat svarūpeṇānāditvenetyarthe siddhe kathamapyaprāmāṇyakāraṇābhāve svata eva nirdeṣādabādhitapratītyutpattisaṃbhavādyuktameva pūrvoktaṃ dharmādharmalakṣaṇadvayam //

<B1>.

āmnāyasya //

"vāyurvai kṣepiṣṭhā devatā vāyumeva svena bhāgadheyenopadhāvati sa evainaṃ bhūtiṃ gamayatī" tyādyarthavādānāṃ <B2> (prathamapādena tripādyāḥ dvedhā prasaṃgenākṣepeṇa ca saṃgatinirūpaṇam) jijñāsāsūtre ca dharmādharmasvarūpaṃ yathā pratijñāviṣayaḥ, tathā yāvattatpramāṇajātamapi pratijñātam /

tadevāgre nirūpyate /
tatra vidhiniṣedhārthavādamantranāmadheyātmako vedo manvādismṛtiśiṣṭācārāśrca dharmādharmayoḥ pramāṇāni /
tatra pūrvapāde samastasyaiva vedasya pauruṣeyatvāśaṅkayā tadavayavabhūtānāṃ codanānāmapi pauruṣeyatvadvārā prāptamaprāmāṇyaṃ pūrvoktayuktibhiḥprasādhitāpauruṣeyatvena nirākṛtya tryaṃśabhāvanāviṣayapravartanānivartanāpratipādakapadasamudāyarūpavidhi niṣedhāparaparyāyacodanāyā dharmādharmapramotpatteḥ prādhānyenaiva codanāsūtre tayordharmādharmaprāmāṇyaṃ sādhitamiti tadavayavatvenopasthitānāṃ codanātiriktārthavādādivedabhāgādīnāṃ smṛtyādīnāṃ cāpradhānabhūtānāṃ apauruṣeyatavāditulyatvāt parigrahadārḍhyācca saṃbhāvitatvājjijñāsitaṃ prathamasūtrapratijñātaṃ codanāprasaktaṃ dharmādharmapramāṇyamasti na veti prasaṅgena nirūpitam //

athavā - codanārthamapyuktenāpauruṣeyatvena samastasyāpi siddhaprāyaṃ prāmāṇyaṃ codanāṃśe dharmādharmaviṣayapravṛttijanakeṣṭāniṣṭasādhanatvānumāpakapravartanānivartanārūpānadhigatārthabodhakatvā- nnirvāhe 'pi tadatirikteṣu spaṣṭaṃ tadanupalambhāt kathamuktaprāmāṇyaṃ yujyate ? ityākṣepanirāsena sthirīkartu tripādīmārabdhavān maharṣiḥ

āmnāyasya kriyārthatvādānarthakyamatadarthānāṃ tasmādanityamucyate / Jaim_1,2.1 /

ityādinā //

(tatra śāstradīpikādṛtavicāraprakārakhaṇḍanapūrvakaṃ vāyurvai ityādi bhāṭṭadīpikāvataraṇam' atra pūrvoktaprasaṃgākṣepasaṃgatidvayenāpi vidhyatiriktānāṃ sarveṣāmevaikadā sāmānyato 'prāmāṇyaṃ dharmādharmaviṣayaṃ pratipādyate /

atadarthānāṃ akriyārthānāṃ arthivādādīnāṃ ānarthakyaṃ puruṣārthaparyavasāyyabhidheyārtharāhityam dharmādharmapramitirūpaprayojanaśūnyatvam /
kutaḥ ? āmnāyasya kriyārthitvāt aṃśatrayānvitabhāvanārūpakriyābhidhāyitvena tenaiva rūpeṇa dharmādharmapramāṇatvāt /
ataḥ nityayoḥ vidhipratiṣedhayoruktaṃ dharmādharmaprāmāṇyaṃ tatkāri na bhavati ; nityakriyāvacanapadasamūhātiriktamarthavādādītyarthakādyasūtre tathaiva pratīteḥ /
ataḥ sāmānyataḥ sarveṣāmaprāmāṇyaṃ pūrvapakṣīkṛtya adhyayanavidhinā dṛṣṭārthatavānurodhena sakalasya vedasya puruṣārthaparyavasāyyarthaparatvabodhanāt teṣāmapyadhyayanavidhiviṣayatvāt ekasyaivādhyayanavidheḥ vidhyaṃśe dṛṣṭārthatvaṃ arthavādādyaṃśe adṛṣṭārthatvamiti kalpane vairūpyāpatteḥ kiñcitpuruṣārthaparyavasāyyarthaparatvenāstyeva tadviṣaye teṣāmapi prāmāṇyamiti sāmānyataḥ siddhāntayitavyam //
naca - adhyayanavidhidṛṣṭārthatvavyutpādanaṃ jijñāsāsūtre kṛtamiti nātra sādhayitavyam iti - vācyam 'dṛṣṭo hi tasyārthaḥ karmābodhanaṃ nāme' ti nyāyena vidhiniṣedhabhāgamātrasyaiva tatsiddheḥ, tāvanmātreṇāpica athaśabdoktasya dharmajijñāsāyāṃ adhyayanānantaryasyopapatteṃ 'ato 'traiva vidhiniṣedhātiriktānāṃ sarveṣāmapi sāmānyataḥ tādṛśārthaparatvaṃ sādhanīyam /
nahi stutinindādvāreṇa arthavādānāṃ kriyārthatvaṃ nāmadheyamantrāṇāṃ tatra dvāraviśeṣavyutpādanena tadarthatvaṃ vinā yujyate /
atastatprasādhya adhyayanasya dṛṣṭārthatve 'pi arthavādebhyaḥ puruṣārthaparyavasāyyarthapratītyabhāve adhyayanavidhibodhitaṃ dṛṣṭārthatvamapi na saṃbhavatīti punaḥ sāmnāyasyeti sūtrāvṛttyā arthavādamātraviṣayamaprāmāṇyaṃ pūrvapakṣīkṛtya stutinindārūpaviśeṣadvārā tatsādhyate /
evaṃ smṛtiparicchedarūpadvāreṇa mantranāmadheyayorapīti sāmānyataḥ sarveṣāṃ vidhyatiriktānāṃ prāmāṇyāprāmāṇyacintā pūrvaṃ kartavr..ti (?) miśrābhimataṃ śāstradīpikāyāṃ pratibhāti //

tathā sūtreṇaivāvṛttyā bhinnabhinnopapattikavicāradvayapratipādane lokavedādhikaraṇavadatrāpyadhikaraṇadvayavyavahārāpatter bhāṣyavārtikayoḥ viśeṣavicārapūrvapakṣaśeṣatvena sāmānyavicārapūrvapakṣasya tatsiddhāntaśeṣatvena tatsiddhāntasya ca saṃkīrṇatayaiva varṇanadarśanāvaśyakena viśeṣavicāreṇaiva sāmānyavicārasyārthādeva siddheḥ, sūtrasya viśeṣavicāre 'pyarthasaṃgatestvayaivopa pāditvāt niṣprayojanaṃ sāmānyavicāramupekṣya mantrādyapekṣayā padaikavākyatayā itikartavyatārūpeṇa ca codanāpratyāsattimabhipretya

vidhinā tvekavākyatvāt stutyarthena vidhīnāṃ syuḥ / Jaim_1,2.7 /
iti sūtrakṛtā arthavādaviṣayasiddhāntasyaiva abhidhānāt bhāṣyakāreṇāpyarthavādamātrodāharaṇena dharmādharmaprāmāṇyavicārasyaiva kṛtatvāttameva viśeṣavicāraḥ 'viṣayo viśayaścaiva pūrvapakṣastathottaraḥ /
prayojanaṃ ca pañcāṅgaṃ śāstre 'dhikaraṇaṃ viduḥ //

'ityabhiyuktaprasiddhaviṣayasandehapūrvapakṣasiddhānta prayojanarūpaṃ pañcāvayavamadhikaraṇamāracayan pratijānīte - vāyurvai kṣepiṣṭhetyādinā //

vāyuḥ kṣepiṣṭhā śīghragāminī devateti loke prasiddham, ataḥ kṣipragāminīṃ vāyudevatāṃ vāyūcitena śrvetapaśurūpeṇa bhāgena yajamānastoṣayati, saca tuṣṭo vāyurenaṃ bhāgapradaṃ yajamānamaiśrvaryaṃ prāpayatyevetyavakārasya avahitānvayena arthavādārthaḥ //

(vāyurvai kṣepiṣṭhetigrahaṇasya so 'rodīdityupalakṣaṇatvam) ityādyarthavādānāmiti / ādiśabdena na kevalaṃ vidhisannihatā etādṛśā evārthavādā grāhyāḥ, apitu 'so 'rodīdyadarodīttadrudrasya rudratvaṃ yadaśrvaśīyata tadrajatamabhavat purāsya saṃvatsarāt gṛhe rudanti' ityādayaḥ 'tasmādvarhiṣi rajataṃ na deyam' ityādiniṣedhasamabhivyāhṛtā apyarthavādā grāhyāḥ ; tadviṣayakādharmaprāmāṇyāpyagre vicārasattvāt / atra sa iti tacchabdena 'tadagnirnyakāmayata' iti pūrvopakrānto 'gniḥ parāmṛśyate / itarat spaṣṭārtham / vidhipratiṣedhavadevetyuktayā jijñāsāsūtre arthavādādidharmapramāṇamātraṃ upakṣiptam iti-sūcitam //

<B1> vidhipratiṣedhavadeva kartṛsmaraṇābhāvādapauruṣeyatve pūrvādhikaraṇena siddhe saṃprati tadvadeva dharmādharmayoḥ prāmāṇyamasti na veti vicāryate //

tatra vidhipratiṣedhavākyābhyāṃ śaktyā sādhyasādhanetikartavyatāviśiṣṭabhāvanāviṣayakavidhi pratiṣedhayoḥ pratipādanāt arthācca vidhipratiṣedhaviṣayayāgāderiṣṭāniṣṭasādhanatvākṣepādyuktaṃ tayoriṣṭasādhanarūpadharmā dharmapramājanakatvam, arthavādānāṃ tu śaktyā sadasadrūpasiddhārthabodhakatvānna dharmādharmayoḥ prāmāṇyasaṃbhavaḥ / naca śaktyā tadasaṃbhave 'pi lakṣaṇādhyāhārādinā tatpratipādanam; yathā- śrutārthapratipādanenaivopapattau anvayānupapattyabhāvena tadasaṃbhavāt / naca tātparyānupapattyā tatkalpanam; tātparyagrāhakābhāvena tasyā apyasaṃbhavāt / nahi śabdaḥ pramāṇamātraṃ vā prayojanavadviṣayamevetyevaṃ niyame pramāṇamasti, yena sa eva tātparyagrāhakaḥ śaṅkyeta; niṣprayojanānāmapi bahuśo darśanena vyabhicārāt / naca -- svādhyāyo 'dhyetavya iti svādhyāyavidhirevārthajñānoddeśenādhyayanaṃ vidadhanniṣprayojanārthajñānasya bhāvyatvānupapatterarthasya prayojanavattvamā- kṣipatīti -- vācyam; arthajñānajanakatvenādhyayanasya lokasiddhatvenāvidheyatvāt /

<B2> (kartṛsmaraṇābhāvena vidhitulyanyāyatayār'thavādānāṃ prāmāṇyanirūpaṇam) siddhe iti /

tathāca codanārthamapyuktena kartṛsmaraṇābhāvādihetukāpauruṣeyatvena arthavādādīnāmapi sāmānyatastulya- nyāyatayā prāmāṇyaṃ pūrvameva siddhamityarthaḥ //

etena -- sāmānyataḥ prāmāṇyānuktau stutyādirūpadvāraviśeṣākāṅkṣā- nudayāttadāvaśyakatvam - apāstam ; anena - pūrvamupapāditaṃ prasaṃgākṣeparūpasaṃgatidvayam - darśitam /

dharmādharmayoriti viṣayasaptamī /

vidhipratiṣedhayoriti /

vidhipratiṣedhau pravartanānivartanāparaparyāyau /

arthāditi /

ananyalabhyasya śabdārthatvāt anumānenaiva iṣṭasādhanatvāderbodhasaṃbhave na naiyāyikamata iva tatra śaktiḥ kalpanīyā /
tadanumānaprakārastu bhāṭṭarahasye pūjyapādaiḥ pradarśitaḥ //

(sadasadrūpetyasya vivaraṇam) sadasadrūpeti / anena ca -- vāyukṣepiṣṭhatvādīnāṃ mānāntaraprāptatvena anadhigatārthagantṛtvarūpaprāmāṇyasya 'grāvāṇaḥ plavante' ityādau yāthārthyalakṣaṇasyāpi asaṃbhave sutarāṃ siddhārthapratipādakatayā bhāvyadharmādharmaprāmāṇyaṃ na saṃbhavati iti -- sūcitam //(lakṣaṇāvipariṇāmādisvarūpasya sodāharaṇaṃ nirūpaṇam) lakṣaṇādhyāhārādineti /

vipariṇāmaguṇakalpanādyādiśabdena saṃgṛhītam /
taduktam - 'adhyāhārāśrutākṣepo vyatyāso vyavadhiḥ padaiḥ /
mato vipariṇāmo 'sau prakṛtipratyayānyathā /
vākyānthathātvakaraṇaṃ vyavadhāraṇakalpanā' iti //

yathā chinattītyadhyāhāraḥ / vyatyāso vyavahitakalpanā, yathā -' yā teagne rajāśayetyatra vyavahitasya tanūrvarṣiṣṭhetyanenānvayakalpanā / vipariṇāmo yathā pratitiṣṭhantītyatra pratiṣṭhākāmā rātrīrupeyarityādiḥ / vyavadhāraṇakalpanā yathā - yāvato 'śrvān pratigṛhnīyādityatra pratigrāhayediti / guṇakalpanā yathā - yajamānaḥ prastara ityatra / lakṣaṇodāharaṇāni siddhāntināṅgīkriyamāṇāḥprāśastyāprāśastyalakṣaṇāḥ / (vākyalakṣaṇāsamarthanam) sā kimekasmin pade, kiṃ vā pratyekaṃ sarveṣu, uta militeṣu, nādyaḥ, vinigamakābhāvāt, itaradānāmānarthakyaprasaṅgāñca / nāparaḥ ; ekaikapadasya prāśastyāprāśastyasaṃbandhābhāvāt, apratīteśrca / nāntyaḥ; militānāmekārthābhāvāt śakyasaṃbandhasyaiva lakṣaṇātvāt tataśrca vākye sāṅgīkartavyā ; tatrāpi kāraṇābhāvāt vākayasyekaśakyārthābhāvāñca sā na saṃbhavati, ityāha - yathāśrutārtheti / tātparyāgrāhakābhāveneti / dharmādharmatātparyakatvasya pramāṇāntareṇāsiddheriti bhāvaḥ / tasyāapīti / tātparyānupapatterityarthaḥ / prayojanavadviṣayamiti / pravṛttinivṛttirūprayojanopayogyarthaviṣayamityarthaḥ / niṣprayojanānāṃ ākhyāyikārūpāṇām / bhāvyatvānupapatteriti / vidhinā puruṣārthabhūtasyaiva bhāvyatayāpekṣaṇāt atādṛśasya bhāvyatvānupapattirityarthaḥ / (guṇakarmatvapradhānakarmatvakṛtavairūpyavāraṇārthe adhyayanasyārthajñānārthatvapakṣopapādanam) arthasya prayojanavattvamiti / tataśrca codanāṃśe tāvadadhyayanabhāvanāyā dṛṣṭamarthajñānameva prayojanam / tathaiva sarvāṃśe 'pi tasyā dṛṣṭenaiva prayojanena bhāvyaṃ anyathā yadaṃśe dṛṣṭārthatvaṃ tamaṃśaṃ pratyadhyayanasya guṇakarmatvāt yadaṃśe cādṛṣṭārthatvaṃ tamaṃśaṃ prati tasya pradhānakarmatvāt vairūpyāpatteḥ / atastadanurodhena sarvāṃśe 'pi dṛṣṭārthatvaṃ bodhitaṃ pravṛttinivṛttyupayogiprāśastyāprāśastyalakṣaṇāṃ vinā na nirvahatīti siddhāntyāśaṅkārthaḥ / svādhyāyādhyayanavidheḥ adhyayanavidhyarthatve sati tatphalaṃ dṛṣṭamadṛṣṭaṃ vā gaveṣaṇīyaṃ syāt, tadevānupapannamiti pūrvapakṣyāha - avidheyatvāditi //

(arthajñānoddeśena kratvapūrvoddeśena vādhyayananiyamavidhiśaṅkāparihārau) naca - arthajñāne upāyāntarasyapi pakṣe prāptatvādadhyayananiyamāṃśe vidherarthavattāstu iti - vācyam ; adhyayane spaṣṭaṃ tadupayogasyābhāvāt / 'adhyayanakārye hi dṛṣṭamarthajñānaṃ tenānuṣṭhīyamānakarmajanyapūrvaṃ vā yat tatrobhayatrāpi upayogo nāstītyāha - tanniyamasya ceti / kratujanyāpūrvopasthitirhi prakaraṇādathavā parṇatādivadavyabhicaritakratusaṃbandhādvā bhavet / tatrādhyayanavidheranārabhyādhītatvena prakaraṇābhāvaḥ spaṣṭa eva / arthajñānasya kratuṃ vināpyadhyāpanādidvārā dravyārjane upayogasaṃbhavena avyabhicaritakratusaṃbandho 'pi nasaṃbhavatiṃ ato niyamasya na vidheyatvam ; niyamasya niṣiddhakarmaṇyupayogābhāvāñca //

<B1> tanniyamasya cārthajñāne 'nupayogāt avyabhicaritakratusaṃbandhābhāvena kratuṃ yāvadupayogakalpanānupapatteśca na vidheyatvam / ataḥ svādhyāyavidhinā svargādyarthamevādhyayanaṃ vidhīyate / lokataḥ pūrvapravṛttyaṅgīkāreṇa yathāśrutārthajñānārthaṃ vā / adhyayanameva vā bhāvanāyāṃ bhāvyamastu / nacaivamiṣṭabhāvyakatvābhāvātpravṛttyanupapattiḥ; anadhīyānā vrātyā bhavantīti vacanenākaraṇe pratyavāyabodhanenāpi pravṛttisiddheḥ / atastasya vedatvāvacchedena prayojanavadviṣayatvānākṣepakatvānnārthavādeṣu tadbalena lakṣaṇādisiddhisiddhirityapramāṇamarthavādā dharmādharmayoriti prāpte ---- abhidhīyate -- na svādhyāyavidhiḥ svargādyarthamadhyayanaṃ vidhatte; dṛṣṭe saṃbhavatyadṛṣṭaphalakalpanāyā anyāyyatvāt / nāpi yathāśrutārthajñānārtham; tathātve vrātyatābodhakavākyenādhyayanasyāvaśyakatvād gṛhītapadatadarthasaṅgatikasya "sthāṇurayaṃ bhārahāraḥ kilābhūdadhītya vedaṃ na vijānāti yor'tha" mityādi vacanācca jñānasyāpyāvaśyakatvena yathāśrutārthajñānasyānuṣaṅgikatayāpi <B2> svārgādyarthamiti /

viśrvajinnayāyena svargakalpanāpekṣayā rātrisatravadarthavādābhāve 'anadhīyānā vrātyā bhavantī'ti smṛtimūlaśrutikalpanālāghavānurodhena vrātyatāparihārārthameva tadvidhānamastviti dyotanāyādiśabdaḥ /
nacādhyayanavidheḥ pūrvopapāditavairūpyāpattiḥ ; huṃphaḍādyaṃśe tadadhyayanasyādṛṣṭārthatāyāstvayāpi svīkaraṇīyatvena tadaverūpyāyaitadarthatvakalpanasyaivocitatvāt, svaśaktyaiva vidhīnāṃ prayojanavadarthapramāpakatvena dharmaprāmāṇyajanakatve 'pi tadadhyayanasyādṛṣṭārthatve 'pi bādhakābhāvāt //

(lokataḥ pūrve śāstrapravṛtteḥ pārāyaṇādau śūdrādhikāravyāvṛttiprayojananirūpaṇam) adhyayanavidherdṛṣṭārthatve 'pyāgrahaṃ pratyāhaṃ pratyāha - lokata iti /

lokataḥ pūrvapravṛtteḥ prayojanaṃ tu pārāyaṇe śūdrānadhikārasiddhiḥ /
anyathā adhyayanaṃ vināpi pārāyaṇasaṃbhavena tadvidhinā tadākṣepaṇe śūdrasyāpyadhikārāpatteḥ, satitvasmin vidhāne etadvidhisiddhādhyayanavata evādhikāriṇo lābhe tadākṣepābhāvānna tasyādhikāraḥ /
evaṃ caikaśākhāpārāyaṇamapyupapannam - iti //
adhyayanameva veti /
yathāśrutārthajñānāpekṣayā samānapadopāttatvapratyāsattyā tasya bhāvanāyāṃ sannihitatvāt tasyaiva bhāvyatvaṃ yuktamityarthaḥ //

lakṣaṇādisiddhiriti //

ādipadena ca yathā lakṣaṇāyā asiddhiḥ, tathā lakṣaṇīyārthasya prāśastyāprāśastyāderapi durnirūpatvādasiddhiḥ sūcyate //

(prāśastyāprāśastyayorguṇadoṣavatvarūpatvakhaṇḍanam) sa hi na guṇadoṣavatvamātram ; atiprasaṅgāt, na tadatiśayau ; atiśayasyāpekṣikatvenānavasthitatvāt, arthavādamātrapratipādyayorguṇadoṣayoranirūpaṇāñca, viśiṣṭeṣṭāniṣṭaphalakatvasya viśiṣṭetikartavyatākatvasya nityanirdeṣavedhavidhiniṣedhaviṣayatvasya vā vidhiniṣedhābhyāmevapratipannatvenārthavādānapekṣatvāt /

naceṣṭāniṣṭagate phalavattve guṇadoṣau ; tayorapi vidhiniṣedhābhyāmevāvagamāt, iṣṭāniṣṭasādhanatveneva tadgataphalavattvenāpi vinābuddhipūrvakāriṇāṃ pravṛttinivṛttyorabhāvāt, śyenādyarthavādeṣu tadanupapatteśrca /
tatra śyenāderanarthatvene tajjanyasyeṣṭasyāniṣṭādbalavatvābhāvāt /
naca tattadarthavādapratipādyasya kṣepiṣṭhatvādereva guṇadoṣatayā prāśastyāprāśastyarūpatvam ; ananugamāllākṣaṇikatvānupapatteśrca /
tasmāttasya durvacatvādapi tadbodhakatvenāpi nārthavādānāṃ dharmādharmapramāpakatvam iti //

(adhyayanavidherakṣarāvāptiphalakatvapakṣopapādanam) etena vrātyatābodhakavacanenaivādhyayanavidhilābhena //

syādetat - yadyadhyayanavidherādāvarthajñānaṃ phalaṃ syāt, tadātasya vaiyarthyāpattyā tatprayojanavattvākṣepaparyantamapi vyāpāraḥ kalpyet /
naca tatkalpane kiñcidapi mānamasti ; prāpyakarmārthapratyayena phalatayopanītāyāḥ stobhabhāgādhyayane phalatvena kḷptāyā arthajñānaprāgbhāvinyā arthajñānārthatvapakṣe 'pi tannirvāhakatayā prathamamapekṣitāyāḥ svādhīnoccāraṇarūpākṣarāvāpterdṛṣṭāyā eva phalatvasaṃbhavenādhyayanavidhivaiyarthyābhāvāt, vicārasādhyārthajñānanirūpitādhyayanagatakāraṇatvasya akṣarāvāptiṃ vinānirvahaṇīyatvāt /
astuvā arthajñānaṃ phalam /
tadāpyarthajñānārthatvasya anyataḥ prāptatvena vidhervaiyarthyaparihārārthaṃ adhyayanagṛhītavedārthajñānavatāmevānuṣṭhānamabhyudayakārītyevamādi -rūpasyaiva niyamaphalasyāṅgīkāre adhyayanasaṃdhyāvandanādyanuṣṭhānāt phalānupapattiḥ ; tadvidhīnāmadhyayanātprāgupāyāntareṇa jñāne 'dhyayananiyamavidhyatikramadoṣāpatteḥ, tadajñāne adhyayanādiṣvapravṛttyā tadakaraṇaprayuktapratyavāyaprasaṅgāt //

(arthajñānaphalakādhyayanavidheḥ śūdrādhikārabyāvṛttiprayojanaśaṅkā tatsamādhānāti) naca - adhyayananiyamasyādhyayanagṛhītavedārthajñānavatāmevānuṣṭhānamabhyudayakārītyevaṃ na phalaṃ kalpyate, apitu śūdrānadhikārasiddhiḥ, karmavidhayo hyanuṣṭheyārthajñānavadadhikārisāpekṣā svādhyāyādhyayanavidherarthajñānaphalakatve tadvidhiprāpitānuṣṭheyārthajñāneṣu traivarṇikeṣvevādhikāreṣu labdhānuṣṭhānāṃ na śūdrāṇāṃ jñānamākṣipanti / tasyārthajñānaphalakatvābhāve tu karmavidhaya eva tadanuṣṭhānamākṣipya tānapyadhikāritvena gṛhṇīyuḥ, ataḥ śūdrānadhikāraphalatvasiddhirevārthajñānārthatve phalamiti yuktam iti - vācyam ; adhyayananiyamasadbhāve 'pi śūdrādhikārāpatteranivāryatvāt, traivarṇikānāmapi 'svādhyāyo 'dhyetavya' iti pitṛpitāmahādiparaṃparāgatasvaśākhāmātra evādhyayanasya vihitatvena śākhāntarāgatāṅgamantropasaṃhāreṇa karmānuṣṭhānārthe kratuvidhibhiḥ śākhāntararāmnātamātragocaramityākṣepalāghavāt karmavidhayastraivarṇikānevādhikuryurna śūdram iti- vācyam ; evaṃ tarhi yasya karmaṇo yasyāṃ śākhāyāṃ bhūyasāmaṅgānāṃ ca vidhānaṃ 'bhūyastvenobhūyaśrutī' tinyāyena pradhānasyāpi tatra vidhānaṃ, śākhāntare tu svalpāṅgavidhānaṃ, tatra karmaṇi tacchākhādhyāyina evādhikārāpatteḥ / atastrevarṇikānā marthajñānākṣepāvaśyaṃbhāvāt śūdrānadhikāre tasya vedatadarthagrahaṇāyānuṣṭhānaniṣedha eva heturvācya iti nāsāvarthajñānaphalakasyādhyayananiyamavidheḥ phalamityakṣarāvāptereva tatphalatvaṃ yuktamāśrayitum //

<B1> siddheḥ svādhyāyavidhivaiyarthyaprasaṅgāt / etena -- adhyayanabhāvyakatvapakṣo 'pi -- nirastaḥ / ato vaiyarthyaparihārārthaṃ prayojanavadarthajñānoddeśena <B2> (viśiṣṭārthāvabodhoddeśyakoñcāraṇasyārthaparatvaprayojakatvatannirāsau) naca - śabdānāmarthaparatvasya viśiṣṭārthapratītyuddeśyakoccāraṇādhīnatvaṃ loke sarvatra kḷptamiti vede 'pyarthaparatvārthe arthāvabodhoddeśyakoccāraṇākṣepeṇa loka iva rāgaprayuktasya tasyāsaṃbhavāt adhyayanavidhyatiriktasya vidhyantarasyādarśanāt arthajñānamūlakasvādhyāyaviṣayagurūñcāraṇānūñcāraṇātmakādhyayanavidhibodhitamevoñcāraṇaṃ samarpaṇīya- mityavaśyamarthajñānameva phalaṃ kalpanīyamiti madabhihitameva yuktamiti - vācyam ; viśiṣṭārthāvabodhoddeśyakoñcāraṇasyārthaparatvaprayojakatve mauninā likhitvā datte pareṇāpyekenaiva likhitaṃ dṛṣṭvā manasānusaṃhite śrlokādau uñcāraṇābhāvenārthaparatvānāpatteḥ /

(viśiṣṭārthapratītyuddeśyakavyāpāratvasyārthaparatvaprayojakatvanirāsau) athāpi - viśiṣṭārthapratītyuddeśyakavyāpāratvameva arthatātparyanirṇaye prayojakam, mauniśrloke ca likhitvā dānarūpa eva vyāpārastatprayojakaḥ, vede cāpauruṣeye kartṛvyāpārābhāvātṛ tadanukūlavyāpāro 'dhyayanarūpāduñcāraṇādanyo na saṃbhavatīti tasyārthavatvanirvāhārthamadhyayanavidherarthajñānaphalakatvamavaśyamāstheyamityucyeta, yadi śabdabodhatvāvacchinnaṃ prati tātparyajñānasya kāraṇatvaṃ syāt, tathātve nistātparyakācchukādivākyāttadanāpattiḥ /
ato naikārthabodhakapadajanyaśābdabodhatvāvacchinna eva tasya kāraṇatvam /
śābdabodhatvāvacchinnaṃ pratyapi vā kāraṇatve śukādivākyasthale śabdagatameva tātparye kalpanīyam, tathaiva vede 'pīti nādhyayanavidhisiddhavyāpārāpekṣā ; śabdasvabhāvenaiva tātparyanumāyārthaparatvopapatteḥ //

(vicārasyārthaparatvaprayojakatvanirūpaṇapūrvakādhyayanākṣarāvāptiphalakatvopasaṃharaṇam) astuvārthapratītyuddeśyakavyāpāratvamarthanirṇaye prayojakam, tathāpi adhyayanādanyaḥ kṛtsnasvādhyāyārthapratītyuddeśenādhyayanānantaraṃ kartavyo vicāra eva tatprayojako 'stu / nahi vicāraṃ vinā kasyāpi kratūpāsanopayukto vedārthanirṇaya saṃbhavati / atastasyaiva vedānāmārthaparatve prayojakatvopapattau nādhyayanasya tatprayojakatvanirvāhārthaṃ tavyapratyayasvārasyādiprāptāmakṣarāvāptimatilaṅghyārthajñānasyāpi tatphalatvaṃ kalpanīyamityāśaṅkānivṛttiphalakaṃ siddhāntyabhimataṃ vākyārthe varṇayati - ato vaiyarthyaparihārārthamiti /

(adhyayanasyārthaparatvaprayojakatvam) ayaṃ bhāvaḥ - satyaṃ śukādivākyārthapratītyarthaṃ śabdagatameva tātparyamaṅgīkartavyam ; tathāpi upakramopasaṃhāramadhyaparāmarśairitthameva śabdasya tātparyamityayaṃ nirṇayastu vede adhyayanādinaiveti tadvidhireva tatra nirṇāyakaḥ /
svecchayā hi vedavākyāni paṭhatāṅgavākyeṣvapi phalapadamuñcāryeta, yo 'dhvaryuḥ sa hotā ye tvijaste yajamānāśrcetyādyapyarthapratītiḥ syāt /
naca adhyayanānantaraṃ kriyamāṇo vicāra eva tannirṇāyakaḥ, adhyayanasyārthajñānārthatvābhāve vicārakartavyatākṣepasyaivābhāvāt vicārasyaivāprāpteḥ //

(vicārasya liṅgakalpyaśrutisiddhatvaśaṅkāsamādhāne) naca - adhyayanasaṃskṛtasvādhyāyasyopayogāpekṣāyāṃ svādhyāyasyārthajñānajanakatvarūpaliṅgakalpyaśrutyār'thajñāne viniyogakalpanāt tasya ca vicāramantareṇānupapatteḥ vicāraprāptiriti - vācyam ; adhyayanasaṃskṛtasya svādhyāyasyārthajñānārthatvaviniyogakalpanāyāḥ pūrvameva pārāyaṇādiviniyogavidhinā nairākāṅykṣeṇa liṅgakalpyaśruteraprasarāt / liṅgasya ca yathāśrutārthajñānajanakatva eva darśanāt tatkalpyaśrutyā api tadarthasyaivāpattau tatra vicārasāpekṣatvābhāvāñca, huṃphaḍādyaṃśe svādhyāyasyārthajñānajanakatvābhāvena tajjanakatvasāmarthyasya vyabhicāragrastatvāñca //

(adhyayanasyākṣarāvāptiphalakatvanirāsapūrvakārthajñānārthatvavyavasthāpanam) kiñca akṣarāvāpteḥ svata apuruṣārthāyāḥ phalatvānupapattyā arthajñānasādhanatvaveṣeṇa tadupapādane arthajñānasyāpi svataḥ puruṣārthatvānupapattestulyatvāt karmānuṣṭhānaupayikārthajñānasādhanatvaveṣeṇaiva tasya phalatvaṃ svīkāryam /
nahi svādhyāyākṣarāṇāṃ arthajñānadvārā karmānuṣṭhānopayogitvena puruṣārthaparyavasāyitvaṃ liṅgamātreṇa śakyaṃ vijñātum ; huṃphaḍārthavādādyakṣarebhyor'thajñānānutpatteḥ, kebhyaśrcittadakṣarebhyor'thajñānotpattāvapi vyabhicārāt /
tatra ca tasya sāmānyasaṃbandhakāripramāṇasāpekṣatvāt /
ataśrcāntato gatvā karmānuṣṭhānaupayikārthajñāne svādhyāyākṣaragrahaṇasyāvaśyakalpanīye upayoge lāghavāt tasyaiva phalatvaṃ kalpyatāṃ, natvanantaradṛṣṭatvamātreṇākṣarāvāpteḥ ; sākṣātpraṇālīsādhāraṇapuruṣārthamātrasyaiva vihitaphalatvayogyatayā jñātasyaivānvayabodhopayogitvāt, arthajñānasya tu tena vinā kathamapi karmānuṣṭhānāsaṃbhavālliṅgenaivaupaniṣadasya dehādibhinnātmajñānasya sāṃparāyaphalakarmāṅgatvajñānasyeva karmāṅgatvajñānopapatteḥ jñātasya tasyaiva phalatvamucitam ; itarathā vituṣībhāvarūpadvārasyaiva phalatvāpattau avaghātādīnāmapyapūrvārthatvānāpattaiḥ //

(arthajñānarūpabhāvyopasthitiprakāraḥ) naca - arthajñānamanupasthitaṃ kathamadhyayanabhāvanāyāṃ bhāvyatvenānveti ? iti - vācyam ; vidhinā svaviṣayasya samīhitasādhanatā'kṣepāt loke ca śabdoñcāraṇagocarapravṛttau vyavahāraupayikārthajñānasyaivoddeśyatvena kḷptatvādadhyayanasya śabdoñcāraṇarūpatvasvabhāvādeva tadupasthitisaṃbhavāt, 'sthāṇurayaṃ bhārahāraḥ kilābhūdadhītya vedaṃ na vijānāti yor'tham' ityanena akṣarāvāptimātrārthādhyayanavataḥ sthāṇutvasaṃkīrtanena apuruṣārthaparyavasāyitvasya spaṣṭaṃ pratīteśrca / (prathamāpekṣitasyāpi apuruṣārthasya dvāratāyaivopayoganirūpaṇam) kiñca adhyayanasya phalākāṅkṣāyāṃ vidhivaśāt puruṣārthaparyantālocanāvaśyaṃbhāve sākṣāttasya tadanantarapratyāsannasya ca yāgādeḥ pramāṇābhāvena sādhanatākāṅkṣatvena ca bhāvyatvātikrame 'pi tadekāntarapratyāsannasya karmajñānasyaivātikramahetvabhāvādbhāvyatvaṃ yuktaṃ, natu tenātivyavahitasyākṣaragrahaṇasya ; tathāsati tena taduttaraiśrca padāvadhāraṇādibhi; svatantraiḥ puruṣārthasyātivyavadhānaprasaṅgāt, jñānabhāvyakatvetu teṣāṃ dvāramātratvenāvyavadhāyakatvāt /

etena - prathamokṣitatvādakṣarāvāpteḥ phalatvaṃ - nirastam; dvārabhūtārthagataprāthamyāpekṣāyāḥ puruṣārthavasāyiphalatvasādhakatvābhāvāt /
anyathāsādhitasya karaṇatvānupapatterbhāvyatvasyāvaśyaṃ prathamāpekṣitatvena yogyatvātsamānapadopāttapratyāsattyā yāgasyaiva svargadvārabhūtasyārthabhāvanābhāvyatvāpatteḥ /
ataḥ prathamasyāpyapuruṣārthasya vidhyavagatasamīhitasādhanatavānurodhena na bhāvyatvaṃ yāgāderivākṣarāvāpterapīti samānameva /
ato yāvatsaṃbhavaṃ puruṣārthaparyavasāyyarthajñānameva dṛṣṭaṃ phalatvena kalpyate, natvakṣarāvāptiḥ //

(arthajñānārthādhyayanasya svavidhiprayuktatvaṃ, na tu kratuvidhiprayuktatvaṃ, śākhāntaragatasvapramopajīvyajñānākṣepakatvañca) evañca kratuvidhīnāmarthajñānākṣepakatvamapi nāpadyate iti śūdrasyāpyanadhikāraḥ teṣu sidhyati / anyathā arthajñajñanaṃ vinā karmānuṣṭhānāśakteḥ tajjñānārthamupāyāntarākṣepāpatteḥ / naca - śākhāntaragatāṅgavākyārthajñānārthe kratuvidhīnāmākṣepakatvaṃ kalpanīyameveti - vācyam ; tatrāpi svaparaṃparāgataśākhādhyayane 'pi adhyayanavidhiḥ svasya dṛṣṭārthatvanirvāhāya svaśākhāgatavākyārthapramāyāḥ śākhāntaragatavākyārthajñānādhīnatvena tāvanmātrādhyayanamapyākṣipatīti tatprayuktādhyayanasiddhārthajñānalābhe ṛtuvidhīnāṃ tadākṣepakatvakalpane mānābhāvāt / ataeva yatrāpi 'bhūyastvenobhayaśrutī' tinyāyena bahvaṅgamnānabalena yasyāṃ śākhāyāṃ pradhānavidhiḥ svādhītaśākhāyāṃ svalpānāmevāṅgānāṃ vidhānam, tatrāṅgapramārūpatadvidhāyakavākyārthajñānasya pradhānavidhivākyārtha - jñānādhīnatvena adhyayanavidhinaiva svadṛṣṭārthatānirvāhāya tatpradhānavidhivākyādhyayanapūrvakamarthajñānaṃ ākṣipyata iti na kvāpi ṛtuvidhīnāmarthajñānākṣepakatvam //

(adhyayanasya svargākṣarāvāptyarthatve doṣasyārthajñānārthatvena tanniyamavarṇanaprayojanasya śūdrānadhikārasya ca varṇanapūrvakaṃ arthajñānārthatvapakṣotsaṃhāraḥ) tasmādadhyayanasya svargādyarthatve sarvauṣadhāvaghātavatsakṛduñcāraṇenāpi śāstrārthasidyāpatteḥsvādhyāyagatakarmatvanirdeśena pratītasaṃskārakarmatvabādhāpattiḥ, tannirvāhārthamakṣarāvāpteḥ phalatvāṅgīkāre kratuvidhiṣvarthajñānavicārākṣepagauravāpatteḥ svādhyāyasvarūpeānarthakyāñcānārabhyādhītatvena kratvapūrvasyeva pārāyaṇajanyādṛṣṭasyāpi svādhyāyapadena lakṣayitumaśakterarthajñānasyevākṣarāvāpteḥ karmādyavinābhāvābhāvenāvyabhicaritakratusaṃbandhasyāpyabhāvāt kratvanupasthiterna tatphalatvam, apitu arthajñānādereva /
tañca pustakapāṭhābhijñopadraṣṭvacanādyupāyāntareṇa yāvatkratubhirākṣepaṇīyam, tataḥ pūrvamevādhyayanavidhipravṛtterniyamasya tannivṛttiḥ phalaṃ kalpyate /
tatprayojanaṃ ca traivarṇikādhikāraniyamaḥ /
vinār'thajñānaṃ kratvanuṣṭhānāsaṃbhavāt kratuvidhīnāmarthajñānāpekṣāṃ jānataḥ sāṅgādhyayananiyamaviśiṣṭārthajñānasya prayojanāpekṣāṃ ca paśyataḥ puruṣasya ca liṅgakalpyaśrutyā 'yadeva vidyayā karotī'ti śrutyā vā tādṛgarthajñānaṃ kratvaṅgamiti bodhe janite tādṛgjñānavata eva kratuṣvadhikāra iti bodhāvaśyaṃbhāvāt //

(bhāṭṭālaṅkārasaṃmatasyādhyayananiyamasya kratau prāyaśrcittāpūrve ca yathāyathamupayoganirūpaṇam) astuvā'dhānasyānaṅgatve 'pi tajjanyāpūrvaviśiṣṭāgnīnāṃ kratvaṅgatvavadadhyayanasyānaṅgatve 'pi tanniyamādṛṣṭaviśiṣṭārthajñānasya pūrvoktaliṅgakalpyaśrutyā karmāṅgatvena jñāpanādāhavanīyavanniyamādṛṣṭasyāpi paraṃparayā kratvapūrvopayoga iti bhāṭṭālaṅkārakāroktarītyā niyamasya kratāvevopayogaḥ, evañca kratvarthaniṣedheṣu adhyayananiyamasyārthavattvātpuruṣārthaniṣedheṣvapi adhyayanāvāptaniṣedhenaiva svānuṣṭhitakarmaṇo doṣajanakatvaṃ jñātvā tannivṛttyarthakṛtaprāyaśrcittāttannivṛttiḥ bhavatītyevaṃprakāreṇa prāyaśrcittāpūrve upayogaḥ kalpyata iti na bādhakam //

<B1> svādhyāyādhyayanaṃ vidhīyate prayojanavadarthajñānādisādhanībhūtasvādhyāyoddeśena vādhyayanamātram; ta- <B2> (nityavidhīnāmarthajñānānākṣepakatvanirākaraṇam) naca - adhyayanasya nityamanuṣṭhāne pramāṇābhāvena nityavidhīnāmarthajñānākṣepakatvāpattiriti - vācyam; nityānāmapi kratuvidhīnāṃ lāghavena paraprayuktāgnividyopajīvitve pramite svavidhisiddhāgnividyāvato 'dhikārasattvāttadakaraṇe pratyavāyānutpattāvapi tadrahitasyānadhikārādeva tadutpattau pramāṇābhāvena agnividyāpekṣapakatvānupapatteḥ / yathācaivaṃsati kratuvidhīnāṃ nityatvāt ādhānādividhīnāmapi phalato nityatvamiti pārthasārathyuktiḥ, sā ṣaṣṭhe brāhmaṇasyetyādikādhikaraṇe pūjyapādaireva nirasiṣyate / etena - nityādyanuṣṭhānasya adhyayanavidhisiddhārthajñānamantareṇāsaṃbhavāt - apāstā / ādhānasya tu anāhitāgnitāprayuktaprāyaśrcittāmnādeva nityavamūhyam / evañca nityeṣu adhyayanādhānasiddhāgnividyāvata evādhikārāt na nityakratuvidhīnāṃ tadākṣepakatvāpattiḥ //

(saṃdhyādividhīnāmācāryopadeśādyākṣepakatvanirūpaṇam) ataeva yeṣāṃ tāvat gāyatryupadeśānantaramevādhyayanavidhipravṛtteḥ pūrvaṃ pravṛttāḥ saṃdhyāvandanādividhayaḥ, teṣāmarthajñānasyādhyayanavidhiprayuktatvasaṃbhavāt niyamāviṣayāṇāmastyevārthajñāna- sādhanībhūtācāryopadeśādyākṣepakatvam /
yathā niṣādasthapatīṣṭyādividhīnāmiti //

(arthajñānārthatvapakṣe 'dhyetavya iti tavyapratyayopapattiḥ miśrabhavadevādimatena) naca - arthajñānasya bhāvyatve kathaṃ svādhyāyagatakarmatvabodhakatavyapratyayopapattiḥ ? iti - vācyam ; ārthikasaṃskāryatvamādāya tadupapatteḥ / tathāhi - 'svādhyāyo 'dhyetavya' ityatra 'praiṣātisargaprāptakāleṣu kṛtyāśrce'ti smṛtyā praiṣārthe tavyapratyayavidhānāt praiṣasya ca prāptaviṣayakatvapravartanātmakatvasamudāyarūpatvāt brāhmaṇe ca prāptaviṣayakatvapravartatanātmakatvasamudāyarūpatvāt brāhmaṇe ca prāptaviṣayakatvapravartanātmakatvasamudāyarūpatvāt brāhmaṇe ca prāptaviṣayatvāsaṃbhavāt samudāyāsaṃbhave 'pi tadekadeśalakṣaṇayā tavyapratyayena pravartanocyate / yathoktam 'pravartanasmṛtiḥ prāpte praiṣa ityabhidhīyate / aprāptapraiṣaṇe sarvaṃ vidhitvaṃ pratipadyate' iti / tasyāśrca pravṛttyanukūlavyāpārarūpatvāt pravṛttirūpārthībhāvanāpi tenaivrākṣipyate / tasyāśrca ṣaṣṭhādyanyāyena prayojanavadarthajñānameva yāvatsaṃbhavaṃ bhāvyatvena svīkriyate / tataḥ karaṇāpekṣayāṃ bhāvārthadhikaraṇanyāyena sannikarṣādadhyayanaṃ karaṇam / tatra adhyayanasyāśabdarūpārthajñānasādhanatvānupapatteḥ śaktyanusāreṇa svādhyāyāvāptidvāreṇa tadbhavati / svādhyāyasya ca arthajñānasādhanatvaṃ vinā adhyayanasya tatsādhanatve tadavāpterdvāratvānupapatteḥ tasyāpi tatsādhanatvamarthātpratipāditaṃ bhavati / sāmnāṃ stutisādhanatve vāmapi sādhanatvavat / tataśrca śābdabodhe saktunyāyena viniyogabhaṅgaṃ prakalpya svādhyāyasya guṇatve 'pi tadavāpterdvāratvāt arthāt prāpyakarmatvāśrayatvamapyastīti na tavyapratyayoktakarmatvasya sarvathānupapattiḥ / upapadyate ca svādhyāyasyopādeyatvena tadgataikatvavivakṣetyarthajñānārthamevādhyayanaṃ arthakarmaiveti nyāyaratnamālopapāditarītyā miśrabhavadevādimatābhiprāyeṇa prayojanavadarthajñānādyuddeśena svādhyāyādhyayanaṃ vidhīyate ityekaḥ pakṣa ukto mūlakṛtā / taduktam - phalavadyavahārāṅgabhūtārthapratyayāṅgatā / niṣphalatvena śabdasya yogyatvādavadhāryate' iti //

(huṃphaḍādisādhāraṇasarvādhyayanasya dṛṣṭārthatvam) ādipadena ca sāmnāṃ gakṣarābhivyañjakatvena tadadhyayanasyārthajñānārthatve 'pi yatra huṃphaḍādistobhabhāgāṃśe sarvathā tadasaṃbhavaḥ, tatrāpi niyatakālapūraṇaṃ dṛṣṭaṃ prayojanamapi saṃgṛhyate, tena nādhyayanavidhervairūpyam / naca vākyabhedaḥ ; na kevanārthavijñānasiddhirasya prayojanam /

'dṛṣṭaṃ yacchakyate kartuṃ tatsarvaṃ phalamiṣyate' iti nyāyaratnamālāyāṃ miśrādyupapāditarītyā dṛṣṭatvamupalakṣaṇīkṛtya yadeva kiñcidvidhyantaropayogi svādhyāyādhyayanena bhāvayituṃ śakyaṃ, tatsarvaṃ bhāvayedityekayaiva vacobhaṅgyā sarvārthatvalābhena vākyabhedāprasarāt /
ataeva - pāṭhakramo 'dhyayanavidhyavagata eveti vakṣyate pañcame /
ataeva - rājanyaviśāṃ brāhmaṇādikartṛkakarmapratipādake vedabhāge 'pyadhyayanajanyārthajñānāt svātiriktakartṛkatve buddhe tadbodhitakarmaṇyapravṛttireva dṛṣṭaṃ prayojanamiti na tatrāpi vairūpyāpattiḥ /
yattu - śāstradīpikāṭippaṇe bhāṭṭabhāskare caitādṛśe viṣaye japapārāyaṇādyupayogyakṣaragrahaṇameva dṛṣṭaṃ prayojanam iti - kaiśrciduktam ; tat kvacidavaśyakalpanīye 'kṣaragrahaṇasya phalatve sarvatrāpyaikarūpyeṇa tasyaiva phalatvāpattyār'thajñānaphalakatvānupapatterupekṣaṇīyam //

(adhyayanasya saṃskārakarmatvamiti jaranmīmāṃsakamatasyārthajñānārthatvapakṣāvirodhena samarthanam) vastutastu - tavyapratyayena karmatayā abhihitasya svādhyāyasya guṇatvenānvaye pratītaprādhānyabādhāpatteḥ svādhyāyasya cānyarūpeṇa karmatvāsaṃbhave 'pi prāpyakarmatvena tadanvayopapatteḥ svādhyāyasvarūpe ānarthakye prāpte adhyayanasya śabdoccāraṇarūpatvāt uccāraṇasya arthajñānajanakatvakḷptervidheyasāmarthyānurodhena svādhyāyasyoddeśyasyāpi arthajñānajanakatvayogyatvādarthajñānasyopasthiteḥ puruṣārthaparyavasāyyarthajñānā- disādhanasvādhyāyalakṣaṇāṃ svādhyāyapade svīkṛtya taduddeśenaivādhyayanavidhānamucitam / tataśrca saṃskārakarmatvameveti jaranmīmāṃsakamatameva yuktamiti dyotayituṃ dvitīyapakṣamāha - prayojanavaditi //

(adhyayanena svādhyāyaṃ bhāvayedityāpātato 'dhyayanavidhyarthanirāsaḥ) yattu -bhāṭṭalaṅkārādibhiradhyayanena svādhyāyaṃ bhāvayedityāpātato bodhayannadhyayanavidhiḥ svādhyāyaprayojanākāṅkṣāyāṃ adhītena svādhyāyena prayojanavadarthajñānaṃ bhāvayediti vipariṇāmena bodhayati ; svādhyāyasya upayogayogyatayā saktuvailakṣaṇyāt - ityuktaṃ, tanna ; tathātve akṣarāvāpterapi phalatve pūrvopapāditarītyār'thajñānajanakatvarūpasvādhyāyagatasāmarthyakalpyaśrutyaivārthajñānasādhanatvopapattau prastutavidhervipariṇāmakalpane 'pi gauravāpatteḥ paramatoktākṣarāvāptereva phalatvāpatteḥ /
atha tatrāpi niyogākāṅkṣayā yāvalliṅgakalpyā śrutiḥkalpyā, tāvat pārāyaṇādipratyakṣaviniyogavidhinaiva nairākāṅykṣamityucyate, tadā prakṛte 'pi dīyatāṃ dṛṣṭiḥ /
tatrāpi tena nairākāṅykṣe viniyojakaviparītavākyatadarthakalpanāprasarāt //

(svādhyāyoddeśyatve 'pi arthajñānoddeśyatvaparyavasānam) ataḥ pārāyaṇādividhitulyatāpattyā prādhānyanirvāhārthe brīhyādipade 'pūrvasādhanatvalakṣaṇāt svādhyāyapade tādṛśalakṣaṇayaiva taduddeśeneva pratyakṣavidhinā adhyayanaṃ vidhīyate / ataśrca yathāvaghātāderapūrvasādhanībhūtabrīhivituṣībhāvarūpasaṃskārakasyāpūrvārthatva eva vidhestātparyaṃ, tathādhyayanasyāpi arthajñānādisādhanasvādhyāyākṣaragrahaṇarūpasaṃskārasādhanasya arthajñānādyarthatva eva vidhestātparyamityarthajñāne phalatvaparyāptiḥ , natu dvārabhūtākṣaragrahaṇe ityāveditameva prāk //

(svādhyāyoddeśyatvapakṣe 'pyekaśākhādhyayananiyamopapattiḥ) nacāsmin pakṣe svādhyāyasya saṃskāryatvenoddeśyatvāttadviśeṣaṇaikatvāderapi vivakṣāpatteḥ śākhāntarādhikaraṇavyutpāditaikaśākhādhyayanavirodhaprasaṅgaḥ ; ekatvāvivakṣāyāmapi svādhyāyapade svaśabdena svakīyavācinā pitrādiparaṃparayā āgatāyāḥ śākhāyāḥ karmavyutpattyā vācyatvāvadhāraṇādanekaśākhādhyayane svaśabdavaiyarthyāpatterekaśākhādhyayananiyamasya nakṣatravādāvalyuktatvāt prayojanavadarthajñānādisādhanasvādhyāyoddeśena pratyakṣasvādhyāyādhyayanavidhinā adhyayane vākyārthamaryādayā vihite svādhyāyasya yathāśrutārthajñānajanakatvasāmarthye 'pividherarthavattārthaṃ puruṣārthaparyantasyāpyarthajñāne ākṣepādārthenādhyayanagṛhītena svādhyāyena puruṣārtha eva paryavasāyyarthajñānaṃ saṃpādayediti vidhikalpane svādhyāyasyopādeyatvasyāpi pratīteśrca /
upādeyatavapratītiśrca ārthikavidhikalpanayā /
nahyetāvatā ekadā svādhyāyasaṃskārārthatvaṃ vidhāya punaḥ vipariṇāmena tasyaivāvṛttyādhītena svādhyāyenārthajñānaṃ bhāvayediti vākyārthāntarakalpanā keṣāñciduktā yuktāḥ ; āvṛttilakṣaṇavākyabhedāpatteḥ /
vipariṇāmakalpane pramāṇābhāvāccetyarthajñānāya pūjyapādaiḥ prayojanavadarthajñānādisādhanībhūtasvādhyāyoddeśena veti samastapadaprayogeṇoddeśyasamarpaṇaṃ pradarśitam //

(brīhipadavaduddeśyasamarpakasyāpi svādhyāyapadasya svārthāvivakṣāvivakṣābhyāṃ vaiṣamyam) naca - brīhyādipadeṣviva lakṣaṇayā prayojanavadarthajñānādisādhanasvādhyāyasyoddeśyatve brīhyādivat svādhyāyasyāpyavivakṣāprasaktiriti - vācyam ; tadavivakṣāyāṃ puruṣārthaparyavasāyyarthajñānasyaivopasthāpakamānāntarābhāvenoddeśyatvānupapatteḥ, 'vedāṅgāni samastāni kṛṣṇapakṣeṣu saṃpaṭhet' ityādividhivaiyarthyāpatteśrca, pratiniyatoddeyānyena svādhyāyatvavikṣāyāṃ bādhakābhāvāt / tasmādaṅgānāṃ vedārthajñānasādhanatvenāṅgatayā tadadhyayanasyeva tatsamabhivyāhṛtabedādhyayanasyāpi arthajñānasādhanatvamevāśrayituṃ yuktamiti dik //

(adhyayanasyādhyāpanavidhiprayuktatvamatanirūpaṇam) ato vaiyarthyaparihārārthamityanena mūlakṛtā matāntaramapi nirastaṃ veditavyam / tathāhi - 'aṣṭavarṣaṃ brāhmaṇamupanayīta' ityātmanepadaṃ tāvat 'saṃmānanotsarṃñjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ' iti sūtrādācāryakaraṇavihitamityācāryahetutvaṃ upanayane pratīyamānaṃ kenadvāreṇetyapekṣāyāṃ upaneyapratyāsattirūpadṛṣṭadvārā adhyāpanāpekṣitena tatkartṛkeṇādhyayanenādhyayanaṃ nivartayituṃ śakyate ityadhyayanadvāreṇetyevamācāryakartṛkamadhyāpanaṃ tatra dvāramiti kalpyate / taccādhyāpanaṃ 'upanīya tu yaḥ śiṣyaṃ vedamadhyāpayedvijaḥ / sakalpaṃ sarahasyaṃ ca tamācāryaṃ pracakṣate' ityādismṛtyā ācāryakāmaḥ śiṣyamupanīya vedamadhyāpayediti śrutyunnayanenācāryatvasiddhirūpaphalārthamiti pradhānaṃ upanayanarūpāṅgaprayojakaṃ sadupaneyavyāpārasyādhyayanasyāpi prayojakam /

ataśrca etenaivādhyayane prayukte śrutādhikārisvādhyāyādhyanavidherna svātantreṇārthajñānajanakatvenādhyayanaprayojakatvaṃ kalpanīyam ; gauravāt /
ataeva 'upanīya tu'iti smṛtau kt..avapratyayena (?) samānakartṛkatvābhidhānāt tasya ca prayogaikyaṃ vinānupapatterupanayanādhyāpanayoḥ aṅgāṅgibhāvenaiva tannirvāho yujyate /
yadyapyācāryatvaṃ ādhānaniṣpādvāhavanīyatvādivadalaukikātiśayarūpaṃ na svataḥ puruṣārthaḥ ; tathāpi 'ācāryāya dakṣiṇā deye' tyādismaraṇāt dakṣiṇādānādihetutvena bhavatyeva puruṣārtha iti pradhānam /
'tamadhyāpayīte'ti tacchabdaparāmṛṣṭopanītasyādhyāpanasaṃbandhanāt 'tapte payasi dadhyānayati sā vaiśrvadevyāmikṣā' ityatra seti tacchabdena dadhyānayanasaṃskṛtasya payaso vaiśrvadevayāgāṅgatvasyāpi tacchabdaśruterupanayanasya pūrvoktarītyādhyāpanāṅgatvasyāpi pratīteśrca //
nanu - 'upanayīte'ti śruteḥ 'darśapūrṇamāsābhyāmiṣṭvā somena yajete'tivatkālasaṃbandhenāpyupapannatvenāṅgāṅgibhāvasaṃbandhe pramāṇābhāvaḥ , tacchabdabalenāpi samabhivyāhṛtakriyāmātrāṅgatvapratītāvapi ṇijantadhātunā adhyayananādhyāpanarūpaprayojyaprayojakavyāpāradvayopasthitau upanayanasyādhyāpanāṅgatva eva pramāṇābhāvenādhyayanāṅgatvasyāpyāpattiḥ /
ātmanepadena ācāryakaraṇe vihitenāṅgāṅgibhāvabodhanasyāśakyatvācca //
naca - upanayane adhyāpanaphalācāryasaṃbandhabodhanaṃ tasyādhyāpanāṅgatvaṃ kalpayet iti - vācyam ; ādhānadvārā agnihotrapūrṇamāsādisarvakarmopakārakasvavidhisiddha anāṅgapūrṇāhutau 'pūrṇāhulyā sarvān kāmānāpnoti' iti tadupakāryasarvakarmaphalavyapadeśadarśanenehāpi adhyayanadvāreṇopanayanopakāryasvādhyāyasya phalamupakārake vyapadiśyata ityasyāpyupapatteḥiti - cet na ; darśapūrṇamāsayoḥ somayāgasya ca svātantreṇa pṛthakphalasādhanatayā vākyāntarāvagatatvena pṛthakprayogasattvena paurvāparyamātrabodhakakt..avaprayayasya (?) prayogaikyaṃ vināpi kartṛkārakādhiṣṭhānaikyāvalambanatayā kathañcidupapannatve 'pi prakṛte bājapeyeneṣṭvā bṛhaspatisavena yajetetyatreva prayogaikyanirvāhāyāṅgāṅgibhāvasaṃbandhabodhana eva tattātparyakalpanaucityāt, tacchruterapi kriyādvayasya samabhivyāhāre 'pi pradhānakriyāyā abhyarhitatvena tatraivānvayasyocitatvena adhyāpanāṅgatvabodhane prāmāṇyācca /
aṅgapramāṇabhāvena sākṣātsaṃbandhino 'dhyāpanasya phalaṃ upanayane nirdiśyate iti vaktuṃ śakye paraṃparāsaṃbandhakalpanaṃ tadupapādanasya nirarthakatvācca /
ato 'dhyāpanavidhiprayuktamevādhyayanaṃ nārthajñānasādhanatvena svādhyāyādhyayanavidhiprayuktam - ityāhuḥ //

(adhyayanasyādhyāpanavidhiprayuktatvanirāsaḥ tatropanayanasyaivādhyāpanavidhiprayuktatvābhāve sutarāṃ adhyayanasya tatprayuktatvābhāva iti nirūpaṇam) tanna ; tathātve 'adhyāpanavidhyanyathānupapattyaiva prayojyavyāpārarūpādhyayanasya prāptatvena svatantrasvādhyāyādhyayanavidherānarthakyāpitteḥ //

kiñca 'vasante brāhmaṇamupanayīta' ityādividhibhirbrāhmaṇādyarthatvena pratīyamānamupanayanaṃ tadīyakāryādhyayanāṅgatvenaiva nirvāhyam, natvanyadīyakāryādhyāpanāṅgatvena ; upanayanajanyācāryaprītirūpadṛṣṭasaṃskārasya viniyogākāṅkṣāyāṃ adhyayanasyopaneyagatatvenāntaraṅgatvāt, upaneyasya sarvakarmādhikārārthaṃ upanayanajanyādṛṣṭarūpasaṃskārasyāvaśyakalpanīyopaneyakāryārthatvavattajja- nyatvāviśeṣeṇopanayanajanyācārya pratyāsattirūpasyadṛṣṭasyāpyupaneya- kāryārthatvasyaivocitatvāt / apica upanayanasya bījagarbhasamudbhavainonibarhaṇadvārā māṇavakasaṃskārārthatvaṃ spaṣṭameva 'gārbhaimairjātakarmacaulamauñjīnibandhanaiḥ / baijikaṃ gārbhikaṃ caino dvijānāmapamṛjyate /

evamenaḥ prayātyāśuḥ bījatvaggarbhasaṃbhava' mityādismṛtiṣu pratīyate /
ataeva - karmānadhikṛtayorapi mūkonmattayorenonibarhaṇārthatvenopanayanāvaśyaṃbhāvamabhipretyaiva mūkonmattau saṃskāryāviti - kecitpracakṣate /
'karmasvanadhikarācca pātityaṃ caitayoḥ' iti manunā upanayanābhāvapakṣaḥ keṣāñcitpakṣatvenopanyastaḥ /
ataḥ svatantraphalārthasyopanayanasyādhyāpanāṅgatve pramāṇābhā- vādupanayanasyaibādhyāpanavidhiprayuktatvābhāve sutarāṃ taddvārapraviṣṭasyādhyayanasya na tadvidhiprayuktatvam //

(upanayanāśritavayoviśeṣādīnāmivopanayanasyāpyupaneyārthatvam) ataeva 'saptame brahmavarcasakāmaṃ' 'aṣṭame āyuṣkāma'-mityādiguṇavidhibhirupanayanāśritavayoviśeṣalakṣaṇaguṇānāṃ upaneyārthatvādupanayanasyāpi tadāśrayasya tadarthatvena yuktam ; pradhānaguṇaphalayorekāśrayatvasyotsargasiddhatvasya tathā kāmor'thasaṃyogādityadhikaraṇe darśitatvāt / ataeva 'yadi kāmayeta varṣukaḥ parjanyaḥ syādi'ti vākye sadomānakarturadhvaryoḥ kāmanāṃ vihāya yajamānasyaiva kāmanā vivakṣitā saṃgacchate / nahi gītikriyārūpasāmasaṃskāryatvena tatpradhānabhūtāmevarcaṃ dvārīkṛtya sāmno guṇiniṣṭhaguṇābhidhānarūpastutisādhanatvena stotrāṅgatvasyāpi 'sāmnā stuvīte'ti vacanena bodhanavadihādhyayanāṅgasyāpi upanayanasyādhyāpananivartanadvārādhyayanāṅgatvasya bodhane kiñcidvacanamasti, yenobhayāṅgatvaṃ syāt //

(upanīya tu ityādīnāṃ āśaucādinimittasvamaraṇavadācāryasvarūpaparatvam) 'upanīyatu yaḥ śiṣyam' iti smṛteḥ, 'na vidyayā kevalayā tapasā vāpi pātratā / yatra vṛttamime cobhe taddhi pātraṃ pracakṣate' iti smṛteśrca / tribhiḥ pātratvakathanamātrārthatvavat nādhyāpanamātreṇācāryo bhavati, kintu upanayayenāpi ityetāvanmātrakathane tātparyāt /

tatphalaṃ ca yathā dānādau tādṛśapātrasyaiva saṃpradānatvam, evaṃ tādṛśācāryasyeva svamaraṇanimittādyāśaucādeḥ śiṣyeṇācārye nāticaritavyamityādiśāstrasiddhatadanatikramādeśrca prayojakatvameva /
anye - 'niṣekādikakarmāṇiḥ yaḥ karoti yathāvidhi /
saṃbhāvayati cāntena sa vipro gururucyate /
sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati' //
ityādismṛtibalāt niṣekādicaulāntakarmaṇāṃ adhyāpanāṅgatvāpatteḥ /
yathācaivaṃsatyakartṛgāmiphalavivakṣayā viśeṣasūtreṇa vihitādātmanepadādeva māṇavakādisaṃskāradvārā adhyayanāṅgatvaṃ tathopapāditaṃ - nakṣatravādāvalyām //

(nityasyopanayanasya kāmyādhyāpanāprayuktatvam) evaṃ saptāṣṭavarṣatvāderuddeśyaviśeṣaṇasya vivakṣā upapādayiṣyate pūjyapādairādhānādhikaraṇe / atastamadhyāpayīteti tacchabdaparāmṛṣṭasyopanayanasya prayojyabhūtādhyayanavyāpāra evānvayāt ātmanepadasya cādhyayanasyādhyāpanopakārakatvamātreṇāpyupapādayituṃ śakyatvāt 'ata ūrdhvaṃ trayo 'pyete yathākālamasaṃskṛtāḥ / sāvitrīpatitā vrātyā bhavantyarthavigarhitāḥ / yo 'nadhītya dvijo vedānanyatra kurute śramam / sa jīvanneva śūdratvamāśu gacchati sānvayaḥ' / ityādismṛtibhirupanayanādhyayanayoḥ nityayoḥ kāmyādhyāpanavidhiprayuktatvāyogādarthajñānārthā1dhyayanavidhi- prayuktamevādhyayan / tatraiva yāvat vedasamāptyācāryādhīnatvasya 'tapoviśeṣairvividhairvrataiśrca śruticoditaiḥ / vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā' iti smṛtyuktadharmāṇāṃ guruśuśrūṣādīnāṃ anyeṣāṃ ca nirvighnaparisamāptidvārā iti kartavyatātvenānvayaḥ / yattu - etādṛśāṅgaviṣeṣaṇāṃ kevalārthajñānarūpadṛṣṭārthopayogāsaṃbhavāt yūpatvādivadalaukikasaṃskāragarbhaṃ svādhyāyatvamaṅgīkṛtya tatraivopayoga iti - kaiśrciduktaṃ, tacchiṣṭākopādhikaraṇe kaustubhe pūjyapādairdūṣitaṃ tatraiva draṣṭavyam / nahi yāvadvedasamāptyācāryādhīnena smṛtyuktaṃśuśrūṣādiniyamaiḥ tadupāsanapareṇa svataḥ sarvavarṇādibhraṃśarāhityena kleśasādhyamadhyayanaṃ anyapuruṣānatyācāryakaraṇarūpaphalārthaṃ kathamapyanuṣṭhātuṃ śakyate / tasmāddravyārjanopāyatvena pratigrahādivadadhyāpanamapi prāptam //

<B1> nārthādhya1yanavidhiprayuktamevādhyayanam / tatraiva yāvat vedasamāptyācāryādhīnatvasya "tapoviśeṣairvividhairvrataiśca śruticoditaiḥ / vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā" iti smṛtyuktadharmāṇāṃ guruśuśrūṣādīnāṃ anyeṣāṃ ca nirvighnaparisamāptidvārā iti kartavyatātvenānvayaḥ / yattu -- etādṛśāṅgaviśeṣāṇāṃ kevalārthajñānarūpadṛṣṭārthopayogāsaṃbhavāt yūpatvādivadalaukikasaṃskāragarbhaṃ svādhyāyatvamaṅgīkṛtya tatraivopayoga iti -kaiściduktaṃ, tacchiṣṭākopādhikaraṇe kaustubhe pūjyapādairdūṣitaṃ tatraiva draṣṭavyapratyayena <B3> (1) F.N. atrādhvaramīmāṃsākutūhalavṛttikārāḥ--- svādhyāyavidhirakṣaragrahaṇārtha eva, arthāvabodhastu gṛhītapadatadarthasaṅgatikasya svata eva bhavati, natu tatrādhyayanavidhervyāpāraḥ; anyathā dharmāvabodhārthatve kṛtsnādhyayanābhāvaprasaṅgāt / nahi rājasūyādyanadhikāriṇāṃ brāhmaṇādīnāṃ tadadhyayanārthajñānādikaṃ prayojanavat / ataevoktaṃ vedabhāṣye --- "bodhāntatve 'dhyayanākārtsnyam" iti / pitrādyupadeśajanyārthajñānena yathā saṃdhyopāsanādāvadhikāraḥ, evaṃ kratuṣvapīti siddhe tasmin na kāmanā saṃbhavati / kiñcāgnihotrādivākyānāmanantatvānna viśiṣya tadarthoddeśasaṃbhavaḥ, sāmānyākāreṇoddeśe tu sāmānyataḥ jñānamavādhyayanaphalamiti na vicārasiddhisaṃbhavaḥ / vedavākyānāṃ svārthe tātparyāvagamastūpakramādiliṅgairbhaviṣyatīti na kiñcidanupapannam / evañcārthajñānārthādhyayanavidhau na svādhyāyavidhestātparyam / ataeva "brāhmaṇena niṣkāraṇo vedo 'dhyeyo jñeyaśce" ti jñānavidhirapyupapadyate ; anyathā tadānarthakyāt / nahi sarveṇāpi gṛhītapadatadarthasaṅgatikena bhāvyamiti niyamaḥ; avyutpannānāmapi bahuśo darśanena vyabhicārāt / astuvā niyamaḥ, evamapyatigahanasya vedārthasya vicāramantarā na siddhiriti vicāravidhirarthavāneva / kṛtsnavedārthajñānasyādhyayanavidhiprayuktatvābhāvādeva kalpasūtrādipraṇayanamarthavat / brahmamīmāṃsāyāṃ tṛtīyacaturthādyadhikaraṇe "śeṣatvāt puruṣārthavādo yathānyeṣviti jaiminiḥ" iti sūtreṇātmajñānaṃ karmaśeṣabhūtakartudvārā parṇatādivatkarmāṅgam / "tarati śokamātmavit" iti phalaśrutistu apāpaślokaśravaṇavadarthavādaḥ iti jaiminimataṃ pūrvapakṣatayodbhāvya "tadvato vidhānādī"ti sūtrāntareṇa "ācāryakulādvedamadhītye"ti śrutyā sakalavedārthajñānavataḥ karmavidhānādapi liṅgāt karmāṅgamātmavidyeti svayaṃ yuktyantaramudbhāvya "adhikopadeśānna bādarāyaṇasyaivaṃ taddarśanādi"ti siddhāntamupakṣipya "adhyayanamātrasya śrāvaṇādadhyayanamātravataḥ karmādhikāro natvarthajñānavata ityuktatvāt nārthajñānaprayuktamadhyayanamiti spaṣṭamevāvagamyate / "adhyayanamātravataḥkarmādhikāra ityadhyavasyāmaḥ" iti bhagavatpādabhāṣyādikamapyatra pramāṇam / vācaspatimiśrādibhirapyayamarthaḥ samyagupapādita iti tata eva draṣṭavyam / evañcārthavādaviṣaye svādhyāyavidhitaḥ phalavadarthaparyavasānālābhāt teṣāṃ vidhyuddeśākāṅkṣānutthānāt na parasparākāṅkṣāyā vidhyarthavādayorekavākyatvām, kintu raktaḥ paṭo bhavatītyatra kevalaraktapadākāṅkṣayeva vidhyuddeśamātrākāṅkṣayār'thavādānāṃ tadekavākyateti bhāṣyānuyāyī sugamaḥ panthā iti ---nirūpayanti //

paramārthatastu -- adhītena svādhyāyenaivārthajñānaṃ saṃpādayet iti niyamavidhirevātra vivakṣitaḥ; nāpūrvavidhiḥ, yena tatrādhyayanavidhivyāpāravaiphalyamāśaṅkyeta / adhyayanasaṃpāditarājasūyādyarthajñānasyāpi brāhmaṇānāṃ yājanādāvupayogo vidyate / anyeṣāṃ tu brāhmaṇādimātrādhikārikakarmāvabodhādikamadṛṣṭārthaṃ bhaviṣyatīti na kṛtsnādhyayanābhāvaprasaṅgaḥ / vedabhāṣyodāhṛtaṃ tu vacanaṃ pūrvapakṣiṇo na siddhāntavighātāyālaṃ bhavati / sādhitaṃhi tatraivārthajñānārthatvamadhyayanasyeti taddarśināṃ viśadameva / pitrādyupadeśajanyārthajñānenatu na kratvadhikārasiddhiḥ; niyamavidhyāśrayaṇāt / tattadvākyādhyayanasamanantarasajātāpātajñānena viśiṣya tattadarthajñānoddeśo 'pi saṃbhavatyeva / evañca prayojanavadarthajñānārthamevādhyayanamatra vidhīyate / nahyanyathā vedavākyānāṃ sarveṣāṃ dharmaprāmāṇyaṃ nirvahati / brāhmaṇena niṣkāraṇa ityatra tu na jñānavidhiḥ; jñānasya vastutantrasyāvidheyatvāt, bhavadupapāditarītyā pitrādyupadeśata eva saṃdhyopāsanādāvivārthajñānasya kratuṣvapi prāptyā ṣaḍaṅgādhyayanasyāpi vihitatvena sarveṣāmapi gṛhītapadatadarthasaṅgatikatvāvaśyakatvena "sthāṇurayaṃ bhārahāraḥ kilābhūdi" ti niścayātmakajñānasyāpi prāptatvenaca vicāravidherapyayogāt / niyamavidhinātūpapattiḥ svādhyāyavākye 'pi saṃbhavatīti tatraiva vicāravyāpāro 'pi / kevalādhyayanasyānadhīyānā vrātyā bhavantītyanenaiva prāptatvāt / jñeyaśceti adhyayanavidhyapekṣitetikartavyatāsamarpaṇārthameva natu adhyayanasyārthajñānaprayuktatvaṃ vārayati / athavānuvāda evāyamiti paśyāmaḥ / "tena kimityapekṣite yacchakyateityupabandhāt akṣaragrahaṇamityāpatati / tasyāpyapuruṣārthatvāttena kimiti padāvadhāraṇamityupatiṣṭhate / tenāpi padārthajñānaṃ tena vākyārthajñānantenānuṣṭhānamanuṣṭhānana svargādiphalaprāptirityetāvati nirākāṅkṣībhavati" ityādibhirvākyairvārtikakārā hi kaṇṭhata evārthatvajñānārthamadhyayanasya natvakṣarāvāptyarthatvamiti pratipādayanti / arthajñānārthatvapakṣe 'pi kalpasūtrādisārthakyaṃ kalpasūtrādhikaraṇādau vyaktam / śeṣatvātpuruṣārthavāda iti arthajñānārthatvapakṣameva jaiminisaṃmatamanuvadan bādarāyaṇo 'pi atra hastāvalambayati / adhyayanamātravata ityatropaniṣadaṃśamātrer'thajñānānapekṣā bodhyate, natu arthāvabodha iti spaṣṭameva tasminneva sūtre bhāṣyabhāmatyādiṣvarthajñānārthatvapakṣa eva samyagupapādita ityahosvāsinaiva svāṅgulicchedaḥ /

evañcārthajñānārthatvapakṣa eva sakalaprāmāṇikamīmāṃsakasaṃmato nākṣaragrahaṇārthatvapakṣaḥ /
anyathār'thajñānānantaraṃ snāne 'dhītya snādyāditi kramavirodhāpatteḥ /
nahyanyathār'thavādānāṃ prāśastyalakṣakatvamupapadyate /
raktapaṭanyāyastu bhāṣye nirarthavādasthala iva vidhereva prāśastyalakṣakatvaśaṅkānirāsārtha ityādi vārtikādau spaṣṭamiti arthajñānārthatvamevādhyayanasya svādhyāyavidhinā bodhyate iti nyāyasudhābhāṭṭadīpikādikṛtāṃ hṛdayam -- iti //

etena---. adhyayanavidherakṣaragarhaṇaparyantatvamevetiseśvaramīmāṃsādisiddhānto 'pi -- parāhataḥ; vārtikādivirodhāt / vicārānityatvādyāpatteśceti mantavyam. <B1> svādhyāya1sya karmatvābhidhānāt / ataśca jijñānādhigaraṇīnāntarīkārye svādhyāyārthasya prayojanavattvasiddhau tātparyagrā2 hakavaśena lakṣaṇā arthavādeṣu lakṣaṇīyaścārthaḥ sannihitavidhiniṣedhāpekṣitatvāt stutinindārūpaḥ / tathāhi -- liṅādyartho loke puruṣāśayaḥ / vede tadabhāvālliṅādiśabdaniṣṭha eva kaściddharmaḥ / vācyatāvacchedakaṃ <B2> (adhyayanasya svavidhiprayuktatvopasaṃhāraḥ) adhyāpanasyeva vidhyabhāve tatprayojakasvādhyāyādhyayanāsaṃbhavāt upanītasya prayojanavadarthajñānārthaṃ svādhyāyādhyayanavidhinā adhyayanaṃ prayujyata iti siddhe arthavādeṣu śakyārthamādāya tadasaṃbhave yāvatsaṃbhavaṃ prayojanavattvalābhārthaṃ lakṣaṇādhyāhārādi kṛtvā dharmādharmaprayojakatvaṃ nirvāhyam iti //

(ekavākyatvānupapatterlakṣaṇābījatvanirāsaḥ) tātparyagrāhakavaśeneti /
etena -śakyārthānvayena vidhyekavākyatvāsaṃbhave tadanurodhena prāśastyādilakṣaṇā, tayā ekavākyatvamityanyonyāśrayāpattiḥ - parihṛtā ; tātparyagrāhakavaśena tadaṅgīkāre ekavākyatvānupapatteratra bījatvābhāvādityarthaḥ //

(liṅarthabhāvanāyā loke puruṣāśayatvasamarthanam) sannihitāvidhiniṣedhāpekṣitaṃ arthaṃ lakṣayituṃ vidhiniṣedhārthakathanavyājena lakṣaṇīyārthāpekṣāṃ darśayati - tathāhītyādinā / liṅloṭtavyāstāvadajñātabhāvanājñāpakāḥ tadanuṣṭhāpakāśrca / bhāvanā ca bhāvyate 'nayeti vyutpattyā anyabhavānukūlo dhātvarthātirikto vyāpāraḥ ; yajetetyādiśravaṇottaraṃ yāgānukūlaṃ vyāpāraṃ kuryādityādirūpeṇa bhāvanāviṣayajñātajñāpanasya pravartanāparaparyāyānuṣṭhānsaya ca pratīteḥ / ataeva bhāvanāvidhāyakatvena mukhyaṃ vidhitvaṃ liṅādīnāṃ, tadyutānāṃ svargakāmo yajetetyādivākyānāṃ ajñātabhāvanāṃśatrayajñāpakatvādviśiṣṭabhāvanānuṣṭhāpa- katvādvidhitvavyavahāraḥ, tatrāvāpodvāpābhyāṃ ācāryaprerito 'haṃ gāmānayāmi matpravṛttyanukūlavyāpāravānayaṃ ityādivyavahārāt pravṛttyakūlavyāpāre śaktirliṅādīnām / saca vyāpāro gurvicchayāhaṃ pravṛtto na tu svecchayeti vyavahāralloke icchaivetayabhiprāyeṇāha - lāke puruṣāśaya iti //

(lokavedasādhāraṇyeneṣṭasādhanatvamabhidhā vā bhāvaneti maṇḍanapārthasārathimatanirūpaṇam) apauruṣeye vede 'pi matpravṛttyanukūlavyāpāravānayaṃ vidhiriti vyavahārāt teṣāṃ ca vidhyādīnāṃ acetanatvena tādṛśecchāyā asaṃbhavāt yāgādigateṣṭasādhanatvasya pravṛttyanukūlatvena jñātatvāttasyaiva pravartanātvena rūpeṇa bodha iti maṇḍanamiśrāḥ /
pārthasārathistu ṣaṣṭhādyadhikaraṇe vede śabdakartṛkasya arthapratipādanarūpasya vyāpārasya pravartanatvamityāha //

(vidhijñānameva bhāvaneti keṣāñcinmatam) asmin mate ko 'sau vyāpāraḥ / ityapekṣāyāṃ kecidāhuḥ - pravartanādiḥ pravṛttiheturvyāpāraḥ vidhiśabdasya cākhyātatvena daśalakārasādhāraṇenopādhinā puruṣapravṛttirūpārthabhāvanāṃ prati vācakatvam / tajjñānahetutvamiti yāvat / sā ca jñātaivānuṣṭhānaśakyeti taddhīhetorapi śabdasya taddhetutvaṃ paramparayā bhavatyeva / tatra ca vidhiśabdasya puruṣapravṛttirūpabhāvanājñānaheturvyāpāraḥ tadvācakaśaktimattayā vidhiśabdajñānaṃ sa eva ca tasya pravṛttiheturvyāpāra iti pravartanābhidhānīyakaṃ labhate / jñānadvāreṇaiva śabdasya pravṛttijanakatvāt jñānajanakavyāpārātiriktavyāpārakalpane mānābhāvāt / jñānajanakaśrca vyāpāraḥ tasya svajñānaṃ śaktijñānaṃ śaktiviśiṣṭasvajñajñanaṃ ca / tatrādyayoranyatarasya śabdabhāvanātvaṃ, tṛtīyasya tu tatra karaṇatvamiti vivekaḥ / evaṃ sthite niyamena vidhinā svajñānaṃ janyate pravartanātvena abhidhīyate 'pīti vidhijñānameva śābdabhāvanā - iti //

(bhāvanāyā iṣṭaphalatavābhidhānam arthabhāvanābhidhānānukūlāśaktiḥ, alaukikadhamraeva ca śābdabhāvaneti bhāṭṭabhāskarādimatanirūpaṇam) bhāṭṭabhāskare tu - 'aṃśatrayaviśiṣṭabhāvanāpratipādanaṃ cāsya vyāpāraḥ / tatra yadi bhāvyāṃśe puruṣārtha upanīyate tatastatpratipādanaṃ pravṛttiheturbhavati nānyi.a (?) ; tena śabdakartṛkasyārthapratipādanarūpasya vyāpārasya pravartanārūpatavaṃ saṃpādayituṃ tadviṣayībhūtayāyā bhāvanāyāḥ puruṣārthabhāvyatavaṃ niśrcīyate' iti tatratyaśāstrīdīpikāgranthāt iṣṭaphalakatvābhidhānaṃ yat bhāvanāyāḥ sarvatra vede śabdabhāvanā lokeca yā pratīyata itipravṛttirūpārthabhāvanāyā iṣṭaphalatvābhidhānaṃ vidhiśabdagataṃ saiva śabdabhāvanā pravartanātvena vede liṅādyartha ityuktam //

aṃśatrayaviśiṣṭabhāvanāpratipādanaṃ cāsya vyāpāra ityukterarthabhāvanābhidhānānukūlā śaktireva pravartanātvena vede tadartha iti tu pūjyapādāḥ prakāśakārāśrca /
taduktamācāryaiḥ 'abhidhābhāvanāmāhuranyāmeva liṅādayaḥ /
arthātsā bhāvanātvanyā sarvārthā teṣu gamyate' iti //
sarvamate 'ti parasparaṃ vinigamanāvirahasya sphuṭatvālloke 'pi tathātvāpatteḥ kḷṣteṣu vinigamanāviraheṇa kalpyamanyat sidhyatīti nyāyena atirikto vidhiśabdaniṣṭho 'laukiko dharma eva pravartanātvena vede tadartha iti nyāyasudhākṛnmatameva yuktamityabhipretyāha - kaśrciditi /
anena alaukikatvamuktam /
evakāreṇa ca matāntaranirāsaḥ //

<B3> (1) F.N. karmatvenaca svādhyāyasya saṃskāryatvāvagamāt saṃskṛtasyaca tasyārthajñānaviniyogasyārthasiddhatvādyuktaṃ svādhyāyapadenārthajñānasādhanasvādhyāyalakṣaṇam / pūrvasmiṃśca pakṣe saktuvadvipariṇāmena matvarthalakṣaṇayāca svādhyāyaviśiṣṭādhyayanenārthajñānaṃ bhāvayediti vākyārtho 'vagantavyaḥ / tavyapratyayastvaupacārikaṃ karmatvamavagamayati / adhītena svādhyāyenārthajñānaṃ bhāvayediti tu paryavasitārthaḥ / sāmnāstuvītetyatra ṛksaṃskārakatayā vacanāntareṇāviniyoge 'pi yathā tatsaṃskāratā svābhāvikī na hīyate, tathātrāpītyādinyāyaratnamālāyāṃ spaṣṭaṃ. (2) śābdabodhatvāvacchinnaṃ prati tātparyajñānasya kāraṇatvāt svādhyāyavidhireva sakalasya vedasya prayojanavadarthatātparyagrāhaka iti bhavadevaḥ / tātparyajñānasya śukādivākye vyabhicārācchābdabodhatvāvacchinnaṃ pratyakāraṇatvena lokataḥ pūrvaṃ śāstrapravṛttyā prayojanavadarthāvagama iti kaustubhakārāḥ. <B1> cobhayasādhāraṇaṃ vyāpāratvaṃ, natu pravṛttinivṛttiprayojakatvamapi; tasyānyalabhyatvāt / tatra naño 'bhāve ākhyātārthapravṛttiprayojakatvaṃ, <B2> (alaukike śabdadharme śaktigrahopapādanagranthaḥ) nanu ya eva laukikaśśabdāsta eva vaidikāḥ ya eva teṣāmarthassa evāmīṣāmartha iti nyāyāt loke vidhiśabdasya yatra śaktirgṛhītā, vede 'pi tadarthakenaiva bhavitavyam /

loke ca preṣaṇādipuruṣadharmavācitvaṃ kḷptamiti vede tadabhāvena śaktigrahābhāve kathamalaukikadharmopasthitirityāśaṅkānirākaraṇāyāha - ubhayasādhāraṇamiti /
pravartanā hi pravṛttyanukūlo vyāpāraḥ /
tatra loke āvāpādedvāpābhyāṃ vyāpāratvenaiva sakhaṇḍenākhaṇḍena vā śaktigrahāt yaddharmāvacchinne yasya śabdasya śaktigraho jātaḥ, taddharmaprakārake bodhe tena śabdena janite sati taddharmāśrayavyaktīnāṃ viśeṣyatvānupapattau aprasiddhavyaktimākṣipyaiva bodhaḥ paryavasyatīti /
apūrvātmakakāryavidhyarthavādimate loke prasiddhasya nyārūsya pārthasārathimatecoktaśabdabhāvanāyāmapyavaśyasaṃcāraṇīyasya alaukikapreraṇāvādimate yojanena tadupapatterityarthaḥ //
ākhyātārthapravṛttīti. /
etañca daśalakāravṛttyākhyātatvarūpaṃ latvaṃ śaktatāvacchekīkṛtya pravṛtteranyalabhyatvopapādanaṃ paramatābhiprāyeṇeti ākhyātārthetyanena sūcitam //

(ākhyātatvaśaktatāvacchedakatvakhaṇḍanena tibāditatvavyavasthāpanam) samutetu tadaṃśe śaktatāvacchedakabhedena nānyalabhyatvaṃ pratipādyate, kintu daśalakārasādhāraṇākhyātasāmānyārthakatibādipṛthak śaktimātreṇa /

ataeva ākhyātatvaṃ tibādyādeśeṣveva vartate ; tacchravaṇa evākhyātamiti pratīteḥ /
bhāvanāpravartanādīnāṃ tattadādeśebhya eva tibādibhya upasthitestattadādeśatvameva śaktatāvacchedakam, natu daśalakāravṛttilatvarūpamākhyātatvam ; ādeśaiḥ lakāropasthitimantarāpi tattadarthopasthiteranubhavasiddhatvāt, yathākathañcidupasthāpitalakārādapi tadvodhāpatteśrca /
nāpyādeśopasthāpitaṃ tat ; śatṛśānajādeśopasthitādapi tasmāttadbodhāpatteḥ //

naca anekaśaktatāvacchedakasvīkāre gauravam ; pratīyamānārthānurodhena gauravasyāpi prāmāṇikatvāt, anyathā ghaṭapaṭādigatadravyatvasyaiva laghubhūtasya ghaṭapaṭarūpārthaśaktatāvacchedakatvāpatteḥ, vāriṇītīkārādeśasya rāmāvityādau svātantreṇārthabodhakatayā kḷptaukārasmārakatayā bodhakatavavadiha lakārasya svātantreṇārthabodhakatvasyākḷpteśrca / ataḥ śrūyamāṇatadādeśatvameva śaktatāvacchedakam / ataeva pacatīti samabhivyāhāre ti ityetanmātrasyaiva bhāvanāvartamānakālaikatvādirūpanānārthakatvam, pacediti samabhivyāharo t ityetanmātrasyaiva pravartanābhāvanaikatvādirūpanānārthakatvam, evamanyatrāpi / iṣṭasādhanatvakṛtisādhyatvabalavadaniṣṭānanubandhitvarūpavidhyarthatriyavādimate padārthatrayabodhavat puṣpavantapade pṛthakśaktikalpanena padārthadvayabodhavadihāpyanekārthasya bodhaḥ, natvetāvatā pravartanāśaktatāvacchedakaṃ liṅtvādikam ; pūrvanyāyena tadupasthitiṃ vināpi bodhasyānubhavasiddhatvāt //

(ākhyātatvaśaktatāvacchedakatve bhāṭṭālaṅkāramatanirūpaṇam) yattu - bhāṭṭalaṅkārakṛtā bhāvanāyā dhātuvācyatve anekavarṇasamudāyātmakeṣu dhātuṣu dhātutvajāterasaṃbhavāt tattaddhātutvasya śaktatāvacchedakatvasvīkāre gauravāpatteḥ yāgadānādiśabdebhyo 'pi tatpratītyāpatteḥ ākhyātāntadhātuvācyatvasvīkāre ca lāghavādākhyātavācitvevāṅgīkartumucitam ; ākhyātatvaṃ na tān sadā bodhayanti, nāpyakārādipadopasthāpitāḥ, śrautalipyanyapadajanyopasthitereva teṣu śabdeṣu tattadarthabodhānvayaphalopadhānāvacchedakatvāt, tathā 'laḥ karmaṇī'tyādervedāṅgāntaḥ - pātitvena vaidikaparigṛhītapāṇinīyavacanatvācca latvena śaktigrahe jāte 'pi tibādyādeśajanyopasthitereva phalopadhānāvacchedakatvāt na svarūpeṇoccāritāt śatṛśānajbhyāṃ svāritādvā lakārāt bhāvanāpratītyabhāvo doṣāya //

naca - svayamaśaktāḥ śaktaśabdāntarasvaraṇena arthabodhanārthaṃ prayuktāḥ aśaktijatvena kaiśrcidyavahṛtāstibādayaḥ kathaṃ nāśaktijagāvyāditulyāḥ syuriti - śaṅkyam, svasamabhivyāhāre svopasthityanapekṣagavādismaraṇenārthabodhakatvena gāvyādīnāmaśaktijatvarūpāpabhraṃśatvepyatra tadasaṃbhavāt / nahi gāvyādiśabdopasthitimanapekṣya gavādīnāmiva tibādyupasthitimanapekṣya lakārasyārthabodhakatvamasti / yena tadvadevāśaktijatvaṃ tibādiṣu vaktuṃ śakyeta / yadyapyaukārasyāsti svātantreṇa bodhakatvam ; tathāpi tatra svasamabhivyāhāre ādeśasmāritasyaiva tasya bodhakatvāt / ataeva pūrvoktāpabhraṣṭatvābhāve svasamabhivyāhāre svopasthityanapekṣārthaṃbodhakaśabdasmaraṇaṃ vinaivaḥ yaḥśabdo yamarthaṃ bodhayati sa tatra sādhuriti sādhutvalakṣaṇasatvāt gavādīnāmiva tibādīnāṃ sādhutvaṃ nirābādhamiti latvameva sādhāraṇaṃ bhāvanāśaktatāvacchedakam / pravartanāyāstu asādhāraṇaṃ liṅtvaṃ - ityuktam //

<B1> tatsarve tu tadarthapravṛttyabhāvaprayojakatvaṃ saṃsarga iti viśeṣaḥ / prayojakatvaṃ cātra pravṛttitadabhāvakāraṇībhūte- <B2> (ākhyātatvaśaktatāvacchedakatvaparabhāṭṭālaṅkārasiddhāntakhaṇḍanam) tanna; anekavarṇasamūhātmakadhātutvajātau pramāṇābhāvena dhātutvena rūpeṇa bhāvanāyā dhātvavācyatvavat latvasyāpyanekasya jātirūpatve mānābhāvāt tadvācyatvasyāpyanupapatteḥ, ākhyātāntadhātuvācyatvapakṣe 'pi lāghavādākhyātavācyatvāpādanavattibādivācyatvameva yuktamityāpādanasya bhavanmate 'pyāpatteśrca / 'laḥ karmaṇī' tyādisūtre daśānāmapi lakārāṇāṃ latvena saṃgrahāt latvaṃ nāmākhaṇḍopādhirūpamastīti cet, 'bhūvādayo dhātava' ityatra bhūvādīnāmapi dhātutvena saṃgrahāt tasyāpyakhaṇḍopādhirūpasya dhātutvasya śaktatāvacchedakatvasvīkāre bādhakābhāvena tadvācyatve 'pi bādhakābhāvaḥ / tibādyādeśānāṃ ādeśilakāropasthitiṃ prati kāraṇatvakalpanāyāḥ bhāvanopasthitiṃ prati ca tibādyādeśagatānantaśaktibhramāṇāṃ kāraṇatvakalpanāyāśrca gauravagrastatvena tadapekṣayā bhāvanādyupasthitimātraṃ pratyeva teṣāṃ kāraṇatvakalpane lāghavācca, kartṛkarmādirūpaśakyārthanirūpitatvena vyākaraṇāt pratīyamānasya latve śaktatāvacchedakatvasyāntato gatvā tavāpi heyatvācca, latvarūpākhyātatvasya bhāvanāśaktatāvacchedakatve 'laḥkarmaṇī'tyunaśāsanasya pramāṇatvenopanyasanasya sakalapūrvottaragranthaviruddhatvenopahāsāspadatvācca, bhavadupapāditapūrvottāpabhraṣṭatvasādhutvalakṣaṇayordvirephādipadeṣu avyāptyativyāptidūṣaṇagrastatvācca / ato na latvaṃ śaktatāvacdedakam, apitu tattadādeśatvameva ; tairevapacati 'pākaṃ karotī'ti vivaraṇe dhātvarthavyatiriktatvena pratīyamānāyā bhāvanāyāḥ pratīteḥ / sāca yatnārthakena vyāpārasāmānyārthakena vā karotinā vitriyamāṇatvācca yatnarūpā vyāpārasāmānyarūpā veti matabhedo bhāṭṭarahasyādau draṣṭavyaḥ //

(bhāvanādyaṃśe laḍādīnāṃ pṛthakśaktikalpanānirūpaṇamanyalabhyatvoktes - saṃsargābhiprāyatvavarṇanaṃ ca) naca - pravartanābhāvayorbhinnaśaktatāvacchedakābhāve kathamanyalabhyatvoktiḥ pūjyapādānām ? iti - vācyam ; bhāvanādyaṃśe laḍādyādeśānāṃ pṛthakśakterāvaśyakatvāt, tathaiva pṛthakśaktyā liṅādeśairapi bodhasaṃbhavāt, viśiṣṭaśaktikalpane gauravāt, prayojakatvādisaṃsargābhiprāyeṇaivānyalabhyatvasyopapādanīyatvāt /
anyathā tibādyādeśopasthāpitasyeva liṅāderliṅtvāṃśe pravartanāvācitvaṃ, teṣāmevādeśaviśeṣāṇāṃ sākṣāt bhāvanāvācitvamityeva vaiṣamyeṇānyalabhyatvopapādane pravartanāvadaikarūpyeṇaiva sarvatraivādopasthāpitalatvaṃ śaktatāvacchedakīkṛtya bhāvanāvācyatvopapattergurubhūtatvena latvasya śaktatāvacchedakatvadūṣaṇena ādeśaviśeṣāṇāmeva bhāṭṭarahasyādau atra ca bhāvārthādhikaraṇe sthāpitasya śaktatāvacchedakatvasya niryuktikatvāpatteḥ /
ato laḍādisādhāraṇaśaktayantareṇaiva tallābhe na pravṛttiprayojakavyāpāratvaṃ gurubhūtaṃ śakyatāvacchedakamaṅgīkṛtya viśiṣṭārthe śaktikalpanaṃ yuktamityevaṃvidhayā saṃsargāṃśa eva anyalabhyatvopapādanaṃ yuktam //

(ākhyātārthapravṛttiprayojakatvaṃ saṃsarga iti bhāṭṭadīpikāvākyasya bhāvanāmukhyaviśeṣyatvenāvirodhopādanam) saṃsarga iti / idañca saṃsargopapādanaṃ liṅarthasyecchādeḥ kālādeśrcaikakāryakāraṇabhāvānurodhena pravṛttāveva svaviṣayajñānajanyānumitijanyatvatādṛśajñānajanyānumiti prayojyābhāvapratiyogitvasaṃsargeṇa prakāratayānvayasya mūlakṛtā tatra tatropapāditatvāt samānasaṃvitsaṃvedyatvena yatpravartanādirūpārthe pravṛttinivṛttiprayojakatvamarthātsaṃsargavidhayāgataṃ tadādāya jñeyam, natvetāvatā pravṛttiṃ prati pravartanāyā viśeṣyatve tātparyaṃ pūjyapādānām //

(bhāvanāmukhyaviśeṣyatvavyavasthāpanam) "bhāvapradhānamākhyāta" miti smṛtyā anekeṣvākhyārtheṣu madhye kasya pradhānyamityapekṣāyāṃ parisaṃkhyārthe pravṛttayā bhāvanāviśeṣyatvasyaiva laḍādisādhāraṇasyaikakāryakāraṇabhāvalāghavasahakāreṇa pratītestadviśeṣyatvasyaiva yuktatamatvāt, karaṇaphalanirūpitapravṛttiviśeṣyatve upasthita eva pravartanānirūpitatvamātrakalpane lāghavācca /

yathāhuḥ - 'pratyayārthaṃ saha brūtaḥ prakṛtipratyayau yadā /
prādhānyāt bhāvanā tena pratyayārtho 'vagamyate /
tathā kramavatornityaṃ prakṛtipratyayāṃśayoḥ /
pratyayaśrutivelāyāṃ bhāvanātmāvagamyate' iti //

(pravartanāmukhyaviśeṣyatvamatopapādanam) yattu - atra bhāṭṭālaṅkārakṛtā prakṛterliṅādyarthe prakāratvenānvayārthaṃ liṅtvāvacchinnaśaktiviṣayatavameva pravartanāvadāvaśyakam ; anyathā ākhyātatvāvacchinnaśaktiviṣayatve laḍādiṣviva tasyāḥ prādhānyāpattiriti matamupapādya ekapratyaye dvirbhāvanābhidhāne 'tigauravāt sarvākhyāteṣu dhātvarthanirūpitabhāvanāprādhānyakathanena smṛtyupapatteḥnirapekṣaśakyatāśālinyorvidhibhāvanāyoryugapadekaśabdo- pasthāpitayossaṃkhyākārakanyāyenaikaviśeṣyatve 'vaśyavācye mūlopanyastapratītimanusṛtyākhyātārthasya liṅarthaṃ prati prakāratvaucityācca / nahi puṣpavantādipadaṃ prati sūryācandramasoriva militayorvidhibhāvanayoḥ śakyateti vaktuṃ śakyam ; laḍādiṣu bhāvanāyā apratītiprasakteḥ / nāpyanekārthākṣādipadamivobhayapratyayaṃ pratyayaḥ krameṇa janayati / nāpyekaśeṣavalluptānekaśabdasahitaḥ, yena tattaddṛṣṭāntena anvitābhidhānaṃ tayoḥ prasajyeteti dūṣitam //

<B1> ṣṭāniṣṭasādhanatājñānajanakajñānaviṣayatvam / abhāvakāraṇatā ca yogakṣemasādharaṇī / tattvaṃ ca pravṛttisāmagrīvighaṭakatvamityanyatra vistaraḥ / <B2> (pravartanāmukhyaviśeṣyatvakhaṇḍanam) tadayuktam, ekapratyanena śaktatāvacchedakabhedena dvirabhidhānasyeva śaktatāvacchedakaikye 'pi dvirabhidhāpane bādhakābhāvāt, pratyutaikaikādeśebhyaḥ samakālapratīyamānānekārthānāṃ tattatsthānigatalatvaikavacanatvādyanekopasthitisāpekṣatva kalpane tattatkāryakāraṇabhāvakalpanāgauravasya bhavanmata evāpatteḥ / laṭtvasyāpi jātirūpatavāsaṃbhavenāntato gatvā laḍādidaśakānyatamatvasyaiva vaktavyatvādvartamānakāladibodhārthaṃ tibādyādeśairlaṭtvena rūpeṇa laḍupasthiterāvaśyakatvena tata eva bhāvanopasthiterapi anubhavasiddhāyā avarjanīyatvāt, tadatiriktalatvasya śaktatāvacchedakatvakalpana eva atigauravāpātācca, kevalaṃ prayuktebhyo divākaraniśākarādiśabdebhyaḥ parasparanirapekṣatayā tattadarthapratītyā pṛthagarthavācitve 'pi puṣpavacchabdānmilitayostayorarthayoḥ pratītyā militārthavācitvasya tacchabda iva laḍādiṣu kevalaṃ bhāvanāpratītāvapi liṅādiṣūbhayārthasyaiva pratītyā liṅādiṣvapi tādṛśārthavācitvasya kalpane bādhakābhāvācca, ekaśaktatāvacchedakāvacchinnenaiva liṅā balavadaniṣṭānubandhitveṣṭasādhanatvakṛtisādhyatvādi rūpārthānāṃ pratyekamabhidhānasya tārkikādibhiḥ svīkārācca, dhātvarthanirūpitaprādhānyamādāya bhāvapradhānamitismṛtyupapādane tādṛśārthasya subarthavat 'prakṛtipratyayau pratyayārthaṃ saha brūtaḥ tayostu pratyayaḥ prādhānyena'ti smṛtyaiva siddhatvena viśeṣata ākhyātapuraskāreṇa bhāvanāprādhānyakathane smṛtyanatarasya vaiyarthyāpatteśrca, matpravṛttyanukūlavyāpāravānayamitivadācāryaniṣṭhavyāpārajanyapravṛttimānahamiti pratīterapi pravartanāsādhakatayā mūlapratītyaviśeṣāt tadanurodhena pravartanāsādhakatayā mūlapratītyaviśeṣāt tadanurodhena pravṛttiviśeṣaṇakapravartanābodhamātreṇa pravartanāviśeṣyatvakalpanāyāṃ mānābhāvācca / ataḥ svasamabhivyāhārasādhāraṇyena kḷptakāryakāraṇabhāvānurodhenānyatra kḷptaṃ bhāvanāviśeṣyatvameva yuktamiti pravartanaiva viśeṣaṇaṃ tasyām / tataśrca pravartanāyāḥ svaviṣayakajñānajanyānumitijanyatvatādṛśānumitiprayojyābhāva- pratiyogitvasaṃbandhābhyāṃ nañassatve 'satvevā krameṇa pravṛttāvevānvayaḥ / svapadañca liṅarthaparam / taddhaṭakānumitiprakārastu bhāṭṭarahasyādau draṣṭavyo vistarabhayānnocyate / prayojakatvaṃ cātretyādinā mūler'thasiddhaṃ pravartanāprayojakatvamādāyānyalabhyatvopapādanaṃ kṛtam, natu tātparyaviṣayībhūtaśabdabodhopayogitvena tatkathanamiti dik //

yogakṣemeti. / alabdhakābho yogaḥ / labdhasya paripālanaṃ kṣemaḥ / tathāca aniṣṭasādhanatvānumityā labdhapravṛttisāmagrīvighaṭanaṃ prāpayya tena siddhapravṛttyabhāvarakṣaṇaṃ kriyata ityevaṃ abhāvakāraṇatvamityarthaḥ / yadātu bhāṭṭasomeśrvaramatena mayaitatkartavyamiti saṃkalpātmikā bhāvanāto bhinnaiva pravṛttiḥ, tadvāreṇaiva bhāvanāyā vidhibhāvyatvamiti svīkriyateś tadā tasyā ākhyātāntareṣvapratītiḥ, evamevoktaṃ bhāvanāviveke mahāmudgalabhaṭṭaiḥ / yadi liṅaiva tatra pṛthakśaktikalpane 'pi ākhyātārthabhāvanāyāṃ svargādibhāvyasyeva pravartanābhāvyātmano 'stu viśeṣaṇatvaṃ pravartanāṃ pratīti, astu tadānyalabhyatvam / (niṣaddhasthale nivartanāpratītiprakārāṇāṃ nirūpaṇam) nanu pravṛtterākhyātavācyatvenānyalabhyatvepi nivṛtteranyatrāpratīteḥ tadaṃśe liṅādeḥ śaktikalpanamāvaśyakamiti kathamanyalabhyatvamityāśaṅkānirākaraṇāyāha - tattvañceti / ayamarthaḥ - 'na kalañjaṃ bhakṣayet' ityādau tāvat śruto liṅādiḥ na pravartanāvat nivartanāmabhidhatte, kintu naño dyotakatvāt nañsamabhivyāhṛta eva / tathāca nañaḥ tātparyagrāhakasya satva eva nivartanāyāṃ śaktiḥ / athavā - vyāpāratvena pravartanānivartanobhayasādhāraṇyena vyāpāramātre liṅśaktiḥ / nañpravṛttyabhāvaprayojakatvarūpatatsaṃsargaviśeṣatātparyagrāhakaḥ /

athavā - pravartanātvena pravartanāyāmeva śaktiḥ /
nañsamabhivyāhāre nivartanāyāṃ lakṣaṇā draṣṭavyā /
tathāca kalañjabhakṣaṇapravṛttiṃ ākhyātārthabhāvanārūpāṃ rāgataḥ prāptāmuddiśya liṅā tannivṛttirūpavyāpāraphalakavyāpārarūpanivartanā vidhīyate /
śuddhapravṛtteśrcoddeśyatvāsaṃbhavāt havirārtinyāyena dhātvarthakārakādīnāṃ uddeśyānatargatyā kṛtiviśeṣaṇatvasya vyutpattisiddhatvādvā vivakṣāyāmapi kartṛkarmādikārakaniṣṭhaliṅgasaṃkhyādiviśeṣaṇānāmavivakṣoddeśyaviśeṣaṇa- tvādupapannā //

(nañonivartanābodhakatvamatatadekadeśinoḥ khaṇḍanam) yattu - kaiśrcinnaño 'bhāvavācakasyāpi liṅādisamabhivyāhāre sati nivartanāvācitvam, natu liṅaḥ ; pravartanāvācitvena kḷptasya tatrāpi śaktikalpane gauravāt / tathāca rāgādyarthaprāptāṃ kalañjabhakṣaṇapravartanāṃ liṅādinoddiśya nañā nivartanā vidhīyata iti vākyārthavarṇanaṃ - kṛtam, tat na ; rāgādiniṣṭhapravartanāvācitvasya loke vede vākḷptatvenānuvādāyogāt svaniṣṭhapravartanāyāśrcāprāptatvena liṅādinā ananuvādātṛ vidhāneca vākyabhedavikalpādyātteḥ / etena - bhakṣaṇagateṣṭasādhanatāyā aniṣṭānubandhitvena gṛhītāyāḥ pravartanātvabhrame sati liṅā tāmanūdya tasyā niṣedho bodhyate, yadannabhojanādāvivakalañjabhakṣaṇe 'pi iṣṭahetutvaṃ pravartakatvena jñātaṃ tanna, kalañjabhakṣaṇaprāpyeṣṭasyāniṣṭānubandhitvāditi vākyārthavaṇa / naṃ bhāṭṭālaṅkārakṛtoktam - apāstam ; mīmāṃsakamate bhakṣaṇagateṣṭasā- dhanatvarūpapravartanāyāḥ liṅādibhyaḥ śaktigrahābhāve kathamapyapratīteratiriktaśaktikalpane gauravāpatteḥ / ataḥ pūrvokta eva vākyārtho yuktaḥ / tena ca niṣedhena nivartanābodhe sati pravartanāviṣayatvena aniṣṭajanakatvasyāpi bhāṭṭarahasyopapāditarītyānumityā bhāne ca sati balavadaniṣṭānubandhitvajñānarūpapravṛttipratibandhakajñānasaṃpādanadvārā tādṛśapratibandhakābhāvarūpapravṛttisāmagrīvighaṭanena yatrāpi iṣṭasādhanatvabhāvānumitiḥ tatra pūrvagṛhīteṣṭasādhanatājñāne prāmāṇyaniśrcāyakatayā pravṛttisāmagrīvighaṭanena ca yaḥ pravṛttyabhāvaḥ, tatpratiyogitvaṃ pravṛttau budyate / tathāca nivartanāyāḥ pravṛttāvanvaye svaviṣayakajñānajanyānumitiprayojyābhāvapratiyogitvasaṃsargasya saṃsargavidhayā bhāne yaḥ pravṛttyabhāvaḥ taddhaṭakasya eva nivṛttipadārtho, yenānyalabhyatvaṃ na syāditi //

<B1> sa ca liṅādyartho vidhivākye pravartanāpreraṇāvidhyaparaparyāyaḥ, niṣedhavākye ca nivartanānivāraṇāniṣedhapratiṣedhāpara paryāyaḥ / iyaṃ ca dvividhāpi śābdī bhāvanā / tasyāśca bhāvyaṃ yathāyogaṃ pravṛttinivṛttī / śābdabhāvanājñānaṃ karaṇam / karaṇatvaṃ cātra bhāvanābhāvyaniṣpādakatvam / iti- <B2> (preṣaṇādhyeṣaṇānujñāsvarūpavivecanam) liṅādyarthapravartanā hi utkṛṣṭasya nikṛṣṭaṃ prati, sā ājñā preṣaṇā iti vocyate / nikṛṣṭasyotkṛṣṭaṃ prati sā adhyeṣaṇā, samasya samaṃ prati utkarṣāpakarṣaudāsīnyena sā anujñā anumitiritica vyavahriyate / etādṛśaviśeṣasya prakṛtānupayogāt taṃviśeṣamapahāya upayuktaṃ bhedavyavahāraṃ darśayati - saceti / śābdībhāvaneti //

(śābdībhāvanāṃśatrayāpekṣānirūpaṇam) vedagatavidhiniṣedhavākyeṣu alaukikadharmarūpāyāstasyāḥ liṅādiśabdaniṣṭhatvāt yadyapi yajetetyādividhiṣu niṣedheṣu ca ubhayavidhāyā api śabdabhāvanāyāḥ tadviṣayakapravartanāntarābhāvena na kartavyatāpratītiḥ, yenārthabhāvanāyā iva karaṇetikartavyatayoḥ bhāvyasya cāpekṣayānvayaḥ teṣāmucyeta; tathāpi adhīto vedaḥ puruṣasya yādṛśamupakāraṃ kartuṃ śaknuyāttamupakāraṃ kuryādityadhyayanavidhito 'vagamena tadvedabhāgaśaktyālocanāyāṃ vidhiniṣedhāṃśe tāvadīdṛśyavagatirbhavati - puṅkartṛkādhyayanaviṣayīkṛto yajetetyādiliṅpratyayaḥya svayamevākhyātāṃśe saṃbandhasmaraṇena vijñānena vā karaṇeneṣṭasādhanaviśiṣṭārthabhāvanārūpavākyārthajñānaṃ kṛtvā puṃpravṛttiṃ kuryuriti /
yadapi vārtike etadadhikaraṇe adhyayanasaṃskṛtaliṅo vidhijñānene iṣṭasādhanatayār'thaṃ jñāpayeyurityarthapradarśanaṃ kṛtam, sā pravṛttiparyantajñāpanārūpāyāḥ pravartanāyāḥ bhāvye sādhane prāśastyecāpekṣāyā abhāvāttasyāmeva tadupayogāttatparyantoktiḥ /
tatra kena kathaṃ kimuddiśya pravartanā nivartanāca kartavyetyevamaṃśatravaiśiṣṭyena bodhitaśabdabhāvanākartavyatāpekṣāṃśatrayasamarpaṇāthramucyamānāṃśatrayamadhye prakṛte itikartavyatātvena apekṣitaṃ prāśastyaṃ nirūpayituṃ bhāvyakaraṇe anuvadati - tasyāśrceti /
samānābhidhānaśrutyavagatabhāvanāyā eva bhāvyatvaṃ yuktamiti bhāvaḥ //

(śābdabhāvanākaraṇatvaṃnārthavattayā jñātaśabdasya kintu pravartanājñānasyeti nirūpaṇam) atra puruṣapravṛttivācakaśaktimattayā jñātasya vidhiśabdasya karaṇatvam, sarvaliṅjanyajñānānāmādibhūtamupajīvyaṃ yadayaṃ liṅ pravartanābhidhāyīti saṃbandhajñānaṃ tadeva karaṇamiti matabhedanirāsāya śabdatadarthasaṃbandhānāṃ pravṛttiṃ prati kāraṇatvābhāvāt viprakṛṣṭaśabdādyapekṣayā pratyāsananārthajñānasyaiva karaṇatvaṃ yuktamityarthaḥ / tādṛśajñānasya pravartanāṃ prati svataḥ karaṇatvāsaṃbhave 'pi yāgāderarthabhāvanāyāṃ svabhāvyasvargādisvarūpaniṣpādakatvena pāribhāṣitakaraṇatvasyevehāpi tathaiva grāhyatvam ityāha - karaṇatvañceti / bhāvanā śābdībhāvanā, tasyā bhāvyaṃ puruṣapravṛttiḥ tanniṣpādakatvamityarthaḥ //

(prāśastyajñānādervṛttyānupasthitasyāpi śābdabodhaviṣayatvamatam) atra ca karaṇetikartavyatayoḥ vidhiniṣedhajñānaprāśastyāprāśastyayorapi śābdabodhe anvaya ityevaṃ kecidvarṇayanti //

vidhiśabdastāvat śravaṇenopasthāpitaḥ / tasya puruṣapravṛttivācakaśaktirapi smaraṇenopasthāpitā / tadubhayaniṣṭhajñātatā ca manaseti tanniṣṭhavācakaśaktimattayā jñāto vidhiśabda upasthāpita eva / anena ca yacchaknuyāt tadbhāvayediti svādhyāyavidhitātparyāt śabdātiriktenopasthāpitamapi śābdabodhe bhāsata eva /

yathā jyotiṣṭhomādināmadheyam /
yathā vā liṅgaviniyojyo mantraḥ /
taduktamācāryairud..bhidadhikaraṇe (?) - anupasthitaviśeṣaṇā viśiṣṭe buddhirna bhavati, natvanabhihitaviśeṣaṇeti /
evamarthavādānāmupasthitiḥ śrotreṇa prāśastyasya tu taireva lakṣaṇayā tadubhayaniṣṭhajñātatāyāstu manasetyarthavādaiḥ praśastatvena jñātvetītikartavyatānvayo 'pi upapanna eveti //

(karaṇasyānanvayaḥ itikartavyatāyāstvanvaya iti svasiddhāntaḥ) vastutastu - vṛttyopasthāpitārthasyeva parapadārthānvayabalādeva sarvatrohādiṣu padakalpanāyāḥ svīkārādaśābdasyānvayānupapatteḥ karaṇasya karaṇatvena vyavahāramātram, natvanyatra yaprakāratayā tasyānvayaḥ / evaṃ prāśastyāprāśastyayorevārthavādādilakṣitayorvṛtyupasthāpitatvādanyatra jñānadvārānvayaḥ, tathāca prāśastyāprāśastye eva svarūpeṇetikartavyatetyabhiprāyeṇāha - stutinindeti / nanu vidhita eva samīhitasādhanatājñānāt pravṛttisiddherniṣedhata eva aniṣṭasādhanatājñānānnivṛttisiddheḥ prāśastyāprāśastyoḥ kvopayogaḥ ? tathāca ābhyāmevaitadubhayasiddhestadubhayavaiyarthyamityaha āha - stutinindājñānasyahīti //

<B1> kartavyatā ca yathāyogaṃ stutininde / stutinindājñānasya hi pravṛttinivṛttiprayojakasahakāritvaṃ rucyarucyutpādanadvārā lokasiddham / stutinindāpadavācye prāśastyāprāśastyāparaparyāye balavadaniṣṭānanubandhitvānubandhitvayogya1tvarūpe / te ca yathāyogaṃ <B2> (stutinindayorjñānadvārā pravṛttyupayoganirūpaṇam) "iyaṃ gauḥ kretavye"tyataḥ samīhisādhanatāvagatyā prarocite 'pi gokraye vyayāyāsadarśanāt pravṛttipratiṣedhakāmasya puṃsastato bhavati sthagitatā /

bahukṣīrādiguṇakathanena tu sā nivartate ityanubhūyamānasthagitatānivṛttijananadvārā tajjñānasyopayogaḥ /
taduktam - 'nahi tatkaraṇaṃ loke vede vā kiñcidīdṛśam /
itikartavyatāsādhye yasya nānugrahārthitā' iti //

evañca vidhiniṣedhābhyāṃ pravṛttinivṛttyorjanane sahakārīdamubhayamiti na tayorvaiyarthyamiti bhāvaḥ / yat jñānaṃ rucyarucyutpādanadvārā pravṛttinivṛttyupayogi, tajjñānaviṣayaṃ durnirūpamityuktam / tatparihārārthaṃ parairniruktaṃ prāśastyamaprāśastyaṃ ca na saṃbhavatīti dyotayan svayaṃ tatsvarūpanirvacanavyājenāha - balavadaniṣṭetyādinā / vidhiniṣedhābhyāṃ hi iṣṭāniṣṭasādhanatvākṣepāt pravartyanivartyayoḥ pravṛttinivṛttihetubhūteṣṭāniṣotpattāvapi tātkālikeṣṭāniṣṭasādhanatvasyāpi pratyakṣeṇāvagamāt dveṣotsāhasaṃbhavena pravṛttivṛttyabhāvaprasaṃgāt tadapanāyakāpekṣāyām loke tadapanayaśaktitvena bahukṣīrā sadapatyā jīvadvatsā, ata iyaṃ gauḥ krayyeti samabhivyāhāre 'vagatasya stutinindājñānasyānugrāhakatvaṃparikalprūte, stutinindayośrca rucidveṣotpādakatvaṃ pratyakṣasiddham / tayośrca pratipādakāpekṣāyāṃ phalādipratipādakatvena ca nivṛttāpekṣāṇāṃ phalapadaghaṭitapadādīnāṃ tatkalpane gauravāpatteḥ tadapekṣayā yaprayojanāpekṣiṇāṃ arthavādānāmeva tallakṣakatvaṃ kalpyate / stutininde evaca prāśastyāprāśastyāparaparyāye //

(guṇadoṣayoḥ prāśastyāprāśastyarūpatvanirūpaṇam) tacca guṇavattvaṃ doṣavattvaṃ ca /
yathāca jñānajananasvabhāve śabde jñānagatayāthārthyātmakātiśayaprayojakāptoccaritatvādidharmaḥ parairguṇa ityucyate, evaṃ phalagatakṣipratvādyatiśaye prayojakaṃ vidheyagāmi kṣipradevatākatvādi guṇapadena vivakṣitam /
tenaiva rūpeṇa taṃ taṃ guṇaṃ vidheyagāminaṃ arthavādo bodhayati /
śakyate ca vaktuṃ udumbaratavaparṇatādiviśiṣṭaṃ kāṣṭhaṃ pāpaśrlokāśravaṇādiviśiṣṭaṃ kratuphalaṃ janayatītyevaṃ kecidāhuḥ //

(pūrvamatakhaṇḍanam). tadayuktam ; tathātve tādṛśaguṇānāṃ śaktyaiva pratipādanāt lākṣaṇikatvānupapatteḥ, 'etāni vai daśa yajñāyudhāni' "ekaṃ vṛṇīte" ityādyarthavādeṣu tādṛśaguṇāsaṃbhavācca //

(prakārāntareṇa guṇadoṣayoḥ prāśastyāprāśastrūpatvavyavasthāpanam) kecittu - guṇatvaṃ pravṛttipratibandhakadveṣālasyabhaṅgahetujñānaviṣayatvaṃ, doṣatvamapi nivṛttipratibanadhakarāgabhaṅgahetujñānaviṣayatvam, etaccānugamakamātram / jñāne viṣayatā tattadbhaṅgahetutāprayojakatvantu pratyarthavādaṃ tena tenaiva rūpeṇa / ataeva teṣāmanuṣṭhātṛgatatāpyapekṣyate; tādarthyena jñātānāmatathātvābhāvāt / tathā yasya yadā yajjñānārthaṃ pravṛttiḥ nivṛttirvā, taṃ prati padā tasya guṇatvaṃ doṣatvaṃ ca vyavasthitaṃ draṣṭavyam / tena śyenādiṣu vidhiniṣedhayorubhayorapi śeṣabhūtānāmarthavādānāṃ ca prāmāṇyam / tasmāttattadarthavādapratipādyānāṃ guṇadoṣāṇāmeva prāśastyāprāśastsayarūpatvam /

yathārthaguṇadoṣajñānasyaiva ca yathārthapravṛttinivṛttihetutvādarthavādaiḥ śrutyā pratipāditānāṃ cāpāpaśrlokaśravaṇasaṃvatsaraparyantarodanādīnāṃ pramāṇābhāvenāvāstavatvāt vāstavaguṇadoṣapratipādanārthaṃ lakṣaṇopāsanam /
naca - evaṃ prakṛtārthavāde bhūtigamakatvasya yajamānagocaratvāt vāstavatvācca śrautatajjñānādeva pravṛttisiddheḥ kṣipratvāṃśānupayogāt vyarthaṃ tadupāsanam iti - vācyam ; vāyupekṣiṣṭhatvoktyā kṣipratvaviśiṣṭe tatra tātparyāta /
anyathā śraute arthe'nupayogāttadānarthakyāpatteḥtatpratītyarthaṃ lakṣaṇāpekṣaṇam /
iyāṃstu viśeṣaḥ- atra tasyeva atiśayamātraṃ lakṣyam, anyatra tu vāstavaṃ guṇāntarameva - ityāhuḥ //

(yathārthaguṇadoṣajñānasya prāśastyāprāśastyajñajñanarūpatvābhavasamarthanam) atredamavadheyam - yathārthaguṇadoṣajñānasyaiva yathārthapravṛttinivṛttihetutve vāyurvaikṣepiṣṭhetyādyarthavādalakṣyaphalagatakṣi- pratvarūpātiśayajñānasyāpi yathārthatvābhāvāt kathaṃ pravṛttyupayogitvam ? nahi juhvāṃ parṇatānuṣṭhāne pāpaśrlokāśravaṇādeḥ tatkālamanutpadyamānatvena tadviṣayakaśakyārthajñānasya ayathārthatvavadihāpi karmakaraṇāvyavadhānena kṣipraṃ bhūtiphalānutpattau arthavādalakṣyasyāpi tadatiśayajñānasya saṃbhavadyathārthatvaṃ nāstīti vaktuṃ śakyate; janmāntare tādṛśaphalotpatterubhayatra tulyatvāt / kiñca bhramātmakabalavadaniṣṭānanubandhitvādijñānādapi yathārthapravṛtterānubhavikatvasya sarvasaṃpratipannatvena yathārthajñānasyaiva yathārthapravṛttiṃ prati kāraṇatvaṃ tu durupapādameva / tathātve 'pi vā yataḥ kāraṇasya prāyeṇa svadharmānurūpadharmādhāyakatvaṃ dṛṣṭamiti karmasādhanībhūtasya vāyoḥ kṣiprakāritvāt tatsādhyasya karmaṇo 'pi kṣiprakāritvam ato 'yaṃ praśasto yāgaḥ kāryaḥ ityādipratītyanurodhena kṣipratvarūpakālagatātiśayāpekṣayā anyasyaiva prāśastyasya pravṛttihetutvaṃ apāpaśrlokaśravaṇātiriktasya prāśastyasyaiva pratīyate / kiñca yajjñānātpravṛttipratibandhakā'lasyanivṛttiḥ, tajjñānaviṣayaguṇānāmanantānāṃ pratipuruṣamālasyabhedena bhinnatayaikarūpyābhāve niyamataḥ tadarthalakṣaṇāsaṃbhavenārthavādānāṃ padaikavākyatānupapattiḥ sphuṭaiva //

<B3> (1) F.N. svataḥkarmānuṣṭhāne tannivṛttau cotpannarucike puruṣe rucyutpādakatvasya phalopahitasyābhāvādyogyatvadalam. <B2> (kriyājanyaduḥkhasukhādhikeṣṭāniṣṭasādhanatvasya prāśastyāprāśastyarūpatvam) ata uktavidhaṃ prāśastyamaprāśastyaṃ ca na saṃbhavatītyabhiprāyeṇaiva kecidevamāhuḥ /

kriyājanyaduḥkhāpekṣayādhikeṣṭasādhanatvaṃ prāśastyam /
tajjanyamartho 'nyatassiddhaḥ; vidhiniṣedhābhyāṃ iṣṭāniṣṭasādhanatvamātrasyaivākṣepāt /
ataeva yatra nārthavādaḥ paṭhitaḥ, tatra vidhinā tadākṣipyata eva /
yadyapyetādṛśaprāśastyāprāśastyajñānasya nānvayavyatirekavidhayā pravṛttinivṛttikāraṇatvasaṃbhavaḥ; tathāpi tajjñānasya rucrūrucyutpādanadvārā pravṛttinivṛttyorupayogamātratvamastyeva - iti //

(pūrvoktamatakhaṇḍanam) tadapi na ; 'hutāyāṃ vapāyāṃ dīkṣitasyānnamaśrīyāt' 'nātirātre ṣoḍaśinaṃ gṛhnāti' ityabhyanujñāvidhiniṣedhārthavādeṣu vidhiniṣedhāvagatasukhaduḥkhāpekṣayā tṛptiduḥkhayorādhikyasya vaktumaśakyatvenaikarūpyeṇa tasya nirvaktumaśakyatvāt / nahi tātkālikaduḥkhāpekṣayā abhicāraphalādhikyaṃ bodhanīyam,tadā 'nahiṃsyādi'ti niṣedhenāniṣṭajanakatvasya tatra bodhane pravṛttipratibandhakasāmagrīsatvena pravṛtterasaṃbhavāt tajjñānasya kathaṃ tadupayogitvam ? navā śyenaprayojyanarakādiduḥkhāpekṣayā tadādhikyabodhanam ; tadapekṣayāpi 'nahiṃsyādi'ti niṣedhena narakādāvādhikyasya bodhitatvāt / ato noktavidhamapi tadvayam, kintu balavadaniṣṭānanubandhitvaṃ prāśastyaṃ tajjanakatvamaprāśastyamityeva dīkṣitamadhusūdanasvāmisaṃmataṃ tallakṣaṇaṃ yuktam //

(iṣṭāniṣṭayorbalavattvayotkaṭarāgadveṣaviṣayatvarūpatvanirvacanena pūrvoktasarvadoṣanirākaraṇam) atrāniṣṭe balavattvamutkaṭadveṣaviṣayattvam, natvādhikyam; svarganyūne tātkālikaduḥkhe prācīnakarmavaśenotkaṭadveṣodayāt / ataeva naiva tadā yāgādau pravartate; narakanyūnepi ca tātkālike sukhe prācīnakarmavaśenotkaṭarāgodayāt / ataeva hyabhicārādau pravartata eva / ata eva yāgādau kadācideva prācīnaśubhakarmavaśāt balavadaniṣṭānanubandhitvam, niṣedheṣu tajjanakatvamiti balavadaniṣṭānanubandhitvayogyatvaṃ prāśastyam, tajjanakatvayogyatvaṃ aprāśastyaṃ caikarūpaṃ sarvatra / tajjñānasyaca yena puruṣeṇa sarvadā yāgādau balavadaniṣṭānanubandhitvaṃ buddhaṃ taṃ pratitadvṛttijñānāprāmāṇyasaṃpādakatayā pravṛttāvupayogaḥ ; aprāmāṇyajñānānāskanditabalavadanśṭi..ananubandhitvajñānasya (?) pravṛttipratibandhakatvāt / yatra ubhayatrāpi svata eva vidhiniṣedhāvagatimātreṇobhayavidhajñānābhāvaḥ, tatra pratibandhakasyaivābhāvāt tajjñānasyānupayoge 'pi puruṣaviśeṣaṃ pratyeva tadupayogamātreṇārthavādaprāmāṇyamupapadyata eva / ataeva pratibandhakasatve tadabhāvasaṃpādakatayā pravṛttinivṛttiṃ pratyupayogamātram, natvanvayavyatirekavidhayā niyamena tayostatkaraṇatvamityabhipretyaiva niyamena balavadaniṣṭānanubandhitvasya yāgādāvabhāvāt na niyamatastatra liṅgādīnāṃ śaktiriti tārkikamataṃ dūṣitaṃ bhāṭṭarahasye pūjyapādaiḥ /

saṃbhavati caitādṛśaṃ prāśastyamabhyanujñāvidhyarthavāde ; vapāhomottaradīkṣitānnabhojanasya niṣedhaprayuktāniṣṭānanubandhitvabodhanāt, vidhinā dveṣābhāvajanakatvena tadākṣepeddhapi dveṣābhāvajanakatvayogyatābodhasyārthavādādhīnatvāt /
evaṃ ṣoḍaśigrahaṇaniṣedhārthavāde 'pi aprāśastyam ; grahaṇajanye tātkālike svalpepi duḥkhe sāmānādhikaraṇyena utkaṭadveṣaviṣayatvākhyasya balavatvasya bodhanāt /
evaṃ śyene 'pi dharmatvopapādanarītyā balavadaniṣṭānanubāndhitvayogyatvasya sattvāt tadarthavādenāpi tadbodhanaṃ sulabhameva ; itarathā kadāpi pravṛttyanupapatteḥ /
ataeva tāmasadharmatvasya sthāpanāt balavadaniṣṭānanubandhitvayogyatvarūpāprāśastyasyāpi saṃbhavānniṣedhārthavādena bodhitamaprāśastyamapi naiva virudhyate // .//

(vidhereva prāśastyākṣepakatvamatam) etena - yatkaiśrcitpūrvoktaṃ prāśastyamaprāśastyaṃ ca khaṇḍitam - śyenādyanarthavidhiśeṣabhūtānāṃ arthavādānāṃ asaṅgatiprasaṅgāt, vidhibhireva viśiṣṭākṣepasaṃbhavācca, tādṛśasyaiva buddhipūrvakāripravṛttiviṣayatvāt niṣedheṣvapi aniṣṭajanakatvamātrasya kaṣṭaṅkarmetiṃ nyāyādeva siddheḥ balavadaniṣṭajanakatvākṣepasyeva niṣedhaiḥ karaṇāt arthvādisāpekṣatvānupapatterityādinā - tadapāstam //

(vidheḥ prāśastyākṣepakatvakhaṇḍanam) vidhibhiḥ balavadaniṣṭānanubandhitvaviśiṣṭeṣṭasādhanatvākṣepasyeva aprāśastyasyāpi tairevākṣepasaṃbhavena bhavanmate 'pyarthavādānapekṣasyaiva niṣedhaiḥ karaṇādarthavādānapekṣatvasya duṣpariharatavācaca, niṣedheṣu lokasi..aniṣṭajanakatvabodhane (?) vaiyarthyena tatparihārārthaṃ narakajanakatvamātrākṣepe 'pi tadgatabalavatvākṣepaparyantavyāpārakalpane pramāṇābhāvācca, sarvatrāpi sannihitavidhiniṣedhārthavādaireva tallābhāvāt tattadvidhiniṣedhānāṃ tāvatparyantakalpane gauravācca, arthavādonneyavidhiniṣedhābhyāṃ prāgeva prāśastyāprāśastyabodhasya tadarthavādairavaśyābhyupagantavyatvena niyamena vidhiniṣedhaiḥ tadākṣepasya kartumaśakyatvācca /
ataeva yatra sannidhau arthavādāmnānaṃ, tatra teṣāṃ prayojanākāṅkṣālabdhaprāśastyāprāśastyajñānasaṃbhavena vidhiniṣedhāmyāṃ na tatparatvamapi kalpanīyam ; gauravāt //

<B1> vidhiniṣedhāpekṣitatvāttatsamabhivyāhṛtārthavādairlakṣaṇayā pratipādyete / tatra "vāyurvai kṣepiṣṭhe" tyādau svaśakyakṣepiṣṭatvādiguṇaireva lakṣaṇā / yajamānaḥ prastaraḥ ityādau tu gauṇīgamyasvakāryakartṛ- <B2> (nirarthavādavidheḥ tadākṣepakatvāṅgīkāraḥ) yatra tu 'vasantāya kapiñjalānālabheta' ityādayor'thavādaśūnyāḥ vidhayaḥ, tatra agatyā teṣāṃ tatparatvamapi / yathāca tatrāpi vacanātideśanāmātideśābhyāmiva atideśeneva prāśastyasya prāpterna vidhivyāpārakalpanam, kintu yatropadeśātideśayoḥ abhāvo yathā darvihomādiṣu tatraiva vidhivyāpārakalpanam, tathopapāditaṃ kaustubhe pūjyapādaiḥ vistarabhayānnocyate / tatsiddhaṃ balavadaniṣṭānanubandhitvayogyatvaṃ prāśastyaṃ tajjanakatvayogayatvamaprāśastyam iti //

(vidhyarthavādayoḥ parasparākāṅkṣānirūpaṇam) vidhiniṣedhāpekṣitatvāditi / etaccopalakṣaṇam - arthavādāpekṣāyā api / yathaiva vidhiniṣedhayoḥ pūrvopapāditarītyā pravṛttinivṛttirūpaphalajanane tatpratibandhavigamadvārā arthavādakṛtaṃ sāhāyyamapekṣitam, evaṃ arthavādānāmapi śaktyā gauṇyā vā vṛtyā bhūtamarthaṃ vadatāmapi svādhyāyavidhyāpāditadṛṣṭaprayojanavattvalābhārthaṃ vidhisāhāyyamapekṣitam / tataśrca yadvidhināpekṣitaṃ prāśastyajñānaṃ tadarthavādaiḥ yaccārthavādaiḥ tadvidhineti arthavādaiḥ lakṣaṇayā tajjñānaṃ sulabhameva /

lakṣaṇāghaṭakaśrca saṃbandhaḥ svārthapratītijanyapratītiviṣayatvarūpo jñānaghaṭita eva /
tattatsamabhivyāhṛtetyanena pūrvopapāditobhayākāṅkṣayā praśastatvātkartavyamityevaṃrūpā vidhyarthavādayorekavākyatā sūcitā /
tathāca siddhāntasūtram - 'vidhinā tvekavākyatvātstutyarthena vidhīnāṃsyuḥ' iti /
vidhinā stutyākāṅkṣeṇa prayojanasākāṅkṣāṇāṃ arthavādānāmekavākyatvāt vidhīnāṃ vidheyānāṃ stutyarthena stutirūprayojanena stutirūpeṇa lākṣaṇikena ānarthakyābhāvādarthavādā dharme pramāṇāni syuriti tadarthaḥ //

vidhinetyādipadatrayaṃ niṣedhādīnāmapyupalakṣaṇam //

(vākyalakṣaṇāsamarthanam) ata eva iyaṃ vākye lakṣaṇā, naikasmin pade ; itarapadānāṃ veyarthyāpatteḥ, teṣāṃ tātparyagrāhakatve ca vinigamanāvirahāt, kāraṇānurūpatvāt kāryasrū kṣipradevatāsādhyaṃ karma kṣiprameva phalaṃ dāsyatītyevaṃvidhayā sarveṣāmeva padānāṃ stutyupapādakatvapratīteśrca / ataḥ padasamūhātmakavākya eva lakṣaṇā / yadyapi tadbhūtādhikaraṇavārtikoktarītyā vākyasya na vākyārthe atiriktā śaktirasti, yena tacchakyārthasaṃbandhena iha vākye lakṣaṇā yujyeta ; tathāpi svārthasaṃbandhamātreṇaiveha lakṣaṇāsvarūpāṅgīkāreṇa vākye lakṣaṇopapādanaṃ nāyuktam ; anubhavasyaiva pramāṇatvāditidhyeyam //

(śaktayāsatyārthopasthāpakānāmapi yenakenacidālaṃbanena satyārthopasthāpakatāvaśyakatā) arthavādāśrca kecana satyārthasyaiva śaktyopasthāpakāḥ, kecanāsatyārthasya tayopasthāpakāḥ /
yatra eṣa śakyārthaḥ satyaḥ, tatra svārthasya yathārthasyaiva saṃbandhāllakṣaṇā /
yatrāsatyārthaḥ, tatrāsatyārthajñānādapi satyastutinindābuddheḥ udayāttātparyaviṣjñayībhūtastutinindārūpasatyārthaprat ipādakatvena prāmāṇyamupapadyata eveti nārthasatyatvāpekṣaṇam, kintu pramāṇaṃ vinā arthasya satyatvāsaṃbhavāt sarvadhiyāṃ yāthārthyasyautsargikatvāt stutinindāsidhyarthaṃ arthavādasyārthasatyatvānapekṣaṇe 'pi abhidhānasidhyarthameva kathañcidyena kenāpi ālambanane arthasatyatvamupapādya tadarthasaṃbandhāllakṣaṇeti vivekaṃ darśayitumudāharaṇabhedaṃ darśayati - tatretyādinā //

kāraṇasya hi prāyeṇa kārye svadharmānurūpadharmādhāyakatvaṃ dṛṣṭamiti kāryasādhanībhūtavāyoḥ kṣiprakāritvajñānāt tatsādhyakarmaṇi yat kṣipraphalakāritvarūpasatyavākyārthajñānaṃ jāyate tadviṣayībhūtavākyārthenaiva prāśastyalakṣaṇā vāyurvaikṣepiṣṭhetyādau //

(so 'rodī diti vākye ālambanārthanirūpaṇena nindārūpārthaparyavasānam) eṣāṃ so 'rodīdityarthavādeṣu sa iti tacchabdena 'tadagninaryakāmayate'ti pūrvopakrānto 'gniḥ parāmṛśyate / tadrajatamityatra tacchabdenāśru / atra 'purāsya saṃvatsarāditi rajatadānanindā / tadupapattiśrca (sorodīdityanena / tatrāpi kāraṇānurūpatvāt kāryasya rodanaprabhavarajatadānādrodanaṃ bhavatīti nindārūpamaprāśastyaṃ rodanaprabhavāśrujanyaṃ, tajjanyarodanakāritvādidoṣarūpasvārthairlakṣyateṃ rudre rodanaṃ tatprabhavatvaṃ ca rajate pramāṇābhāvādanupapannaṃ kenacidālambanenopapādanīyam / tatprakāraśrcānyatra draṣṭavyaḥ //

(yajamānaḥ prastara ityatra tannirūpaṇam) evaṃ 'yajamānaḥ prastara' ityādāvayogyatāniśrcayasattve na prāthamikavākyārthaparyavasānam; yajamānābhedasya prastare bādhitatvāttatra yajamānapadaṃ yajamānakāryakāritvasamānajātīyakāryakāritvarūpaguṇayogena prastare gauṇamaṅgīkṛtya 'yajamānaḥ prastara' iti vākyajanyabodhottaraṃ svakāryakartṛtvarūpavākyārthasaṃbandhāt tena vākyena paśrcāt lakṣaṇeti vakṣyate - tatsidhyādisūtre //

(āpo vai śāntāḥ, yadabhidhārayet gavīdhukayavāgvāvetyādyarthavādānāṃ tannirūpaṇam) evaṃ vidheyasya yathā kvacit sākṣāt stutiḥ tathā kvacidviṣeyāparasaṃbandhistutyā vidheyaparasaṃbandhistutirlakṣyate /

yathā vetasaśākhayāvakābhiśrcāgniṃ vikarṣatīti vidhisannihitaiḥ 'āpo vai śāntāḥ śāntābhirevāsya śuca śamayati' ityarthavādaiḥ /
tatrāpāṃ stutyābjanyānāṃ vetasāvakānāṃ stutirlakṣitalakṣaṇayā /
kvacidasaṃbaddhasyāpi avidheyasya stutiḥ tannindāsahakṛtā vidheyasya praśastataratvaṃ lakṣayati, yathā gavīdhukastutiḥ payasaḥ /
evamabhidhāryā tryambakā nābhidhāryā iti mīmāṃsante yadabhighārayettat rudrāyāsye paśūnnidadhyāt yannābhighārayenna tadrudrāyāsye paśūnnidadhyādatho khalvāhuḥ abhighāryā eveti vidheyābhighāranindā tatpratiyogyanabhighāraṇastutinindāsahakṛtā abhighāraṇavidhyekavākyatayā tryambakapuroḍāśadevatābhūtarudrāsyanindānāpādakābhighāraṇastutiṃ lakṣayati //

kvacidanyavidheyaprāśastyaṃ lakṣayati yathoditanindā //

<B1> tvādiguṇairiti vakṣyate / ataḥ siddhaṃ bhāvanānvitastutinindāviṣayakapramājanakatvenārthavādānāṃ dharmādharmayoḥ prā- <B2> (keṣāñcanārthavādānāṃ stutiphalobhayārthatvanirūpaṇam) pratiṣṭhārūpavatvādikaṃ ca prathamatastadbhāvabhāvitvamātreṇa pratītaṃ sādhyatvāpratītau vāstavaguṇatvābhāvāt 'asatyaṃ nāmaitat kimapyanyadavāpsyāmī'ti vārttikoktanyāyena prāśastyaṃ lakṣayitvā kiñcicchrutavidhyekavākyatayā kiñcidvidhyunnāyakatayāpyupayuktamapipunarākāṅkṣayā phalārthamapi bhavati / aṣṭākapālādistutiḥ pūtatvādiguṇakathanasyopapādanena sālambanatvakaraṇāya / evamarthavādeṣvanyeṣvapi vidhiniṣedhasamabhivyāhṛteṣu vicitragatitvaṃ mūle ādiśabdena saṃgṛhītaṃ draṣṭavyam //

(yanna duḥkhenetyasyāḥ stāvakatvanirūpaṇam) evañca yatra sukhanarakādirūpe phale nisargata eva rucyarucī, tatra prayojanābhāvāttatpratipādakānāṃ 'yanna duḥkhena saṃbhinnaṃ naca grastamanantaram /
abhilāṣopanītaṃ ca tatsukhaṃ svaḥpadāspadam' /
ityādīnāṃ na prāśastyāprāśastyalakṣakatvam, kintu vidhiniṣedhāpekṣitasvarganarakādisvarūpaparatvameva //

(upaniṣadāmapi yathāyathaṃ karmaṇyupayoganirūpaṇam) evaṃ dūrasthānāmapi vināśidehavyatiriktanityakartṛbhoktṛrūpātmapratipādakānāmupaniṣadāṃ paralokaphalakakarmavidhyapekṣitoktarūpātmaparatvameva ; uktavidhajñānasyānārabhyādhītasyāpi miśramate sāmarthyātsāmānyasaṃbandhabodhakapramāṇābhāve 'pi viniyojakatvāt nyāyasudhākāramate 'yadevavidyayā karoti tadeva vīryavattaraṃ bhavatī'tivākyādvā kratvaṅgatvam / asaṃsārisaguṇanirguṇātmapratipādakānāmupaniṣadāṃ ubhayavidhopāsanāvidhyapekṣitatvena svārthaparatvameveti jñeyam //

nanu evamarthavādānāṃ prāśastyāprāśastyajñāpakatve 'pi kathaṃ dharmādharmapratipādakatvam? ityata āha - ataḥ siddhamiti //

tathāca yā viśiṣṭabhāvanārūpadharmapramā vidhibhiḥ kriyate, tasyāmeva prāśastyarūpaviśeṣapaṇapratipādanadvārā dravyadevatādipadavadarthavādānāmapi tatpramāṃ prati kāraṇatvaṃ yuktam /
evaṃ niṣedhārthavādānāmapītyarthaḥ //
(arthavādānāṃ vidhinā sākaṃ padaikavākyatānirūpaṇam) atracāktādhikaraṇavārtikoktarītyā vidhyarthavādānāṃ svasvārthabodhe sāmarthyābhāvāt padaikavākyataiva /
arthāpekṣatayā hi svārthaparyavasitasya vākyārthāntareṇa sahaikavākyatāyāmeva aṅgapradhānavidhyoriva vākyaikavākyatāniyamāt /
taduktam - aktādhikaraṇavārttike //
'svārthe parisamāptānāṃ aṅgāṅgitvādyapekṣayā /
vākyānāmekavākyatvaṃ punaḥ saṃhatya jāyate' /
iti //

etena - adhikaraṇamālādiṣvathravādavidhyorvākyaikavākyatoktiḥ - apāstā //

(śābdabhāvanāyā itikartavyatākāṅkṣābhāvaḥ) yadyapi prāśastyasya śābdabhāvanetikartavyatātvādarthabhāvanetikartavyatāvatkathamityākāṅkṣottaraṃ itthamitītikartavyatānvayaḥ saṃbhavati, nahyevaṃ śabdabhāvanāyāḥ pratividhi kartavyatābodhaḥ; tadviṣayakapravartanāntarāpratīteḥ, kintu arthabhāvanāyāmeva saḥ; adhyayanavidhāvevatvarthāt tasyāḥ kartavyatvabodhaḥ, pratividhitvānuṣṭhānāvasthā //

(keṣāñcinmatena prāśastyasya śābdabhāvanāyāmanvayaḥ) tatraca prāśastyasyājñātasya pravṛtti prati kārakatvāsaṃbhavāt kāraṇāpekṣayaiva praśastatvādityevānvayo yuktaḥ /
parantu tenāpi rūpeṇa svaviṣayajñānajanyapravṛttinivṛttijanakajñānaviṣayatvasaṃbandhena śabdabhāvanāyāmevānvayaḥ keṣāñcinmate //

(svamatena prāśastyādīnāmapi paraṃparāsaṃbandhenārthabhāvanāyāmanvayaḥ) svamate tu anyasubantārthavadekakāryakāraṇabhāvalāghavānurodhena svaviṣayajñānajanyeṣṭaviṣayakotkaṭarāgajanyatvasaṃbandhena prāśastyasya svaviṣayakajñānajanyāniṣṭaviṣayakotkaṭadveṣajanyatvasaṃbandhenāprāśastyasya- cārthabhāvanāyāmevānvaya iti matabhedajñāpanāya saṃmugadhākāreṇa - bhāvanānvitastutinindetyuktam / tenaca svarūpasaṃbandhena tayordhātvarthe evānvaya iti keṣāñcinmataṃ tu atīva nirastaṃ veditavyam ; anvayamūlabhūtāyāḥ sahakāryapekṣāyāḥ kāraṇe kārye vānvayenaiva śamanāt //

(arthavādānāṃ prāśastyapratipādakatayā dharmopayogopasaṃhāraḥ) tasmāt svādhyāyavidhinār'thavādasyāpi puruṣārthaparyavasānabodhanāt paraṃparayāpi dṛṣṭaphalalābhe svargādikalpanānupapatterbhūtārthamātrasyāprayojanatvāt prāśastyāprāśastyaparatvaṃ lakṣaṇayā'śritya tayoryathāyogaṃ vidhiniṣedhavākyopāttabhāvanāyāmanvayena viśiṣṭabhāvanārūpadharmādharmaprayojanakatvaṃ siddham //

<B1> māṇyamiti / prayojanaṃ pūrvapakṣe arthavādānupasthitaprāśastyajñānādapi pravṛttau phalasiddhiḥ, siddhānte tu mantravadarthavādānāmeva prarocakatvaniya1māttadupasthitaprāśastyajñānādeva pravṛttau seti draṣṭavyam // 1 // iti prathamamarthavādādhikaraṇam //

(2 adhikaraṇam /) vidhirvā //

"audumbaro yūpo bhavatyūrga vā udumbara ūrka paśava ūrjaivāsmā ūrjaṃ paśūnāpnotyūrjo 'varudhyai" ityādyarthavādeṣu na stutilakṣaṇā; śaktyaiva paśurūpaphalasaṃbandhavidhāyakatvena prāmāṇyopapatteḥ / paśūniti dvitīyayā ūrjo 'varudhyā iti caturthyā vā paśūnāṃ sādhyatve 'vagate sādhanāpekṣatvādaudumbaratvaṃ <B2> (arthavādaprāmāṇyavicārasya sādhāraṇāsādharaṇaprayojanadvayanirūpaṇam) arthavādaprāmāṇyavyutpādanaprayojanaṃ ca sandigdhārthanirṇayaphalādisiddhirūpamasādhāraṇaṃ tattadarthavādeṣu tattadadhika2raṇeṣu jñāsyata eveti tadvihāya sādhāraṇaṃ prayojanamāha ---- prayojanamiti (ākṣepikyādisaṃgatisvarūpanirūpaṇam) atha saṃgatiḥ śāstrādhyāyapadādhikaraṇaistāvat caturdhā / tatrāpi adhikaraṇasaṃgatī rāśīkaraṇena ṣoḍhā saptadhā vā //

pūrvamākṣipyate yatra tatra sā'kṣepikī matā /
pūrvanyāyātyayo yatra pratyudāharaṇā tu sā //

prasaṃgāt cintyate yatra tatra prāsaṅgikī matā / buddhisthā cintyate yatra buddhisthānātmikā tu sā / kṛtvā yatrādhikāṃ śaṅkāṃ pūrvamevātidiśyate / tatrātideśikī proktā saṃgatirnyāyavedibhiḥ /

cintāṃ prakṛtisidhyarthāmupodghātaṃ pracakṣate /
iti /
yadā ṣoḍhā tadā prasaṃgasaṃgatāvevopodghātasyāntarbhāvo jñeyaḥ /
tadevaṃvidhaṃ saṃgatyādikaṃ pratyadhikaraṇaṃ sudhībhiḥ śakyamevohitumiti vistarabhiyā pūjyapādairna darśitamiti mayāpi na viśiṣya pradarśyate //
iti prathamamarthavādādhikaraṇam //

(pūrvādhikaraṇena saṃgatinirūpaṇam) pūrvādhikaraṇe sarveṣvarthavādeṣu stutyarthatvenānarthakyābhāve sādhite saṃprati keṣucidarthavādeṣu anyavidhayāpi tadabhāvopapatternavyarthaprāyastutiparatvamāśrayaṇīyam ityākṣipya samādhīyata ityevamākṣepikīṃ saṃgatiṃ pūrvapakṣopasaṃhāre sūcayiṣyate / tadarthaṃ "somāpauṣṇaṃ traitamālabheta paśukāma" iti vaikṛtayāgaprakaraṇagatamarthavādaviśeṣodāharaṇaṃ darśayati --- audumbara iti //

(viṣayavākyārthanirūpaṇam) audumbaro yūpo bhavatīti vidhirayam / ūrgvā udumbara ityayamaṃśor'thavādaḥ / vāśabdo vaiśabdārthaḥ / udumbaraśabdenānnamucyate / udumbaro hi pakvaphaladvārānnamayaḥ, paśavo hyannamayā iti loke prasiddham / ata audumbararūpaṃ yūpaṃ yo bhāvayati yajamānāya paśūn dhārayati so 'dhvaryuḥ ityarthavādārthaḥ /

ityādīti //

ādipadena "na sa pāpaṃ ślokaṃ śṛṇoti" ityādīnāṃ parṇamayītvādividhyarthavādānāṃ saṃgrahaḥ /
atraca prakṛtodāharaṇe siddhānte ūrjo 'varudhyai ityantor'thavādaḥ, yāgaphalameva phalam //
pūrvapakṣetu ūrjaṃ paśūnāpnotyūrjo 'varudhyai" ityasya phalabodhakatvena na stāvakatvam /
"yastūrgvā udumbaraḥ" iti vedabhāgaḥ, sa sādhyasādhanabhāvaucityapradarśanadvārā praśaṃsārtho bhavatyeveti vivekaḥ //

śaktyaiveti //.//

tataśca tātparyagrāhakamānāntarasāpekṣatvena lakṣaṇāyā daurbalyānna prāśastyalakṣaṇāṅgīkāryetyarthaḥ / vidhāyakatveneti //

yadyapi phalāṃśe rāgata eva pravṛtternāpravṛttapravartanarūpavidhiḥ saṃbhavati; tathāpyajñātajñāpakatvāṃśena vidhāyakatvoktiḥ / nanu kāmapadādyabhāve kathaṃ paśūnāṃ phalatvapratītiḥ yena tadbodhakatvena prāmāṇyamucyata ityata āha--- paśūniti //

paśūniti dvitīyayā sādhyatvāṃśamātrāvagame 'pi yogyatayepsitatvasyāpyavagamāt bhāvyatvasiddhirityarthaḥ / sādhyatve 'vagate iti //

<B3> (1) F.N. prayojanavadarthāvagamasya yadeva vidyayā karotīti vākyena kratusaṃbandhaḥ siddha iti arthajñānaprayuktamapyadhyayanaṃ kratāveva paryavasyatīti niyamavidhitvopapattirityupāyāntaravyāvṛttiphalako niyamavidhiriti kaustubhe /
nyāyaratnamālāyāntu puruṣārtheṣvapi dravyārjanādiṣu niyamavidhyupalambhāt na kratvartheṣveva niyamavidhiriti niyama iti niyamavidherarthavattvamupapāditam /
(2) rātrisatre pratiṣṭhā syāt ajñāne ghṛtasaṃsthitiḥ /
tathā śyenādivākyānāṃ nāmatā bhedakāraṇam // 1 //
vāruṇeṣṭyāṃ tathā dānaṃ vamanaṃ vaidikaṃ tathā /
somayāgaparatvaṃ ca jyotiṣṭomapadasya yat // 2 //
niveśanaṃ ca dhāyyānāṃ madhyamānaṛguttaram /
sthānāpattirirādīnāṃ rudre rodanavācyapi // 3 //
uttarāṇāṃ tridhādhikyaṃ ṛtvik ca brāhmaṇo bhavet /
somavidyāprajādīnāṃ nityatvaṃ ṣaṣṭhasaṃsthitam // 4 //
dvayoḥ praṇayanaṃ madhyaparvaṇoḥ saptamoditam /
arthavādagatairliṅgaiḥ prakṛtitvaṃ tathāṣṭame // 5 //

iti kaustubhe / <B1> sādhanam; sannidhānāt, ūrjeti tṛtīyāśravaṇācca, bhavatītyākhyātena ca lakṣaṇayā śaktyaiva vā bhāvanābhidhānād bhūdhātośca yūpotpādakacchedanādyanuvādakatvādaprāptārthatvena ca leṭtvaniścayāt ubhayaviśiṣṭabhāvanāvidhāyakatvopa pattirityākṣepe prāpte --- yūpakartṛkabhāvanākṣiptāyāṃ bhāvanāyāṃ yūpasyaiva bhāvyatvaucityāt sannidhānācca yūpoddeśenaivaudumbaratvavidhiḥ, natu phaloddeśena; kāmaśabdādyabhāvena phalatvasya tathānupasthiteḥ / kiñca bhavanmate guṇaphalasaṃbandho 'yam / nacāsau saṃbhavati; āśrayālābhāt, "somāpauṣṇaṃ traitamālabheta paśukāma" iti prakṛtasya yāgasyāśrayatve hi yūpagrahaṇānupapattiḥ / yūpasya tu aprakṛtatvādevāśrayatvānupapattiḥ / atideśena tasyopasthitistu juhvādipātrāntarasādhāraṇīti teṣāmapyāśrayatve tathaiva yūpagrahaṇānarthakyam / vākyenāśrayadāne ca vākyabhedaḥ / ta- <B2> (audumbara iti vikārapratyayasyānyathāsiddhatvāddvitīyācaturthīśrutibhyāṃ paśuphalatvanirūpaṇam) etena -- audumbara iti vikārārthataddhitena yūpatātparyagrāhakabalāt yūparūpaviśeṣokteḥ yūpapadopāttapratyāsatyāca yūpārthaiva syāt iti -- nirastam; tadapekṣayā balīyasyā dvitīyācaturthīśrutyā paśvarthatāyā bodhane sati nāntarīyakatayā prāptayūparūpāśrayajanakatvena taddhitopapatteḥ samānapadaśruteranyathāsiddhatvādityarthaḥ //

(yajeta svargakāma ityādāviva sannidhānāt udumbarasādhanatānirūpaṇam) sannidhānāditi //

yathaiva "yajeta svargakāmaḥ" "sarvebhyo jyotiṣṭoma" ityādau tṛtīyādyabhāve 'pi svargādigatasādhyatvapratītyā sannidhānamātreṇa yāgasyāpekṣitasādhanatāvagatiḥ, tadvadihāpītyarthaḥ /
yadyapīha ūrjeti tṛtīyayāpi sādhanatāvagatiḥ sulabhā; tathāpi parṇatādau tadabhāvāt sannidhānamātrasyaiva taddhetutvenoktiḥ //

(sannidhānāvagateṣṭasādhanatayaiva pravṛttisiddhervidhivaiyarthyapūrvapakṣādirūpaprācīnaitadadhikaraṇaśarīram) atra prācīnaiḥ sannidhānādevaudumbaratvasya sādhanatāvagatau tenaiveṣṭasādhanatājñānamātreṇa pravṛttisiddheḥ nārtho vidhinetyetatparyantamapi pūrvapakṣaṃ kṛtvā vidhyabhāve audumbarasādhanatākṣiptāyā bhāvanāyāḥ saiva bhāvyā syāt, na phalam; viprakṛṣṭatvāt, vidhau ca sati puruṣapravartanātmakatvāt, apuruṣārthe ca puṃsaḥ pravartanāyogādyāgatasyevaudumbaratāyā bhāvyatāṃ parityajya phalasyaiva puruṣārthabhūtasya bhāvyatvamupapadyate /

ato 'vaśyamapekṣitaṃ vidhitvamarthavādato vidheyasyaiva stutyarthatvaniyamāt tadanupapattyā leṭtvakalpanayonneyam /
naca phalaparatve arthavādatā saṃbhavati /
nahi stutitvena vidhiśaktimupajanayya punastenaiva phalakalpanā saṃbhavati; vākyāvṛttirūpavākyabhedāpatteḥ /
ator'thavādatvameveti siddhāntitam //

(prācīnamatakhaṇḍanena vidhitvāṅgīkāreṇa pūrvapakṣanirāsaḥ) tadayuktam; vidhyekavākyatāṃ vinār'thavādatvāniścayena tasya vidhiniścayakatvāyogādvasantāya kapiñjalānityarthavādābhāve 'pyaprāptārthatayā leṭtvaniścayasyevehāpi tadupapatterarthavādata eva niścayagrahe 'pi "ūrgvā udumbara ūrjaivāsmā ūrjaṃ" ityantasyapūrvapakṣe 'pi stāvakatāṅgīkārāt tenāpi tadupapatteḥ vidhyutkhātaparyantapakṣasya tannirākaraṇasiddhāntasya ca karaṇe prayojanābhāvādityabhipretya vidhitvamaṅgīkṛtyaiva pūrvapakṣe vākyārthamāha -- bhavatītyākhyāteneti //

(matabhedena bhavatītyākhyātena lakṣaṇayā śaktyaiva vā bhāvanābhidhānam) sādhyasādhanasaṃbandhasya kriyāgarbhatvāddaṇḍena ghaṭo bhavatītivacca kriyāmātrasaṃbandhe puruṣapravartanāviṣayatvena vidhivaiyarthyāpatteravaśyaṃ puruṣaniṣṭho yaḥ kaścana pravartanāsādhyo vyāpāro vācyaḥ / tasyaca prayojyavyāpārārthakadhātuṣu yadyapyākṣepeṇa bodhaḥ saṃbhavati; tathāpitasya vidhyanvayāya śābdatve vaktavye yeṣāṃ mate karotivivriyamāṇaṃ tiptvādikaṃ śaktatāvacchedakaṃ teṣāṃ mate iha śaktyākhyātādapratīteḥ lakṣaṇayā bhānam / yeṣāṃ tu mate kevalaṃ tiptvādikameva tat, teṣāṃ matetu śaktyaiva tadabhidhānamiti vivekaḥ //

tathāca udumbaratvena bhāvayet, kim ityapekṣāyāṃ ārthavādikaṃ paśurūpaphalamanveti / ataḥ paśukarmakodumbarakaraṇako vyāpāraḥ pravartanāsādhyatayāvagamyate iti bhāvaḥ //

uktasyāpi prayojakavyāpārasya pravartanāsādhyatvānavagatau iṣṭabhāvyakatvāniścayānneṣṭasādhanatājñānamityarthaḥ //

(kāmapadādyabhāvena rātrisatranyāyāpravṛttyā ca paśūnāpnotītyasya phalasamarpakatvanirāsaḥ) tathānupasthiteriti //

dvitīyāyā janyatvamātrābhidhāyakatvenepsitatvasamānādhikaraṇabhāvyatvasya kāmaśabdenevānupasthiteḥ / yadyapivā kathañcidupapadyeta; tathāpi paśūnāpnotīti vartamānanirdeśāt vartamānaphalasyānupalabdhyā bādhāt bhaviṣyatkālalakṣaṇāpattirityarthaḥ /

ata eva -- apūrvasādhanatayepsitārthatayeva nairākāṅkṣyāt na rātrisatranyāyo 'pi iti --- parṇamayyadhikaraṇe vakṣyate //

(etadadhikaraṇena parṇamayyadhikaraṇapaunaruktyaparihāraḥ) evaṃ cātra phalamātraparatānirākaraṇena stutiparatve sthirīkṛte tatra rātrisatravadarthavādasyaiva sataḥ phalaparatvaṃ avaśyaṃ nirākariṣyate ityapaunaruktya1mapi /
caturthyāḥ phalaparatve 'pi svavākyopāttayūpārthatayaiva nairākāṅkṣyāt na tadupāttaphalaparatvam /
balavato 'pyākāṅkṣābhāve 'nvayaprayojakatvāsaṃbhavāt ityāśayaḥ //

dūṣaṇāntaramāha --- kiñceti //

spaṣṭārthametat //

udumbaratvasyeti //

yat pradhānaphalaṃ paśurūpaṃ tadupakārakatayorgvā udumbara ityādinocitaṃ udumbaratvaṃ praśastamiti stutisaṃpādakatayārthavādatvamityarthaḥ //

iti dvitīyaṃ vidhivannigadādhikaraṇam //

<B1> smād "ūrga vā udumbara" ityādirarthavāda evaudumbaratvasyeti siddham /

prayojanaṃ yāgaphalāt phalāntarakāmanāyāmaudumbaro yūpa itarathā khādiraḥ pūrvapakṣe, siddhānte tu audumbara eveti // 2 //

iti dvitīyaṃ vidhivannigadādhikaraṇam //

(3 adhikaraṇam /) heturvā //

cāturmāsyeṣu "śūrpeṇa juhotī" ti śūrpakaraṇakaṃ homaṃ vidhāya śrutena "tena hyannaṃ kriyate" ityarthavādena na stutilakṣaṇā, apitu homasādhanatve sādhye annakaraṇahetutvaṃ vidhīyate / nahyatra pūrvatra bhāvyatva iva kiñcit kalpanīyamasti / hiśabdaśrutyaiva hetutvābhidhānāt / hetuśca vyāptimantareṇānupapanno yadyadannakaraṇaṃ tena tena hotavyamiti vyāptivacanaṃ <B2> heturvā //

cāturmāsye iti / tadantargatavaruṇapraghāse ityarthaḥ //

homaṃ vidhāyeti //

taittirīye "karambhapātrāṇi juhotītyaneneti bhāvaḥ / karambhapātrāṇi juhotī" ti vacane bhāṣyālikhite 'pi kaustubhe likhitatvāt prāmāṇyāśvāsaḥ / tadatra śūrpakaraṇakamityarthasiddham / tena phalataḥ śūrpakaraṇatvaṃ vidhāyetyarthaḥ / etaccāprāptārthatvena vidhitvaniścayārthamuktam / etena -- "tenahyanna" mityasyārthavādatvābhāve vidhitvasyāniścayāt nirviṣayo hetuḥ iti --- nirastam / ata eva -- teneti stāvakatvenābhimatasyaiva ihodāharaṇatvam / idantu pūrvapakṣe sādhyapradarśanārthaṃ siddhānte stutyapradarśanārtham ityapi dhyeyam //

vidhīyate iti //

(hiśabdāvagatahetutvānyathānupapattyā vyāptikalpanānirūpaṇam) ajñātaṃ jñāpyate nahyatrānūyājā ityatrevetyarthaḥ //

nanu loke pūrvaṃ vyāptyavagamenaiva hetutvāvagamasya dṛṣṭatvāt iha tadabhāve kathaṃ tadavagama ityata āha ---- hetuśceti //

yathaiva dhūmo vahnijñānajanakaḥ ityāptopadeśādeva vyāptyanumānamevamihāpi vedāvagatahetutvānyathānupapattyā "arthādvā kalpanaikadeśatvā" diti nyāyena śrutaśabdaikadeśabhūtaṃ śūrpasya homasādhanatvaṃ annakaraṇatvāt hetorato yadannakaraṇaṃ śūrpamanyadvā tenāpi hotavyamiti śrutānumitābhyāṃ ekadeśāvayavābhyāṃ niṣpannaṃ vidhivākyaṃ kalpyata ityarthaḥ //

va0 vyāptivacanamiti //

vyāptipūrvakavacanamityarthaḥ //

nanu hetvanapekṣavidhita eva śūrpahomasaṃbandhavidhānopapatterarthavādatve iva vaiyarthyaṃ hetutvabodhane 'pītyata āha ---- tataśceti //

piṭharaṃ mṛdbhāṇḍaṃ / tataśca yadyadannakaraṇaṃ tena tena hotavyamiti kalpitavidhināsarveṣāṃ homasādhanatālābhastatprayojanamityarthaḥ //

(āpekṣikasya darvīpiṭharādisādhāraṇasya sādhakatamatvasya nirūpaṇam) naca --- pākasyaiva sādhakatamatvenānnakaraṇatvaṃ na darvyādīnāmiti --- yuktam; kṛṣṭalāṅgalādyapekṣayā sādhakatamatvopapatteḥ, itarathā śūrpe 'pi tadabhāvena tatstutyālambanatvenocyamānasyāpi tasyānupapatteḥ iti //

nanu. sarveṣāṃ homasādhanatve śūrpasyaiveha vidhānaṃ vyarthaṃ tatparihārāya ca tasyaiva mukhyatayāśrayatākalpane pratyakṣaśrutenaiva nairākāṅkṣyeṇa ānumānikatatsādhanatvakalpanānavasara ityata āha --- śūrpapadamiti //

arthavādapratītānnakaraṇamātravṛttihoma- sādhanatvānurodhena śūrpapadaṃ lākṣaṇikam / juhotītipadaṃ tu sādhyanirdeśapradarśanadvārā hotavyamiti vidhikalpakatvānna vyartham / athavā-- yadyadannakaraṇaṃ tena tena juhotītyevaṃ vidhayaikavākyatāpannaṃ sat vidhāyakamevetyarthaḥ //

avayutyānuvādo veti //

anekaprāptāvekaṃ pṛthakkṛtya "ekaṃ vṛṇīte" ityādivadanuvāda ityarthaḥ / etaddoṣadvayāpatteḥ prakārāntareṇa pūrvapakṣamāha --- yadveti //

<B3> (1) F.N. parṇamayyadhikaraṇanyāyenāsyādhikaraṇasya paunaruktyāśaṅkā hi vārtikakārairevaṃ bahubhiḥ prakāraiḥ nirasitā (1) yathā anena gatārthatvāt tadeva punaruktamiti śaṅkā syānnatu punaridaṃ punaruktamiti, (2) ihārthavādatābodhanam, tatra phalavidhitvanirākaraṇamātram, (3) ihāviśeṣeṇadravyaguṇakriyādividhisarūpaviṣayatvaṃ tatra phalavidhisarūpāṇāmiti, (4) sarvavidhisarūpāṇāṃ kevalaṃ vidhitvanirākaraṇenārthavādatvamatra, tatra tu arthavādasyaiva sataḥ phalaviśeṣasaṃbandho 'pītyadhikāśaṅketi, (5) phalavidhāveva yatra bhedena stutiphalapadāni santi tadatra viṣayaḥ, yatra punastāvanmātreṇaiva phalaṃ stutirvā vaktavyā teṣāṃ caturthe viṣayatvam, (6) vijñātapārārthyānāṃ tatrātrātādṛśānāṃ viṣayatvamiti vā / (7) sādhanāṃśayogyavicāramanādṛtyābhyupetya vā kevalasādhyāṃśavicārastatrātra punaḥ sādhyāṃśavicāramanādṛtyābhyupetya vā kevalasādhanāṃśavicāraḥ iti vā ---iti. kaustubhakārāstu ----śiṣyabuddhivaiśadyārthamadhikaraṇāntarārambha iti vadanti. seśvaramīmāṃsākṛtastu ---- "ūrgvā udumbara" ityādīnāṃ pratīyamānārthavidhāyakatvanirāsena stāvakatvamatropapādyate, tatratu arthavādasyeva sataḥ phalasamarpakatvamātraṃ niṣidhyate iti na paunaruktyaśaṅkāpīti varṇayanti / tadetadarthavādādhikaraṇenaiva gatārthatvāttadīyamadhikaraṇaśarīraṃ na yuktamiti tu bahavo manyante / sarvathā ca na punaruktamidamadhikaraṇamiti mantavyam. <B1> kathayati / tataśca śūrpādanyasyāpi darvīpiṭharāderhemasādhanatvapratītervidhau śūrpapadamupalakṣaṇamavayutyānuvādo vā / yadvā tacchabdena śūrpasyaiva parāmarśāttadgatamevānnakaraṇatvaṃ hetuḥ / tena1 viśiṣyaiva vyāptikalpanādannakaraṇāsamarthaśūrpavyāvṛttā vapi na vidhisthaṃ śūrpapadaṃ anyathā neyamiti pūrvaḥ pakṣaḥ / siddhāntastu kriyata iti laḍantanirdeśādvartamānānnakaraṇatvasya hetutvaṃ vācyam / naca homakāle annakaraṇatvaṃ saṃbhavati /

ato laṭā bhūtabhaviṣyatkālāntaralakṣaṇā vidhau tāvadyavaśyakī /
yadyapi ceyaṃ prāśastyalakṣaṇopayogiguṇaghaṭakatayā mamāpyāvaśyakī; tathāpi anuvādasthatvāt prāśastyapoṣakatvācca sā na doṣaḥ, vartamānanirdeśaṃ vinā tadapratīteḥ /
kiñcāpekṣitaprāśastyaparatve saṃbhavati nānapekṣitahetuparatvāṅgīkāro yuktaḥ /
ataḥ siddhaṃ sarveṣāmarthavādānāṃ stāvakatvena prāmāṇyam // 3 //

iti tṛtīyaṃ hetuvannigadādhikaraṇam /

<B2> (annakaraṇasamarthaśūrpamātragatakaraṇatvavivakṣayāpi nyāyasudhāmatakhaṇḍanena pūrvapakṣanirūpaṇam) yattu --- atra hiśabdopāttahetutvavidhau tṛtīyopāttakaraṇatvasyoddeśyatvāttasya ca pratipādakopāttena śūrpeṇa viśeṣṭumaśakyatvānnatadgatānnakaraṇatvasya hetutvamiti nyāyasudhāyāṃ viśiṣṭoddeśe vākyabhedāpādanasūcanaṃ, tattacchabdārthasya śūrpasya prakṛtyarthatvena tṛtīyopātte karaṇatve 'nvayavyutpatterviśiṣṭānvayaprayuktavākyabhedāprasakterayuktamiti yadyadannakaraṇaṃ śūrpaṃ tena tena hotavyamiti viśiṣyaiva vyāptikalpanāt yukto 'yaṃ pūrvapakṣaḥ iti //

(tenahītyatra stutipratītau svārasyanirūpaṇam) tadapratīteriti // .//

arthavādatvapakṣe 'vartamānāpyannakriyāvartamāneva lakṣaṇayā rucyarthamucyate / nahi bhūte bhāvini vā tādṛśī prītiryādṛśī vartamāne, navā vartamāne śaktistādṛśī yādṛśī phalopahite ato vartamānasaktikaṃ stotuṃ kṛtaṃ kariṣyamāṇaṃ vā stotumasmatpakṣe kriyata iti nirdeśopapattiḥ / hetuvidhipakṣetu pramāṇāntarasiddhārthānuvādakatvābhāvādyathā- śrutādetadanyathākalpanaṃ doṣa evetyarthaḥ //

(nahyatrānūyājetyatratu hiśabdasya hetuparatvam) ata eva yatra naitādṛśalakṣaṇādidoṣāpattistatra "nahyatrānūyājānī" tyatra bhavatyeva hetuparatvam /
prakṛtau hi prayājānuyājayordve caturgṛhīte /
upabhṛtitu "aṣṭāvupabhṛti gṛhṇātī" tyaṣṭatvasaṃkhyāmnānāt prāptamapi prayājānuyājasādhanārthamaṣṭagṛhītadvayamekameva vāṣṭagṛhītaṃ na kāryam /
apitu ekaṃ prayājārthe caturgṛhītamaparaṃ anūyājārthe ityevaṃ catuṣkadvayalakṣaṇayā caturgṛhītadvayameva //

kutaḥ? ātithyāyāṃ caturgṛhītānyājyāni bhavanti / nahyatrānūyājānītyāmnānāt /

atraca caturgṛhītānīti bahuvacanaśravaṇāt trīṇi caturgṛhītāni vidhātuṃ anuyājābhāvasya hetutvamucyate /
tenānuyājasāmānyābhāvahetukacaturthacaturgṛhītanirvṛttiphalakatritvavidhistadopapadyate /
yadyaṣṭapade catuṣkadvayavidhānaṃ prakṛtau bhavet, anyathā caturgṛhītadvayasyaivāprāptestadanupapatteḥ /
ata etatprayojanasidhyarthaṃ hetutvabodhane 'pi nātra kathañcidapi lakṣaṇādiprasaktiḥ iti //

nānapekṣiteti //

(tṛtīyayā nirapekṣakāraṇatvāvagamādivirodhena pūrvapakṣopamardanena siddhāntopasaṃhāraḥ) arthavādatve vidhinākāṅkṣitaḥ saṃbandho bhavati, hetuvidhektu khata eva nirapekṣatayā vidheḥ vidhāyakatvopapatteḥ nākāṅkṣā, pratyuta darvyādīnāṃ sādhanatve vikalpāpatteḥ samuccayapakṣe tṛtīyāvagatanirapekṣakāraṇatābādhāpatteḥ tatkhārasyabhaṅga eveti bhāvaḥ / yathāca tṛtīyādibhiḥvirapekṣakāraṇatvādyabhidhānaṃ tathā kaustubhādau draṣṭavyam / prayojanaṃ spaṣṭatvānnoktam //

iti tṛtīyaṃ hetumannigadādhikaraṇam //

<B3> (1) F.N.teneti tacchavdasya śūrpaparatve 'pi tatkaraṇatvasya viśiṣṭasyoddeśyatvāsaṃbhavāddhahaikatvādhikaraṇanyāyena kevalahomasaṃbandha evoddeśya iti na doṣaḥ. (2) samarthaḥ padavidhirityasya subādividhāvapi pravṛcyāvaśyakayā śūrpasyevetareṣāmapi karaṇatve sāpekṣatvalakṣaṇāsāmarthyena subanupapattiriti śūrpamātrakaraṇatvam.

<B1> (4 adhikaraṇam /) tadarthaśāstrāt //

mantrāṇāṃ dharmādharmayoḥ prāmāṇyamasti na veti cintāyāṃ na tāvadvidhitvena prāmāṇyam; tasya dvitīye nirākariṣyamāṇatvāt / nāpi stāvakatvenārthavādavat; teṣāṃ hi sannihitena vidhinā padaikavākyatvādyuktaṃ svasamarpitaprāśastyānvitabhāvanāviṣayakaśābdapramājanakatvam / mantrāṇāṃ tu dūrasthatvena padaikavākyatvānupapatterna tadvidhayā prāmāṇyasaṃbhavaḥ / nāpi prāśastyaṃ svātantryeṇa vākyārthaḥ; 1padārthavidhayopasthitatvāt / nāpi arthasmārakatvena prāmāṇyam, anadhigatārthabodhakatvābhāvena tadasaṃbhavāt, sāmamantrāṇāmarthābhāvena yāthārthyasyāpyanupapatteśca / na ca prāmāṇyābhāve 'pi smārakatvādinā prayojanavacvamātrāṅgīkāraḥ; dhyānādyupāyāntareṇāpi smṛtisiddherniyatamantrāmnānavaiyartyāt, prayogāsamavetārthasmārakeṣu samṛtivaiyarthyācca / ato 'dhikārākhyaprakaraṇādināpagatatattatkratvaṅgabhāvānāṃ mantrāṇāmuccāraṇamātramaddaṣṭārthaṃ vidhīyate / svādhyāyavidhiśvoccāraṇopayogiprayāgaprāśubhāvaphalakatayaivādhyayanaṃ vidhatte iti na kaśviddoṣaḥ iti prāpte--- <B2> (mantrāṇāmiti mūlāvataraṇam) vedāvayavabhūtānāṃ codanānāmādyapādena dharmaprāmāṇyaṃ prasādhya tadavayavatvenopasthitānāṃ mantrārthavādānāṃ arthavādānāṃ mantrāpekṣayāntaraṅgatveneha pādādyādhikaraṇe tatra prāmāṇyamākṣepasamādhānābhyāmuktavā tathaivopasthitānāṃ mantrāṇāṃ tatra prāmāṇyaṃ cinyate ityabhipretyāha-----mantrāṇāmiti //

(nāmadheyapādāt pūrvaṃ arthavādapādapravṛcyupapattinirūpaṇam) yadyapyarthavādato 'pyantaraṅgatā vidhau nāmadheyasya, kimu vaktavyaṃ mantrebhya iti tataḥ pūrvaṃ tatprāmāṇyacintā yuktā kartum; tathāpi śyenāgnihotrādipadeṣu nāmatvasya arthavādopāttopamānādhīnatvāt mantragatatatprakhyanyāyādhīnatvācca tatprāmāṇyopajīvitvāvagateḥ tataḥ pūrvaṃ etatprāmāṇyasādhanaṃ yuktameveti bhāvaḥ / vedāvayavabhūtānāṃ prakāradvayena tatprāmāṇyaṃ sādhitam, tasya cehāsaṃbhavāt anyatropalabdhaprakārāntarāsaṃbhavāt aprāmāṇyaṃ pūrvapakṣayituṃ uktaprakāradvayāsaṃbhavamupapādayati---- na tā vaditi //

dvitīya iti //

yacchabdāmantraṇottamapuruṣaghaṭiteṣu teṣu yacchabdādibhiḥ vidhiśaktipratibandhānna vidhāyakatvamityevaṃ dvitīye bhāvārthapāde vidhimantrayoraikārthyamekaśabdādityadhikaraṇe nirākariṣyamāṇatvādityarthaḥ //

stāvakatvena prāmāṇyaṃ dvedhā, padaikavākyatayā vākyaikavākyatayā vā //

tatrādyaṃ dūṣayati---teṣāmiti //

anenaca---arthavādaprāmāṇyasādhakahetvasaṃbhaveta pūrvapakṣakaraṇāt pratyudāharaṇātmikā saṃgatiḥ------sūcitā //prakaraṇāntaratvādanantarasaṃgatyabhāve 'pi na deṣaḥ //

dvitīyaṃ dūṣayati----nāpīti //

(padārthavidhayopasthityā vākyaikavākya'tābhāvanirūpaṇam) padārthavidhayeti //

anekapadārthānvitaikaviśeṣyatāśālī hi vākyārtho bhavati / tasmiṃśca svārthe samāptānāṃ vākyānāṃ itaravākyenānvaye vākyaikavākyatā bhavati / yathā aṅgapradhānavākyānām, prakṛte tu prāśastyasya lakṣaṇayā bodhe 'pi itarānvitatvenābodhāt tasmiṃścārthe samāptatvābhāvāt na sā saṃbhavatītyarthaḥ / siddhāntayuktimanūdya nirākaroti ----nāpīti //

mantrāmnānavaiyaryyāditi //vācakamantraśabdasmaraṇasyārthasmaraṇādhīnatvāccetyathraḥ / prayogāsamaveteti //

protsāhanānumantraṇādimantrāṇāṃ karmasamavetārthābhidhāyitve 'pi prayoge 'nuṣṭheyārthakatvānna tatra smaraṇasyopayoga iti na tatprayojakatvamapi yuktamiti bhāvaḥ //

(uccāraṇadvārā mantrāṇāṃ kratāvupayoganirūpaṇam) ataḥ smārakatvenopayogāsaṃbhavāt adhyayanasaṃskṛtānāmeṣāmupayogāpekṣāyāṃ prakaraṇapaṭhitānāmanārabhyādhītānāṃ ca yathāsaṃbhavaṃ śrutivākyādhikārākhyaprakaraṇakramasamākhyādibhiḥ pradhānāṅgatvenāvagatānāṃ pradhānavidhinā mantrasvarūpamevāṅgīkriyate, natu brāhmaṇavākyavadartho 'pi (...?) anupayogāt / yadyapi mantrasya svarūpeṇa na pradhānopakāritvaṃ saṃbhavati; tathāpi pramāṇāvagatamantrasvarūpāṅgatvanirvāhāyoccāraṇakriyādvāreṇa kārakatvena ca so 'ṅgīkriyate / nahyarthapratyāyanasya puruṣakṛtyasādhyasya vyāpāratvaṃ saṃbhavati / ata uccāraṇameva vyāpāraḥ / tasya ca dṛṣṭaprayojanāsaṃbhave paraṃ adṛṣṭārthatvaṃ mantraniyamasya siddhānte ivetyabhipretyapūrvapakṣe phalitamāha ----- ata iti //svādhyāyādhyayanavidhyavagatadṛṣṭārthatābhaṅgaṃ pariharati ---- svādhyāyeti //

(kratvanapekṣitasya mantrāniṣṭhasyoccāraṇasya vyāpāratvāsaṃbhavenārthapratyāyanasyaiva tattvenaca siddhāntopakramaḥ) yadyapi uccāraṇaṃ prati viṣayatāsaṃbandhena mantrāṇāṃ kāraṇatvāt tajjanyatvena tasya vyāpāratvaṃ saṃbhavati; tathāpi tasya kratvanapekṣitatvena adṛṣṭārthatvakalpanāpekṣayā dṛṣṭameva padārthābhidhānasya karmānaupāyikatayā sāmarthyāt vākyārthābhidhānaṃ vyāpāratvena kalpayitumucitam; uccāraṇasya puṃvyāpāratvena mantraniṣṭhatvābhāvādityabhipretya siddhāntamāha --- dṛṣṭe iti //

anuṣṭheyārthapratipādakānāṃ mantrāṇāṃ tāvat anuṣṭhānahetubhūtasmṛtijanakatvādarthābhidhānadvārā pradhānopakāritvamityāha ---prayogasamaveteti //

saṃbhavatāmiti //

<B3> (1) F.N. ananvitatayā svarūpamātreṇa padaśaktyadhīnajñānaviṣayatvāt. <B1> abhidhīyate; dṛṣṭe sambhavatyadṛṣṭakalpanānupapatteḥ prayogasamavetārthasmṛtireva saṃbhavatāṃ mantrāṇāṃ prayojanam, asaṃbhavatāntu kāmaṃ bhavatvadṛṣṭaṃ prayojanam / śakyate tu tatrāpi mantrā arthaprakāśanārthāḥ, prakāśanaṃ paramadṛṣṭārthamiti vaktum / sāmnāntu akṣarābhivyaktireva dṛṣṭaṃ prayojanamarthābhāve 'pyavyāhatam / anṛksāmnāntu adṛṣṭārthatvamevetyanyatra vistaraḥ, na tvetāvatā sarvatraivādṛṣṭārthatvam / na ca mantrāṇāṃ niyamena pāṭhavaiyarthyam; tadbalena mantraireva smartavyamiti niyamakalpanāt / tasya cādṛṣṭaphalakatve 'pi na doṣaḥ / na ca---- evaṃ sāmarthyādeva tatra tatra mantrāṇāṃ viniyogasiddhau punasteṣāṃ kvacidviniyogakaraṇaṃ vyarthamiti ---- vācyam; <B2> (itikaraṇaviniyuktānumantraṇaphalamantrāṇāṃ dṛṣṭavidhayā prayogasamavāyanirūpaṇam) karaṇamantrāṇāmityarthaḥ / yatrāpi mantrāt svarasato nānuṣṭheyārthāvagatiḥ, itikaraṇādinā ca mantro viniyujyate "iṣetveti śākhāṃ chinattī" tyādau tatrāpi arthābhidhānaṃ vinā dṛṣṭavidhayānyadvārā kāraṇatvāsaṃbhavāt adhyāhārādināpyarthābhidhānasyaiva vyāpāratvam / kriyamāṇānuvādiṣu "yuvāsu vāsā" ityādiṣvarthābhidhānaṃ na karmavidhyapekṣitam; karmaṇaḥ upakrāntatvenaiva smṛtatvena tadvaiyarthyāt; tathāpi yūpaparivyāṇādikriyāyā anekakṣaṇavyāsaktatayā kadācinmadhye 'pi buddhivicchedesati smṛtidārḍhyārthaṃ tadapekṣopapatterdṛṣṭavidhayaivopayoga nāsulabhaḥ / yatrāpyabhrayādānādau mantrāṇāṃ samuccayaḥ, tatrāpyekenaiva smṛtisiddheritaravaiyarthyaṃ dvādaśe japamantrādirītyā parihariṣyate / ye 'pyananuṣṭheyakarmasamavetārthābhidhāyakāḥ aganma suvarityādayaḥ protsānamantrāḥ, teṣāmapi śraddhājananārthamananuṣṭheyasyāpi karmasamavetaphalādeḥ smṛteḥ śraddhātiśayo jāyate iti tadarthatvena dṛṣṭārthatvaṃ jñeyam / anumantraṇamantrāṇāṃ akṛtatvaśaṅkāparihārāya smṛtidāḍharyārthaṃ tadapekṣopapatteḥ yuktameva tadarthatvam / yattu anumantraṇamantrāṇāmadṛṣṭārthatvena samuccayābhidhānaṃ tantraratne pañcame tadayuktamiti tatraiva vakṣyate / kaustubhe cātra draṣṭavyam //

(asaṃbhavaddṛṣṭārthānāmadṛṣṭārthatvāṅgīkāraḥ) dhuṅśva pūṅśveti japamantreṣu dṛṣṭaprayojanāsaṃbhavādadṛṣṭārthatvamityāha---asaṃbhavatāmiti //

""mantro hīnaḥ kharato varṇato vā mithyā prayukto na tamarthamāha'' ityādiliṅgadarśanāt kharayuktajapādimantrāṇāmapi karaṇamantravadarthābhidhāyakatvāvagateḥ niruktavyākaraṇādinā teṣāmarthabodhakatvopapatteḥ prakāśanasya karmānuṣṭhānānaupayikatvāddṛṣṭasmṛtirūpaprayojanārthatvāsaṃbhave kāmamadṛṣṭārthatvamapīti pakṣāntaramāha----śakyate tviti //

evaṃ sthite yaddvādaśe japādimantrāṇāṃ ajṛṣṭārthatvamuktaṃ, tanmantrasādhyārthābhidhānasyādṛṣṭārthatvābhiprāyāditi bhāvaḥ //(sāmnāṃ dṛṣṭārthatvanirūpaṇam) sāmamantrāṇāṃ gītyātmakatvenārthābāvāt tadabhidhānadvārā upayogāsaṃbhave 'pi ṝgakṣarābhivyaktyarthatvaṃ navame yannirūpayiṣyate tadeva dṛṣṭaṃ prayojanamityāha----sāmnāntviti //

(anuksāmnāṃ adṛṣṭārthatvanirūpaṇam) yāni tu stobhākṣarādhirūḍhāni teṣāmṛgakṣarābhivyaktyarthatvābhāvādadṛṣṭārthatvameva //

ata eva rathantarādisāmnāṃ āśrayikarmatvamityapi draṣṭavyam //

yāni tvanṛksāmāni prajāpatihṛdayādīni, teṣāṃ stobhākṣarādhirūḍhatvāt stobhānāṃ cārthaśūnyatvasya navame vakṣyamāṇatvāt nārthābhidhānarūpastotrakaraṇatvaṃ ityagatyā sāmaviniyogānurodhenoccāraṇamātradvārādṛṣṭārthatvamevetyāha----anuksāmnāntviti //(prayogapratyāyanārthatvenānṛksāmnāmupayoganirākaraṇam) yattu bhāṭṭālaṅkārakṛtā anṛksāmnāṃ yatra karmaṇi tāni viniyuktāni tadapūrveṇāpekṣitasya svaviśiṣṭatvena prayogavidhiprayogapratyāyanasya tairapi saṃpādanādarthapratyāyanārthatvamuktam, tadeva rūpamādāyānyatrāpi tasyaiva prayojanatvāpatterupekṣitaṃ pūjyapādaiḥ //

(mantrāṇāṃ prayogasamavetasmārakatvapakṣe tāṃ caturbhiḥ imāmagṛbhṇan uruprathasvetyādiviyogavaiyarthyanirūpaṇam) na doṣa iti //

naca---āvaśyakādṛṣṭakalpanā prāthamyāvaśyakatvādinoccāraṇādeva yukteti---vācyam; dṛṣṭena nirākāṅkṣasya adṛṣṭakalpanānimittabhūtākāṅkṣābhāve prāthamyādimātrasyāprayojakatvāditi bhāvaḥ / kvacidviniyogakaraṇamiti //

yathā ""tāṃ caturbhirādatte'' ""ityaśvābhidhānīmādatte'' ""uruprathasveti puroḍāśaṃ prathayati'' ityādayo viniyogavidhayaḥ teṣāṃvaiyarthyamityarthaḥ / ādye tāvat cayanasādhanībhūteṣṭakāsidhyarthamāvaśyakatayā prāptasya bhṛdrahaṇasya khananadvārarūpābhryādāne ""devasya tvā savitur" ityādyāmnātānāṃ caturṇaṃ mantrāṇamarthaprakāśakatvarūpaliṅgakalpyaśrutyaiva mantraviniyogaprāptau tadvidhivaiyarthyam / dvitīye tasyā mṛdo 'śvagardabhoparyānayanārtaṃ tayorbandhanārtharaśānādāne arthaprāpte "imāmagṛbhṇa' nniti mantrasya liṅgakalpyaśrutyā gardabharaśanādāna ivāśvaraśanādāne 'pi prāptestadvidhivaiyarthyam / tṛtīye puroḍāśe aṣṭasu kapāleṣu saṃskṛtatvārthaprāpte prathane mantrasya liṅgakalpyaśrutyaiva prāptestadvidhivaiyarthyam / mantrāṇāmadṛṣṭārthatve tu yatra kutrāpyuccāraṇe prāpte tatra liṅgenāviniyuktānāṃ viniyojakatayoccāraṇaniyamārthatvena sārthakyamityāśaṅkāgranthārthaḥ //

<B1> karaṇaṃ vyarthamiti---vācyam; guṇaparisaṅkhyādyarthatvena sārthakyāt / tathāhi---arthaprāpte abhryādāne vikalpena caturṇāṃ mantrāṇāṃ liṅgena prāpsyamānānāṃ prāpakapramāṇāt pūrvameva pravṛttena tāṃ caturbhirādatte iti vacanena mantrasaṅkhyobhayaviśiṣṭādānabhāvanāyāṃ vihitāyāṃ etadvacanapravṛttiphalajijñāsāyāṃ samuccayaphalakacatuḥsaṅkhyārūpaguṇaprāptiriti niśvīyate / tathā liṅgādevāgnicayanāṅgabhūtāśvaraśanā'dāne prāpsyamānasya mantrasya tataḥ pūrvapravṛttena imāmagṛbhṇanraśanāmṛtasyetyaśvābhidhānīmādatte ityanena vacanena mantraviśiṣṭādāne aśvaraśanāṅgatvena vihite pūrvavat phalajījñāsāyāṃ gardabharaśanānivṛttirūpaśeṣiparisaṅkhyā phalam / na ca phalataḥ parisaṅkhyāyāṃ svārthahāniḥ svārthahāniḥ parārthakalpanā prāptabādha iti traidoṣyam; aśvābhidhānīsaṃbandharūpasvārthasyaiva vidheyatvāt, anyanivṛttirūpaparārthasyārthasiddhatvenākalpanīyatvāt, prāpakapramāṇasyāpravṛttatayā prāptabādhābhāvācca / ataeva yatra prāpakapramāṇapravṛcyuttarameva parisaṅkhyāśāsrasya pravṛttiḥ, yathā pañca pañcanakhā bhakṣyā ityādau rāgaprāptapañcanakhabhakṣaṇe pañcātiriktaparisaṅkhyākaraṇe, tatraiva tat / yatrāpi ca śrautī <B2> (catuḥsaṅkhyāviśiṣṭamantraviśiṣṭādānavidhitvāvaśyakatān irūpaṇam) atraitadāśaṅkāparihārārthāni ""guṇārthā vā punaḥ śrutiḥ'' ""parisaṅkhayā'' ""arthavādo ve'' ti trīṇi sūtrāṇi / tadarthamanusandhāya pariharati---guṇeti //

atra cārthaprāptābhryādānoddeśena liṅgaprāptamantraparicchedadvārā catuḥsaṅkhyāvidhāne ādānabhāvanāyā mantrāṇāṃ ca vidhānābhāvāt aruṇaikahāyanīvadeka kriyāvaśīkārāsaṃbhavenaikakarmyānupapattermantrāṇāmap i vidhāne ubhayavidhānaprayuktavākyabhedāpatteḥ tadarthaṃ liṅgakalpyaśruteḥ pūrṃva catuḥpadopāttacatuḥsaṅkhyāviśiṣṭamantravidhāne 'pi viśiṣṭoddeśe vākyabhedasya sarvathāparihārāt mantravidhānasyevākṣepataḥ pūrṃvapravṛcyā'dānasyāpi vidhānopapattiḥ viśiṣṭavidhigauravāśrayaṇenāpi dhātvarthavidānasya yuktatvādityaśvābhidhānīmityatratyavārtikakāramata ivehāpi viśiṣṭabhāvanāvidhānameva yuktatvādityasvābhidhānīmityatratyavārtikakāramata ivehāpi viśiṣṭabhāvanāvidhānameva yuktamityabhipretyāha---tathāhīti //

niśvīyata iti //

yadyapyetaccatuḥsaṅkhyāmantrobhayavidhānamātrasyaiva phalaṃ, nādānavidheḥ; tathāpyayamarthaḥ---catuḥpadaṃ hyatrāruṇādi padavadguṇamātraparam, viśeṣyantu prakaramaprāptamapi bhāvanānvayārthaṃ mantrairityadhyāhṛtapadenaiva samarpyate /

tayośva parasparānvayābhāvena paricchedyaparicchedakabhāvānupapatteḥ tadarthamubhayorapi bhāvanānvayena viśiṣṭabhāvanāvidhānamāvaśyakam /
pārṣṭhika eva ca tayoḥ paricchedyaparicchedakabhāvabodhaḥ /
ataḥ samuccayaphalakamantraparicchedakacatuḥsaṅkhyārūpaguṇaprāpaṇamādānavidheḥ phalaṃ nāyuktamiti /
evañca ""guṇārthāve'' ti sūtre guṇārthatvaṃ guṇaviśiṣṭabhāvanāvidhāne phalato guṇārthatvena vyākhyeyamiti bhāvaḥ //

(aśvābhidhānyādānāṅgatvena mantravidhānamiti bhāṣyasa mantraviśiṣṭādānaṃ aśvaraśanāṅgatvena vidhīyate iti bhāṭṭadīpikāyāśvāvirodhasamarthanam) mantraviśiṣṭādāne iti //

bhā0 5 yadyapi bhāṣyakāreṇāśvābhidhānyādānāṅgatvena mantravidhānamevoktam; tathāpi pūrvavadvārtikakāramatābhiprāyeṇa viśiṣṭādānamuktaṃ jñeyam / aśvaraśānāṅgatvenetyanena vārtikakāramate viśiṣṭādānavidhipakṣe aśvābhidhānīpadasyāpi viśiṣṭavidhyantargatatvopapādanenānuddeśyaparatvāt na tatpade 'pūrvīyatvalakṣaṇāvaśyakīti vidhirasāyanagatodāharaṇākṣepadvitīyaślokopapāditasyoddeśyaṃśe vidhyanantargatatvasya anuktisahatvānnirāso dvitīyāśrutyā liṅgabādhaśva sūcitaḥ / yadyapiceti kāraṇasthale vākyarūpatayā liṅgākyayorvirodha iti keṣāṃ cinmatam; tathāpyasya brāhyaṇavākyatvena liṅgāpekṣayā yadyapyanyadevatya ityasyeva prābalyāt liṅgabādhyatvopapattiḥ / etena--- vākyīyaviniyogapakṣe vākyasyaiva liṅgena bādhāpattidūṣaṇaṃ nyāyaprākāśoktaṃ ----apāstam //

tatraivataditi / . / (pañca pañcanakhā bhakṣyā ityasyārthaparisaṅkhyātvasamarthanam) atra brahnakṣatreṇa rāghava / śalyakaḥ śvāvidho godhā śaśaḥ kūrmaśva pañcama ityuttaraṃ pādatrayaṃ rāmāyaṇe vālivākyagataṃ jñeyam / atraca na bhakṣaṇaṃ vidheyam; rāgataḥ prāptatvāt / nāpi rāgaprāpteḥ pūrvapravṛcyā vidheyatvam; phalakalpanāpatterabhakṣyaprakramavirodhāpatteśva / nāpi pañcapañcanakhabhakṣaṇasya samuccayena; prāpteḥ pākṣikatvābhāvāt, kadācitpākṣikaprāptāvapi abhakṣyaprakramavirodhāpatteśva, ataḥ parisaṅkhyaiveyam / tathāva pañcātiriktapañcanakhabhakṣaṇanivṛttereva lakṣaṇayā vidhānamiti svārtahānyādidoṣatrayamityarthaḥ / atra doṣadvayaṃ śabdaniṣṭham, antimastvarthaniṣṭha iti vivekaḥ //

(nañghaṭitavākyasthala eva śrautaparisaṅkhyātvanirūpaṇam) pūrvoktaparisaṅkhyāyā lakṣaṇikatvena tasyāḥ śrautītvamāha---yatrāpi śrautīti //

tatra nañaiva nivṛttibodhanasya śaktyaiva saṃbhavāt svārthahāniparārthakalpanayorabhāvānna doṣadvayam, prāptabādhatvaṃ tvastyevetyāha---na taditi //

ekasacve 'pi dvayorabhāvena traidoṣyābhāvopapatterna taditi nāsaṃgatam / yattu--- śrautaparisaṅkhyodāharaṇam ""atra hyevāvapantī'' ti pārthasārathyādibhirdarśitaṃ, tat evakārasya anyayogavyāvṛcyarthatve na tau paśau karotītyatreva vikalpāpatterayuktam, kintvatra phalataḥparisaṅkhyātvameveti daśamevakṣyate //

<B1> parisaṅkhyā yathā nānṛtaṃ vadedityādau, tatrāpi na tat / ataeva śabdataḥ phalato vā yasya śāsrasyānyanivṛrttirviṣayaḥ sa parisaṅkhyāvidhiḥ / atra caitadvidhyabhāve prāyaśa autsargikī tatra cānyatra ca prāptirna tu sāpi lakṣaṇaghaṭiketi dhyeyam /

ataevaikasmin kārye 'nṛtasya satyena saha pākṣikaprāptāvapi nānṛtaṃ vadediti parisaṅkhyaiveyam, na tu nimavidhiḥ /
ata- <B2> (evakāraghaṭitasthale parisaṅkhyātvanirūpaṇaparavārtikasya śrautaniyamaparatvopapādanam) yattvasmin sūtre "sarvatra hi parisaṅkhyāśabdādevakārādvā śrutyā parisaṅkhyā niyamo vocyate" ityādinā vārtika evakārasthale śrautaparisaṅkhyātvamabhihitam, tadrāgaprāptārthasamabhivyāhṛtaivakāraparatayā neyam /
yadapyetadvārtikasvārasyādevakārasthale śrautoniyama iti nyāyasudhāyāmuktam, tatsatyamevetyetādṛśe viṣaye pākṣikaprāptisattvādayogavyāvṛttyarthakatvābhiprāyeṇa /
yatra tu niyatā śāstrataḥ prāptiḥ, tatra tu phalataḥ parisaṅkhyaiveti kaustubhe vyaktam //

(prathamataḥ parisaṅkhyālakṣaṇakathane nimittanirūpaṇam) yadyapi "vidhiratyantamaprāpte" ityādinā vārtike 'pūrvavidhikrameṇa tallakṣaṇānyabhihitāni; tathāpi ubhayavidhaparisaṅkhyānirūpaṇena prathamata upasthitatvāt athavā niyamaparisaṅkhyātiriktaphalakavidhitvarūpasyāpūrva vidhilakṣaṇasya svayamabhidhāsyamānatvāt pratiyogiprasiddhyarthamavaśyaṃ kartavyataucityādvā taduktakramamupekṣyādau parisaṅkhyālakṣaṇamāha --- ataeveti //

(tatracānyatracetyasya taccānyacca yatretyetadarthopalakṣaṇatvalakṣaṇāghaṭakatvayorupapādanam) atra ''tatra cānyatra ca prāptau parisaṅkhyeti gīyate'' iti vārtikaṃ śeṣiparisaṅkhyābhiprāyeṇa lakṣye niveśitamapi śeṣāntaraparisaṅkhyāsaṃgrahāya taccānyacca prāptaṃ yatretyarthasyāpi upalakṣaṇam / tenājyabhāgau yajatīti parisaṅkhyāyāṃ śeṣadvayaprāptau nāvyāptiḥ / tathāpyetanna lakṣṇaghaṭatvena vivakṣitam; ''nānṛtaṃ vadet'' iti śrautaparisaṅkhyāyāmavyāpteḥ, kintvautsargikatvena kharūpakathanamātrārthatvamityāha---atreti //

(pākṣikaprāptāvapi nañghaṭitavākyeṣu parisaṅkhyāvidhitvanirūpaṇena dīkṣito na dadātītayādīnāmapi lakṣyatvanirūpaṇam) prāptāvapīti //

apinā kadācidatra samuccayena prāptau satyāṃ parisaṅkhyātvopapattāvapi pākṣikaprāptāvapi atra niṣedhapravṛtteḥ parisaṅkhyāvidhitvamanyathā na sidhyati /
anenaiva nyāyena ''pañca pañcanakhā bhakṣyā'' ityatra kadācitpākṣikaprāptāvapi parisaṅkhyāvidhitvaṃ nirduṣṭaṃ bhavatīti ca sūcitam //

anena codāharaṇena niṣedharūpeṣu ''dīkṣito na juhoti ''na tau paśau karotī'' tyādiṣu nivṛttiphalakatvāt pākṣikaniyamaprāptyabhāve 'pi parisaṅkhyāvidhitve sūcite yatteṣāmapūrvaniyamavidhitve āpādya parisaṅkhyālakṣaṇātivyāptyāpādanaṃ vidhirasāyanakārāṇāṃ tadapāstamiti draṣṭavyam //

naca parisaṅkhyātvena vyavahārābhāvaḥ; paryudāsapratiṣedhatvena vyavahārasiddhau tacvena vyavahārābhāve 'pi kṣatyabhāvasya nyāyasudhāyāmeva darśitatvāt //

(abhāvasya nivṛttipratiyoginirūpaṇenāvaghātavidherapi phalataḥ parisaṅkhyātve na doṣa iti nirūpaṇam) atraca nivṛttipratiyogī na kevalaṃ bhāvarūpa eva vivakṣitaḥ, kintvabhāvarūpo 'pi / ataeva ''patnīsaṃyājāntā prāyaṇīyā saṃtiṣṭhate'' ''nānūyājān yajatī'' tyatra prāyaṇīyātithyayoḥ patnīsaṃyājaprayogavidhinā sarveṣāmuttarāṅgānāṃ nivṛttisiddhau punarnna patnīrnānūyājāniti niṣedhadvayaṃ vyarthaṃ saditarāṅgābhāvaparisaṅkhyārthamiti daśame pūrvapakṣe upapāditaṃ saṅgacchate / evañca avaghātābhāvanivṛttiphalake niyamodāharaṇe 'vaghātābhāvapratiyoginivṛttiphalakatvena parisaṅkhyālakṣaṇasacve 'pi sāṅkarye bādhakā bhāvānna kṣatirityavadheyam / ataeva yaddharmāvacchinnapratiyogikābhāvanivṛttitvena yatra śāsratātparyaviṣayatā tatra niyamaḥ, yatra tu tatpratiyogikanivṛttitvena sā, tatra parisaṅkhyetyetāvavataiva tayorbhedaḥ //

(nivṛttividhiḥ parisaṅkhyeti vivakṣāyāṃ vidhirasāyanoktadūṣaṇaparihāraḥ) atraca śabdataḥ phalata ityasyāyamarthaḥ / yatra vaiyarthyapratisandhānaṃ vinaiva nivṛttiḥ pratīyate, sā śabdataḥ, yatra tatpratisaṃdhānena sā tātparyaviṣayībhūtā tatra phalata iti / evañca---nivṛttiphalo vidhiḥ parisaṅkhyeti lakṣaṇavivakṣāyāṃ agnihotravidhāvativyāptirakaraṇanivṛttiphalatvāditi vidhirasāyanoktyativyāptyāpādanaṃ---parāstam; akaraṇanivṛtteḥ śabdataḥ phalato vā tātparyaviṣayatvābhāvāt, agnihotrānuṣṭhānavidhāyakatvena vaiyarthyābhāvāt / ataeva---etādṛśārthavivakṣayā padadvayametallakṣaṇaghaṭakameveti---dhyeyam / tathācayadvidhyabhāve yasya prāprau saṃbhāvitāyāṃ tasya śabdataḥ phalato vā nivṛttiḥ śabdatātparyaviṣayabhūtetyupādānānniyamavidhau vidalanādinivṛtteḥ phalatve 'pi nātivyāptiḥ //(parisaṅkhyālakṣaṇaghaṭakaitadvidhyabhāvaḥ tanmātrapratiyogikaḥ taditarāpravṛttisahitatadvidhipratiyogikaśva vivakṣaṇīya iti nirūpaṇam) atraca etadvidhyabhāva etanmātrapratiyogiko vidhyantarāpravṛttisahitaitadvidhipratiyogikovā vakṣyamāṇaniyamavidhighaṭakapākṣikāyogavadavaseyaḥ / itarathā gṛhamedhīyagate ''ājyabhāgau yajatī'' ti vidhau parisaṅkhyātvalakṣye ājyabhāgavidhimātrābhāve ''agnaye sviṣṭakṛte samavadyati'' ''iḍāmupahvayasve''- tyādiprākṛtāṅgapunarvidhānenetarāṅgaparisaṅkhyālābhenājyabhāgasādhāraṇyenetaraṅgaprāptyabhāve tannivṛttiphalakatvāsaṅgenāvyāptyāpattestatra vidhyantarāpravṛttisahitājyabhāgavidhyabhāvamādāyaiva ājyabhāgayostaditarāṅgānāṃ ca prāptyā lakṣaṇaṃ neyam / evamanyatrāpyūhyam //

(apabarhiṣaḥ prayājānityatra parisaṅkhyālakṣaṇātivyāptinirūpaṇaparavidhirasāyanakhaṇḍanam) vidhyantaraṃ cātra prakṛtavidhervivakṣitaphalā yā vidheyatā tatpratibandhakarūpaṃ vivakṣitaṃ, nānyat / astica yavavidhistādṛśo 'gnaye sviṣṭakṛte ityayaṃ ceti nānupapattiḥ / etena--- aṣṭamaślokavivaraṇe ājyabhāgapunarvidhānena gṛhamedhīyavadapūrve 'vabhṛte ''apabarhiṣaḥ prayājān yajati apabarhiṣāvanūyājau yajatī'' ti varhirvyatiriktaprayājānūyājaprāptyarthe 'pūrvavidhau vidhyantarāpravṛttisahitaitadvidhyabhāve barhiḥsaṃjñakaprayājānūyājayostadyatiriktaprayājānūyājānāṃ ca niyataprāptisacvena tannivṛttiphalakatvāt parisaṃkhyālakṣaṇasyātivyāptirvidhirasāyane āpā ditā---parāstā; ājyabhāgavidheranūyājaprayājādividheyatāpratibandhakatvābhāvena vidhyantarapadenāgrahaṇāt /

atastādṛśasya vidhyanatarasyābhāvāt nāyaṃ tasya viṣayaḥ /
etadvidhimātrābhāve tu ājyabhāgavidhinā parisaṃkhyātatvāt barhiḥsaṃjñakaprayājānūyājayoḥ tadvyatiriktaprayājānāṃ ca naiva niyatā prāptiriti naiva lakṣaṇānupraveśaḥ /
anenaiva nyāyena ''bṛhatpṛṣṭhaṃ bhavatī'' ti vai kṛtaniyamavidhau etadvidheḥ prākṛtabṛhadrathantaravikalpavidheśvāpravṛttau prakṛtito ''bṛhatpṛṣṭhaṃ bhavati rathantaraṃ pṛṣṭhaṃ bhavatī'' ti vā kyadvayabalāt bṛhadrathantarayoḥ samuccitya prāptisacvātparisaṅkhyālakṣaṇasyātivyāptirapi tadāpāditā nirasanīyā; anayaiva rītyaitatsadṛśodāharaṇeṣu tadāpāditātivyāptyādidūṣaṇāni nirasanīyāni /
ito 'pyadhikaṃ kaustubhe draṣṭavyam //

(aśvābhidhānīśabdenāpūrvasādhanatvalakṣaṇāyāmapi aśvābhidhānītvavivakṣāvaśyakatānirapaṇena dharmasāṃkaryāpādanaparavidhirasāyanakhaṇḍanam) nanu---astvevamubhayasādhāraṇyena parisaṅkhyālakṣaṇaṃ, tathāpi ''aśvābhidhānīmādatte'' ityatrāśvābhidhānyuddeśena mantraviśiṣṭādānavidhau aśvābhidhānīsvarūpe ānarthakyaparihārārthaṃ apūrvasādhanatvalakṣaṇāyā āvaśyakatvāttadrūpasyacaikāpūrvasādhanatvena gardabhābhidhānyāmapi sacvena vrīhidharmāṇāṃ yaveṣviva dharmasāṃkaryasyānirākaraṇāt kathaṃ gardabhābhidhānyāṃ mantranivṛttiḥ phalaṃ labhyate? ityudāharaṇākṣepe vidhirasāyanoktadūṣaṇānna muktiḥ iti---cet, dharmasāṃkaryasya liṅgakalpyaśrutyaiva prāptatvenāpūrvasādhanatvamātrabhaṇāyāṃ vidhivaiyarthyāparihāreṇa tadvaiyarthyānupapacyā gurubhūtasyāpyaśvābhidhānītvasya uddeśyatāvacchedakakoṭipraviṣṭatvāṅgīkāreṇa tadanāpatteḥ //

ataeva ''pratūrtaṃ vā jinnādravetyaśvamabhidadhāti'' ''yuñjāthāṃ rāsabhaṃ yuvamiti gardabhaṃ pratiṣṭhāpayati'' iti tattadvargavidhau pratiniyatanirdeśo 'pyupapadyate //

(aśvābhidhānīmityatrāśvasaṃbandhāvivakṣāparavidhirasāyanakhaṇḍanam) yadapi aśvābhidhānyuddeśena mantrasya tadviśiṣṭādānasya vā vidhāne viśiṣṭoddeśe vākyabhedāpacyāśvaviśeṣaṇasyāvivakṣayā gardabhābhidhānyāṃ mantraprāptiranivāryeti vidhirasāyane uktam, tanna; samāse parasparānvayavyutpacyā viśiṣṭasya vyutpannatvena viśiṣṭoddeśyatāsvīkāre 'pi tadaprasakteḥ / nahya ''dhvaryuyajamānau vācaṃ yacchata'' ityatra nānekoddeśyatā, navā prayājaśeṣasya saṃskāryatve 'pi prayājasaṃbandhāvivakṣeti spaṣṭam / vidhivaiyarthyāparihārārthameva na brāhnaṇaṃ hanyādityatreva viśiṣṭānuvādasyāpyagatyāhgīkārācca, apūrvasādhanatvalakṣaṇāyāṃ apūrvaviśeṣaṇasyeva viśiṣṭalakṣaṇayā tasyāpi vivakṣopapatteśva / naca---atra ''uru prathasveti puroḍāśaṃ prathayatī'' tyetravārthaprāptasya prathanasyādhvaryukartṛkatvaniyamaprāptiphalakatayā'dānavidhānena vaiyarthyaṃ supariharamiti taduktaṃ yuktam iti ---vācyam; tvaduktarītyā tāvatāpi viśiṣṭānuvādānupa patteḥ / nahi vidhivaiyarthyāpacyā tvayā viśiṣṭānuvādaḥ śakyate parihartum / asvaraśanāgrahaṇa iva gardabharaśanāgrahaṇe 'pi adhvaryukartṛniyamāya vidhyupapatteḥ, mantrādanayoḥ samānakartṛkatvalābhāya mantrāṃśe vidhisaṃbhave 'nuvādatvakalpanasyāyuktatvācca / nahi svakartṛkamantrapāṭhenaiva svakartṛkakarmasmṛtiriti niyame pramāṇamasti; hotṛkartṛkamantrapāṭhenāpi yajamānādhvaryukartṛkayāgaprakṣepasmṛterjāyamānatvāt / ataeva mantrakalpasūtrāditaulyenopadraṣṭrādivacanasya anuṣṭheyārthasmaraṇopāyatvena pakṣaprāptiḥ sarvatroktā / evañca mantravidhāne sati samānatatparisaṅkhyārūpaṃ phalaṃ naiva vārayituṃ śakyam / vastutastu---mantrasyā'dhvaryavakāṇḍa eva samāmnānāt ''pratūrtaṃ vājinnādravetyaśvamabhidadhāti'' iti pratyakṣavidhānāt tatraiva bandhanavidhānācca bandhanasyādhvaryukartṛkatvaniyamasiddhau tadarthādāne 'pi adhvaryukartṛkatvaniyamasiddheḥ sarvathā parisaṅkhyāphalakatvābhāve vidhivaiyarthyamevetyāveditameva kaustubhe pūjyapādaiḥ //

yaditvanena nyāyenābhryādānasyāpi dvābhyāṃ śanatītyatra khanananiyamavidherāvaśyakatvena tatrādvaryukartṛkatvasiddhāvādāne 'pi tatkartṛkatvaprāpteḥ na pratyakṣavidhāne phalamityucyate, tadobhayatrāpi viśiṣyoddeśe vākyabhedaparihārārthamevādānaparyantavidhyāśravaṇam ityavadheyam /
yathācātra yājurvaidikaprāyaśvittaprāptirapyādānabhreṣe phalaṃ tathā kaustubhe draṣṭavyam /
prathanamantretu vakṣyate ityalaṃ vistareṇa /
prastutamanusarāmaḥ //

(upasaṃhāravidhiṣu keṣāñcinmatena parisaṅkhyātvasamarpaṇam) nanu---evamidaṃ parisaṅkhyālakṣaṇamanārabhyādhītasya anyasya vā yena sahopasaṃhāraḥ tatrānyanivṛtteḥ phalataḥ śāsratātparyaviṣayatvādativyāptam iti---cet, atra kecidiṣṭāpacyaiva parijahuḥ //

ataeva---aṣṭamaślokāvataraṇikāyāṃ mitravindādiprakaraṇagatānāṃ vākyānāṃ parisaṅkhyātvamaṅgīkṛtaṃ dīkṣitairiti //

(prakāśakāramatenopasaṃhāravidhīnāmaparisaṅkhyātvopapādanam) tadetat prakāśakārā na kṣamante /

itthaṃ hi vidhirasāyanakhaṇḍane tairupapāditam /
yadyupasaṃhārasya parisaṅkhyātvaṃ, tadā ''āgneyaṃ caturdhā karotī'' tyasyāpi parisaṅkhyātvāpatterupasaṃhāro dattajalānjalirevā'padyeta /
ataeva gṛhamedhīyādhikaraṇe bhāṣyakārādisarvasaṃmatā aṣṭau pakṣā upapadyanate /
anyathā pañcamasya parisaṃkhyātvāt saptamasyāpi pa7syopasaṃhārarūpasya parisaṅkhyātvāntargateḥ pakṣagatāṣṭatvānupapattiḥ //

kiñca ''bhāvādatirātrasya gṛhyate'' ityadhikaraṇe nanūpasaṃhāraḥ parisaṅkhyā vā ṣoḍaśyuttaravākyamiti bhāṣyaṃ dvayorabhede 'nupapannaṃ syāt / ata upasaṃhāraparisaṅkhyayorbheda eva / kathamanayorbheda iti cet, śṛṇu; ''sāmānyavidhiraspaṣṭaḥ saṃhriyeta viśeṣataḥ / spaṣṭasyatu vidhernānyairūpasaṃhāra iṣyate'' iti vārtike pūrvārdhārthaviṣaya evopasaṃhāra iti vadatārthāduttarārdhārthaviṣayaiva parisaṅkhyā nakadācit pūrvārdhaviṣayeti sūcanāt spaṣṭa eva bhedaḥ / tadyathā avayavino 'vayaveṣu vyāsajyavṛtteḥ sāmānyarūpatvābhāvādavayavividhiḥ spaṣṭo 'vayavaviśeṣavidhibhirnnopasaṃhriyate iti / yāgahomayoraikyaṃ bhāṣyakārāsaṃmatamabhyupetyāpi ''caturavattaṃ juhotī'' tyanena āgneyavidhernopasaṃhāraḥ ityuttarārdhaviṣayaḥ / evaṃ hṛdayasyāgre 'vadyatītyekādaśāvadānagaṇacodakasāmanyavidhirnopasaṃhriyate iti prāptaparisaṅkhyāyā asau viṣayaḥ / evaṃ tāvatprāptaparisaṅkhyāyāṃ tāvannāntarbhāvaḥ, nāpyaprāptaparisaṅkhyāyām; sāmānyavidheḥ pratyakṣatvāt / evaṃ ''yajjuhvāṃ gṛhṇāti prayājebhyastat yadupabhṛti (gṛhṇāti) prayājānūyājebhyastaditi sāmānyaśāstrayoḥ ''atihāye ḍo barhi'' rityaupabhṛtājyasamānayanakālavidhitor'thalabhyopasaṃhāra eva natu parisaṅkhyā / ataeva---''samānayanaṃ tumukhyaṃ syālliṅgadarśanā'' diti cāturthikādhaikaraṇe śāstradīpikāyāṃ 'prayājānūyājebhya' ityaviśeṣaśravaṇaṃ ''atihāye ḍo barhi'' riti kālavidhibalāduparitanaprayājadvayaviṣayamupasaṃhriyate iti granthena upasaṃhāratvamevoktam / evaṃ patnīsaṃyājāntā prāyaṇīyā santiṣṭhate ityādāvapyatideśasāmānyavidheraspaṣṭatvāt samupasṛṣṭatiṣṭhativācyārthoparamākhyasaṃsthāvidhyarthalabhyopasaṃhāra eva //

etenaitādṛśeṣu udāharaṇeṣu parisaṅkhyātvopapādanaṃ dīkṣitānāmayuktameva / astuvaivam / vidheḥ sarvatrārthāntaravidhyarthalabhyānyavyāvṛttiḥ, natu sā prāptaparisaṅkhyeti vyavahriyate; śrutavidhīnāmeva apūrvaniyamaparisaṅkhyāvyapadeśāt / nahi paramparayā varjanabuddhiphalako parisahkhyāvidhiḥ; niyamavidherapi tathātvāpatteḥ / tataśvāvaghātādividhau paramparayopāyāntarapariśahkhyāphalatve sākṣānniyamamātraṃ phalamiti niyamavidhitvenaiva vyapadeśaḥ / evaṃ ṣāntaḍāntasaṅkhyāvidhyādiṣvapi sākṣādaprāptapāribhāṣikasaṅkhyādiprāpakatvamevetyapūvravidhitvenaiva vyapadeśo yuktaḥ / naca etadvidhyanyathānupapacyā vidhyantaraṃ kalpyate, yasya prāptaparisaṅkhyātvavyapadeśaḥ syāt, kintu aupabhṛdājyaviniyojakavidhigatoddeśyasamarpakaprayājapadena viśeṣalakṣaṇaiva labhyate / ato 'pi na teṣu yuktaṃ parisaṅkhyātvam iti //

(pratīyamāne phalatraye yatparatvena vākyasārthakyaṃ tadvidhitvavyapadeśopapādanādinā sāmānyavidhirityasyopasaṃhāraparisaṅkhyayorvailakṣaṇyamātrapradarśakatvopapādanenaca prakāśakāramatādvailakṣaṇyanirūpaṇam) atredamavadheyam---anena spaṣṭarūpaviṣayabhedapradarśanena parisaṅkhyālakṣaṇe spaṣṭavidhitatprāptyapekṣatvaṃ vivakṣitamiti gamyate / upasaṃhāreca tadabhāvānnātivyāptiriti bhavato matam / tatra bhavanmate atideśavidheḥ spaṣṭatvamaspaṣṭatvaṃ veti vaktavyam / ādye---patnīsaṃyājāntā prāyaṇīyetyādāvapyupasaṃhārānāpattiḥ, gṛhamedhīyagatasaptamapakṣopasaṃhārānāpattiśva / dvitīye pañcamapakṣopapāditaprāptaparisaṅkhayāyāmavyāptiḥ //

kiñca. vidhigataṃ spaṣṭatvamaspaṣṭatvamapi durvacam, kutovā'gneyavidhiḥ spaṣṭaḥ aspaṣṭaśva ''puroḍāśaṃ caturdhā karotītyayamiti na pratīmaḥ / yadapyastuvaivaṃvidhetyādinānyanivṛtterarthalabhyatve 'pi śrutavidheraprāpyaprāpakatvenāpūrvavidhitvenaiva vyapadeśānna parisaṅkhyāvidhitvamiti, tadapyasat; tathātve arthaprāpteḥ pūrvapravṛcyā pravṛtte 'śvābhidhānyādānvidhāvapyaprāptaprāpakatayāpūrvavidhitvasyaivāpattau ''parisaṅkhyāve'' ti sūtroktaparisaṅkhyātvavyapadeśānāpatteḥ / ato 'traivaṃ parihartavyam / yatra dvitriphalakatvena pratīyamāneṣu yena svavaiyarthyaṃ parihriyate, teṣu tatphalakavidhitvena vyapadeśaḥ / tādṛgvyapadeśamādāyemāni lakṣaṇāni / tatphalaṃ sannikṛṣṭaṃ viprakṛṣṭaṃ vāstu / ataeva phalata lakṣamasamanvayaṃ darśayati---atreti //

parisaṅkhyāvidhitvaṃ nāśrayaṇīyamiti niyamasyaivetyevakāreṇa kūcitam /
niyamaphalakatvācceti //

etena---laghubhūte vidheyagataphalatve saṃbhavati vrīhipade 'pūrvasādhanatvalakṣaṇāyāṃ vrīhitvasyāpi gūrabhūtasya praveśena yavaparisaṅkhyāparatvena sārthakyaṃ tathādhvaryukartṛkatvaniyamaprāptyā vā sārthakyaṃ vidhirasāyanoktaṃ---parāstam; avarakṣo divaḥ vadhyāsamagnaye vo juṣṭaṃ prokṣāmi iti mantrayoruttamapuruṣeṇa pratīyamānamantroccārayitṛkartṛkatvapratītyaiva tayostanniyamasya prāptatvācca / ataeva---naivaṃvidhaṃ adhvaryukartṛkatvaprāptau mantraliṅgam /

yathā prathane /
tatra mantrasya ādhvaryavatve 'pi prathane tanniyamaprāpakatayā vidhiriṣṭa eveti bhāvaḥ //

(pākṣikatvānanugamena niyamavidhyananugamākṣepaḥ) nanu pākṣikatvabhedena tadayogasyāpi bhedāllakṣaṇānanugamaḥ; kāryopāyadvayapākṣikatvaparatve ekaikaniyame 'vyāpteḥ, kāryasyaivopāyasyaivavā parākṣikatvaparatve 'nyataraniyamāvyāpteḥ, kāryopāyadvayamanugamayya vidhyupāttasya pākṣikatvaparatve vidhyanupāttaniyamāvyāp teḥ, upāttamanupāttañcānugamayya niyamyasya pākṣikatvoktau niyamyapratidvandvināmeva pākṣikatvavati niyamavidhāvavyāpteḥ, niyamyasyānyasyavā yasya kasyacit pākṣikatvaparatvoktau pākṣikatvamātrarahiteṣu niyamavidhiṣvavyāpteḥ / evanta hetuḥ kutrāpi kāryamiti śloke vidhirasāyanadarśitatadudāharaṇāvyāptibhyaḥ kathaṃ muktirityata āha---evaṃvidhabhedasatve 'pīti //

etanniṣkarṣaśva kostubhe draṣṭavyaḥ //

<B1> bhāve vrīhīṇāmākṣepeṇa pakṣaprāptatvāt / evaṃvidhabhedasacve 'pi cāyogavyāvṛttimātrasyaiva lakṣaṇe praveśānna ko 'pi doṣaḥ / <B2> (dṛṣṭārthatvaṃ niyamavidhilakṣaṇamiti vidhirasāyanakhaṇḍanam) evamācāryakṛte niyamavidhilakṣaṇe svayaṃ vidhirasāyanakṛtānānāvidhāvyāptyativyāptīḥ pradarśya tallakṣaṇāyuktatāṃ matvā dṛṣṭārthatvaṃ niyamavidhilakṣaṇaṃ siddhāntitam / tadyadyapi dṛṣṭaphalabodhakeṣu kārīryādividhiṣu ativyāptam ; tathāpyadṛṣṭādvārakatve satīti viśeṣaṇānnātivyāptamityupapāditam, tadanūdya dūṣayati -- yattviti / spaṣṭor'thaḥ / ityādāvityādipadena vaikṛte "bṛhatpṛṣṭhaṃ bhavatī"ti niyamavidhāvapyavyāptiḥsūcitā //

kiñca vidhiviṣayasya dṛṣṭārthatvavivakṣāyāṃ mantraparisaṅkhyāvidhāvativyāptiḥ / vidhitātparyaviṣayībhūtaphalasya tadvivakṣāyāṃ asaṃbhavo niyamasyādṛṣṭārthatvādityapi dūṣaṇaṃ ūhyam //

(ayogavyāvṛttiphalatvalakṣaṇasya pratīkavidhau samanvayīkaraṇam) yadyapīdaṃ "yadi somaṃ na vinde" diti pratīkaniyamavidhāvavyāptam ; susadṛśanyāyena atyantavisadṛśānāṃ pratīkānāṃ sarvadaivāyogasatvena pākṣikāyogāprasakteḥ ; tathāpi somābhāve karmacodanayāniyatayatkiñciddravyākṣepe prāpte yāvannyāyena susadṛśaṃ niyantumupakramyate tataḥ pūrvameva pratīkavidheḥ pravṛttyaṅgīkāreṇa tasyāṃ daśāyāṃ pratīkasādhāraṇyena pakṣaprāpterupapatternna doṣaḥ //(patnīsaṃyājāntānyahāni saṃtiṣṭhanta ityatrāpi śaṅkānirākaraṇapūrvakasamanvayīkaraṇam) nanu --- sarvatra kathañcit lakṣaṇānvaye 'pi

"patnīsaṃyājāntānyahāni santiṣṭhante" iti niyamavidhau patnīsaṃyājāntatvasya pākṣikāyogābhāvaḥ ; ahnāṃ dvādaśānāṃ sahatvasidhyarthaṃ hāriyojanaparyantasyaiva sutyāgatadvādaśatvānurodhādāvartanīyasya tatraiva avasthānaprāptiḥ, athavā sutyākālīnānāmaiṣṭikapaśukarmaṇāṃ sāṅgānāṃ tatra tatrāhani bhedenānuṣṭhānasya ekādaśe vakṣyamāṇatvāt kārtsnyenaiṣṭikapāśukaprayogasamāptyanantarameva tatprāpteḥ taduttarabhāvipatnīsaṃyājādīnāṃ kathamapi pakṣe prāptyabhāvaḥ, ataḥ patnīsaṃyājānto 'gnīṣomīyaḥ santiṣṭhate itivadapūrvavidhitvasyaiva āpattiḥ-- iti cet, parihṛtametadvidhirasāyanakhaṇḍane prakāśakāraiḥ //

na hi sutyākālīnatvena sarveṣāmāvṛttiḥ tadadhikaraṇaviṣayaḥ, kintu sutyāntargatānāmeveti tena hāriyojanāntasyaiva pārthakyaniyame taduttareṣāṃ saumikānāṃ aiṣṭikānāṃ ca āvṛttyaniyame kimuttarasya sarvasyaiva sahatvasidhyarthaṃ tantratvamutāvṛttyānuṣṭhāne prasakte kiṃ tantratvaṃ daśānāṃ pañcadaśānāṃ viṃśatīnāṃ vetyādyaniyamaprasaktau patnīsaṃyājāntatā niyamyata iti //

(hiraṇyagarbhaḥ samavartateti vākyasya vidhirasāyanoktaniyamavidhitvakhaṇḍanenāpūrvavidhitvavyavasthāpanam) ataeva tatra "hiraṇyagarbhaḥ samavartatāgra ityāghāramāghārayatī"tyādau hiraṇyagarbhaprakāśakasya mantrasya kathamapyaindrādyāghāre indraliṅgarahitatvātprāptyasaṃbhavaḥ tatra satyapi kḷptaniyamādṛṣṭajanakatvenottarāghāre mantravidhāvapūrvavidhitvameveti kaustubhe draṣṭavyam / evañca tatra niyamavidhitvavyavahāraḥ paraṃ kḷptaniyamādṛṣṭajanakatvamātreṇa gauṇa eva / anayaiva rītyā "utkare vājinamāsādayati" "paridhau paśuṃ niyuñjīta" ityādividhiṣu utkaraparidhyaṃśe pakṣaprāptyabhāvenāpūrvavidhitvameveṣṭavyamiti vidhirasāyanoktāvyāptiparihāro draṣṭavyaḥ / yattu vidhirasāyanīyapañcadaśaślokakhaṇḍane hiraṇyagarbhamantrasya liṅgādaṅgatvena prāptyabhāve 'pi vidalanādivat laukikadhyānādisādhāraṇyena gauṇyādinā yādṛcchikīṃ prāptimādāyāsya niyamavidhitvamupapāditam, tat vidalanādiṣu vituṣībhāvajanakatāsāmarthyasya lokato 'vagatimādāya yādṛcchikaprāpteḥ kathañcitsaṃbhave 'pi iha prajāpatimantrasya aindraliṅgarahitasya tadīyasmaraṇārthatayākḷptasāmarthyasya bādhaniścaye sati kathamapi yādṛcchikaprāpterasaṃbhavāt gauṇyāśrayaṇottarameva kalpyatvādayuktamityapekṣitaṃ pūjyapādaiḥ // (aprāptāṃśaparipūraṇaphalatvarūpaniyamavidhilakṣaṇasya vidhirasāyanakhaṇḍane svīkāranirūpaṇam) yadapi vidhirasāyanagatāṣṭādaśaśloke 'nirdhāritāprāptāṃśasya pūraṇaṃ yat, tatphalako vidhiḥ niyamavidhiriti niyamavidhilakṣaṇamāśaṅkitam, tadeva taduktātivyāptiparihāreṇa nirdeṣatayā vidhirasāyanakhaṇḍane aṅgīkṛtam, tatrāprāptāṃśapūraṇaphalakatvamātravivakṣāyāṃ sarvakāmyavākye 'tivyāptiḥ; tatrāpi svargavākyena svargaprāptau taditarāprāptaphalāntararūpāṃśapūraṇaphalakatvāt, atoya0'nirdhāritapadopādānam / tatra ca sarvakāmyavidhau svargāṃśaḥ prāptaḥ taditarāṃśastu aprāpta iti nirdhāraṇasadbhāvānnānirdhāritatvam / vrīhyādiṣu avahananādyaprāptāṃśasya idantayā nirdhāraṇābhāvāt nāsaṃbhava iti //

<B1> yattu dṛṣṭārthatvaṃ niyamavidhilakṣaṇaṃ kaiściduktam, taduttare 'handvirātrasya gṛhyat ityādāvavyāptattvādupekṣitam ; ṣoḍaśigrahayāgābhyāsasyādṛṣṭārthatvāt / ataeva niyamaparisaṅkhyātiriktaphalakavidhitvamapūrvavidhitvamiti tallakṣaṇamapi sustham / <B2> (niyamavidhau vidhirasāyanatatkhaṇḍanayorubhayorapyayuktatvavarṇanam) tadayuktam //

upahavye 'śvaḥ śyāvo dakṣiṇeti dakṣiṇāṃ vidhāya śrute sa brahmaṇe deyaḥ iti vidhau audumbaraścamaso dakṣiṇeti dakṣiṇāṃ vidhāya ṛtapeye śrāvite 'sa priyāya sagotrāya brahmaṇe deya' iti vidhau āyuṣkāmeṣṭiprakaraṇaśrute sarvaṃ brahmaṇe pariharatīti vidhau ca parisaṅkhyārūpe 'tivyāpteḥ / sarvartviksādhāraṇeṣvaśvacamasasomahaviḥśeṣeṣu ayaṃ brahmaṇe ayamanyeṣāmiti nirdhāraṇāsaṃbhavāt anirdhāritāprāptāṃśapūraṇaphalakatvāditi / yadapi vidhirasāyane eteṣāmapūrvavidhitvamuktaṃ, yacca tatkhaṇḍane niyamavidhitvamevetyuktam, tadubhayamapyasat ; ācāryoktayathāśrutalakṣaṇānusāreṇa brahmasaṃbandhasya taditarartviksaṃbandhasya vidheyatāvacchinne prākṛtadīkṣaṇīyasthānāpanne nityaprāptatvena parisaṅkhyātvasyaivāpattau tallakṣaṇāsaṃbhavāt, sarve dravyavidhayo niyamavidhaya iti pravādamātreṇedṛśānāṃ niyamavidhitvāṅgīkāre guṇakāmavidhīnāmapi niyamavidhitvāpatteḥ / svakṛtalakṣaṇapraveśamātreṇa tattadvidhitvābhyupagame sarvakāmyavidhāvapi tatsvīkāre bādhakābhāvādanirdhāritapadapraveśavaiyarthyāpatteśca / ato nedaṃ lakṣaṇaṃ yuktaṃ ityabhipretyaivāyogavyāvṛttighaṭitaṃ niyamavidhilakṣaṇamuktaṃ pūjyapādaiḥ /

"sa brahmaṇe deya" ityatra parisaṅkhyātvañca darśayiṣyate //

(apūrvavidhilakṣaṇanirūpaṇam) evaṃ parisaṅkhyāniyamavidhilakṣaṇaṃ pradarśya tadbhedaghaṭitaṃ apūrvavidhilakṣaṇamāha -- ataeveti //

niyamātiriktatvaviśeṣaṇāt na pūtīkavākye 'tivyāptiḥ na vā parisaṅkhyātiriktatvaviśeṣaṇādgṛhamedhīyagatājyabhāgavidhāvativyāptiḥ /
lakṣaṇasamanvayo 'gnihotrādivākye sphuṭa eva //

(ājyabhāgavidheraśvaraśanābrāhmaṇasya na parisaṅkhyātvamiti khaṇḍanamatanirūpaṇam) yattu -- atra khaṇḍanakāraiḥ ājyabhāgavidheḥ siddhānte na parisaṅkhyātvam ; kasminnapi mīmāṃsāgranthe 'sya parisaṅkhyātvena vyavahārādarśanāt, vedāntagrantheṣvapi tadadarśanācca, kintu apūrvatā codakalopa iti vyavahāradarśanāt apūrvavidhitvameva / imāmagṛbhṇannityatra tu anyaprāptyabhāvena yor'thastadviṣayatvasāmyātparisaṅkhyātvabhramo dīkṣitānām / ataeva ca "tatra cānyatrace"ti saptamyāḥ prāpta iti saptamyā sāmānādhikaraṇyapakṣe, yathā gṛhamedhīyājyabhāgavidhau vārtikakṛtā pañcama eva pakṣe parisaṅkhyātvamuktam, nāṣṭamapakṣa iti / bhāṣyakāreṇāpi daśame saptamapāde ājyabhāgavadveti sūtre ājyabhāgavadveti dṛṣṭāntaṃ vyākurvatā yathā gṛhamedhīye pañcame pakṣe ityuktam / na yathāṣṭame pakṣe iti / kiñca gṛhamedhīyājyabhāgaśravaṇasya siddhānte parisaṅkhyātve gṛhamedhīyādhikaraṇādekāntaritottarādhikaraṇe "sviṣṭakṛtipratiṣedhaḥ syā"dityatra gṛhamedhīya eva prākṛtāṅgapunaḥśravaṇaṃ kṛtvācintyata iti bhāṣyādau kṛtvācintātvoktirayuktā syāt / siddhānta eva cintopapatteḥ / naca -- parisaṅkhyālakṣaṇasattve kuto na parisaṅkhyātvam ? iti -- vācyam ; tatrānyatraca prāpterabhāvāt / ayañca tatra prācāṃ granthaḥ ---ājyabhāgayorhi prakṛtau śrutayāgarūpavyatirekeṇa prakaraṇāmnānakalpyaṃ svāpūrvadvāreṇa yāgagatavyāpārarūpamasti, tadrūpalakṣaṇārthaṃ cedamājyabhāgapunarāmnānam / anyathā ānarthakyāditi / anena cānarthakyabalāt prākṛta eva karaṇopakāraḥ / tatrānekāṅgajanyo 'pi iha śakyasaṃbandhāt ājyabhāgamātraviśiṣṭatayā jahatsvārthalakṣaṇayā lakṣitamupadiśyate iti tenaiva gṛhamedhīyaḥ karaṇopakārāpekṣo jāta ityapūrvateti siddhānta upapāditaḥ / ataḥ prākṛtasyaivopakārasya ājyabhāgaviśiṣṭasya vidhānāt tatra cānyatraceti vidheyabādhyayoḥ bhedagarbhaṃ parisaṅkhyālakṣaṇaṃ nāstītyapūrvavidhitvamevetyuktam //

(ājyabhāgādividheḥ parisaṅkhyātvasamarthanapūrvakatatkhaṇḍanakhaṇḍanam) atredamavadheyam -- ānarthakyabalāt khalu bhavatāṃ lakṣaṇāśrayaṇaṃ, taccātideśataḥ prāpteḥ pūrvaṃ pravṛttyā ājyabhāgavidhānena phalato 'ṅgāntaranivṛttirūpaphalaparatayā sārthakyopapattau kathamiveti na vidmaḥ / yāpicānarthakyāllakṣaṇoktiḥ prācāṃ sāpi na vidhyānarthakyamūlā, kintu ājyabhāgakriyāmātravidhānānarthakyamūliketyeva tadvantheṣu pratīyate / tathāhi -- bhāṣye tāvannaiveyaṃ lakṣaṇopapāditā, tantraratne tu upamitayā prakṛtyā lakṣaṇādvārā vidhyantaraprāptājyabhāgābhyāṃ gṛhamedhīya ekavākyatāṃ gataḥ / tasmādānumānikena prakṛtiśabdena na saṃbadhyate gṛhamedhīyastena apūrva ityapūrvatāmupapādya nanvevaṃ pratyakṣairupahomādibhirnairākāṅkṣyāt nakṣatreṣṭyādīnāmapūrvatvaṃ syādityāśaṅkottaratvena bhāṣyaṃ vivarītuṃ granthaḥ //

idamākūtaṃ -- kathamiti prakārākhyo yāgagatavyāpāraviśeṣo 'pekṣitaḥ, tena yaḥ prakāraviśeṣasamarpakaḥ śabdaḥ sa eva tadākāṅkṣāpūraṇenaikavākyatāmupagantumalam nānyat / naca kriyāntaraṃ svarūpeṇaiva kriyāntargatavyāpāro bhavati, prakārasaṃpādanantu tadgatavyāpāraḥ syāt, na hi kriyayoḥ svarūpeṇa saṃbhavati saṃbandhaḥ, kintu dvāraviśeṣamāśritya / naca upahomādiṣu kḷptaṃ dvāramasti / yena yāgagatavyāpāratāmaśrnuvīran / prakṛtivacchabdastu prākṛtasāṅgāvāntarakāryasaṃpādanākhyaṃ prakāraṃ pratipādayan ekavākyatāṃ sukhenayāti / paścāttu sannihitāmnānānarthakyāt dvārakalpanayā tairapi ekavākyatā bhavati / yattu -- ājyabhāgādikaṃ prākṛtamaṅgaṃ, tatprakṛtāveva labdhvā avāntaropakāraṃ tata eva labdhapradhānasaṃbandhaṃ vikṛtau śrūyamāṇaṃ lakṣaṇayā svīyāvāntarakāryasaṃpādanākhyaṃ prākṛtaprakāramupasthāpayati / tallakṣaṇārthaṃ cedamājyabhāgau yajatīti vacanam ; svarūpaparatve ānarthakyāpatteḥ / tallakṣaṇayā tu śaknoti pradhānakathaṃbhāvapūṇena tadekavākyatāṃ gantum /

tena ca pūrṇe kathaṃbhāve nairākāṅkṣyādhīnātmalābhaścodako lupyate ityapūrvatvamiti /
anena copahomavailakṣaṇyaṃ darśayatā kathaṃbhāvākāṅkṣāpūraṇasamarthaśabdena pradhānaikavākyatāsaṃbhavopapādanārthaṃ ājyabhāgapadena kevalaṃ na kriyāsvarūpavidhānaṃ, apitu lakṣaṇayāsvajanyaprakārasaṃpādanākhyavyāpāraviśeṣasya prakṛtāvavagatasya vidhānam /
upahome tu tādṛśaprakārasaṃpādanatya pūrvamanavagatasya naiva lakṣaṇā saṃbhavatīti na lakṣaṇayāpyupahomavidhirekavākyatāmupagantumalamityuktaṃ saṃbhavatīti kutretarāṅgajanyakaraṇopakāralakṣaṇā, pūrvalikhitaśāstradīpikāgranthe 'pi ājyabhāgagatameva yatsvāpūrvadvāreṇa yāgagatavyāpārarūpamasti, tatraiva lakṣaṇeti pratīyata iti madgatāpītīyaṃ granthavyākhyānabhrāntirbhavatīti na khedayecceta ājyabhāgajanyaprakāravidhāne /
yattu vidhivaiyarthyaṃ, tattu apūrvatāpratipādakapūrvatanagranthena parisaṅkhyāṅgīkāreṇa prāgeva tantraratne parihṛtam //

kiñca. etādṛśaparārthalakṣaṇāyāṃ pañcamapakṣa iva svārthahāniparārthakalpane kathaṃ nāpadyetām ? apica itarāṅgajanyopakārārthatve ājyabhāgayoraprākṛtakāryārthatvāpatteḥ tadaṅgīkāreṇa apūrvavidhitvāpekṣayā svopakāraviśiṣṭānāmeva vidhimaṅgīkṛtya phalataḥ parisaṅkhyātvameva yuktamāśrayitum / apica itarāṅgajanyopakārārthatvenājyabhāgavidhāne 'pi ākāṅkṣādhīnātmalābhacodakalopaḥ ākāṅkṣocchedādeva vācyaḥ; anyathā samuccayenetarāṅgānāṃ anuṣṭhānāpatteḥ anivāryatvāt / tādṛśasyākāṅkṣocchedasya svopakāraviśiṣṭājyabhāgamātravidhinaiva siddhernirarthakameva tāvatparyantalakṣaṇāśrayaṇam / ata eva tato 'pi yāvaduktamityuttarādhikaraṇe bahuṣu prākṛteṣu śruteṣu ekaikasyaiva kḷptopakārakatvena pradhānākāṅkṣāpūraṇe sāmarthyāt vikalpaṃ manyata iti tantraratnādigrantheṣu kḷptopakāratvameva ākāṅkṣāpūraṇasāmarthe hetūkṛtam /

yattu bhāṣyavārtikagranthavirodhodbhāvanaṃ, tatra yā sviṣṭakṛdadhikaraṇe bhāṣyakārasya pañcamapakṣamāśritya kṛtvācintoktiḥ tadāśayaḥ tantraratna eva darśitaḥ /
gṛhamedhīye hyājyabhāgābhyāṃ sajātīyayāgāntaropasthāpanāttannivṛttireveti vidheyāśeṣakāryāṇāṃ anivṛttau satyāṃ cintyate kiṃ sviṣṭakṛdvidhānaṃ śeṣakāryāṇāṃ parisaṅkhyārthaṃ naveti tantraratne uktam /
nahyayaṃ vicāro 'ṣṭame pakṣe upapadyate /
tadā hi codakalopātsarveṣāmeva nivṛttervicārāyogāt //

ato 'yaṃ vicāraḥ śeṣakāryāṇāṃ anivṛttyupajīvyaḥ pañcamapakṣasya kṛtvā cintayaiva ghaṭate iti siddhānta eva cintopapatteḥ ityayuktaṃ vacaḥ / yacca vārtike pañcamapakṣodāharaṇapradarśanaṃ, tat tatra cānyatraceti saptamyoḥ prāpte iti saptamyā sāmānādhikaraṇyapakṣe prāptipūrvakānyanivṛttipradarśanāyodāharaṇe pradarśanīye spaṣṭatvādeva / hetoḥ spaṣṭatvaṃ tarkataḥ prāptyapekṣayā śāstrataḥ prāptau sulabhameveti na sādhakam / yadapi daśamasaptamapādadvitīyādhikaraṇagatājyabhāgavadveti dṛṣṭāntavivaraṇaparabhāṣyavirodhodbhāvanaṃ, tadapi mandam ; tatrājyabhāgavadvānirdeśāt parisaṅkhyā syāditi sūtre nirdeśāt parisaṅkhyātvamucyate, nirdeśaśca ekādaśa vai paśoravadānānītyukto bhāṣye vivṛtaśca / tatra prāptatvādevaiṣāmeva vidhirna saṃbhavati / ānarthakyānnānuvādo nirguṇaṃ ca punaḥśravaṇamitareṣāṃ aśrutānāṃ parisaṅkhyāpakaṃ bhavatīti / na hyatra ākāṅkṣānivṛttimūlā nivṛttiraṣṭamapakṣanyāyena saṃbhavati ; ekādaśānāmavadānavidhānena itarāvayavānāmavadānākāṅkṣānuparamāt / ataḥ ājyabhāgavaditi dṛṣṭāntopādānaṃ bhāṣyakāreṇa pañcamapakṣaparatayā vyākhyātam / tasminneva pakṣe ekādaśavyatiriktāni netyarthalābhāt taduttarasūtre tasyāṃ traidoṣyamāpādya nirdeśasya anyathopapattirāpāditā / atastatra agatyā pañcamapakṣaparatayā vivaraṇe kṛte 'pi naitāvatā ājyabhāgavākye 'ṣṭamapakṣe phalataḥ parisaṅkhyātvaṃ duṣyatītyabhipretyaiva gṛhamedhīyādhikaraṇe spaṣṭameva parisaṅkhyātvamaṣṭame pakṣe abhidhāsyate pūjyapādaiḥ / dīkṣitairapyuktam / yattu -- siddhāntaleśagranthe dīkṣitaiḥ parisaṅkhyodāharaṇaṃ "ājyabhāgau yajatīti pradarśya gṛhamedhīyādhikaraṇapūrvapakṣarītyā idamudāharaṇam ityuktam ; taddvayoḥ śeṣiṇorekasya śeṣasya vaikasmin śeṣiṇi dvayoḥ śeṣayorvā nityaprāptau śeṣyantarasya śeṣāntarasya vā nivṛttiphalakastṛtīya iti pūrvoktaparisaṅkhyālakṣaṇe nityaprāptivivakṣayā prāptaparisaṅkhyāpradarśanārthaṃ, natvetāvatā prāptaparisaṅkhyātvāṅgīkāreṇa viruddhamiti nāpūrvavidhilakṣaṇaṃ tatra / yattu -- mīmāṃsāvedāntagrantheṣu parisaṅkhyātvena vyavahāro na dṛṣṭa iti, tatrottaraṃ kvavā karmasiddhāntavākye bhavadupapāditopasaṃhāravyavahāro dṛṣṭaḥ ? tathā brahmasaṃbandhavākye bhavadupapāditaniyamavidhivyavahāro veti vaktavyam /

vyavahārasya yena kenacidrūpeṇa sāmānyataḥ karaṇe 'pi nyāyataḥ prāptaṃ tattadvidhitvaṃ āpatannaivāpahnotuṃ śakyamiti cedihāpi apūrvatādiśabdenaiva vyavahārasiddhāvapi parisaṅkhyātvaṃ nāpahnotuṃ śakyamiti tulyam /
nahyatra apūrvatāśabdena apūrvavidhitvaṃ vivakṣitam, kintu prakṛtipūrvatvābhāva iti na kiñcidetat /
prastutamanusarāmaḥ //

(adṛṣṭārthatvaṃ apūrvavidhitvamiti matakhaṇḍanam) yattu --- dṛṣṭārtho vidhiḥ niyamavidhiriti dīkṣitaiḥ kṛtaṃ niyamavidhilakṣaṇamityarthādadṛṣṭārthavidhirapūrvavidhi riti lakṣaṇaṃ apūrvavidherabhipretamiti varṇayanti --- iti / tanna ; uttare 'han dvirātrasya gṛhyate ityatrātivyāpteḥ //

kiñca adṛṣṭārthatvaṃ kimadṛṣṭarūpamuddeśyaṃ phalamādāya, utādṛṣṭadvāramādāya / nādyaḥ ; dṛṣṭaphalārthe kārīryādividhau avyāpteḥ / nāntyaḥ; stutyarthatvaprāpake sāmnā stuvītetividhāvavyāpteḥ / tatra ṛgakṣarābhivyaktirūpadvārasya adṛṣṭatvābhāvādato nedaṃ lakṣaṇaṃ yuktam // <B1> eteṣāñcopādhīnāṃ kvacidudāharaṇe sāṅkarye 'pi na doṣa iti na vidhirasāyanoktalakṣaṇadūṣaṇāvakāśaḥ / vistareṇa caitadasmatkṛte mīmāṃsākaustubhe draṣṭavyam / tadevaṃ mantrāṇāmarthasmārakatve 'pi na viniyogavaiyarthyam / <B2> (khaṇḍanakārīyāpūrvavidhilakṣaṇam tadghaṭakadalaprayojanāni ca) yattu --- khaṇḍanakārāṇāṃ prakṛtavidheḥ yadyaduddeśyatāvacchedakaṃ apūrvīyatvānyat tena rūpeṇoddeśye yatprakṛtavidhyabhāve 'tideśānyaprakṛtavidhisamānaśākhīyavidhito 'saṃbhavatprāptikaṃ vidheyaṃ bhāvarūpaṃ tadviṣayo vidhirapūrvavidhirityapūrvavidhilakṣaṇaṃ, tatrāpūrvīyatvena rūpeṇa vrīhiṣvatyantāprāptamavaghātaṃ prāpayatyavaghātavidhāvativyāptivāraṇāyā pūrvīyatvānyaditi viśeṣaṇam / tadanyaduddeśyatāvacchedakaṃ avaghātādividhau vrīhitvaṃ, tena rūpeṇa ca tādṛśapuroḍāśavidhito 'vaghātasya saṃbhavatprāptikatvānnātivyāptiḥ / tādṛśoddeśyatāvacchedakarūpeṇeti vivakṣaṇāt gavāmayanādyāhargatayorvāyavāgratāvidhyoḥ dārśikasvargakāmavidhau ca nāvyāptiḥ ; tatra tryanīkāvidhitaḥ prathamabhāgatvena rūpeṇa aindravāyavāgratāyāḥ prāptisatve 'pi svoddeśyatāvacchedakāhastvarūpeṇa prāptyabhāvāt sārvakāmyavidhikāmyamānatvena rūpeṇoddeśye svarge prāptisaṃbhave 'pi svargatvena rūpeṇa tadabhāvānnāvyāptiḥ / atideśabhinnetivivakṣaṇāt vaikṛteṣu pratigrāhyavidhiṣu dvādaśāhantryanīkāntargatāgratāvidhyośca atideśataḥ prāptisaṃbhavena nāvyāptiḥ //

samānaśākhīyeti viśeṣaṇāt śākhāntaravidhitaḥ saṃbhavatprāptikaśākhāntaragatāgnihotrādividhiṣu nāvyāptiḥ / yatra yadupakārajanakatayā yadvidhisthitaṃ tanna tadupakārajanakatayā tasya yādṛcchikyā apyanuṣṭhānayogyatāpattyaparaparyāyāḥ prāpterabhāvasya vivakṣitatvānna hiraṇyagarbhamantrapūtīkaniyamavidhyorativyāptiḥ / bhāvapadopādānādaprāptanivṛttiprāpake parisaṃkhyāvidhau nātivyāptiḥ / evameva vidhirasāyanāpāditāvyāptyativyāptiparihāreṇa sudhībhiridaṃ lakṣaṇaṃ sarvatra yojanīyaṃ iti //

(khaṇḍanakārasaṃmatāpūrvavidhilakṣaṇanirasanam) tadayuktam ; vidhito 'saṃbhavatprāptikayoḥ gauṇyā yādṛcchikaprāptimādāya bhavadupapāditayorhiraṇyagarbhapūtīkaniyamavidhyoḥ tathābhūtavidhito 'saṃbhavatprāptikatvenātivyāpteḥ / yaditu yādṛcchikaprāptyabhāvo 'pi lakṣaṇe pṛthagvivakṣitaḥ, tadāsvargakāmavidhāvavyāptiḥ / yogasiddhinyāyena svargakāmavidhimanapekṣyaiva sārvakāmyavidhibalādavaśyaṃ svargatvena rūpeṇa svargamuddiśya puruṣaḥ pravartate / tataśca bhavaduktaprakārāyāstādṛśānuṣṭhānayogyatāpatteḥ prakṛtavidhimantareṇa pūtīkavatsaṃbhavāt / kiñca pṛṣṭhadvayavādimate vaikṛte rathantaraṃ pṛṣṭhaṃ bhavatītyādiniyamavidhāvatideśataḥ prāptisaṃbhave 'pi tadanyasamānaśākhīyavidhito 'saṃbhavatprāptikatvādativyāptiḥ / vastutastu --- aṣṭākapālādividhiḥ prakṛtidravyavaituṣyaṃ vinānupapadyamāno laukikavrīhiparijihīrṣayā uddeśyatvāvacchedakagauravasya yaveṣvākṣepāntaragauravasyaca parijihīrṣayā puroḍāśaprakṛtidravyatvāvacchedenaiva prāpayatīti prasiddhodāharaṇa eva ativyāptamidaṃ lakṣaṇamityayuktamiti taireva bhāṭṭālaṅkāre dūṣitamityupekṣitaṃ pūjyapādairiti //

(udāharaṇaviśeṣeṣu yathāsaṃbhavaṃ vidhidvayāṅgīkāre 'pi na doṣa iti nirūpaṇam) evamupapāditeṣu trividhavidhilakṣaṇeṣu yatra dvābhyāṃ tribhirvā vidhiphalairapyānarthakyaṃ supariharam / tatra kena vyapadeśa ? ityapekṣāyāmāha

-- eteṣāṃ ceti //

kvacidudāharaṇe iti //

tāni codāharaṇāni vidhirasāyanagatanavamaślokāvataraṇikāyāṃ uktāni tatraiva draṣṭavyāni //

yathāvā vārtikokte "vrīhīn prokṣati" "vrīhīnavahantī" tyudāharaṇadvaye / tatra cādye "āgnaye vo juṣṭaṃ prokṣāmī"tyetanmantrakalpyavidhitaḥ pūrvapravṛtteraprāptaprokṣaṇaprāpakatvam / tatra tarkitatatprāptyālocanottarantvabhyudayaśiraskatvaṃ prāyaścittaprāptiradhvaryukartṛkatva niyamaphalakatvaṃ ca kalpyate / dvitīye tarkitatanmantrakalpyāvaghātaniyamaprāptyālocanayābhyudayakāritvaṃ prāyaścittaprāpakatādhvaryukartṛkatvaniyamaparatā veti / evaṃ phalatrayasāṃkarye 'pyudāhartavyam / etādṛśaphalādisaṃbhave 'pi yatra na gauravādidoṣastatra sarvatra śāstrasya tātparyamastyeva / anyathā tadarthānuṣṭhāne vaiguṇyānāpatteḥ / yathā'jyabhāgavidhau parisaṃkhyāṅgīkāre / yatra tu gauravādidoṣaḥ prokṣaṇādivākye vrīhitvādeḥ praveśe, tatra naiva yavaparisaṃkhyāphalakatvamityuktam / ata eva kvacideva niyamavidhitvasaṃbhave na apūrvavidhitvamaṅgīkriyate yatra gauravāpattiḥ, yathā hīṣādau vyavasthārthatvasaṃbhave guṇaphalasaṃbandhasyādṛṣṭāntarakalpanāpādakasya / yatra tu na tadāpattiḥ, yathā puroḍāśaṃ prathayatītyādau, tatra adhvaryukartṛniyamaphalakatve 'pi yājurvaidikaprāyaścittaphalakatvenāpūrvavidhitva- miṣyata eva / evañca sarveṣveva vākyeṣu viṣayabhedena viṣayaikyena vā krameṇa yaugapadyena vā naikaphalatātparyakatvenopadheyasaṃkare 'pi antaraṅgatayā kvacit kenacit vyavahārasyaicchikatvenopādhīnāṃ lakṣaṇānāmasāṃkaryānna doṣa ityarthaḥ / nanu etādṛśasāṃkaryāṅgīkāre daikṣādanyo 'pi daṇḍaḥ praiṣakārye prasaktaḥ syāt pakṣe stotrasāmnāṃ kratunikarajuṣāmuttarāsveva gānamiti vidhirasāyanagatanavamaślokottarārdhāniṣṭāpādanaṃ ca na saṃgacchate ityata āha -- vistareṇaceti //

tata hi krīte some ityasya daṇḍītyasya cobhayorabhāve dīkṣitadaṇḍasya yajamānadhāraṇa eva viniyogāt laukikasyaiva daṇḍasya daṇḍītyayaṃ niyamavidhiḥ / daṇḍītyasyaivābhāve dīkṣitadaṇḍasya maitrāvaruṇāya dattasya prayojanāpekṣāyāṃ ālambanatayā kāryamātre samuccitya prāptau daṇḍītyayaṃ praiṣātiriktakāryāntaraparisaṃkhyāvidhiḥ saṃpadyate / ataśca tatsāṃkaryāṅgīkāre laukikadaṇḍasyāpi grahaṇāpattiriti dūṣaṇamuktam / nahi tattarkitaphalānekatve 'pi vastutaḥ krītavākyena maitrāvaruṇārthatvena viniyuktasyaiva prayojanāpekṣāyāṃ daṇḍītyanena kāryavidhāne sati anyasyāprasakteryuktamiti kaustubhe draṣṭavyamityarthaḥ / vastutastu -- vidhyantarāpravṛttisahitasyetyeva lakṣaṇe niveśena anekavidhyapravṛtteraniveśāt vidhyantaratvasya pūrvoktarītyā vivakṣaṇānnātra yatkiñcidvidhyapravṛttimādāya tattallakṣaṇasamāveśo 'pīti na sāṃkaryaprasaktiḥ iti --- dhyeyam // <B3> (1)F.N.- atretyāśca viṣayāḥ sarve 'pi vidhirasāyanadvitīyaślokavyākhyādarśanena sphuṭameva bhaveyuriti nāsmābhiratropapādyante //

vi.pu.10.bhā 06 (2) etatpadārthaḥ vidhirasāyanapustake dvādaśe puṭe vyaktam. <B1> na caivamapi prāmāṇyāyogaḥ ; yāthārthyalakṣaṇasya tasyāvighātāt / sāmādisarvamantrasādhāraṇyena tu padārthavidhayā /

yathā hi śābdabodhaṃ prati kāraṇībhūtajñānaviṣayatvācchabdaḥ pramāṇamiti sarvadarśanasammataṃ, tathā padārthajñānasyāpi kāraṇatvāt padārtho 'pi tatheti śakyate vaktum /
ataśca mantraviniyogavidhau mantrāṇāmapi padārthatvādyuktaṃ prāmāṇyamiti /
astu vā prāmāṇyābhāve 'pi prayojanavattvamātram ; tāvataivādhyayanavidherupapatteḥ /
prayojanamarthavādavadeva spaṣṭam // 4 //
iti caturthaṃ mantraprāmāṇyādhikaraṇam /
iti bhāṭṭadīpikāyāṃ khaṇḍadevakṛtau prathamādhyāyasya dvitīyaḥ pādaḥ /
<B2> (viniyogavidhivaiyarthyaparihāropasaṃhāraḥ) tadevamupapāditaṃ viniyogavidhivaiyarthyaparihāramupasaṃharati -- tadevamiti //

yattu --- prathanamantraviniyogavaiyarthyāpādanaṃ tadyajñapatimeva prajayā paśubhiśca prathayatītyarthavādopāttayajñapatiprathanaphalakatvarūpastutyā- lambanopapādanārthaṃ / mantre hi puroḍāśaṃ pratyadhvaryurbrūte uru te yajñapatiḥ prathatām iti / yaścaivaṃ brūte sa prathayatyeva / ato 'dhvaryorāśīrdānakartṛtvaṃ yajñapatiprathanotpādanakartṛtvenopacarya puroḍāśaprathanastutiriti yajñapatiprathanaphalakatvena puroḍāśaprathanaṃ stotuṃ mantropādānamiti guṇaparisaṃkhyādyarthatvenetyādipadenopāttam / naca -- prathanasyārthaprāptatvenāvidheyatvāt vidhiśeṣatvābhāvena arthavādatvasyaivānupapattiriti ---vācyam ; prāptasyāpi adhvaryukartṛkatvaprāptyarthatayā vidhānopapatteḥ / yathācaivaṃ sati na rātrisatravadarthavādasya puroḍāśaprathanaphalatvajñāpanārthatvena mantropādānānupapattiḥ tathā kaustubhe draṣṭavyam //

(mantrāṇāṃ yāthārthyalakṣaṇaprāmāṇyam) evamapi anadhigatārthagantṛtvarūpaprāmāṇyāsaṃbhavamuktamanuvadati --- nacaivamiti //

vihitārthānuvādakatve 'pi mantrāṇāṃ tātparyaviṣayībhūte lavanādisvarūpe yāthārthyarūpameva prāmāṇyaṃ smṛtivat / tātparyañca viniyojakaśrutyādinā jñeyam / gārhapatya ivaindryāḥ / sāmnāntvarthaparargakṣarābhivyaktidvārār'thaparatā paramparayā, natu sākṣāt prāmāṇyam, gītyātmakatvenābodhakatvāditi keṣāñcidupapāditena pariharati --- yāthārthyalakṣaṇasyeti //

anṛksāmasu paraṃparayā yāthārthyalakṣaṇasyāpyasaṃbhavāt pakṣāntaramāha-- sāmādīti //

"pramāṇaṃ cāthaśabde vā tadbhānaṃ vā nirūpyate //

padārthāstanmatirvā syāt vākyārthādhigame 'pi ve"ti codanāsūtragatakārikāvārtikoktaṃ, tathā -- "atrābhidhīyate yadyapyastimūlāntaraṃ manaḥ / padārthānāntu mūlatvaṃ dṛṣṭāntodbhāvabhāvataḥ / sākṣādyadyapi kurvanti padārthapratipādanam / varṇāstathāpi naitasmin paryavasyanti niṣphale / vākyārthamitaye teṣāṃ pravṛttau nāntarīyakam / pāke jvāleva kāṣṭhānāṃ padārthapratipādana"miti vākyādhikaraṇagatavārtikoktaṃ ca padārthajñānamavāntaravyāpāraḥ taddvārā padārthānāmeva śabdapramākaraṇatvamiti matāntaramavalambyāha --- yathāhīti //

(padārthaprāmāṇyanirūpaṇam) bhūtabhāvipadārthānāṃ svarūpeṇāvidyamānānāmapi jñānaviṣayatvena sattvāt jñātatāyāmiva śābdhabodhaṃ pratyapi kāraṇatvopapatterna doṣaḥ / nacaivaṃ vrīhyādīnāmapi padārthavidhayā prāmāṇyāpattiḥ; iṣṭatvāt / naca codanaiva pramāṇamiti niyamavyākopaḥ; tasya prādhānyaparatayāpyupapatteritaraprāmāṇyābādhakatvād ityarthaḥ / ataeva --- "tadbhūtānāṃ kriyārthena samāmnāyor'thasya tannimittatvā" diti sūtre arthasyetyādyavayavavyākhyānaṃ kurvatā bhāṣyakāreṇoktam -- "padāni hi svaṃsvamarthamabhidhāya nivṛttavyāpārāṇi, athedānīṃ padārthā avagatāḥ santo vākyārthaṃ gamayanti" --- iti //

(prakāśakāramatarītyā yāthārthyalakṣaṇaprāmāṇyāsaṃbhavaśaṅkātannirākaraṇe) yattu --- prakāśakārāḥ kalpasūtraprāmāṇyasādhanādhikaraṇe itthaṃ prāmāṇyaprakāramāhuḥ / yāthārthyalakṣaṇaprāmāṇyasvīkāre jyotiṣṭomaḥ svargasādhanamiti laukikavākye 'hiṃsādipratipādakaśākyādivacane 'pi tadāpatterna tadvidhayā prāmāṇyam / apitu yato 'vagatasya karmaṇo dharmākhyaśreyassādhanatā, tadeva dharme pramāṇam / tadavagatireva dharmaprametyucyate / asticedṛśaṃ dharmaprāmāṇyaṃ smṛtyādīnām / manvādeḥ tatpraṇeturdharmapravartakatvābhyanujñānāt, mantrāṇāmapi smārakatvena niyamanāt / tajjanyāyā eva smṛteḥ śreyassādhanatopayogitvāt / mantrābhāve dhyānādyupāyāntarāṇāmupayogitve 'pi vihitatvaghaṭitāṅgatvākhyāśreyassādhanatā- bhāvānnātivyāptiprasaṃgaḥ / ataevoktam vārtike --- "tasmādyānyeva śāstrāṇi vedamūlānatikramāt //

avasthitāni taireva jñāto dharmaḥ phalapradaḥ / " tathā --- "vedenaivābhyanujñātā yeṣāmeva pravaktṛtā //

nityānāmabhidheyānāṃ manvantarayugādiṣu / teṣāṃ viparivartteṣu kurvatāṃ dharmasaṃhitāḥ / vacanāni pramāṇāni nānyeṣāmiti niścayaḥ / " itīti, tattadadhikaraṇakaustubha eva dūṣitaṃ draṣṭavyam / atra matāntaranirāsaḥ kaustubhe draṣṭavyaḥ / tasmin pūrvoktamate anāśvāsāt pakṣāntaramāha - astuveti //

nacaivaṃ prāmāṇyābhāve 'dhyāyāsaṃgatiḥ; arthavādopayogaprasaṃgādadhyāyāsaṅgatasyāpyarthasya nirūpaṇe bādhakābhāvāt sāṃgavedopayogasyaiva vā jijñāsitatvena adhyāyārthatvāṅgīkārādvā mantrādhikaraṇasyopayogamātravicāraviṣayatvopapatterityarthaḥ //

prayojanamiti //

yathā --- arthavādāvagatameva prāśastyaṃ dharmapravṛttyupayogitayābhyudakāri, tathehāpi mantrajanyasmṛtirevābhyudayakāriṇīti prayojanamityarthaḥ / tathā ---

"agnihotrapadaṃ nāmā ghāre yāgakalpanam /

mukhyārthe viniyogo 'yaṃ āmikṣā paya evace" tyādinoktāni prayojanāntarāṇi kaustubhe draṣṭavyānīti //

iti śrīmatpūrvottaramīmāṃsāpārāvāradhurīṇaśrīkhaṇḍadevāntevāsikavimaṇḍanabālakṛṣṇasutaśaṃbhubhaṭṭaviracitāyāṃ bhāṭṭadīpikāprabhāvalyāṃ prathamādhyāyasya dvitīyaḥ pādaḥ //

<B1> (1 adhikaraṇam / )

dharmasya śabdamūlatvād aśabdam anapekṣaṃ syāt / Jaim_1,3.1 /
śiṣṭatraivarṇikaparigṛhītānāṃ manvādipraṇītasmṛtīnāṃ dharmādharmayoḥ prāmāṇyaṃ na veti sandehe sanmūlakatvaniścāyakābhāvādaprāmāṇyam /

<B2> atha prathamādhyāyasya tṛtīyaḥ pādaḥ / (pūrvatanapādadvayena smṛtipādasya saṃgatiḥ nāmadheyapādataḥ pūrvaṃ smṛtipādapravṛttibījanirūpaṇādikañca) "athāto dharmajijñāsā" iti śāstrārambhasūtreṇa dharmādharmasvarūpajijñāsāpratijñāyā iva tadviṣayakapramāṇamātrajijñāsāpratijñāyā api kṛtatvāt prathame 'dhyāye pramāṇamātranirūpaṇārthe prādhānyāt prathamataḥ tatpramāṇabhūtacodanāyāḥ prathamapāde prāmāṇyaṃ nirūpya tadavayavatvenopasthitānāṃ arthavādamantrāṇāmapi dvitīye pāde prāmāṇyaṃ vidhyekavākyatayā nāmadheyāpekṣayāntaraṅgatvena nāmadheyānāmarthavādamantrādimūlakatayāca nirūpyārthavādamantraprāmāṇyasādhanānantaraṃ smṛtyādiprāmāṇyavicārasyāvasarasaṃgatyā'yātatvena kariṣyamāṇaḥ smṛtyādiprāmāṇyavicāro nādhyāyāsaṃgataḥ ; kvacidapi smṛtyādīnāṃ nāmadheyamūlatvādarśanāt, vidhyuddeśāntargatayā cārthavādamantrādivat svatantravedāvayavarūpavākyatvasya nāmadheye 'bhāvāt, codanāprāmāṇyasādhanenaiva tatprāmāṇyasya siddhatvācca / ataḥ prāgārambho 'pi nāsaṅgataḥ / ata eva adhikaraṇārambhe "evaṃ tāvatkṛtsnasya vedasya prāmāṇyamukta"mityuktaṃ bhāṣyakāreṇa / codanaiva pramāṇamiti niyamasya prādhānyaparatayāpyupapatteḥ upastaraṇābhighāraṇayorājyaniyamasyeva puroḍāśe vrīhiniyamasyeva ca tulyajātīyasvatantrapramāṇāntaravyāvṛttyarthatvādarthavādamantrayoścedṛśopayogitvena prāmāṇye iva naiva vyākopaḥ; codanāmūlatvenaiva smṛtyādiprāmāṇyasādhanādityarthaṃ anusaṃdhāya smṛtyādiprāmāṇyavicāramārabhate --- śiṣṭeti //pauruṣeyatvenāprāmāṇyasyaiva niścaye sati tatprāmāṇyakoṭiḥ kiṃ saṃbhāvanayeti śaṅkānirāsāya -- śiṣṭetyādyuktam //

(vidyāsthānāntargatapurāṇavibhāgastannāmanirdeśaśca) atraca smṛtīnāmiti padaṃ sadācārāṇāṃ vedātiriktadharmasthānānāṃ copalakṣaṇam / tāni ca "purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ //

vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśe"ti yājñavalkyenoktāni / tatra sargapratisargamanvantaravaṃśānucaritapratipādakāni bhagavatābādarāyaṇena kṛtāni purāṇāni brāhmaṃ pādmaṃ śaivaṃ bhāgavataṃ nāradīyaṃ mārkaṇḍeyaṃ āgneyaṃ bhaviṣyaṃ brahmakaivartaṃ laiṅgaṃ vārāhaṃ brahmāṇḍaṃ vāyupurāṇaṃ skāndaṃ vāmanaṃ kaurmaṃ mātsyaṃ gāruḍaṃ ceti krameṇāṣṭādaśa / aṣṭādaśānāmapyupapurāṇānāṃ purāṇatvenaiva saṃgrahaḥ //

nyāyo gautamapraṇīta ānvīkṣakī pañcādhyāyī, kaṇādapraṇītā daśādhyāyī ca //

(mīmāṃsāpadārthavivecanam) mīmāṃsā ---- "athāto dharmajijñāsā"ityādinā jaiminipraṇītā dvādaśādhyāyī saṃkarṣaṇakāṇḍātmikā caturadhyāyī ca karmamīmāṃsā, "athāto brahmajijñāsā" ityādinā vyāsapraṇītā caturadhyāyī śārīrakamīmāṃsā ca //(dharmaśāstrapadārthaḥ, smṛtikartṝṇāṃ nāmāni ca) dharmaśāstrantu varṇāśramadharmaviśeṣāṇāṃ vibhāgena pratipādakaṃ tattatsmṛtipravartakapraṇītam / teca manvatriviṣṇvaṅgirohārītayājñavalkyayamāpastambasaṃvartakātyāyanabṛhaspatiparāśaravyāsaśaṅkhalikhitadakṣagautamaśātātapavasiṣṭhādayo dharmaśāstrapravartakā iti yājñavalkyoktāḥ, tathā "teṣāmapyaṅgirovyāsagautamātryuśanoyamāḥ / vasiṣṭhadakṣasaṃvartaśātātapaparāśaraḥ / viṣṇvāpastambahārītāḥ śaṅkhaḥ kātyāyano guruḥ / pracetā nārado yogī bodhāyanamanū tathā / sumantuḥ kāśyapo babhruḥ paiṭhino vyāghra eva ca / satyavrato bharadvājo gārgyaḥ kārṣṇyājinistathā / jābālirjamadagniśca yaugākṣirbrahmasaṃbhavaḥ / iti dharmapraṇetāraḥ ṣaṭtriṃśadṛṣayaḥ smṛtāḥ / iti paiṭhinoktāśca jñeyāḥ / mahābhāratarāmāyaṇasāṃkhyapātañjalapāśupatavaiṣṇavādīnāṃ ca dharmaśāstra evāntarbhāvaḥ / sāṃkhyaśāstraṃ ṣaḍadhyāyaṃ bhagavatā kapilena praṇītam / tathā pātañjalaṃ pādacatuṣṭayātmakaṃ patañjalinā praṇītam / pāśupataṃ bhagavatā paśupatinā pañcādhyāyaṃ praṇītam / śaivamantraśāstrasya pāśupata evāntarbhāvaḥ / evaṃ vaiṣṇavaṃ nāradādibhiḥ kṛtam / pāñcarātrasyātraiva vaiṣṇavamantraśāstre antarbhāvaḥ / vāmāgamādikantu śāstrabāhyamevetibahavaḥ / tadevaṃ purāṇādicatuṣṭayaṃ vedānāmupāṅgamiti vyavahriyate //

<B1> na hyatra pratyakṣādimūlam; teṣāṃ dharmādharmayorapravṛtteḥ, vedasya ca pratyakṣapaṭhitasyānupalambhāt, upalambhe vā smṛtipraṇayanavaiyarthyāt, pratyakṣapaṭhitasyedānīmucchedasya ca vaidikairyathāparigaṇanaṃ śākhānāṃ mātrāmātrāparityāgena pālyamānatayā kalpayitumaśakteḥ / nāpi anityānumeyo vedo mūlam; smṛtermūlasāmānyavyāptatve 'pi vedavyāptatvābhāvenānumānānupapatteḥ, manorapyanumeyatvakalpane andhaparamparāpatteśca / ataśca sanmūlatvāsambhavād bhrāntyādimūlatvenāprāmāṇyamiti prāpte --- <B2> (vedāṅganirūpaṇam) aṅgānica śikṣākalpavyākaraṇachandoniruktajyotirādayaḥ ṣaṭ / tatra sarvavedasādhāraṇī "atha śikṣāṃ pravakṣyāmītyādipañcakhaṇḍātmikā pāṇinipraṇītā, anyaiśca munibhiḥ prativedaśākhaṃ bhinnarūpatayā prātiśākhyasaṃjñayā praṇītā ca śikṣā / kalpāḥ śākhāntarīyāṅgopasaṃhāreṇa vaidikānuṣṭhānakramaviśeṣajñānāya bodhāyanāpastambādimunibhiḥ praṇītāḥ / baijāvāpyāśvalāyanagrāhyāyaṇādimunipraṇītānāṃ sūtrāṇāmatraivāntarbhāvaḥ / taduktam --- vārtike --- "siddharūpaḥ prayogo yaiḥ karmaṇāmanugamyate" / iti //

"kalpā lakṣaṇārthāni sūtrāṇītipracakṣate" iti //

vyākaraṇamaṣṭādhyāyyātmakaṃ maheśvaraprasādādbhagavatā pāṇininā praṇītaṃ māheśvaram / kaumārādivyākaraṇāni na vedāṅgam ; laukikapadamātrasādhutvānvākhyānaparatvāt // niruktaṃ bhagavatā yāskena samāmnāyaḥ samāmnāta ityādinā trayodaśādhyāyyātmakaṃ praṇītam / nighaṇṭusaṃjñakapañcādhyāyātmakasya granthasya yāskapraṇītasya taditarakośānāṃ caivātraivāntarbhāvaḥ / jyotiṣaṃ ca bhagavatā ādityena gargādibhiśca praṇītam / chandastu bhagavatā piṅgalena aṣṭādhyāyyātmakaṃ praṇītam //

(sarveṣāmapi vidyāsthānānāṃ smṛtyadhikaraṇaviṣayatvopapādanam) tadevaṃ daśabhiḥ sahitā ṛgvedayajurvedasāmātharvaṇākhyāścatvāro vedā iti caturdaśa dharmasthānāni /
etānyevāyurvedadhanurvedagāndharvārthaśāstrasaṃjñairupavedaiḥ sahitānyaṣṭādaśa vā /
yadyapi vedavadācārātmatuṣṭīnāmapi dharme prāmāṇyaṃ vakṣyate; tathāpi teṣāmaśabdarūpatvātśabdarūpapurāṇādyabhiprāyeyaṃ saṃkhyeti na virodhaḥ /
tatra vedānāṃ prāmāṇyasya pūrvameva sādhitatvāt tadvyatiriktāni pratyakṣamūladṛṣṭārthavyatiriktāni adṛṣṭārthatayā yāni dharmasthānatvena parigṛhītāni vedamūlakatayā sādhayitavyapramāṇatākāni tāni sarvāṇīhodāharaṇamiti bhāvaḥ //

(smṛtīnāṃ mūlāpekṣāyāṃ mūlasyaca pratyakṣāderasaṃbhavādaprāmāṇyanirūpaṇam) smṛtayastāvat dṛḍhakartṛsmaraṇena pauruṣeyatvādavaśyaṃ tatpraṇetṛbhiḥ aṣṭakāsvargayoḥ sādhyasādhanabhāvaṃ kenacit pramāṇenāvadhārya praṇītāḥ / ata eva smṛtisamākhyāpyupapadyate / tacca sādhyasādhanabhāvāvadhāraṇaṃ pratyakṣādinā na saṃbhavatītyāha --- nahyatreti //

śabdamūlatvakalpane ca kṛtakasya tasya prāmāṇyāniścayānmūlatvānupapatteḥ vedaśabdasyaiva tadvaktavyam, tadapyanupalambhādayuktamityāha ---- vedasyaceti //

(utsannaśrutimūlatvaśaṅkātannirākaraṇe) nanvasmadādibhiḥ anupalambhe 'pi manvādibhiḥ pratyakṣapāṭhenopalabdhaḥ idānīṃ ca puruṣapramādādutsannaḥ deśāntare vā kaiścitpaṭhyamāno 'pi nāsmābhirupalabhyate, asmābhirapivā paṭhyamāno 'pi paraprakaraṇādipaṭhitatvāt nāsmābhiḥ smṛtimūlatvena jñāyate iti yathāsaṃbhavaṃ kalpanopapatteḥ kathaṃ nityaśabdāsadbhāvaniścaya ityata āha --- upalambhe 'piveti //utsannaśrutimūlatvaṃ nirasyati --- idānīmiti //

mātrāmātrātyāgināmadhyetṝṇāṃ anekasmṛtimūlabhūtānekaśrutivākyatyāgānupapatteḥ /
ekaviṃśatyadhvayuktaṃ ṛgvedaṃ ṛṣayo viduḥ /
sahastrādhvā sāmavedo yajurekaśatādhikam //

navādhvātharvaṇākhyeti prāhuḥ pañcadaśādhvakam //

iti sadguruśiṣyeṇa tattadvedīyaśākhānāṃ parigaṇanāt tāsāṃ ca sarvāsāmekasmin deśe 'pāṭhe 'pi deśāntare pāṭhasaṃbhavādutsādakalpanā na yuktā / deśāntarapaṭhyamānaśrutimūlatvakalpanāpi tāsāmeva manvādibhiradhyāpanopapattau smṛtipraṇayanavaiyarthyāpatterevāyuktetyarthaḥ / adhvā devagatiḥ śākhāiti paryāyavācakā iti //

(nityānumeyavedamūlakatvanirāsaḥ) yadatra guruṇocyate --- "na kevalamasmākameva liṅgenaivānumeyāḥ śrutayaḥ, kintu manvādīnāmapi smṛtyantareṇānumeyāḥ, evaṃ tataḥ paramapi; natu kenāpi dṛṣṭā iti nityānumeyaśrutimūlatvaṃ iti, tadapi nirasyati -- nāpīti //

pauruṣeyasya smṛtyantarasya sāmānyato yatkiñcinmūlapramāṇavyāptasyāpi śrutyaikāntikatvābhāvenānugamānupapatteḥ yatkiñcinmūlakatvāṅgīkāre anavasthānādandhaparaṃparāpattiḥ /
liṅgādīnāntu apauruṣeyatvena anyamūlakatvāyogāt śrutikalpakatvāvirodha iti vaiṣamyamityarthaḥ //

<B1> śiṣṭānāmadyayāvadavigītaparamparayā jyotiṣṭomādiṣvivāṣṭakākalañjabhakṣaṇādiṣvapi dharmatvenādharmatvena ca parigraha nmanvādīnāṃ traivarṇikatvena vedadarśanasaṃbhavācca tanmūlatvameva yuktam, na tu bhrāntyādimūlatvam; tatkāraṇasyādyayāvattadajñānasya ca kalpane gauravācca / śrutiśca pratyakṣapaṭhitaiva tanmūlam / na ca smṛtipraṇayanavaiyarthyam; śākhāntaropasaṃhāreṇārthavādopoddhāreṇa nyāyasiddhārthakathanena ca smṛtipraṇayanasārthakyāt / ato mūlaśrutyupasthāpakatayaiva dharmādharmapramāprayojakatvaṃ smṛtīnāmiti siddham // 1 // iti prathamaṃ smṛtyadhikaraṇam /

<B2> (bhrāntyādimūlatvenāprāmāṇyopasaṃhāraḥ) etenākṣepakābhāvāt dṛṣṭārthāpattirapi nirasanīyā; bhrāntipratāraṇādimūlatvasyāpi saṃbhavāt, evamācārānuṣṭhānasyāpi jñānapūrvakatvāt pūrvānuṣṭhātṝṇāṃ jñānakaraṇajijñāsāyāṃ pramāṇamūlatvāsaṃbhavāt bhrāntyādimūlakatvamevetyabhipretya aprāmāṇyapūrvapakṣamupasaṃharati --- ataśceti //

(siddhāntasūtre 'numānaśabdenārthāpattereva grahaṇamiti nirūpaṇapūrvakaṃ smṛtiprāmāṇyapratijñā) tanmūlakatvameva yuktamiti //

dṛḍhasakalatraivarṇikaśiṣṭaparigrahānyathānupapattiprasūtadṛṣṭārthāpattyā śrutimūlatvameva teṣāṃ kalpayituṃ yuktamityarthaḥ / yattu ---

api vā kartṛsāmānyāt pramāṇam anumānaṃ syāt / Jaim_1,3.2 /

iti sūtragatānumānaśabdasvārasyāt vaidikaśabdānumānaparigraheṇa manvādismṛtiḥ dharme pramāṇaṃ vedārthānuṣṭhātṛbhiḥ anuṣṭhīyamānārthakatvāt vedavadityanumānena prāmāṇyaṃ smṛtyācārau vedamūlau vaidikakartṛkatvāt dharmatvasmṛtitvādvā asmadādigatāgnihotrasmṛtivadityanumānena ca śrutimūlatvaṃ kecitsādhayanti / aṅgīkurvanti / ca prakāśakārastathaiva, tadarthakāmānusārismṛtyācāreṣu vyabhicārādayuktam iti //

ata eva dūṣitaṃ kaustubhe vistareṇopapāditaṃ tatraiva draṣṭavyam //

ataḥ sūtrabhāṣyagatānumānoktirarthāpattireva /
ataḥ saiva śrutimūlatvasādhane pramāṇamiti bhāvaḥ //

(anupalambhanimittopapādanapūrvakapratyakṣapaṭhitaśrutimūlatvavyavasthāpanam) śrutimūlakatve siddhe sā śrutiḥ pratyakṣapāṭhenaivāvadhāritā manvādibhiḥ / asmākamanupalambhastu svādhyāyādhyayanavākye svādhyāyapadamahimnā ekaśākhādhyayanasyaiva śākhāntarādhikaraṇe sādhayiṣyamāṇatvena śākhāntarādhītānāmadhyayanābhāvādeva / adhyayanaṃ vinaivopāyāntareṇāvadhāraṇe 'pi tattaddeśīyapuruṣāntarādhītaśākhānāṃ pramādālasyādiyuktaiḥ puruṣaiḥ tattaddeśagamanena śrotumapyaśakterupalambhāyogyatvādeva nānupapannaḥ / ekaśākhādhītānāmapi ca śrutīnāṃ kratuprakaraṇagatānāṃ taddharmaṃ bādhitvā puruṣadharmasya puruṣadharmādhikṛtānāṃ puruṣadharmatvabādhena kratudharmatvasya mantrārthavādādikalpyavidhīnāṃ cedānīntanaiḥ puruṣairnirṇetumaśakterupalambhāyogyatvam / manvādīnāntu sarvajñatvena pratyakṣapāṭhenāvadhāraṇasaṃbhavāt pratyakṣapaṭhitaiva śrutirmūṃlamityabhipretyāha --- śrutiśceti //

dṛśyante ca spaṣṭameva mantrārthavādāḥ pratyakṣapaṭhitā eva tattatsmṛtimūlam / yathā "yāṃ janā iti mantro 'ṣṭakāsmṛteḥ / yathā tarhyarthavādo manuṣyarāja āgatetyasminnukṣaṇaṃ vehataṃ(?) vākṣadanta" iti arthavādaḥ --- mahokṣaṃ mahājaṃ veti smṛteḥ / evamitarāsāmapi / evaṃ gurvanugamanādyācārāṇāṃ "tasmācchreyāṃsaṃ pūrvaṃ pāpīyān paścādanvetī"ti cayanaprakaraṇagatārthavādo mūlam / evamanyatrāpyūhyamityarthaḥ //

(smṛtipraṇayanasārthakyopapādanam) teṣāṃ śrutipratyakṣe smṛtipraṇayanavaiyarthyamāśaṅkya nirākaroti ----naceti //

arthavādopoddhāreṇeti //

avidhisvarūpārthavādatyāgena vidhimātropasaṃhārasyedānīntanaiḥ kartumaśaktesteṣāṃ jñānārthaṃ tatpraṇayanasārthakyamiti bhāvaḥ //

(smṛtiprāmāṇyavyavahārasya gauṇatvavarṇanapūrvakopasaṃhāraḥ) nanu smṛtyācārāṇāṃ śrutyanumāpakatvenopakṣīṇānāṃ kathaṃ dharmādharmapramājanakatvam? tasya vedaikagamyatvena tadgamyatvāsaṃbhavāt, ityata āha -- ata iti //

evañca tatprāmāṇyavyavahāro liṅgādīnāmiva bhāktaḥ / dharmādharmapramāṇanirūpaṇapratijñāpyādyasūtre mukhyabhāktasādhāraṇyeneti bhāvaḥ //

yattu --- bhāṣyakāreṇa prapākaraṇādismṛtīnāṃ paropakārarūpadṛṣṭārthatvena tathā gurvanugamanādyācārāṇāṃ guruprītirūpadṛṣṭārthatvena prāmāṇyamuktam, tadvārtika eva nirastaṃ draṣṭavyam / yāni ca pūrvoktāni dharmasthānāni teṣuca yastāvadṛṣṭor'thaḥ sa pratyakṣādimūla eva / tatra yathāyathaṃ dṛṣṭādṛṣṭaprayojanavibhāga ākare draṣṭavyaḥ / vistarabhayānnocyate iti //

iti prathamaṃ smṛtyadhikaraṇam //

----- <B1> (2 adhikaraṇam / )

virodhe tv anapekṣyaṃ syād asati hy anumānam / Jaim_1,3.3 /

śrutiviruddhānāmapi audumbarī sarvā veṣṭitavyetyādismṛtīnāṃ śrutimūlakatvāviśeṣāt prāmāṇyam / nacaudumbarīṃ spṛṣṭvodgāyediti pratyakṣaśrutivirodhāttadanupapattiḥ; parasparaviruddhārthakānāmapi grahaṇāgrahaṇādiśrutīnāṃ bahuśo darśanena virodhe satyapi tatkalpane bādhakābhāvāt, tadvadeva vikalpena virodhasya pariharttuṃ śakyatvācca / na hyatra pratyakṣaśrutyā smṛtermūlākāṅkṣā nivarttate, yena kalpanāmūlocchedādviruddhapratyakṣaśrutyā liṅgasyeva smṛterbādhaḥ syāt / na vā śaityauṣṇyayorivātra viṣayayoratyantavirodhaḥ, yena auṣṇyapratyakṣeṇeva śaityānumānasya prakṛte prameyāpahāralakṣaṇo bādhaḥ syāt / na tvetadasti; vikalpena dvayoḥ saṃbhavāditi prāpte ---- bhāṣyakāreṇaivaṃ siddhāntitam ---- sarvatrānumāne 'numeyajijñāsāyāḥ kāraṇatvāt pratyakṣaśrutyā ca sparśavidhānenāveṣṭitatvarūpeṇaudumbaryāḥ paricchinnatvājjijñāsābhāvena naudumbarīveṣṭanaviṣayakaśrutyanumānasambhavaḥ /

tathā pratyakṣaśrutivirodhābhāve 'pi yatra lobhādidarśanaṃ, yathā vaisarjanahomīyaṃ vāso 'dhvaryuḥ parigṛhṇātītyādau tatrāpi na śrutikalpanaṃ kḷptahetoreva mūlatvopapatteḥ iti /

<B2> (pūrvādhikaraṇenāpavādikasaṃgatyupapādanam) "virodhe tvanapekṣaṃ syāt asati hyanumāna"miti siddhāntasūtragatatuśabdanirasanīyatvena sūcitatatsūtrapūrvapakṣeṇādhikaraṇavicāraṃ darśayitumudāharaṇamāha --- śrutiviruddhānāmapīti //

apiśabdena yadi śiṣṭatraivarṇikaparigrahānupapattiprasūtaśrutimūlakatvena manvādismṛtīnāṃ prāmāṇyaṃ, tarhi viruddhānāmapi āsāmuktahetorastu prāmāṇyam ityākṣepanirāsāt āpavādikī saṃgatiḥ sūcikā //

(ādipadena aṣṭācatvāriṃśadityādismṛtidvayasaṃgrahanirūpaṇam) ādipadena yathaudumbarīṃ spṛṣṭvodgāyediti pratyakṣaśrutiviruddhāyāḥ sarvaveṣṭanasmṛterudāharaṇatvaṃ, tathā "jātaputraḥ kṛṣṇakeśo 'gnīnādadhīta" iti śrutyā viruddhāyā "aṣṭācatvāriṃśadvarṣaparyantaṃ vedabrahmacaryami"ti smṛteḥ, tathā "na dīkṣitasyānnamaśnīyāt" iti niṣedhāpekṣitāvadhisamarpikayāgnīṣomīye saṃsthite yajamānasya gṛhe 'śitavyamiti śrutyā viruddhāyāḥ "krītarājako bhojyānna" iti smṛterapyudāharaṇatvaṃ saṃgṛhītam //

sadomaṇḍape udumbaravṛkṣasya kāṣṭhamūrdhvatayā yajamānasammitaṃ nikhanya sthāpyate / tadaudumbarīśabdasyārthaḥ /vikalpeneti //

(sparśanaveṣṭanayoḥ prayogabhedena vikalpanirūpaṇam) vahnau śaityauṣṇyayorvikalpāsaṃbhavāt parasparātyantābhāvasamānādhikaraṇayostayoḥ virodhasya pratyakṣasiddhatvāt pratyakṣabādhitatvena na śaityānumataṃ saṃbhavatīti yuktaḥ prameyāpahāralakṣaṇo bādhaḥ, iha tu sparśanaveṣṭanayoḥ parasparātyantābhāvasamānādhikaraṇayoḥ prayogabhedena vikalpenaniveśasya saṃbhavāt yuktaṃ prāmāṇyamityarthaḥ / sarvatreti //

dhūmādidarśanānantaraṃ vyāptismaraṇe satyapi jijñāsābhāve 'numityanudayāt parokṣajñāne athavānumityarthāpattyoreva tasyāḥ kāraṇatvamityarthaḥ //

(vaisarjanahomīyamiti viṣayāntaragaveṣaṇaprayojanam) atra

hetudarśanāc ca / Jaim_1,3.4 /

iti pūrvasūtrānantarasūtram / tatra yadi pratyakṣaśrutimūlakatvāsaṃbhavaḥ, tadā smṛtermūlākāṅkṣāyāṃ bhrāntyādimūlakatvameva yuktaṃ kalpayitum / tatra veṣṭanasmṛterudgātre dānena vastralobhaḥ, aṣṭācatvāriṃśat brahmacaryasmṛteḥ napuṃsakatvapracchādanam, rājakrayāvadhismṛteḥ bubhukṣaiveti / saṃbhavaticedaṃ dṛṣṭaṃ kāraṇamiti pauruṣeyatvādihetvantarapradarśanaparatayaikadā bhāṣyakāraḥ pūrvaśeṣatayā vyākhyāya adhikaraṇāntaraparatayā pakṣāntareṇa vyācakhyau / tatra pratyakṣaśrutivirodhenaiva mukhyahetunā pūrvatrāprāmāṇyasiddhau lobhādihetoḥ dṛṣṭasyānvācayabhūtasya kathane prayojanābhāvenāparitoṣāt dvitīyavyākhyānaṃ kṛtam, tadeva yuktamiti tanmate upapādayati --- tatheti //

vaisarjanahomīyamiti /./ (vaisarjanahomīyapadārthaḥ ādipadena yūpahastivākyasaṃgrahaśca) agnīṣomīyapaśoḥ tantre prakānte agnīṣomapraṇayanārthaṃ yajamānaṃ patnīputrān bhrātṝṃścāhatena vāsasā saṃchādya vāsaso 'nte strucamupanibadhya juhotīti śālāmukhīyāgnīdhrāhavanīyeṣu caturgṛhītenājyena catvāro vaisarjanahomā vihitāḥ / tadvāso vaisarjanahomīyamityarthaḥ //

ādipadena yūpahastinodānamācarantīti smṛtyantaragrahaṇam / yūpo hastyate veṣṭyate yenetivyutpattyā yūpaveṣṭanārthaṃ vāso yūpahastipadasyārthaḥ / tacca saptadaśabhirvāsobhiḥ yūpaṃ veṣṭayatīti veṣṭanavidhānāt vājapeyaṃ āmnātam //

(bhāṣyakṛtsaṃmatasyoktādhikaraṇadvayasya vārtikakāramatarītyā khaṇḍanam) evaṃ bhāṣyamatenādhikaraṇadvayaṃ vyākhyātam / tadvārtikakāreṇa dūṣitam /tathāhi --- pratyakṣaśrutivirodhe smṛtīnāṃ mūlabhūtaśrutyabhāvaḥ kiṃ sādhakābhāvāt bādhakasattvādvā /nādyaḥ; maharṣipraṇītatvādeḥ śiṣṭatraivarṇikaparigrahādeścetarasmṛtiṣvivehāpi śrutisādhakasyāviśeṣāt /nāntyaḥ; viruddhaśrutidarśanarūpasya bādhakasya vrīhiyavādiṣu śrutiṣu bahuśo darśanena vyabhicārāt, viprakīrṇaśākhāntaragataśrutīnāmasmadādibhiḥ anupalambhe 'pi manvādīnāṃ mahattaratvenānupalambharūpabādhakasyāpi abhāvācca / ataḥ parapratyakṣasyāpyātmapratyakṣasamatvāt taddṛṣṭaśrutīnāṃ mūlatvasaṃbhavānna bhāṣyakāroktaṃ sarvathāprāmāṇyaṃ sidhyati //

<B1> vārttikakārastu ---- na jijñāsāyā anumityaṅgatvam; agnyādyajijñāsāyāmapi tadudayāt, satyapi vā tasyāḥ kāraṇatve anumitiviṣayaśruterjijñāsitatvācca / pratyakṣaśrutivirodhābhāve vā lobhādimūlakatvāṅgīkāre aṣṭakādismṛterapi tadāpatteḥ / ataśca pratyakṣaśrutivirodhe 'pi smṛteḥ śiṣṭatraivarṇikaparigarhāviśeṣeṇa śrutimūlatvakalpanopapatteryuktameva prāmāṇyam, parantu yāvacchrutiniścayaṃ veṣṭanaṃ nānuṣṭheyam, arthavādādyunnītavidhimūlakatvasyāpi smṛtiṣu darśanena prakṛte 'pi tanmūlakatvasya saṃbhāvitatvāttasya connayanasya pratyakṣaśrutivirodhe ābhāsatvasaṃbhavāt / ataśca yāvacchrutiniścayaṃ ananuṣṭhānalakṣaṇamaprāmāṇyamityabhiprāyaṃ sūtramiti ----- prāha / <B2> (veṣṭanasmṛtimūlapratyakṣaśrutinirūpaṇam) kiñca jaiminiḥ svakṛte chāndogyānupade granthe --- "vaiṣṭutaṃ vai vāsaḥ śrīrvāsaḥ śrīḥ sāmeti stotrīyāparigaṇanārthānāmaudumbarīṇāṃ prādeśamātrāṇāṃ kuśānāṃ sa ekayā sa tisṛbhiḥ sa ekayetyādiviṣṭutyupākhyagataprakārābhivyañjakatayā viṣṭutiśabdavācyānāṃ sthāpanārthaṃ pariveṣṭayatīti śāṭyāyanaśākhābrāhmaṇagatapratyakṣaśrutimūlatvameva audumbarīprakaraṇe śāṭyāyanināṃ tāmūrdhvadeśenobhayatra vāsasī darśayatīti granthena darśitavāniti pratyakṣaiva śrutiḥ evamaṣṭācatvāriṃśadvarṣabrahmacaryasmṛterapi "aṣṭācatvāriṃśadvarṣaṃ sa vai vedabrahmacaryamiti rāṇakodāhṛtātharvavedapaṭhitā pratyakṣaiva śrutiśca mūlamityudāharaṇānyapyayuktāni //

(aṣṭācatvāriṃśaditi smṛtimūlapratyakṣaśrutinirdeśaḥ) yathācātra virodho 'pi nāsti tathā ākare draṣṭavyam / kaustubhe ca / ato na yuktaṃ prathamādhikaraṇam //

(vārtikakāramatāvataraṇapūrvakatanmatopapādanam) dvitīyādhikaraṇamapyaviruddhānāmapi lobhamūlatvakalpane dānādismṛterapi tadāpatterayuktam /
nahi "apivā kāraṇāgrahaṇe prayuktānī"ti adhikaraṇena dṛṣṭamūlāsaṃbhavamātreṇācāraprāmāṇyaṃ sādhayiṣyate /
yena tadvyatirekeṇa dṛṣṭamūlatvasaṃbhavahetunehāprāmāṇyaṃ sādhyeta, kintu dharmabudhyānuṣṭhīyamānatvenaiva /
anvācayahetumātrantu dṛṣṭamūlāsaṃbhava upanyasta iti tamimamadhikaraṇadvayabhaṅgaṃ ācāryakṛtamabhipretya matāntaratayā darśayati ---- vārtikakārastviti //

veṣṭanañcānuṣṭheyamiti //

atraca veṣṭanādismṛtīnāṃ pratyakṣapaṭhitatattacchrutimūlatvasya prāgevoktatvāt yāvacchrutiniścayaṃ nānuṣṭheyamityanupapatteḥ veṣṭanapadamajahatsvārthalakṣaṇayādṛṣṭamūlasmṛtiviṣayaparatayā vyākhyeyam /ataevoktaṃ nyāyasudhāyāṃ ---- udāharaṇabhāṣyamapi adṛṣṭamūlāvasthasmṛtiviṣayatayā netavyam iti //

(yāvacchrutiniścayamananuṣṭhānalakṣaṇamaprāmāṇyamityasya sūtrārūḍhatvopapādanam) nanu ---- adṛṣṭamūlasmṛtīnāṃ vipralambhamūlakatvābhāvenātyantabādhyatvāsaṃbhavāt yathāśrutamūlāniścayena atyantetarasmṛtitulyatvāyoge 'pi kathañcitprāmāṇyāṅgīkāre "virodhetvanapekṣa"mityaprāmāṇyapratipādakasūtrav irodha ityata āha ---ataśceti //

mūlabhūtaśruteḥ parapratyakṣatve 'pi svapratyakṣatvābhāvāt svapratyakṣasya tu mūlānusandhānasāpekṣatvādyato durbalā, atastayoḥ virodhe yadanapekṣaṃ śrautaṃ vijñānaṃ tadeva pramāṇamādaraṇīyaṃ syāt /

asati hi śrautārthe'numānamanumitaśrutimūlamādaraṇīyamiti pūrvasūtragatānuṣaktapramāṇapadasyānuṣṭhānalakṣaṇaprāmāṇyaparatayā sūtrārtha ityarthaḥ //

(virodhetviti sūtre pāṭhabhedaḥ yojanābhedaśca) atra sūtre 'napekṣamanapekṣyamiti yakārarahitatatsahitatayā pāṭhabhedaḥ /
yadā yakārasahitastadā yasya vānyadapekṣyaṃ nāstītyarthaḥ /
tadrahitastu vyākhyāta eva //

(atrādṛtavārtikasiddhāntasya vārtikaślokaiḥ saṃvādaḥ) taduktamācāryaiḥ --- "yāvadekaṃ śrutau karma smṛtau cānyatpratīyate / tāvattayorviruddhatve śrautānuṣṭhānamiṣyate / ataścaivaṃ śrutismṛtyorviśeṣo nopadarśyate / nātyantameva bādhyatvaṃ nacāpyatyantatulyatā / " iti //

yadā tu viruddhasmṛtimūlabhūtā śrutiḥ svasya pratyakṣā, tadā dvayorapi vikalpena vyavasthayā vā ādaraḥ kārya ityarthasiddhor'thaḥ //

(vārtikamate hetudarśanācceti sūtrayojanāprakāraḥ) yacca hetudarśanācceti sūtraṃ tat pratyakṣaśrutiviruddhasmṛtiprasaṃgagatācāramūledānīntanasmṛtyorvirodhe yathāsparśyādisparśadūṣitajagannāthaniveditānnabhakṣaṇādau tatra saṃbhavanmūlāntarāyā anādarapradarśanārthatvena vyākhyeyamiti dik //

(vārtikakārīyavarṇakāntaravivaraṇam) evaṃ tadvyākhyāyāṃ

[sarvatra ca prayogāt sannidhānaśāstrāc ca / Jaim_1,3.14 /]

ityadhikaraṇena gatārthatvam / tatrahi pratyakṣasūtrārthopasaṃhārakalpasūtravacasāṃ śrutivirodhe 'nādaraṇīyatve sutarāṃ smṛtiṣvanādarasiddherityaparitoṣeṇa yadvarṇakāntaraṃ kṛtamācāryaistadanusaṃdhatte --- yadveti //(śākyādismṛtyaprāmāṇyavarṇanasyādhikaraṇāntarairagatārthatānirūpaṇam) apivā kartṛsāmānyādi"ti pūrvādhikaraṇasiddhāntasūtropāttakartṛsāmānyahetoḥ śiṣṭatraivarṇikadṛḍhaparigraharūpamukhyahetūpalakṣaṇatvāt tena pūrvaṃ prāmāṇye abhihite sa yatra nāsti tatrāprāmāṇyamucyate ityevamasya pratyudāharaṇasaṃgatimanyatra pratyakṣasūtre pratyakṣādimūlatvenāprāmāṇyoktāvapi kalpasūtrādhikaraṇe svātantryeṇa prāmāṇyābhāve ukte 'pica vedamūlakatayā prāmāṇyaśaṅkānirāsasyānyatrākṛtatvādagatārthatāṃ pramāṇābhāsanirūpaṇenādhyāyasaṃgatiñcābhipretya viṣayapradarśanapūrvaṃ pūrvapakṣamārabhate ------ śākyādīnāmiti //

<B1> yadvā ----- śākyādīnāmapi kṣatriyatvaprasiddhervedadarśanasaṃbhavena tatpraṇītasmṛtīnāmapi vedamūlatvaṃ, tanmūlo vedaścedānīṃ pralīna iti prāpte --- śiṣṭatraivarṇikānāṃ dharmatvena parigrahasya pūrvādhikaraṇamukhyahetorabhāvāt pratyuta apramāṇatvenaiva teṣāṃ smaraṇādvedāprāmāṇyavādibhireva ca tatprāmāṇyasvīkārādvedamūlatvakalpanānupapatteraprāmāṇya- miti ----- sūtrārthaḥ // 2 // 6 // iti dvitīyaṃ virodhādhikaraṇam / <B2> (śākyādismṛtyaprāmāṇyavarṇanasyopayogaḥ) nacaiṣāmābhāsatvakathanasyānupayogaḥ; "yadi hyanādareṇaiṣāṃ na kathyetāpramāṇatā //

aśakyaiveti matvānye bhaveyuḥ samadṛṣṭayaḥ / śobhāsaukaryahetūktikalikālavaśena ca / yajñoktapaśuhiṃsādityāgabhrāntimavāpnuyuḥ / anirākṛtya tān sarvān dharmaśuddhirna labhyate / ityādivārtikoktarītyā tatkathanasyāvaśyakatvāt / ataśca yadyapi śākyādibhiḥ svagranthānāṃ vedamūlatvena prāmāṇyānaṅgīkārānnaiva tannirāse prayojanam; tathāpi vaidikānāmeva vedamūlatvabhrānteḥ prāptāyā nirākaraṇadvārā ābhāsatvanirūpaṇārthatvenāyamārambho yukta iti bhāvaḥ //

(śākyapadasya pāśupatapāñcarātrādikartrṛpalakṣaṇatānirūpaṇam) atraca śākyādipadaṃ yāni trayīvidbhiḥ na parigṛhītāni kiñcittanmiśradharmakañcukachāyāni lokopasaṃgrahalābhakhyātipūjāprayojanaparāṇi trayīviparītāsaṃbaddhadṛṣṭaśobhādipratyakṣānumānopamānārthāpattiprāyayukt i mūlopanibaddhāni sāṃkhyayogapāñcarātrapāśupatanirbandhyaparigṛhītadharmādharmanibandhanāni, yāni ca bāhyatarāṇi mlecchācāramiśrakabhojanācāranibandhanāni tatpraṇetṝṇāmupalakṣaṇam //

(manvādismṛtīnāmiva śākyādismṛtīnāmapi prāmāṇyaśaṅkā) śrutismṛtisaṃvādikatipayāhiṃsāsatyadamadānadayādinibandhanadarśanena tanmadhyapatitacaityavandanādīnāmapi yuktaṃ dharmatvamityabhisaṃdhāya pūrvapakṣe hetuṃ darśayati --- kṣatriyatvaprasiddheriti //

smṛtīnāmapi ityapinā traivarṇikatayā saṃbhāvitavedasaṃyogamanvādipraṇītasmṛtīnāṃ vedamūlakatayā prāmāṇyaṃ, evamāsāmapīti dṛṣṭāntoktiḥ sūcitā //

tena tadvadeva mūlānumānasyānupalabdhivirodhaḥ / pratyakṣaśrutimūlatvapakṣeṇa tāvatparihṛto jñāpitaḥ / adhunā malinaśākhāmūlatvapakṣe tu virodhaśaṅkaiva nāstītyabhipretya tatpakṣaṃ darśayati --- tanmūleti //

evañca yāvat kiñcit kiyantamapi kālaṃ kaiścidādriyamāṇaṃ prasiddhaṃ gataṃ tatpratyakṣaśākhāvisaṃvāde 'pyutsannaśākhāmūlam / tenāsmin pakṣe yasmai yadrocate sa tat pramāṇīkuryāditi doṣo nāpadyata iti bhāvaḥ //

(śākyādismṛtyaprāmāṇyavyavasthāpanam) teṣāṃ smaraṇāditi //

"yā vedabāhyāḥ smṛtayo yāśca kāśca kudṛṣṭayaḥ /
sarvāstā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtā" ityādinā manvādibhiḥ apramāṇatvenaivaiṣāṃ granthānāṃ smaraṇāt ityarthaḥ //

(śākyādismṛtyaprāmāṇyasya sūtrārūḍhatvanirūpaṇam) sūtrārtha iti //sūtrayorartha ityarthaḥ / vedavidveṣarūpe virodhe trayībāhyamevañjātīyakaṃ anapekṣyamapramāṇam / athavā --- śākyasya kṣatriyatvaprasiddhestasyaca pravaktṛtvapratigrahītṛtvaniṣedhāt śākyasya tadanuṣṭhātṛtvāt svadharmavirodhe taduktamanapekṣyamityādyasūtrārthaḥ //

(śākyamanusmṛtyoḥ sāmyaśaṅkānirākaraṇena vaiṣamyanirūpaṇam) nacaivaṃ manorapi kṣatriyatvena pravaktṛtvānupapattiḥ; "yadvai kiñcamanuravadattadbheṣajam" itiśrutyā tasya tadabhyanujñānāt / śākyādibhiśca svapratipādyārtheṣu bahūnāmasaddhetūnāmevopādānān kasyāpi saddhetoradarśanāccānapekṣyam / manvādīnāntu hetūpanyāsābhāvāt kvacitsattve 'pi vā "veda eva dvijātīnāṃ niḥśreyasakaraḥ para"; ityādinā prādhānyena vedamūlatvasyaiva dharme 'bhidhānāt hetvadhikaraṇanyāyenārthavādamātratvānna doṣaḥ / ata eva śākyādīnāṃ hetukatvāt "haitukānbakavṛttīṃśca vāṅmātreṇāpi nārcaye"dityādināsaṃbhāṣyatvamuktamiti dvitīyasūtrārthaḥ / vedamūlakatvakalpanānupapatteriti padaṃ hetudarśanasyāpyupalakṣaṇaṃ draṣṭavyam //

(pāñcarātrādyaprāmāṇyavarṇanam) yastu sāṃkhyayogapāñcarātrādiṣu śiṣṭatraivarṇikaparigrahaḥ, sa na tanmūlaḥ, kintu nṛsiṃharāmatāpanīyopaniṣacchrutyagastyādisaṃhitāmūla eva / ata eva śiṣṭatraivarṇikāparigṛhītavāmāgamapratipādakānāṃ teṣāṃ aprāmāṇyam / yattu tatretarāgamasaṃvādi tacchākyānāmivāhiṃsādi vāmāgamaparigrahabhaktyudbhavābhiprāyameveti tadanuṣṭhānamapi na tanmūlam / śiṣṭānāmapi tu pūrveṣāṃ tadasadāgamamūlameveti na doṣa iti sarvathāprāmāṇyamiti bahavaḥ //

(śrutyaviruddhāṃśe pāñcarātrādīnāmapi prāmāṇyamitiśrutimūlakatatsiddhāntanirūpaṇam) pūjyapādaistu yatpratyakṣaśrutimūlaṃ dṛśyamānaśiṣṭatraivarṇikaparigṛhītaṃ tadaṃśe prāmāṇyamuktaṃ kaustubhe /

ata eva "sāṃkhyāṃ yogaḥ pāñcarātraṃ vedāḥ pāśupataṃ tathā /
ātmapramāṇānyetāni na hantavyāni hetubhiḥ" iti mahābhāratavacanena prāmāṇyamuktaṃ, tathāpi "yo yadaṃśena mārgāṇāṃ vedena na virudhyate /
soṃ'śaḥ pramāṇamityuktaṃ keṣāñcidadhikāriṇāmi"ti muktikhaṇḍagatacaturthādhyāyavacanenādhikāriviśeṣaparatayā upasaṃhṛtamiti darśitaṃ mādhavena /
yathācaivaṃ satyaviruddhānāṃ śākyādipramāṇānāṃ prāmāṇyaṃ tadagre nirasiṣyate //

(smṛtyadhikaraṇagatasya prāmāṇyavarṇanasyādhikāriviśeṣaparatayā yojanam) yattu smṛtyadhikaraṇe sāṃkhyādīnāṃ bāhyagranthānāṃ copayogapratipādanaṃ, tat dharmamokṣasādhanajñānopayogivairāgyādipratipādakayuktikathanaparatayā na dharmādyupadeśaparatayeti na virodhaḥ / evaṃsati yadyapi tāpanīyādipratyakṣaśrutimūlasya vāmāgamasya pratyakṣaśrutiviruddhasya vā prāmāṇyaṃ durnivāram; tathāpi "pāñcarātraṃ bhāgavataṃ tantraṃ vaikhānasābhidham / vedabhraṣṭāntsamuddiśya kamalāpatiruktavān" / tathā "atyantaskhalitānāṃ hi dvijānāṃ vedamārgataḥ / pāñcarātrādayo mārgāḥ kālenaivopakārakāḥ" / tathā "śāpādvā gautamādīnāṃ pāpādvā mahato narāḥ / ye gatā vedabāhyatvaṃ ye ca saṃkīrṇayonijāḥ / te 'dhikriyante tantrādaustrīśūdrāśca yathāyatham" ityādipurāṇavacanebhyaḥ adhikāriviśeṣaparatayeṣṭameva tatprāmāṇyaṃ, natu vaidikādhikāriviṣayam / ataeva --- teṣu na śiṣṭatraivarṇikaparigraha ityalaṃ vistareṇa //

iti dvitīyaṃ virodhādhikaraṇam //

- - - - - <B1> (3 adhikaraṇam / )

śiṣṭākope 'viruddham iti cet / Jaim_1,3.5 /

na śāstraparimāṇatvāt //

smārtānāmācamanādīnāṃ śrautaiḥ kramakālaparimāṇādibhirvirodhe śrautatvātkramādīnāmeva prābalyāt tadviṣayasmṛtīnāmaprāmāṇyam / na hi "kṣute ācāmedi"ti vihitasya smārtasyācamanasya vedavedikaraṇamadhye 'nuṣṭhāne "vedaṅkṛtvā vediṃ karotī"ti śrutibodhitaḥ kramo 'nuṣṭhātuṃ śakyate / <B2> (virodhādhikaraṇena dvedhā saṃgatinirūpaṇam) evaṃ pūrvādhikaraṇe bhāṣyakāramate śrutiviruddhānāṃ puruṣārthakratvarthasmṛtīnāṃ svarūpeṇaivāprāmāṇye sādhite vārtikakāramate ca ananuṣṭhānalakṣaṇāprāmāṇye sādhite saṃprati pratyakṣaśrutivirodha eva kvāsti kva nāstītyevaṃ balābalādhikaraṇottaramahīnādhikaraṇaprabhṛtiṣviva vicārakaraṇena koṣṭhaśodhanikārūpeṇāsya saṃgatiṃ athavā śrutivirodhe satyapi smṛtiprameyasya padārthatvāt prābalyena prāmāṇyamityapavādakaraṇādāpavādikīṃ saṅgatiṃ vā spaṣṭatvāt tathā sūtradarśitāmapi siddhāntopakramatāṃ prayojanābhāvāccopekṣya viṣayaṃ pradarśayan pūrvapakṣamevāha --- smārtānāmapi //

"ācāntena yajñopavītinā kartavyaṃ" "dakṣiṇācāreṇa kartavyaṃ" ityādismṛtivihitānāmityarthaḥ /
antimasmṛtau dakṣiṇena hastena ācaraṇena kartavyamityarthāt "lohitoṣṇīṣā" ityatreva aprāptadakṣiṇahastavidhānaṃ jñeyam //

(śākhāntarādhikaraṇagatārthatāśaṅkānirāsaḥ smṛtipadenetinirūpaṇam) śākhāntarādhikaraṇasamāptau "api vā kramasaṃyogāt vidhipṛthaktvamekasyāṃ vyavatiṣṭhete"ti sūtreṇa kramakālaparimāṇavirodhāt śākhāntarīyapadārthānupasaṃhāramāśaṅkya "virodhināṃ tvasaṃyogādaikakarmye tatsaṃyogādvidhīnāṃ sarvakarmapratyayaḥ syāt" iti sūtreṇa padārthānāṃ kramādibādhakatvaṃ vakṣyete iti na tena gatārthatā, tatrobhayoḥ śrautatvena anyatarasamavāyābhāvāt yuktaṃ padārthānāṃ bādhakatvam, iha tu prāmāṇyadaurbalyādastu bādhyatvamiti śaṅkotthānasūcanena parihartuṃ ---- smṛtīnāmityuktam /ācāraprāpitānāmityasyopalakṣaṇam / tatratyasyaiva prameyabalasya pramāṇabalābalabādhāyopanyāsāt nānenāpi tasya gatārthatvamiti bhāvaḥ //

(ācamanādibhiḥ kramasya virodhasamarthanam) virodhe iti //

yadyapi bhojanādinimittakasyācamanasya puruṣārthatvāt sarvaprayogādau kriyamāṇasyāpi tasya madhye prasakteravirodhaḥ; tathāpi dvayoḥ padārthayoḥ madhye kṣutādinimittācamanasya kratvarthasya prasakterbhavatyeva saḥ / ataeva vitataikapadārthakaraṇamadhyaprasaktasya kṣutādinimittasya prāptau yadyapi nācamanavidhānaṃ, kintu "kṣute niṣṭhīvane caiva paridhāne 'śrupātane / na tu karmastha ācāmeddakṣiṇaṃ śravaṇaṃ spṛśet" itismṛtivihitadakṣiṇakarṇasparśe 'styeva virodha iti tasyāpayudāharaṇatvam / evaṃ yajñopavītasyāpi "sadopavītinā bhāvyam" iti smṛtau sadāśabdasaṃyogāt puruṣārthatvenaiva vidhāne 'pi "anupavītaśca yatkaroti na tatkṛtam" ityuttarārdhena kartavyakarmamātrāṅgatvena vidhānātsvarūpeṇa tasya virodhābhāve 'pi strastasya punassamīkaraṇe naṣṭasya punardhāraṇe vāstyeva saḥ /

evaṃ śikhābandhane 'pi ityudāharaṇatvam /
evaṃ dakṣiṇavākye 'pi bhojanādau puruṣārthatvena vihitasya dakṣihastācaraṇasya virodhābhāve 'pi kratvarthasya tasyāstyeva virodhaḥ /
hastadvayenānuṣṭhāne 'vilambāparaparyāyaprayogaprāśubhāvasyaikena hastenānuṣṭhāne bādhāpatteḥ /
ato yuktaṃ sarveṣāṃ udāharaṇatvaṃ virodhaprasaktyeti bhāvaḥ //

<B1> smārtapadārthānāñca bahutvāt pūrvāhṇādiḥ kālaḥ prayogavidhyavagatañca parimāṇaṃ na śakyate 'nugrahītum / naca śrautatve 'pi kramādeḥ padārthadharmatvāt padārthabhūtebhyaḥ ācamanādibhyo daurbalyam / pramāṇapūrvakatvāt prameyāvagamasya prathamāvagatapramāṇabalābalāpekṣayā prameyabalābalasya daurbalyāditi prāpte ----- <B2> (vedakaraṇavedikaraṇapadayorarthaḥ) pūrvapakṣasādhakaṃ śrutivirodhaṃ darśayituṃ śrautaiḥ ityuktam / tameva virodhaṃ darśayati -----nahīti //

vedaṃ kṛtveti //

vedo nāma sammārjanasādhanadarbhamuṣṭiḥ /
tasya karaṇaṃ nāma bandhanāgraparivāsanādisaṃskāraḥ /
vedirnāma gārhapatyāhavanīyayormadhye caturaṅgulakhātā bhūmiḥ /
tatkaraṇaṃ nāma vedena sammārjanamuddhananādisaṃskāraśceti vedavedikaraṇaśabdayorarthaḥ //

(ācamanādīnāṃ prayogavidhyasaṃgraheṇa gauṇakramavirodhasamarthanam) śrutibodhita iti //

etacca śrutyarthapāṭhasthānamukhyapravṛttyākhyapāñcamikaṣaṭpramāṇagamyakramamātrasyopalakṣaṇam; arthādikramasyāpi prayogavidhividheyatvāt / pratyakṣaśrutapradhānavidhereva aṅgavidhyekavākyatāmātrakalpanayā prayogavidhivyapadeśyatvāt pratyakṣaśrutivihitatvāvirodhaḥ / evañca smārtānāṃ kṣutādinimittakācamanādīnāṃ bhedena homavat vaidikaissaha kramaniyame mānābhāvāt vaidikānāmevāṅgānāṃ kramāvadhāraṇāt prayogavidhinā ca niyatakramakāṇāmeva padārthānāṃ vidhānāt tadbahirbhūtācamanādīnāṃ naiva prayogavidhisaṃbhava ityarthaḥ //

(madhye ācamanānuṣṭhāne pūrvāhṇaprayogaprāśubhāvādibādhāpattinirūpaṇam) pūrvāhṇādiriti //

ādipadenāgnihokrāṅgasāyaṃprātaḥ kālayorapi saṃgrahaḥ /
yathaiva "pūrvāhṇo vai devānāmi"ti śrutyā pūrvāhṇakālo vihitaḥ, tathaiva prayogavidhinā aṅgaprayogaviśiṣṭabhāvanāvidhānena yugapadanuṣṭhānākṣepādatyantayaugapadyāśakteścāṅga- pradhānānāmaṅgānāṃ ca parasparaṃ pratyāsattilakṣaṇaḥ prayogaprāśubhāvalakṣaṇaśca kālo bodhyate /
tayorapi madhye smārtapadārthānuṣṭhāne bādhaḥ syādevetyarthaḥ //

(parimāṇasyāpi prayogavidhyavagamanirūpaṇam) prayogavidhyavagataṃ ceti //

kiṃ kaścit padārtho vismṛtaḥ? kṛtaṃ vā sarvamiti sandehena vaiguṇyāśaṅkodaye "yadeva śraddhayā karoti tadeva vīryavattaraṃ bhavatī"ti vacanāvagatātiśayaphalajanakaphalāvaśyaṃbhāvaniścayātmakaśraddhāvi rahāt phalānutpatterdaivāt sakalavaidikapadārthānuṣṭhāne kṛte 'pi saṃpūrṇaphalaprāptaye kṛtākṛtasandehasyāvaśyāpaneyatvāt tasya cānuṣṭheyapadārthasaṃkhyāsaṃpattiparyālocanaṃ vinaiva nirākartumaśakyatvāt prayogavacanena śrutyādiviniyojyānāṃ pracayasiddheyattāvadavadhāraṇasyārthādākṣepamabhipretyāvagataṃ cetyuktam / tataśca prathamāvadhṛtasya parimāṇasya prathamāparikalpitapaścādāgatasmārtapadārthānuṣṭhānena bhraṃśāt punaḥtatkṛtākṛtānirūpaṇādanivṛttavaiguṇyāśaṅkasya samyakkṛtatvādinimittasaṃskārapāṭavābhāvāt apūrvadaurbalyena nyūnaphalalābhaprasaṃga ityarthaḥ / taduktaṃ vārtike --- "taccātiśayavatsarvaṃ sārthavādādvidhergatam / nyūnatvākṣamayāvaśyaṃ viruddhāṃ bādhate smṛtimi"ti //

(aṅgaguṇavirodhecetinyāyavirodhasya pūrvapakṣe prasaktasya pariharaṇam) yattu --- siddhānte "aṅgaguṇavirodheca tādarthyādi"ti dvādaśikanyāyenāṅgabhūtānāṃ iṣṭyādīnāṃ pradhānabhūtasomakālānurodhena "ya iṣṭye"ti vākyabodhitaparvakālabādhavadihāpi padārthatvena pradhānabhūtācamanādyanurodhena tadaṅgakramādereva virodhe satyapi yukto bādhaityucyate, tadanūdya dūṣayati --- naceti //

prathamāvagateti //

tena prathamāvagatena pramāṇabalābalenācamanādibhyaḥ kramādīnāṃ balīyastve nirṇīte nirākāṅkṣatvānna paścādavagataṃ prameyabalābalamādartavyamityarthaḥ //

(ācamanādibhiḥ smārtaiḥ kramakālāderavirodhena siddhāntaḥ, tasya sūtrārūḍhatvañca) atraca "api vā kāraṇāgrahaṇe prayuktāni pratīyeran" iti siddhāntasūtraṃ vārtikakṛtā virodhe satyapi prameyagatabalābalenācamanādīnāṃ prāmāṇyaparatayā yathāpaṭhitāvadhinaikadāvatāryapunarapyavirodhapradarśanaṃ sūtrārūḍhaṃ kartuṃ "teṣvadarśanād virodhasye"tyaṃśasyānuṣaṅgaṃ kṛtvā virodhapradarśanaparatayā anuṣaktadvitīyāvadhināvatāritam / tatra virodhe satyapi prameyabalābalasya prābalyahetostuṣyatu durjana iti nyāyenopapādanīyatayā mukhyatvādvirodhābhāvasyaiva mukhyahetutayā tatpradarśanaparatvena sūtrārthaṃ prathamato 'nusaṃdhāya siddhāntamāha --- padārtheti //

kratvapūrvasyānirjñātāṅgaparimāṇatayā śrautāṅgamātreṇa nairākāṅkṣyābhāvādyathā virodhābhāve balābalamanādṛtya śrutyādisamākhyāparyantaissahānārabhyavādena prāpitānyaṅgāni samuccitya gṛhyante, evaṃ smṛtyācāraprāptānyapi; sarveṣāṃkaraṇopakārasādhanānāṃ anvayottaramanuṣṭhānāya prayogavidheranuṣṭhānātmanaḥ pravṛtteḥ / tena ca bodhitaprayogavelāyāmeva padārthānāmapekṣitaṃ kramakālādi prayogāvacchedakatayā anvīyamānaṃ yāvatpramāṇaprāpitapadārthaprayogavirodhenaivāvacchedakatayā kalpyate; kālādīnāṃ prayogavidhyanvayitvasyaikādaśe vakṣyamāṇatvenāṅgapradhānasādhāraṇyāt / naca smārtānāṃ vaidikaissaha krame niyāmakābhāvaḥ; bhedanahomavannimittasannipātādevopasthityā sthānādeva tanniyamopapatteḥ / śrutikrameṇa prabalenāpi padārthabādhāpattyā balavatpadārthāśritasya sthānasya bādhāyogāt //

<B1> padārthaprāptyapekṣatvāt kramāderuttarakālikasya yāvatpramāṇagamyapadārthāvirodhenaiva kalpanīyatvānna tāvatpadārthavirodhitvam / parimāṇantu na kasyacicchāstrasyārtha iti na tasya śrautatvam / virodhe 'pi ācamanādīnāṃ padārthatvāt prābalyameva / pramāṇānāṃ hi na svarūpato virodho 'pi tu prameyavirodhanibandhanaḥ / tadyadaiva prameyavirodha ālocyate tadaiva tadgatena balābalena nirṇīte śāstrārthe na pramāṇabalābalasya niyāmakatvamiti pramāṇameva tatsmṛtiḥ / yadvā --- yacchākyādigrantheṣu vedāviruddhaṃ dānādivacanaṃ tasya bhavatu pramāṇatetyāśaṅkya, "svādhyāyo 'dhyetavyaḥ", "vedo 'khilodharmamūlaṃ tadvidāñca smṛtiśīle" /

"purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ /
vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa" /
ityādivacanairniyatapramāṇapratipādyānāmeva dharmatvapramiteranyataḥ pramitasya phalasādhanatvābhāvāt teṣāmaprāmāṇyamiti // 3 //

iti tṛtīyaṃ śiṣṭākopādhikaraṇam / <B2> (smārtānāṃ keṣāñcana padārthānāmante 'nuṣṭhānam) atraivamavadheyam ---- yatra sthalaviśeṣapuraskāreṇaiva smārtapadārthavidhiḥ tatra sthalāmnānādeva tasya kramaḥ, parantu śrutivihitakramavirodhe tasya bādhenānte padārthānuṣṭhānam / yatratu smṛtau padārthamātrasyaiva kratvaṅgatayā vidhānaṃ na sthalaviśeṣasya, tatrāgantūnāmante niveśātsyādevānte 'nuṣṭhānam iti --- dhyeyam /

ihatu "ācāntena kartavyami"ti smṛtisahakṛtasthānādeva teṣāṃ krama iti na bādhakam /
parimāṇasya tu sākṣāt śāstreṇa vidhyabhāvāt pūrvoktarītyā kathañcittadākṣepe 'pi kramakālavat prayogavelāyāmevākāṅkṣaṇāt prayujyamānapadārthāṅgatayaiva tatpravṛttyuttarakālamākasmikabhedanahomaprāyaścittādi- samavāyāvadhāraṇeneva smārtācamanādipadārthāvadhāraṇenāpi kalpanīyasya sarvapadārthāvacchedakatayaiva prayogavacanopasaṃgrahānna virodha ityarthaḥ //

(ācamanakramayorvirodhāṅgīkāreṇāpi ācamanarūpaprabalapadārthāśritatvāt ācamanasmṛtiprāmāṇyanirūpaṇam) adhunā tuṣyatu durjana iti nyāyena virodhamaṅgīkṛtyāpi prāmāṇyaṃ sādhayati --- virodhe 'picet //

tadevopapādayati --- pramāṇānāṃhīti // .//

pramāṇayoraśvamahiṣavatsvarūpeṇa virodhābhāvena viruddhaprameyapramāpakatvenaiva tasya pratīteḥ prathamaṃ pramāṇasvarūpālocane 'pi prameyasvarūpālocanaṃ vinā tadapratīteḥ tatsvarūpālocanottaraṃ virodhapratisandhāne tadgatena dharmidharmarūpaprameyabalābalenāsaṃjātavirodhinā'camanāderbalīyastvaniścaye sati na kramādyanugrahaḥ saṃbhavati /
yadyapi vā prameyavirodhānusandhānottarakṣaṇe tadgatabalābalopasthitikāle viruddhaprameyapratipādakatvena pramāṇayorapi virodhopasthitiḥ syāt; tathāpi tatra prameyabalābalopasthityuttarakṣaṇe 'saṃjātavirodhitvānnirṇaye sati tannirṇayavelāyāṃ na pramāṇagatabalābalopasthitiriti itarasya nirṇayapadavīmanāgatasya śrutiliṅgādivadevottarabhāvino daurbalyam //

naca śruteratyantabādhaḥ; ācamananimittopanipātābhāve sārthakyāt / ācamanādeḥ śrutyarthatvenottarapadārthāṅgatvenāṅgībhūtavedikaraṇavyavadhāyakatvāyogācca tadanāpatteriti bhāvaḥ / taduktam vārtike --- "śaucayajñopavītāderna svatantrapadārthatā / sarvaṃ hyaṅgapradhānārthaṃ tena na vyavadhāyakam" --- iti //

ata ācamanāderdurbalatvāt śrutyā bādhābhāvāt prāmāṇyamupasaṃharati--- iti pramāṇameveti //

(vārtikakṛtā bhāṣyakārīyādhikaraṇāntaraparatvasyakhaṇḍanaṃ vārtikamatātiriktanyāyasudhākāramatasūcanañca) atra vārtikakṛtā pūrvoktarītyā virodhasya sphuṭatvāt pūrvapakṣāyogāt ata eva abhyupetya virodhaṃ pramāṇabalapūrvapakṣasyāpyayogāt yajñopavītasya "upavyayate devalakṣmameva tatkurute" iti darśapūrṇamāsaprakaraṇagatavākyena prakṛtāvatideśato vikṛtāvapi śrutyaiva vidhānādasya vāsovinyāsaparatve 'pi "yajñopavītyevādhīyīta" iti kāṭhakavākyena brahmasūtrasyāpi śrutyaiva vidhānāt anyābhiśca śrutibhiḥ ācamanadakṣiṇahastādīnāmapi pratyakṣata eva vidhānāt smārtatvānupapatterudāharaṇatvāyogācca bhāṣyakārīyādhikaraṇāntararacanāṃ pradūṣya adhikaraṇāntaratvavyākhyānasyāyogāt virodhādhikaraṇasādhitaśākyādigranthāprāmāṇyākṣepasamādhānaparatayā taccheṣatvenādyaṃ sūtradvayam tṛtīyantu smṛtyadhikaraṇasādhitācāraprāmāṇyākṣepasamādhānaparatayā taccheṣatayaiva vyākhyeyam ityuktam, tadanusaṃdhāya varṇakāntaramāha --- yadveti //

yathācātra yajñopavītādīnāṃ śrautatvaṃ vārtikakāroktaṃ abhyuccayayuktimātraṃ tathā nyāyasudhāyāṃ kaustubhe ca draṣṭavyam /
vistarabhayāttu neha prapañcyate //

(śākyādinibaddhadānādiprāmāṇyam) dānādīti //

vihārāsanavairāgyadhyānasatyadamadānadayāhiṃsādīnāṃ ādipadena saṃgrahaḥ //

(niṣedhādivākyānāmapi dharmaparyavasānopapādanam) vedo 'khila iti //yadyapi akhilasya vedasya na dharmamūlatvasaṃbhavaḥ; śyenādivākyānāṃ niṣedhavākyānāṃ ca tanmūlatvāyogāt, tathāpi dharmamabodhayatāmapi tadvākyānāṃ pārāyaṇabrahmayajñādinirvartanadvārā dharmaṃ prati kārakatvāt prāyaścittavidhyapekṣitanimittasamarpakatveana vidvadvākyavatparaṃparayā dharmapramopayogasaṃbhavācca na doṣaḥ / smṛtiśīle iti //

śīlaṃ ācāraḥ / ityādivacanairiti //

ādipadena "āyurvedo dhanurvedo gāndharvaṃ ceti tat trayam / arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva tu / " ityasya saṃgrahaḥ //

(śākyādinibaddhadānādyaprāmāṇyam) aprāmāṇyamiti //

ataścāhiṃsādyarthasya śiṣṭaparigrahe 'pi tasya vedamūlakatvenāpyupapatteḥ tadviṣayaśākyādivacanānāṃ śiṣṭaiḥ prāmāṇyānabhyanujñānāt śiṣṭāparigrahāt na tato jñātaṃ sadanuṣṭhitaṃ śreyassādhanaṃ bhavatīti na tadviṣayatadvacasāṃ prāmāṇyamityarthaḥ / taduktaṃ vārtike --- tathāca prāyaścittādidānakāle yo vākyamātmīyaṃ anyakavikṛtaṃ vā ślokaṃ sūtraṃ voccārya manvādisaṃvādiprāyaścittaṃ "dadyānna tat kaścidapi dharmārthaṃ pratipadyate / vedenaivābhyanujñātā yeṣāmeva pravaktṛtā /

nityānāmabhidheyānāṃ manvantarayugādiṣu /
teṣāṃ viparivarteṣu kurvatāṃ dharmasaṃhitāḥ /
vacanāni pramāṇāni nānyeṣāmiti niścayaḥ" /
iti //

tathā --- "smaryante ca purāṇeṣu dharmaviplutihetuṣu /

kalau śākyādayasteṣāṃ ko vākyaṃ śrotumarhati" /
atassanmūlamapyahiṃsādivacanaṃ śvadṛtiprakṣiptakṣīravadanupabhogyaṃ avistrambhaṇīyaṃ ceti //

iti tṛtīyaṃ śiṣṭākopādhikaraṇam //

<B1> (4 adhikaraṇam / ) api vā kāraṇāgrahaṇeprayuktānipratīyeran //

anibaddhānāṃ vasantotsavādyācārāṇāṃ prāmāṇyaṃ na veti sandehe eteṣāṃ vedamūlatve aṣṭakādivanmanvādibhirnibandhanāpatteḥ sāmānyatastadvidāñcasmṛtiśīle ityādinā nibandhane 'pi ca viśeṣato 'nibandhanena teṣāṃ śrutidarśanābhāvaniścayādaprāmāṇyamiti prāpte --- dharmabuddhyā vaidikairanuṣṭhīyamānatvāt smṛtivadeva vaidikatvam / viśeṣato 'nibandhanaṃ tu gauravabhiyā na doṣaḥ / vyatikramasāhasadarśanaṃ tu dharmabuddhyānanuṣṭhīyamānatvāt na vaidikam / nacaitāvatā sarvasyāpyavaidikatvam / ata ācārāṇāmapi dharmādharmayoḥ prāmāṇyam // 4 // iti caturthaṃ ācāraprāmāṇyādhikaraṇam / <B2> (varṇakāntarāvataraṇam) athavā --- atrotsūtramathavā

na śāstraparimāṇatvāt / Jaim_1,3.6 /

itipūrvatanasiddhāntasūtrasyehapūrvapakṣatvamabhi pretya sautraṃ pūrvapakṣaṃ viṣayapradarśanapūrvakamāha --- anibaddhānāmiti //

(ācārātmatuṣṭyoraprāmāṇyapūrvapakṣaḥ) nibaddhācāraviṣayavacanānāṃ smṛtitvenaiva prāmāṇyāt tasya ca vakṣyamāṇākṣepahetorasaṃbhavāt anudāharaṇatvaṃ sūcayituṃ anibaddhānāmityuktam / vasantotsavādītyādipadena tattaddeśabhinnācāramātrasya tathā 'bhojanavyatirekeṇa jalaṃ na pāsye' ityādi śrutismṛtyaviruddhasaṃkalpaviṣayāyāḥ śiṣṭātmatuṣṭeśca saṃgrahaḥ / ityādineti //

ādipadena "śrutiḥ smṛtiḥ sadācāraḥ svasyayat priyamātmanaḥ / samyak saṃkalpajaḥ kāmo dharmamūlamidaṃ smṛtam" / "yasmin deśe ya ācāraḥ" "ācāraścaiva sādhūnām" ityādīnāṃ saṃgrahaḥ / niścayāditi //

etacca kriyārūpāṇāmācārāṇāṃ aśabdarūpatvāt puruṣahitabodhakatvānupapatterapyupalakṣaṇam / evaṃ smṛtyadhikaraṇasādhitaprāmāṇyākṣepamupasaṃharati --- aprāmāṇyamiti //

(dharmabuddhyānuṣṭhānanibandhānācāraprāmāṇyasiddhāntaḥ) dharmabuddhyeti //

etadvyāvṛrtyaṃ svayameva sphuṭīkariṣyate / dharmabuddhyā śākyādibhiḥ anuṣṭhīyamānācāraprāmāṇyavyāvṛttaye --- vaidikairityuktam / sākṣāt paraṃparayā vā vedavihitakāritvalakṣaṇaśiṣṭatvaguṇairityarthaḥ /smṛtivadeveti //

(śrutismṛtiviruddhācārāprāmāṇyanirūpaṇam) śiṣṭatraivarṇikaparigraho nāsati vedamūlatve 'vakalpate iti lobhādikāraṇābhāve smṛtivadeva vedamūlatvamityarthaḥ / ata eva śrutismṛtiviruddhācaraṇeṣu satyapi dharmatvasmaraṇe mātulakanyāpariṇayādau śrutivirodhādeva virodhādhikaraṇanyāyena śrutimūlatvākalpanam / smṛtivirodhe tu vakṣyate / ataśca śrutismṛtyaviruddhānāṃ lobhādidṛṣṭamūlatayāsaṃbhāvitānāṃ sadācārāṇāṃ vedamūlatvam / ata eva smṛtau "śrutismṛtyaviruddho yassa sadācāra ucyate" ityuktam ityarthaḥ //

(dharmavyatikramādinā'cārāprāmāṇyaśaṅkā) atraca sakalasadācāramūlabhūtāyā ekasyā eva śrutermūlatvakalpanaṃ athavā bhinnānāmityatra nirṇayaḥ kaustubhe draṣṭavyaḥ / evañca aśabdarūpāṇāṃ ācārāṇāṃ ātmatuṣṭeśca mūlabhūtaśabdānumāpakatvena prāmāṇyaprayojakatve smṛtyadhikaraṇena siddhe 'pi keṣāñcit śiṣṭairindravasiṣṭhādibhirdharmavyatikramādanuṣṭhīyamānānāṃ ahalyāgamanarūpabrahmahatyopakramarūpasāhasādīnāmapi prāmāṇyāpattiḥ / tathātmatuṣṭerapi "kasyacijjāyate tuṣṭiraśubhe 'pīha karmaṇi / śākyasya vā kuhetūktirvedabrāhmaṇadūṣaṇe / paśuhiṃsādisaṃbaddhayajñe tuṣyanti hi dvijāḥ / tebhya eva tu yajñebhyaḥ śākyāḥ krudhyanti pīḍitāḥ / śūdrānnabhojanenāpi tuṣyantyanye dvijātayaḥ / svamātulasutāṃ prāpya dākṣiṇātyaśca tuṣyati / anyetu savyalīkena cetasā tanna kurvate / " ityādivārtikoktarītyānavasthitatvāt vedamūlakatvāsaṃbhavāt prāmāṇyānāpattirityāśaṅkāṃ nirākartumāha --- vyatikrameti //

(dharmabuddhyānuṣṭhānābhāvena vyatikramādyaprāmāṇye 'pi itareṣāṃ sadācārāṇāṃ prāmāṇyameveti nirūpaṇam) indravasiṣṭhādīnāṃ pūrvoktācaraṇasya "śrutisāmānyamātrādvā na doṣo 'tra bhaviṣyati / manuṣyapratiṣedhādvā tejobalavaśena ca / yathāvā nāviruddhatvaṃ tathā tadgamayiṣyate" / iti vārtikoktaprakāreṇa kaustubhādyupapāditena virodhaparihārasaṃbhavāt naiva viruddhatvam / dharmabuddhyā anuṣṭhīyamānatvābhāvācca na sadācāratvamapi / atasteṣāṃ lobhakāmādirūpadṛṣṭamūlatvānnaiva prāmāṇyam / evamātmatuṣṭerapi yatra tanmūlatvasaṃbhavaḥ, tadviṣaye aprāmāṇye 'pi śrutismṛtyaviruddhātmatuṣṭeḥ saṃbhavatyeva tat / ataeva ātmatuṣṭerdharmajanakatvasandehe nirṇāyikāyāḥ "yadeva kiñcanānūcānobhyūhatyārṣaṃ tadbhavatī"ti vedenaiva prāmāṇyābhyanujñānāt dharmatvajñāpakatvasya smṛtāvapyukteḥ dharme jñāte jñāpakatayāpi prāmāṇyamavyāhatamevetyarthaḥ / etena --- nityānumeyatvasya pūrvameva nirākaraṇāt pratyakṣaśrutyanubhavasya svasmin pratyakṣabādhitatvāt śrutyanumāpakatvāsaṃbhavāt aprāmāṇyam iti --- nirastam; "yadeve"tiśrutereva pratyakṣapaṭhitāyā icchāviṣayasya dharmatvabodhikāyāḥ svasyānubhavasaṃbhavena tanmūlakatvopapatteḥ / atra matāntaranirāsaḥ kaustubhe draṣṭavyaḥ //

iti caturthaṃ ācāraprāmāṇyādhikaraṇam //

- - - - - <B1> (5 adhikaraṇam / )

teṣv adarśanād virodhasya samā vipratipattiḥ syāt / Jaim_1,3.8 /

teṣvadarśanāt //

atra śabdaprayogarūpasyācārasya yatrāryamlecchayoḥ parasparamarthavipratipattiḥ, yathā pīluśabdasya vṛkṣaviśeṣe āryāṇāṃ hastinyanyeṣāṃ, tatra tayostulyabalatvam; vyavahāre āryāṇāmiva mlecchānāmapyabhiyuktatvāviśeṣāt, avadhyasmaraṇasyobhayatrāpi samānatvācceti prāpte ---- śakyatāvacchedakabhedenānekaśaktikalpanāprasaṅgāt ekatraiva śaktirnobhayatra / naca vinigamanāvirahaḥ; āryaprasiddhereva niyāmakatvāt / āryā hi śabdaikasamadhigamyadharmādharmayoraviplutilipsayā śabdārthatattvaṃ vivicya paripālayanti, na mlecchāḥ; dṛṣṭārthavyavahārasya yathākathañcidapi siddheḥ / atastatprasiddhyā vṛkṣaviśeṣa eva śaktiḥ / gajapratītistu lakṣaṇayā śaktibhramādvā / yatra tu niyāmakābhāvastatrāgatyākṣādiśabdeṣu ubhayatrāpi śaktiḥ; āryāṇāmevobhayatra prayogāt / tatrāpi kvacidvākyaśeṣasya niyāmakatā --- yathā "yatrānyā oṣadhayo mlāyante athaite modamānā ivottiṣṭhantī"tyanena yavaśabdasya dīrghaśūka eva śaktiḥ / priyaṅguṣu tulakṣaṇādiriti // 5 // iti pañcamādhikaraṇe āryaprasiddhiniyāmakatāparaṃ prathamavarṇakam / <B2> (teṣvadarśanāditisūtre bhāṣyakṛdracitādhikaraṇaśarīrasaṃgrahaḥ) atra bhāṣyakāreṇa vyākaraṇādhikaraṇe sādhuśabdaprayoganiyamasmṛteḥ vedamūlatvābhidhānādanādivācakākhyasādhu- śabdaprayogasya dharmabuddhyānuṣṭhīyamānatvāviśeṣāt sādhuśabdaprayogasya sākṣāddharmatayā tadantarvartipadānāṃ padārthapratipattimukhena dharmādharmopayogitayā dharmaprāmāṇyasaṃbhavena dharmapramāṇajijñāsopapatteḥ adhyāyasaṃgatiṃ, śiṣṭākopādhikaraṇe smṛtyadhikaraṇasiddhasmṛtyācāraprāmāṇyasya virodhādhikaraṇenāpāditasya pratiprasavakaraṇenācāraprāmāṇyasyāpi prastutatvādanantarasaṃgatiṃ cābhipretya yatra "yavamayaścaruḥ" "vārāhī upānahau" "vaitase kaṭe prājāpatyān saṃcinoti" ityādau prayuktānāṃ yavavarāhavetasaśabdānāmarthaprayogācāravipratipattiḥ, yathā --- bahubhiḥ yavādiśabdāḥ priyaṅgu-vāyasa-jambuvṛkṣeṣu prayujyante, kaiścittu dīrghaśūka-sūkara-vañjuleṣu, tatra prayogapratyayayorubhayatrāviśeṣāt ubhayatra vācakatvakalpanenārthadvayasyāpi vikalpena grahaṇaṃ iti pūrvapakṣaṃ prāpayyānekatra śaktikalpane gauravādekatra śaktiraparatra gauṇī / tatrāpi yavapadasya yavamayakarambhapātravidhiśeṣatayā "yatrānyā oṣadhayo mlāyante athaite modamānā ivottiṣṭhantī" tyāmnānāt dīrghaśūka eva śaktiḥ; phālgune 'nyauṣadhimlānatāyāmapi priyaṅgūṇāṃ modābhāvāt, varṣāsu teṣāṃ modasattve 'pi anyauṣadhīnāṃ mlānābhāvāt dīrghaśūkānāṃ phālgune 'nyauṣadhimlānatāyāmeva modasaṃbhavena tadupapatteḥ / atra ca vākyaśeṣasya sattvepyanyatrāśvavālādau śaktigrāhakatve yavādiśabdasthale tanniścāyakatvamātrameva lāghavāt kalpyate / śaktigrahastu prayogādeva /

ata eva phālgunādau godhūmādermodamānatve 'pi aprayogādeva vācyatvāprasaktiḥ /
evaṃ "varāhaṃ gāvo 'nudhāvanti" "daeapsujo vetasaḥ" ityarthavādābhyāṃ varāhavetasaśabdayorapi sūkaravañjulayoreva śaktiḥ /
gavāmadyatvabuddhyā khecaravāyasānudhāvanāsaṃbhavena jambūvṛkṣasya sthalādhikaraṇasya apsujanyatvasyāsaṃbhavena tadanupapatteḥ /
ataśca vākyaśeṣānugṛhītāryaprasiddhireva balīyasīti siddhāntitam //

(vārtikakārasaṃmatādhikaraṇaśarīraracanāpūrvakaṃ mūlakṛtā vārtikārīyādhikaraṇaśarīraparigrahe nimittanirūpaṇam) vārtikakṛtā tu yavavarāhavetasaśabdānāṃ priyaṅguvāyasajambūrūpeṣvartheṣu kasminnapi deśe śiṣṭairaprayogāt vipratipattyabhāvena "sārasvataṃ meṣa" mityatra "vāgvai sarasvatī"ti vākyaśeṣeṇa sarasvatīśabdaprakṛtinirṇayasyevehāpi "sandigdheṣu vākyaśeṣādi" tyanenagatārthatvādvākyaśeṣābhāvenābhiyuktaprasiddhestulyabalatvāpatteśca nodāharaṇatvasaṃbhavaḥ / navaitatsadṛśaṃ vākyaśeṣanirṇeyābhidheyaṃ trivṛdādiśabdarūpaṃ saṃbhavatyudāharaṇam; tatra traiguṇya eva lokaprayogenārthavipratipattyabhāvāt / ato bhāṣyakārīyāmadhikaraṇaracanāmayuktāṃ matvā pikanemādhikaraṇe vakṣyamāṇamlecchaprayogācāraprāmāṇyālocanena prāsaṅgikīṃ saṃgatiṃ cābhisaṃdhāyāryamlecchavipratipattiviṣayaśabdaprayogarūpācārodāharaṇenāpi āryaprasiddherbalīyastvaṃ siddhāntitam / tadvadeva bhāṣyakāra kṛtaṃ vicāraṃ svayamapyupekṣya yathāvārtikameva vicāraṃ darśayati --- tatreti //

"pailavaudumbarau daṇḍau vaiśyasye" tigautamasmṛtāvityarthaḥ /

avadhyasmaraṇasyeti //

asmādayaṃ vyavahāraḥ pravṛtta ityevaṃrūpāvadherasmaraṇasyetyarthaḥ //

(āryaprasiddherarthanirṇāyakatvam tayorvirodhe vākyaśeṣasyeti nirūpaṇam) āryāhīti //

āryapadaṃ rasavīryavipākavaicitryajñānasidhyarthaṃ yatamānānāṃ vaidyānāmapyupalakṣaṇam /
yathākathañcidapi siddherityasyāgre paripālayantītyanuṣaṅgaḥ /
lakṣaṇayeti //

pīluvṛkṣādhikaraṇakabandhanasaṃbandhena lakṣaṇayā yatra tu kathañcidapi na śakyasaṃbandhalābhaḥ, tatra śaktibhramādvetyarthaḥ /niyāmaketi //

yatrāryāṇāmevobhayatra prayogastatra "abhiyuktatarā ye ye bahuśāstrārthadarśinaḥ / te te yatra prayuñjīran sa sorthastattvato bhavet" itivārtikadarśitarītyā nirṇayaḥ / ataeva --- asati vākyaśeṣe 'pi nakṣatiḥ / yatra tvetayorevobhayatra prayogastatra vākyaśeṣasya niyāmakatetyarthaḥ /yavaśabdasyeti //

(saṃbhavadvipratipattikānāmapyuktādhikaraṇaviṣayatvam) etacca pūrvoktarītyā vārtikamate yavaśabdasyārthaprayogavipratipattyaviṣayatvāt bhāṣyakāradarśitasaṃbhavadvipratipatti- viṣayatvena kathañciduktamapi saṃbhavadvipratipattikodāharaṇāntaropalakṣaṇārthatvena vyākhyeyamiti dhyeyam //

(vipratipattyadhikaraṇaprayojananirūpaṇam) prayojanaṃ pūrvapakṣe gajadantaprakṛtiko vikalpena, siddhāntevṛkṣamaya eva vikalpo na / tathā pīluśabdasya pūrvapakṣe hastivācakatvenāpaśabdatvābhāvāt āhitāgnerhastyabhiprāyeṇa tacchabdaprayoge sārasvatīṣṭiḥ prāyaścittaṃ na, siddhānte tu bhavatyeveti spaṣṭatvānnoktam //

(vārtikakārīyavarṇakāntaradvayanirūpaṇam) viṣayavyāvṛttyarthaṃ vārtikakṛtā kṛtaṃ varṇakāntaradvayam, tatrādyamāha / evañceti / pariṇayādāviti //

ādipadena paitṛṣvastrīyādipariṇayasyānupanītena bhāryayā ca sahabhojanasya paryuṣitabhojanādeśca saṃgrahaḥ / (smṛtiviruddhācārasya prathamavarṇakaviṣayatvopapādanam) so 'yamācāraḥ āndhradeśe vidyamāno "mātulasya sutāmūḍhvā mātṛgotrāṃ tathaivaca / samānapravarāṃ caiva tyaktvā cāndrāyaṇaṃ caret" iti śātātapasmṛtyā tathā "paitṛṣvastrīyabhaginīṃ svastrīyāṃ mātureva ca / mātuśca bhrāturāptasya gatvā cāndrāyaṇaṃ caret" iti manusmṛtyā ca viruddhastatra vicāra ityarthaḥ //

(ācārasmṛtyoḥ samabalatvācāraprābalyayośca nirūpaṇam) dharmatvena śiṣṭatraivarṇikaparigrahasya śrutikalpakatvasyobhayatra tulyatvāt vikalpena prāmāṇyamiti pūrvapakṣamāha --- tatrobhayoriti //

etacca tulyabalatvaṃ "samā vipratipattiḥ syādi"ti sūtrānurodhenoktam //vastutastu --- pratyakṣaśrutyā viruddhasmṛtermūlaśrutyanumitipratibandhalakṣaṇabādhāsaṃbhave 'pi yathāśrutamūlaniścayādananuṣṭhānarūpaphalāpahāralakṣaṇabādhasyeveha smṛtivirodhe 'nuṣṭhānātmakasyācārasya phalāpahāralakṣaṇasya bādhasyāsaṃbhavāt smṛtervākyātmakatvena pratyakṣaśrutyaviruddhārthapratipādakaśrutikalpanena yathāśrutārthatyāgalakṣaṇabādhasaṃbhave 'pi ihācārāṇāṃ avākyātmakatvena anyathātvasyāpi kalpayitumaśakyatvāt tadasaṃbhavemithyātvalakṣaṇaḥ paraṃ bādho vācyaḥ /

nacāsau saṃbhavati; śiṣṭatraivarṇikaparigrahasya dṛṣṭatvāt /
atasteṣvācāreṣu smṛtyapekṣayā śīghrameva mūlaśrutikalpanayā labdhātmakeṣu balavadvirodhadarśanāt balīyastvāt smṛterevācāreṇa phalāpahāralakṣaṇabādhasaṃbhava iti na vikalpopīti dhyeyam //

(smṛtivirodhe ācārasya śrutyādikalpakatvāyogenāprāmāṇyanirūpaṇam) siddhāntamāha --- evamiti //

smṛtīnāmiti //

ayaṃ bhāvaḥ--- manvādīnāṃ "sākṣātkṛtadharmāṇa ṛṣaya" iti smṛteḥ sakalatattvajñānasaṃpannatvāt tatpraṇītasmṛteḥ vedavirodhe 'pi śrutimūlatvāvirodhe sutarāmācāravirodhe tanmūlatvavirodhāsaṃbhavāt na tāvanmūlaśrutikalpanapratibandhasaṃbhavaḥ, ācārasya tu manvādigatasya asmadādibhiḥ anupalaṃbhādarvācīnānāṃ ca sakaladharmatattvajñānābhāvāt pramādādisaṃbhavena cāviśvasanīyatvāt tadācārasya śrutimūlatvakalpane śrutivirodhavat smṛtivirodhe 'pi bhavatyevānuṣṭhānalakṣaṇaphalāpahārarūpabādhasaṃbhavena pratibandhaḥ / śiṣṭācāro hi pūrvapūrvācāryagatassannuttarottarān prati svakartavyatāṃ pramāpayan svānuṣṭhānaphalakatayā prāmāṇyaṃ labhate / saṃbhavati ca tasyottarottarānuṣṭhānalakṣaṇaphalāpahārādbādhaḥ //

(ācārasya śrutikalpane smṛtyapekṣayā viprakarṣanirūpaṇam) kiñca --- ācārasya nityānumeyaśrutimūlakatvanirāsāt pratyakṣānubhūtaśrutimūlatvaṃ kalpanīyam /

naca idānīntanānāmanuṣṭhātṝṇāṃ itastato viprakīrṇaśākhāntaragataśrutidarśanaṃ saṃbhavati /
ator'vācīnācārān dṛṣṭvā na jhaṭityeva śrutiviṣayānubhavakalpanam bādhitatvāt iti manvādibhyaḥ manvādyupadeśenaivādyayāvadarvācīnaparyantametadācārānuṣṭhānakalpanamiti śrutyadhigamakalpanaṃ yāvadanuṣṭhānamiti manvāderanuṣṭhānadarśanena vā adyatadanuṣṭhānadarśanakalpanaṃ vā manvādibhistu paraṃ etadācāramūlaśrutirdṛṣṭeti kalpyate; teṣāṃ sakalavedārthatattvadarśanavattvāt, ato manvādibhirevaitadācāramūlaṃ śrutimupalakṣya smṛtvā tadānīntanebhya upadiśya tadānīntanaireva vā manvādyācāraṃ dṛṣṭvā anuṣṭhitaṃ ityevaṃ paramparayādyayāvadarvācīnācāraparyantaṃ ācārānuṣṭhānamityevaṃ pūrvapūrvācārakalpanayā smṛtiṃ prakalpya paścāt śrutikalpanamiti dvyantaritaprāmāṇyādviprakarṣaḥ /
manvādinibaddhasmṛtīnāṃ tu manvādiṣveva śrutyupalaṃbhapūrvakaṃ tadarthasmṛtikalpanena nibandhanopapatterarthakalpanadvārā jhaṭityeva śrutikalpanāt sannikarṣa iti liṅgavākyādivadevārthaviprakarṣādapyācārasya daurbalyam //

<B1> evaṃ vā ---yatra mātulakanyāpariṇayādau smṛtyācārayorvirodhastatrobhayorapi śrutikalpakatvāttulyabalatva- miti prāpte --- smṛtīnāṃ sapratyayapraṇītatvāt smṛtiṣu kartavyatāvācividhipratyayaśravaṇācca balīyastvam / ācāreṣu tu ācaritṝṇāṃ janānāṃ manvādyapekṣayātathā pratyayitataratvābhāvāditastatoviprakīrṇaparaprakaraṇādigata- śrutyavagamasyāśakyatvāt kartavyatāvācividhipratyayasyāvaśyakalpanīyatvācca daurbalyam / ataevedānīntanācāra- darśanena śrutidraṣṭuḥ smṛtiṃ tadupadeśaṃ vā kalpayitvā śrutikalpanam, smṛtīnāntu sākṣādevetiviśeṣaḥ / ataḥ smṛtivirodhe ācārasya yāvatsmṛtidarśanaṃ ananuṣṭhānam // 6 // iti pañcamādhikaraṇe smṛtiviruddhācārā- prāmāṇyaparaṃ dvitīyavarṇakam / (paraprakaraṇapaṭhiteṣu vākyeṣvidānīntanānāṃ yatkiñcidācārādimūlatvādhyavasānābhāvanirūpaṇam) yadyapi katipayācāramūlabhūtaśrutīnāmarvācīnānāṃ darśanaṃ bhavati, yathā "nayanaṃ dakṣiṇaṃ dīkṣitaḥ pūrvamaṅkte savyaṃ hi manuṣyā āñjate" iti śrutermanuṣyakartṛkaprāksavyākṣyañjanācāramūlabhūtāyāḥ, evamanyā api śrutaya udāhartavyāḥ; tathāpi paraprakaraṇapaṭhitatvavidhyantaśeṣatvādinedānīntanaistāsāmācāramūlatvānadhyavasānādācāra- paraṃparayā manvādiniṣṭhādhyavasāyakalpanamāvaśyakameva //

kiñca ācāre kartavyasya svarūpamātraṃ kḷptaṃ, natu kartavyatā; sā tu dharmabuddhyādinā arthasukhādirūpahetvantarāsaṃbhavapariśeṣasahakṛtayā kalpyā, smṛtau tu liṅādiśabdenaiva sāvagamyate iti vaiṣamyāt prakṛte śrutivirodharūpabalavadbādhakabalādanupalabhyamānamapi kāmādihetvantaraṃ sphuṭatarameva kasyacinmūlānuṣṭhātuḥ puṃsa iti pariśeṣāsaṃbhavena śrutikalpanāyogāt tatra dharmabuddhirbhrama eva / anyeṣāmapi tadanuyāyināmadharma eva dharmabuddhiriti niṣpramāṇakaṃ tanmūlaśrutikalpanam //

(vikalpāpattyāpi niṣiddhaviṣayakācārādeḥ śrutikalpakatvāyogaḥ) kiñca --- smṛtimūlaśrutyā niṣedharūpayā mātulakanyāpariṇayādeḥ pratyavāyajanakatvabodhanāt ācāramūlaśrutyā iṣṭasādhanatvabodhanasya vastuni vikalpāyogenaikasyaiva tadubhayavirodhaḥ / ṣoḍaśigrahaṇaniṣedhena tu ṣoḍaśigrahaṇābhāve 'pītarāṅgaiḥ kratūpakārasiddherevākṣepāt yukto vikalpaḥ //

(ātmatuṣṭeḥ śrutimūlatvaśaṅkānirākaraṇapūrvakaṃ smṛtyācāramūlatvavyavasthāpanam) evamātmatuṣṭerapi smṛtivirodhe daurbalyādaprāmāṇyamavaseyam /naca --- ātmatuṣṭeḥ "yadeva kiñcanānūcāno 'bhyūhatyārṣaṃ tadbhavatī"ti pratyakṣaśrutereva mūlatayopalabhyamānatvena paraṃparākalpanābhāvāt daurbalyasyācāravadanupapattiriti --- vācyam; yadevetyasyā śruteḥ sāmānyaviṣayatvena viśeṣaviṣayasmṛtyācāraiḥ śiṣṭākopādhikaraṇanyāyenāviruddhaviṣaye saṃkocopapatteḥ / ata ācāravat śiṣṭātmatuṣṭerapi smṛtyācārayorvirodhe daurbalyamiti //

(mātulakanyāpariṇayādeḥ deśabhedena bodhāyanavacanānusāreṇādharmatvavyavasthāpanam) sapratyayetimūle pratyayo viśvāsaḥ tattvajñānaṃ copāttaṃ, tābhyāṃ sahitā sapratyayāḥ manvādayaḥ taiḥ praṇītatvādityarthaḥ //

yattu "yeṣāṃ paraṃparāprāptāḥ pūrvajairapyanuṣṭhitāḥ / ta eva tairna duṣyanti ācārairnetare janāḥ" / "itara itarasminna duṣyati deśaprāmāṇyāt" ityāpastambādivacanebhyo deśabhedena prāmāṇyavyavasthāpanaṃ taddurbalavigītācārānurodhena balavatsmṛtisaṃkocasyānyāyyatvāt bodhāyanenāpastambamatamupanyasya "mithyaitaditi gautamaḥ" "śiṣṭasmṛtivirodhādi" tyukteścāpastambavacanasya garhāmātranirākaraṇārthatvamabhipretya siddhāntamupasaṃharati --- ata iti //

(mātulakanyāpariṇayādeḥ pratyakṣaśrutimūlatvaparasmṛticandrikādikhaṇḍanasūcanam) atraca "garbhe nunaujanitā dampatīdaṃ patī karddevastvaṣṭā savitā viśvarūpa" ityādipratyakṣaśrautaliṅgāvaṣṭabdhatvānmātulakanyāpaitṛṣvastreyīpariṇayācārasya smṛtito 'pi prābalyādanudāharaṇatvaṃ nyāyasudhākṛtā balābalādhikaraṇe uktam / tadanusāreṇa smṛticandrikākārādayopyevamevāṅgīkurvanti / teṣāmupapādanapūrvakaṃ nirākaraṇaṃ kaustubhe draṣṭavyam //

(trivṛccaryaśvavālādiśabdānāmarthaviśeṣe lokavedayorvipratipannānāmuktavarṇakaviṣayatānirūpaṇam) vārtikakṛtā kṛtaṃ dvitīyaṃ varṇakāntaramāha --- evaṃveti //

"trivṛt bahiṣpavamāna" mityatra paṭhite trivṛcchabde lokatastribhirvṛtyata iti vyutpattyā "trivṛdrajjustrivṛdgranthi" rityatra traiguṇyamarthaḥ pratīyate /

vede tu tadupakramya "upāsmai gāyatā nara" ityāditṛcatrayānukramaṇāt "navabhiḥstuvantī"ti śrutyantarācca stotrīyānavakam /
tathā caruśabdasya loke sthālīvacanatvaṃ, vede tu "ādityaḥ prāyaṇīyaḥ payasi caruri"ti vidhāyājyasyainaṃ carumabhipūrya caturājyabhāgān yajati pathyāṃ svastimiṣṭvā agnīṣomau yajati agnīṣomāviṣṭvā savitāraṃ yajatyaditimodaneneti kramaparavākye siddhavadodanānuvādādodanaparatvam /
tatrāpi yājñikaprasidhyānavastrāvitāntarūṣmapakvaudanaviśeṣaparatvam /
tathā aśvavālaśabdeḥ loke 'vayavayogenāśvasya keśarūpor'thaḥ, vedetu "aśvavālaḥ prastaraḥ" ityatra vākyaśeṣe "yajño ha vai devebhyaḥ aśvobhūtvo 'pākrāmat so 'paḥ prāviśat sa vāladhau gṛhītaḥ sa bālānmuktvā viveśa ha te vālāḥ kāśatāṃ prāptā" iti śravaṇāt kāśarūporthaḥ, evaṃ vipratipattiviṣayamudāharati --- trivṛditi //
ādipadenaikṣavī vidhṛtītyatra lokāvagatayogabalenekṣvavayavapara ekṣavīśabdaḥ, vārtikalekhanonnītavākyaśeṣāttu vede kāśamūlaparaḥ /
tathā stomaśabdo brāhmaṇastoma iti loke samudāyavacanaḥ, vedetu stutermānaṃ stoma iti yājñikaprasidhyāstome ḍavidhiḥ pañcadaśādyartha iti vyākaraṇena cānugṛhītena 'trivṛdeva stomaḥ' 'pañcadaśastoma' iti sāmānādhikaraṇyanirdeśena stotrīyāsaṃkhyākṛtastutisaṃkhyāpara ityanayorapi vipratipattiviṣayayoḥ saṃgrahaḥ //

<B1> evaṃ vā --- trivṛccarvaśvavālādiśabdeṣu yatra lokavākyaśeṣayorarthavipratipattistatra padapadārthasambandhe lokāt vedasyādhikye pramāṇābhāvāttulyabalatvamiti prāpte --- viṣayaikyābhāve vidhistutyorekavākyatānupapattervidhirvākyaśeṣasyaiva śaktigrāhakatvamanumanyate / ataśca laukikapramāṇāvagater'the śaktikalpanābhiyā na śaktirapi tu lakṣaṇādinaiva bodhaḥ / ataeva yatra vākyaśeṣo nāsti tatrāpi trivṛdādipadārtho vaidika eva grahītavya iti vakṣyate / ataśca trivṛcchabdasya stotragatamṛṅgavakaṃ śakyaṃ na tu tattraiguṇyam / caruśabdasyaudano na tu sthālī / aśvavālaśabdasya kāśāḥ nāśvakeśāḥ / vākyaśeṣāśca kaustubhe draṣṭavyāḥ // 7 // iti tṛtīyavarṇakam / <B2> (laukikavaidikaprasiddhyorasamabalatvena vikalpapūrvapakṣaḥ) nanu --- lokaprasiddherdharmaṃ pratyanaṅgatvāt vedaprasiddhireva balavatītyāśaṅkāṃ "naitadevaṃ padārtheṣu na hi vedo viśiṣyate / adṛṣṭahetuvākyārthe lokātsa hyatiricyata" iti vārtikoktarītyā pariharati --- tatreti //

tulyabalatvamiti //

naca --- ekatraśaktikalpane paratra tatsādṛśyena prayogopapatternānekaśaktikalpanaṃ yuktamiti ---vācyam; arthadvayasyāpyatyantavailakṣaṇyena sādṛśyābhāvāt, vinigamanāvirahācca /

ato 'nanyathāsiddhapramāṇadvayabalenobhayorapi vācyatvāvagamāt tulyabalatvena vikalpaḥ /
tathāca "trivṛdbahiṣpavamānam"ityatraikā ṛk triguṇitetyekaḥ tṛcaḥ kartavyo laukikārthagrahaṇapakṣe, tṛcāntarāmnānantu pākṣikatvena jñeyam /
evaṃ caruśabdenānadanīyasyaiva sthālīdravyasya kṛṣṇalavadvidhānaṃ, payasastvadṛṣṭadvārādhikaraṇatvam, arthavādastu pākṣikānuvāda iti /
evamanyatrāpyūhyamiti bhāvaḥ //
(lokaprasiddheḥ vaidikaprasiddhyapekṣayā balavattvapakṣanirūpaṇam) tulyabalatvaṃ ca lokaprasiddherbalavattvapūrvapakṣasyāpyupalakṣaṇam /

tathāhi --- virodhe lokaprasiddheranyanairapekṣyeṇātmalābhāt "kārpāsamupavītaṃ syāt viprasyordhvaṃ vṛtaṃ trivṛt / trivṛtā granthinaikene"ti manuvacane rajjvāraṃbhakeṣu navatantuṣu navasaṅkhyāsadbhāve 'pi upavītāraṃbhikāyāṃ rajjvāṃ traiguṇyavidhyarthatvadarśanāt, vede 'pi "trivṛdraśanābhavatī"ti traiguṇyaviṣayayājñikaprasiddherapi satvācca trivṛcchabde manuvaidikaprasidhyanugṛhītatvāccānupasaṃjātavirodhitvena vaidikaprasiddherlokaprasiddhapadāntarasāmānādhikaraṇyādhīnasiddhikatvena vilambitatvāttadapekṣayā daurbalyamiti tadarthasyaiva grahaṇam / arthavādānāntu prarocanāmātratvena "yajamānaḥ prastara" ityādivadgauṇatvenāpyupapatternāvaśyaṃ saṃjñāsaṃjñisaṃbandhapratipādanaparatvamityānarthakyābhāvāt nānarthakyapratihatatvenāpi tadarthasya grahaṇamiti nārthadvayagrahaṇena vikalpo 'pi / evañca sāmyapakṣe vikalpenārthavādasya pākṣikānuvādatvam, prābalyapakṣe lokaprasiddhārthasyaiva vidhau grahaṇādarthavādasthaudanādipadānāṃ odanasaṃbandhena sthālyādilakṣakatvaṃ kalpyata iti siddham //

(laukikavaidikaprasiddhyoḥ samabalatvaviṣamabalatvapakṣadvayepi sārthavādavidhisthale 'vivādāt nirarthavādaghaṭakapadābhiprāyatvam --- iti) prakāśakārāstu --- pakṣadvaye 'pi prakṛtodāharaṇer'thavādenaudanaviṣaya eva vidhestātparyagrahāt siddhāntavat "gauṇaṃ lākṣaṇikaṃ vāpi vākyabhedena vā svayam / vedo 'yamāśrayatyarthaṃ ko nu taṃ pratikūlayet" iti vārtikoktarītyā odanasyaiva grahaṇāpattyā nānuṣṭhāne kaścana viśeṣaḥ, tathāpi yatra "sauryaṃ carumi"tyatra nārthavādastatredaṃ prayojanam --- ityāhuḥ / tanna; vidhāvarthavādānurodhena caruśabde lakṣaṇāpekṣayār'thavāda eva sthālīlakṣaṇāyā nyāyyatvāt lakṣaṇādinā bodha iti //

(trivṛcchabdārthanirṇayaḥ) tatrāyaṃ vivekaḥ --- trivṛdādiśabdānāṃ tṛcatrayānukramaṇavaśāt stotrīyānavake śaktāvavadhāritāyāṃ yatra stotrasaṃbandhastatra sa evārtho grāhyaḥ / anyathā bahiṣpavamāne tṛcatrayavidhānādeva stotrīyānavakasiddhau "trivṛdbahiṣpavamānamiti" trivṛcchabdopādānavaiyarthyāpatteḥ / ataḥ stotrīyānavake iva traiguṇye 'pi trivṛṣpadavācyatvenaiva tatsārthakyāt yatra nāsti "trivṛdagniṣṭudagniṣṭomaḥ" ityādau tṛcatrayānukramaṇaṃ, tatra tasyaiva rūḍhyā kḷptayā yogabādhena vidhānam / yatra tu na sā bādhikā, yathā --- "trivṛtāyūpami"tyādau tatra lokaprasiddhatraiguṇyasya grahaṇe 'pi na laukikārthe traiguṇye śakyasaṃbandhābhāvāllakṣaṇā / ataśca stotrīyānavakamātre śaktasyeha navakamātre grahaṇe 'pi lakṣaṇāpatteḥ kḷptāvayavayogenaivārthapratītyupapattau lākṣaṇikārthatve pramāṇābhāvāt śakyārthasyaiva grahaṇamiti lokasiddhārthe 'pi śaktireveti nānārthatvameva / ata eva --- bahiṣpavamāna eva tṛcatrayānukramaṇadbahiṣpavamānagatastotrīyāgatanavaka eva rūḍhiḥ---ityapyapāstam; tathātve trivṛdgahaṇavaiyarthyāpattestadavasthatvāt /

na hi tadā agniṣṭuti sarvastotreṣu navakaṃ vidhātuṃ śakyate; "trivṛtāyūpa"mityatreva lākṣaṇikatvāpatteḥ /
traiguṇyarūpaśakyārthasyaiva grahaṇāpattestatrātideśenaiva stotrīyānavakaprāpteśca vidhivaiyarthyācca tatra trivṛtpadavaiyarthyāpatteranivāraṇāt /
ataḥ stotrīyānavake iva traiguṇye 'pi śaktiḥ /
evaṃ mānavavākye 'pi stotrīyānavakavat lokaprasiddhatraiguṇyaparatvameva //

(trivṛcchabdasya stotrīyānavakavācitve ākṛtyadhikaraṇavirodhaparihārau) naca stotrīyānavakavācitve ākṛtyadhikaraṇavirodhaḥ; yatra viśeṣaṇamātre śaktau kalpitāyāṃ tadavinābhāvāt viśeṣyapratītiryujyate tasyākṛtyadhikaraṇanyāyaviṣayatve 'pi putrāvinābhāvābhāvena snuṣādiśabdānāṃ putrabhāryādiviśiṣṭavācitvasyevehāpi viśiṣṭavācakatvasya svīkāre tadvirodhābhāvāt //

(caruśabdārthanirṇayaḥ) caruśabdasyāpi vākyaśeṣabalāt samānaviṣayatvānurodhena odane rūḍhisvīkārāt, aikāntikasaṃbandhāllokaprasiddhasthālyāṃ lakṣaṇaiveti nānekārthatvam / ataeveha śaktāvavadhāritāyāṃ yatra na vākyaśeṣaḥ--- "yathā sauryaṃ caru"mityādau tatrāpi lākṣaṇikārthagrahaṇe mānābhāvādodanasyaiva grahaṇam / yadyapi yājñikaiḥ kapāle kaṭāhe vā śrapitasya carutvānabhyupagamāt sthālīsthaudana eva ca prayogāt sthālīsthaudanaparatve ākṛtyadhikaraṇanyāyena sthālīmātravācitvameva yuktam /

ataeva aikāntikasaṃbandhādodana eva lakṣaṇeti prāpnoti; tathāpi arthavādānurodhena gauṇārthasyaivagrahaṇe siddhe śyenopamānenopamitayāgaparatayā nirṇītaśyenaśabdena yāgasya gauṇyāpi vṛttyā grahaṇe siddhe tatprābalyāt "samānamitaracchayenene" tyādau tadgrahaṇasyeva sauryamityādāvapi tasyaiva yuktaṃ grahaṇam /
yājñikānāmapi caruśabdasyaudane pākaviśeṣamātranimittatve /
api tasya sthālīmantareṇānupapatterarthākṣepepi sthālīsthaudanavācitvānaṅgīkāreṇākṛtyadhikaraṇanyāyā- viṣayatayā sthālīvācyatāyāḥ aprasakteśca /
yadyapi caruśabde yājñikaprasiddhyā lokaprasiddherbādhādeva nirṇayassaṃbhavatīti na vākyaśeṣamātranirṇeyābhiprāyatvam; tathāpi kvācitkayājñikaprasiddhereva lākṣaṇikatvopapattyā bahutaratatprasiddhibādhāyogāt vākyaśeṣasyaiva yājñikaprasiddhimūlatvenāṅgīkāryatve "taddhetoreve"ti nyāyena nirṇāyakatvam iti dhyeyam //
(aśvavālaśabdārthanirṇayaḥ) evamevāśvavālaśabdayorapi avayavayogena śaktyaivāvayavārthāśvakeśarūpārthayorvede aśvavālānāmeva kāśarūpeṇa pariṇāmābhidhānāt prakṛtivikārayośca salakṣaṇatvadīrghatvādinā sādṛśyena yadyapi gauṇaḥ prayogaḥ saṃbhavati; tathāpi sarvatra vākyaśeṣābhāve 'pi śyenaśabda iva pūrvoktarītyā grahaṇaṃ yuktam /

vastutastu --- aśvavālaśabdasya gauṇatvābhyupagame gauṇatāyāḥ padāntarasāmānādhikaraṇyasāpekṣatvena asāmarthyāpatteḥ āśvavāla iti taddhitānutpattiprasaṃgāt naiva gauṇatvam, apitu vaidikaprasiddhyā balīyasyāvayavārthaprasiddhibādhāt aśvakarṇaśabda ivakāśeṣu rūḍhyavagamādiha śakyārthasyaiva grahaṇe 'pi avayavayogenāpi śaktyavadhāraṇāt nānārthatvameva / etena --- arthavāda eva kāśapadaṃ keśarūpavālalakṣaṇārthamastu, kṛtaṃ śakyāntarakalpanena iti --- nirastam; 'te vālāḥ kāśatāṃ prāptā' ityananvayāpatteḥ //

(stomaśabdārthanirṇayaḥ) evaṃ stomaśabdasyāpi stotrīyāsaṅkhyākṛtastutisaṅkhyāvācitvam vaidikasāmānādhikaraṇyādinā /

athavā nyāyasudhākāroktarītyā stotrīyāsamudāyamātravacanatvamavagantavyam /
lokaprasiddhasamudāyaparatvaṃ tu lakṣaṇayā śaktyā veti dik //

vakṣyate iti //

daśame iti śeṣaḥ //

tenaitadadhikaraṇaprayojanamātrakathanārthatvānnapaunaruktyami ti bhāvaḥ /
vākyaśeṣāśceti grantho vyākhyātacaraḥ //

yattu "sandigdheṣu vākyaśeṣādi"tyanena gatārthatvam, tat na; tasya vākyaśeṣānvayātprāk sandigdhārthaviṣaye nirṇāyakatve 'pi iha tadanvayātprāk viparītārthaniścayena sandigdhārthatvābhāvena anirṇāyakatayāpravṛtteriti //

iti caturthaṃ śāstraprasiddhapadārthaprāmāṇyādhikaraṇam //

- - - - - <B1>

[coditaṃ tu pratīyetāvirodhāt pramāṇena / Jaim_1,3.10 /]

coditantu //

yatra pikanemasatatāmarasādiśabdānāṃ nāryāṇāṃ arthaviśeṣe prasiddhiḥ, mleccheṣu tu pikaḥ kokilaḥ, nemaḥ arddhaṃ, sataṃ bṛhatpatraṃ dārumayaṃ śatacchidraṃ parimaṇḍalaṃ, tāmarasam kamalaṃ ityevaṃ prasiddhiḥ, tatra tatprasiddhārthasyaiva grahaṇaṃ na tu nigamaniruktādinā tatkalpanam / naca mleccheṣu śabdārthayorviplutidarśanena tatprasiddheravistrambhaṇīyatā; pikādiśabdānāṃ vedaeva dṛśyamānatvenāviplutatvāt / ataśca teṣāṃ vācyākāṅkṣāyāṃ tatprasiddherapi kḷptatayā grāhakatvam / ataeva nigamādiprasiddherapi tatprasiddhitvena prābalye 'pi kalpyatvena daurbalyam / mlecchaprasiddheśca mlecchaprasiddhitvena daurbalye 'pi kḷptatvena prābalyam; pramāṇabalābalāpekṣayā prameyabalābalabalīyastvasya sthāpitatvāt / ataeva nātra viśeṣataḥ pūrvapakṣaḥ kathitaḥ // 8 // iti pikanemādhikaraṇam / <B2> (pikanemādipadārthanirṇaye siddhāntenopakrame nimittanirūpaṇam) atra yadyapi bhāṣye āryamlecchaprasiddherbalābalacintā bhāti; tathāpi sā mlecchaprasiddheḥ kvacidapi prāk prāmāṇyasyānirūpaṇādayukteti matvā prāmāṇyāprāmāṇyacintaivātra kriyate / balābalacintātu śiṣṭākopādhikaraṇe vyutpāditapramāṇabalābalanyāyenaiva siddhā prasaṃgāt phalībhūtatvena darśiteti vārtikasūcitamabhipretya virodhe mlecchaprasiddheḥ daurbalye 'pi avirodhe tasyā eva pramāṇatvena grahaṇāt niruktādidvārakaśāstraprasiddhessiddhānte grahaṇādāpavādikīṃ saṃgatiṃ spaṣṭatvāttathāśāstrasthaprasiddhagrahaṇapūrvapakṣasya niryuktikatayā ca tāmapradarśyaiva viṣayapradarśanapūrvakaṃ siddhāntamāha --- yatreti / ādipadena paśvavayavaviśeṣavācināṃ klomādiśabdānāṃ dhautakauśeyavācinaḥ patrorṇaśabdasya kañcukavācino vārabāṇaśabdasya ca saṃgrahaḥ //

(pikādyarthanirṇaye svarūpato mlecchaprasiddhidaurbalyanirākaraṇapūrvakatatprāmāṇyavyavasthāpanam) kāśādiṣu sādhitāpramāṇabhāvamlecchaprasiddheragrahaṇāt nāryāṇāmityuktam /
āryeṣvarthaviśeṣaprasiddheḥ svarūpato 'sattve 'pi tanmūlatvenāsiddhāyā api niruktādinā sādhayituṃ śakyatvāt tasyāṃ prayoktṛbalīyastvaṃ svarūpeṇa balīyastvam /
mlecchaprasiddhau tu prayoktṛdaurbalyaṃ svarūpeṇa daurbalyamitisandehakāraṇamapākurvan niścayaṃ darśayati --- tatra tatprasiddhārthasyeti //
tathāca mlecchaprasiddherevābhidheyanirṇaye prāmāṇyamityarthaḥ /
pikādiśabdānāmiti //

śabdāntareṣu viplutiśaṅkānirākaraṇāśaktāvapi "pikamālabheta" "somāpauṣṇaṃ caruṃ nirvapennemapiṣṭaṃ paśukāma" ityādivaidikacodanāsu pikādiśabdānāṃ prayuktatvenāvibhaktikamlecchaprayoge 'pi prātipadikamātrasyāviplutiniścayānnityavedaprayuktatvena ca jātyādirūpanityārthavācitvakalpanāvaśyaṃbhāve sati mukhyārthāntarāprasiddhyā tatsadṛśe kokilādau gauṇatvāyogāt svasamānārthakakokilādiśabdāsādṛśyācca gāvyādiśabdavattanmūlakasya, śaktibhramasyāpyasaṃbhavenārthasyāpyaviplutiniścayādanādi- mlecchavyavahārasyāpi vācakatvakalpanāvighātaḥ /

nahyadṛṣṭārtheṣu śākyādibhyo manvādīnāmiva padasvarūpajñāne itarebhyor'thanirṇaye 'nyasya balīyastvaṃ kiñcidviruddhamasti, pratyutākāṅkṣitapadārthajñāne sādhakameveti bhāvaḥ /
abhyupetyāpitu virodhaṃ śāstraprasiddheḥ daurbalyaṃ darśayati --- ataeveti //

sthāpitatvāditi //

nahi --- tatra svarūpabalābalāpekṣayā tatsaṃbandhyanyapramāṇagatabalābalamātraṃ durbalamuktam, natvāśrayabalābalamiti --- yuktam; svarūpabalābalāpekṣayā tatsaṃbandhyanyagatabalābalamātradaurbalyasya pratipāditatvāt / tatsaṃbandhyanyacca yathā pramāṇaṃ tathā āśrayo 'pīti na doṣaḥ / etacca bhāṣyakāramatenoktam ; vārtikakāramate śiṣṭākopādhikaraṇabhaṅgenānyathāsūtrāṇāṃ yojanāt, prameyabalābalajyāyastvasya tatra pūrvamanirūpaṇādihaiva āśrayagatabalābalāpekṣayā prameyabalābalasya vicāryatvāt //

(vārtikamate asyaivādhikaraṇasya viṣayaviśeṣe mlecchaprasiddhiprābalyasādhakateti nirūpaṇam) ato vārtikamate mlecchaprasiddheḥ prāmāṇyāprāmāṇyavicārasyeva tadgatabalābalavicārasyāpi ihaiva kartavyatvādupajīvyatayedamadhikaraṇaṃ pīlvādivarṇakāt prāk arthato draṣṭavyam /
evañcāsmin mate prameyabalābalajyāyastvasthāpanasyātra pūrvapakṣākathanaṃ prati hetvākāṅkṣā saṃbhavati; tathāpi virodhe mlecchaprasiddheraprāmāṇye ukter'thādevāvirodhe prāmāṇyahetoḥ pūrvapakṣasādhakasyāsaṃbhavāt sūtrakṛtāpi svātantryeṇa tadakathanādeva cātra tadakathanamiti jñeyam //

iti pañcamaṃ mlecchaprasiddhiprāmāṇyādhikaraṇam // <B1> prayogaśāstram iticet //

sarvasmṛtīnāṃ kalpasūtrāṇāṃ vā ṣaḍaṅgānāmeva vā śākyādigranthānāṃ vā vedatvaṃ vedatulyatvaṃ vā bhavatu; na śrutyādimūlakatve gauravāt, nityabrahmayajñavidhiviṣayatvānupapatteśca, ṣaḍaṅgānāṃ tu "ṣaḍaṅgameke" --- iti smṛterapi vedatvam / buddhabodhāyanamaśakādibhistu samākhyā kaṭhādivatpravacananimittatvenāpyupapanneti prāpte --- dṛḍhakartṛsmaraṇātkaṭhādivatpravacananimittatvānupapatternaiṣāṃ vedatvaṃ vedatulyatvaṃ vā / pratimanvantarañcaivaṃvidhānāṃ granthānāṃ sattvānnityabrahmayajñavidhiviṣayatvopapattiḥ / ekagrahaṇāttu "ṣaḍaṅgameke" iti paramatopanyāsaḥ / tasmādeṣāṃ smṛtyadhikaraṇanyāyena vedamūlakatvameva / śākyādigranthānāṃ tu tadasambhavāt ābhāsatvameva / <B2> (kalpasūtraprāmāṇyaparabhāṣyakārīyādhikaraṇaśarīrasya smṛtyadhikaraṇena paunaruktyaparihārārthaṃ svataḥ prāmāṇyaparatayā vārtikakāramatānusāreṇa tadyojanam) atra bhāṣyakṛtā sūtrānurodhena kalpasūtrāṇyudāhṛtya prāmāṇyāprāmāṇyacintā kṛtā / sā na yuktā; smṛtyadhikaraṇe vedātiriktavidyāsthānamātrasya vedamūlakatayā prāmāṇyasya sādhitatvena tadviruddhatvāt / atassiddhānte sūtradvayena svaraniyamavākyaśeṣābhidhānena vedavailakṣaṇyapratipādanāt svataḥprāmāṇyanirākaraṇapratīteḥ pūrvapakṣe svātantryeṇa prāmāṇyamabhyupetya smṛtyadhikaraṇasādhitavedamūlakatvahetukaprāmāṇyākṣepeṇa pūrvapakṣamupavarṇya tasyaiveha siddhānte nirākaraṇadvārā smṛtyadhikaraṇasādhitasya sthirīkaraṇena bhāṣyagatapramāṇāpramāṇaśabdayoḥ svātantryāsvātantryavyākhyāyāṃ ākṣepahetossarvatrāviśeṣeṇa smṛtyādiṣvapi tadākṣepasamādhānayossaṃbhavāt kalpasūtrapadaṃ bhāṣyagataṃ upalakṣaṇamabhipretya mlecchācārāṇāṃ keṣāñcidanāditvena śiṣṭācāratulyatayā svatantryaprāmāṇye 'bhihite ihāpi vedatvena vedatulyatayā vā svataḥ prāmāṇyopapatternaiṣāṃ vedamūlatvaṃ tadvirodhena vā nāprāmāṇyaṃ yuktamityanantarādhikaraṇavyutpāditaprāmāṇyopajīvanena smṛtivirodhādhikaraṇadvayākṣepādākṣepikīṃ saṃgatiṃ spaṣṭatvādapradarśyaivodāharaṇāni darśayati --- sarvasmṛtīnāmiti //

(kalpānāṃ sūtrāṇāṃ ca smṛtyadhikaraṇaviṣayatvena tadākṣepaparādhikaraṇaviṣayatvayogena kalpasūtrayoḥ lakṣaṇādinirūpaṇam) na kevalaṃ smṛtyadhikaraṇe manvādismṛtimātramudāharaṇaṃ, yena tāvanmātraviṣaya evāyamākṣepo bhavet, apitu vedātiriktānāṃ sarveṣāmevodāharaṇatvāt kalpasūtrādiviṣayasyāpi tasyākṣepaṃ sūcayitumāha --- kalpasūtrāṇāṃ veti //

kalpāśca sūtrāṇi ceti vigrahaḥ / kalpā nāma prayogaṃ kalpayantīti vyutpattyā siddharūpaprayogapratipādakā granthā bodhāyanavārāhamāśakādipraṇītāḥ, sūtrāṇi tu sūcayantīti vyutpattyā ṛcaṃ pādagrahaṇaṃ etattīrthamityācakṣate ityādisvaparibhāṣāsvasaṃjñābhiryutāni prayogaviśeṣonnāyakalakṣaṇapratipādakā āśvalāyanabaijāvāpakātyāyanādikṛtā granthā iti bhedaḥ / taduktaṃ vārtike --- "siddharūpaḥ prayogo yaiḥ karmaṇāmanugamyate / tatkalpā lakṣaṇārthāni sūtrāṇīti pracakṣate" iti //

anyatrāpi --- "laghūni sūcitārthāni svalpākṣarapadāni ca / sarvatassārabhūtāni sūtrāṇyāhurmanīṣiṇaḥ" iti //

(śākyādigranthānāṃ kalpasūtrādhikaraṇaviṣayatvopapādanam) śākyādīti //

yadyapi smṛtyadhikaraṇe śākyādigranthānāṃ na prāmāṇyaṃ sādhitaṃ, yenākṣepaviṣayatocyeta; tathāpi virodhādhikaraṇe vārtikakṛtā teṣāṃ vedamūlatvāsaṃbhavenāprāmāṇyasya pratipāditatvādihākṣepasādhitahetoḥ svātantryasyāprāmāṇyākṣepe 'pi pravṛtteḥ siddhāntānupayoge 'pi vicāraviṣayatvamupapadyate iti bhāvaḥ //

atra sarvatra vāśabdo na pakṣāntaradyotakaḥ, kintu anāsthādyotakaḥ san sarveṣūdāharaṇatvajñāpaka eva //

(vedatvena vedatulyatvena vā lāghavāt kalpasūtrāṇāṃ prāmāṇyapūrvapakṣaḥ) ata eva vārtike "evametāni catvāryapi vidyāsthānānī"tyuktam /gauravāditi //

yathaiva smṛtyadhikaraṇe bhrāntyādimūlatvakalpanāto vedamūlatvakalpanāyā laghubhūtatvāt vedamūlatvamevāśritam, tathaiva dṛḍhataraśiṣṭatraivarṇikaparigraheṇa avaśyavaktavye prāmāṇye vedamūlatvakalpanāpekṣayāpi apauruṣeyatvakalpanāyā laghubhūtatvāttadeva yuktamāśrayitum ityapauruṣeyatvasāmyāt manvādinibandhanāni, vedāḥ, dharmamūlatvāt, vidhivadityanumānena vedatvam /
yadātu tāni avedāḥ, vedamudrārahitatvādvedatvenābhiyuktaprasiddhyabhāvādvā kāvyavaditi satpratipakṣānumānaparāhatatvamupanyasyeta; tadā vedatulyatvaṃ vetyarthaḥ //

(pratyakṣavedārthasaṃgrāhakatvena praṇayanavaiyarthyāpattyā vedatvena prāmāṇyanirūpaṇam) kiñca manvādismṛtīnāṃ tirohitaprāyavedārthanibandhanatvāt kathañcidarthavattve 'pi kalpasūtrāṇāṃ vispaṣṭaṃ sakalajanapratyakṣavedārthopanibandhanāt praṇayanānarthakyāpatteḥ śākhāntaravadevāpauruṣeyatvena vedatvaṃ yuktam / nahi sakalajanapratyakṣavedavākyārthaviṣayamarthaṃ vadatāmeṣāṃ puruṣaiḥ praṇayanaṃ saṃbhavati / tathātve vāmīṣāṃ vidhāyakopasthānamātreṇa caritārthatvāt dharmapramājanakatvānupapatterdharmamūlasmaraṇānupapatteriti bhāvaḥ //

(anādibrahmayajñavidhiviṣayatvena smṛtīnāṃ svataḥpramāṇadharmādharmapramitijanakatvena śākyādignthānāṃ ca prāmāṇyanirūpaṇam) nityabrahmayajñeti //

"aharahaḥ svādhyāyamadhīyīte"tyupakramya "yadṛco 'dhīte yadyajūṃṣi yadbrāhmaṇānītihāsānpurāṇāni kalpāni"ti nityo 'nādisiddho brahmayajñavidhiḥ / nahi kalpādīnāmādhunikatve sa upapadyata ityarthaḥ //

yadyapi na śākyādigranthānāṃ nityabrahmayajñavidhiviṣayatvam; tathāpi śākyādigranthebhyo dharmādharmāvagateḥ svasaṃvedyatvāttasyāśca svataḥprāmāṇyasya tarkapāde sthāpitatvādāptoktatvalakṣaṇaguṇābhāve 'pi prāmāṇyāvighātaḥ /
naca --- mīmāṃsakaiḥ prāmāṇyānabhyupagame 'pi śākyaiḥ parataḥprāmāṇyābhyupagamāt āptoktatvalakṣaṇaguṇābhāve kathaṃ prāmāṇyopapattiḥ? "utpādādvā tathāgatānāmanutpādādvā sthitaivaiṣāṃ dharmanityate"ti śākyena pravāhanityatvena kūṭasthanityatvena vā dharmanityatvasyoktatvāt, tatra nityatvasya ca tatpratipādakāgamanityatvamantareṇānupapatteḥ nityānāṃ cāgamānāṃ asvatastve prāmāṇyānirvāhāt svatastvābhyupagame 'pi apasiddhāntānāpatteḥ /
evaṃ satyapi yadi svakartṛkatvamabhyupagamyeta, tadā kartṛdoṣeṇa prāmāṇyāvagatirbādhyetāpi, natu tadabhyupagamo yuktaḥ; gauravāt /
evañca yadyapi vedamūlakatve nirākṛte vedatvaṃ vedatulyatvaṃ vā dūreṇāpāstam; tathāpi "śākyādiścoraḥ svāgamaprāmāṇyagrāmaṃ pratyakṣādimūlatvenānyadvāreṇa praveṣṭumudyato 'tīndriyārthadarśanāsāmarthyavedamārgabāhyatvalakṣaṇanyāyadaṇḍapāṇibhirmīmāṃsakaiḥ vārito varaṃ na praviśet, saṃprati tu mīmāṃsakānumatenāpauruṣeyatvena mahāpathenaiva prakaṭaṃ praveṣṭuṃ icchatī"ti vārtikoktarītyā saṃbhavatyevāprāmāṇyākṣepeṇa svātantryeṇa prāmāṇyamiti bhāvaḥ //

(ṣaḍaṅgavedatvanirūpaṇaprakāraḥ) aṅgānāntu vedatve spaṣṭameva hetumāha --- aṅgānāntviti //

"mantrabrāhmaṇayorvedanāmadheyaṃ ṣaḍaṅgameka" eti gautamasmṛteḥ spaṣṭameva vedatvamityarthaḥ / apauruṣeyatve bodhāyanabauddhamāśakādisamākhyānupapattiṃ kāṭhakādisamākhyāvadupapattyā pariharati --- buddheti //

etādṛśasamākhyāmūlikaivaiṣu lokānāṃ pauruṣeyatvabhrāntirityarthaḥ //

(dṛḍhakartṛsmaraṇena smṛtyādipauruṣeyatvavyavasthāpanam) dṛśyābhāvasādhakasya dṛśyādarśanasyeveha kartrabhāvasādhakasyasmartavyāsmaraṇasyābhāvena vedavadakartṛkatvānupapatteḥ pauruṣeyatve 'pi prāmāṇyasya lāghavamātreṇa tatsādhane kālidāsādivākyeṣvapi tadāpatteḥ tasya prāmāṇyopaṣṭambhakatvena svataḥpramāṇatvābhāvācca nāpauruṣeyatvasiddhyā vedatvaṃ vedatulyatvaṃ vetyabhipretya siddhāntamāha --- dṛḍheti //

ataśca smartavyāsmaraṇahetunā vedāpauruṣeyatve nyāyataḥ svaravākyaśeṣādimudrādibhiśca siddhe kāṭhakādisamākhyāyāḥ tadanurodhena pravacananimittatvāṅgīkāre 'pīha kartrabhāvasādhakapramāṇābhāvena pratyuta tatsādhakapramāṇasattvena pravacananimittatvena na tattatsamākhyā netuṃ yuktā /
evaṃ satyapi yadi traivarṇikānāṃ dharmatvasmaraṇaṃ apauruṣeyatvaṃ vinā nopapadyeta, tataḥ kalpyetāpi tat, tattu vedamūlatvenāpyupapannataramityabhipretyopasaṃharati --- tasmāditi //

<B1> prayojanaṃ kalpādīnāṃ vedatve tattulyatve vā yatra pratyakṣaśrutivirodhastatra vikalpaḥ / yatra vā pratyakṣaśrutivirodhābhāve 'pi nyāyobhāsopanyāsapūrvakaṃ vacanaṃ, tatrāpi vacanatvādeva tadanuṣṭhānaṃ, nyāyopanyāsastu hetvadhikaraṇanyāyenārthavādaḥ / siddhānte tu pratyakṣaśrutivirodhe sannyāyavirodhe ca yāvanmūlaśrutidarśanamananuṣṭhānalakṣaṇamaprāmāṇyam / śrutidarśanottarantu vikalpaḥ / yatra tu nyāyopanyāsarahitaṃ mīmāṃsānyāyaviruddhañca smṛtervacanaṃ tatra śrutimūlakatvasambhavena vacanavirodhe nyāyasyaivābhāsatvāttadartha evānuṣṭheya iti / atra sarvatrodāharaṇāni mūloktodāharaṇadūṣaṇāni cāsmatkṛte kaustubhe draṣṭavyāni // 9 // <B2> (nityabrahmayajñavidhiviṣayatvādiprāptavedatulyatvādinirākaraṇam) yā tu nityabrahmayajñavidhiviṣayatvānupapattiḥ, tāṃ pariharati --- nityeti //

yathaiva vrīhitvajātimādāya nityasaṃyogavirodhaparihāraḥ, tathā sarvagrantheṣu vākyatvavatkalpyatvajātyanaṅgīkāre 'pi kḷpidhātvarthānusāreṇa vedārthaprakalpakatvopādhinaivañjātīyakānāṃ granthānāṃ sarvakālaṃ keṣāñcitsaṃbhavena pravāhanityatayā nityasaṃyogāvirodhopapatterna doṣa ityarthaḥ / yattu aṅgānāṃ vedatvasmaraṇaṃ, tadekagrahaṇādeva pūrvapakṣatvapratīteḥ "mantrabrāhmaṇayoḥ vedanāmadheyami"tyatraikagrahaṇābhāvena siddhāntatvapratīteḥ asanmūlakamityāha --- ekagrahaṇāttviti //

(kalpasūtrapraṇayanasārthakyopapādanam) yattu praṇayanavaiyarthyāpādanaṃ, tannānāśākhāgatānāmekādaśakapālatvādīnāṃ samuccitānāṃ ca prayojādyanumantraṇamantrādīnāṃ śākhāntarīyavākyādhīnabādhopasaṃhāraparisaṃkhyāpadārthalakṣaṇāpūrvatādijñānārthatvāda yuktam / upasaṃhārasya mīmāṃsābhijñaiḥ svaśākhāmātrādhyāyibhiḥkvacidudāharaṇaviśeṣe jñātuṃ śakyatve 'pi sarvodāharaṇeṣu jñātumaśakyatvāt tattadarthasmṛtivikṣepakārthavādatyāgena saṃpratyanuṣṭhānasya kartumaśakyatvācca praṇayanasārthakyopapatteḥ pariharaṇīyam / prakṛte śākhāntaravadadhyetṛbhedābhāvāttulyādhyetṛkatvāttvanmata eva vidhyantarānarthakyamityabhyāsāt karmāntaratvāpatteratīva gauravam / mama tu pratyakṣavidhivihitārthānuvādakatve 'pi anuṣṭhānasaukaryārthaṃ kalpādinopasthāpanamarthavaditi / naca --- evaṃ ekaikasyāṃ śākhāyāṃ pañcaṣaṭsaṃkhyākakalpasūtrāmnānavaiyarthyam, ekenaiva tadupasthāpanasiddheḥ iti ---vācyam; svādhyāyādhyayanavidhau svapadopādānāt pāraṃparyāgataikaśākhādhyayananiyamasyeva "bahvalpaṃ vāsvagṛhyoktaṃ yasya yāvatprakīrtitaṃ /

tasya tāvati śāstrārthe kṛte sarvaḥ kṛto bhavedi"ti śākhāntarādhikaraṇagatasarvāṅgopasaṃhārānukalpavidhāvapi svapadopādānena gṛhyapadopalakṣita- kalpasūtrādīnāmapi pāraṃparyāgataikagṛhyasūtrādhyayananiyamasyāpi pratīteranekakalpasūtrādyadhyayanasyāprasaktyānekairupasthāpanena sārthakyopapatteḥ; nahyuttarādhikaraṇe kalpasūtrādīnāṃ parigrahavyavasthāpi nirasiṣyate 'pitu tadarthavyavasthaiva /
ataśca yānyāśvalāyanakātyāyanasūtrādīni tāni tattaccaraṇaireva paṭhanīyānītyevaṃparigrahavyavasthayā netaravaiyarthyamiti bhāvaḥ /
yadapi dharmapramājanakatvāsaṃbhavaḥ ityuktaṃ, tatra yatraiṣāṃ mūlabhūtā śrutirna pratyakṣā, tatra laukikavākyavat dharmapramājanakatvābhāve 'pi mūlabhūtaśrutyupasthāpakatvena dharmapramāprayojakatvopapatterbhāktameva prāmāṇyamiti smṛtyadhikaraṇa eva pratipādanānnirasanīyam /
yatra mūlabhūtā śrutiḥ pratyakṣā, tatrāpi tattātparyāvadhāraṇasya kalpasūtrādyadhīnatvāt tātparyaviṣayībhūtārthaviṣayapramājanakatvāt tadupapattiriti kaustubhe draṣṭavyam //

(śākyādigranthāprāmāṇyavyavasthāpanam) evaṃ vedamūlakatvena kalpādīnāṃ prāmāṇye sādhite 'pi śākyādigranthānāmapi samānanyāyātprāmāmye bhrāntiṃ prasaktāṃ pūrvahetunaiva nirasyati --- śākyādigranthānāṃ tviti / tadasaṃbhavāditi //

vedāprāmāṇyavādibhireva tatprāmāṇyāṅgīkāreṇa vedamūlakatvasyāsaṃbhavādityarthaḥ /

(kalpasūtrādhikaraṇapūrvapakṣaprayojanāni) nanu kalpādīnāṃ siddhānte vedamūlakatvena prāmāṇyāṅgīkāre kiṃ vicāraprayojanamityapekṣāyāmāha --- prayojanamiti //

yatra pratyakṣeti //

yathā "audumbarīṃ spṛṣṭvodgāyet" iti śrutyāveṣṭanaviṣayakasūtrasya virodho bhāṣyakāramate, yathāvā "puroḍāśaṃ paryagnikarotī"ti kalpasūtravacanānāṃ virodhastatretyarthaḥ / yatraveti --- yathā "anyatra tadarthavādavacanādi"ti pañcamādhyāyagatāśvalāyanavacane "suṣiro vā etarhi paśuryarhivapāmutkhidati yadvrīhimayaḥ puroḍāśo bhavatyapidhānāya" ityartha vādāvagatachidrāpidhānārthatvasyāgnīṣomīyapaśupuroḍāśe 'vagateḥ tasya ca savanīye 'tideśaprāptasyāpyakaraṇaṃ "anusavanaṃ savanīyāḥ puroḍāśā nirupyante vrīhitvācchidratāyā" ityarthavādāvagatachidrāpidhānarūpaphalakasavanīyaireva tatkāryasya siddhernyāyābhāsopanyāsapūrvakaṃ pratipāditaṃ tadvacanamityarthaḥ //(kalpasūtrādhikaraṇasiddhāntaprayojanāni) sannyāyavirodheceti //dvādaśādhyāye "chidrāpidhānārthatvāt puroḍāśo na syāt anyeṣāmevamarthatvā"dityadhikaraṇe pūrvoktarītyā paśupuroḍāśasyākaraṇaṃ "puroḍāśena mādhyandine savane" iti liṅgāt vikalpena vā karaṇamiti pūrvapakṣaṃ prāpayyachidrāpidhānapratipādanasyārthavādamātratvāt daśame devatāsaṃskārārthatvasya sādhitatvānnityatvena kartavya eveti siddhāntitam /

atra mīmāṃsā sannyāyaḥ /
tadvirodha ityarthaḥ //

mīmāṃsānyāyaviruddhañceti //

yathā navame agniṣṭuti subrahmaṇyānigadagatānāṃ harivadvādipadānāṃ nyāyenānūhaḥ sādhitaḥ, tadviruddhaṃ "agna āgaccha rohitāśva bṛhadbhāno dhūmaketo jātavedo vicarṣaṇa" ityūhitapāṭhabodhakaṃ chandogasūtrakāravacanam / yathāvā "tathā yūpasya vedi" rititārtīyādhikaraṇe "ardhamantarvedi minotī"ti vacanena yūpārdhoddeśenāntarvedideśāṅgatvena vihiter'thādyūpārdhasya bahirvedideśe prāpte bahirvedītyayamanuvāda iti pūrvapakṣaṃ prāpayyāsaṃskṛtadeśa evāntarvedibarhirvedipadābhyāṃ lakṣayitvā vidhīyata iti siddhāntitam / tatra pūrvapakṣe yūpāṅgatvādyūpavṛddhau paśvekādaśinyāmaṅgavṛddherāvaśyakatvātpratiyūpaṃ vedivṛddhirityetanmūlaṃ prastutotkarṣaṃ prakṛtyāpastaṃbairāmnātaṃ "yāvadyūpaṃ vedimuddhantī"ti kalpasūtrakāravacanaṃ siddhāntanyāyaviruddham / yathāvā dvādaśādhikaraṇe daikṣai śrute "jāghanyā patnīssaṃyājayantī"ti vākye paśvanuniṣpannajāghanyāḥ pratipattyapekṣatvāt tatpratipattyarthatayā patnīsaṃyājānāṃ vidhānam / tataścātideśaprāptatayā paśvaikādaśinyāṃ sarvāsāmapi jāghanīnāṃ saṃskāryatvānurodhena sarvābhiḥ patnīsaṃyājāḥ kāryā iti jāghanīsamuccayapūrvapakṣaṃ prāpayya ājyena saha vikalpena prāptāyā jāghanyā niyamārthatvena vidhānopapattau na patnīsaṃyājādīnāṃ aprākṛtakāryārthatvaṃ kalpanīyam / tataśca arthakarmatve sati jāghanyā upādeyatvena vivakṣitaikatvādyayā kayācidekayā tayā patnīsaṃyājā iti siddhāntitam / ataśca mīmāṃsānyāyaviruddham "jāghanībhiḥ patnīḥ saṃyājayantī"ti bahuvacanāntajāghanīpadaghaṭitaṃ kalpasūtrakāravacanamityarthaḥ / yattu --- śāstradīpikāyāṃ etādṛśavacanānāṃ nyāyopanyāsarahitānāmapi mīmāṃsānyāyavirodhe sarvathāprāmāṇyamuktam, tannyāyavirodhābhāve śrutimūlakatvābhāvāniścayāteṣu bahutvādismaraṇasya śrutimūlatvopapatterupekṣaṇīyamitivyaktaṅkaustubhe //

atreti grantho vyākhyātacaraḥ //

iti ṣaṣṭhaṃ kalpasūtrādhikaraṇam //

(avasarasaṃgatyā mūlabhūtavedagataviśeṣavicārapratijñā) evaṃ tāvatsamṛtīnāmācārāṇāṃ ātmatuṣṭeśca vedamūlakatvena prāmāṇye dṛḍhīkṛte avasaraprāptatvāt keṣucitsmṛtyācāreṣu mūlabhūtavedagato viśeṣaḥ tattadadhyetrācaritradhikārānadhikāravicāraphalībhūtaścintyate / evamavasarasaṅgatimathaśabdena sūcayan viṣayaṃ darśayati --- atha yatreti // (smṛtyādipadopalakṣaṇatānirūpaṇam) smṛtiṣviti padaṃ purāṇamānavetihāsavyatiriktadharmaśāstragṛhyopalakṣaṇaṃ / tathā gautamīyachandogapade apyupalakṣaṇe / yathā gautamīyā smṛtiśchandogaireva paṭhyate tathā gobhilīyamapi; tathā vāsiṣṭhaṃ bahvṛcaireva, śaṅkhalikhitaṃ vājasaneyibhireva, āpastambabodhāyanīye taittirīyaireva, teṣāmapi pāṭhavyavasthayā vicāraviṣayatvāt /holākādīti //

(holākādītyādipadārthaḥ) ādipadadvayena yathā holākācāraḥ prācyaireva, evaṃ vasantotsavaḥ, tathā svasvakulāgatakarañjārkādisthāvarapūjādyācāro āhnīnaibukasaṃjño dākṣiṇātyaireva, tathā "jyeṣṭhāyāṃ paurṇamāsyāṃ balīvardānabhyarcya dhāvayantī" tyudvṛṣabhayajña udīcyaireva /
tathā ayamevotsavo bhādrapadāmāvāsyāyāṃ dākṣiṇātyaireva /
tathā mātṛgaṇapūjācāraḥ pratīcyaireva iti vyavasthayā teṣāmapi vicāraviṣayatvāt /
evaṃ kvaciddeśaviśeṣe kaiścidevaṃ kiñcitkriyate teṣāmapyupalakṣaṇam //

(gṛhyāpratipādyācāraviṣayatvanirūpaṇaparanyāyasudhākhaṇḍanasūcanam) yattu --- nyāyasudhākṛtā gṛhyāpratipādyaviṣayaviśeṣāṇāmevātra vicāraviṣayatvenodāharaṇatvaṃ, natu pārvaṇasthālīpākopanayādīnāṃ gṛhyavihitānāmapi ityuktam; tasyopapādanapūrvakaṃ dūṣaṇaṃ kaustubha eva draṣṭavyam //

(keṣāñcidvicārasvarūpakhaṇḍanam)

yattu --- yathāśrutabhāṣyānusārāt holākādyācārāḥ smṛtayaśca prācyādibhinnān prati pramāṇaṃ naveti vicārasvarūpaṃ kaiścit --- uktam; tatprāmāṇyasyālokavatsarvapuruṣāsādhāraṇyāt vyavasthāśaṅkānupapatterayuktamityupekṣyam /

pramāṇabhūtamūlaśrutigataviśeṣapūrvapakṣameva phalībhūtavicārasahitaṃ darśayati --- tatreti //

<B1> anumāna //

atha yatra smṛtiṣu pāṭhavyavasthā yathā gautamīyā chandogaireva, tathā'cāreṣu kartṛvyavasthā yathā holākādi prācyādyabhimānibhireva, tatra tadanumeyaśrutirapi anumāpakasya niyataviṣayatvānniyatādhikārikaiveti nānyaistadanuṣṭheyamiti prāpte ----- yadyapi anumāpakaṃ niyataviṣayam; tathāpi nānumeyaśrutau viśeṣaṇaṃ prācyatvādi dātuṃ śakyam / nahi prācyatvaṃ nāma sarvācaritranugataṃ jātivyaktiguṇasaṃsthānādibhirnirvaktuṃ śakyam; tattaddeśagatānāmapyanācaraṇāt, ciravinirgataputrapautrāṇāmapyācaraṇācca / ato viśeṣaṇābhāvāt sarvaviṣayatvam / gautamīyādismṛtiṣu tu na chandogādhikārikatvasmaraṇaṃ, yena śrutāvapi tatsambhāvyate / pāṭhamātrantu teṣāṃ smṛtikartuḥ tacchākhīyatvādapyupapannam / kartā hi chandogaḥ svaśiṣyān chandogān svagranthamadhyāpayāmāsa te 'pyanyān ityevaṃ pāṭhastanmātrevyavasthita iti tatrāpi sarvaviṣayatvameva // 10 // <B2> (svābhimatapūrvapakṣanirūpaṇam) yathaiva dhūmasya parvatavṛttitvadarśanāt vahnerapi parvatavṛttitvenaivānumānaṃ tathaiva śrutyanumāpakatvasya smṛtyācārarūpasya liṅgasya keṣucideva vyavasthitatvādanumīyamānāyāḥ śruterapi vyavasthitaviṣayatvameva kalpayituṃ yuktam / yaditu arthāpattividhayā tatkalpanaṃ, tadā yadyapi tadviṣayaśrutikalpanamātreṇa tasyāḥ parihārānna niyatakartṛkalpanā prāmāṇikītyucyeta, tathāpi sāmānyaśrutikalpane tatpravartitayoḥ smṛtyācārayorapi sarvaviṣayatvāpatteranupapattyaparihārādvyavasthitaśrutikalpanameva yuktamityarthaḥ //

(kartṛviśeṣajñānopāyanirūpaṇam) sarvatra kartṛviśeṣajñānaṃ sāmarthyānniṣedhavaśādupapadādvā / yathā dvijānāmevāhitāgnitvāt śūdrādestadabhāvādagnihotrādiṣu kartṛviśeṣajñānaṃ sāmarthyāt / yathāvā patitaṣaṇḍhādīnāṃ niṣedhādaniṣiddheṣveva patitaṣaṇḍharūpakartṛviśeṣajñānaṃ niṣedhavaśāt / yathāvā rājasūye rājarūpakartṛviśeṣajñānaṃ rājarūpopapadādbhavati //

(prakṛte kathamapi kartṛviśeṣajñānābhāvasamarthanam) prakṛteca na niṣedho na vā sāmarthyaṃ niyāmakamasti; apratyakṣatvāt / sāmarthyasyaca sarvatrāviśiṣṭatvāt /

yattu --- upapadamaśrutaṃ kalpanīyaṃ, tattu naiva śrutau dātuṃ śakyate ityabhipretya siddhāntamāha --- yadyapīti /

smṛtimūlabhūtaśrutiṣu yadyapi caraṇaviśeṣavācitaittirīyādyupapadaṃ saṃbhavati; tathāpi kalpakasmṛtau padāpāṭhānnāśrutakalpakaṃ kiñcidasti pramāṇam /
yastu pāṭhaḥ sa tu pāṭhaṃ vināpyavagatamātrasya smṛtivākyasya śrutikalpakatvopapatterakiñcitkaraḥ //

naca pāṭhavyavasthānupapattiḥ tatkalpikā; tasyānyathāpyupapannatvena vyavasthākalpakatvāsaṃbhavādityabhipretyāha --- gautamīyādīti //

iti saptamaṃ holākādhikaraṇam //

- - - - - (pīlvādyadhikaraṇaiḥ vyākaraṇādhikaraṇāpaunarūktyaparihāraḥ) atrācāraprāmāṇyaprasaṃgātsādhubhūtagośabdaprayogācārasya sāsnādimataḥ padārthasya kāryabhūtavākyārthapramā- karaṇatvātprāmāṇyasyevāsādhugāvyādiśabdaprayogācārasya tādṛśapramākaraṇatvamasti naveti cintā / sāca yadyapi pīlvādivarṇake yavavarāhādhikaraṇe bhāṣyamatenābhiyuktācārāt śāstrasthācārasya balavatvaṃ sādhitamitīhāpi smṛtyadhikaraṇasādhitasmṛtiprāmāṇyena sādhitaprāmāṇyakavyākaraṇānugṛhītācārabalīyastvāt nodetītyetadarthaṃ prathamato mūlabhūtavyākaraṇaprāmāṇyaṃ sādhitamapi na saṃbhavatītyetadavaśyaṃ sādhanīyameva darśayati --- smṛtyadhikaraṇeti //

(smṛtyadhikaraṇākṣepenaitadadhikaraṇapravṛttinirūpaṇam) samūlatve tatprāmāṇyāttadanugatā eva gavādayaḥ śabdā jyotiṣṭomādikarmaṇi prayoktavyāḥ, natu tadananugatā gāvyādayo 'pi / nirmūlatvetu tatprāmāmyābhāvānniyāmakābhāvena pratyāyakatvāviśeṣāt sarveṣāṃ prayogassiddho bhavatītyataḥ tadākṣipya samādhīyata ityarthaḥ /ityeka iti prayoganiyama ityarthaḥ /

ityapara iti /
sādhusvarūpaniyama ityarthaḥ //

(sādhuśabdaprayoganiyamāsaṃbhavanirūpaṇam) tatra na tāvat ādyo niyamaḥsaṃbhavatiḥ niyamābhāvepyasādhubhyaḥ prayogasvarūpasya tatkāryābhidhānasya jāyamānatvena tatsvarūpe kārye vopayogābhāvāt / avihitatvena ca prayogasyādṛṣṭārthatvābhāvenāvaghātādiniyamasyevāpūrvepyupayoga- kalpanānupapatteśca / atha rāgaprāptabhojanāśritaprāṅbhukhatvaniyamavadarthaprāptaprayogāśritasādhuniyamo dharmāya vidhīyate ityucyate, tatrāha --- naceti /na tāvadatra pratyakṣādikaṃ mūlaṃ saṃbhavati; teṣāṃ dharmādharmayorapravṛtteḥ / vedavākyasya mūlatayā kalpanāyāmapi pratiśabdaṃ 'gośabdenābhidadhyāt na gāvīśabdene'tyevaṃ kalpanasya anantaśrutipāṭhāsaṃbhavādasaṃbhavaḥ / naca paṭhitānāmeva mūlatvam; nityānumeyaśrutimūlatvasya nirākṛtatvāt / ekaikasya ca sādhuśabdasya gāvīgoṇyādyanekāpaśabdadarśanena tadviṣayapratiṣedhānāṃ pratipadakalpane 'tyantamānantyaprasaṃgāt pāṭhānupapatteśca / 'sādhubhirbhāṣeta nāsādhubhiri'tyevaṃ sādhutvāsādhutvopapadakalpanena tatkalpanāyāṃ tayornirvaktumaśakteḥ na saṃbhava ityabhipretyāha --- pratīti /pūrvavadityanena pūrvādhikaraṇopapāditopapadāsaṃbhavarūpahetūpajīvanena pūrvapakṣotthānādanantarasaṃgatiḥ sūcitā / nirvacanāsaṃbhavamupapādayati --- anādīti / avadhyasmaraṇe sati vācakatvamityarthaḥ / naca naca sādhuśabdasmaraṇāt śaktibhramādvā prayogapratyayayorupapattiḥ; gavādiṣvapi tathātvasya vaktuṃ śakyatvena vinigamanāvirahāt / nanu apaśabdānāṃ gavādiṣu gauṇatvameva na vācakatvam, ityata āha --- apaśabdānāmiti //

etena --- lakṣaṇāpi --- nirastā; tayorarthāntaraśaktipūrvakatvāditi bhāvaḥ / ato gavyādiśabdebhyo jāyamānasyārthapratyayasya niyamena vārayitumaśakyatvāt arthapratyayābhāve ca tatprayogasyaivāprasakterubhayathāpi "sādhūneve"ti niyamo na saṃbhavatītyabhipretya pūrvapakṣamupasaṃharati --- ata iti / yathāca rakṣohāgamaladhvasandehānāṃ vyākaraṇaprayojanakatvamuktaṃ tathā pūrvapakṣe pratipāditaṃ kaustubha eva draṣṭavyam //

<B1> prayogotpatyaśāstratvācchabdeṣuna vyavasthāsyāt //

smṛtyadhikaraṇanyāyena siddhamapi vyākaraṇaprāmāṇyamākṣipyate / niyamadvayārthaṃ hi tat / "sādhūneva prayuñjīta nāsādhūn" ityekaḥ, "gavādaya eva sādhavo na gāvyādaya" ityaparaḥ / na ca niyamadvayasya mūlaṃ sambhavati;tae pratigavādiśabdamanekaśrutivākyapāṭhāsambhavāt, sādhutvasya pūrvavannirvacanāsambhavenānugataikaśrutikalpanānupapatteśca / nahi sādhutvaṃ nāmārthapratyāyakatvam, anāditve sati vācakatvaṃ vā; gāvyādiṣvapaśabdeṣvapi sattvāt, apaśabdānāṃ kvacidvācakatvābhāve gavādiṣu gauṇatvasyāpyasaṃbhavācca / ato vācakatvāviśeṣānna vyākaraṇena niyamaḥ saṃbhavati iti prāpte --- prayogapratyayayoḥ sādhuśabdāpabhraṃśajānāṃ gāvyādiśabdānāṃ tacchabdopasthāpanadvāropapatterna vācakatvakalpanā; anekaśaktikalpanāpatteḥ /

idānīntanānāṃ ca śaktibhramāttau /
naca ghaṭakalaśādipadavadvinigamanāvirahaḥ; pāṇinyādipraṇītavyākaraṇasyaiva niyāmakatvāt /
naca nirmūlatvam; prayoganiyame "sādhūneva prayuñjīte" tyevaṃvidhāyā ekasyā eva śrutermūlatvāt, sādhutvaṃ cānādivācakatvaṃ, anapabhraṣṭatvaṃ vā, vyākaraṇābhyāsajanitasaṃskāravyaṅgyā jātirvā, pramitavṛttyār'thapratipādakatvaṃ veti kaustubha eva kṣuṇṇam /
<B2> (na mlecchitavaiityasya viṣayasamarpaṇam) evañca gāvyādiśabdānāmapaśabdānāmapaśabdatvābhāvāt "namlecchitavai" "āhitāgnirapaśabdaṃ prayujye" tyādayo niṣedhāḥ pārasīkaśabdaviṣayā eva "na mlecchabhāṣāṃ śikṣete" tyādismṛtyekavākyatayā neyāḥ //
athavā --- "mantro hīnaḥ svarataḥ" ityekavākyatayāneyāḥ /
mantraviṣayasvaravarṇabhreṣaviṣayatayā vā neyā iti bhāvaḥ //

(vācakatvaṃ vināpyapaśabdaprayogapratyayayorupapattivarṇanapūrvakasādhuśabdaprayoganiyamasamarthanam) siddhāntamāha --- prayogeti //

tacchabdopasthāpaneti //

mūlabhūtagośabdopasthāpanadvāretyarthaḥ /
aneketi //

anekeṣu śabdeṣu śaktikalpanavikalpādyāpatterityarthaḥ / prathamataḥ karaṇāpāṭavādinā prayuktādgāvīśabdāt śrotuḥ prayojyavṛddhasyārthapratyayaḥ tāvadgośabdopasthāpanena yadā jātastadānīmeva śrotṛpārśvasthānāṃ saṃjñāsaṃjñirūpaśaktigraho bhramādeva jātaḥ tathaivānyeṣāmapīdānīntanānāmiti na prayogapratyayānyathānupapattyā vācakatvakalpanamityarthaḥ / asādhuśabdaprayoganiṣedhasya pratyakṣata evopalambhasya vakṣyamāṇatvāt tatra kalpanāprayojanābhāvamarthādeva vā tatsiddhamabhipretya sādhuprayogamūlabhūtaśrutikalpanāmeva darśayati --- prayogeti //

(pārthasārathyuktasādhutvanirvacanaṃ tatra prakāśakārāṇāṃ vyākhyānaṃ dalaprayojanaṃ ca) prathamataḥ pārthasārathyuktaṃ sādhutvanirvacanamāha --- anādīti //

atra prakāśakārā itthaṃ tallakṣaṇārthamāhuḥ--- harikārikāyām --- "anapabhraṣṭatānādiryadvābhyudayayogyatā / vyākriyāvyañjanīyā vā jātiḥ kāpīha sādhutā" / iti nirvacanaṃ tredhākṛtam / tatrādṛṣṭasādhanatvapakṣau vihāya haradattena --- "anidaṃprathamāḥ śabdāḥ sādhavaḥ parikīrtitāḥ / ta eva śaktivaikalyapramādālasatādibhiḥ / anyathoccaritāḥ puṃbhiḥ apaśabdā udāhṛtāḥ / " iti prathamapakṣasyaiva vistareṇokteḥ sa evādṛtaḥ pārthasārathinā / tatra yadyapi anāditvamātraṃ sādhutvanirvacanamatra pratīyate; tathāpi anapabhraṣṭaviśeṣitaṃ tat draṣṭavyam / tadeva 'manādiranapabhraṣṭatā sādhutvami'ti tadgranthe 'ntye upasaṃhārāt, harikārikāyāmapi viśeṣaṇaviśeṣyabhāvadarśanāccetarayo 'ranapabhraṣṭatānādiri'tyatra vāśabdaprayogācca / tatra yadyanapabhraṣṭatvamātramucyeta tadā ṭighubhādisaṃjñāsvativyāptiḥ /

ato 'nāditvapraveśaḥ /

taduktaṃ haradattena --- "yāstvetāḥ svecchayā saṃjñāḥ kriyante ṭighubhādayaḥ / kathaṃ nu tāsāṃ sādhutvaṃ naiva tāḥ sādhavo matāḥ / anapabhraṃśarūpatvānnāpyāsāmapaśabdatā / hastaceṣṭā yathā loke tathā saṃketitā imāḥ / nāsāṃ prayoge 'bhyudayaḥ pratyavāyo na vā bhavet / " iti //

anāditvamātroktau anarthakaikavarṇasamudāye 'tivyāptamityanapa- bhraṣṭapadopādānam //

(anapabhraṣṭatvapariṣkāraḥ) nanu --- anapabhraṣṭatvaṃ atra yadyanādiryaḥ śabdaḥ sa ca pratyāyaka iti sādhutvalakṣaṇārthe kriyamāṇe yadyapi nāmakaraṇasaṃketite rudrādiśabde anādiśabdatvādapatyarūpārthapratyāyakatvāllakṣaṇasamāveśasaṃbhavaḥ; tathāpi goṇīśabdasyāvapanavācino 'nāditvāt gorūpārthapratyāyakatvācca gavi sādhutvāpattiḥ, atastatparihārārthaṃ yadarthaviṣayapratyāyakatvamanādiḥ sa tatra sādhurityucyeta, tarhi rudrādiśabdasya śivādyarthapratyāyakatvasyānāditvābhāvāt asādhutvāpattiriti ---cet, ucyate; nāmakaraṇavidhinānādireva putratvopādhinā saṃketitaḥ kartavyatayā vihitaḥ iti tena sāmānyopādhinānādyeva putrādipratyāyakatvaṃ rudrādiśabdānāmiti na doṣaḥ / ato yadarthapratyāyakatvamanādi sa tatrārthe sādhuriti yuktam lakṣaṇamiti //

(anādivācakatvamityatra na viśeṣaṇaviśeṣyabhāvaḥ kintu lakṣaṇadvayamiti nirūpaṇam) atredamavadheyam --- yadyarthapratyāyakatvaṃ śaktyocyate, tadā gaṅgāgnipadayoḥ tīramāṇavakayorasādhutvāpattiḥ / naca asmanmate śakyārthasyaiva tīrādyupasthāpakatvāt gaṅgādipadānāṃ tīrādipravāhavācakatvenaiva tīrādau sādhutvamiti prakāśakāroktaṃ yuktam; tatra yadi śakyārthapratyāyakatvameva vācyam, tāvatāpi anādipadopādānavaiyarthyam; ṭighubhādisaṃjñāsu śakterevābhāvena śakyārthapratyāyakatvamātreṇa nirākaraṇopapatteḥ, sādiśaktisvīkāre ca sādhutvasyāpyāpatteśca / anyathā arthavattvābhāvena prātipadikasaṃjñābhāvāṭṭerityādiṣaṣṭhyanāpatteḥ / yattu ṭerityādīnāṃ śabdānukāratvāṅgīkāreṇa sādhutvamaṅgīkṛtya śabdaparatver'thaparatvābhāvāt śabdasyaiva lopādikāryānvayāpattimāśaṅkya śabdaparasyaiva lakṣaṇayār'thaparatvaṃ yaduktam, tatsvayameva pūrvaṃ sādhutvānaṅgīkārāt pūrvāparaviruddhatvāt śabdaparatvasyāpi anāditvābhāvādvedokta "helaya" ityādiśabdānāṃ anukaraṇatvāṅgīkāreṇa sādhutvena svayamaṅgīkṛtānāṃ anādyarthapratyāyakatvābhāvācca lakṣaṇasyāvyāpteścāyuktam / vastutastu --- vṛttigrahābhāve ṭighubhādīnāṃ arthabodhakatvānupapattervṛttāvapi ca lakṣaṇāgauṇyoḥśakyapūrvakatvenāsaṃbhavātsaṃketatvena ca gāvyādiśabdavacchabdopasthāpanena śaktibhrameṇa vā bodhakatvānupapatteravaśyakalpyāyāṃ śaktau śabdaviṣayaśaktisvīkāreṇa arthaparatvameva yuktamiti tatrānādyarthapratyāyakatvābhāvāt durupapādameva sādhutvamityanādipadopādānaṃ vyarthameva / ato 'nādiriti bhinnaṃ lakṣaṇam, aparaṃ ca anapabhraṣṭateti lakṣaṇam, na tu viśeṣaṇaviśeṣyabhāvaḥ / ataeva śāstradīpikāyāṃ "sarvakālavṛttitvameva cānāditvaṃ sādhutvam / taccāvicchinnapāraṃparyādabhiyuktasmaraṇena sulabhami"tyuktamiti mūlagranthavirodho 'pītyabhipretya harikārikāgatānapabhraṣṭatāpadasya yayāśrutārthaparatvamevāṅgīkṛtya dvitīyaṃ lakṣaṇamāha --- anapabhraṣṭatva veti //

karaṇāpāṭavādijanyāpabhraṃśarahitatvamityarthaḥ //

(dvitīyalakṣaṇāsvārasyena tṛtīyaṃ tadasvārasyena tṛtīyaṃ ca lakṣaṇaṃ nirvakti) idamapi humādyanarthakavarṇeṣvativyāptam, ato lakṣaṇāntaramāha --- vyākaraṇeti //

atrāpi na gavādiśabdeṣvevānugatāgāvyādiśabdebhyo vyāvṛttā sādhutvaṃ nāma jātiḥ saṃbhavati; loke gavādiśabdamātravṛttisādhuśabdaprayogābhāvena tadaṅgīkāre mānābhāvāt / kiñca vyākaraṇānugataśabdamātravṛttitvena tatsvīkāre vacantītyasyāpi sādhutvāpattiḥ / yatra prayujyamānatve sati vyākaraṇānugatatvaṃ tatra sādhutvajātisvīkāre gavādipadasyānekakramikavarṇasamudāyātmakatvena yaugapadyāsaṃbhavāt "anārabdhe tu gośabde gośabdatvaṃ kathaṃ bhavedi"ti nyāyena padatvādijāteriva sādhutvādijāterapyasaṃbhava evetyayuktaṃ lakṣaṇaṃ matvā nyāyasudhākāroktaṃ lakṣaṇāntaramāha --- pramitavṛttyeti //

(vṛttitvādinirvacanāsaṃbhavena vṛttīyalakṣaṇe prakāśakṛto dūṣaṇaparihārau) yattu atra prakāśakāraiḥ na śaktyādyanugataṃ vṛttitvaṃ nāma kiñcit śakyate nirvaktumiti dūṣaṇaṃ dattam, tat śaktilakṣaṇāgauṇīṣu vṛttipadasya śāstrakāraiḥ saṃketitasyaiva laghunopāyena lakṣaṇe praveśānnirvacane prayojanābhāvādayuktam / yadapi ādhunikasaṃketitanāmasu vṛttitvābhāvāllakṣaṇasyāvyāptiriti teṣāṃ dūṣaṇam, tat "dvādaśe 'hani pitā nāma kuryādi"ti sāmānyavidhinā putratvopādhinā sarveṣāṃ devadattaśabdādīnāṃ saṃketakaraṇena śakteḥ pramitatvādayuktam //

uktañca hariṇā --- "puntrādināmakaraṇe gṛhyeṣu niyamaśrute /

anādiśaktitā saṃjñāsvapi naiva virudhyate /
" iti //
teṣāmanāditāsaṃjñāsvapītipāṭhaḥ /
tasmāt teṣāmapyanāditāṅgīkārādarthapratyāyanarūpakāryānurodhenāvaśyaka eva śaktisvīkāra iti na doṣaḥ //
ṭighubhādisaṃjñāsvapi pūrvoktarītyār'thaparāṇāṃ sādiśaktisvīkārāt nāvyāptiḥ /
apaśabdānāṃ tu tattacchabdopasthāpanena arthapratyāyanāt vṛttyanaṅgīkārānnāpyativyāptiriti yuktaṃ lakṣaṇamityarthaḥ //

(vacantītyādīnāṃ sādhutvaparihāropāyaḥ) atra śaktibhrameṇārthapratyāyake 'paśabde 'tiprasaṃgavāraṇāya pramitapadopādāne 'pi yatra yaḥ śabdaḥ prayujyate, tasyaiva tādṛśārthapratyāyakatvamityapi niveśanīyam; itarathā ghaṭaśabdasya paṭe sādhutāpatteḥ / tataśca etādṛśasādhutvasya vyākaraṇānugatatvameva śaktinirṇayadvārābhivyañjakam / vacantītyādau vyākaraṇānugatatvasya "nahi vacirantiparaḥ prayujyate" iti kātyāyanena niṣedhakaraṇenābhāvānna sādhutvamiti sādhutvāsādhutvopalakṣaṇenaikasyā eva śaktinirṇāyakatvānna ghaṭakalaśādivadvinigamanāviraha iti bhāvaḥ //

(āśaṅkānirāsapūrvakaṃsādhubhireva bhāṣeteti niyamasvarūpatadvyāvartyāṃśādinirūpaṇam) nanu --- atra kīdṛśo niyamo vivakṣitaḥ, kiṃ sādhubhirbhāṣetaivetyevaṃ kriyāviṣayako vā ? uta yadbhāṣitavyaṃ tatsādhubhireveti sādhanaviṣayo vā? / nādyaḥ, maune doṣāpatteḥ / nāntyaḥ; bhāṣaṇaṃ hi nārthapratipādanamātram / akṣinikocādāvaprayogāt, kintu śabdavyāpārasādhyaṃ arthapratipādanam, tatra ca vācakasya sādhuśabdasyaiva prāpteratyantāvācakāsādhuprayogāprasakteḥ kathañcidasādhuprāptyā tanniyamakaraṇe 'kṣinikocāderapi kathañcitprāptyā nivṛttyāpattiriti --- cet, parihṛtametadācāryaiḥ / svābhiprāyaprakāśanadvārār'thaprakāśanamātramatra bhāṣetetyanena lakṣaṇayocyate, yadi śabdavyāpāradvārār'thajñāpanarūpaṃ bhāṣaṇamucyeta, tadā sādhuvyatiriktopāyāprasaktyā sādhuniyamo 'narthako bhavet, iha tu svābhiprāyaprakāśanadvārār'thajñāpanarūpaṃ bhāṣaṇamuddiśya sādhuniyamavidhau ca na maune doṣaḥ / tatroddeśyābhāvādeva vidhyapravṛttermaunavyāvartanāt yatrāpi bhojanādau vaidhaṃ maunaṃ, tatrāpi etadvidhipravṛttyākṣinikocādivyāvartanāt hastasaṃjñādinā śākāderjñāpanavāraṇādi na kāryam / athavā --- sāmānyaviśeṣanyāyānmaunavidhinaiva sādhubhāṣaṇavidherbādhāttatphalī- bhūtākṣinikocādivyāvṛtterapi bādhānna śiṣṭācāravirodho 'pi /

nahyetādṛśe bhāṣaṇe 'sādūnāmaprasaktirasti /
atastadvyāvṛttyā yukto niyama iti /
prakārāntaramapi vārtike upapāditaṃ tatraiva draṣṭavyam /
ato yuktameva sādhuprayoganiyamamūlabhūtaśrutikalpanam //

<B1> tadabhāvaścāsādhutvam / pratyakṣaiva ca śrutiḥ "na mlecchitavai mleccho ha vā eṣa yadapaśabda" iti mūlam / ayaṃ ca niṣedhaḥ prakaraṇājjyotiṣṭomāṅgam; yajñamātre 'pi ca niṣedho "yājñe karmaṇi niyamo 'nyatrāniyama" iti mahābhāṣyādyanusārāt / sādhuprayoganiyamāt paraṃ phalodaya ityapi; "ekaḥ śabdaḥ samyag jñātaḥ suprayuktaḥ svarge loke kāmadhugbhavatī"ti vacanāt /

<B2> (na mlecchitavai ityatra mlecchaśabdasyāpaśabdaparatvopapādanapūrvakaṃ tasyāḥ pratyakṣāyā eva sādhuśabdaprayoganiyamamūlatvopapādanam) vastutastu --- nātra śrutyanumānamapi; pratyakṣāyā eva tasyāḥ pāṭhasyopalaṃbhādityāha --- pratyakṣaivaveti /

vājasaneyiśākhāyāṃ hi "te 'surā helayo helaya iti vadantaḥ parābabhūvuḥ /
tasmāt brāhmaṇena na mlecchitavai mleccho ha vā eṣa yadapaśabda" iti śrutau paṭhyamānāyāṃ vidhyarthe vihitena tavaipratyayena mlecchitavyamityarthāvagamāt pratyakṣata evāpabhāṣaṇaniṣedhācca sādhubhāṣaṇaniyamavidhiḥ pratīyate /
naca mlecchaśabdaḥ pārasikīśabdaviṣayaḥ; upakramopasaṃhārasthārthavādaparyālocanayāpaśabdamātraviṣayatvapratīteḥ /
upakrame ca "he araya" iti prayojye rephasthāne lakāraprayogeṇa "haihe prayoge haihayoḥ" ityetatsūtravihitaplutāprayogeṇa "plutapragṛhyā aci nityam" iti vihitaprakṛtibhāvābhāvācca "hetalaḥ" ityasurakṛtanividapaśabdabhāṣaṇasya parābhavarūpāniṣṭahetutvāvagaterata evāpaśabdatvenaivopasaṃhārapratīterna mlecchabhāṣāparatvamiti bhāvaḥ //

(apaśabdabhāṣaṇaniṣedhasya kratvarthatvopapādanam / jyotiṣṭome pratinidhitayāpi apaśabdaniṣedhopapādanaṃ ca) nanu kathaṃ kratvarthatayāpaśabdabhāṣaṇaniṣedhaḥ? apaśabdabhāṣaṇasya puruṣārthatvena tadviṣayakaniṣedhasya niṣedhyasamānārthakatvasya yuktatvāt, ityata āha --- ayañceti //

"nānṛtaṃ vadaidi"ti prakaraṇāt jyotiṣṭomāṅgam /

"strayupāyamāṃsabhakṣādi puruṣārthamapi śritaḥ / pratiṣedhaḥ kratoraṅgamiṣṭaḥ prakaraṇāśrayāt" itivārtikoktarītyā yadarthā kriyā tadartho niṣedha iti niyamasyautsargikatvāt na doṣa ityarthaḥ / na kevalaṃ jyotiṣṭoma eva tanniṣedho 'pitu yajñamātra ityāha --- yajñamātrepiceti //

naca --- evaṃ "vāgyogavidduṣyati cāpaśabdairi"ti smṛtyā vācā manasā ca yajño vartata iti liṅgadarśanena vāgyogaśabdasya yajñaparatvāvasāyāttadvido yajñamātrasyāpaśabdabhāṣaṇe doṣa ityarthāvagateryajñamātraviṣayaniṣedhaparasya "yājñe karmaṇī"ti mahābhāṣyavacanasyāpi yajñamātraviṣayatayā pratīteḥ tābhyāmevavidhiniṣedhābhyāṃ itarayajña iva jyotiṣṭome 'pi tadubhayaprāpterviśeṣato niṣedhāmnānaṃ vyarthaṃ iti --- vācyam; niṣedhātikrame yajurvedabhreṣaprāyaścittaprāptyarthamṛtvigyajamāna- sādhāraṇyena niṣedhaprāptyarthaṃ vā tatsārthakyopapatteḥ / athavā --- sādhuniyamenārthānnivṛttānāmapi asādhūnāṃ sādhuprayogāsaṃbhave 'vaghātāsaṃbhava iva nakhadalanādeḥ pratinidhitvena prāptau prasaktāyāṃ tanniṣedhārthaṃ tanniṣedha iti kaustubhadarśitarītyā vā sārthakyopapatteśca / asmiṃśca pakṣe jyotiṣṭome sādhuprayogāsaṃbhave 'kṣisaṃketādereva pratinidhitvam, natvasādhuśabdasyetyapi draṣṭavyam //

vastutastu --- vāgyogavidityayaṃ na svatantro niṣedhaḥ, kintu sādhuprayoganiyamenārthādasādhubhāṣaṇanivṛtteḥ "nagire"tivadanuvādamātram "yastu prayuṅkte kuśalo viśeṣe śabdān yathāvadvyavahārakāle / so 'nantamāpnoti phalaṃ paratra ce"ti caraṇatrayavihitasya puruṣārthasya sādhuniyamasyaucityena stutyarthaṃ iti kaustubhe draṣṭavyam / etacca "āhitāgnirapaśabdaṃ prayujya sārasvatīmiṣṭiṃ nirvapedi"ti prāyaścittavidhyanyathānupapatti- kalpitāpaśabdaniṣedhasyāpyupalakṣaṇam / tatrāpyāhitāgnipadopādānāt tatsādhyakratumātraprasaktāpaśabdaprayoge prāyaścittavidhānāt niṣedhasya yajñamātraparatvamavasīyate //

(puruṣārthatayāpaśabdabhāṣaṇaniṣedha iti prakāśakāramataṃ tatkhaṇḍanaṃ ca) yattu --- etasya yajñātiriktavyavahāre puruṣārthatayāpaśabdabhāṣaṇaniṣedhaparatvaṃ prakāśakārā varṇayanti, tasya dūṣaṇaṃ kaustubhe draṣṭavyam / ataeva "anyatrāniyama" iti bhāṣyakārīyaṃ vacanaṃ āhitāgnīnāmapi vyavahārakāle harināmakīrtanādapaśabdabhāṣaṇācāro 'nugṛhīto bhavatītyalaṃ vistareṇa //

(satyaṃ vadet, nānṛtaṃ vadedityanayoḥ prayoganiyamamūlatvamitiśāstradīpikātadvyākhyānayoḥ siddhāntakhaṇḍanam) yattu --- samyaktvāsamyaktvavācisatyānṛtapadopādānāt "satyaṃ vadet" "nānṛtaṃ vadet" ityanayoreva śrutismṛtiṣu śrūyamāṇayorvidhiniṣedhayoḥ prayoganiyamāṃśe mūlatvopapatterekopalakṣaṇāsaṃbhavena mūlakalpanānirāse na yukta iti vārtike pakṣāntaramāha --- tadeva śāstradīpikāyāmanusṛtam, tadvadedityasyārthābhidhānārthakatvavacchabdoccāraṇaparatvādanṛtapadasyāpyarthaviṣaye satyatvaparatvāt śabdaviṣaye vāpabhraṣṭatvaparatvāt sakṛcchrutasya anekārthaparatvāyogenobhayaniṣedhakatvāyogāt pratyuta "eṣa ha vai satyaṃ vadan satye juhotyastamite juhoti udite prātaḥ prātaranṛtaṃ te vadanti purodayājjuhvati ye 'gnihotrami"tyādiśrutiparyālocanayār'thaparatvāvasāyācchabdaparatvānupapattergāvyādi śabdasya ca śiṣṭairagarhitatvātprauḍhivādamātramiti rāṇake eva vyaktam /

yattu --- somanāthena satyatvaṃ nāma vṛttyābādhitārthabodhakatvam / tacca gauriyamiti śabde arthasya gorabādhitatvādarthaviṣayaṃ satyatvam, gośabdasya śaktyā pratipādakatvāt śabdaviṣayasatyatvamityubhayamapi niruktarūpeṇa ekasyaiva satyaśabdasyārthaḥ / gāvyastītyatra tu arthābādhe 'pi vṛtterabhāvācchabdānṛtatvaṃ, arthabādhasthaletu pratipādakatvasadbhāve 'pyarthasyābādhitatvābhāvānnātiprasaṅga ityubhayaṃ niruktabodhakatvābhāvenaikasyaivānṛtaśabdasyārtho 'taḥ satyānṛtaśabdayoḥ nānekārthatāpattiḥ--- ityuktam; tadekarūpeṇāpi pratipāditārthadvayasya yugapadvadanakriyānvayāyogāt kriyāpade anekārthakalpanayā āvṛttyāpatteranivāraṇadupekṣyam //

(apaśabdabhāṣaṇaniṣedhasya kratvarthatopasaṃhāraḥ) evañca "na mlecchabhāṣāṃ śikṣeta" ityādiniṣedhaiḥ mlecchabhāṣāyāḥ puruṣārthatayā sarvatra niṣedhepyapaśabdarūpānyabhāṣāniṣedhasya sarvathā kratvarthatayaivāvagateḥ vyavahārakāle taduccāraṇānnaiva pratyavāya iti siddham //

(yajamānasaṃskāradvārā sākṣādvā kratvapūrve sādhuprayoganiyamāpūrvasyopayogaḥ) evaṃ tāvat jyotiṣṭomaprakaraṇagataniṣedhasya prakaraṇātkratvarthatve prāpte 'pi jañjabhyamānānuvacananyāyena jyotiṣṭomāpūrvasādhanībhūtabrāhmaṇapadopāttayajamānasaṃskāratvāvagateḥ tatra ca yajamānasyaiva tārtīyanyāyena kartṛtvena saṃskāryatvāt tadarthāpattyā kalpitasādhuniyamavidhivihitasādhuniyamādṛṣṭasya kratvarthatvāt tajjanyaphalādhānayogyatāsaṃpādanadvārā kratvapūrve upayogāt na vaiyarthyam / evaṃ "yājñe karmaṇī"ti mahābhāṣyakāravacanāt yajñamātrāpūrve 'pi upayogānna vaiyarthyam / etāvāṃstu viśeṣaḥ--- mahābhāṣyakāravacane kratuyuktapuruṣavācakapadopādānābhāvāttatsaṃskāratve pramāṇābhāvādanṛtavadana- varjanasyaiva śuddhakratudharmatvāttatkṛtavaiguṇyaparihārārthaṃ ṛtvigyajamānasādhāraṇyena karmāṅgabhūtavrīhyādipadārthavyavahārārthaṃ laukikaśabde prayoktavye vyākaraṇānugataśabdaniyamāttajjanyaṃ yadavaghātādiniyamajanyādṛṣṭavat śuddhakratvarthaṃ apūrvaṃ tadaṅgabhūtavrīhyādiniṣṭhameva kalpyate iti //

(kratvarthatvavatsaṃyogapṛthaktvanyāyena puruṣārthatvamapīti nirūpaṇam) etāvatāca kratvarthatvena niyamādṛṣṭavaiyarthye parihṛte saṃyogapṛthaktvanyāyena puruṣārthatāṅgīkaraṇamityapiśabdābhyāṃ sūcayan tadvaiyarthyaṃ parihartumāha --- sādhuprayoganiyamāditi //

"ekaḥ śabdaḥ suprayuktaḥ" ityanārabhyādhītavākyena phalasaṃbandhasyāpi bodhanāt tādṛśaphalasyāpūrvaṃ vināniṣpatteḥ tatra ca jyotiṣṭomasādhyaphalopabhogalakṣaṇakāryopayogitvādvapanādineva phalādhānayogyatārūpasaṃskārasya sādhuniyamena niṣpatterupayogānna vaiyarthyamityarthaḥ //

(ekaḥ śabda iti vākyārthasya prakṛtānuguṇasya saṃpādanaprakāraḥ) atra ca suprayukta ityasya agre śāstrānvaya ityapi paṭhati /

tena śāstraśabdena rūḍhyā vidyāsthānavācinā vyākaraṇasyaivābhidhānāt vyākaraṇaśāstrānugatasādhuśabdabhāṣaṇaniyamasya svargasādhanatvāvagateḥ puruṣārthatā avasīyate /
tathāca rāgaprāptaprayogāśritaḥ sādhuniyamo bhojanāśritaḥ prāṅmukhatvaniyama āyuṣyaphala iva svargaphale vidhīyate /
tasya cājñātasya śabdasya prayogāśritatvāsaṃbhavādarthaprāptavyākaraṇotthajñānakarmatvasyānuvādakameva samyagjñāta iti padam /
evañcātra prayogāśritādeva phalokteḥ jñānamātrādeva dharma iti pakṣo bhāṣyādyukto 'pi abhyupetyavādenaiva neyaḥ //
(sādhuśabdānāṃ prayogāśritānāmeva phalasādhanatvaṃ na jñānamātrādityasya sopapattikamupapādanam) ataeva jñānasya sādhuniyamārthatvena parārthatvājjñānaphalapratipādakānāṃ vacanānāṃ "yo 'śvamedhena yajate ya u cainamevaṃ vede" tivatparṇamayīnyāyenārthavādatvameva /

etena --- śāstrotthajñānapūrvakaprayogasyaiva dharmahetutvābhidhānaṃ vyākaraṇavārtikakārīyaṃ --- nirastam; prayogasya rāgaprāptatvena avidheyatvena phalasaṃbandhāsaṃbhavāt / naca bhāṣaṇasyāpyarthajñānārthatvena parārthatvādapāpaślokaśravaṇavat "svarge loke" ityasyāpi arthavādamātratvaṃ śaṅkyam; anārabhyavihitasya bhāṣaṇasya kratvarthatve pramāṇābhāvena dṛṣṭārthavyavahārahetutvena śuddhapuruṣārthatvāvagateḥ phalākāṅkṣāyāṃ "phalamātreyo nirdeśādi"ti nyāyena phalapratipādakatvopapatteḥ iti bhāvaḥ //

(rāgaprāptasya sādhuprayogasyāśrayatvenānvetuṃ yogyasyopasthāpakapramāṇanirūpaṇam) nanu evaṃ dṛṣṭārthasya rāgaprāptasya bhojanasyādhikārākhyaprakaraṇena diṅyimāśrayatvasaṃbhave 'pi iha tadabhāve upasthitimātreṇāśrayatve kriyāntarāṇāmapyāśrayatvāpattyā suprayukta iti nityavadanuvādānupapattiriti śaṅkāṃ pariharati --- rāgaprāptasyāpīti //

tasmādeṣeti //

prakṛtipratyayādhānarūpeṇa vyākaraṇena saṃskṛtāyā vāco bhāṣaṇarūpadhātvarthāśrayasaṃbandhavidhānāt bhāṣaṇasyāśrayatvaṃ nāsulabhamityarthaḥ //

<B1> atra hi prayogāśritaḥ sādhuniyamaḥ phaloddeśena vidhīyate / rāgaprāptasyāpi ca sādhuprayogasya "tasmādeṣā vyākṛtā vāgudyata" iti vacanādāśrayatvasiddhiriti spaṣṭaṃ kaustubhe / "gavādaya eva sādhavo na gāvyādaya" iti sādhusvarūpaniyamasya tu anādiprayogaparamparaiva mūlam / ataḥ pramāṇaṃ vyākaraṇam / yattu nyāyamūlakaṃ sphoṭādi tatrocyate śrutiviruddhaṃ ca, tannyāyaśrutivirodhe kāmaṃ bhavatvapramāṇam // ityaṣṭamaṃ vyākaraṇaprāmāṇyādhikaraṇam //

<B2> (atra prāsaṅgikaprakāśakāramatakhaṇḍanam) atra prakāśakārairasya puruṣārthabhūtasādhubhāṣaṇaniyamotpattividhiparatvamaṅgīkṛtya "ekaḥ śabda" ityasya phalasaṃbandhabodhakatvamityuktam /

tadekaḥ śabda ityanenaivobhayasaṃbhavādvaiyarthyāt ananyalabhyāśrayasaṃbandhavidhāyakatayaiva pariharaṇīyatvāt ayuktamiti sūcayituṃ vacanādityuktam /
nahyekaḥ śabda ityanena sādhubhāṣaṇaniyamasya svargaphalasādhanatā bodhyate, apitu suprayuktaḥ kāmadhugiti sāmānādhikaraṇyāt prayogāśritasādhuśabdaniyamasyaiveti sādhubhāṣaṇavidheranapekṣaṇādapekṣitāśrayasaṃbandhabodhakatvameva yuktam /
ata eva śāstradīpikāyāṃ tadāśritaḥ sādhuniyama ityevoktam iti bhāvaḥ //

yattu nyāyasudhākṛtāsya kratvarthatayā vidhāyakatvamuktaṃ, tat kaustubhe nirastam tatraiva draṣṭavyam //

(gavādaya eva sādhava ityatrānādiprayogaparaṃparāyā eva mūlatvanirūpaṇam) anādiprayogaparaṃparaiveti //

sādhutvāśrayāṇāṃ śabdānāṃ śrotrapratyakṣasiddhatvāt teṣāṃ pramāṇyaniścaya eva kevalaṃ vyākaraṇādhīna iti tatrāpi vyākaraṇāntaramūlakatvādupapannamevānādisādhusvarūpaniyamajñānam; caturdaśamahāvidyāsthānāntargatatvena kalpādivatpravāhanityatāyā vyākaraṇe 'pi svīkartuṃ yuktatvāt / anyathā tatrāpi nityabrahmayajñavidhiviṣayatvānupapatteḥ / ata eva taittirīyagate "prayājānūyājeṣu vibhaktiḥ kuryā" diti brāhmaṇe vibhaktikaraṇamupapadyate / nacaivaṃ smṛtyantaramūlakatve 'ndhaparaṃparāpattiḥ; adṛṣṭasādhanatvasyāṣṭakādau pratyakṣāviṣayatvena andhaparaṃparāprāptāvapi "brāhmaṇyāṃ brāhmaṇājjāto brāhmaṇa" iti smṛtyuktābhivyañjakajñānasahakṛtacakṣurgrāhyatvena brāhmaṇapratyakṣasyevehāpi pūrvapūrvavyākaraṇāvagataprakṛtipratyayādyabhivyañjakābhyāsajanitasaṃskārasahakṛtenārthajñānānyathānupapatti- sahakṛtena ca śrotreṇādyayāvatsādhuśabdapratyakṣopapattestadaprasakteḥ / ato "gavādaya eva sādhava" iti svarūpaniyame 'nādiprayogaparaṃparaiva mūlamiti bhāvaḥ / ato vedāvagatasamyaksādhuśabdaprayogātmakadharmāṅgatvena vyākaraṇaprakriyeti kartavyatayopayujyate iti siddhaṃ vyākaraṇaprāmāṇyamupasaṃharati --- ata iti //

etadupapādanapūrvakaṃ nyāyaviruddhatvena darśitaṃ kaustubhe draṣṭavyam /
śrutiviruddhaṃ ceti //
(kalerḍhak vāmadevāḍḍyaḍyau ityanvākhyānayorarthavādaviruddhayoḥ sarvaveṣṭanavadananuṣṭhānalakṣaṇāprāmāṇyanirūpaṇam) "dṛṣṭaṃ sāme"tyadhikāre "kalerḍhak" "vāmadevādḍyaḍyā"- viti sūtrābhyāṃ kalinā vāmadevena varṣiṇā dṛṣṭaṃ sometyarthe kāleya - vāmadevyaśabdayoḥ sādhutvānvākhyānaṃ kriyamāṇaṃ śrutiviruddham; "yadakālayattatkāleyasya kāleyatva" mityarthavāde sukhasvīkārarūpakālaprāptinimittatvasya kāleyaśabde 'bhidhānāt /
tathā "āpo vai ṛtviyamārcchantyāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vāmaṃ vasu sannyabhavat tanmitrāvaruṇau paryapaśyatāṃ tāvabrūtāṃ vāmaṃ martyā idaṃ devebhyo 'jani tasmādvāmadevyaṃ" ityarthavāde vāmadevya iti samabhivyāhṛtapadadvayoccāraṇakriyānimittatvasya vāmadevyapade 'bhidhānāt /
ataḥ tat yāvatmūlabhūtaśrutidarśanamananuṣṭhānalakṣaṇāprāmāṇyaviṣayaṃ bhavatu sarvaveṣṭanasmṛtivannatvetāvatā sarvasyāprāmāṇyamityarthaḥ /
prayojanaṃ pūrvottarapakṣotthaṃ prāgeva darśitam //

ityaṣṭamaṃ vyākaraṇaprāmāṇyādhikaraṇam //

<B1> (9 adhikaraṇam / ) prayogacodanā //

vācakaśabdaprasaṅgādvācyaṃ kiṃ ghaṭatvādijātiḥ uta vyaktiriti cintā / tadarthaṃ ca lokavedayoḥ śabdānāmanyatvamuta neti cintanīyam / anyatve hi upāyābhāvena vaidikaśabdaśaktigrahasyāsaṃbhavānnādyā cintā'rambhaṇīyā / ekatve tu loke vṛddhavyavahārānusāreṇa gṛhītā śaktirvede phaliṣyatīti yuktā cintā / tatra varṇābhede 'pi svarachāndasavarṇāgamalopavikārānadhyāyādidharmabhedāt saro rasa ityādipadayoriva lokavedayoḥ padānāmanyatvamiti prāpte ----- yatrārthabhedapratipattyanukūlo dharmabhedastatraiva padabhedaḥ / yathā saro rasa iti kramāt, brahma brāhmaṇeti nyūnātiriktatvāt, sthūlapṛṣatītyatra karmadhārayabahuvrīhyoḥ svarāt antodāttatvādyudāttatvarūpāt, pacate dakṣiṇāṃ dehi bhojanārthaṃ pacate ityatra vyadhikaraṇapadasannidhirūpādvākyāt, yātaḥ punarāyāti yāto devadattayajñadattau ityatra samānādhikaraṇapadasannidhirūpaśrutyā, aśva iti agama ityarthe vyākaraṇasmṛtyā; tadamijñasya padabhedānubhavāt / yatra tu nārthabhedapratītistatra satyapi dharmabhede dṛḍhatarapratyamijñābalenaikatvāvadhāraṇānna padānyatvaṃ lokavedayoriti yuktā ādyā cintā / <B2> (ākṛtyadhikaraṇopoddhātasya lokavedādhikaraṇasyākṛtyadhikaraṇopakrameṇopakrame nimittanirūpaṇam) lokavedayoḥ śabdānāmanyatvaṃ uta neti vicārārthaṃ lokavedādhikaraṇasya pūrvavyutpāditavyākaraṇaprāmāṇyādhikaraṇenāsaṃgatimabhipretya saṅgatilobhenākṛtyadhikaraṇamevādāvārambhaṇīyaṃ, tena ca prasaṅgasaṅgatyupapatternāsaṅgatatā / lokavedādhikaraṇaṃ tu tadupoddhātatvena madhye saṃgatamityevaṃ saṅgatiṃ sūcayitumākṛtyadhikaraṇacintāṃ prathamato darśayati --- vācaketi //

prasaṅgādityapavādasaṃgaterapi upalakṣaṇam / pūrvaṃ vyākaraṇaprāmāṇyasya sādhitasyeha kātyāyanenokte vyaktivācitvāṃśe 'pi prasaktasyāpavādakaraṇenāpi tadupapatteḥ / ata eva pratipadādhikaraṇādirūpopodghātasya prakṛtamanupakramyaiva kṛtasyeveha na karaṇam; asaṅgatiprasaṅgāt / tatratvadhyāyāditvānnānantarasaṃgatyapekṣeti viśeṣaḥ / athavā --- tatra "bhāvārthāḥ karmaśabdā" iti bhāvārthādhikaraṇasūtraṃ na kathañcidapi pratipadādhikaraṇe 'pi śakyaṃ yojayitumiti sūcayituṃ prakṛtamanupakramyārambha iti viśeṣaḥ //

(dravyaguṇakriyāvācakānāṃ sarveṣāmapyudāharaṇatvanirūpaṇam) ghaṭatvādijātiriti //

nahyetāvatā dravyavācakānāmevodāharaṇatvamiti bhramitavyam; dravyatvāvāntaravyāpyaghaṭatvādijātivat guṇatvāvāntaravyāpyaśuklatvādijāterapyaṅgīkāre bādhakābhāvāt / karmatvāvāntarajātīnāṃ ca jyotiṣṭomatvādīnāṃ śabdāntarādipramāṇagamyatvenābhyāsādhikaraṇe sādhayiṣyamāṇatvāt teṣāmapi guṇakriyāśabdānāmudāharaṇatvopapatteḥ / evamākhyāte 'pi prakṛtipratyayayoḥ dhātvarthabhāvanāvācitve sādhite 'pi tadgatajātyupadhyanyataradharmavācitvam, athavā --- tadupalakṣitavyaktivācitvamiti vicārasaṃbhavādudāharaṇatvaṃ draṣṭavyam //

(lokavedaśabdayoranyatve 'pi ākṛtyadhikaraṇanāvaśyakatāśaṅkāsamādhānābhyāṃ lokavedādhikaraṇāvaśyakatānirūpaṇam) ākṛtyadhikaraṇavicāropodghātaṃ darśayati --- tadarthañceti //

śabdānāmityetadarthānāmapyupalakṣaṇam //

vede phaliṣyatīti //

yadi anyaḥ śabdo bhavettadā laukikaprayogasyārthapratyāyanārthatvena yathākathañcit tātparyādevānyatarārthāvagateḥ saṃbhavena naiva tadviśeṣavācyatvavicārasya prayojanam /
vede yadyapi prayojanamīdṛśaṃ saṃbhavati /
pūrvapakṣe "yadāhavanīye juhotī"tyatra juhoteritarahomavyaktau padavadāhavanīyasyāpi saṃbandhaḥ śrutyaiva prāpyeteti sāmānyaśāstrasya bādhāprasaktervikalpaḥ prāpyeta, yadātvetadadhikaraṇasiddhāntayukttyā juhoterhematvajātivācitvenākṣepādvyaktibhānaṃ, tadā sāmānyaśāstreṇa sādhāraṇyenākṣepāt vyaktibhānepi yāvaddūrasthā padahomavyaktereva "pade juhotī" tyatra juhotinā sāhityākṣepātsāmānyaśāstrabādhānna vikalpaḥ iti; tathāpi "yūpaṃ chinattī"tyādau lokaprasiddhacchedanādipadasamabhivyāhāreṇa yūpapadaśaktigrahepyanyatra vede śaktigrahopāyābhāvāt naitatprayojanaṃ saṃbhavatītyekatve śabdānāṃ sādhite etaccintāphalamiti bhāvaḥ //

(āhavanīyapadavākyayoḥ sāvakāśaniravakāśanyāyaviṣayatvopapādanena vyaktivācitve 'pyupapattinirūpaṇenoktacintāprayojanāntaranirūpaṇam) yadyapi etadāhavanīyabādhābādharūpaṃ prayojanamākare 'bhihitam; tathāpi anyatra vyaktivācitvapakṣe 'pi "yat kiñcitprācīnamagnīṣomīyāttenopāṃśu carantī"ti vākyena sarvanāmopasthāpitatahyaktiviśeṣe vihitasyāpyupāṃśutvasya "mandraṃ prāyaṇīyāyāmi"ti vihitamandrasvareṇa niravakāśatayā bādhasyevehāpi sāvakāśaniravakāśanyāyena tadbādhasiddherayuktamiti kaustubhe draṣṭavyam //

ataeva prayojanāntaraṃ svayaṃ vakṣyate //

(ekatvetu itituśabdaprayojanam) nanvekatve 'pi phalopāyayorvedalokaviṣayatayā bhinnaviṣayatvādekāṅgavaikalyāparihāra ityāśaṅkā loke tattatpuruṣagatoccāraṇabhedavadvede 'pi uccāraṇamātrasya bhede 'pi śabdasvarūpabhedābhāvādayukteti tuśabdena sūcitam / pūrvapakṣamāha --- tatreti //

(varṇābhede 'pi svarādibhedāt padabhedanirūpaṇam) nanu --- tarkapāde "saṃkhyābhāvādi"ti sūtre balavatpratyabhijñānādeva gakārādiśabdabhedaḥ sādhitaḥ, tenaiva tadghaṭitapadābhedo 'pi siddha evetyāśaṅkāṃ jarā rājetyādau varṇābhedasya vidyamānatve 'pi tadabhedāprayojakatvena nirasitumabhyupetyavādena varṇābhedepītyuktam / tataśca tatra yathā dharmabheda eva padabhedaprayojakaḥ, tathehāpītyarthaḥ / dharmabhedameva darśayati --- svara iti //

vaidikeṣu niyataḥ svaraḥ / "devāsa" ityādau chāndaso varṇāgamaḥ / "tmanādeve"ṣvityādau ātmanetyākāralopaḥ / "udgrābhaṃ ca nigrābhaṃ ce"tyādau hakārasya bhakārarūpo vikāraḥ / chāndogyabahvṛcabrāhmaṇayoḥ svarābhāvāt gavādiśabdeṣu cāgamābhāvāt vyāpakaṃ dharmabhedamāha --- anadhyāyādīti //

anadhyāyapadaṃ svādhyāyasyāpyupalakṣaṇam / svādhyāyo nāma vihitakāle traivarṇikaiḥ upanītairadhyayanam /

anadhyayanaṃ ca niṣiddhakāle śūdrādibhiranupanītaiśca anadhyayanam vaidikeṣu na laukikeṣviti dharmabheda ityarthaḥ /
yadyapi pāṇininā veda iva loke 'pi svarānuśāsanaṃ kṛtam; tathāpi śiṣṭairloke svaraniyamasyānādarādvacantīvāprayogādeva svaraniyamo 'nāvaśyaka iti dhyeyam /
ādipadena guruśuśrūṣopāsābhivādanādeḥ saṃgrahaḥ /
padānyatve saṃjñādhikaraṇanyāyenārthabhedasyotsargataḥ prāptimabhipretyapadānyatvamātramupasaṃharati --- padānāmanyatvamiti //

(padāvadhāraṇopāyānitivārtikārthānusaṃdhānena siddhāntopakramanirūpaṇam) atra ca siddhānte nārthābhedatadbhedau yadyapi padābhedatadbhedaprayojakatvenābhimatau; śākhāntaravākyayorarthābhede 'pi bhedāt, akṣādipader'thabhede 'pi padabhedābhāvāt, ator'thabhedapratītyanukūlo yatra dharmabhedaḥ tatra padabheda iti kathanasya nopayogaḥ; tathāpi siddhānte pratyabhijñānāpratyabhijñānayoreva bhedābhedayormukhyahetutvam / tatparicāyakatayā prāyikatvena arthābhedatadbhedāvupayujyete, tatpratipattistu dharmabhedādityabhipretya padabhedaprayojakaṃ darśayituṃ "padāvadhāramopāyān bahūnicchanti sūrayaḥ / kramanyūnātiriktatvasvaravākyaśrutismṛtīr"iti vākyādhikaraṇagatakārikārthamāha --- yatreti //

(krameṇa tadudāharaṇanirdeśaḥ) krameṇodāharaṇāni darśayati --- yatheti //

vilakṣaṇānupūrvīrūpakramādityarthaḥ /

sthūlapṛṣatīmityatreti //

atra samāsabhedenārthadvayasaṃdehe svararūpadharmabhedenārthabhedaniścayāt padabhedaḥ //

(sthūlapṛṣatītyatra svarabhedādarthabhedastataḥ padabhedasya ca nirūpaṇam) tathāhi --- "sthūlapṛṣatīmanaḍvāhīmālabheta" ityatra karmadhārayapakṣe ata ityanuvartamāne "samāsasye"tyanena sūtreṇautsargikāntodāttatve vihite "anudāttaṃ padamekavarjami"ti sūtreṇa pūrveṣāṃ caturṇāmanudāttaḥ syāt, tadānīṃ ca pṛṣatīśabdena matvarthalakṣaṇayā tatraiva bindumattvānvayavat sthūlatvasyāpi tatraivānvayāt sthūlā bindumatī ca gauḥ yāgasādhanamityarthaḥ sidhyati / bahuvrīhau tu "bahuvrīhau prakṛtyā pūrvapada"miti sūtrāntareṇa viśeṣasūtreṇa sāmānyavihitāntodāttatvabādhena pūrvapadasya prakṛtisvaravidhānāt sthūlaśabdagatalakārottarayakāre udāttasvarasya prāpteḥ sthaulyasya pṛṣatsvevānvayāt sthūlabindumatī svataḥ sthūlā vā gauryāgasādhanamiti arthassidhyatīti sandehe lakārottarākārodāttatvapāṭhāt bahuvrīhyanusārisvareṇa arthabhedaniścayātpadabheda ityarthaḥ //

(karmadhārayapakṣe prākṛtachāgajātibādhaprayojananirūpaṇaparaprakāśakārakhaṇḍanam) yattu --- atra prakāśakāraiḥ karmadhārayapakṣe prākṛtacchāgajātibādhaḥ, bahuvrīhipakṣe sthalabindumattārūpaguṇamātravidhānānna tadbādha iti prayojanabhedo 'pyuktaḥ / sa sthūlapṛṣatīmanaḍvāhīmityevaṃ anaḍvāhīpadayuktasyaiva vākyasya mahābhāṣye nyāyasudhāyāṃ ca pāṭhāt ubhayapakṣe 'pyanaḍvāhīvidhānāvaśyakatvena chāgajātibādhopapatteḥ ayukta iti kaustubhe vyaktam //

(vākyāt padabhedodāharaṇam) vākyāditi //

dehītipadasamabhivyāhārādādyavākyena caturthyantanāmapadatvanirṇayaḥ /
uttaratra bhojanārthamitipadasamabhivyāhārāt tiṅantapadanirṇayastena tatra samabhivyāhārarūpadharmabhedena arthabhedāt padabheda ityarthaḥ //

(śrutipadārthanirūpaṇapūrvakatadudāharaṇanirdeśaḥ) nyāyasudhākāradarśitaṃ śrutipadasyārthamāha --- samānādhikaraṇeti //

yāti ityākhyātapadasāmānādhikaraṇyarūpa- dharmabhedena kartṛniṣṭhaprathamāntatvena nāmatvanirṇayenārthabhedātpadabhedaḥ / evaṃ dvivacanāntadevadattayajñadattapadasāmānādhikaraṇyarūpa- dharmabhedena yāta ityākhyātaprathamapuruṣadvivacanāntatvanirṇayenārthabhedātpadabheda ityarthaḥ //

(smṛtyā padabhedodāharaṇam) aśva iti //

aśvastvaṃ devadattetyatra ṭu o śvi gativṛddhyoriti śvidhātorluṅi "cliluṅi" iti cli "jṝstambhvi" tyādinā cleraṅādeśe "śvayatera" ityanenekārasyākārādeśe 'ḍāgame kṛte madhyamapuruṣaikavacananiścayasya vyākaraṇasmṛtyāvagateḥ aśvatvajātimadvācitvena lokato nirṇītāśvarūpārthāpekṣayā bhinnārthapratīteraśvavācakapadādbhedaḥ smṛtyetyarthaḥ /
yadyapi aśvastvaṃ devadattetyatra samānādhikaraṇapadasamabhivyāhārarūpaśrutyāpyaśvajātīyavācakāśvapadādbhedaḥ sidhyati; tathāpi tasya gauṇyā vṛttyāpyupapatteḥ madhyamapuruṣaikavacanāntatvena padabhedaniścayaḥ smṛtyadhīna eveti bhāvaḥ //

(lokavadayoḥ padabhedopāyābhāvanirūpaṇam) evaṃ padabhedāvagatyupāyān pradarśya tadvyatirekaṃ prakṛte darśayati --- devā devāsa ityādau dṛḍhatarapratyabhijñābādhakānāṃ pūrvoktānāmabhāve pratyabhijñābalāt na padānyatvamityarthaḥ / upodghātamupasaṃharati --- iti yukteti //

(niyogena vikalpenetyādivārtikādyuktānantapakṣaparityāgena śāstradīpikādṛtapakṣatrayaparityāgena ca jātivyaktipakṣadvayamātreṇopakrame nimittanirūpaṇam) tatra yadyapi "niyogena vikalpena dve vā saha samuccite / saṃbandhaḥ samudāyo vā viśiṣṭā vaikayetarā / gaurityuccārite sapta vastūni pratibhānti naḥ / jātirvyaktiśca saṃbandhaḥ samūho liṅgakārake / saṃkhyā ca saptamī teṣāmaṣṭapakṣīdvayordvayo" rityādinā vārtike 'neke pakṣā uktāḥ / tatsakalamapi "iha pakṣasahastrāṇāṃ militā saptaviṃśatiḥ / śatāniṣaṭcatuṣṣaṣṭiścāparāvastusaptake" ityādinā nyāyasudhāyāṃ kṛtaṃ, tathāpi ākṛtiviśiṣṭavyaktivācitvapakṣanirāsenaiva teṣāṃ sunirasyatvādupādānāśakteśca śāstradīpikāyām ākṛtirvā vyaktirvā ākṛtiviśiṣṭavyaktirveti pakṣatrayaṃ prādhānyena darśitam / tatra vyaktivācitvapakṣa evākṛtiviśiṣṭavyaktivācitvasaṃbhavasya svayamupapādanīyatvāt tṛtīyapakṣasyāpi vyarthatāṃ manvāno yathābhāṣyaṃ pakṣadvayameva pradhānamabhipretya yadarthamupodghātastadarthaṃ darśayan pūrvopanyastatvāt saṃśayamapradarśyaiva pūrvapakṣamārabhate --- tatreti //

<B1> tatrāvaghātādikriyāṇāṃ liṅgakārakasaṅkhyādīnāṃ ca jātāvayogyatvāt gauḥ śukla ityādisamānādhikaraṇanirdeśācca vyaktivācitvameva / nacaivaṃ jātibodhānāpattiḥ; lakṣaṇayā tadbodhopapatteḥ / vyaktiśaktigrahasyaivavā kāryatāvacchedakaṃ jātiviśiṣṭaśābdabodhatvam / ato na doṣaḥ / na ca vinigamanāvirahaḥ; lāghavasyaiva niyāmakatvāt / tathāhi --- na śaktigrahasya svātantryeṇa kāraṇatvaṃ, api tu lāghavācchakyatvādisambadhena ghaṭapadavattājñānasyaiva / tataścāsmanmate ghaṭatvaṃ dharmitāvacchedakīkṛtya śakyatvasaṃbandhena ghaṭapadavattājñānasya ghaṭo ghaṭapadavānityākārakasya viśeṣyatāsambandhena viśiṣṭaśābdabodhatvāvacchinnaṃ prati kāraṇatvam, bhavanmate tu ghaṭatvatvaṃ dharmitāvacchedakīkṛtya tadvācyam / ataśca ghaṭatvatvasya ghaṭetarāvṛttitvādirūpasyānekapadārthaghaṭitasya praveśāt tava kāryakāraṇabhāve gauravaṃ, na mama / naca śakyānantyādidoṣaḥ; tasya phalamukhatvāt / ataśca lāghavāt vyaktāveva śaktirjātiviśiṣṭavyaktau vā natu jātāveveti prāpte --- <B2> (jātau liṅgasaṃkhyākārakādyanvayāyogyatvanirūpaṇam) ayogyatvāditi //

vidhivākyeṣu vidhīyamānāvaghātādikriyāṇāṃ jātāvamūrtatvenāyogyatvam / evaṃ "na brāhmaṇī hantavyā" ityādiniṣedheṣvapi jāternityatvena hananāprasakterayogyatvam / evaṃ jāterekatvenaikatvātiriktadvitvādisaṃkhyānvayā- yogyatvam / jāteḥ strītvena puṃstvānvayāyogyatvam / amūrtatvādeva ca kriyājanyaphalāśrayatvādirūpakarmatvādikārakānvayā- yogyatvamityarthaḥ //

vastutastu --- "stanakeśavatī strī syāllomaśaḥ puruṣaḥ smṛtaḥ / ityuktalakṣaṇasya liṅgasya jātāviva vyaktāvapi asaṃbhavastulya itiliṅgānvayāyogyatvamabhyuccayena draṣṭavyam //

(gauḥ śuklā iti sāmānādhikaraṇyasya vyaktivācitve evopapattiḥ) gauḥ śukla iti //

śuklādipadānāṃ guṇiparatvājjātau ca guṇāśrayatvāsaṃbhavena gośabdasyaikārthapratipādakatvarūpa- sāmānādhikaraṇyānupapatteḥ tadanurodhenāpi vyaktivācitvamityarthaḥ /
naca --- gośabdasya gotvaviśiṣṭavācitvāt śuklapadasya śuklaguṇaviśiṣṭaparatvāt viśeṣeṇabhede ca viśiṣṭabhedāt kathaṃ ekārthatvam iti --- vācyam ; viśeṣaṇabhede 'pi "gaurna śukle" ti pratītyabhāvenobhayaviśiṣṭavyaktaikyamādāyaikārthatvopapatteḥ iti //

(vyaktiśaktāvapi lakṣaṇayā jātibhānopapattiḥ yugadvṛttidvayavirodhena pakṣāntarānusaraṇañca) lakṣaṇayeti //

naca --- vinigamanāvirahaḥ; pratyuta lāghavenaikasyāṃ jātau śaktikalpanāt vyaktāveva lakṣaṇeti viparītaṃ vinigamakam iti --- vācyam ; jātervyaktiviśeṣaṃ vināpi anyatra vyaktiviśeṣe sattvena vyabhicāritvāt viśeṣaniścāyakatvāsaṃbhavena vyakteravyabhicāreṇa jātiviśeṣaniścāyakatvena vyaktereva jātilakṣaṇāyāṃ niyāmakasattvāt //

asmin pakṣe yugapadvṛttidvayavirodhāpatteraparitoṣātpakṣāntaramāha --- vyaktiśaktigrahasyaiveti //

(vyaktiśaktivādināṃ śābdabodhe kāryakāraṇabhāvalāghavādyupapattinirūpaṇam) svātantryeṇa kāraṇatvamiti //

ghaṭaśaktigrahatvena kāraṇatāyāṃ śakternaiyāyikamate riśvarecchārūpāyā mīmāṃsakamate padārthāntararūpāyā vā kāraṇatāghaṭakatvāttajjñānādeva viśiṣṭaśābdabodhodayaḥ iti vācyam, nacedamanubhavasiddham; tattvena jñānābhāve 'pi tathāvidhabodhasyānubhavasiddhatvāt, ato na svātantryeṇa kāraṇatvanityarthaḥ / jñānasyaiveti //

ghaṭapadavattāniścayasyaivetyarthaḥ / tadāca saṃbandhavidhayā śaktibhāneca śaktitvena rūpeṇābhāne 'pi na kācit kṣatiḥ / vyaktāveva śaktiriti //

(vyaktiśaktivāde vyaktiviśeṣaśaktigrahāt vyaktyantarabodhopapattiḥ) nanu --- kathaṃ devadattīyaghaṭavyaktau saṃketagrahe sati vyaktyantare prayogaḥ / tathātvevā paṭavyaktāvapi ghaṭaśabdaprayogāpattiḥ, iti --- cet, ghaṭatvasāmānyamupalakṣaṇīkṛtya yā evamākṛtikā gotvajātiviśiṣṭā sā gaurdevadattagauḥ ityukte devadattapadānabhidheyasyāpiśuklavastratvasya devadattapadaśaktigrahopalakṣaṇatvavadihāpi anabhidheyasyāpi gotvāderupalakṣaṇatvopapatteḥ //

(tuṣyaturdujananyāyena pakṣāntaradhāvanam) yadātvabhidheyasyaiva dharmitāvacchedakatvamiti niyamaḥ, tadā sandehakoṭāvanupanyastamapi vārtikoktatvātpakṣāntaramāha --- jātiviśiṣṭeti //

(vyaktiśaktivādasya śaktyānantyādidoṣaiḥ khaṇḍanam) na vyaktivācitvam; anantavyaktiśaktikalpanāpatteḥ / ekaikavyaktigatajātirūpopalakṣaṇaikye 'pi saindhavādipade lavaṇāśvatvādinā śaktibhedasyevehāpi ghaṭatvasya śakyatāvacchedakatvābhāvena tattadvyaktitvasyaiva tadavacchedakatvena tadbhedasyānivāryatvāt / athaikavyaktivācitvaṃ, tadāpi ghaṭatvasyātiprasaktatvena śakyatāvacchedakatvānupapatteḥ tadvyaktitvasyaiva śakyatāvacchedatvena tadvyaktiviṣayakasmaraṇābhāve ghaṭapadādanyavyaktibodhānāpattiḥ / yadā tu pūrvoktavidhayā tadvyaktitvaṃ dharmitāvacchedakīkṛtya śakyatvasabandhena ghaṭapaṭhavattāniścayasya kāraṇatvaṃ kalpyate, yadyapi ca śaktyānantyam; tathāpi phalamukhatvānna doṣaḥ, tadā tadvyaktitvasya śakyatāvacchedakatvenaikavyaktiśaktigrahe 'pi śakteḥ saṃbandhavidhayā bhānāṅgīkārāttatvena rūpeṇāsmaraṇe 'pi kṣatyabhāvaḥ, tathā ghaṭatvasyātiprasaktasyāpi tadvyaktimātreṇa dharmitāvacchedakatvāṅgīkāro nānupapanna ityucyeta, tatrāha --- ghaṭatvam iti //

<B1> bhavanmate ghaṭatvaṃ dharmitāvacchedakīkṛtya śakyatvasaṃbandhena ghaṭapadavattāniścayasya ghaṭo ghaṭapadavān ityākārasya kāraṇatvaṃ padatvaṃ dharmitāvacchedakīkṛtya śaktatvasaṃbandhena ghaṭavattāniścayasya vā ghaṭapadaṃ ghaṭavadityākārasya kāraṇatvamityatra vinigamanāviraheṇānantakāryakāraṇabhāvaprasaṅgāt gauravam, asmanmatetu ghaṭapadatvaṃ dharmitāvacchedakīkṛtya śaktatvasambandhena ghaṭatvavattāniścayasyaiva ghaṭapadaṃ ghaṭatvavadityākārakasya kāraṇatvakalpanāllāghavam / naca mamāpi viparītamāpādayituṃ śakyam; tathāsati ghaṭatvasya dharmitvena svarūpeṇa tasya dharmitvāyogāddharmitāvacchedakatvena ghaṭatvatvapraveśe gauravasya tvayaivoktatvāt / ato na ghaṭatvatvāvacchinnaṃ ghaṭatvaṃ śakyatvasaṃbandhena ghaṭapadavadityākārakaṃ jñānaṃ kāraṇaṃ, api tu ghaṭapadaṃ śaktatvasambandhena ghaṭatvavadityākārakameva; jāteḥ svarūpeṇaiva prakāratvopapattau ghaṭatvatvasyāpraveśāt / naca samavāyenaiva jāteḥ svarūpeṇa prakāratā na saṃbandhāntareṇetyatra pramāṇamasti; parairapi tathānabhyugamācca / ataśca kāryakāraṇabhāve 'pi lāghavāt ghaṭatva eva śaktiḥ / śakyānantyādi ca nāsmanmate / ataḥ prathamopasthitatvājjātāveva śaktiḥ / evamaruṇādiśabdeṣvapi guṇa eva guṇatve vā, na tu tadviśiṣṭadravye / kathaṃ tarhi vyaktibodhaḥ? abhedāt uktavidhakāraṇasya jātiguṇaviśiṣṭavyaktiśābdatva eva kāryatāvacchedakatvasvīkārādvopapatteḥ / vastutastu --- jātiguṇaśabdatvameva lāghavena kāryatāvacchedakam / vyaktistu tṛtīyāntasthale paśunā yajeta aruṇayā krīṇāti ityādau naiva padādbhāsate; jātiguṇayoreva dravyaparicchedadvārā karaṇatvopapatteḥ / liṅgasaṃkhyayorapi pāśādhikaraṇanyāyena sāmānādhikaraṇyena pārṣṭhiko jātiguṇasaṃbandhaḥ / ataḥ saṃbandhavidhayaiva tatra dravyabodhaḥ / dvitīyāntādisthale tujātiguṇayoḥ karmatvādyanvayāsaṃbhavādvyakterlakṣaṇayā bodhaḥ, tasyā eva karmatvādyanvayaḥ / liṅgasaṅkhyādyanvayaśca sākṣātsambandhenaiva, sāmānādhikaraṇyañca vyaktidvārakamiti sarvaṃ sustham / prayojanaṃ pūrvapakṣe rathantarādiśabdānāṃ ṛgvācitvādrathantaramuttarayorgāyati ityādau uttarāpadalakṣitottarākārye yonividhānaṃ, siddhānte tu gītyatideśa uttarāsviti vakṣyate // 12 // iti śrīkhaṇḍadevaviracitāyāṃ bhāṭṭadīpikāyāṃ prathamasyādhyāyasya tṛtīyaḥ pādaḥ // 3 // <B2> (guṇe guṇatvevetipakṣadvayopapattiḥ) guṇaeveti // yadā jagatītalavarttyaruṇaguṇopyeka eva, tadā guṇa eva yadāruṇaguṇānāṃ bhedaḥ, tadānekavṛttijāteḥ saṃbhavāt guṇatve vā śaktirityarthaḥ //

(jātivyaktyorabhedena vyaktibodhopapattyādikam) abhedāditi //

yathaiva hi paṭe paṭatvaṃ iha śuklatvamiti pratītyāyutasiddhayorbhedastathā ayaṃ gaurayaṃ śukla ityādipratītyābhedasyāpi tayossiddhiḥ / nacaivaṃ vyaktyabhede jāteranityatāpattiḥ; jātyātmanā nityatve 'pi vyaktyātmanānityatvasyāsmākamapīṣṭatvāt / ataśca ghaṭādipadānāṃ jātivācitve 'pi vyaktyabhedājjāterjātyaiva vyaktipratītisiddhiḥ / nacaivamabhede vyakterapi vācyatāpatteradhikaraṇavaiyarthyam; vyaktervācyatve 'pi bhedābhedāṅgīkāreṇa na vyaktyātmanā tat, apitu jātyātmatmanetyetatpratipādanārthamadhikaraṇasārthakyāt / tadetannyāyasudhāyāṃ mukhyatvenopapāditaṃ pakṣamavalaṃbyoktam //

(jātiśaktijñānasyaiva jātyādiviśiṣṭaśābdatvaṅkāryatāvacchedakamitikalpāntaram) ye tu abhedāṅgīkāre 'pi śaktijñānarūpakāraṇasya jātiśābdabodhatvavat vyaktiśābdabodhatvasya pṛthakkāryatāvacchedakatvasvīkāre jātivyaktibodhasya ca kramikatvānanubhavāt kramikatvāṅgīkāre ca vaiśiṣṭyabodhābhāvena nirvikalpakarūpatāpatteḥ pūrvoktaghaṭatvavattājñānasya kāraṇasya ghaṭatvaviśiṣṭaśābdabodhatvaṃ kāryatāvacchedakamaṅgīkṛtyaivaṃ ekayaiva jātiśaktyorubhayorbodha iti vadanti, tanmatena pakṣāntaramāha --- uktavidheti //

(dvitīyakalpāsvarasanirūpaṇapūrvakasvamatāvataraṇam) asmiṃśca mate viśeṣyabhūtavyaktereva karaṇatvādidvārā kriyānvayāpattyā viśeṣaṇībhūtayorjātiguṇayostadanāpattiriti saptadaśaśarāve carau nirvāpe jaghanyamuṣṭilopena catussaṃkhyānugraho na sidhyet; jaghanyasyāpi pradhānatvena muṣṭyanugrahasyaiva nyāyyatvādityasvarasāt pakṣāntaraṃ svamatatvenāha --- vastutastviti //

(svamate vyaktibodhopapattiprakāraḥ, ekavacānteṣu bahuvacanādyanteṣuca) sāmānādhikaraṇyeneti //

karaṇatvopapatterityasyānuṣaṅgeṇa tadyojyam / tathāca liṅgasaṃkhyayorapi samānapadopāttatvapratyāsattyā sāmānādhikaraṇyasaṃbandhena karaṇatva evānvayaḥ / pārṣṭhiko jātiguṇasaṃbandha ityarthaḥ / nanu --- vyaktiparicchedakatayā pratīyamānayorliṅgasaṃkhyayoranurodhena prātipadike vyaktilakṣaṇaivāstvityāśaṅkānirākaraṇāya pāśādhikaraṇanyāyenetyuktam / tasyāyamarthaḥ //

yathā guṇabhūtabahutvānvayānurodhena mukhyabhūtapāśaprātipadikotkarṣo vikṛtau pāśamantre nāṅgīkṛtaḥ, tathānaiva lakṣaṇā yuktā --- iti /

yatra tu pārṣṭhiko 'pi dvitvabahutvānvayo jātau bādhitaḥ, tatrāgatyā lakṣitavyaktyaiva so 'ṅgīkriyatām /
prakṛte tu ekavacanānte yukta eva jātiguṇābhyāṃ sa iti bhāvaḥ //

(dvitīyāntādisthale lakṣaṇayā vyaktibodhopapādanam) dvitīyāntādisthaletviti //

ādipadena saṃpradānatvādikārakāntarasaṃgrahaḥ / naca yugapadvṛttidvayavirodhaḥ; śakyārthasya padāntarārthānvayapramiteḥ prāgeva gaṅgāpadasya pravāhopasthityanantaraṃ lakṣaṇāvadihāpi tadaṅgīkāreṇa tasyāprasakteḥ / ataeva --- anvayapramottaraṃ tasyaiva padasya vṛttyantareṇārthapratyāyakatva eva saḥ iti dhyeyam /naca kramikabodhadvayāṅgīkaraṇe vaiśiṣṭyabodhābhāvena nirvikalpakarūpatvāpattiḥ; iṣṭāpatteriti bhāvaḥ / sāmānādhikaraṇyaṃ ceti //

liṅgasaṃkhyayoḥ samānābhidhānaśrutyā sāmānādhikaraṇyasaṃbandhenakarmatvādyanvaye sāmānādhikaraṇyamekavṛttitvena jñeyamityarthaḥ //

(jātiviśiṣṭavyaktivācyatvanirāsaḥ) evañca lakṣaṇayaiva gauḥ śukla ityādi sāmānādhikaraṇyānupapattiḥ pariharaṇīyeti draṣṭavyam / ākṛtiviśiṣṭavyaktivācitvapakṣastvāvaśyake jātivācyatve vyaktivācitvasyāpi kalpanāyāṃ gauravāpattyā nirasanīyaḥ / prayojanamiti //

ṛgvācitvapakṣe ṛco ṛgantare vidhānānupapattyottarāpadena kāryalakṣaṇayā tatsthānāpattyā vidhānaṃ pūrvapakṣe /
siddhānte tu gīteḥ ṛgantare 'pi saṃbhavānna lakṣaṇā kintu tasyātideśa iti yatsaptame vicārayiṣyate tadetadadhikaraṇaprayojanamityarthaḥ //

(prakāśakāranirūpitapūrvapakṣasiddhāntaprayojananirasanapūrvakasvābhimataprayojananirūpaṇam) yattu --- prakāśakāraiḥ "vrīhīn prokṣati" "dadhnā juhotī" tyādau pūrvapakṣe sarvavrīhihomavyaktīnāṃ abhidhānāt tatra śrutyā prokṣaṇadadhyāderviniyogāt prakaraṇasannidhibādhena laukikavrīhiṣvapi prokṣaṇaṃ homāntare ca dadhi syāt pūrvapakṣe, siddhānte tu śabdārthabhūtāyā vrīhitvahomatvajāteḥ prākṛtavrīhihomayorapi paryāptisattvāt prakaraṇasannidhyanugrahe 'pi na kācicchrutipīḍeti prakṛteṣveveti / tat siddhānte 'pi prakṛtavrīhihomātiriktavyaktiṣvapi tajjātiparyāptisattvenānivāraṇāt sarvaiśca vyavahārāsaṃbhavenānarthakyaparihārārthaṃ prakaraṇādyālocanāvaśyakatvena tena prakṛtātiriktānāṃ nivāraṇavat pūrvapakṣe 'pi tatsaṃbhavena viśeṣābhāvāt dvitīyādisthale lakṣaṇayā sarvavyaktibhānasyopapādanīyatvena doṣatādavasthyāccāyuktamityupekṣitaṃ pūjyapādaiḥ //

iti navamamākṛtyadhikaraṇam //

iti śrīkhaṇḍadevāntevāsikavimaṇḍanaśaṃbhubhaṭṭaviracitāyāṃ bhāṭṭadīpikāprabhāvalyāṃ prathamasyādhyāyasya tṛtīyaḥ pādaḥ //

<B1> caturthaḥ pādaḥ / (1 adhikaraṇam)

uktaṃ samāmnāyaidamarthyaṃ tasmāt sarvaṃ tadarthaṃ syāt / Jaim_1,4.1 /

iha guṇavidhitvena nāmadheyatvena vā saṃmatānāṃ sarveṣāmeva phalapadātiriktasubantānāṃ udbhitsomādipadānāṃ prāmāṇyamaprāmāṇyaṃ veti saṃśaye prāmāṇyaprakārāsaṃbhavādaprāmāṇyam / tathāhi --- "udbhidā yajeta paśukāmaḥ""somena yajete"tyādāvudbhidādipadebhyaḥ stutibuddheranutpatterna tāvadarthavādatvam / mantratvaprasiddhyabhāvācca na tat; eteṣāṃ prayogakāloccāraṇe caitatpratipādyārthasya yāgāṅgatābodhakapramāṇabhāvenaiteṣāṃ prayogasamavetārthasmārakatvānupapatteśca / naca vidhyantarbhāvaḥ; kāmaśabdādyabhāvena sādhyānabhidhāyakatvāt, ekapadagatena yajinaiva karaṇapratipādane eteṣāṃ tatpratipādakatvāyogāt, siddharūpāṇāṃ somādīnāṃ vyāpāramantareṇa bhāvanetikartavyatātvānupapatteśca / nāmadheyatve tu abhinnatvādeva karaṇānugrāhakatvādirūpetikartavyatānupapattiḥ / na ca ---kathamapi bhāvanānvayāsaṃbhave 'pi yāge karaṇatvenānvayo bhavatviti --- vācyam; kārakāṇāṃ parasparānvayāsambhavāt / ataḥ kathamapi kriyānvayāsaṃbhavādanākhyātatvena ca vidhibhāvanayoranabhidhānāt anyasya ca prakārasya nirvaktumaśakyatvādaprāmāṇyamiti prāpte --- adhyayanavidhyadhyāpitasya aprāmāṇyāsaṃbhavāt prakārāntarāsambhave 'pi vidhyantarbhāvasya spaṣṭatvena tatraiva guṇavidhitvena nāmadheyatvena vā vakṣyamāṇarītyā sarvānupapattiparihāreṇa prāmāṇyamiti siddham // 1 // 17 // iti udbhidādipadaprāmāṇyādhikaraṇam / <B2> (sarvasyāpyadhyāyārthasya prathamasūtraśeṣatvanirūpaṇam) atra bhāṣyakāreṇa "udbhidā yajeta" ityudāhṛtya kiṃ udbhidādiśabdāḥ guṇavidhayaḥ? karmanāmadheyāni veti sandihya "uktaṃ samāmnāyaidamarthyaṃ tasmātsarvaṃ tadarthaṃ syādi" tyādyasūtreṇa pūrvapakṣaṃ kṛtvā

api vā nāmadheyaṃ syād yadutrattāvapūrvamavidhāyakatvāt / Jaim_1,4.2 /

ityuttarasūtreṇa nāmadheyatvaṃ siddhāntitam; tadetasya vicārasya dharmapramopayogābhave 'pi arthavādavadevādhyayanavidhivaśādeva guṇavidhitvena nāmadheyatvena vobhayathāpyupayogasiddhernānarthakyāpattervākyārthavyākhyānarūpeṇa etadvicārakaraṇe vākyaśeṣasāmarthyayoradyāpi prāmāṇyasyānuktatvāt dvitīye kariṣyamāṇasya vākyārthavicārasyāparisamāpyaiva pramāṇalakṣaṇaṃ karaṇe 'saṃgatyāpatterayuktam; ataḥ "athāto dharmajijñāsā" iti sūtreṇa jijñāsāpadena dvādaśānāmapi lakṣaṇānāmarthāḥ sāmānyataḥ pratijñāyante / ata evaitadvivaraṇe bhāṣyakṛtā ko dharmaḥ? kathaṃlakṣaṇakaḥ? kānyasya sādhanāni? ityupakṣiptam / tatra kathaṃlakṣaṇa ityatra dharmapadānuṣaṅgeṇa thamuñprakṛtyā kiṃpramāṇaka ityarthena dharmapramāṇanirūpaṇarūpaprathamādhyāyārthapratijñāṃ thamuñpratyayopāttaprakārasya prāmāṇyapratiṣṭhāsidhyarthamānuṣaṅgikatayā nirūpaṇaṃ kriyate / natu sākṣādadhyāyārthatvam / tatrāpi dvitīyasūtre codyate 'neneti vyutpattyā vidhyuddeśātmakapravartakavākyavācinā codanāpadena vidhyātmakavedāvayavaprāmāṇyaṃ pratijñāya tadevādyapādenā'ntamupapāditam / tato dvitīyasūtrapratijñāter'the 'vasite punarādyasūtrapratijñātaṃ dharmapramāṇāntarabhūtayoḥ codanāvadvedāvayavaviśeṣayorarthavādamantrayoḥ prāmāṇyaṃ cintitam / tata evaṃ trivibhāgasya vedasya prāmāṇye tathaiva traividhye cintite nāmadheyamūlakasmṛtyabhāvena trividhavedopajīvyasmṛtirūpadharmapramāṇāntarasyādyasūtrapratijñātaṃ tatprāmāṇyaṃ nāmadheyacintātaḥ prāk madhya eva tṛtīyapādena cintitam / tataḥ punarādyasūtrapratijñātasyaiva dharmapramāṇāntararūpasya nāmadheyasya nāmadheyatāyāḥ pūrvapratipāditastutyādiprakāratrayapratidvandvitvābhāvāt vidhyuddeśāntargatatvaṃ prasādhya tasyaiva prāmāṇyamiha pratipādyate / tadevaṃ samasto 'pyadhyāyaḥ prathamasūtraśeṣa evetyavaśyaṃ prāmāṇyāprāmāṇyacintaiva prathame 'dhyāye yukteti vārtikakārābhiprāyamanusaṃdhāyādhikaraṇavicāramārabhate--- iheti //

(nāmadheyaprāmāṇyaprakāraparatayā ekasya sūtrasya, koṣṭhaśodhanikayā nāmadheyatvanirṇayārthamaparasya sūtrasya pravṛttiritinayanena upapattiḥ) yadyapi arthavādādhikaraṇoktarītyā sāmānyopayoge siddhe koṣṭhaśodhanikātvena viśeṣavicāro nāsaṃgato bhavet; tathāpi etatsūtrasya nāmadheyatvavirodhiguṇavidhitvahetuparatvābhāvena pūrvapakṣaparatvāsaṃbhavāt siddhānte 'niṣṭāpādakatvāyogācca naikādhikaraṇyopapattirityetatsūtradvayapūrvapakṣadvayakaraṇena etatsūtradvayasiddhāntadvayapratipādanaparatayādhi karaṇabheda eva yukta iti bhāvaḥ / prāmāṇyasvarūpaviṣayatve 'syāścintāyāḥ yājñikaprasiddhisiddhāyāḥ pakṣadvaye 'pyavicāritasiddhatvamaṅgīkṛtya kiṃnāmadheyatāyā dharmaprāmāṇyaprakāratā saṃbhavati, uta neti prathamādhikaraṇe vicāryate / kathaṃlakṣaṇa ityatra prakāravācithamuñpratyayaprayogāt prakārasyāpi lakṣaṇārthatvāt tasya ca tripādyāṃ karaṇānnāsaṃgatiriti kalpayato nyāyasudhākārasya tu matadūṣaṇaṃ kaustubha eva draṣṭavyam //

(etadadhikaraṇaviṣayavivecanaṃ tatra matāntarakhaṇḍanam) saṃbhāvyamānaguṇavidhināmadheyatvānyataraprakārasya phalavācakapade 'saṃbhavādvicārāviṣayatvaṃ sūcayituṃ phalapadātiriktetyuktam / phalapadaṃ ca nimittasaṃskāryavācakānāmapyupalakṣaṇam //

udbhitsomādītyādipadena "same paurṇamāsyā"miti deśakālapadānāṃ guṇavidhitve 'pyasaṃbhavannāmatāśaṅkānāṃ nodāharaṇatvamityuktam; tadayuktam / mantrārthavādavidhyatiriktatvenaiveha padānāmudāharaṇatvādguṇavidhitvanāmadheyatvānyataraprakāreṇa vidhyantarbhāvamaṅgīkṛtyaiveha prāmāṇyasādhanasya teṣvapi saṃbhavenottarādhikaraṇeṣu ca nāmadheyatve sādhite tattaddhetorabhāve pariśeṣeṇa vidhitvasyāpyarthātsādhanena tadviṣayatvopapatteriti sūcitam //

(udbhitsomādipadānāmapyadhyayanavidhyupāttānāmapi prāmāṇyaprakāranirṇayārthatvenādhikaraṇapravṛttinirūpaṇam) yadyapi asminnadhikaraṇe 'dhyayanavidhibalenārthavādavadeva prayojanavattvasiddherānarthakyena pūrvapakṣo nottiṣṭhati; navā arthavādamantrayorivānyathākṣepāsaṃbhave dvārāsaṃbhavenākṣepavadihākṣepaḥ saṃbhavati; udbhidādiśabdānāṃ guṇavidhitvenāpi prāmāṇyopapatteḥ / tattadviśeṣādhikaraṇeṣveva caturṣu guṇavidhitvāśaṅkānirāsamukhena nāmadheyatārūpadvāraviśeṣasyopapādayiṣya- māṇatvāt, ato nehādyamadhikaraṇaṃ arthavādaviśeṣādhikaraṇavadracayituṃ śakyate; tathāpi tadvidhisiddhaprayojanānāmapi udbhidādipadānāṃ pūrvoktavidhyuddeśastutiprakāśanarūpaprakāraviśeṣāsaṃbhavenaprayojanavattvamākṣipya guṇavidhitvanāmadheyatvānyata- rūpadvāraviśeṣeṇa vidhyuddeśāntargatyā prāmāṇyaṃ sādhyate / ataeva --- vidhyuddeśāntargatisādhanamātreṇaiva siddhānte uparataṃ vārtikakṛtetyabhipretyaiva pūrvapakṣamāha --- prakāreti //

(pādārthopādhiḥ prathamadvitīyādhikaraṇaviṣayavivekaśca) atra padaprāmāṇyanirūpaṇasya pādārthatvam pādāntaratvādanantarasaṃgatyabhāve 'pi na kṣatiriti draṣṭavyam //

evaṃ ceha vidhyuddeśāntargatyā ākṣepaṃ samādhāyottarādhikaraṇeṣu guṇavidhitvāśaṅkānirāsena nāmadheyatvena tadantargatiḥ sādhyata iti sarvamanavadyamiti bhāvaḥ //

(udbhitsomādipadānāṃ stāvakatayānupayogaḥ) vidhyuddeśādyanantargatatve upapādanīye udbhedanakartṛtvaguṇayogena saṃbhāvitastutipratīternirāsāyārthavādatvaṃ tāvannirākaroti --- stutibuddheriti //

na vā vidhyekavākyatāmātreṇārthavādatvaṃ bhavati; bhūtikāmādipadānāmapi tadāpatteḥ, apitu vidhiśeṣatvena; nahyayaṃ vidhiśeṣaḥ, navā vidhyantargatenaikapadena guṇaguṇisaṃbandhakīrtanātmakastutidhiya utpattiḥ /
yadyapi votpadyeta; tathāpi "vāyurvai kṣepiṣṭhe"tivat prathamāyā evāpattau tṛtīyopāttakaraṇatvānupapattiriti nārthavādatvamityarthaḥ //

mantra ityevaṃvidhābhiyuktaprasiddhiviṣayatvarūpasya mukhyamantralakṣaṇasya vidhitaccheṣatvabhinnatvarūpasya vā vyāpakalakṣaṇasyābhāvena mukhyamantratvānupapatteḥ na mantrāntargatirityāha --- mantratvaprasiddhyabhāveti //

n.āpyūhapravaranāmadheyānāmiva mukhyamantratvābhāve 'pyanuṣṭheyārthasmārakatayā mukhyamantrakāryakaratvādgauṇamantratvamapi saṃbhavatītyāha --- eteṣāmiti //

(mantratvena vidhyuddeśatvena cānupayogasamarthanam) na tāvadbrāhmaṇaikavākyatayā anuṣṭheyārthasmārakatvasaṃbhavaḥ; "yajeta paśukāma" ityādeḥ brāhmaṇavākyasya vidhāyakatvena karmakālāprayojyatvāt tadekavākyatāpannasyāsya tadanupapatteḥ, nāpi pṛthakbhūtatvena; etadabhidheyasya khanitrādeḥ karmaṇyavidhānādeva prakāśanānarhatvāt / nacopāṃśuyāgavadeva sannidhānāvagatayāgāṅgatvanirvāhāya māntravarṇikadravyavidhikalpanayā smārakatvopapattiḥ; dravyasya bhāvanāyāṃ yāge vānvayāsaṃbhavena tadvidhikalpanānupapatteḥ / yāgajanakatvenākāṅkṣāyā arthākṣiptadravyeṇaiva nirāsāt na tadbalena bhāvanāyā ākāṅkṣantarakalpanayāpyanvayo yukta iti bhāvaḥ / vidhyuddeśarūpavedāvayavāntarbhāvaṃ nirasyati --- naceti //

(pūrvapakṣe adhyayanavidhidṛṣṭārthatvopapattiḥ) spaṣṭākṣaramadhikaraṇapūrvapakṣāntam / nacaivaṃ pūrvapakṣe sādhitādhyayanavidhidṛṣṭārthatvabhaṅgaḥ; tasya pārāyaṇe 'pyupayogiprayogaprāśubhāvarūpadṛṣṭārthatvabhaṅgaḥ; tasya pārāyaṇe 'pyupayogiprayogaprāśubhāvarūpadṛṣṭārthatayopapatterapramāṇa- mudbhidādiśabdā ityarthaḥ //

(vidhyuddeśāntarbhāvena siddhāntaḥ) adhyayanagatadṛṣṭārthatānirvāhe 'pi prayojanavadarthajñānārthatvasya sādhitasyābhaṅgāya prāmāṇyamastīti siddhāntamāha --- adhyayaneti //

tatra prakārāsaṃbhave 'pītyasya prakārāntarāsaṃbhave 'pītyarthaḥ //

iti prathamaṃ udbhidādipadaprāmāṇyādhikaraṇam //

- - - - - <B1> (2 adhikaraṇam) api vā nāmadheyam //

ataḥ paraṃ kva guṇavidhitvaṃ kva vā nāmadheyatvamiti koṣṭhaśodhanikārthamārambhaḥ / tadiha guṇe karmaṇi ca tulyavadvṛttikānāmudbhidādipadānāṃ vidheyaguṇasamarpakatvaṃ nāmadheyatvaṃ veti cintāyāṃ bhidir vidāraṇe iti smṛtyā vidāraṇasamarthakhanitrādivacanatvaprasiddhernāmadheyatve vaiyarthyaprasaṅgācca guṇavidhitvameva yuktam / tatraca guṇaviśiṣṭaṃ karmaiva phaloddeśena vidhīyata ityekaḥ pakṣaḥ / prakṛtasomayāgānuvādena guṇamātravidhānamityaparaḥ / na ca vinigamanāvirahaḥ; itikartavyatāsannidhiviśeṣasyaiva karmavidhiniyāmakatvāt / nacaivaṃ phalapadānarthakyam; "sarvebhyo jyotiṣṭoma" iti vacanena tasya sarvaphalārthatvāvagateryajipadasya paśuphalopadhāyakayāgalakṣaṇāyāṃ tātparyagrāhakatvāt / ata eva na viśiṣṭoddeśe vākyabhedaḥ / na cotpattiśiṣṭasomaprābalyam; paśukāmaprayogaviśeṣapuraskāreṇa vihitasya khanitrādeḥ sāmānyavihitasomādibādhakatvāt //

vastutastu --- prakṛtasomayāgāśritaḥ khanitrādiguṇa eva phaloddeśena vidhīyate iti tṛtīyaḥ pakṣaḥ / kāmyatvādeva ca nityasomabādha iti prāpte brūmaḥ--- nāyaṃ guṇavidhiḥ; gauravāt / tathāhi --- sarvatraiva tāvacchruddhadhātvarthakaraṇakabhāvanāvidhānādādyo vidhiprakāraḥ--- "yathāgnihotraṃ juhotī" ti / anyoddeśena tadvidhiraparaḥ--- "yathāgnihotraṃ juhuyāt svargakāma" iti / etasya coddeśyavācakapadāntarasāpekṣatvāddaurbalyam / dhātvarthoddeśenānyakaraṇakabhāvanāvidhistṛtīyaḥ--- "yathā dadhnā juhotī"ti / atra vidheyatāyā dhātvarthavṛttitvābhāvāt padāntarārthavṛttitvācca tato 'pi daurbalyam / dhātoḥ sādhutvārthatvamaṅgīkṛtya anyoddeśenānyakaraṇakabhāvanāvidhiścaturthaḥ--- yathā "dadhnendriyakāmasya juhuyādi"ti / atra dhātvarthasyoddeśyatvenāpyasaṃbandhāttato 'pi daurbalyam / guṇaviśiṣṭadhātvarthakaraṇakabhāvanāvidhānāt pañcamaḥ--- yathā "somena yajete"ti / atra viśeṣaṇavidhikalpanāderādhikyāttato 'pi daurbalyam / anyoddeśena pūrvoktaḥ ṣaṣṭhaḥ-- yathā "sauryaṃ caruṃ nirvaped brahmavarcasakāma" iti /

ayantu sarvadurbalaḥ /
tadevaṃ udbhidguṇaviśiṣṭasya yāgasya phaloddeśena vidhāne ṣaṣṭhavidhiprakārāśrayaṇādatigauravam; guṇasya yāge na anvayānmatvarthalakṣaṇā ca /
nahi bhāvanāyāṃ samānapadopāttadhātvarthakaraṇakatvāvaruddhāyāṃ guṇasya karaṇatvaṃ saṃbhavati /
atastasya yāgānvayāvaśyakatve yāgasya kārakatvāt kārakāṇāṃ ca parasparaṃ saṃbandhānupapatteḥ somena yajetetivadudbhidvatā yāgeneti matvarthalakṣaṇā'vaśyakīti --- prāñcaḥ //

vastutastu dṛṣṭānte 'pi somasya karaṇatvenaiva bhāvanāyāmevānvayastatra tatra vakṣyate, yuktaśca; ekakaraṇāvaruddhe 'pi karaṇāntarasya bhinnanirūpitasya prakāratayā bhāvanānvayopapatteḥ / nahi yāgakaraṇatvaṃ bhāvanānirūpitam, api tu svarganirūpitam / ataśca yathaivānyanirūpitam, tatkaraṇatvaṃ prakāratayā bhāvanāyāmanveti, tathaiva somakaraṇatvamapi yāganirūpitam / ubhayatra tattannirūpakatvasya pārṣṭhikabodhalabhyatvācca na ko 'pi virodha iti nāsminnapi pakṣe yadyapi matvarthalakṣaṇā; tathāpi viśeṣaṇavidhikṛta,guṇayāgobhayaviśiṣṭabhāvanāvidhigauravamāpadyamānaṃ nopahnotuṃ śakyam / yathāca prāthamikabhāvanāsaṃbandhāṅgīkāre 'pi dvitīyabodhavelāyāṃ matvarthakalpanā tathoktaṃ kaustubhe kalpanādi / evaṃ dvitīya-tṛtīyayorapi jaghanyavidhiprakārāṅgīkaraṇaṃ doṣāya / agatyā ca dadhisomādāveva tadaṅgīkṛtam; teṣāṃ tatrātyantarūḍhatvena nāmadheyatvāsaṃbhavāt, prakṛte tu yenaiva yogena khanitre pravṛttistenaiva yogenodbhidyate utpādyate phalamiti vyutpattyā karmaṇyapīti nāmatvasaṃbhavena dvitīyavidhiprakārāṅgīkaraṇāllāghavam / naca bhido vidāraṇa eva smṛteḥ śaktiḥ, bhidir ityeva dhātupāṭhāt, vidāraṇa ityasya śakyārthamātropalakṣakatvasya vaiyākaraṇasiddhatvāt / ato vidāraṇa ivotpādane 'pi prayogāt tulyavadvṛttikatā / naca nāmadheyānarthakyam; saṃkalpādau sārthakatvāt / kvicit phalopabandhaśca --- yathā "darśapūrṇamāsābhyāṃ svargakāmo yajete"ti / kvacicca guṇopabandhaḥ--- yathā "saṃsthāpya paurṇamāsīṃ vaimṛdhamanunirvapatī"ti / prakṛte ca saṃjñayā bhedasiddhireva prayojanam / itarathā hi prakṛta eva karmaṇi guṇaphalasaṃbandhāpatterna karmāntaratvam / naca yogasya phalodbhedanakāritvasyātiprasaktatvādapūrve karmaṇi rūḍhikalpane somādipadānāmapi tadāpattiḥ; sarvatra yogarūḍhisthale prācīnaprayogasyaiva kāraṇatāyāḥ kḷptatvena prakṛte tadakalpanāt / prayojanaṃ spaṣṭam // 2 // 18 // iti dvitīyaṃ udbhinnāmatādhikaraṇam / <B2> (udbhidvākyasyaiva vicāre nimittanirūpaṇam) anirdhāritadvāraviśeṣeṇoktamapi prāmāṇyaṃ nirdhāraṇaṃ vinā na dṛḍhaṃ bhavatītyetadarthaṃ adhikaraṇāntaraṃ sūcayati --- ataḥ paramiti //

tatra tatprakhyaśāstrāntararahitānāmudāharaṇatve 'pi citrādiśabdeṣu lokaprasiddhibādhena nāmadheyatāyā vākyabhedādisahakārisāpekṣatvena durupapādatvāt tānvihāya avayavārthayogasya pravṛttinimittatvānmatvarthalakṣaṇāprasaṃgamātrasahakṛtasāmānādhikaraṇyācca prathamato vicāre saukaryātteṣāmudāharaṇatvaṃ darśayati --- tadiheti //

vacanatvaprasiddheriti //

nanu --- vrīhyādipadavat samudāyarūpeṇa rūḍhatvābhāvātkathaṃ khanitravācitetyāśaṅkānirāsāya "bhidir vidāraṇa" ityādyuktam //

(udbhicchabdasya khanitravācitvameva, natu karmavācitvamiti nirūpaṇam) tathāca udupasargasyordhvatāyāṃ bhididhātorvidāraṇe kartrarthakakvipaḥ tatsamarthakartari śakteḥ kvibantenordhvavidāraṇasamarthakhanitraprasiddhiravayavaprasidhyā samudāyarūpeṇa grahaṇādyuktā /
karmaṇi tu ūrdhvavidāraṇakartṛtvābhāvāt kathañcitphalamudbhinatti prakāśayatītyevaṃ yogena phalodbhedanasamarthatvena tadupapādane prakāśane lakṣaṇāpattyā lokavyākaraṇāvagatāvayavaprasiddhibādhāpatteḥ tatparihārārthaṃ paṅkajādiśabdeṣviva rūḍhikalpanāpatteḥ tadapekṣayā kḷptāvayavaśaktyaivāvayavapratītārthagrahaṇaṃ yuktamityarthaḥ //

(karmasādhāraṇayogārthenāpi nāmadheyatvāṅgīkāranirāsaḥ) astuvā yajisāmānādhikaraṇyanirvāhāya kathañcidyāge 'vayavārthamātrasaṃbhavaḥ, evamapi tena nāmadheyatāṅgīkāre dūṣaṇamāha --- nāmadheyatve iti //

vidhibalādeva viśeṣāvadhāraṇasiddheḥ nāmno 'pi yāgatvajātestadavacchinnavyaktisāmānyarūpasya viśeṣāvadhāraṇāsaṃbhavātpunarapi vyaktiviśeṣāvadhāraṇārthatve vaiyarthyam / guṇavidhipakṣe tu yāgabhāvanāpekṣitadravyasamarpakatvādarthavattvaṃ puruṣapravṛttiviśeṣakaratvaṃ ca labhyate ityarthaḥ //

(siddhāntāpāditamarthalakṣaṇānirāsena guṇavidhitvasamarthanam) yastviha siddhānte sarvakārakāṇāṃ bhāvanānvayitve 'pi samānapadopāttayāgarūpakaraṇāvaruddhāyāṃ guṇasya karaṇatvena anvayāyogāt dhātvarthasya ca kārakatvena tatrāpi anvayāyogena pradhānabhūtapratyayena tadasaṃbhave guṇabhūte prātipadike matvarthalakṣaṇā pūrvapakṣe āpadyate, sā na yuktā; svarganirūpitatvena yāgasyeva guṇasyāpi vyāpārabhedena bhāvanāyāṃ karaṇatvenānvayopapatteḥ / ataśca yāgasya phalaniṣpādanadvārā bhāvanākaraṇatve 'pi somādeḥ karaṇāntarasya samāderadhikaraṇāntarasyeva yāganiṣpādanadvārā bhāvanāsaṃbandhe bādhakābhāvāttathaiva prathamāvagata bhāvanāsaṃbandhanirvāhāya aruṇaikahāyanīvat yāgasya pārṣṭhiko yāgasaṃbandha eva kalpyate / tena na matvarthalakṣaṇāpattirityabhipretya pūrvapakṣe ādyaṃ viśiṣṭavidhipakṣaṃ upapādayati --- tatra ceti //

(pārṣṭhikabodhe 'pyatra matvarthalakṣaṇānirāsaḥ) nacaivaṃ pārṣṭhikānvayavelāyāmevāśrutamatvarthavyavahārāpatti ḥ; tasyāmavasthāyāṃ śrutena karaṇatvenaiva yāgaṃ prati guṇasyānvayopapatteḥ /
nahi tadānīṃ yāgasya karaṇatvamasti, yenānākāṅkṣitatvādanvayo na bhavet, arthākṣiptasādhyatvamādāya karmatvāt /
ato na kathamapi matvarthalakṣaṇāprasaktirasminnapi pakṣa ityarthaḥ //

(tāṇḍyaśākhāyāṃ jyotiṣṭomaprakaraṇānusāreṇa guṇavidhitvapakṣaḥ) ataeva yadyapi viśiṣṭavidhau na matvarthalakṣaṇā; tathāpi eteṣāṃ vākyānāṃ tāṇḍyaśākhāyāṃ jyotiṣṭomānantarameva pāṭhāt prakṛtajyotiṣṭomayāgānuvādenaiva dadhnā juhotītivat guṇavidhānaṃ bhaviṣyatītyabhipretya pakṣāntaramāha --- athaveti //

(guṇavidhitvapakṣe 'pi vidhānevetyādivārtikānusāreṇa matvarthalakṣaṇāpattiśaṅkānirāsau) yadyapi prakṛtavidhau yāgasya karaṇatvāt yathāprāptasyaivānuvādenehāpi kāraṇatvāt guṇānvaye matvarthalakṣaṇāpattiḥ; tathāpi asādhitasya karaṇatvāyogādarthākṣepeṇa sādhyatvāvagamāttādrūpyamādāya yāge karaṇatvena guṇasyānvaye nānupapattiḥ /

yattu --- 'vidhāne vānuvāde vā yāgaḥ karaṇamiṣyate / tatsamīpe tṛtīyāntastadvācitvaṃ na muñcati" iti vārtikaṃ, taduttarārdhānurodhāt "same darśapūrṇamāsābhyāṃ yajete"tyādau yatra tṛtīyāntanāmadheyasāmānādhikaraṇyaṃ tatrotpattivākyāvagatakaraṇatvasyaivānuvādo natvarthākṣiptasādhyatvamityetatparam //

(jyotiṣṭomavākyasyotpattividhitvaśaṅkayā prāptaśaṅkāntaranirākaraṇārthaṃ somavākyasyotpattividhitvasamarthanam) naca --- prāpakavidhāvapi jyotiṣṭomādyupapadasattveneha tasyāpi guṇavidhitvapūrvapakṣodāharaṇatvāt tatra ca phalapadānurodhāt yāgasya karaṇatve guṇasyānvayānupapattyā matvarthalakṣaṇāpattiriti --- vācyam; yatropapadasya guṇe nirūḍhatvaṃ karmaṇi ca yogenāpyasaṃbhavadvṛttitā, tatra somena yajetetyatrāprasiddhaśaktyantarakalpanāpekṣayā matvarthalakṣaṇāyā laghutvenāṅgīkārāt tatraiva karmotpattividhitve bādhakābhāvāt / atastadvihite karmaṇīha yukto guṇavidhirityarthaḥ //

(udbhidvākyasyotpattividhitvanirāsena guṇavidhitvasamarthanam) itikartavyateti //

karmavidhyabhāve guṇavidhyayogādavaśyaṃ kasmiṃścitkarmavidhāne 'bhyupagantavye jyotiṣṭomavākyasannidhau dīkṣaṇīyādibahvitikartavyatāmnānāt tasyāśca kartavyatāliṅgatvāt bhūyastvenobhayaśrutītyanena nyāyena tasyaiva karmavidhitvamityarthaḥ //

(bhāṣyavārtikādyanusāreṇa somasyāpi bhāvanākaraṇatvenaivānvayanirūpaṇam) tatra tatra vakṣyate iti //

saptamanavamādhyāyayoryajetetthamiti itikartavyatayā dhātvarthānvayanirāsenetthaṃ kuryāditi bhāvanānvayo bhāṣyakṛtā nirastaḥ / "somena yajetetyatrāpi tadbhūtādhikaraṇoktena mārgeṇa dhātvarthakārakāṇāṃ aruṇaikahāyanyādivat paraspareṇāsaṃbandhya bhāvanāsaṃbaddhānāṃ uttarakālaṃ parasparopakāritvaṃ / tathāca saptamanavamādyayorvakṣyatīti na somaviśiṣṭadhātvarthavidhāna"mityādinā vārtikakāreṇa, āghārāgnihotrādhikaraṇe tathā somatulyanyāyatvāt avaghātamantrasya bhāvanānvayino na pratiprahāramāvṛttirityetatpratipādanārtha ekādaśādhikaraṇe tantraratnakṛtā, tathā saptame "bhāvanānvayataḥ paścādaṃśayorārthikonvayaḥ / tataḥ karmāntare 'ṅgānāṃ prāptirāśaṅkyate kuta"ityādinā śāstradīpikāyāṃ ca vakṣyate ityarthaḥ / evaṃ prācāṃ matakhaṇḍanena pūrvapakṣe matvarthalakṣaṇānāpattiṃ pradarśyādhunā yatpārṣṭhikabodhavelāyāmapi na tadāpattirityuktam, tannirasitumāha ---yathāceti //

(pārṣṭhikānvayavelāyāṃ somena yajetetyatra matvarthalakṣaṇāvaśyakatānirūpaṇam) ayamarthaḥ --- yadyapi sarvakārakāṇāṃ prathamato bhāvanayaiva saṃbandhaḥ; tathāpi nirviṣayakṛtisaṃbandhāyogāt somādigatavyāpārāpekṣāyāṃ prāk phalakarmatvayāgakaraṇatvagatanirūpakāpekṣāyāḥ samānapadaśrutyā yāge phale caiva pratīteḥ pārṣṭhike phalayāgayoḥ saṃbandhe yāgasya karaṇatayaivāvagatasya karmatvena prātīteḥ khanitrādikārakāntarasya karaṇatvenaivānvaye vaktavye bhinnārthayoḥ sāmānādhikaraṇyānupapattyā saṃbandhasāmānyenānvayārthamaśrutamatvarthakalpanā'vaśyakī / paścāccāsādhitasya yāgasya karaṇatvānupapatteḥ karmatvabodhe sati khanitrādikārakāntarasya bhāvanāsaṃbandhavelāyāṃ śrutena kāraṇatvādinaiva viśeṣaṇavidhikāle 'nvayo bhavati / ataḥ pārṣṭhikānvayakāle somavatā yajetetyevaṃ matvārthalakṣaṇānivāryā / (matvarthalakṣaṇāvirahapakṣe somasya śrautaviniyogopapattiḥ) nacaivamasmanmate somasya vākyīyaviniyogāpattiḥ; pūrvameva bhāvanāsaṃbandhavelāyāṃ tannirvāhārthaṃ matvarthalakṣaṇāṅgīkāre tadāpattāvapi prathamata eva vinaiva lakṣaṇāṃ kārakāṇāṃ anyonyasaṃbandhamanādṛtya bhāvanānvayasya śrautatvena paścācca phalayāgayoḥ pārṣṭhikānvayavelāyāṃ sarvakārakāṇāṃ matvarthalakṣaṇayā dhātvarthasaṃbandhāśrayaṇe tadanāpatteḥ //

(viśiṣṭavidhipakṣe matvarthalakṣaṇopapādanaprakāraḥ kaustubhagataḥ) naca --- bhāvanānvayakāle karaṇatvenāvagatasomādikaraṇatvādīnāṃ yāgānvaye anupasthitānāṃ kathaṃ yāgasaṃbandhapratītiḥ? iti --- vācyam; tasya matvarthasaṃbandhasāmanyarūpeṇopasthitatvenānupapattyabhāvāt /

athavā somakaraṇakena yāgeneti samastavākyakalpanayā vopasthityupapatteḥ /
evamaruṇaikavākyepi yā aruṇā saikahāyanītyevaṃ luptamatubantavākyakalpanāpi draṣṭavyeti viśiṣṭavidhipakṣe matvarthalakṣaṇāpattiranivāryeti kaustubhe uktamityarthaḥ //

(ajñātasandigdhasyodbhitpadasya yajisamānādhikaraṇyenārthanirṇaya iti nāmatvanirūpaṇam) iti vyutpattyeti //

udbhidyate utpādyate yasmādyāgena phalamiti hetorudbhinatti phalamiti vā vyutpattyetyarthaḥ / anyathā kartari kvipo 'nuśāsanena karmavyutpattipradarśanasyāsaṅgatatvāpatteḥ / ayamarthaḥ --- "padamajñātasandigdhaṃ prasiddhairapṛthakaśruti / nirṇīyate nirūḍhantu na svārthādapanīyate" iti vārtikoktarītyā udbhidādipadānāṃ khanitrādau samudāyaśakterabhāvāt avayavayogenāpi pācakādiśabdavalloke prayogābhāvādajñātārthatvam / yastu --- "surāṇāṃ vai balastamasā prāvṛto smāpidhānamāsīttasmin gavyaṃ vastvantarāsīttaṃ devā nāśaknuvan bhettuṃ te bṛhaspatimabruvannimā utsṛjeti sa udbhideva balaṃ vyacyāvayat" ityarthavāde goyuktavivarāparaparyāyabalacyāvanadvārasya vidāraṇasya pravṛttinimittatvāvagamaḥ, tasya svārthaparatvābhāvena tādṛśārthe pramāṇābhāvānnopayuktaḥ /

tathā pikādiśabdavatprayogābhāve 'pyavayavārthayogamātre khanitra iva yāge 'pi pravṛttyupapatterakṣādipadavatsandigdhatvam /
ataḥ prasiddhayajipadasāmānādhikaraṇyānnirṇeyamiti //

utpādane 'pīti / apūrve vastuni kenacidutpādite idamanenodbhinnamiti prayogādityarthaḥ //

(nāmnaḥ saṃkalpadau sārthakyanirūpaṇam) saṃkalpādāviti / anuṣṭhānakāle prayogavidhyapekṣitalaghvākhyānaupayikatvena sārthakyādityarthaḥ /

yatheti /

darśapūrṇamāsapadasya nāmatvābhāve yajinā prakṛtatvāviśeṣeṇa ṣaḍyāgasādhāraṇyena prayājādyaṅgānāmapyupādānāt sarveṣāṃ phalasaṃbandhāpattiḥ / sati tu nāmadheye ṣaṇṇāmeva tatsiddhiriti phalasaṃbandharūpaṃ prayojanaṃ caturthe vakṣyate ityarthaḥ / yatheti / vaimṛdhavākye paurṇamāsīnāmadheyābhāve prakaraṇādamāvāsyāṅgatvasyāpyāpattirvaimṛdhasya, tatsattve tu vākyena prakaraṇabādhānna tadāpattiriti guṇopabandhaḥ prayojanamityarthaḥ / bhedasiddhireveti / evakāreṇa guṇaphalopabandharūpaprayojanāntarāsaṃbhave 'pi saṃkalpe ullekhavat bhedasiddhiriti dvitīyaṃ prayojanaṃ avyabhicāri labhyate ityarthaḥ sūcitaḥ / tena na saṃkalpollekhanarūpaprayojanavyāvṛttiriti bhāvaḥ //

(udbhedanakāritvarūpayogārthasyātiprasaṅgaśaṅkā, nyāyasudhābhāṣyaprakāśakāroktatatsamādhānāni) somādipadānāmapīti //

etena yadatra nyāyasudhākṛtānyaiśca paṅkajādipadavadudbhicchabdasya yogarūḍhiṃ parikalpya rūḍhyavacchedakapadmatvavadvidhisāmarbhyenāvagatavijātīyayāgatvameva rūḍhyavacchedakamityuktam, tatpadmatvasya pramāṇāntarasiddhatvena rūḍhyavacchedakatvakalpane 'pi vidhisāmarthyādasiddhe rūḍhyavacchedakatvānupapattyā rūḍhikalpanānupapattermatvarthalakṣaṇāpattibhiyā rūḍhikalpane somādipadeṣvapi tadāpatterupekṣyamiti sūcitam / yadapi atiprasaṅgaparihārārthaṃ yajisāmānādhikaraṇyabalāt tadgatamevodbhedanakartṛtvaṃ pravṛttinimittamityākareṇa pakṣāntaramuktaṃ; tadapi yajipadena vijātīyayāgābhidhānāttāvanmātravṛttyudbhedanakartṛtvasya pravṛttinimittatve udbhicchabdavācyayāgāntare pravṛttinimittāntarakalpanāpatteḥ tadarthaṃ pṛthagavayavaśaktyantarakalpanāpatterayuktam / etena --- yatprakāśakārairyogyatayā ekavākyatayā caitadyāgajanyapaśuphalaviśeṣodbhedakatvena pravṛttinimittena yaugikatvānnātiprasaṅgaḥ --- ityuktam; tadapyayuktam; yāgāntare bhinnapravṛttinimittakalpanāpatteḥ / karmasāmānye ekarūpapravṛttinimittāsaṃbhavādato 'tiprasaṅgamanyathā pariharati --- sarvatra hīti //

(arthāntare prācīnaprayogābhāvenoktātiprasaṅgavāraṇasya svābhimatasya nirūpaṇam) ayamarthaḥ --- ghaṭapadasya ghaṭaviṣayaśaktiniścayānanubhavabalāttatra niyāmakāpekṣāyāṃ ghaṭapadaprayogarūpavyavahārasya sahakārikāraṇatvaṃ loke kḷptam /

prakṛte codbhicchabdasya karmaṇi śaktiniścayārthaṃ prācīnaprayogasya sahakārikāraṇatvāt yatra yatra tādṛśaprayogaḥ tatraiva śaktiniścaye satyanyasya jyotiṣṭomādestadabhāvādeva nopasthitiḥ /
evañca yogenaiva nirvāhe yogarūḍhirnāma nātiriktā kalpanīyetyarthaḥ //
(yogarūḍhyanaṅgīkāre 'pi paṅkajādiśabdasyānyābodhakatvopapattiḥ) evaṃ paṅkajādipadeṣvapi jñeyam /

athavā --- paṅkajanikartṛtvasyāvayavaśaktyā bodhe 'pi tādṛśaśābdabodhaṃ prati tādṛśapūrvataraprayogābhāvajñānasya athavā padmaviśeṣyakapūrvataraprayogatvaprakārakajñānasya pratibandhakatvakalpanānna padmānyaviśeṣyakabodhaprasaktiḥ / avaśyaṃ hi padme śaktivādināpyuktagrahasya śaktikalpakatvamaṅgīkṛtya tadgrahasya niruktaśābdabodhaṃ prati pratibandhakatvaṃ vācyam / tadvaramuktagrahasyaiva pratibandhakatvaṃ vācyamiti sarvatretyanena sūcitam //

(prācīnaprayogasya śaktijñānaṃ prati sahakāritvakalpanā, tantraratnakārāṇāṃ yogarūḍhisādhanaprakārasyāsāṅgatyanirūpaṇam) evañca prācīnaprayogasya śaktijñānaṃ prati sahakāritvena yatra naiva sahakārikāraṇaṃ, tatra śaktigrahābhāvādevetarabodhābhāve sthite sati yat samānādhikaraṇe ṣaṣṭhe tantraratne "yastvaprayogādevāprayoga iti vadanneva padmādiṣu rūḍhiṃ necchati, sa vaktavyaḥ upapadyatāṃ nāma pūrvapūrveṣāmaprayogādevottarottareṣāmaprayogaḥ; pratītistvananyalabhyā śaktimeva kalpayati / kathaṃ khalvaśaktātpaṅkajapadāt padmapratītiḥ? śabdapratipāditapaṅkajananakriyāyogavaśāditi yadi brūyāt, pratibrūyādenamanaikāntikatvāditi / na khalu padmaikāntikaṃ paṅkajananam / yatastanniścāyayet / tasmācchabdaśaktireva kalpayitavyeti /

sacetbrūyāt "satyaṃ śabdādeva padmapratītiḥ /
sa tu prayogavaśādeva tatpratyāpayatī"ti na vācakaśaktiḥ kalpanīyeti, pratibrūyādenaṃ kathamaśaktaḥ prayogamātrādeva pratyāpayediti? prasaṅgo hi tathā syāditi sarve gavādiśabdāḥ śaktimantareṇaiva prayogamātrādeva svārthaṃ pratyāpayantīti śakyaṃ vaditum /
iti rūḍhiprasādhanāyoktaṃ /
tacchaktiṃ vināsmābhiḥ prayogavaśādeva pratyāyakatvānaṅgīkārānnāsmanmate prasajyate ityapi dhyeyam //

(paṅkajaśabde nirūḍhalakṣaṇāṅgīkāra iti pakṣāntaranirūpaṇam) yadi tu paṅkajaśabdāt paṅkajanikartṛtvaprakārakapadmaviśeṣyakapratītiranubhavasiddhetyucyeta, tathāpyasmin pakṣe nirūḍhalakṣaṇayaiva tatpratītyupapatterna tadanurodhena rūḍheravakāśa iti na doṣaḥ //

evañca yajyudbhitpadayoḥ pravṛttinimittabhedāt nīlotpalayoriva bhinnapravṛttinimittatve satyekārthavṛttitvalakṣaṇasyārthasāmānādhikaraṇyasyāpyupapattiḥ //

(udbhitpadaśakyatāvacchedakatvasya phalodbhedanakāritve 'ṅgīkāre nāmadheyānarthakyaśaṅkāsamādhāne) naca udbhitpadaśakyatāvacchedakasya phalotpādakatvasya paśukāmapadasamabhivyāhṛtākhyātapadādeva paśūtpādanahetunā yāgena paśūn bhāvayediti bodhasiddhernāmadheyānarthakyam; paśukāmapadāvagatasyāpi phalodbhedanahetutvasya nāmadheyenānuvādāt, tatphalaṃ cetaravyāvṛttisaṃkalpollekhādikaṃ prāgevoktam //

ataśca yathā vākyāntarasiddhāgnidevatākatvānuvādo 'gnihotrapadena saṃkalpādiphalako na virudhyate, tathaiva svavākyagatapaśukāmapadāvagataphalahetutvānuvādo 'pi nānupapannaḥ //

(saṃjñāsaṃjñisaṃbandhasyāvidheyatvanirūpaṇapūrvakaṃ nāmatvenānvaye lāghavavādinirūpaṇam) ataeva --- nāmatve saṃjñāsaṃjñisaṃbandhasyāpi vidhānāt vākyabhedāpattiḥ --- nirastā; nāmno 'nanuṣṭheyatvena sāmānādhikaraṇyāvayavaprasiddhibhyāmeva ca siddhestatsaṃbandhasyāvidheyatvena tadaprasakteḥ / ataeva nāmadheyārthaviśiṣṭayāgavidhāne 'pi nāmadheyārthasya pramāṇāntarāvagatatvena tadaṃśe viśeṣaṇavidherakalpanādeva viśiṣṭavidhitve 'pi siddhānte lāghavam / pūrvapakṣe tu guṇavattadgataliṅgasaṅkhyāṃśe viśeṣaṇavidhikalpanādgauravam / siddhānte ca ākhyātopāttasaṅkhyādyanuvādakatayā vidheyatvena lāghavamiti viśeṣaḥ / etena --- yadyaugikatvapakṣopapādanaṃ vārtikakārīyaṃ paśukāmo yajetetyetāvataiva siddhatvāt paśūdbhedahetunā paśūn bhāvayediti nāmadheyavidhyānarthakyāpatteḥ prauḍhavādamātramiti nyāyasudhākāroktam --- tat apāstam //

(nāmno 'vidheyatve 'pi dhātvarthaparicchedakatayā vidhyuddeśāntarbhāvanirūpaṇam) ato nāmadheyārthasyaiveha dhātvarthāvacchedakatayā āgneyādi sāhityasyeva svarūpataḥ pramāṇāntarāvagatānāṃ vrīhyāruṇyādīnāmiva vā viśiṣṭavidhinā vidhānādvidhyuddeśāntargaterapyupapatternakāpi kṣatiḥ / yadyapi ajñātaviśeṣarūpajñāpana eva paricchedakatvavyavahārasyānyatra dṛṣṭatvāttasya ceha śabdāntarādipramāṇasahakṛtavidhinaiva siddherna nāmnaḥ paricchedakatvena prayojanam; tathāpi jñāte 'pi viśeṣe ko 'sāviti jijñāsānivartakatvenaiva tasya paricchedakatvavyavahāra iti draṣṭavyam //

(nāmadheyārthasya pramāṇāntarasiddhatve 'pi bhedādijñāpakatvena dharmaprāmāṇyanirūpaṇam) naca --- evaṃ nāmadheyārthasya pramāṇāntarasiddhatvenānūdyamānatvādanadhigatārthagantṛtvābhāvena kathaṃ prāmāṇyasaṃbhavaḥ? iti --- vācyam; svārthānuvādakatve 'pi vidvadvākyayorivānadhigatabhedādijñāpakatvena tadupapatteḥ /
yatrāpi nāmadheyābhāve 'pyananyaparavidhipunaḥśravaṇarūpābhyāsādeva bhedasiddhiryathā "samidho yajati tanūnapātaṃ yajatī"tyādau tatra bhedajñāpakatvābhāve 'pi nirdhāritarūpaviśeṣapratipatternāmadheyādhīnatvādajñātāthrakatvopapattiḥ /
ato yuktaṃ nāmadheyatvena dharme prāmāṇyam //

(paśūdbhedanakāritvenodbhitpadasya karmaṇi na pravṛttiḥ kintu saṃjñātvena rūpeṇa saṃjñātvapratipattyarthayogāśrayaṇamiti somanāthīyāśayanirūpaṇam) yattu --- vārtikoktapakṣāntarāvalambanena somanāthena paśūdbhedanakāritvasya paśukāmapadavadākhyātādeva siddhernāmadheyānarthakyamāśaṅkya yadi paśūdbhedanasādhanatvena yāgamudbhitpadaṃ bodhayettadā vaiyarthyaṃ syāt, apitu saṃjñārūpatvenodbhinnāmakatvena yāgaṃ pratipādayati / evañca vidhisamabhivyāhṛtadhātunaiva karmaviśeṣapratītisiddhāvapi kīdṛśo 'sau karmaviśeṣa ityapekṣāyāṃ asmin vākye dravyadevatayoraśravaṇena dravyadevatādyupalakṣaṇena yāgaviśeṣapratipādanāsaṃbhavādudbhinnāmako yāgo 'yamiti tadviśeṣapratipādanaparatvādudbhitpadasya na vaiyarthyam; udbhitpadaṃ tu udbhitpadenānabhihitamapi pratyakṣaśrutatvamātreṇa svavācyamanyasmādvyāvartayat viśeṣaṇabhāvamanubhavati / śabdopasthitasyaivānvayabodhaviṣayatvamiti niyamastu saṃjñāśabdavyatiriktaviṣayaḥ / yadvā--- saṃjñāśabdānāṃ svarūpapravṛttinimittakatvamiti śābdikoktarītyodbhicchabdasyaiva svarūpabodhakatvaṃ saṃbhavatīti na kāpyanupapattiḥ / naca --- evaṃ paśūdbhedanakāritvasya vākyārthapratītiviṣayatvābhāvāt tadarthakayogāśrayaṇavaiyarthyamiti --- vācyam; yatrārthe yasya śabdasyāvayavayogādisaṃbhavastatraiva saṃjñātvaṃ nānyatra / ataeva etādṛśaśabdasyaiva saṃjñātvamiṣyate / ataeva somādiśabdānāṃ somena yajetetyatra na nāmatvam / tataśca saṃjñātvanirvāhārthamevodbhidādiśabdānāṃ karmaṇi yogāśrayaṇamiti, tadvaiyarthyānavakāśaḥ / athavā udbhicchabdaḥ udbhicchabdābhidheyatvena rūpeṇa lakṣaṇayā karma pratipādayati / sā ca lakṣaṇā yogena svābhidheyatve sati pravartate nānyatheti tadarthaṃ yogāśrayaṇam / lakṣaṇāpi nirūḍhatvāt matvarthalakṣaṇāpekṣayā jyāyasīti na guṇavidhipakṣoktadoṣaprasaṅgaḥ / astuvā avayavayogaṃ vināpi saṃjñātvam, tathāpi yogenodbhicchabdasya prasaktaguṇavidhitvanirāsamātrārthamiva karmaṇi yogasāmyapradarśanārthaṃ yogāśrayaṇamiti --- uktam //

(yogārthapuraskāreṇa kasyāpi doṣasyāpravṛttirityādipūrvatanamatakhaṇḍanam) tatprathame pakṣe padajanyapadārthopasthitereva vākyārthabodhe kāraṇatvena kḷptasyeha tyāge pramāṇābhāvādanyathā svargakāmapadādhyāhārasya viśvajidvākye 'gnimantre sūryapadaprakṣepasyohasyāpyapalāpaprasaṅgāt, dvitīye pakṣe śābdikokter- yatrāvayavārthasaṃbhavastatra ḍitthāśvakarṇādiśabdaparatvādanyatrāpravṛtteryāgākhyānaṃ vināpi ḍitthādiśabdeṣu saṃjñātvadarśanāt yatrāvayavārthayogasaṃbhavaḥ tatraiva saṃjñātvamiti niyamasyāprayojakatvena prakṛte yogāśrayaṇasya niṣphalatvāpattestṛtīye udbhicchabdābhidheyatvena rūpeṇa lakṣaṇāśrayaṇe matvarthalakṣaṇāśrayaṇena guṇavidhitvasya yogārthasahakṛtasyāpyupapattervede "somena yajete" tyādau sarvasyā api lakṣaṇāyā nirūḍhalakṣaṇātvenaivāṅgīkāre matvarthalakṣaṇāpekṣayā udbhicchabdābhidheyatvalakṣaṇāyā nirūḍhatvena jyāyastvakathanasyāpyayuktatvādayuktamityupekṣitaṃ pūjyapādaiḥ //

(udbhitsaṃjñakena yāgenetyevātra śābdabodhaḥ, saṃjñābodhastu lakṣaṇeyati matanirūpaṇakhaṇḍane) etena --- saṃbhavatyadhikārthatve na nāmnaḥ paricchedārthavarṇanaṃ yuktam; kintu udbhitsaṃjñakena yāgeneti pratīteḥ saṃjñāviśiṣṭayāgabodha evodbhitpadādaṅgīkartuṃ yuktaḥ / naca --- evaṃ tarhi teṣāmudbhicchabdasvarūpābhidheyatvaprasaṅga iti --- vācyam; jātiviśiṣṭapratītijanakānāṃ gavādipadānāṃ jātivācitvasādhakanyāyena saṃjñāviśiṣṭapratītijanakānāmapyeṣāṃ saṃjñāvācitvāṅgīkārasyeṣṭāpattigrastatvāt / yadi śabdābhihitairgotvādibhistādātmyādinā saṃbaddhaviśeṣyalakṣaṇāsaṃbhavena viśeṣyānabhidhāne 'pi saṃjñāśabdānāṃ śabdamātrābhidhāne saṃbandhābhāvena saṃjñivilakṣaṇānupapatteḥ tadbodhārthaṃ saṃjñinyapi śaktikalpanāyāmatigauravamāśaṅkyeta, tadāstu saṃjñāṃśe lakṣaṇā / naca --- evaṃ siddhānte 'pi lakṣaṇāyāstulyatve kimarthaṃ matvarthalakṣaṇāyāstyāga iti --- vācyam; tasyā viśiṣṭavidhigauravāpādakatvena heyatvāt / ata udbhitsaṃjñakatvaprakārakabodhajanakatvenaivodbhicchabdasya paricchedakatvaṃ yuktamiti keṣāñciduktam --- apāstam; anavagate saṃjñātve tādṛśaprātītijananāsaṃbhavāttadavagamasya udbhidvākyāt prāk mānāntareṇāsiddherasyaiva vākyasyodbhidā yāgeneti nāmno yajisāmānādhikaraṇyenānvayabodhanena saṃjñātvākṣepakatve tenaiva prathamajātenānvayabodhena vākyaparyavasāne sati udbhitsaṃjñakeneti lākṣaṇikabodhāṅgīkārasya niryuktikatvāt / etadvākyādhīna siddhikasya etatsaṃjñakatvasya asminneva vākye siddhavannirdeśānupapatteśca /

kiñca yadi śabdena sahārthasya saṃbandābhāvānna saṃjñini lakṣaṇāyāḥ saṃbhavastarhi saṃjñinārthenāpi sahaśabdasya saṃbandho durnirūpa eveti na tena śabdalakṣaṇāsaṃbhavaḥ /
ato jātinyāyavaiṣamyābhāvātsaṃjñāyāmeva śaktiḥ sañjñinyeva lakṣaṇā'padyeta /
ataeva saṃjñāśabdānāṃ vācakatvamityevaṃ pravādo 'pi saṃgacchate /
tathāca "somena yajete"tyatrāpi lākṣaṇikasāmānādhikaraṇyopapattyā kimiti viśiṣṭavidhigauravāṅgīkaraṇam? yaditu saṃjñinyapi viśiṣṭaśaktimaṅgīkṛtya mukhyameva sāmānādhikaraṇyaṃ, naivaṃ somavākye saṃbhavati; somādipadānāṃ rūḍhatvādityucyeta, tadā viśiṣṭaśaktikalpanāgauravāpādakanāmadheyatvāṅgīkārāpekṣayā yaugikatvenaiva nāmadheyatvaṃ yuktamāśrayitum, udbhitsaṃjñako 'yamiti vyavahārasya tāvatāpyupapatteratiprasaṅgaparihārasya pūrvoktavidhayaivopapatteḥ rūḍhyaṅgīkāre prayojanābhāvāt iti //
(rūḍhyaivodbhidā yajetetisāmānādhikaraṇyamiti bhāṭṭālaṅkāramatatatkhaṇḍane) yattu --- bhāṭṭālaṅkārakṛtā sādhutvanirvāhāya svīkriyamāṇasya yogasya vākyāntare svānurūpapratītijanakatve 'pīha rūḍhyaiva yāgīyaviśeṣarūpaṃ pratipādayatyudbhicchabdaḥ, etadvidheḥ prāk phalodbhedanakāritvasyānavagamena phalodbhedanakāritvaprakārakabodhasyāsaṃbhavāt /

naca --- vaidikaṃ karma tatphalasādhanamiti vyāptibalādavagataṃ sāmānyataḥ phalodbhedanakāritvaṃ nimittīkṛtyodbhitpadapravṛttiriti --- vācyam; vedavihitatvātmakavaidikatvasyetaḥ prāgasiddheḥ / naca phalasāmānyasaṃbandho 'pyudbhidvākyajaprathamabodhāllabhya iti --- yuktam; udbhitpadapaśukāmapade anapekṣya yajetetyasyāpramāṇatvāt / ato 'tra na yogenodbhitpadasya yajisāmānādhikaraṇyam; apitu rūḍhyaiva --- ityuktam / tadapi na; yoge svīkriyamāṇe kḷptāvayavaśaktyaiva tadupapattau rūḍhikalpane mānābhāvāt, itarathā prokṣaṇādiśabdānāmapi rūḍhikalpanāpatteḥ matvarthalakṣaṇābhiyātiriktarūḍhikalpane somādipadānāmapi rūḍhikalpanayā nāmadheyatvāpatteśca /

uktaṃ ca --- dvitīyādyādhikaraṇe gurumatakhaṇḍane śāstradīpikāyām--- varaṃ ca matvarthalakṣaṇāprasiddhārthakalpanāt, itarathā "somena yajete"tyatrāpi "somapadaṃ nāma syādi"ti /
ata eva na yatra yogārthasyāpi pratītiranubhavasiddhā, yathā godadhyādiśabdeṣu na gamanādeḥ kintu gotvādijātereva tatra yogasya sādhutvānvākhyānamātrārthatvasvīkāreṇa rūḍhisvīkāre 'pi yatra tasyā api saṃbhavastatra tadarthatyāgenātiriktarūḍhikalpanaṃ niṣpramāṇakameva //

(bhāvinaṃ phalodbhedanakāritvajñānamādāyodbhicchabdasya pravṛttinirūpaṇapūrvakaṃ phalodbhedakāritvaprakārakabodhajanakatvenaiva nāmnaḥ dhātvarthaparicchedakatvopasaṃhāraḥ) naca --- itaḥ prāk phalodbhedanakāritvabodhāsaṃbhavaḥ; agnihotraṃ juhotītyetasmātprākkarmasvarūpasyaivājñāne saṃpratipannāṅgabhāvasya mantravarṇasya prāptyabhāve 'gnidaivatyatvājñāne 'gnihotrapadādapi tadbodhāsaṃbhavasya tulyatvāt / ataśca bhāvinaṃ pravṛttinimittamādāya yathāgnihotrapadasya nāmatvamevamihāpyupapadyata eva tat / athavā --- karmasāmānyasyaiva loke phalajanakatvakḷpteḥ tatsāmānyagṛhītavyāptyāpi avagataphalodbhedanakāritvabodhajanakatvenaiva nāmadheyārthasya dhātvarthatāvacchedakatvamiti prāguktameva yuktamiti --- saṃkṣepaḥ //

adhikaraṇaprayojanaṃ nāmadheyaprayojanakathanenaiva sūcitam //

iti dvitīyaṃ udbhidādiyaugikaśabdayāganāmadheyatādhikaraṇam // <B1>

(3 adhikaraṇam / )

yasminguṇopadeśaḥ pradhānato 'bhisambandhaḥ / Jaim_1,4.3 /

atra guṇa eva rūḍhānāṃ "citrayā yajeta paśukāmaḥ" "pañcadaśānyājyāni" "saptadaśāni pṛṣṭhāni" "trivṛdbahiṣpavamānaḥ" ityādau citrā'jyapṛṣṭhabahiṣpavamānaśabdānāṃ guṇavidhitvaṃ karmanāmatvaṃ veti cintāyāṃ, dadhyādivadrūḍheṣu karmanāmatvāsaṃbhavād guṇavidhitvamevaiṣām / tatra citrāpade tāvatprātipadikena citratvaṃ strīpratyayena ca strītvaṃ vidhīyate / vidheyayośca parasparasāhityāvagatervidheyasāmarthyānurodhena prāṇidravyakayāgasyoddeśyatvāvagateḥ prakṛtānāmapi "dadhi madhu ghṛtaṃ payo dhānā udakaṃ taṇḍulāstatsaṃsṛṣṭaṃ prājāpatya" mityetadvākyavihitānāṃ yāgānāmuddeśyatvāsaṃbhave 'pi sarvaprakṛtibhūtāgnīṣomīyayāgoddeśena sarvapaśuyāgoddeśena vā vidhīyate / nacānekaguṇavidhāne vākyabhedaḥ; dhenurdakṣiṇetivadubhayaviśiṣṭaikakārakavidhānenāvākyabhedāt / evamājyapadena ghṛtaṃ pṛṣṭhapadena śarīrāvayavaḥ / sa ca saṅkhyāviśiṣṭaḥ prakaraṇā "dājyaiḥ stuvate" "pṛṣṭhaiḥ stuvate" ityetadvākyavihitastotrāṅgatayā yathākramaṃ vidhīyate / evaṃ trivṛcchabdavācyaṃ tribhiṇḍidravyaṃ pavanakriyāviśiṣṭaṃ tathaiva tadvākyena vidhīyate / sarvatra dravyāṇāṃ stotrasamīpadeśe adṛṣṭārthaṃ sthāpanenaiva stotropakārakatā, utpativākyeṣu tu ājyādipadaṃ guṇavākyaprāptatvādanuvādaḥ, stotramātraṃ tu vidhīyate iti prāpte --- <B2> (atha citrādiśabdayāganāmadheyatādhikaraṇam) pūrvādhikaraṇaviṣayavyāvṛttaviṣayamudāharati --- atreti / guṇaeveti //

(udbhittatprakhyatadvyapadeśaviṣayavyāvṛttaitadadhikaraṇaviṣayavivekaḥ) guṇapade jātikriyāyogayorapyupalakṣaṇe / tena ghṛtajātivacanājyapadasya śarīrāvayavavācakapṛṣṭhapadasya pavanakriyāyoganimittabahiṣpavamānādiśabdānāmapi saṃgrahaḥ / evakāreṇa karmaṇyapi saṃbhavadvṛttikānāṃ yaugikānāmanudāharaṇatvasūcanena pūrvādhikaraṇāpravṛttiruktā / yadyapi pavamānaśabdaḥ pavanakriyākartari yaugika iti pūrvādhikaraṇaviṣayatvānnehodāhartuṃ yuktaḥ; tathāpi "sarvatra yaugikaiḥ śabdairdravyamevābhidhīyate" iti nyāyena pavanakriyākartari dravya eva yogena rūḍhatvāt stotre ca pavanakriyākartṛtvāsaṃbhavāt udbhicchabdavadubhayatra tulyavadvṛttitvābhāvena nāmatvānupapatterna pūrvādhikaraṇaviṣayatvamityudāharaṇatvopapattiḥ / yadyapi tatprakhyatadvyapadeśanyāyayorapi jātyādivacanānāmevodāharaṇatvam; tathāpi yatra tannyāyayorapravṛttisteṣāmihodāharaṇatve kalpyamāne dadhisomādipadānāmapi tannyāyāviṣayāṇāṃ udāharaṇatāpattistadvāraṇāya yasminvākye jātiguṇavācakaśabdānāmupādāne sati prasaktavākyabhedaparihāro nāmatvena vinā na saṃbhavati teṣāmihodāharaṇatvam ityapi jñeyam / ata eva "dadhnendriyakāmasye" ti vākye vākyabhedasaṃbhāvanāyāmapi tasya vinaiva nāmatayā parihartuṃ śakyatvānnodāharaṇatvam / tathāca tatprakhyatadvyapadeśanyāyāviṣayāṇāṃ jātyādāveva nirūḍhānāṃ nāmatāmātrakṛtaprasaktavākyabhedaparihāravadvākyagatānāṃ śabdānāmihodāharaṇatvam iti bhāvaḥ / tāneva śabdān vākyagatatvena darśayati --- citrayeti //

(ājyaiḥ stuvate ityādyutpattivākyagatājyādipadaparityāgena guṇavākyagatasyodāharaṇatvena nirdeśe nimittanirūpaṇam) yadyapi "ājyaiḥ stuvate" "ṣaṣṭhaiḥ stuvate" ityādyutpattivākyagatānāmapyeṣāṃ śabdānāṃ vicāraviṣayatvaṃ saṃbhavati / stotrādisamānādhikaraṇatṛtīyāntapadābhidheyatvena nāmatākoṭeḥ tatra saṃbhavo 'dhiko 'pyasti; tathāpi teṣāmanudāharaṇatvaṃ svayamevāśaṅkānirāsavyājenādūra eva darśayiṣyate 'tastānyupekṣya "yasmin guṇopadeśa" iti sūtrāvayavānurodhena guṇavākyagatānāmevodāharaṇatvaṃ darśitam //

(udbhidadhikaraṇena citrādhikaraṇasya pratyudāharaṇasaṃgatiḥ) kvacidapyaprasiddhatayā sandigdhārthānāṃ padānāṃ sāmānādhikaraṇyānnāmatānirṇaya ityevaṃrūpapūrvādhikaraṇanyāyātyayena pūrvapakṣipratyavasthānātpratyudāharaṇarūpāmanantarasaṃgatiṃ spaṣṭatvādanuktvā pūrvapakṣamāha --- dadhyādivaditi //

(citrādipadārthanirṇayaḥ) citrāśabdo rūpatvavyāpyāvāntarajātirūpacitratvaguṇatvāvacchinne guṇe rūḍhaḥ /
ājyaśabdo ghṛtajātau /
pṛṣṭhaśabdaḥ śarīrāvayavajātau /
pavamānaśabdaḥ pūrvoktarītyā dravye rūḍha ityarthaḥ //

(citratvastrītvobhayavidhisāmarthyena prāṇidravyakayāgoddeśyatvāvagati nirūpaṇam) vidheyasāmarthyānurodheneti //

yathaiva "yasyobhāvagnī abhinimrocetāṃ punarādheyamasya prāyaścitti" riti vākye havirārtyadhikaraṇanyāyena nimittaviśeṣaṇasyobhayatvasyāvivakṣayānyatarāgnyanugamane 'pi prāyaścittaprāptāvapi vidhīyamānasyādhānāsyāgnidvayotpādakatvasāmarthyādevobhayāgnyanugamanasyaiva nimittatvānnānyatarāgnyanugamane tatprāptiriti ṣaṣṭhe siddhāntayiṣyate, tena nyāyena vidheyayoḥ citratvastrītvayorāruṇyādivat dravyavṛttitvapratītyā vidheyasya citratvastrītvāvacchinnakaraṇatvasyāprāṇinimukhyatayā niveśāyogādvidheyasāmarthyānurodhena prāṇidravyakasyaivehāpi uddeśyatvāvagatestaduddeśenaiva citratvastrītvaviśiṣṭakaraṇatvavidhānam / ataeva --- prakṛte dadhyādiyāge citratvavidhāne ānarthakyatadaṅganyāyena dadhyādidravyeṣu avatārādvicitravarṇairdadhyādibhiryāga iti prakṛtayāge tadvidhānamityapi --- nirastam; paśukāmapadānvayānupapatteśca //

(dadhimadhvādivākye ekayāgatvapakṣanirāsaḥ) yāgānāmiti //

bahuvacanenāṣṭamādyapādādhikaraṇavārtikasvārasyena saṅkhyādhikaraṇe yo nyāyasudhākṛtaikayāgapakṣa uktaḥ, sa nirākṛtaḥ /
tasyopapādanapūrvakaṃ nirākaraṇaṃ ca kaustubhe draṣṭavyam /
ato dvādaśādhikaraṇavārtikokto 'nekayogapakṣa eva śreyāniti sūcitam /
evañca "prakaraṇaṃ ca bādhyeta prājāpatyayāgasye" tyetatsiddhāntavārtikagataṃ "prakṛto yāgaḥ phalatayā vidhīyata" iti śāstradīpikāgataṃ caikavacanaṃ yāgatvasāmānyābhiprāyeṇa vyākhyeyamiti bhāvaḥ //

(agnīṣomīyapaśau puṃstvakṛṣṇasāraṅgādyanavarodhanirūpaṇapūrvakaṃ tatra citratvastrītvayorniveśopapādanaṃ prācāmanurodhena) yadyapi prāṇidravyakayāgasyoddeśyatvam, tathāpi kathaṃ na prakṛtivikṛtisādhāraṇyena prāṇidravyakayāgamātre vidhānamityāśaṅkānirāsāya sarvaprakṛtibhūtetyuktam / sautyasyaikādaśinīprakṛtitve 'pi ekādaśinīnāṃ ca paśugaṇaprakṛtitve 'pyagnīṣomīyasya "daikṣasya cetareṣvi"tyāṣṭamikanyāyāt sarvaprāṇiyāgaprakṛtitvāvagamena tatraiva "prakṛtau vādviruktatvā" diti tārtīyanyāyena niveśo na vikṛtyantareṣvityarthaḥ / naca --- prākaraṇikapuṃstvakṛṣṇasāraṅgatvādiguṇāntarāvarodhānnānārabhyādhītayościtratvastrītvayoragnīṣomīye niveśasaṃbhava iti --- vācyam; utpattivākyagatapaśupade striyāmapi paśuśabdaprayogeṇa puṃstvasyāvivakṣitatvāt / "chāgasya vapāyā"miti mantre śrutasyāpi puṃstvasyānārabhyādhītenāpi pratyakṣavidhivihitena strītvenāvarodhena vidhikalpanānupapatteḥ chāndasatayā parihartuṃ śakyatvāt / kṛṣṇasāraṅgādividherapi citratvāśrayatayā pakṣaprāptakṛṣṇasāraṅgādirūpaniyamārthatayāpyupapannatvenāvirodhepapatteśca / ato yukta agnīṣomīye tayorniveśaḥ //

evaṃ tāvatprācāṃ rītyāgnīṣomīyapaśuyāgamātre niveśa iti pūrvapakṣamupapādyādhunā svātantryeṇa pakṣāntaramāha --- sarvapaśuyāgeti //

(dviruktatvādyabhāvanirūpaṇapūrvakaṃ citratvastrītvayoḥ sarvapaśusaṃbandhanirūpaṇam) ayaṃ bhāvāḥ --- yathaivahi "āśrāvaye"tyādisaptadaśākṣarāṇāṃ prajāpatisaṃjñānā 'meṣa vai saptadaśaḥ prajāpatiryajñamanvāyatta' mitividhinā sākṣādyajñamātroddeśena vidhāne 'pi na prakṛtāveva niveśaḥ;atideśāt pūrvamupadeśapravṛttāvatideśakalpanasyaivābhāvena dviruktatvābhāvāt /
ata eva parṇatādau juhūddeśena vidhāne sati tatprāptyarthamatideśāpekṣaṇāttataḥ pūrvaṃ pravṛttyabhāvena prāptikālavaiṣamyāt dviruktatvopapattiriti vaiṣamyam /
tathaivehāpi sākṣādyāgamātroddeśena citratvastrītvayorvidhāne dviruktatvābhāvātprakṛtisādhāraṇyena prāṇidravyakayāgamātroddeśena nāyuktaṃ tadvidhānam /
ata eva sarvapaśuyāgeṣu paśorupadiṣṭatvānnātra paśurūpadvārasaṃbandhārthamapyatideśāpekṣā //

(citratvastrītvayorvāyavyapaśvatiriktaviṣayatvasya kaustubhoktarītikhaṇḍanapūrvakaṃ nirūpaṇam) evaṃ sthite yatra "vāyavyaṃśveta" mityādau paśorapyatideśastatra dviruktatvaprasaṅgāttatsādhāraṇyenaitadvidhānāsaṃbhave 'pi yatrā "gneyaṃ savanīyaṃ paśumupākarotī"tyādau dravyadevatāsaṃbandhavyatirekeṇa yāgasyaivāsiddhyā dravyopadeśāvaśyaṃbhāvaḥ, tatra prāptikālavaiṣamyabhāvāttādṛśavikṛtisādhāraṇyenaitadvidhānaṃ nānupapannamiti yatpūjyapādaiḥ kaustubhe uktaṃ, tadvāyavyavākye 'pi dravyadevatāsaṃbandhavyatirekeṇa yāgāsiddhestulyatvena tatrāpi śvetadravyasāmānyasaṃbandhenaiva yāgasya kalpanānurodhena śvetasyaiva prathamato dravyatvenānvayasyāvaśyavaktavyatvādatideśapravṛtteḥ pūrvamevopadeśena citratvastrītvayostatparicchedakatvenānvayopapatteḥ kiṃ taccitrastrīrūpaṃ śvetaṃ dravyamiti viśeṣākāṅkṣayaiva paśvatideśakalpanātsamānamiti kathamiva yuktamiti cintyam / ato vāyavyavākye śvetamityutpattiśiṣṭaśvetaguṇapuṃstvānurodhādeva citratvastrītvayorniveśo na saṃbhavatītyeva samādheyam //

(virodhyanākrāntasarvavikṛtipaśuyāgeṣu citratvastrītvayorniveśopasaṃhāraḥ) evaṃ caitādṛśavirodhyantaraṃ yasyāṃ vikṛtau tatra niveśāsaṃbhave 'pi yasyāṃ na tat tādṛśasarvapaśudravyakayāgamātroddeśena tadvidhānamiti dvitīyapakṣaniṣkarṣaḥ / naca --- kḷptopakārātideśaprāptapāñcadaśyāvarodhenānārabhyādhītasāptadaśyasya sarvavikṛtiṣu niveśāsaṃbhavavadihāpi kḷptopakārakṛṣṇasāraṅgāvarodhe kathaṃ tayorniveśaḥ? iti --- vācyam; pūrvoktarītyā virodhābhāvāt, prakaraṇānadhītasya śarādeḥ kḷptopakārātideśikabādhakatvavadanārabhyādhītasyāpi ānarthakyapratihatanyāyenātideśika- bādhakatvopapatteśca / anyathā ya iṣṭyetivākyāvagatasya sadyaḥ kālatvasyāpi prākṛtatryahakālatvāvarodhādvikṛtiṣu niveśānāpatteḥ //

ato yuktaṃ vikṛtāvapi tadvidhānam //

(meṣīyāge citratvastrītvavidhiśaṅkā tatra somanāthīyaparihāratatkhaṇḍanādikam, sarvapaśuyāgeṣu tadvidhāne 'pi vākyabhedābhāvanirūpaṇam) nanu --- yāgānuvādenobhayaguṇavidhāne vidhyāvṛttilakṣaṇavākyabhedāpattiḥ, ato yatra meṣīyāge strītvaṃ prāptaṃ, tatraiva citratvamātravidhānena tadaprasaktestadvikṛtimātra eva niveśāpattyā nāgnīṣomīye sarvapaśuyāge vā niveśapūrvapakṣo yuktaḥ / yattu atra strītvaprāptyā meṣīyāgarūpavikṛtau tadvidhānam, athavā "adityai trayo rohitaitā" iti vākyavihitavikṛtau citratvaprāptyā strītvasya vidhānamiti vinigamanāvirahāpādanaṃ somanāthadīkṣitasya, tadayuktam; aditiyāge utpattiśiṣṭapuṃstvāvarodhe tanniveśāsaṃbhavasyaiva niyāmakatvāt /

ataḥ kathamagnīṣomīye sarvapaśuyāge vā citratvastrītvaviśiṣṭakaraṇatvasyaikasyaivaikapadopāttasya vidhāne vidhyāvṛtteraprasakteravākyabhedaḥ? yadyapi kārakasyāpyutpattivākyādeva prāptatvāttadviśiṣṭavidhyasaṃbhave tadanuvādenobhayavidhāne vākyabhedatādavasthyam; tathāpi tatra dravyāśritāyāstasyāḥ prāptatve 'pi citratvastrītvaniṣṭhakaraṇatayoraprāptatvena vidhyupapattiḥ /
dravyaguṇādīnāṃ vyāpārabhedena svarūpasaṃbandhaviśeṣarūpāṇāṃ śaktirūpapadārthāntararūpāṇāṃ vā karaṇatānāṃ bhedasyāvaśyakatvāt /
ata eva anekāsāmapi karaṇatānāṃ ekayā tṛtīyayopādānena yugapadupasthiterna vākyabheda iti bhāvaḥ //

(prakṛtau strītvamātravidhānamitisomānāthamatakhaṇḍanapūrvakaṃ prācīnamatavyavasthāpanam) yattu atra kṛṣṇasāraṅgatvādinā prakṛtau citratvasya prāptatvāt strītvamātravidhānenāpi vākyabhedaparihārasaṃbhavopapādanaṃ somanāthasya, tat citratvavidhyabhāve kṛṣṇasāraṅgatvādividheranapekṣitāpūrvavidhitvāpattestadapekṣayoktaprakāreṇa vākyabhedaparihāreṇa citratvasyāpi vidhimaṅgīkṛtya kṛṣṇasāraṅgavidherapekṣitaniyamavidhitvasvīkārasyaiva yuktatvena tataścitratvaprāptyupapādanena vākyabhedaparihārasaṃbhavakathanasyāyuktatvādupekṣyam / ato viśiṣṭakārakavidhyaṅgīkāreṇa prācāmabhimata eva tatparihāro yuktaḥ //

(prācīnamatenāpi phalasaṃbandhasyāpi bodhanena vākyabhedaśaṅkāparihārapūrvakacitrāpadaguṇaparatvopasaṃhāraḥ) naca --- evaṃ phalasaṃbandhasyāpi yāge vidhānādviruddhatrikadvayāpattirvākyabhedo vā duṣpariharaḥ iti ---vācyam; paśukāmapadasya sādhanabhūtapaśvarjanakāmanānuvādakatayāvidheyatvena tadaprasakteḥ / atra ca meṣīyāge vā prakṛte dhānāyāge vā citratvavidhānamiti prakārāntareṇa pūrvapakṣakaraṇaṃ kaustubhe draṣṭavyam //

evaṃ citrāpadasya guṇavidhiparatvamupapādyājyādipadānāṃ tatparatvamupapādayati --- evamiti //

(ājyapṛṣṭhavākyayoḥ pūrvapakṣānuguṇavākyārthānuṣṭhānayornirūpaṇam) ayamarthaḥ --- ājyapṛṣṭhavākyayoḥ "astirbhavantīparaḥ prathamapuruṣo 'pyaprayujyamāno 'pyastī" tyanuśāsanenābhyanujñātasyāsidhātoḥ prathamapuruṣabahuvacanāntasyādhyāhārāttasya cāprāptatvena vidhikalpanayā pañcadaśasaṅkhyāviśiṣṭājyasattā prakaraṇātstotrāṅgatayāvidhīyate /

yadyapi svavyāpāre vidhinā puruṣo niyujyata iti nyāyādvidhiḥ puruṣavyāpārarūpāṃ bhāvanāmākṣipati, tasyāśca niravacchinnāyā vyāpāratvāyogādavacchedakārthāpekṣāyāṃ sattāyāḥ prayojyaniṣṭhatvena puruṣavyāpāratvābhāvādavacchedakatvānupapattiḥ; tathāpi avāntaraprakaraṇāvagatastotrāṅgatvabalena pradhānadeśasthatvāvagateḥ tasya ca samīpasthāpanasaṃpādyatvena sthāpanākhyadhātvarthasyaiva tadavacchedakatvaṃ kalpyate /
ataścāsmin "agnimupadhāya stuvīte"tivat sthāpanasaṃpādyasattādvāreṇājyādīnāṃ stotropakārakatā pṛṣṭhavidhayā na virudhyate; sāṃsiddhikadravyatvāccājyādīnāṃ svarūpeṇa saṃkhyānvayānupapattyā tāvatsaṅkhyākāmatrabhedasyākṣepātpañcadaśasvamatreṣu ghṛtāni stotrānuṣṭhānakāle sthāpanīyānītyanuṣṭhānam /
evaṃ parāṅmukhasaptadaśaprāṇisthāpanena pṛṣṭhastotraṃ saṃpādya stotavyamiti //

(pañcadaśājyavidhāne stome ḍavidhivirodhopapādanam) naca "stome ḍa vidhiḥ pañcadaśādyarthe" ityanuśāsanaśiṣṭaḍapratyayāntapañcadaśādiśabdānāṃ stotrīyarka saṅkhyākṛtastutisaṅkhyāvācitvam; ṛco 'pi tatra praveśe prayojanābhāvenājyādigatatvenāpi saṅkhyāvidhānopapatteḥ / yadi tu paśvekatvādhikaraṇapūrvapakṣanyāyena saṅkhyāviśiṣṭadravyavidhāne saṅkhyāyā avivakṣāpattirāśaṅkyeta, tadā kaustubhoktarītyā saṅkhyādravyobhayaviśiṣṭasthāpanabhāvanāyā eva stotroddeśena vidhānamastviti / evamiti //

(trivṛdbahiṣpavamānaśabdayoḥ traiguṇyavāyvādiparatvakhaṇḍanapūrvakaṃ pavanakriyāviśiṣṭadravyavācitvavyavasthāpanam) atra prakāśakāraiḥ pavamānaśabdo yaugiko viśeṣyāpekṣaḥ san prakaraṇāt somenaiva viśeṣyeṇa saṃbadhyate, trivṛcchabdastu tṛcatrayānukramaṇāt stotrīyānavakavācitvena trivṛccarvaśvavālādhikaraṇe sthāpito 'pi pavamānaśabdasāmānādhikaraṇyādatra stotrīyānavakavācitvatyāgena trivṛdrajjurityādau traiguṇye 'pi prayogādavayavayogena traiguṇyārthakatvasyāpyavagateriha traiguṇyaparaḥ / traiguṇyaṃ ca prakaraṇāddaśamuṣṭiparimāṇasomaparimāṇāpekṣayeti sadaso bahiḥ pavamānakriyāviśiṣṭatriguṇasaṅkhyāyuktasomadravyasyaiva pūrvavadvidhānamityuktaṃ tannirasituṃ tribhiṇḍidravyamityuktam / tasyāyamarthaḥ --- rūḍhyā tribhiṇḍyaparaparyāyalatāvacanatvasaṃbhave yaugikārthagrahaṇe pramāṇābhāvaḥ / ata eva yatra rūḍhibādhastatraivāvayavārthagrahaṇam / trivṛdrajjurityādau rajjusāmānādhikaraṇyasya yadyapi yogenaivopapatterna rūḍhikalpanam; tathāpīha sāpekṣārthagrahaṇāpekṣayā nirapekṣārthagrahaṇamevoktam / pavamānaśabdasya viśeṣyāpekṣāyāṃ svavākyopāttaviśeṣyalābhe saṃbhavati prākaraṇikaviśeṣyakalpanamayuktaṃ ca / etena --- trivṛcchabdapavamānaśabdayoḥ traiguṇyavāyuparatvamaṅgīkṛtya vyajanādinā sadaso bahirvāyuḥ kārya iti pūrvapakṣe 'nuṣṭhānamiti somanāthopanyastaṃ matāntaramapi nirastam; ato nyāyasudhākṛduktarītyā tribhiṇḍidravyameva pavanakriyāviśiṣṭaṃ vidhīyata ityeva yuktamiti //

pūrvapakṣe 'pi lāghavaṃ darśayati --- stotramātrantviti //

(ājyaiḥ stuvate ityādau ājyādipadasārthakyādinā pūrvapakṣopasaṃhāraḥ) ājyapadaṃ tu ekastotrasaṃbandhitvenājyamantrayoḥ parasparasaṃbandhāvagamāt svasaṃbandhitayā lakṣitamantragatakaraṇasyānuvādamātramiti bhāvaḥ / yadyapi saṃkhyāyuktavākye viśiṣṭavidhikṛtagauravamadhikamasti; tathāpi rūḍhyanurodhena somādivākye lakṣaṇāpādakaviśiṣṭavidherapyaṅgīkāre tadanāpādakaviśiṣṭavidheraṅgīkaraṇaṃ nāyuktamiti bhāvaḥ //

(agnīṣomīyādau vākyabhedāpattyā puṃstvāvarodhena punaḥ strītvavidhānāyogācca citratvastrītvavidhānāsaṃbhavādinā siddhāntopapādanam) yadyapi tṛtīyopāttaṃ karaṇatvamātraṃ vidhīyate iti śakyate vaktum; tathāpi strītvasya yadvyāpāreṇa karaṇatā tadvyāpāreṇaiva puṃstvasya prakṛtau "ajo 'gnīṣomīya" ityādivacanāvagatapuṃstvavidhibalādeva tatkaraṇatvasya prāptatvāt citrayetyatraikayaiva tṛtīyayā karaṇatvamanūdya pratyayāṃśena strītvavidhiḥ, prātipadikāṃśayuktayā ca tayā citratvaviśiṣṭakaraṇatvavidhiriti vidheyānāmekābhidhānapratipādyatvābhāvāt vākyabhedāpattiranivāryaivetyabhiprāyeṇa pūrvapakṣe vākyabhedamāpādya siddhāntamāha --- prāpteti //

astuvā kathañcit karaṇabhedaḥ; tathāpi prakṛtau puṃstvāvarodhānna strītvavidhisaṃbhava ityāha ---agnīṣomīya itīti //

pūrvapakṣyupapāditapuṃstvaprāpakapramāṇābhāvanirāsārthaṃ "ajo 'gnīṣomīya" iti śākhāntarīyavākyopanyāsaḥ kṛtaḥ / etacca paśukāmapadānupapattiprakṛtadadhyādiyāgaprakaraṇabādhāpattyorapyupalakṣaṇam /

ataeva --- meṣīyāgadhānāyāgayorapi tadvidhānaṃ --- nirastam /

citrāvākye nāmadheyatvamupasaṃharati --- ata iti // (citrāpade nirūḍhalakṣaṇayā nāmadheyaparatvopapādanam) nāmadheyatvapakṣe svatantrarūḍhikalpanāpattiṃ nirasyati --- vicitradravyakatveneti //

nāsmābhiścitrāśabde rūḍhiraṅgīkriyate; kintu citradravyakatvasaṃbandhena vaidikapracuraprayogāt darśanādipadeṣviva nirūḍhalakṣaṇeti /
atra ca na bahudravyatayaiva citradravyakatvaṃ vivakṣitam, kintu dvidravyatayāpi /
ata eva --- taittirīyaśākhāyāṃ "citrayā yajeta paśukāma iyaṃ vai citre" tyupakramya āmnātānāṃ puroḍāśacarudravyakāṇāṃ āgneyatvāṣṭrādisaptayāgānāṃ carupuroḍāśadravyatāmātreṇaiva citrāpadanāmakatvasiddhiḥ /
dravyadvayenāpi saṃpratipannadevatākatvābhāvena pṛthagyāgānāmanuṣṭhāne 'pi citradravyakatvopapatteḥ iti bhāvaḥ //

strīpratyaya iti //

ekavacanāttasyāpi rājasūyapadasyeva samudāyābhiprāyeṇopapatterapyetadupalakṣaṇam //

<B1> prāptakarmānuvādena citratvastrītvarūpānekaguṇavidhāne vākyabhedāt karaṇatvasyāpi paśugatasya prāptatvenāvidheyatayobhayaviśiṣṭakārakavidhyayogāt "ajo 'gnīṣomīya" iti vacanena vihitaprākaraṇikapuṃstvāvarodhena strītvasya vidhyayogācca na guṇavidhiḥ / ataḥ prakṛtānāmeva yāgānāṃ vicitradravyakatvena lakṣaṇayā citrāpadaṃ nāmadheyam / iṣṭyabhiprāyeṇa ca strīpratyayaḥ / evamājyādipadeṣvapi asamastatvena viśiṣṭasyāvyutpannatvāt prāptastotrānuvādena dravyasaṅkhyādyanekaguṇavidhau vākyabhedaḥ / na ca- utpattivākya eva dravyaviśiṣṭastotravidhiritaratra tu saṅkhyāmātravidhirastviti - vācyam; ghṛtādīnāṃ stotre karaṇatvāsaṃbhavena viśiṣṭavidhyayogāt, pañcadaśānītyādistutigataṛksaṅkhyārūpastomavāci - ḍapratyayasya guṇavidhitve 'nupapatteśca / ata ājyādipadaṃ vākyadvaye 'pi śaktyaiva stotranāmadheyam / ājyādipadābhidheyastotrānuvādena ca guṇavākye sarvatra saṅkhyāmātravidhiḥ / ājyotpattivākye ca tatsaṃjñakāni catvāri stotrāṇi; 'gamakasahakṛtabahuvacanena tāvattvāvagamāt / evaṃ pṛṣṭhotpattivākye 'pi ṣaṭ anuṣṭheyāni tu, niyatāni catvāri; ādyayordvayorbṛhadrathantarayorantyayośca naudhasaśyaitayorvacanena vikalpavidhānāt / yathācātra tattaddūṣaṇānāṃ nirāso matāntaradūṣaṇāni ca, tāni kaustubhe draṣṭavyāni // 3 // 19 // iti tṛtīyaṃ citrānāmatādhikaraṇam / <B2> (pañcadaśānyājyānītyatra viśiṣṭasyāvyutpannatvena vākyabhedāpattyā, ājyaiḥ stuvate ityatrāpi ājyānāṃ stutyananvayitvena viśiṣṭavidhyasaṃbhavena cājyapadanāmadheyatvavyavasthāpanam) sarveṣāṃ kārakāṇāṃ bhāvanāyāmevānvayaniyamasya samāse ekārthībhāvalakṣaṇasāmarthyāpekṣitatvaniyamānurodhena tyāgena parasparānvayasvīkāre 'pi tadabhāve parasparānvayasyāvyutpannatvena vaiśiṣṭyāyogādviśiṣṭavidhānānupapattervākyabhedāpattimājyādi- vākyeṣvapi darśayati --- evamiti //

avākyabhedamāśaṅkya nirākaroti --- naceti //

ghṛtādīnāmiti //

ayamarthaḥ --- śabdaikasādhyaguṇiniṣṭhaguṇābhidhānarūpastutiṃ prati na ghṛtādīnāṃ karaṇatvaṃ saṃbhavati / ata eva "somena yajete"ti vanmatvarthalakṣaṇayāpi nājyānāṃ stotrasaṃbandhaḥ / nacājyānāmapi sannidhisthāpanamātreṇa smārakatvādratha ghoṣādivatkaraṇtvopapattiḥ; ājñādānākhyopākaraṇe netrakarādivyāpārasyāpi loke karaṇatvadarśanāt rathaghoṣasya karaṇatvasaṃbhave 'pi stutāvanyatrākḷptasya karaṇasya kalpane 'dṛṣṭārthatvāpatteḥ / nacājyapadena lakṣitaghṛtasaṃbandhimantrāṇāṃ tatkaraṇatvopapattiḥ; mantreṣu sthāpanākhyaghṛtasaṃbandhasya pramāṇāntareṇāprāpteḥ / prakāśakatvena ca tatsaṃbandhasya prāptyā teṣāṃ vidhāne prākaraṇikamantrabādhāpatteriti / ghṛtasaṃbandhimantrāṇāṃ karaṇatve dūṣaṇāntaramapyāha ---pañcadaśānīti //

yājñikānāṃ pracuraprayogāt stotrīyaṛggatasaṅkhyāvācitvenaivāvagatasya stomaśabdasya stotrasādhanamātravṛttisaṅkhyāparatvakalpanepramāṇābhāva ityarthaḥ //

(stotrabhāvanānuvādenasaṅkhyādravyaviśiṣṭabhāvanāvidhānaśaṅkātatparihārapūrvakājyavākyasiddhāntopasaṃhāraḥ) yadyapi stotrabhāvanānuvāde 'pi prayājādibhāvanāntarasyeveha saṅkhyādravyaviśiṣṭabhāvanāntaravidhāne 'pi śakyate vākyabhedaḥ parihartum, paścācca dravyasaṅkhyayoraruṇaikahāyanyoriva parasparāpekṣayā paricchedyaparicchedakabhāvakalpanānna doṣaḥ, tathāpi bhāvanāyā avacchedakadhātvarthaṃ vinā vidhātumaśakteḥ sattāyāśca prayojyaniṣṭhatvena prayojakavyāpārarūpabhāvanāvacchedakatvāsaṃbhavāt pṛthakkaraṇasya saṅkhyāsaṃpādakatvenājyaviṣayakavyāpāratvāyogāt sthāpanasya prakaraṇāvagatāṅgabhāvottarakalpyasya vyāpāraviśeṣagrāhikathaṃbhāvākāṅkṣālakṣaṇaprakaraṇena grahaṇasya nirvyāpāre 'saṃbhavenāṅgatvasyai- vānavagateranyonyāśrayagrastatvādayuktamavacchedakatvakalpanamiti vākyabhedāpatteḥ sarvathāparihāraṃ matvā siddhāntamupasaṃharati --- ata iti //

(śakyasaṃbandhābhāvādājyapade śakteḥ anyatra pavamānādipade tatsaṃbhavāllakṣaṇāyāśca bhāṣyavārtikāvirodhanirūpaṇapūrvakopapādanam) yataḥ pañcadaśādivākye na viśiṣṭavidhisaṃbhavo 'ta ājyādyanuvādena vyaktaṃ saṅkhyāvidhiḥ / sa ca ājyānāṃ prāptau saṃbhavati / sā ca prāptirutpattivākye ājyapadasya vākyabhedabhiyā rūḍhiparityāgena nāmadheyatve upapadyate / ato vākyadvaye nāmadheyamājyādipadamityarthaḥ / śaktyaiveti //

ājyādipadeṣu śakyasaṃbandhābhāvena lakṣaṇāyā asaṃbhavāt stotrasāmānādhikaraṇyānupapattyā vākyabhedāpattibhiyā atiriktarūḍhikalpanamapi na doṣa ityarthaḥ /
ata eva yatra bahiṣpavamānaśabde anyeṣāṃ stotrāṇāṃ sadomaṇḍapamadhye audumbarīsaṃnidhāvanuṣṭhāne 'pi bahiṣpavamāne sadaso bahirbhāvasyāstāvarūpadeśavidhānenaiva prāpteḥ pavanakriyāśrayasomaprakāśakamantrakatvasaṃbandhena nirūḍhalakṣaṇāsaṃbhavastatra naivātiriktarūḍhikalpanam /
yadyapi bhāṣyavartikādau "prajāpatirdevebhya ātmānaṃ yajñaṃ kṛtvā prāyacchatte devā anyonyasmā āgrāyaṇātiṣṭhanta tānabravīdājimasminniteti te ājimāyanni" tyupakramakena yadājimīyustadājyānāmājyatvamityupa- saṃhārapareṇa cārthavādena yajñamuddiśya bhogārthaṃ spardhamāneṣu deveṣu satsu yasmādasmin yajñe ājiṃ maryādāmita gacchateti prajāpatinokte te devā etāni stotrāṇi kāṣṭhāṃ maryādāṃ kṛtvā āgatāstasmādetāni ājyarhatvādājyānītyarthakatvena avayavārthaprasiddhiḥ pradarśitā; tathāpi udbhitpadānvākhyānārthavādavadevāsyāpi svārthaparatvābhāvena tādṛśayogasattve pramāṇābhāvāt "gamerḍe" ritivatsādhutvānvākhyānamātrārthā satī rūḍhestyāge ākasmikatvanirāsāyaiva seti draṣṭavyam //

(ājyairiti bahuvacanena gamakasahakṛtena caturṇāṃ grahaṇanirūpaṇam) utpattivākye ca bahuvacanaśravaṇātsaṅkhyayā karmabhedamaṅgīkṛtyāha --- ājyotpattīti //

kapiñjalādhikaraṇanyāyena trayāṇāṃ vidhānāpattiṃ taduttarottarādhikaraṇanyāyena pariharati --- gamaketi //

yathaivottarā dohayatītyatra bahuvacanasya tritve paryavasāne prāpte "nāsyaitāṃ rātriṃ kumārā api labhante" ityarthavādarūpagamakabalāttritvādhikasaṅkhyāparatvaṃ vakṣyate, evamihāpi "agna ā yāhi vītaye" "ā no mitrāvaruṇā" "āyāhi suṣumā hi tam" "indrāgnī āgataṃ sutaṃ" ityuttaragranthe bahiṣpavamānasāmatrayādūrdhvaṃ gāyatrasāmnā gīyamānānāṃ caturṇāṃ tṛcānāmāmnānarūpagamakasattvāt tritvādhikacatussaṅkhyāparatvādbahu- vacanasya catuṣṭvaparatvāvagamātteṣu caturṣu pañcadaśatvasaṅkhyāvidhirityarthaḥ / evañca ājyapadamutpattivākyagataṃ caturṇāṃ stotrāṇāṃ nāmadheyam / "pañcadaśānyājyāni" "pañcadaśaṃ hoturājyaṃ saptadaśaṃ maitrāvaruṇasyaikaviṃśaṃ brāhmaṇācchaṃsinaḥ pañcadaśamacchāvākasye"ti prakṛtau vikṛtau caturṣvapi prayogācca //

(caturṇāṃ stotrāṇāṃ pañcadaśatvasaṃpādanaprakāraḥ) atra "pañcabhyo hiṅkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṅkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṅkaroti sa ekayā sa ekayā sa tisṛbhiḥ" iti viṣṭutibrāhmaṇe pañcadaśasaṅkhyāsaṃpādakagānaprakārākhyaviṣṭutyāmnānānneyaṃ saṅkhyā bahiṣpavamāne trivṛtsaṅkhyeva pṛthaktvaniveśinyapitvabhyāsasaṃpādyaiveti draṣṭavyam //

(pavamānanāmadheyatvaṃ tatra trivṛtsaṅkhyāyāḥ pṛthakniveśaśca) evaṃ bahiṣpavamānaśabdasyāpi pūrvoktarītyā stotranāmatvāt taduddeśena vidhīyamānatrivṛtsaṅkhyā tu sāmagānāṃ uttaragranthe "upāsmai gāyatā naraḥ" "davidyutatyārucā" "pavamānasya ketave" iti tṛcatrayāmnānāt pṛthaktvaniveśinyeveti bodhyam //

(pṛṣṭhaśabdanāmadheyatvam tatṣaṭtvaṃ ca tatsaptadaśatvasaṃpādanaprakāraśca) evamājyapadasyeva pṛṣṭhasyāpi guṇatve vākyabhedāpattyotpattivākye rūḍhyā nāmadheyatvāt "pṛṣṭhaiḥ stuvate" ityayamutpattividhiḥ; utpattividhitvena vārtikakṛtā lekhanāt tadvidhividheyāni gamakasahakṛtabahuvacanabalāt ṣaṭ pṛṣṭhānītyāha --- evamiti //

atra "abhi tvā śūra nonumaḥ" "tvāmiddhi havāmahe" "kayā na ścitra ā bhuvat" "taṃ vo dasma mṛtīṣaham" "abhipravaḥ surādhasaṃ" "tarobhirvorvidadvasuḥ" iti ṣaṇṇāṃ tṛcānāmuttarāgranthe āmnānātteṣu ca krameṇa rathantarabṛhadvāmadevyanaudhasaśyaitakāleyānāṃ ṣaṇṇāṃ samākhyānāt ṣaṭsuteṣu pṛṣṭhapadābhidheyeṣu saptadaśānīti guṇavākye saptadaśasaṅkhyāvidhiḥ /
tatrāpi "pañcabhyo hiṅkaroti sa tisṛbhissa ekayā sa ekayā pañcabhyo hiṅkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṅkaroti sa ekayā sa tisṛbhi"riti viṣṭutyāmnānāt abhyāsasaṃpādyatvamevetyarthaḥ //

(pṛṣṭhapadasya stotraviśeṣeṣu rūḍhāvapyarthavādāvirodhaḥ) yadyapi atrāpi "āpo vai ṛtviyamārcchan tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vāmaṃ vasu sanyabhavattanmitrāvaruṇau paryapaśyatā"mityādinā pṛṣṭhaśabdānvākhyānārthor'thavādaḥ samasti; tathāpyagre ārtavayuktānāmapāṃ pṛṣṭhe vāyorviparivartanātmakamaithunābhidhānapūrvakaṃ vāmadevyotpattiṃ tatpadanirvacanaṃ coktvā tatpṛṣṭheṣu nyadadhurityanena vāmadevyasya pṛṣṭhastotreṣu niveśamabhidhāyaitasyā yoneḥ pṛṣṭhāni ityādinā pṛṣṭhastotrasādhanānāṃ rathantarabṛhadvairūpavairājaśākvararaivatākhyānāṃ ṣaṇṇāṃ sāmnāmutpattiṃ vāmadevyāduktvāpi "tā vai vāmadevyaṃ putrāḥ pṛṣṭhānī"tyupasaṃhārāt rathantarādisāmasu pṛṣṭhaśabdānvākhyānārthatve 'pi stotranāmatvānvākhyānārthatvābhāvāt na rūḍhikalpanāyāṃ virodhaḥ / ata eva rūḍhisiddhaṃ caturṣu pṛṣṭhatvaṃ siddhavatkṛtyaivārthavāde pṛṣṭheṣu nyadadhurityanena pṛṣṭhapadānuvādaḥ saṃgacchate / etena pṛṣṭhākhyarathantarādiṣaṭsāmaprakṛtitvāt vāmadevyādiṣu pṛṣṭhaśabdaprasiddhiriti vārtikoktiḥ prauḍhivādamātrameva / tatprakṛtitvena kathañcidvāmadevye pṛṣṭhaśabdaprasiddhisaṃbhave 'pyanyatra tatprakṛtitvābhāve "pṛṣṭheṣu nyadadhuri"ti pṛṣṭhapadaprayogasya durupapādatvāt; abvāyumaithunasparśajanyatvasya sākṣādvāmadevya eva saṃbhavena tatraiva pṛṣṭhatvasya mukhyatayāṅgīkartumucitatvena tajjanyatayā rathantarādiṣveva tatpadaprayogasya gauṇatopapatteśca / ataeva asya dvitīyasthāne niveśamātrābhidhāyitve 'pi na vāmadevye pṛṣṭhaśabdapravṛttinimittānvākhyānārthataivāsya spaṣṭaṃ pratīyamānā yuktā / tena cābvāyumaithunākhyasparśotpannajanyatvasya pravṛttinimittatāpradarśanena spṛśdhātorauṇādike thakpratyaye kṛte "tithapṛṣṭhakuthagūthayūthaprothā" itisūtreṇa sakāralope nipātite vraścādisūtreṇaca śakārasya ṣakārādeśe kṛte ṣṭutvāt pṛṣṭhaśabdasya vyutpattiruktā bhavati / yadyapica pṛṣṭhaśabdasthāne śaktikalpanābhiyā rathantarādiṣu pṛṣṭhastotrasādhanatvasaṃbandhena lakṣaṇaiva; tathāpi anvākhyānavaśāt nirūḍhalakṣaṇāsvīkāreṇa na vaiyarthyamanvākhyānasya / tatphalaṃ ca "pṛṣṭhairupatiṣṭhate" ityatra "upānmantrakaraṇe"iti sūtravihitātmanepadāvagatamantrakaraṇatvānurodhenābhidhānārthatvāvagatiḥ / abhidhānaṃ ca prati mukhyapṛṣṭhastotrakaraṇatvānupapattyā lakṣaṇayā ṛcāṃ karaṇatvāvagatāvapi agītānāṃ karaṇatvavyāvṛttyā rathantarādisāmavidhireva / ataeva rathantarādisāmamātravidhāne 'pi sāmnāmakṣarābhivyaktidvāraiva guṇābhidhāne 'pi karaṇatvādyogyatayaiva tadādhārargdvārakatvasya prāptirapi na viruddhā; stotrīyasāmna eva tṛcānukaraṇatvānurodhena "yadyonyā" miti vacanenottarāsu tadvidhāne 'pi iha stotrīyatvābhāvāt nottarāṇāṃ prāptiḥ / ataḥ "saptadaśāni pṛṣṭhāni" "pṛṣṭhaiḥ stuvate" "ekaviṃśaṃ hotuḥ" "pṛṣṭhaṃ triṇavaṃ maijñāvaruṇasya" "saptadaśaṃ brāhmaṇācchaṃsinaḥ" "pañcadaśamacchāvākasye"tyādiprayogasyājyavadeva prakṛtau darśanāt pṛṣṭhaśabdasya mādhyandinapavamānānantarabhāviṣu ṣaṭsu stotreṣu vṛthaiva nāmadheyatvamiti siddham / yastu "bṛhatpṛṣṭhaṃ bhavati" "kaṇva rathantaraṃ pṛṣṭhaṃ" ityādau hotuḥ pṛṣṭhe viśiṣya pṛṣṭhaśabdaprayogo na vāmadevyādiṣu sa dhane dravyaśabdaprayogavat arjune pārthaśabdaprayogavacca nirūḍhavaśādeva jñeya iti na bādhakam //

(pṛṣṭhaiḥ stuvate ityatra niyamena caturṇāmeva grahaṇopapādanam) nanu ṣaṭpṛṣṭhāni cet kathaṃ caturṇāmevānuṣṭhānam iti? ata āha --- anuṣṭheyānīti //

bṛhadrathantarayoriti //

bṛhadrathantarasāmapṛṣṭhayor "bṛhadvā rathantaraṃ vā pṛṣṭhaṃ bhavatī" tivacanena vikalpavidhāne sati bṛhatpakṣe śyaitaṃ pṛṣṭhaṃ rathantarapṛṣṭhapakṣe naidhasaṃ pṛṣṭhamityantimapṛṣṭhadvayasya vyavasthayā vikalpavidhānānniyatānyanuṣṭheyāni catvārītyarthaḥ /
yathācātra bṛhadrathantarayoḥ bhedādapūrvabhede satyapi rathantarabṛhaddharmāṇāṃ nāvamikasāṃkaryapūrvapakṣotthānaṃ tathopapādayiṣyate tatraiva pūjyapādaiḥ //

(dūṣaṇāntarāṇi tannirāsaprakāraśca) nanu --- prakṛtau pṛṣṭhabahutve kaṇvarathantarādeḥ sarvapṛṣṭheṣu kautsādivanniveśāpattiḥ / tathā "viśvajitsarvapṛṣṭha" ityatra prakṛtiprāptapṛṣṭhabahutvenaiva sarvapṛṣṭhapadānuvādopapattiḥ / ṣāḍahikānāṃ rathantarādipṛṣṭhānāṃ prāpteḥ saptame vakṣyamāṇāyā asidhyāpattiścetyata āha --- yathācātreti //

"kaṇvarathantaraṃ pṛṣṭhaṃ bhavatī"tyādivaikṛtavidhau "rathantaraṃ pṛṣṭhaṃ bhavati bṛhat pṛṣṭhaṃ bhavatī"ti prakṛtarathantarabṛhatsāmapadagatapṛṣṭhapadasāmānādhi karaṇyatulyanirdeśenoktavairūpasāmetyādivacanavihitānāṃ vairūpādisāmnāṃ dāśamikanyāyena mahendrastotraviṣayatvasyevehāpi tadviṣayatvopapatterna sarvapṛṣṭheṣu niveśāpattiḥ /

ataeva --- nirūḍhivaśāt prakṛtau kṛtasya pṛṣṭhapadaprayogasyedameva phalam / evañca kautsādeḥ tādṛśatulyanirdeśābhāvāt na tatraiva niveśaḥ / apitu sarvatraiveti nānupapattaḥ / sirvapṛṣṭhapadenatu prākṛtagrahaṇe anuvādāpattyā vaiyarthyāpattervidheyaparatālābhāya ṣāḍahikānāṃ grahaṇamiti "ṣaḍahādvā tatra codane"ti sūtravyākhyāne bhāṣyakāreṇa sarvapṛṣṭhapadasya vidhāyakatvalābhapuraskāreṇaiva darśitam //

(pārthasārathimatataddūṣaṇāni) ataeva --- prakṛtau pṛṣṭhabahutvaṃ nāstīti tatratyavyavahārasya codakāprāptaṃ pṛṣṭhabahutvaṃ nāstītyarthatayopapatterna kaścidvirodha iti / evaṃsthite etaddoṣabhiyā pārthasārathinā nemapikavārtikasvārasyena "bṛhatpṛṣṭhaṃ bhavati rathantaraṃ pṛṣṭhaṃ bhavati" iti vākyadvaye mukhyamapi bṛhadrathantarapadaṃ svārthasādhanalakṣaṇārthamaṅgīkṛtya tadviśiṣṭastotradvayasyaiva māhendrasaṃjñakasya vidhānāt tatraiva pṛṣṭhaśabdo mukhyaḥ, "pṛṣṭhaiḥ stuvate" ityasya kaṇvamāhendrādīnāṃ caturṇāṃ stotrāṇāṃ gauṇyā vṛttyā pṛṣṭhapadena samudāyānuvādaḥ / tatprayojanaṃ "saptadaśāni pṛṣṭhānī" tyatra pṛṣṭhapadena sarveṣāṃ grahaṇāt caturṣu tatsaṅkhyāniveśaḥ / utpattivākye stotrasāmānādhikaraṇyābhāve 'pi pṛṣṭhapadasya stotranāmatāsiddhiśca / anyathā utpattivākye sāmasamabhivyāhṛtasyāpi pṛṣṭhapadasya guṇābhidhānārthatvasandehāpatterityuktaṃ, tadayuktam; pṛṣṭhaśabdasya sarvatra śakttyā prayujyamānasyānyatra gauṇatvakalpane pramāṇābhāvāt / naca sāptamikavārtikādyuktagauṇatvakalpanena virodhaḥ; tavāpi "pṛṣṭhaiḥ stuvate" iti vākyasyotpattividhitvapradarśanaparatatratyavārtikavirodhasya tulyatvāt / ato 'nyataravārtikokteḥ prauḍhavādamātratve 'vaśyakalpye yatraiva gauṇatādidoṣaprasaṅga āpatati tasyaiva tatkalpanaṃ yuktam /

"bṛhatpṛṣṭhaṃ bhavati rathantaraṃ pṛṣṭhaṃ bhavatī"ti vākyayoḥ mukhye jaghanyatāyā matvarthalakṣaṇāviśiṣṭavidhigauravāpādikāyā aṅgīkāre prayojanābhāvācca /
ato nedaṃ vākyaṃ pṛṣṭhadvayotpattiparam, apitu māhendrastotrāvāntaraprakaraṇānmāhendrākhyapṛṣṭhadvayānuvādena sāmadvayavidhiparam /
ataeva jaghanye pṛṣṭhapada eva svārthasādhanalakṣaṇayātra sāmānādhikaraṇyaṃ jñeyam /
tayoreva māhendrasaṃjñakapṛṣṭhayoḥ bṛhadrathantaraṃ vā pṛṣṭhaṃ bhavatīti vacanādvikalpa ityeva yuktam //

(nyāyasudhākāramatakhaṇḍanam). etena --- "pṛṣṭhaiḥ stuvata" ityekasyaiva māhendrākhyapṛṣṭhastotrasya vidhāyakaṃ bṛhatpṛṣṭhaṃ bhavatīti vākyadvayaṃ pūrvavadevaikasmin stotre sāmadvayavidhāyakam / tayośca satyapyekapṛṣṭhārthatve tattadṛkprakāśyāvāntarakāryabhedādvikalpāpattau "bṛhadvā rathantaraṃ vā pṛṣṭhaṃ bhavatī"ti vacanādeva vikalpaḥ / evañca sāmavidhivākya eva pṛṣṭhaśabdasya māhendrastotraparatvāt utpattivākyagatabahuvacanāntaḥ pṛṣṭhaśabdaḥ liṅgasamavāyāt "puroḍāśānalaṅkurvi" tyādau puroḍāśaśabda iva pṛṣṭhasamudāye gauṇaḥ / bahuvacanasya ca pracayaśiṣṭasaṅkhyānuvādatvādavidheyatvena saṅkhyāyāḥ samidho yajatītivanna bhedakatvam / ataḥ pramāṇāntarasiddhastotratrayasahakṛtaitadvākyavihitamāhendrastotrābhiprāyaṃ pṛṣṭhairiti bahuvacanam /

"saptadaśāni pṛṣṭhānī"tyatrāpi gauṇamukhyasādhāraṇyena pṛṣṭhamātre saṅkhyāvidhiriti nyāyasudhākṛtkalpanamapi --- apāstam; gauṇatve pramāṇābhāvāt /

kiñca sāmavidhivākye pṛṣṭhapadasya māhendrastotramātravācitve sati pṛṣṭhairiti bahuvacanasyaiva pāśādhikaraṇanyāyenaikatvalakṣaṇayāpyupapattau pṛṣṭhapade tatra tatra gauṇatve pramāṇābhāvāttasyaiva saptadaśasaṅkhyāsaṃbandhāpattiḥ //

(pṛṣṭhadvaye eva śaktiriti vidhirasāyanamatakhaṇḍanam) apica sāmavidhivākye māhendrastotre eva pṛṣṭhapadasya śaktiriti nirdhāraṇe pramāṇābhāvaḥ / tatra kriyāviśeṣasāmānādhikaraṇyabhāvena stotranāmatvasyaivāsiddhau māhendravācitvasya sutarāmanavagateḥ / mama tu "pṛṣṭhaiḥ stuvate" iti stotrasāmānādhikaraṇyena sarvastotranāmatve 'vāntaraprakaraṇānmāhendraviśeṣapratītimātre na doṣaḥ / apica stotratrayasya prāpakapramāṇābhāve tatpracayaviśiṣṭasaṅkhyānuvādāyogāt saṅkhyāvidheyatvāvaśyakatvāt pṛṣṭhabhedo durnivāraḥ /

ato 'nyākṣiptaśaktikatvāt "pṛṣṭhaiḥ stuvate" ityevotpattivākyaṃ, tena vidheyāni ṣaṭ stotrāṇi pṛṣṭhanāmadheyāni natu vidhirasāyanoktarītyā pṛṣṭhadvayaṃ, navāpi nyāyasudhoktadiśaikameva pṛṣṭhamiti /
svamataprasaktadūṣaṇanirāsapūrvakamatāntaradūṣaṇāni kaustubhe draṣṭavyānītyarthaḥ //

(vākyabhedāpattyā citrādināmadheyatvopasaṃhāraḥ) ataḥ siddhaṃ guṇavākye vākyabhedāpattyotpattivākye bahiṣpavamānājyapṛṣṭhapadānāṃ nāmadheyatvam / citrāpadantu phalavākye eva vākyabhedāpattyā prājāpattyayāgānāṃ nāmadheyamiti / prayojanaṃ pūrvottarapakṣapratipādanena spaṣṭatvānnoktam //

iti tṛtīyaṃ citrādipadanāmadheyatādhikaraṇam //

<B1>

(4 adhikaraṇam / )

tatprakhyañcānyaśāstram / Jaim_1,4.4 /

tatprakhyaṃ //

iha rūḍhānāṃ yaugikānāṃ ca saṃbhavatprāptikānām "agnihotraṃ juhoti" "āghāramāghārayati" "samidho yajati" ityādau agnihotrādipadānāṃ guṇavidhitvaṃ karmanāmatvaṃ veti cintāyāṃ prasiddherguṇavidhitvameva yuktam / nacātra vākyabhedaḥ; vidheyānekatvābhāvāt /

ato 'gnihotrapade agnaye hotramasminniti vyutpattyā upasarjanārtho 'gnirdevatā home vidhīyate /
na ca "yadagnaye ca prajāpataye ca sāyaṃ juhoti" ityanena tasyāḥ prāptatvādavidhānam; tatrānekaguṇopādānena viśiṣṭakarmāntaravidherāvaśyakatayā etadvākyavihite karmaṇi tatprāpterabhāvāt /
ato yatra darvīhomādāvāgneyo mantraḥ paṭhitaḥ, tādṛśadarvīhomānuvādena devatāmātramanena vidhīyate; vacanena tatprāptisaṃbhave māntravarṇikavidherakalpanīyatvāt //

viśiṣṭakarmāntaraṃ vā // āghāravākye 'pi dvitīyāntāghārapadena kṣaraṇasamarthamājyādidravadravyamabhidhīyate / dhātunā ca kṣaraṇākhyaḥ saṃskārastaduddeśena vidhīyate / aviniyuktasya ca saṃskārāyogāt prakaraṇakalpitavākyenopāṃśuyājāṅgatayā dravadravyaṃ vidhīyate / "caturgṛhītaṃ vā etadabhūt tasyāghāramāghārye"tyanena vā prayājāṅgabhūtacaturgṛhītarūpaviśeṣasamarpaṇam / sarvathā'ghārapadaṃ dravyaparaṃ, na nāmadheyamiti prāpte --- mantravarṇakalpyavidhinaiva devatāprāptisambhave asya pūrvapravṛttyā vidhikalpakatve vaiphalyāpatteḥ abhyudayaśiraskatvasya ca sambhavati prathamavidhyāpādakadhātvarthavidhāvanyāyyatvānna tāvaddarvīhomānuvādena devatāvidhiḥ / nāpi viśiṣṭakarmāntaravidhiḥ; "agnirjyotirjyotiragniḥ svāheti sāyaṃ juhoti sūryo jyotirjyotiḥ sūryaḥ svāheti prātarjuhotī"ti vacanaviniyuktamantravarṇenaiva devatāprāpteḥ, "yadagnaye ca prajāpataye ca sāyaṃ juhoti yat sūryāya ca prajāpataye ca prāta"rityatra tu lāghavāt sāyaṃprātaḥkālīnadevatāsamuccayaviśiṣṭaprajāpatimātra- vidhānam / ataeva yathaiva kevaladevatyamantraliṅgavaśena kevalayordevatātvaṃ, tathā "agnirjyotiragniḥ svāheti prātari"ti miśraliṅgakamantravarṇānmiśrayorapi tat / ataśca "yadagnaye ce"ti vākyasthāgnisūryapadaṃ sāyaṃprātaḥkālīnadevatālakṣakam / sāyaṃprātaḥpadaṃ ca tātparyagrāhakam / caśabdopasthitasamuccayasya ca prajāpatāvanvayasya nipātopasargārthatvena vyutpannatvānna vidheyānekatā / ataścāgnerdevatātvādinā agnihotrahome prāptatvādagnihotrapadaṃ agnerhema ityevaṃ vyutpattyā nāmadheyam / evamāghāre 'pi upāṃśuyāje "sarvasmai vā etadyajñāya gṛhyate yaddhruvāyāmājya"mityanenaiva dravyasya prāptatvāt prayājā'jyoddeśena saṃskāravidhāne 'pi dvitīyavidhiprakārāpatterlāghavād bhāvavyutpannamāghārapadaṃ nāmadheyam / vidheyaśca dhātulakṣyo homa eva / "indra ūrdhvo adhvara ityāghāramāghārayatī"ti mātravarṇikendradevatāyāścaturgṛhītaṃ vetyanena ca dravyasya lābhāt / evaṃ samidādiṣvapi vakṣyate / sarvatra dvitīyā karaṇatvalakṣaṇārtheti na virodhaḥ // 4 // 20 // iti caturthaṃ tatprakhyādhikaraṇam / <B2> (saṃgatinirūpaṇapūrvakaviṣayavivecanam) guṇavidhinirāsahetoḥ matvarthalakṣaṇāvākyabhedāpattirūpasya pūrvādhikaraṇadvayapratipāditasyātrābhāvāt pūrvapakṣotthānena pratyudāharaṇarūpāṃ anantarasaṃgatiṃ spaṣṭatvādanuktvā vicāraviṣayībhūtānāṃ śabdaviśeṣāṇāmudāharaṇatvaṃ darśayati --- iheti //

(yaugikānāṃ tatprakhyodāhāraṇatvaparavārtikopapattinirūpaṇapūrvakāmāvāsyādipadaviṣayatvanirūpaṇam) atra ca yaugikānāmeva matvarthalakṣaṇāparihāreṇātra cintā, uttarādhikaraṇe tu sāṃvijñāyikānām; vākyabhedāsaṃbhavādi"ti vārtikagranthādiha yaugikānāmevodāharaṇatvabhramaṃ vyāvartayituṃ rūḍhānāmityuktam / ata eva vidvadvākyādigatapaurṇamāsyamāvāsyāsamidādiśabdānāmapyudāharaṇatvaṃ sūcitam / na hi teṣāṃ matvarthalakṣaṇāparihāravākyabhedā- saṃbhavatadvyapadeśairnāmadheyatāsiddhirasti / ata ihaiva tatprakhyanyāyena nāmatāprasādhanaṃ kartavyamityudāharaṇatvam / vārtikagranthastu yathākathañcinmatvarthalakṣaṇāparihāramātratātparyakodbh innyāyavaiṣamyapradarśanamātrārthopayogitayā neyaḥ //

(udbhiccitrātadvyapadeśanyāyaistatprakhyanyāyāgatārthatāni rūpaṇam) saṃbhavatprāptikānāmityanena rūḍheṣu citrādhikaraṇatadvyapadeśādhikaraṇaviṣayatvaṃ sūcayatā nyāyāntarapratipādanena yaugikeṣu codbhidadhikaraṇanyāyāviṣayatvenāpi pṛthagadhikaraṇārambhasya vaiyarthyaṃ parihṛtam / tataścādhikaraṇatrayeṇāsaṃbhavannāmadheyatvānāṃ yaugikānāṃ rūḍhānāṃ vā śabdānāṃnāmadheyatvaṃ tatprakhyaśāstrarūpanyāyāntareṇa guṇavidhitvanirāsapūrvakamiha sādhyata iti yuktaḥ pṛthagārambha iti bhāvaḥ //

(tatprakhyanyāyatṛtīyatvānupapattiśaṅkātatparihārau) nacaivaṃ pratyudāharaṇatvāviśeṣāt tadvyapadeśādhikaraṇasya citrādhikaraṇānantaramārambhāpattiḥ; tatprakhyādhikaraṇapratyudāharaṇatvenāpi tasyānantarasaṃgatyupapatteḥ / na hi yatra yasya saṃgatiḥ, tasya tatrābhidhānamiti niyamo 'sti / apitu yadyatrābhidhīyate, tatra tasya kācitsaṃgatirvācyeti / tena tatprakhyādhikaraṇasyābhidhīyamānasya saṅgatisadbhāvānna doṣaḥ / ataeva --- yaugikatvasāmānyādasyodbhidadhikaraṇānantaramevārambhaprasaṃga iti ca --- nirastam; rūḍhānāmapyatrodāharaṇatvena tatsāmānyāccitrādhikaraṇānantaramārambhasyāpi vaktuṃ śakyatvāt / ataḥ pūrvādhikaraṇadvayena yaugike rūḍhe ca cintite tadaivobhayavidhamupasthitamanyato 'saṃbhavannāmadheyatākamiha prathamaṃ vicāryata iti na kāpyanupapattiḥ / prasiddheriti //

(agnihotrapadasya guṇe karmaṇi ca tulyavadvṛttyabhāvena guṇavidhitvavyavasthāpanam) pravṛttiviśeṣakaratvasyāpyupalakṣaṇametat / naceha yaugikeṣūdbhinnyāyena nāmatvāśaṅkā; vakṣyamāṇarītyā karmaṇyagnidevatākatvarūpāvayavayogasyāprasiddhatvena guṇe karmaṇi ca tulyavadvṛttikatvayogābhāvena tadvaiṣamyāt bahuvrīhisamāsāntāgnihotrapadāntargatāgnipadasya svarūpeṇaiva vidheyaguṇasamarpakatayā guṇe 'pi yogābhāvaḥ / ataḥ somādipadavadeva prasiddhyādibhirguṇavidhitvamityarthaḥ //

(citrādhikaraṇenāgnihotrapadanāmatāśaṅkātatsamādhānam) matvarthalakṣaṇāyā vakṣyamāṇabahuvrīhyantatāśrayaṇena matvarthasya lābhāt karmaṇo 'nuvādyatvena viśiṣṭavidhyabhāvācca yaugikeṣu sunirasyatayā tāmanāśaṅkyānantarādhikaraṇopanyastaguṇavidhitvanirāsahetuṃ vākyabhedāpattimāśaṅkya nirasyati --- naceti //

(agnihotrapade vyadhikaraṇabahuvrīhisamarthanam) atra juhoter "hupāmāśrubhasivasibhyastranni" tyauṇādike tranpratyaye kṛte sārvadhātukārdhadhātukayoriti guṇe kṛte hotraśabdavyutpatteḥ hotraśabdena ca hūyamānadravyasyoktatvādagnirhetramasminniti na tāvadagnihotrapade samānādhikaraṇabahuvrīhisamāsasaṃbhavaḥ / nāpi "saptamīviśeṣaṇe bahuvrīhā"viti jñāpakabalena kaṇṭhekāla iti vadagnau hotramasminniti lakṣaṇānugatasya vyadhikaraṇabahuvrīherapi saṃbhavaḥ; tasya "yadāhavanīye juhotī" tyanenaivāgnyadhikaraṇatvasya prāpteḥ pūrvapakṣāsādhakatvāt / nāpyagnerhetramiti ṣaṣṭhītatpuruṣaḥ; juhotisāmānādhikaraṇyānupapatteḥ / saṃbandhaviśeṣāparijñānācca / caturthīsamāsasyāpi prakṛtivikārabhāva eveṣṭatvena ihāprāpteḥ / śauṇḍādigaṇapāṭhābhāvācca na saptamītatpuruṣasyāpi saṃbhavaḥ / ataḥ samāsāntarāsaṃbhavājjuhotisāmānādhikaraṇyānurodhena bahuvrīhereva vaktavyatve lakṣaṇānanugatamapi taṃ siddhānte bhāṣyavārtikakārābhyāmapyaṅgīkṛtaṃ kathañcicchāndasatayā pūrvapakṣe 'pi svīkṛtya guṇavidhitvamupapādayati

--- ata iti //

(agnihotrapade viśiṣṭapare 'pi viśeṣaṇamātrasamarpakatvanirūpaṇam) upasarjanārtha iti //

yathaiva "lohitoṣṇīṣā ṛtvijaḥ pracarantī"tyanyapadārthabhūtartvijāṃ prāptau upasarjanabhūtaṃ lohitoṣṇīṣaṃ vidhīyate, tathaiva hotrasya dravyādeḥ prāptatvena viśeṣaṇībhūtārtho 'gnidevatātvaṃ vidhīyata ityarthaḥ //

(phalavākyādinā karmaprāptyabhāvena viśiṣṭavidhinaiva pūrvapakṣaḥ kartavya iti śaṅkā) nanu evamatrānyataḥ karmaprāptyabhāvānna tadanuvādena guṇavidhisaṃbhavaḥ, ato guṇavidhāviva viśiṣṭavidhāvapi bahuvrīhiṇaiva matvarthalābhāccitrādivākye iva viśiṣṭavidhau matvarthalakṣaṇāyā aprasakteḥ viśiṣṭavidhinaiva guṇavidhitvapūrvapakṣo yuktaḥ /

naca --- phalavākyena karmavidhānam; tathāpi phalasaṃbandhasyāpi tatra karaṇe gauravalakṣaṇavākyabhedāpatteḥ / ata eva kāladvayopādānādyatsāyaṃ ca prātaśca juhotītyatrāpi na karmavidhānam / na vā guṇadvayasyāpyādhikyāt "yadagnaye ca prajāpataya" ityatrāpi tadvidhānam / naca --- etadvākye 'naikaguṇopādānādvākyabhedānāpatteḥ karmavidhānamāvaśyakamiti --- vācyam; etadvākyavihitakarmaṇo 'gneḥ prāptatvenāgnividhānānupapattyā tatprakhyaśāstratāyā eva prāpteḥ nāmatāyā evāpatteḥ //

(sūryavākyavihitakarmānuvādenāgnividhānāsaṃbhavaḥ / tatra somanāthīyamatakhaṇḍanañca) sūryavākyavihite ca karmaṇyutpattiśiṣṭasūryaprajāpatyavarodhādagnidevatāyā niveśāsaṃbhavācca / yattu --- somanāthena sūryavākye sūryasamuccitaprajāpatividhānasyaikenaiva caśabdena lābhāt sūryapadottaracakāravaiyarthyāpattyā sūryasyāpyetadvākyavihitāgni- samuccayavidhānādutpattiśiṣṭasūryaprajāpatyavaruddhe 'pi karmaṇyagnerniveśaḥ / ata eva "yadagnaye ce" ti vākyavihitakarmaṇyagneḥ prāptatvāt parasparasamuccayārthatvamapyāśritamiti --- uktam /

tadyatsamabhivyāhṛtaścaśabdaḥ tatsamabhivyāhṛtasamuccayasyaivetaratra pratipādakatvaṃ caśabdasya vyutpattisiddhamiti sūryasamuccayasya prajāpatau saṃbhave 'pyagnisamuccayasya sūrye 'saṃbhavādayuktam /
āruṇyādivadekavākyopādānena samuccayaprāpterdvitīyacakārasyaivamapi vaiyarthyācca /
agnivākye 'pi sūryasamuccayamādāya cakāropapatteḥ, parasparasamuccayārthatve mānābhāvācca /
"yatsāyaṃ ca prātaśca juhotī"tyasya "yadagnayece"ti vākyavihitakarmaṇi tattatkālasyotpattiśiṣṭatayā sāyaṃprātaḥkālayoḥ samucacyaniveśānupapatternirviṣayatvāpatteśca //

(yatsāyamitivākyavihitakarmānuvādena guṇavidhitvaśaṅkanirāsaḥ) na ca "yatsāyañce"ti vākyavihitakarmānuvādenaivātrāgnirūpaguṇavidhiḥ; tasya "yadagnayece"ti vākyavihitakarmopasthitau prakaraṇāntaranyāyena karmāntaraviṣayakatvānupapatteḥ / guṇāttatsaṃbhave 'pi vānupādeyaguṇadvayasyāsaṃbhavāt / samuccayasyaikatra niveśāyogenāgneyavākyaivādṛṣṭadvayāpādakakarmadvayavidhyāpatteratigauravāpattereva niyāmakatvāt / na ca sāyaṃprātarvākyavihitasāyaṃprātaḥkālaviśiṣṭakarmānuvādena "yadagnayece"ti vākyābhyāmagnyādidevatāvidhiḥ; anekaguṇopādānena vidhyāvṛttilakṣaṇavākyabhedāpatteḥ //

(sāyaṃviśiṣṭahomavidhyasaṃbhava iti prakāśakāramatakhaṇḍanam) yattu --- atra prakāśakāraiḥ sāyaṃprātaḥkālaviśiṣṭānuvādatāyāmapi vākyabhedāpattirityuktam, tat sāyaṃprātaḥpadayoravyayatvena tadarthasya svasamabhivyāhṛtārthe 'nvayasya vyutpannatvena tadaprasakterupekṣyam //

(guṇaviśiṣṭakarmavidhipakṣaśaṅkāyāḥ sāyaṃyadagnayecetyādivākyānāmagnihotravākyaśeṣatopapādanapūrvakopasaṃhāraḥ tatra prakāśamatakhaṇḍanaṃ ca) ato lāghavādagnihotravākya eva guṇaviśiṣṭakarmavidhiḥ / tatraiva sāyaṃprātarvākyena sāyaṃprātaḥkālavidhiḥ, avyayārthasya caśabdārthenāpyanvayasya vyutpannatvena agnihotravākyavihitakarmānuvādena sāyaṃprāptaḥkālasamuccayavidhāne 'pi na vākyabhedaḥ / asyaiva ca guṇavidhitayāpyagnihotrapadenānuvādāt phalanimittavākyābhyāṃ phalanimittasaṃbandhaḥ, "yadagnayece"ti vākyavihitakarmāntarayoretadvākyavihitakarmāṅgatvameva aphalavatvena prakaraṇasattvāt / yattu

prakāśakāraiḥviśiṣṭavidhyaṅgīkāre 'pi tayorviśvajinnyāyena svargārthatvamuktam, tadaṅgatvasyaiva prakaraṇādāpatterayuktam /

ato viśiṣṭavidhitvenaiva pūrvapakṣo yukta ityāśaṅkāmiṣṭāpattyaiva parihariṣyate //

(kevalaguṇavidhitvapakṣaḥ prācīnamatenetitanmatarītyā yadagnayevākyenāgniprāptiśaṅkāvākyabhedāpattyādinā tadaparihārādikaṃ ca) tatra prācāṃ rītyā tatsiddhāntyabhimatavidhitsitaguṇaprāpakarūpatatprakhyaśāstranyāyena nirākaraṇapūrvakaṃ karmaprāpteratra sattvāt kevalaguṇavidhitvaṃ samarthayitumāha ---yadagnayeceti //

anena vākyenāgnihotravākyavihitakarmānuvādena samuccitayorapyagniprajāpatyordvayorapi vidhāne vākyabhedaḥ / nacātra viśiṣṭaikakārakavidhinā sa parihartuṃ śakyaḥ; vibhaktibhedena kārakabhedāt / ata eva kārakāṇāṃ kriyayaivānvayāccaśabdārthe samuccaye 'nvayāvyutpatterna kārakadvayasamuccayavidhānenāpi tatparihāraḥ / etena --- "agnirjyotirjyotiragnissvāhe"ti mantraviniyogānyathānupapattikalpitavidhito 'gneḥ prāptatvāt samuccitaprajāpatividhānānna vākyabheda ityapi --- nirastam; "agnaye" ityasyāpi kārakatvena caśabdārthe anvayāsaṃbhavenāgnisamuccitatadvidhānānupapatteḥ / nāpyagnaye iti vākye mantravarṇaprāptāgnidevatānuvādakamagnaya iti padamaṅgīkṛtya kevalaprajāpatividhānādavākyabhedaḥ, tathātve brāhmaṇavākyagatacaturthyantapadabodhitadevatātvaviśiṣṭaprajāpatyavaruddhe māntravarṇikadevatākalpanānupapattermantrasyaindrīnyāyena prajāpatimātraprakāśakatvāpattyāgnaya ityanuvādānupapatteḥ / sūryavākye 'pi sūryapadānuvādāpattyā prajāpatimātravidhāna ekenaiva vākyena home prajāpatiprāptyupapattau vākyadvayavaiyarthyācca / tattatkālaviśiṣṭahomoddeśena prajāpatividhāne pūrvoktarītyā viśiṣṭoddeśe vākyabhedānāpattāvapi prajāpataye juhotītyetāvatāpi tadvidhisiddheḥ sāyaṃprātaḥpadayorapi vaiyarthyāpatteśca / ato 'vaśyaṃ "yadagnayece"ti vākyadvaye devatādvayakāladvayaviśiṣṭakarmāntaradvayasyaiva vidheyatvānnaitadvākyavihite karmaṇi tena devatāprāptiriti na tatprakhyaśāstratvam / etadvihitakarmadvayasyaiva sāyaṃ ca prātaśca juhotītyanena samuccayavidhiḥ /

samuccitāddhomadvayādekameva phalam /
asmin pakṣe karmadvayasya viśvajinnyāyena svargārthatvam /
phalavākyasyāgnihotrapadenānuvādāsaṃbhavādasminneva phalavati karmadvaye dadhyādivākyairdravyavidhiḥ /
phalavākye caitaddhomāśritāgneḥ phalārthatayā vidhānamiti jñeyam //

(tatprakhyaśāstrābhāvādagnihotrapadānāmatvanirūpaṇam) ataeva --- "yadagnayece"ti vākyavihitakarmaṇāgneḥ tatprakhyaśāstrasattvādagnihotrapadamasyaiva nāmadheyamityapi --- apāstam; nāmadheyatvapakṣe tasyāvidheyatvāt karmaṇa eva vidheyatve vaktavye tasyāpi prāptervidhānāyogāt, karmāntaravidhau ca tatra dravyadevatākhyarūpābhāvādvidhānānupapatteḥ / ataścānyato devatāyāśca prāptāvagnaye hotramityanuvādānupapattyā nāmatvāsaṃbhavādguṇavidhitvamevetyarthaḥ //

(agnihotravākyasya darvīhomānuvādena guṇavidhitvanirūpaṇam) kasmin karmaṇi tarhi guṇavidhānamityata āha --- ato yatreti // darvīhoma iti ca juhoticodanācoditānāṃ keṣucidācāraprāptadarvīsaṃbandhādvaiśvadevaśabdavacca sarveṣāṃ liṅgasamavāyena darvyāmnānāttatprakhyanyāyena "yadekayā juhuyāddarvīhomaṃ kuryādi"tyarthavādāvagatakarmasāmānādhikaraṇyasiddhanāmadheyamaṣṭame sādhayiṣyate / tādṛśadūrasthadarvīhomānuvādenāpi "yadāhavanīyejuhotī" tyanena dūrasthahomānuvādenāpyupādeyāhavanīyavidhivadihāpyupādeyāgnidevatāvidhirityarthaḥ / teṣvapi yeṣu taddhitena caturthyā vāgniranyā vā devatāvihitā tatrānenāgnividhinānupapattervaiyarthyaparihārāyāgneyo mantraḥ paṭhita ityuktam /

tataśca mantravarṇakalpyāgnidevatāvidheḥ pūrvapravṛttyā devatāvidhiḥ; pratyakṣavidhinā tallābhe māntravarṇikatatkalpanāyuktatvasyā- nyatrāpi darśanāt /
ato 'vihitadevatākadarvīhomānuvādena agnihotrapadenāgnidevatāvidhiriti //

(agnihotravākye nimittaphalādyasaṃbandhāpattyā sūryadevatāsamarpakatvenaca darvīhomasūryavākyavihatakarmaṇoranuddeśyatvanirūpaṇapūrvakasāyaṃhomānuvādaparaprakāśakāramatanirūpaṇam, tatkhaṇḍanañca) yattu --- asmin pakṣe phalanimittavākyābhyāṃ darvīhomānāṃ agnihotrapadanirdiṣṭatvenāgnihotrapadānuvādasaṃbhave 'pi dūrasthatayā viparivṛtterna phalanimittasaṃbandhaḥ kriyate / nāpi "yatsūryāya ce"ti vākyavihitaprātarhemakarmaṇaḥ; tasyāgnidevatyatvābhāve agnihotrapadenānuvādāyogāt ato "yadagnaye ce"ti vākyavihitasāyaṃhomasyaiva / ata eva sāyaṃhomasya phalavattvena prakaraṇāt prātarhemasya sāyaṃprātaśca juhotītivākyenāgneyanyāyena vihitakarmadvayasya ca sāyaṃhomāṅgatvam / sāyaṃprātaśceti vākyadvayavihitakarmaṇoreva agnirjayotiriti mantravidhānāttatraiva māntravarṇikī devatā, natu "yadagnayece"ti vākyadvayavihitakarmadvaye; tatra liṅgādeva mantraprāptau punarvidhyānarthakyāpatteriti vākyavyavasthāpanaṃ prakāśakāraiḥ kṛtam //

(guṇaphalasaṃbandhavidhitvena upasthitadarvīhomāśrayatvasaṃbhavāt pūrvatanaprakāśakāramatakhaṇḍanam) tadayuktam; asmin pūrvapakṣe kvāpyagnihotrapadasya nāmatvāsiddheḥ guṇavidhitvenāgnihotrapadenānuvādāyogātsāyaṃhomasya "yadagnayece"ti vākyavihitasya phalasaṃbandhānupapatteḥ, agnidevatākatvamātreṇāgnihotrapadasya tatra pravṛttau "yatsāyañce"ti vākyavihitakevalāgnidevatyakarmāntarasyāpi tadāpatteraṅgatvokteraprayojakatvācca / paramasiddhānte iva sāyaṃprātarvākyavihitakarmadvaye mantravarṇaprāptāgnisūryadevatye 'gnisūryayoḥ prāptyā tatraiva "yadagnayece"ti vākyadvayavihitakarmadvayasyaiva svargārthasya "yatsāyaṃ ceti vākyena samuccayavidhānam / phalanimittavākyābhyāṃ dūrasthasyāpi darvīhomasya guṇavidhāvanuvādyatvenopasthitasyāśrayatvopapatteḥ tadāśritasyāgnihotrapadasamarpitāgnidevatārūpaguṇasya phale nimitte ca vidhiḥ, athavā --- "yadagnaye ce"ti vākyadvayavihitahomadvayasyāpi prakaraṇādāśrayatvāpattestadāśritasyaiva vā guṇasya vidhānam / naca --- agnidevatye prathame sāyaṃhome agneḥ sattvenāvirodhādāśrayatvasaṃbhave 'pi sūryadevatye home kathamagnerniveśaḥ? iti --- vācyam; kāmyatayā agnidevatyatābādhakatvena niveśopapatterityevaṃ vākyavyavasthā pūrvasūcitaiva yuktā / naca "yadagnayece"ti vākyadvayavihitakarmaṇorliṅgādeva mantraprāptau mantraviniyogavidhivaiyarthyam;miśraliṅgakaviniyogavidh iparyudastapratiprasavārthatvena sārthakyāt / ataeva --- miśraliṅgakarmaviniyogāmnānabalāttayorapyetadaṅgatvādgauṇyā vṛttyaivaindrīnyāyena kevalāgnisūryaprakāśakatvameveti sarvaṃ sustham //

(viśiṣṭavidhitvarūpapakṣāntarānusaraṇam / tatropapattayaśca) evaṃ tāvaddhomānuvādena guṇavidhitvapūrvapakṣasyopapāditasyāpi darvīhomeṣu mantravarṇādagniprāptisaṃbhave tataḥ pūrvapravṛttyāśravaṇe 'pi phalāntarābhāvāt vaiyarthyāpatterayuktatāṃ matvā pūrvaṃ śaṅkitaṃ viśiṣṭakarmāntaravidhimeva pūrvapakṣe pakṣāntareṇa darśayati--- viśiṣṭeti //

asmiṃśca pakṣe sarvavākyavyavasthā āśaṅkāvyājenaiva darśitā prāk /
phalanimittavākyagatamagnihotrapadaṃ bahuvrīhyantapadanirdiṣṭāgnidevatākakarmaparicayārthaṃ sat "darśapūrṇamāsābhyāmiṣṭvā somena yajete"ti vākyagatasomapadavat guṇānuvādakameva, natu nāmadheyam /
asminneva karmāntare dadhyādivākyaiḥ prakaraṇāddravyavidhiḥ, athavā --- ākāṅkṣāviśeṣāt "dvedhā havīṃṣī"tivaddhomapadasaṅkoce pramāṇābhāvādasmin pradhānabhūte karmaṇi "yadagnayece"ti vākyadvayavihite aṅgabhūte karmadvaye 'pi ca kaustubhoktarītyā tadvidhirityarthaḥ //

(karmavyutpattyā'ghārapadasya ājyadravyaparatvopapādanam) kṣaraṇasamarthamiti //

tathāca "ghṛkṣaraṇadīptyo"riti dhātupāṭhe paṭhitaghṛdhātorāṅpūrvakāt svārthaṇijantāt "akartari ca kārake saṃjñāyāmi"ti sūtrādakartarītyanuvartamāne "eraji"tyacpratyaye kṛte "ṇeraniṭī"ti sūtreṇa ṇilope kṛte āghāryate 'sāvāghāraiti karmavyutpattyā kṣaraṇasamarthadravyaparamāghārapadam, na tu bhāvavyutpattyā karmanāmadheyam; tathātve pravṛttinimittabhedābhāvenodbhidādivaiṣamyāttadanupapatteri tyarthaḥ //

(dvitīyayā saṃskārakarmaṇo 'pi ājyasya prakaraṇakalpitavākyenopāṃśuyāgāṅgatvanirūpaṇam, prakaraṇakalpitavākyapadārthanirūpaṇañca) ājyādītyādipadena "caturgṛhītaṃ vā" iti vākyādājyasya prāpteḥ tatprakhyaśāstratāyā nirāsaḥ sūcitaḥ / etena(?) prāptamājyarūpaṃ yat dravadravyaṃ tatparamityarthaḥ / nacaivamājyādyabhidhānepi tasya dvitīyayā prādhānyāt vidheyatvābhāvena guṇavidhitvāsaṃbhavaḥ, yadā tu bhūtabhāvyupayogābhāvena saktūnāmiva saṃskāryatvānupapattyā dvitīyāyāstṛtīyārthalakṣakatvena taducyate, tadā na saṃskārakarmatvasaṃbhava ityata āha --- aviniyuktasyaceti //

kṣaraṇākhyasaṃskārasya dravyagatabhūtabhāvyupayogaṃ vinānupapatteḥ "adhvaryuṃ vṛṇīta" ityādāviva viniyogavidhiḥ kalpyate / sa ca kṣaraṇasya prakaraṇe āmnānāt prākaraṇikāpūrvasādhanībhūtadravyasaṃskāratvena vidhānasāmarthyāt kalpyamānaḥ prākaraṇikadravyasaṃskāratvena vidhānasāmarthyāt kalpyamānaḥ prākaraṇikadravyāpekṣayāgārthatayaiva kalpayituṃ yukta ityupāṃ śuyāgāṅgatvameva saṃbhavati / tataśca siddhāntyabhimatanāmatāvirodhenāghāravākye guṇatayā nirṇītasyāghārapadārthasya kalpitavākyena vidhānena guṇavidhitvaṃ nānupapannam / prakaraṇakalpitavākyenetyasyāyamarthaḥ / kṣaraṇasya prakaraṇapāṭhakalpitaviniyogavākyeneti //

(prākaraṇikaviniyoge śāstradīpikāsūcitamattvarthalakṣaṇāprasaṅgatannirāsan irūpaṇam) tena dravyasyetikartavyatātvābhāvāditikartavyatākāṅkṣālakṣaṇaprakaraṇāgrāhyatve 'pi na kṣatiḥ /
tasya ca kṣaramavidhereva saṃskāravidhyānarthakya bhiyā prakaraṇasanāthasyopāṃśuyājoddeśena saṃskāryadravyaviniyogaparyantateti bhāvaḥ /
evañco "pāṃśuyājamantarā yajatī"ti utpattivākyameva prakaraṇasanāthaṃ saṃskṛtāghāradravyaviśiṣṭayāgavidhāyakamāśritya matubyuktavākyasyaiva prakaraṇena kalpanena matvarthalakṣaṇāparihārakleśo 'pi śāstradīpikāsūcito nāpatati; kṣaraṇasaṃskṛtena dravyeṇopāṃśuyājaṃ kuryādityevaṃ vaiyadhikaraṇyenaiva vākyasya kalpanāt //

(saktuvākyasyāghāravākyavaiṣamyanirūpaṇam) nacaivaṃ saktuṣvapi viniyogakalpanāpattiḥ; saktūnāṃ homena bhasmībhāvena bhāvyupayogitvāsaṃbhavādviniyogānāśrayaṇe 'pi iha kṣaraṇarūpasyāsādhāraṇasya loke pānīyajalādiviṣayasaṃskārakatvadarśanāttasyaiva kḷptasya pratyabhijñāyamānatvādabhiṣavayuktapūtīkānāmivāvaśiṣṭasya bhāvyupayogitvasaṃbhavena dvitīyābalādviniyogakalpanopapattervaiṣamyāt / ata eva upāṃśuyājasyānenaiva dravyeṇa nairākāṅkṣyāddhrauvājyamanyatraivāvatiṣṭhate / athavā --- anenājyapayaḥprabhṛtidravyamātre vihite "sarvasmā" iti vākyenājyānuvādena dhruvādhikaraṇatvavidhāne 'pi na kṣatiḥ //

(viniyogavidhikalpanayopāṃśuyāgārthatvamiti prācīnamatāsvārasyanirūpaṇapūrvakapakṣāntarānusaraṇam) evaṃ tāvadviniyogavidhikalpanayopāṃśuyājārthatvaṃ prācāṃ rītyoktam / natvetadyuktam; viniyuktasya saṃskārayogyatā, saṃskāravidhibalācca viniyogakalpanetyanyonyāśrayāpatteḥ, adhvaryvādestu tattatkarmaṇi samākhyākalpitavidhita eva kartṛtvena viniyogadarśanādadhvaryukarmakasya varaṇasaṃskārasya vidhānādvaiṣamyam / kiñca prākaraṇikapratyakṣavacanena sarvapakṣārthaṃ vihitena dhrauvājyenaivopāṃśuyājenairākāṅkṣyānna tatra viniyogavidhikalpanāvasaraḥ / yattu --- dhruvādhikaraṇatvamātravidhānamuktaṃ, tadājyamātroddeśena tadvidhāne 'laṅkaraṇārthājye 'pi tadāpatteḥ yajativiśeṣaṇatve viśiṣṭoddeśāpatterayuktam / ataḥ tatra dhruvādhikaraṇakājyagrahaṇabhāvanāvidhānameva yajñoddeśena yuktam, nopāṃśuyājārthatvaṃ ityaparituṣya pakṣāntaramāha ---caturgṛhītaṃ veti //

(pakṣāntarasya siddhāntāsiddhimātropayogitayopasaṃhāraḥ) ayamarthaḥ --- "āghāramāghārayatī"tyanena kṣaraṇasamarthadravyaikadeśasaṃskāratvena kṣaraṇe vihite kiṃ taddravyamiti viśeṣajijñāsāyāṃ caturgṛhītamiti viśeṣasamarpaṇamātramāgneyaṃ caturdhākarotītivat kriyate / evañca saṃskāryasya viniyogāpekṣāyāṃ nākḷptopāṃśuyājārthatā kalpyā; apitu "caturjuhvāṃ gṛhṇāti prayājebhyastat" iti vākyata eva prayājārthateti lāghavam / "indra ūrdhvo adhvaraḥ sa divispṛśa" ityāghāramāghārayatītyanena tu mantramātraṃ kṣaraṇāṅgatayā rathaghoṣādivat smārakatvena vidhīyate iti nadoṣaḥ iti // (āghāravākye nāmadheyatve vaiyarthyaṃ agnihotravākye dvitīyānupapattiśceti nirūpaṇam) evaṃ cāsmin pakṣe guṇavidhitvāsaṃbhave 'pi siddhāntyabhimatanāmatānirodhenaivāghārapadaṃ guṇaparamātramityetāvatāpi siddhāntāsiddhiṃ sarvathāpadena sūcayannāghāravākye pūrvapakṣamupasaṃharati ---sarvatheti //

karmanāmadheyatve āghāre pṛthaksaṃkalpābhāvenollekhaviśeṣaprayojanāsaṃbhavāt vaiyarthyam /
kathañcidagnihotrapade tatsaṃbhave 'pi ubhayatrotpattivākye karmaṇaḥ karaṇatvāddvitīyānupapattirapi sarvathāpadena sūcitā //

(somanāthamatakhaṇḍanapūrvakaṃ sānnāyyoddeśena saṃskāravidhānamitipakṣāntarasya nirūpaṇam) vastutastu --- sānnāyyayāgīyapayasa evāghārapadenānuvādasaṃbhave taduddeśenaivātra saṃskāravidhānamityapi śakyate pūrvapakṣe vaktum / yattu --- atra sānnāyyādidravyasyāghārapadena vidhānādāghārapadenānuvādāsaṃbhava iti nyāyasudhāsvārasyena --- somanāthenoktam, tadāghārapadasya pūrvapakṣe rūḍhatvāṅgīkārāyogenāprakṛtājyapayaḥparatveneva sānnāyyapayaḥparatvenāpi anuvādasaṃbhavādupekṣyam / ataḥ sānnāyyaparatvenāpi guṇaparatvasaṃbhavena nāmatāniṣedhopapatterityapi suvacamiti / evaṃ vidvadvākyagatayo rūḍhayorapi paurṇamāsyamāvāsyāpadayoḥ guṇaparatavopapādanaṃ kaustubhe draṣṭavyam //

(agnihotravākye guṇaguṇaviśiṣṭakarmāntarayorvidhānāsaṃbhavanirūpaṇam) agnihotrapade tāvadguṇavidhitvāsaṃbhavapūrvakaṃ nāmadheyatvasiddhāntamāha --- mantravarṇakalpyeti / vyākhyātapūrvametat /

nāpīti /

atraca nyāyasudhākṛtā so 'nyata eva prāpto "yadagnayece"ti ṭupṭīkāyāmuktatvādihāpi devatāvyavasthāpare vākye vākyāntaraprāptaḥ kālo 'nūdyata ityāghārāgnihotrādhikaraṇe vakṣyamāṇatvādatrabhāṣye "yadagnaye cetya"syaivāgniprāpakatvenopanyastatvāt "yadagnayece" ti brāhmaṇavākyādevāgniprāptiruktā, tannirāsāyāghārāgnihotrādhikaraṇavārtikoktāṃ māntravarṇikīmagniprāptimāha --- agnirjyotiriti //

tadupādānapūrvakanirāsa- prakāraścaivakāreṇa sūcitaḥ kaustubhe draṣṭavyaḥ //

(yadagnayecetyasya devatāsamarpakatvaśaṅkātatparihārādipūrvakamāntravarṇikadevatāprāptinirūpaṇam) nanu --- kathaṃ yadagnayeceti vākyābhyāṃ caturthyā prajāpaterdevatātvasya pratyakṣata eva vidhānena nairākāṅkṣye sati mantravarṇakalpyavidhināgnervidhānaṃ yujyate ? kalpakatve 'pi vā caturthyā balavattvenāgnidevatābādha eva prasajyate ityāśaṅkānirāsāyāha ta0---yadagnayeceti //

yadyapyagnaya iti caturthyupāttakārakasya na cārthe 'nvayasaṃbhavaḥ; tathāpi "agnaya" iti padasya vakṣyamāṇarītyopalakṣakatvenānuvādakatvāttatsamabhivyāhārasya tātparyagrāhakatvakalpanayā arthāttatsamuccayasiddherna caśabdasyārthenānvaya iti sāyaṃprātaḥ kālīnadevatāsamuccayaviśiṣṭetyanena sūcitam //

(prajāpatidevatayāgnibādhaśaṅkāparihārau) etena --- pūrvapravṛttāgnividhimapekṣya vidhīyamānaḥ prajāpatiḥ utpattiśiṣṭaguṇāvaruddhe utpannaśiṣṭa iva nātideśaṃ labhate agneḥ prajāpatiṃ prati śeṣatvāpattiśceti varadarājoktaśaṅkā --- apāstā, anyataḥ prāptahomābhiṣavasamānakartṛkatvavidhinā homābhiṣavayorbhakṣaṇāṅgatvavat ihāpi anyato 'ṅgatvenāvadhṛtāgnisamuccaya- viśiṣṭatadvidhānopapattestadaprasakteḥ / ata eva parasparasamuccitadevatāvidhānānna parasparabādhakatāpi //

(miśramantraviniyogavaiyarthyaśaṅkāparihārau) miśrayorapi taditi /

nacaivaṃ kevalaliṅgakamantrapāṭhādevopāṃśuyāje viṣṇvādīnāmivāgneḥ sūryasya ca prāptestadviniyogavaiyarthyam, tattatkālīnaprayogaviṣayavyavasthārthatvena sārthakyāt /
evaṃ miśraliṅgamantravidhyorapi ubhayadevatāprakāśakatayā kāladvaye 'vyavasthāprāptau vyavasthārthatvena sārthakyamanusandheyam //

(agneḥ pūrvāhutirityādikramavidhyupapattipūrvakasamuccayavi śiṣṭaprajāpatividhānopapattiḥ) nanu caśabdārthasya prajāpateśca vidhāne vākyabheda ityata āha --- caśabdopasthiteti //

etena --- vākyabhedāpatteryadagnayeceti vākyadvaye viśiṣṭakarmāntaravidhirapi pūrvapakṣyuktaḥ ---nirastaḥ / karmāntaravidhau tatra liṅgādevobhayadevatāliṅgakaśuddhamantrayoḥ prāptatvena tadviniyojakavidhidvayavaiyarthyāpatteśca / nacaiva "magneḥ pūrvāhutiḥ prajāpateruttare"ti kramavidhyanyathānupapattyaiva samuccayasiddheretatsamuccayavidhānaṃ vyartham, na, vaikalpikatve 'pi prayogabhedena pūrvottarabhāvavidhāyakatvopapatteḥ / ata ekasmin prayoge samuccayavidhānopapatteḥ / tayośca "yadagnayece" ti pāṭhakramādeva kramasiddheḥ kramavākyamanuvāda eva //

(jyotiṣṭvaguṇaviśiṣṭāgnidevatātvaparaprakāśakāramatakhaṇḍanam) yattu --- atra "tataśca brāhmaṇenāgnisūryayoḥ śuddhayordevatātvavidhānāt jyotiṣṭvaguṇaviśiṣṭavidhiri"ti nyāyasudhāgranthasvārasyabhrameṇa māntravarṇikadevatāvidhipakṣe jyotiṣṭvādiguṇaviśiṣṭayorevāgnisūryayordevatātvamiti prakāśakārairuktam / ga0tat na; upāṃśuyāje viṣṇurupāṃśu yaṣṭavyaḥ prajāpatirupāṃśu yaṣṭavya iti vākyaśeṣe śuddhānāmeva viṣṇvādīnāṃ saṃkīrtanāt māntravarṇikavidhikalpanāyāmapi guṇaviśiṣṭayordevatātvākalpanavadihāpi "dhūma evāgneḥ divā dadṛśe" "agneḥ pūrvāhutiryadagnayece"tivākyaśeṣe śuddhayoreva saṃkīrtanādguṇaviśiṣṭayordevatātvākalpanayā lāghavācchuddhayoreva tadupapatteḥ //

(agnihotrapadanāmatvopasaṃhāraḥ) ato 'gnihotravākye śāstrāntaraprāptāgnidevatākatvayogenāpi agnihotrapadapravṛtteḥ saṃbhavādasādhāraṇaparatājñāpakābhāve ca dhātvarthavidhānasya saṃbhavatastyāgāyogānna homānuvādena guṇavidhiḥ / śuddhadhātvarthavidhānasaṃbhave viśiṣṭavidhergurubhūtasyāśrayaṇaṃ na yuktamityabhipretya nāma dheyatvamupasaṃharati --- ataśceti //

(agnihotrapade saptamībahuvrīhicaturthītatpuruṣakhaṇḍanena ṣaṣṭhītatpuruṣavyavasthāpanam) atra bhāṣyakṛtā yasminnagnaye hotraṃ homaḥ tadagnihotramityuktervyadhikaraṇacaturthībahuvrīhirāśritaḥ, nyāyasudhākṛtā agnerhetraṃ yasminniti ṣaṣṭhībahuvrīhiḥ, tatrobhayatrāpi lakṣaṇā, na tu gatiḥ spaṣṭā / taittirīyairāmnāyamānāntodāttasvarānupapattirapi / ataḥ svaralakṣaṇānugataḥ ṣaṣṭhītatpuruṣa eva hotraśabdaṃ bhāve vyutpādya āśrayituṃ yukta iti sūcayituṃ viśeṣato 'gnerhetraṃ iti vyutpattipradarśanaṃ kṛtam / tatra yadyapi kātyāyanamate prakṛtivikṛtibhāvābhāve 'pi aśvaghāsādipade ivehāpi caturthīsamāsa eva yuktaḥ; tathāpi mahābhāṣyakāreṇa tanmattapratyākhyānāvasare 'śvaghāsādipade 'pi ṣaṣṭhītatpuruṣasyaivāśrayaṇāt ihāpi tadāśrayaṇe na ko 'pi doṣaḥ /

naca pūrvapakṣa iva saṃbandhaviśeṣāprasiddhiḥ /
siddhānte anyataḥ prāptāgnidevatākatvānuvādakatvenānyatassiddha- devatātvarūpaviśeṣeṇa ṣaṣṭhyupapatteḥ, pūrvapakṣe tu tasyādhunaiva vidheyatvānna pūrvaṃ saṃbandhaviśeṣeḥ saṃbhavatīti vaiṣamyam /
yadyapi prakāśakāraiḥ caturthītatpuruṣo 'pyuktaḥ; tathāpi tasya "kartṛkaraṇe kṛtā bahulami"ti sūtragatabahulagrahaṇasiddhasyānanyagatitvenāśrayaṇāpekṣayāsyaiva tatpuruṣasya yuktatvaṃ matvā pūrvapade lakṣaṇāpattimapi lakṣaṇasvarānanugatasamāsāpekṣayā jyāyastvenāṅgīkṛtya pūjyapādairayamevādṛtaḥ /
yastu nyāyaprakāśe saptamībahuvrīhirapyāśritaḥ, tasya svarānugatasyāpi dūṣaṇaṃ kaustubhe draṣṭavyam //

(hotrapadasya dravyaparatvanirāsena homaparatvopapādanam) atra ca hotrapadasya dravyaparatve agnisaṃbandhidravyavatvaprakārakabodhajanakatve nāmadheyārthasya dhātvarthāvacchedakatvasaṃbhave 'pi hotrapadasya bhāvaparatve agnihotrākhyahomasya na dhātvarthāvacchedakatvaṃ saṃbhavati; rūpāntarābhāvena svasmin svasyaivāvacchedakatvānupapatteḥ / na hi saṃbhavati agnisaṃbandhihomena homeneṣṭaṃ kuryāditi / ataeva --- bhāṣyakāranyāyasudhākārādibhiḥ dravyaparatvamāśritam / tathācātra hotraśabdasya dravyaparatayā lakṣaṇayā dadhyādidravyasaṃbandhyarthakatvena prakāśakāroktaḥ ṣaṣṭhītatpuruṣapakṣa eva yuktaḥ; tathāpi asmin pakṣe hotrapade lakṣaṇāpatteḥ, agnidevatākahomatvarūparūpāntaraprakārakahomaviśeṣyakapratītijanakatvena dhātvarthāvacchedakatvopapatteḥ bhāvavyutpanna evāśrito hotraśabdaḥ / tatra ca juhotipadenaiva viśeṣyābhidhānāt viśeṣyaparamapyagnihotrapadaṃ viśeṣyāṃśe 'nuvādakamityadoṣaḥ //

(sūryahome 'pi prātaḥkālike 'gnihotrapadapravṛttyupapādanam) yadyapi cāhavanīye homo nāparayoritigārhapatyānvāhāryapacanayorhemaniṣedhādāhavanīya evāhutidvayavidhānena prātarheme 'greravidhānānnedamagnidevatākahomatvaṃ pravṛttinimittaṃ saṃbhavati; tathāpi "dve āhavanīye juhoti catastro gārhapatye catastro 'nvāhāryapacane" iti daśāhutipakṣe, "dve āvanīye dve gārhapatye dve anvāhāryapacane" iti ṣaḍāhutipakṣe ca prātarhemepi gārhapatyānvāhāryapacanayoḥ "agnaye gṛhapataye svāhāgnaye saṃveśapataye svāhā" ityādimāntravarṇikāgnidevatyahomasadbhāvādagni- hotraśabdapravṛttirnānupapannā //

(prakārāntareṇāgnihotrapadasya prātarheme pravṛttinirūpaṇapūrvakanāmadheyatvopasaṃhāraḥ) vastutastu --- ekasyaivāgnihotrahomasya "sāyaṃ ca prātaśca juhotī"ti vākyena prayogadvayavidhānāttasya jyotiṣṭomavatkālabhede karmabhedābhāvādvijātīyahomatvāvacchinne 'gnidevatākatvasya sāmānādhikaraṇyena sattvādyuktaiva tatpadapravṛttiriti / vakṣyate caikadeśapravṛttinimittenāpi tatprakhyanyāyena nāmadheyopapattirvaiśvadevādhikaraṇe / atiprasaṅganirākaraṇamudbhitpadavadeva jñeyam / atassiddhaṃ tatprakhyanyāyena agnihotrapadaṃ nāma dheyam, tasyaivāgnihotrasaṃjñakasya karmaṇaḥ phalanimittavākyayorupapādanāttatsaṃbandhaḥ iti //

(siddhāntānuguṇaṃ sūtrayojanam) atraca sūtre "yasmin guṇopadeśa" iti sūtrādyasminniti, "apivā nāmadheya" miti tatpūrvasūtrācca nāmadheyamityanuṣajya tasya vidhitsitasya guṇasya prakhyaṃ prakhyāpakamanyacchāstraṃ yasmin tadagnihotrādipadaṃ nāmadheyamityarthaḥ //

(caturgṛhītavākyāddravyasya mantravarṇāddevatāyāśca lābhāt āghārapadasya kṣaraṇātmakapravṛttinimittena homanāmadheyatvopapādanam) āghārapade 'pi nāmadheyatvaṃ sādhayati --- evamiti /
caturgṛhītaṃ vetyanena ceti //

asya vākyasyāyamarthaḥ --- yadetajjauhavaṃ caturgrahaṇasaṃskṛtamabhūttasya tatsaṃbandhyāghārasaṃjñakamāghāraṇaṃ kṛtvā ito 'smāt prācīnaṃ prathamaṃ trīṃstrīn prayājānyajatīti(?) / atra ca balavatpratyabhijñānenāghāravākyavihitasya prakṛtasyaivāghāraṇākhyakarmaṇaḥ prayājārthajauhavacaturgṛhītaikadeśasaṃbandho 'nanyārthatayā vidhīyate 'nyatsarvaṃ prāptamevānūdyate /

tena nāghāraṇāntaravidhiḥ /
ata eva caturgṛhītasaṃbandhaparatvena anyārthatvādāghārapadasya nāmatvādananyākṣiptaśaktikenāghāramāghārayatītyanenaiva devatoddeśapūrvakadravyatyāgaprakṣeparūpahomasyābhidhānam /
caturgṛhītavākyenājyarūpasya dravyasya māntravarṇikyā devatāyāśca lābhādāghārayatinā lakṣaṇayā tadupapatteḥ /
tatra cāghārapadaṃ homasya prakṣepāṃśena kṣaraṇātmakatvāt kṣaraṇātmakapravṛttinimittena nāmadheyamiti pravṛttinimittabhedāt na tadaikyamādāya vaiyarthyamāśaṅkanīyam //

(kṣaryamāṇadravyakatvamāghārapadapravṛttinimittamiti somanāthamatakhaṇḍanam) yattu --- "caturgṛhītamityanenaiva ājyaprāpteḥ kṣaraṇātmakatvaṃ prāptamiti tannimittanāmadheyasaṃbhavā"diti śāstradīpikāsvārasyamanurudhyājyasya dravadravyatvena svataḥkṣaraṇātmakatvāt kṣaryamāṇadravyakatvaṃ pravṛttinimittamādāyāghārapadaṃ nāmadheyamiti sa0--- somanāthenoktam, tanna; ājyagatakṣaraṇātmakatāyā dhātunaiveha vidheyatvenājyaprāpteḥ kṣaraṇātmakatve hetutvāsaṃbhavāt / nahīdamagnihotrādipadavadājyādiguṇayoganimittaṃ nāma, apitu dhātvarthagatakṣaraṇātmakatvayogeneti tadeva pravṛttinimittaṃ yuktam //

(pūrvapakṣoktasānnāyyapayaḥparatvadravadravyasāmānyaparatvādinirāsaḥ) ata eva dvitīyavidhiprakārāpattereva na sānnāyyīyapayaḥsaṃskāraparatvamāghārapadasya, nāpi pañcamavidhiprakārāpatterviniyogabhaṅgena dravyaviśiṣṭāghāravidhānamapi /

etenaiva --- caturgṛhītavākyena viśeṣasamarpaṇamityapi ---nirastam / tasyāghāryetyetāvataivābhīṣṭasiddhau tatrāghāramityasya vaiyarthyāpatteśca / ato yuktaṃ nāmadheyatvam //

(āghārayāgasya sannipattyārādupakārakatvayoḥ sviṣṭakṛta iva sopapattikamirūpaṇam) ayaṃ ca yāgaḥ sviṣṭakṛdiva tyāgāṃśenārādupakārako 'pi prakṣepāṃśenādyaprayājatrayasādhanībhūtājyasaṃskārakatvāt sannipatyopakārakopi svīkriyate, sannipatyopakārakatvasaṃbhave ārādupakārakatvakalpanasya tadvadevānnyāyyatvāt /
ataeva --- tasyāghāramiti saṃbandhasāmānyaparāpi ṣaṣṭhyājyasya yajannitivanna guṇatvaparā; anyatra prayājatraye viniyuktasyānyatra viniyogāyogāt, apitu bhāvyupayogitvātprādhānyaparaiva /
ataścāghārottaramapi jauhavanāśe prayājanārthaṃ tadutpādane punarāghārakaraṇaṃ vikṛtiṣu vācanikaprayājaparyudāse uttarāghāranivṛttiḥ //

(saṃskārakarmaṇo 'pyāghāranāmatvaprayojanam) nacaivaṃ saṃskārakarmatve tasya saṃskāryanirūpyatvenaivāvacchedasiddhernāmadheyānarthakyam; satyapyavacchedakāntare nāmāmnānavaśenaitadavacchinnasyaivābhyudayaśiraskatvakalpanayā "aṃśuṃ gṛhṇātī"ti vatsaṃskārakarmaṇyapi nāmārthavatvopapatteriti nyāyasudhākaraḥ //

(abhighāraṇasyārādupakārakatvamātramiti svasiddhāntasya pūrvatanamataprayojanādinirasanapūrvakaṃ sopapattikamupapādanam) vastutastu --- saṃskārakarmatve dravyasaṃbandhāṃśe 'pyapūrvavidhitvāpatterniyamavi dhilāghavānurodhena tasyeti ṣaṣṭhyā guṇatvamātramaṅgīkṛtyārādupakārakatvameva prayājādivadyuktamāśrayitum / ata eva devatoddeśaprakṣepadravyatyāgasamudāyarūpahomapadāthrasyāvayavabhedakalpanayā bhāvyupayogāṅgīkaraṇamapi na yuktam; sviṣṭakṛdādau tu dṛṣṭārthatvaṃ dvitīyāśrutibalādatastadāśrayaṇaṃ, iha tu saṃskārakarmatve 'pi adṛṣṭakalpanāyā āvaśyakatvāddravyabhedāṅgīkaraṇaṃ niṣpramāṇakam / atastuṣopavāpavat paraprayuktadravyopajīvitvepi saṃskārakarmatvābhāvāt noktaphalasiddhiḥ / vikṛtiṣu vācanikaparyudāse paraṃ yatkiñcidājyenāghārakaraṇe 'pi na jauhavājyanāśe; kapālavatparaprayuktatvāt / paraprayuktatvaṃ ca caturgṛhītavākye etacchabdena prayājatrayasādhanatvānuvādavaiyarthyabhiyāvagatamiti na kiñcidanupapannam / ataeva --- bhāṣye pradhānakarmatvameva spaṣṭamuktamiti pārthasārathimatānuyāyinaḥ prakāśakārāḥ / taduktaṃ śāstradīpikāyām --- "dṛṣṭaṃ ca saṃskārāṇāmapi nāmadheyamaṃśuṃ gṛhṇātyantaryāmaṃ gṛhṇātī"ti / nacāsya saṃskāratvam; "indra ūrdhvo adhvara" ityāghārayatīti māntravarṇikendradevatātvādyāgasiddheriti //

(āghārakarmaṇassaṃskārakarmatvamiti somanāthamatasya śāstradīpikāmataviruddhatvavarṇanam) atra ca yāgasyāśravaṇāt pūrvapakṣyuktaṃ āghārasya saṃskārarūpatvaṃ aṅgīkṛtyapi prathamato nāmadheyavaiyarthyaṃ parihṛtya spaṣṭameva nacāsya granthena tatpradūṣya yāgatvaprasādhanena nāmatānupapattiḥ parihṛteti gamyate / evaṃ sthite saṃskārakarmatvāṅgīkāreṇaiva prastarapraharaṇavadubhayarūpatātparyeṇaitadgranthavyākhyānaṃ somanāthakṛtaṃ kathamiva yuktamiti na vidmaḥ / atraca prakṣepāṃśenārādupakārakatve 'pi sānnāyyāṅgabhūtendradevatāsmārakatvena sannipatyopakārakatvamāśaṅkya nirastaṃ kaustubhe tatraiva draṣṭavyam //

(samidādipadānāmapi nāmatvopapādanam) evaṃ samidādipadamapi abhyāsādhikaraṇavakṣyamāṇarītyā mantravarṇaprāptasamiddevatākatvena pravṛttinimittena nirūḍhalakṣaṇayā nāmadheyamityāha --- evamiti / ādipadena paurṇamāsyamāvāsyādīnāmapi nāmadheyatvasaṃgrahaḥ //

(agnihotramityādidvitīyātadbahuvacanopapattiḥ) pūrvapakṣyuktāṃ dvitīyānupapattiṃ pariharati ---sarvatreti //

asādhitasya karaṇatvānupapatterarthākṣiptasādhyatvamādāyānuvādinī dvitīyaikārthasamavāyasaṃbandhena karaṇatvalākṣiketyarthaḥ /
"samidho yajatī" tyatra bahuvacanaṃ tu "samidho bahvīriva yajatī"ti vākyaśeṣesamiddevatānāṃ bahutvāvagamāt tadanuvādakamiti na doṣaḥ //
(pūrvottarakalpaprayojanam prakāśakārīyatatkhaṇḍanaṃ ca) prayojanaṃ pūrvottarapakṣopanyāsenaiva spaṣṭatvānnoktam /

yattu prakāśakāraiḥ pūrvapakṣe darvīhomānāmagnidevatākatvaṃ, siddhānte neti prayojanamuktam, tatpūrvapakṣopapādanavelāyāmeva "yatrāgneyo mantraḥ paṭhita" ityanena pūjyapādairnirastaprāyamityupekṣyam //

iti caturthaṃ tatprakhyādhikaraṇam //

<B1> (5 adhikaraṇam / )

tadvyapadeśaṃ ca / Jaim_1,4.5 /

"śyenenābhicaran yajete"tyādau pūrvoktabādhakābhāvāt prasiddheḥ śyenādipadānāṃ guṇavidhitvameva / prakṛtasomayāgāśrito guṇaḥ phaloddeśena vidhīyate / viśiṣṭakarmāntaraṃ vā / nacaivaṃ "yathā vai śyeno nipatyādatte evamayaṃ bhrātṛvyaṃ nipatyādatte"ityarthavāde svasyaiva svopamānupapattiḥ; upakramanirṇītavidhyanurodhenopasaṃhārasthārthavādasyānyathā neyatvāt / "te tadvilāsā iva tadvilāsā" ityādivadananvayālaṅkārasyābhede anuguṇatvācceti prāpte --- nāyamananvayālaṅkāraḥ; tathātve sarveṣāmarthavādapadānāmupamānāntarābhāvalakṣakatvāpatteḥ, tadvaraṃ bhūyo 'nugrahasya nyāyyatvāt upakramastha evaikasmin pade rūpakavidhayā luptopamāvidhayā vā gauṇīṃ vṛttimaṅgīkṛtya nāmadheyatvaṃ dvitīyavidhiprakārāpādakaṃ yuktamāśrayitum / arthavādastu rūpakādyapekṣitasādṛśyopapādanārthaḥ sanvinaiva lakṣaṇāṃ pūrṇopamālaṅkāravidhayā vidheyayāgastutyartho na virudhyate / tatsiddhaṃ caturbhireva prakāraiḥ sarvatra nāmatvamiti // 5 // 21 // iti pañcamaṃ tadvyapadeśādhikaraṇam //

<B2> (saṃgatinirdeśapūrvakaviṣayavākyopanyāsaḥ tatragavābhicaryamāṇa itipāṭhasādhutāvivecanaṃ ca) tatprakhyaśāstratākhyapūrvanyāyātyayena pratyavasthānāt pratyudāharaṇasaṃgatiṃ spaṣṭatvādapradarśyaiva viṣayopanyāsapūrvakaṃ pūrvapakṣamāha --- śyeneneti //

ādipadena "athaiṣa sandaṃśenābhicaran yajeta" athaiṣa gavābhicaryamāṇo yajete"tyādivākyānāṃ saṃgrahaḥ / "athaiṣa" ityānupūrvī śyenavākye 'pi prathamato draṣṭavyā / atra bahuṣu bhāṣyādipustakeṣu "gavābhicaran yajete"ti vākyaṃ likhitaṃ dṛśyate, tadanurodhena navīnagrantheṣvapi tathā, tathāpi lekhakapramādādeva tallekhanaṃ draṣṭavyam / anyathā yathā gāvo gopāyantīti vākyaśeṣānvayānupapatteḥ /

yamuddiśyābhicāraḥ tasya yāgena gopanāsaṃbhavādyāgakarturaprastutagopanokterasaṃbhavāt /
ato 'bhicaryamāṇa ityeva yuktam /
tadāhyanyakṛtābhicārakarmībhūtasya yāgakartṛtvātparakṛtādabhicārādyāgena govadrakṣaṇamasya yajamānasya bhavatītyupapadyate /
ata evādhikaraṇamālāyāṃ śrīvidyāraṇyagurubhistathā somanāthena śāstradīpikāṭippaṇe abhicaryamāṇa ityeva dhṛtaṃ vākyam //

(udbhiccitrātatprakhyanyāyānāṃ śyenavākye 'pravṛttyā pūrvapakṣapravṛttinirūpaṇam) udbhidādyadhikaraṇāviṣayatāṃ darśayati --- pūrvokteti //

na tāvadudbhidadhikaraṇaviṣayatā; tatra guṇe karmaṇi ca tulyavadvṛttikānāmeva guṇaparatve matvarthalakṣaṇāpatternāmatvaṃ sādhitaṃ, na tu dadhisomādipādānāṃ rūḍhānāmapīti tadvadevehāpi guṇavidhitvasaṃbhavāt / nāpi vākyabhedarahitatvena citrānyāyaviṣayatā / tatprakhyaśāstrāntarābhāvādeva na pūrvādhikaraṇaviṣayatetyarthaḥ / ataeva --- dadhisomādipadavadevātyantanirūḍhatvena prasiddheḥ pūrvapakṣasiddhirityāha ---prasiddheriti //

śyenādītyādipadena sandaṃśagopadayoḥ saṃgrahaḥ //

(jyotiṣṭomādiguṇavidhiriti śāstradīpikāyāḥ guṇaphalasaṃbandhaparatvam kevalaguṇavidhitvaparanyāyasudhānirāsaḥ ādipadenāprakṛtaviśvajitsaṃgrahaparasomanāthakhaṇḍanaṃ ca) atra nyāyasudhākṛtā prasidhyādibhiḥ pūrvapakṣa udbhidādīnāmiveti dṛṣṭāntopādānājjyotiṣṭome guṇavidhiriti pūrvapakṣatātparyavarṇanaṃ kṛtaṃ, tatphalapadavaiyarthyāpatteḥ viśiṣṭānuvāde ca vākyabhedāpatterayuktamiti sūcayannindriyakāmādhikaraṇanyāyena tadvidhitvaṃ samarthayati --- prakṛteti / etena --- "guṇavidhirjyotiṣṭomādiṣvi"ti śāstradīpikāgatasyādiśabdasya "viśvajitsarvapṛṣṭho 'tirātra" ityatrānekaguṇopādānena viśiṣṭakarmāntaravidherāvaśyakatvāttasya viśvajita ādipadena saṃgraha iti somanāthakṛtaṃ vyākhyānaṃ --- apāstam; prakṛtakarmaṇa āśrayatvasaṃbhave 'prakṛtasya tatkalpane pramāṇābhāvāt, udbhidadhikaraṇetvaprakṛtalaukikakarmaṇi guṇavidhitvasyopakṣiptasya pratibandhottaraṃ dātumaprakṛtavaidikaviśvajidupanyāsaḥ kṛta iti spaṣṭameva śāstradīpikāyāṃ pratīyate /

ata eva tadagre jyotiṣṭomasyaivāśrayatvābhiprāyeṇa pūrvapakṣopasaṃhāraḥ kṛtaḥ /
ata eva prakāśakāraiḥ "śyenasya sāmavaidikatvāttatra ca śākhābhedenānyasyāpi prakṛtatvasaṃbhavādādiśabda" ityādigranthena saṃbhavābhiprāyeṇādiśabdaḥ śāstradīpikāgato vyākhyātaḥ /
ataḥ prakṛtajyotiṣṭomāśritasya śyenapakṣyādiguṇasya phaloddeśena yuktaṃ vidhānam /
kāmyatvāccotpattiśiṣṭasyāpi somasya nityasya bādhanamapi nāyuktamiti bhāvaḥ //

(bhāṣyavārtikādisvārasyena viśiṣṭakarmāntaravidhānamiti pakṣāntarānusāraṇopapādanam) yaditu "nacātra karmaṇi pravṛttinimittaṃ kiñcidasti, vatyarthopādānena karmaṇi pravṛttāvatyantaviprakṛṣṭā gauṇatā syāt, tatra varaṃ matvarthalakṣaṇā / sādhanaṃ hi pratītamatyantāvinābhāvāt svasādhyāṃ kriyāmakleśenaiva pratipādayati vinaivamatublopene"ti vārtike gauṇyapekṣayā matvarthalakṣaṇāyā jyāyastvābhidhānātphaloddeśena guṇavidhau tadaprasaktervārtikakṛto nāyaṃ pakṣassammataḥ; viprakṛṣṭārthavidhānena / dhātupārārthyāpatteśca, lakṣaṇā guṇavidhāviti siddhāntabhāṣyavirodhāpatteścetyālocyate, tadodbhidādīnāmiveti pūrvapakṣabhāṣyasya guṇavidhitvamātrasāmye 'pyavirodhāt udbhidadhikaraṇe viśiṣṭavidheḥ pūrvapakṣitatvadyāthāśrutepyavirodhamabhipretya vārtikānuguṇaṃ viśiṣṭakarmāntaravidhānamapi pakṣāntareṇāha--- viśiṣṭeti //

(jyotiṣṭomoddeśena kevalaguṇavidhau vārtikābhiprāyanirūpaṇaparanyāyasudhāyāḥ prakāśakāraiḥ khaṇḍanam) etena --- "sādhanaṃ hī" ti vārtikagranthasya jyotiṣṭomoddeśena vidhīyamānasya śyenādestatsādhanatvapratīteḥ svasādhyalakṣakatvamuktami"ti nyāyasudhākṛtāṃ tadvyākhyānaṃ --- apāstam; anuvāde matvarthalakṣaṇābhāvasya śataśa upapāditatvena matvarthalakṣaṇājyāyastvapratipādanaparasakalavārtikagranthasyāsāmañjasyāpatteḥ / ato viśiṣṭakarmāntaravidhāna- pūrvapakṣa eva vārtikatātparyamiti prakāśakārāḥ //

(guṇaphalasaṃbandhapakṣasyeva viśiṣṭavidhipakṣasyāpi vārtikārūḍhatvam) vastutastu --- "vidheyaṃ stūyate vastu bhinnayopamayā sadā / na hi tenaiva tasyaiva stutistadvaditīṣyate" / "guṇavidhāne ca śyenadravyaṃ vidhīyata" iti tadeva stotavyam / naca "tasyaivātmanaivopamānaṃ yukta"miti siddhāntavārtikagranthāt śyenākhyaguṇamātravidhānasyaiva pūrvapakṣo na tu viśiṣṭavidhānasya; siddhānta iva yāgenopamānopameyabhāvopapattestaddūṣaṇānupapatteḥ / jyotiṣṭomoddeśena guṇavidhipūrvapakṣo nopamānopameyabhāvānupapattyā dūṣito 'pitu gauravaprastutatvādeva / ata eva matvarthalakṣaṇopanyāsādviśiṣṭavidhipakṣo 'pyastu tatsammata ityabhipretyaiva pūjyapādaissamānakakṣādvayamapi darśitam / vārtike viśiṣṭavidhipakṣanirāsastu sphuṭatvānnokta iti dhyeyam //

(yathā vai śyena iti vākyaśeṣavirodhaḥ prathamapakṣa iti śaṅkā) nacaivamiti //

ādyapakṣe "yathā vai śyena" ityarthavāde ayamiti prathamāntena vidheyaśyenasyaiva parāmarśādekasmin bhedābhāve tadghaṭitopamānopameyabhāvāsaṃbhavādarthakalpanayā gauṇatvena nāmatvameva yuktamityāśaṅkārthaḥ //

(vākyaśeṣānyathānayanopapattyā tadbirodhaśaṅkāparihāraḥ) anyathā neyatvāditi //

viśiṣṭavidhipakṣe 'yaṃśabdasya śyenadravyakayāgarūpaviśeṣyaparatvamaṅgīkṛtyopamānopameya- bhāvopapattāvapīha "rāmarāvaṇayoryuddhaṃ rāmarāvaṇayorive" tyādāviva kālpanikāvasthādikṛtabhedakalpanayopamānāntarā- bhāvalakṣaṇayā vānyathā neyatvamityarthaḥ / nanu ayameva doṣa ityāśaṅkānirāsāyopakrametyuktam / tathācopakrameṇopasaṃhārānyathānayanaṃ na doṣaḥ / na hyatra vidhyuddeśaḥ sandigdho yena yena vākyaśeṣeṇa nirṇīyeta / etadabhāve "somena yajete"tyādāviva guṇavidhitvasyatvayāpyaṅgīkartavyatvādityarthaḥ //

(ananvayālaṅkāravidhayā vākyaśeṣāvirodhopapādanam) vastutastu --- ayaṃśabdena samānavibhaktikatvādupamānabhūtaśyenasyaiva parāmarśenābheda evopamānāntarābhāvadyotakasyopameyenopamānatvakathanarūpānanvayālaṅkārasyopapatterna doṣa ityāha --- te tadvilāsā iveti //

"na kevalaṃ bhītinitāntakāntirnitambinī saiva nitambinīva /
yāvadvilāsā iva lāsyavāsā" iti caraṇatrayamasya jñeyam //

(ananvayālaṅkārasya dharmabhede 'pravṛttiriti somanāthamatasya bhinnayorapyaikyādhyāsenopapattyā khaṇḍanam) yattvatra somanāthenoktam --- nacātrānanvayālaṅkāraḥ śaṅkārhaḥ; ananvaye hi dharmaikyamāvaśyakaṃ, iha tu matsyādyādānabhrātṛvyādānarūpadharmabhedenānanvayāprasakteḥ, dharmabhede 'pyananvayāṅgīkāre "dharmārthakāmamokṣeṣu samaṃ prapede yathā tathaivāvarajeṣu vṛtti" mityādāvapi ananvayāpattyā dharmabhedanibandhaniyamocchedāpattiḥ / naca --- evamiha dharmabhedanibandhanopamaivāstu iti --- vācyam; upamānopameyayorbhinnaśabdanirdeśe ekadharmikatvāpratītyā dharmabhedanibandhanaikadharmikopamāyāḥ prakṛte 'nunmeṣāt --- iti, tanna; bhinnayorapi dharmiṇoḥ sādṛśyenaikyavivakṣayaikadharmatvopapatteḥ / itarathā siddhānte 'pi sādhāraṇadharmaikyābhāvenopamānopameyabhāvānupapatteḥ / "dharmārthakāmamokṣe" ṣvityatropamānopameyayorabhedābhāvādevānanvayāprasakteḥ upamānopameyayorbhinnaśabdanirdeśa ekadharmikatvāpratītyetyādikalpanāyāṃ "dharmārthakāmamokṣeṣvi" tyādau dharmabhedanibandhanopamokteranucitatvācca /

ata eva vārtike ananvayālaṅkāro yathā "rāmarāvaṇayoryuddhaṃ" ityādinā śaṅkitaḥ /
ataḥ śyenamātrasyaiva phaloddeśe vidhāne 'nanvayālaṅkāravidhayābhede 'pyupamānopameyabhāvopapatterviśiṣṭavidhipakṣeca sutarāṃ siddhānta iva tadupapatterna rūḍhityāgena nāmatvaṃ yuktam //

naca viśiṣṭavidhau matvarthalakṣaṇaiva doṣaḥ; tasyāḥ lakṣitalakṣaṇāpekṣayeva gauṇyapekṣayā jyāyastvāt / gauṇyā hi "abhidhayāvinābhūte pravṛttirlakṣaṇeṣyate / lakṣyamāṇaguṇairyogādvṛtteriṣṭā tu lakṣaṇā" iti tatsiddhisūtragatavārtikoktarītyā guṇalakṣaṇāyā ādhikyāt gurubhūtatvaṃ spaṣṭam / apica matvarthalakṣaṇāyāṃ śrautārthasya śyenāderlohitoṣṇīṣādivadvākyārthe 'nvayāparityāgāditaratratu gauṇārthāvagame śrutyarthasyāvivakṣitasya vākyārthe 'nanvayācchrutipīḍeti saiva jyāyasīti bhāvaḥ //

(abhede upamānopameyabhāvānupapattyā kālpanikabhedenāpi tadanupapattyādināca śyenanāmatvasiddhāntopakramaḥ) nāyaṃ guṇaphalasaṃbandhavidhiḥ; tathātver'thavādāvagatopamānānupapatteḥ, yadyapiceyaṃ stutirnātyantasvārthasatyatvamapekṣate; tathāpyālambanāpekṣatvānnopamānasya bhedaṃ vinopapattiḥ / nacaupacārikabhedakalpanā yuktā; tathātve ekasyā eva vyakteḥ kālabhedenopamānatvakalpanetāvadyayā śyenavyaktyā pūrvaṃ nipatya māṃsādanaṃ kṛtaṃ, tayā vairiṇo vyāpādanaṃ kriyate ityarthāpatternipatyādatta iti bhūtakālalakṣaṇā, yathaivaṃ śabdābhyāṃ samabhivyāhṛtayoḥ śyenapadasarvanāmnoḥ bhinnārthakatvena pratīyamānayorekārthatvakalpanetyanekadoṣāpatteḥ / evamekasminnapikāle vyaktibhedenopamānakalpanāyāṃ śyenapadasarvanāmnoḥ śyenatvāvacchinnopasthāpakayorgrāhyataditaravyaktilakṣakatvāpattiḥ / punaśca vidheyatāvacchedakaśyenatvāvacchinnasya stutyabhāva ityanekadoṣāpattiḥ / vastutastu --- ananvaye naupacārikabhedakalpanayopamānopameyabhāvakalpanam; rasavighātāpatteḥ, kintūpamānābhāvalakṣaṇayānanyānvitatvakhyāpanameva / ataścātrāpyupamānāntarābhāvapratipādane 'nekeṣu padeṣu lakṣaṇāpattistadapekṣayā ekasminnupakramasthe 'pi śyenapada eva nirūḍhalakṣaṇayā nāmatvāśrayaṇaṃ yuktamityabhipretya siddhāntamāha ---nāyamiti //

nyāyyatvāditi //.//

(śyenapade rūpakavidhayā gauṇīvṛttinirūpaṇam) jaghanyānāmapi bhūyasāmanugrahaḥ kartavyaḥ, mukhyānugrahastu samasaṃkhyaviṣaya iti dvādaśe vakṣyamāṇatvānnyāyyatvamityarthaḥ / atra ca bhinnayorāhāryābhedakalpanātmakarūpakavidhayā gauṇīti keṣāñcinmatamanusṛtyāha --- rūpakavidhayeti //

(vede rūpakavidhayā gauṇavṛttyasaṃbhavena luptopamāvidhayā nāmatvavyavasthāpanam) vastutastu --- vede kalpakapuruṣābhāvānna kvāpi rūpakam / ata eva --- "yadyadhyāsena vaktṛṇāṃ gauṇī vṛttiḥ prakalpate / vede sā na kathañcitsyādadhyāropayiturvinā" iti vārtike tatsiddhisūtre samāropitatadbhāvo gauṇīti mataṃ --- nirastam / ata abhedāropāsaṃbhavātsādhāraṇadharmavācipadābhāvādvidhigataśyenapade luptopametyabhipretya pakṣāntaramāha --- luptopameti //

gauṇī vṛttirityanena śaktyantarakalpanāpattirnirastā /
yadyapi gauṇīto matvarthalakṣaṇā jyāyasī; tathāpi vidhau tadāpattiḥ /
mama tvanuvādabhūte nāmadheya iti vaiṣamyānna doṣaḥ //

(śyenanāmatve dvitīyavidhiprakārāśrayaṇaprayuktalāghavopapādanam) dvitīyavidhītyanena viśiṣṭavidhipakṣo gauravāpatternirastaḥ / evañca prasiddhaśyenātiriktaṃ tatsadṛśaṃ ca yāgarūpamabhicāraphalajanakaṃ śyenapadapratipādyamityetāvadavagate jyotiṣṭomasya saṃjñāntarāvarodhāttatrānupapatteḥ saṃjñayaiva karmāntaratvasiddhiḥ / nirūḍhyaṅgīkāraprayojanaṃ tu "samānamitarat śyenene"tyādau prasiddhaśyenayāgopasthitireva na tu rūḍhyā śyenapakṣiṇo grahaṇam / naca yāgasya bhrātṛvyādānasādhanatvena śyenasādṛśyopapatteḥ vidheyavetasāvakastutyarthamapāṃ stutiriva yāgastutiḥ; vidheyagatāyā eva stuteranyatra saṃcāradarśanāt / naca yāgavidhāvapi tadviśeṣaṇatayā dravyasyāpi vidheyatopapattiḥ //

(sākāṅkṣasyopakramasyopasaṃhārānusaraṇopapādanam) etāvatā ca guṇaphalasaṃbandhavidhāne viprakṛṣṭavidhānadhātupārārthyāpattau viśiṣṭavidhyaṅgīkāre ca gauravāpattau ca dvitīyavidhiprakārāpādakatvoktyā sūcitāyāṃ yadi kaścidatropasaṃhāraprābalyamāpādayettaṃ pratyāha --- arthavādastviti //

ayamarthaḥ--- nātropasaṃhārānurodhenopakramānyathākaraṇam, kintu pūrvoktadoṣāpattyā lāghavena śyenanāmakayāgavidhāne niścite śyenaśabdasya yāganāmatvāya jyotiṣṭomanāmna iva pravṛttinimittāpekṣānurodhenaiva vākyaśeṣopadarśitasādṛśyāvalambanena gauṇatvāṅgīkaraṇamityupakramākāṅkṣayaiva vākyaśeṣānusaraṇam / ata eva --- yatra caivamupakramasyākāṅkṣā, tatra tadviruddhopasaṃhārārthānusaraṇaṃ naivāṅgīkriyate, yathā --- avakābhiragniṃ vikarṣatītyatrāvakāśabdasya "āpo vai śāntā" ityarthavādānusāreṇa nāpsu lakṣaṇābhyupeyate, guṇavādasūtre janakāpstutidvārāvakānāmeva stutiriti vidhistutyorvaiyadhikaraṇyaparihārāt / upasaṃhāramātraprābalyavādinastatrāpyapsu lakṣaṇāpattirdurvāraiva / atastatra nirākāṅkṣasya na vākyaśeṣānusaraṇamiti nopasaṃhāraprābalyāpattiriti //

etaccāpekṣiteti padena pūjyapādairdhvanitam //

(pakṣiparatva evārthavādāñjasyepyupakrame śyenanāmatvanirṇayāt tadanusāreṇopasaṃhāranayanamiti upakramaparākramavādagataviṣayānuvādaḥ) yattu --- atropakramaparākramavāde pakṣiparatva evārthavādāñjasyaṃ yāgaparatve cānāñjasyamupapāditam, tathāhi --- pakṣadvaye 'pi tāvattatropamānabhāgasya "yathā śyenaḥ pakṣī nipatya matsyādikamādatte ityarthaḥ / tatra matsyādikamityasyānupādāne 'pi prasiddhasyaiva dṛṣṭāntīkartavyatayā tallābhāt / upameyabhāgasya tvevamayaṃ yajamānasya śatruṃ mārayatītyarthaḥ / pakṣiṇi yāgecobhayatrāpi śatrormukhyasya nipatyādānasyāsaṃbhavāt pakṣipakṣe phale yāge vā sādhanatvena viniyuktasya pakṣiṇaḥ śatrorādāne vyāpārāsaṃbhavāt / yāgapakṣe kriyāyāṃ nipatanādānakriyayoḥ sarvathaivāsaṃbhavācca / evañca vākyaśeṣasya pakṣiparatve yathā śyenapakṣī nipatya matsyādikamādatte evamayaṃ phale yāge vā viniyuktaḥ śyenaḥ pakṣī yajamānasya śatruṃ mārayatītyarthaḥ / atra śyenapakṣiniṣṭhayoḥ lokaprasiddhamatsyādyādānavidhyuddeśopāttadviṣanmāraṇayorevopa- mānopameyabhāvaḥ pratīyate, na tu śyenasyaiva śyeneneti nātra bhedena sādṛśyānupapattiḥ / yadyapi tayoḥ sādhāraṇadharmo nopāttaḥ; tathāpi yathā jale svacchandaṃ viharato matsyasya śyenakṛtanipatyādānaṃ jhaṭityaśaṅkitopasthitaṃ bhavati, tathā tatkṛtaṃ dviṣatāṃ māraṇamapīti gamyamānasādhāraṇadharmo 'styeva / tathāca "kapyāsaṃ puṇḍarīkamevamakṣiṇī"tyādāvivagamyamānasādhāraṇadharmeṇopamānopameyabhāvanirdeśe na kadācidanupapattiḥ / avaśyaṃ ca tasya sādhāraṇadharmasya gamyamānatvaṃ pakṣāntare 'pyabhyupagantavyam / anyathā dviṣanmāraṇamātrasya vidhyuddeśagatatvena vākyaśeṣāt dṛṣṭāntabalena tadavagataśaighryānavagame tataḥ pravṛttiviśeṣakarastutiviśeṣālābhaprasaṃgāt / tathāca pracchannatayā gṛhaṃ praviśya pracchannatayaiva nirgate caitre tasya pracchannatayā gṛhapraveśamātraṃ jānānamanyaṃ prati yathā devadatto gṛhaṃ praviṣṭaḥ, tathaivāyaṃ nirgata iti vākyena devadattaniṣṭhayoreva praveśanirgamanayoḥ pracchannakṛtatvarūpagamyasādhāraṇadharmeṇopamānopameyabhāva ucyate, na tu devadattasyeva devadatteneti mukhya evopamānopameyabhāvaḥ, tathātrāpītyupapadyate / ayamityasya ca sannihitaprathamāntapadoktapakṣiparatve ārjavaṃ lakṣyate / yāgaparatve tu vākyaśeṣasthasyāyamityasya vyavahitayajñamātrakaraṇaparāmarśitvenānārjavaprasaṃgāt pakṣiyāgayoścāmukhya upamānopameyabhāvaḥ syāt; anugatasādhāraṇadharmābhāvena mukhyasādṛśyasyāsaṃbhavāt / pakṣiṇi matsyādikarmakaṃ mukhyaṃ nipatyādānam, yāge bhrātṛvyakarmakaṃ māraṇameva / tadevāśaṅkitopasthitikatvaguṇayogena tathopacaritaṃ mukhyaṃ nipatyādānamiti tatprayojyaṃ pakṣiyāgayoramukhyameva sādṛśyam / naca --- yāgaparatvapakṣe 'pi pakṣiyāgagatayormatsyādyādānabhrātṛvyamāraṇayorevopamānopameyatvamucitam iti --- vācyam; tāvatā yāge śyenaśabdapravṛttinimittasya śyenasādṛśyasyālābhādupasaṃhārānusāreṇa śyenaśabdagauṇatvoktyayogāt / evamāñjasye vidyamāne 'pi upakrame lāghavānusāreṇa yāgamātravidhinirvāhāya śyenaśabdasya yāganāmadheyatvasiddhaye pravṛttinimittākāṅkṣāyāṃ rūḍhasya tatra mukhyapravṛttinimittāsaṃbhave gauṇapravṛttinimittalā bhāyopakramākāṅkṣānusāreṇaiva vākyaśeṣe 'yamityasya vyavahitakaraṇaparāmarśitvaṃ vākyaśeṣasyāmukhyasādṛśyaparatvakalpitamityatropakramānusāreṇopasaṃhāro nīta --- iti, (arthavādasya śyenayāgobhayadṛṣṭāntadārṣṭāntikabhāva evopapattyopakramaparākramakhaṇḍanam) tadayuktam; ayamiti sarvanāmnā śyenādanyasyaivārthasya pratīyamānatvena śyenaparāmarśāyogādekaśyenaniṣṭhakriyayorupamānopameyabhāvānupapatteḥ, sādhanatvena viniyuktavyaktyantaramādāyāyaṃśabdena parāmarśe śyenatvāvacchinnapratiyogitākabhedasya pratīyamānasya bādhāpatteḥ / yadyatra "yathā śyeno nipatyādatte evaṃ dviṣanta" mityetāvadeva syāttadekaśyenaniṣṭhakriyayoḥ saṃbhavedapi saḥ / nacaitadasti, ata eva dṛṣṭānte 'pi ayaṃpadasattve tanniṣṭhakriyayorupamānopameyabhāvo durupapāda eva / ākare 'pi saṃbhavati tu bhedakalpanetyukttvaupacārikabhedakalpanetyādinā pratīyamānabhedanirvāhāya parākrāntam / tavāpi yathaivaṃśabdayorapi vyavahitenānvayāpattyā sāmañjasyābhāvasya tulyatvācca / ataḥ pratīyamānabhedanirvāhāya yāgaśyenayorevopamānopameyabhāvaḥ samañjasaḥ / evañca pravṛttinimittasamarpakatayā vatyarthakavākyaśeṣasya svādhyāyavidhyavagataṃ dṛṣṭaṃ prayojanaṃ labhyate / tava tu anyathāpi stutau vatyarthenaiva prarocitamabhyudayakārītyevaṃ niyamādṛṣṭakalpanāpattiriti //

etacca yathaivaṃśabdābhyāṃ samabhivyāhṛtayoḥ śyonasarvanāmnorna bhinnārthatvena pratīyamānayorekārthatvakalpanetyādinā bhinnārthatvakathanena kaustubhepūjyapādaiḥ sūcitam //

(bimbapratibimbabhāvamūlakapūrṇopamālaṅkāravidhayā lakṣaṇāṃ vinaiva yāgastutyarthatvamarthavādasyeti nirūpaṇam) vinaiva lakṣaṇāmiti //

upamānāntarābhāvalakṣaṇāṃ vinetyarthaḥ //

pūrṇopamālaṅkāravidhayeti //

atraca pūrvoktarītyāśaṅkitopasthitatvādiguṇayogena matsyādyādānadviṣanmāraṇayorekadharmatvavivakṣayā pūrṇopamatvameṣṭavyam /
yāge hi pravṛttinimittapratibandhakārucinirāsāya stutirapekṣitā /
dravye tu svataḥ pravṛttyabhāvāt na tatstutiratyantamapekṣyata iti tatstutyā tatsādhyayāgastutikalpaneti viprakarṣo viśeṣa iti yāgastutyartha ityanena sūcitam //

(sandaṃśādināmatvavyavasthāpanam) evaṃ sandaṃśādipadānāmapi "yathā ha durādānaṃ sandaṃśenādadītaivametenādatta" ityarthavāde taptāyaḥ piṇḍagrahaṇasādhanalohamayasandaṃśenopamānadaśarnānnāmadheyatvaṃ jñeyam //

(yaugikatvena saha cāturvidhyaṃ nāmadheyatvaprakārasyeti nirūpaṇam) apivā nāmadheyamityatra kva guṇavidhitvaṃ kva nāmadheyatvamiti koṣṭhaśodhanikārthamārambha iti pratijñātaṃ, tannāmatve prakāracatuṣṭayāpekṣatāṃ sūcayitumupasaṃharati --- tatsiddhamiti //

atra udbhidadhikaraṇe yaugikatvameva nāmatāsādhakaṃ, matvarthalakṣaṇā tu guṇavidhitvanirāsadvārā tadupodbalikā /

tadāpattyabhāve 'pi phale yāge vā guṇavidhipūrvapakṣasya yaugikatvenaiva nirāsena nāmatāprasādhanenāyuktatvāt, matvarthalakṣaṇāpattimātreṇa somādau nāmatānaṅgīkārācca /
ato yaugikatvena saha cāturvidhyaṃ jñeyam /
ataeva --- śāstradīpikāyāṃ yaugikasyevoktam /
kaustubhe mattvarthalakṣaṇoktirapi yaugikatvopalakṣaṇatayaiva neyā //

(nāmatve utpattiśiṣṭabalīyastvasya pañcamaprakāratāmatanirūpaṇaṃ tatkhaṇḍanañca) vaiśvadevādhikaraṇagatanyāyasudhāvalambanenotpattiśiṣṭaguṇabalīyastvasyāpi nāmadheyatve prakāratvamicchanti kecit / yathāhurvaiśvadevādhikaraṇe "guṇāntarāvaruddhatvānnāvakāśyo guṇo 'paraḥ / vikalpo 'pi na vaiṣamyāttasmānnāmaiva yujyate" iti //

tannirāsasūcanāyaivakāraḥ / tannirāsastatraiva nirūpayiṣyate //

(vaiśvadevajyotirādipadānāṃ yathāsaṃbhavaṃ udbhidādyadhikaraṇaviṣayatvopapādanam / paunaruktyaparihāraśca) sarvatretyanenaitaduktaṃ bhavati / yadyapi "athaiṣa jyotirathaiṣa sarvajyoti"rityatra jyotirādipade prathamanirdiṣṭe dravyasya kratuvācakapadasamabhivyāhārābhāve tadaṅgatvena viniyogāyogāt prakaraṇena ca siddharūpasyāviniyogāt "etena sahastradakṣiṇena yajete" tyuttaravākyagataitacchabdena pūrvavākyagataprathamānirddiṣṭānāṃ parāmarśena jyotiṣṭomayāgānuvādenaitacchabdopanītatayā guṇaparatāśaṅkā bhavati; tathāpi tadanuvādena teṣāṃ guṇānāṃ sahastradakṣiṇāyāśca vidhāne vākyabhedāpatteścitrāpadavadeva na guṇaparatvam, apitu nāmatvameva; vākyabhedāpādakaguṇādeśca karmāntarakalpanasyocitatvāt / etadabhiprāyeṇāsminnadhikaraṇe te 'pi cavākyāntareṣu yadā tṛtīyānirdeśaṃ pratipadyante, tadā vicāryanta iti vārtike tadvyapadeśādhikaraṇavicāryatvaṃ jyotirādipadānāmāpātataḥ pratīyamānamapi tadvyapadeśarahitatvenāyuktaṃ matvā jyotirādiśabdānāmudbhidādyadhikaraṇeṣu yathāsaṃbhavaṃ niveśo bhaviṣyatītyabhiprāyeṇa nyāyasudhākṛtā vyākhyātam / atastatrāpi yuktaṃ nāmadheyatvam / evaṃ darvīhomavaiśvadevādipadānāmapi nāmadheyatvaṃ tatprakhyanyāyena draṣṭavyam / vaiśvadevādhikaraṇe tu tadeva vaiśvadevapadasyākṣipya samādhīyate / aṣṭame tviha siddhameva nāmadheyatvam apūrvatādivicārārthaṃ prasaṅgāduktamiti na paunaruktyamiti / prayojanamādyapūrvapakṣe somabādhena śyenapakṣiṇā jyotiṣṭomānuṣṭhānam, dvitīyapakṣe prāṇidravyakatvādagnīṣomīyavidhyantaḥ, siddhānte tu somadravyakaḥ somayāgavikṛtiriti spaṣṭatvānnoktam //

iti pañcamaṃ tadvyapadeśādhikaraṇam //

<B1>

(6 adhikaraṇam / )

nāmadheye guṇaśruteḥ syādvidhānamiti cet / Jaim_1,4.6 /

pūrvamubhayatra viśiṣṭavidhipūrvapakṣe yāni dūṣaṇāni matvarthalakṣaṇādīni dattāni tānīha ākṣipyante / yadi hi yāgasya kārakatvaṃ syāt, tataḥ somādīnāṃ kārakāntarāṇāṃ tadanvayānupapatterbhavenmatvarthalakṣaṇā, ubhayaśiṣṭabhāvanāvidhānaṃ vā / natvetadasti; yāgasya kriyārūpatvāṅgīkārāt / ataśca tasmin sarvakārakāṇāṃ bhāvanāvadeva vinaiva matvarthalakṣaṇāṃ vinaiva ca vairūpyaṃ saṃbandhopapattiḥ / yāgasya ca kriyātve 'pi saṃbandhasāmānyena bhāvanānvayo na virudhyate / bhāvanā vā vaiyākaraṇavadatiriktā naivāṅgīkriyate / ataścodbhidādiṣvapi sarvatra guṇavidhitvameva, vājapeyodāharaṇaṃ tu mūle guṇasūtrānurodheneti prāpte --- pacatītyasya pākaṃ karoti pākena karotīti vivaraṇāddhātvarthasya karmatvakaraṇatvānyatarakārakatvenaiva bhāvanānvayaḥ / bhāvanā ca yathātiriktā tathā vakṣyate / ataścetarakārakāṇāṃ dhātvarthānvayānupapatteragatyobhayaviśiṣṭabhāvanāvidhānaṃ somādāvaṅgīkṛtam / prācīnarītyā vā matvarthalakṣaṇā / anyathā śrutyaiva phalaguṇayoryāgānvaye phalānvayārthaṃ yāgasyopādeyatvavidheyatvaguṇatvāni guṇānvaye coddeśyatvānuvādatvaprādhānyānīti viruddhatrikadvayāpatteḥ / upādeyatvādiniruktyādikaṃ ca kaustubhe draṣṭavyam / ato matvarthalakṣaṇādibhiyā viśiṣṭavidhyanupapatternāmadheyatvamevodbhidādīnām // 6 // 22 // iti ṣaṣṭhaṃ viśiṣṭavidhyākṣepādhikaraṇam (vājapeyādhikaraṇam) <B2> (pūrvatanādhikaraṇacatuṣṭayenāsyākṣepasaṅgatinirūpaṇam) adhikaraṇacatuṣṭayenāsyākṣepikāṃ saṅgatiṃ darśayati --- viśiṣṭavidhipakṣe iti //

yāgānuvādena guṇavidhipakṣasyāpyupalakṣaṇam; agre matvarthalakṣaṇādīnītyādiśabdabahuvacanayorupādānāt / matvarthalakṣaṇādīnīti //

(tantrasaṃbandhenākṣepo yatra yatra pūrvanyāyaviṣayeṣu bhavati tasya sarvasyodāharaṇatvopapādanam) ādipadena yāgānuvādena guṇavidhānapūrvapakṣe yat phalapadānarthakyaṃ, phaloddeśena tadvidhau guṇapadānarthakyamiti doṣadvayaṃ tadvyapadeśanyāyaśceti saṃgṛhyate /

tantrasaṃbandheneha pūrvapakṣe tayorapi uddhārāt, na tu nyāyasudhākṛduktasyāpi pūrvanyāyacatuṣṭayasya grahaṇaṃ, tantrasaṃbandhena pūrvanyāyākṣepāsaṃbhavāt, nahi yaugikatvanyāyena sāmānādhikaraṇyena coktaṃ nāmatvaṃ tantrasaṃbandhena nirākartuṃ śakyate, na vā citrādhikaraṇoktavākyabhedaḥ; guṇadvayasya yāgadvaye tantratvopapattāvapi vidhyanvayatantratve pramāṇābhāvena tadasaṃbhavāt, nāpi tatprakhyatadvyapadeśāvapi /
ato yatra yatra viśiṣṭavidhipūrvapakṣastatrāpādyamānamatvarthalakṣaṇākṣepo yatra yāgānuvādena guṇavidhipūrvapakṣastatra phalapadānarthakyādidoṣākṣepaśceha kriyete /
tatrāpi nāgnihotravākye viśiṣṭavidhipūrvapakṣe 'pi bahuvrīhiṇaiva matvarthabhānānmatvarthalakṣaṇāyā aprasakternaitadākṣepa iti sūcayituṃ saṃbhavābhiprāyeṇa yatra yatreti vīpsopādānaṃ kṛtam /
ata eva tatprakhyānyaśāstrodāharaṇaṃ samidādivākyaṃ viśiṣṭavidhipakṣe matvarthalakṣaṇāprasakteḥ tadākṣepārthaṃ bhavatyevodāharaṇam //

(viśiṣṭavidhipūrvapakṣe śyenavākyasyāpi etadadhikaraṇaviṣayatvasya kaustubhāvirodhenopapādanam) evaṃ śyenavākye viśiṣṭavidhipūrvapakṣe tantrasaṃbandhena matvarthalakṣaṇānirāse sati viśiṣṭayāgavidheḥ nirduṣṭatvāt śyenabhinnasya yāgasyopameyatopapatteḥ viśiṣṭhavidhigauravasya rūḍhyanurodhena somādivākya iva svīkāre bādhakābhāvāt pūrvādhikaraṇasyāpi ākṣepāttaduttaramapyārambho na virudhyate //

etena --- matvarthalakṣaṇākṣepe udbhidadhikaraṇānantarameva asyārambhāpatteḥ asāṅgatyopapādanaṃ nyāyasudhākṛto --- nirastam / yattu --- kaustubhe pūjyapādaiḥ tadvyapadeśanyāyastu naivoddhartuṃ śakyata ityuktam, tatsākṣāttantrasaṃbandhasya tannirāsākṣamatābhiprāyeṇa neyam / ata eva nyāyasudhāyāṃ viśiṣṭavidhimaṅgīkṛtyaiva tadvyapadeśanyāyākṣepo darśitaḥ //

(vājapeyavākye tatprakhyanyāyaviṣaye 'pi etannyāyapravṛttiriti prakāśakaustubhagranthayoḥ prauḍhivādatvopapādanam) yattu prakāśakāraistadanusāreṇa pūjyapādaiśca kaustubhe 'gnihotravākye prasaktamatvarthalakṣaṇākṣepāsaṃbhave 'pi vājapeyodāharaṇe tatprakhyanyāyaviṣaye bahuvrīhyapekṣayā karmadhārayaṃ laghutvenāśritya tatra prasaktāyā matvarthalakṣaṇāyā ākṣepasaṃbhavaḥ / ata eva ākṣepasya sādhāraṇye 'pi tatprakhyanyāyaviṣaye 'pi matvarthalakṣaṇāprasaktidyotanāya vājapeyavākyopanyāsa ākare --- ityuktam, tat peyaviśeṣaṇasya karmadhārayapakṣe pūrvanipātāpatteḥ svaravisaṃvādāpatteśca prauḍhivādamātram //

(vājapeyodāharaṇasya pūrvādhikaraṇāviṣayatvaparanyāyasudhākhaṇḍanenākṣepāthratvasamarthanam) yadapi --- nyāyasudhāyāmapūrvavājapeyodāharaṇānarthakyaṃ parihṛtam; vājaṃ peyamasminniti bahuvrīhiṇaiva matvarthalābhānmatvarthalakṣaṇānāpatteḥ, peyasya ca vājaśabdavācyānnaviśeṣaṇatvopapatteḥ pānārhatvaviśiṣṭaikārthavidhānopapatteravākyabhedāttatprakhyānyaśāstratadvyapadeśayoścābhāvāt pūrvanyāyacatuṣṭayena guṇavidhitvanirāsāsiddhervairūpyāpattyā tannirāsāya vājapeyodāharaṇam - iti, tadapi na; tathātve udbhinnyāyāviṣayatvāyāgnihotrapade iva bahuvrīherāśrayaṇe matvarthalakṣaṇāyā aprasaktau tantrasaṃbandhena taduddhārārthaitadadhikaraṇaviṣayatvasyāpyanāpatteḥ / siddhāntetu surāgrahavidhānāttatprakhyatayaivākare 'bhihitayā guṇavidhinirāsasiddheḥ tannirāsasyānapekṣaṇācca / ato yaugikatvavākyabhedatatprakhyanyāyānvinā yāni dūṣaṇāni matvarthalakṣaṇādīni tāni iha ākṣipya samādhīyanta iti bhāvaḥ //

(dhātvarthasya bhāvanāyāṃ saṃbandhasāmānyena tatra ca guṇādīnāṃ karaṇatvādinā cānvayanirūpaṇapūrvakaṃ viśiṣṭavidhyasaṃbhavarūpapūrvapakṣopapādanam) tadanvayānupapatteriti / kārakāṇāṃ kriyayaivānvayāt kārakāntarībhūto dhātvarthastacchabdārthaḥ / udbhidadhikaraṇe matvarthalakṣaṇāparihāreṇa guṇasya bhāvanāyāmeva kārakatvenānvayasya svayaṃ sādhitatvāt guṇayāgobhayaviśiṣṭabhāvanāvidhānāśrayaṇena yadgautavaṃ tadapyāśrayaṇīyaṃ syādityāha --- ubhayeti / natvetaditi //

yajetetyatra yāgagatakarmatvakaraṇatvapratipādakaśabdābhāvāditi śeṣaḥ / yadyapi bhāvārthādhikaraṇe 'tiriktabhāvanā sādhayiṣyate; tathāpi tasya yatnarūpasya kārakājanyatvāt na tatra kārakāṇāṃ anvayaḥ saṃbhavati; dhātvarthadvārakāśrayaṇe tadapekṣayātatraiva tadanvayasya yuktatvāt / ataḥ sarvāṇyapi kārakāṇi dhātvarthenaivānvīyante / ata e kārakānvayitvāt na tasya kārakatvam, apitu kriyārūpatvameveti yathaiva siddhānte sakalakārakānvitabhāvanā kriyārūpaiva satī pratyayenocyate, tathaiva dhātunā mamāpi kriyārūpa evārtha ucyate / ata eva na bhāvanāvadeva karmatvakaraṇatvādikṛtavairūpyamapi / evaṃ ca sakalakārakaviśiṣṭasya dhātvarthasya saṃbandhasāmānyenaivānvayaḥ / "prakṛtipratyayau sahārthaṃ brūta" ityanuśāsanamapi saṃbandhasāmānyābhiprāyam / ata eva etadanuśāsanabalādeva nirūḍhalakṣaṇayā saṃbandhasya padārthavidhayā bhānam / naca kārakātiriktasya naiva bhāvanāyāmanvaya iti niyamo 'sti; "etasyaiva revatīṣvi"ti vākye bhāvanāyāścāpi tadanvayāṅgīkārāt / athavā --- pradhānānvayānurodhena bhāvanāyāmeva kārakāṇāmanvayaḥ; tathāpi dhātvarthasya saṃbandhasāmānyenaiva tasyāmanvayādekasmin yāge guṇanirūpite karmatve phalanirūpite ca karaṇatve aṅgīkriyamāṇe 'pi śābdabodhe tena tena rūpeṇa pratītyabhāvāt na vairūpyāpattiriti karaṇatvenānavagamāt na tadanvayārthaṃ matvarthalakṣaṇādyāpattirityabhipretyāha --- yāgasyeti //

bhāvārthādhikaraṇaṃ asiddhaṃ matvaitadvicārapravṛttiriti pakṣāntareṇāha --- bhāvanā veti //

(udāharaṇāntaraparityāgena vājapeyodāharaṇāśayaḥ, tatra nyāyasudhāprakāśakārayormatakhaṇḍanaṃ ca) yadyapi vājapeyapade bahuvrīhyāśrayaṇe na matvarthalakṣaṇāprasaktiḥ, karmadhāraye peyapadasya pūrvanipātāpattiḥ; tathāpi bahuvrīherāśrayaṇe 'pi nānyapadārtho yāgaḥ pūrvapakṣe 'bhipretaḥ, yena vājapeyasubantenopāttaṃ dravyaṃ guṇatvena vidhīyata iti pūrvapakṣāśayena matvarthalakṣaṇāprasaktirna saṃbhavatītyucyate, kintu vājaṃ annaṃ peyam yasminniti surādravyavat yat karma tadevānyapadārthatvena vivakṣitamityabhiprāyaḥ / tathāca samāsenaivānyapadārthatayā surādravyaviśiṣṭakarmavidhānāśayena prācīnaiḥ prasajyanmatvarthalakṣaṇākavājapeyodāharaṇameva kimarthaṃ darśitamiti śaṅkāṃ pariharati --- vājapeyeti //

(guṇasūtrapravṛttiprayojanam) guṇasūtrānurodheneti //

atraca

tulyatvāt kriyayor na / Jaim_1,4.7 /
iti guṇasūtraṃ vājapeyasyānnadravyakatvena dravyasādṛśyasya balavatvādaiṣṭikavidhyantarasya pūrvapakṣe prāpte somadharmāṇāṃ dīkṣopasadādīnāmaprāptau "saptadaśadīkṣo vājapeyaḥ" "saptadaśopasatkovājapeya" iti dīkṣopasadanuvādaliṅgadarśanānupapattipradarśanārtham /
taddhi vājapeya eva saṃbhavati nānyatreti tadanurodhena vājapeyodāharaṇaṃ na tu nyāyasudhākṛtprakāśakāroktarītyetyarthaḥ //

(dhātvarthasya saṃbandhasāmānyena bhāvanānvayanirāsena karmatvakaraṇatvādinānvayanirūpaṇapūrvakaṃ somena yajetetyādau sarvatra matvarthalakṣaṇā samarthanam) yadi saṃbandhasāmānyena yāgabhāvanayoranvayastato guṇaphalayorekasyāpyayogyatvādyāgānvayānupapattiḥ / yāgasaṃbandhibhāvanāyāḥ phalaguṇākāṅkṣābhāvāt / ato yāgakaraṇakabhāvanāyā eva sādhanākāṅkṣitatvena tattadrūpeṇaivānvayo yuktaḥ / yadā pūrvoktavivaraṇānurodhādbhāvanāyāḥ dhātvarthātirekeṇa dhātvarthasya ca karaṇatvakarmatvānyatarakārakatvapratītistadā sutarāṃ tenaiva rūpeṇānvayaḥ / vidhisamabhivyāhārasattve dhātvarthasyāpuruṣārthasya karaṇatvenaiva bhāvanānvayaḥ / tadabhāve puruṣārthatvāvagatau vā karmatvenaiveti na saṃbandhasāmānyenānvaya iti karaṇatvena bhāvanānvaye pārṣṭhikānvayavelāyāṃ yogyatvāt phalenaivānvayaḥ syānnatu guṇena vidhisamabhivyāhāre satyapi kathañcit karmatvābhyupagame guṇenaivānvayaḥ, syānna phalena / ubhayarūpatvāvagatyaṅgīkaraṇaṃ tu yugapat bodhe viruddham / śrūyamāṇasyaiva kramikabodhadvayajanakatvasvīkāre āvṛttilakṣaṇo vākyabheda ityabhipretyāha--- ataśceti //

(matvarthalakṣaṇāṃ vinobhayorgumaphalayoryāgānvaye prasaktaviruddhatrikadvayasvarūpādinirūpaṇam) matvarthalakṣaṇāṃ vinaiva śrutyaivobhayoryāgānvaye viruddhatrikadvayāpattimāha --- anyatheti //

yugapat bodhe hi sādhyasya phalādeḥ, prayojanatvāt prādhānyaṃ, sādhanasya tu sādhyārthatvena pārārthyāt śeṣatvāparaparyāyaṃ guṇatvaṃ prasiddhameva / prādhānyasya ca kṛtyuddeśyatvaṃ vinā anupapatteruddeśyatvāpādakatvaṃ, aprāptasya coddeṣṭumaśakyatvāt prāptānukīrtanarūpānuvādāpādakatvam / evaṃ śeṣatvasya śeṣipāratantryāpādyatvalakṣaṇopādeyatvāpādakatvam, upādeyatvasya ca vidhyadhīnatvādvidheyatvāpādakatvamityevaṃ sādhanatve guṇatvopādeyatvavidheyatvaṃ trikaṃ, sādhyatve prādhānyoddeśyatvānuvādyatvaṃ ca trikamekasya yāgasya viruddham / kramikabodhe 'pi ca vidhyapekṣitatvena karaṇatvāvagateḥ prāthamikatvasyāvaśyakatvādajñātapūrvasyaiva yāgasya phalasaṃbandhakaraṇena tatprati yāgasyājñātajñāpanaviṣayatvākhyaṃ vidheyatvam / karaṇatvāvasthāyāṃ ca jñātasya yāgasya guṇasaṃbandhavelāyāṃ uttarakālamanuvādājjñātajñāpanaviṣayatvākhyamanuvādyatvaṃ guṇaṃ prati / tadidaṃ yāgaguṇayorutpattividhikramāṅgīkāre pūrvaṃ yāgasyotpattiranantaraṃ guṇasyeti vairūpyam / tathā phalaṃ prati yāgasya śeṣatvāparaparyāyaṃ guṇatvaṃ guṇaṃ prati ca śeṣitvāparaparyāyaṃ prādhānyamiti śrūyamāṇasyaiva kramikaviniyogavidhiparatvāṅgīkāre vairūpyam / tathā phalaṃ prati yāgasyopādeyatvaṃ guṇaṃ prati coddeśyatvamiti prayogavidhikramāṅgīkāre ca vairūpyaṃ ceti doṣāpattirityarthaḥ //

(prakāśakārīyopādeyatvaniruktiprakāranirasanam) nanu --- upādeyatvavidheyatvaguṇatvatrike uddeśyatvānuvādyatvaprādhānyatrike ca kimidamupādeyatvaṃ? kiñcoddeśyatvaṃ nāma / naca kṛtivyāpyatvaṃ upādeyatvaṃ, tadviparyayo 'nupādeyatvāparanāmadheyamuddeśyatvamiti prakāśakāroktaṃ sādhu; samādirūpadeśasya darśapūrṇamāsottaratvādikālasya rathantarasāmatvādernimittasya vrīhyādeḥ saṃskāryasya kṛtivyāpyatvasattvenopādeyatvāpatteḥ, kartṛtadgataikatvādeḥ kṛtivyāpyatvābhāvenopādeyatvānāpattyoddeśyatvāpatteśca / prakṛte 'pi yāge kṛtivyāpyatvasattvenoddeśyatvānāpatteścetyata āha --- upādeyatvādīti //

(śeṣatvādisvarūpasyāsaṃkīrṇasya spaṣṭajñānatayopādeyatvamātraniruktipratijñopapādanam) śeṣatvākhyaguṇatvasya kṛtyuddeśyatvāparaparyāyaśeṣitvarūpapradhānatvasya pravartakaliṅgavyāpārātmaka- pravartanāviṣayatvākhyavidheyatvānuvādyatvasya ca spaṣṭarūpatayāsaṅkīrṇatvena jñātuṃ śakyatvādupādeyatvasya pāratantryāpādyatvalakṣaṇasya śeṣatve 'pi kāladeśādāvabhāvādata eva prādhānyāttadanyathānupapattyā kalpyamānoddeśyatvasya tatra sarvasaṃpratipannasyāsaṃbhavena tatraiva svarūpajijñāsodayāttatsvarūpajñānamevopayogītyabhiprāyeṇa guṇatvādīni vihāyopādeyatvādītyuktam //

(nirduṣṭatayoddeśyatvopādeyatvayornirvacanam) ādipadenoddeśyatvasaṃgrahaḥ / prakṛtavidhiprayuktyaviṣayatvamuddeśyatvaṃ tadabhāvaścopādeyatvaṃ / asticedamuddeśyatvaṃ svargādiphale kāladeśādau ca / samādirūpadeśādeḥ kṛtivyāpyatve 'pi lokasiddhasamopajīvanenāpi prakṛtavidhyupapatteḥ paśvādivatprakṛtavidhiprayuktottaravihāradeśaprāpaṇād irūpakriyāntaravyāpyatvābhāvena prakṛtavidhiprayuktaviṣayatvābhāvā- llakṣaṇasamanvayaḥ / ata eva paśvādidravyasya tanniṣṭhaguṇādeśca vastuto lokasiddhatve 'pi vihāradeśaprāpaṇādikriyāviṣayatvena prakṛtavidhiprayuktiviṣayatvānnātivyāptiḥ / evamāhavanīyāderādhānavidhiprayuktādhāna- niṣpannatvena "yadāhavanīye juhotī"tyādiprakṛtavidherutpattyaprayojakatve 'pi praṇayanaprāduṣkaraṇādikriyāntaravyāpyatvena rūpeṇa prayuktiviṣayatvasattvānnātivyāptiḥ / evaṃ puroḍāśakapālasyāpi vihāradeśe sthitasya hastagrahaṇādirūpakriyāviṣayatvena prakṛtavidhiprayuktatvaṃ jñeyam / saṃskāryasya vrīhyāde r"vrīhibhiryajete"ti vākye prayuktiviṣayatve 'pi saṃskārabodhakaprakṛtavidhau prayuktiviṣayatvābhāvāduddeśyatvāvighātaḥ / ākhyātopāttakartustadekatvādeśca prakṛtavidhyaprayuktatve 'pi kṛtinirūpitasamavāyaghaṭitasaṃbandhenaiva bhāvanānvayānnātivyāptiḥ / yatra tu puruṣasya saṃskāryatvaṃ tatra karmatāsaṃbandhenaivānvayānnāvyāptiḥ / ataśca śeṣatvavyāpyatvena pāratantryāpādyatvalakṣaṇasyopādeyatvasya prādhānyavyāpyatvena coddeśyatvasyāpyanaṅgīkārātkāladeśādiṣu śeṣatve 'pi copādeyatvatadabhāvarūpoddeśyatvayoranupapattiḥ / prakṛteca prakṛtavidhiprayuktyaviṣayatvarūpoddeśyatvasya tadabhāvarūpopādeyatvasya mitho virodhānna tantrasaṃbandhasaṃbhavaḥ / iti kaustubhe draṣṭavyamiti //

(matvarthalakṣaṇāviruddhatrikadvayāpattyādinodbhidādipadānāṃ nāmatvopasaṃhāraḥ) evaṃ ca yugapadbodhe viruddhatrikadvayāpatteḥ kramikatvāṅgīkāre ca pūrvoktavairūpyāpatteḥ śrūyamāṇasyaiva krameṇa yugapadvobhayaparatvāṅgīkārāyogāt śrūyamāṇo vidhiranyataraparo 'nyaccārthikamityavaśyābhyupeye vidhyapekṣitatvāt yogyatvācca bhāvārthādhikaraṇanyāyena karaṇatvameva śābdaṃ prāthamikabhāvanānvaye iti pārṣṭhikabodhavelāyāmapi tenaiva rūpeṇa phalānvayo, na tu karmatayā guṇena, tasya phalasaṃbandhottarakālīnatvenārthikatvāt / ataśca guṇasyāpi prāthamikabhāvanānvaye asmaduktarītyā karaṇatvenaiva saṃjāte dvitīyabodhavelāyāṃ yāgasaṃbandhasyāvaśyakatve yāgasya phalaṃ prati karaṇatvāt karaṇībhūtaguṇānvayārthaṃ āvaśyakī matvarthalakṣaṇā / yeṣāṃ tu prācāṃ mate prathamato 'pi na guṇasya karaṇatvena bhāvanānvayasteṣāṃ tu prathamata eva sā āvaśyakī duruddharetyabhipretyopasaṃharati --- ata iti //

udbhidādīnāmityādipadena yaugikatvasāmyāt vājapeyapadasyāpi saṃgrahaḥ //

(vājapeyapade yajisāmānādhikaraṇyopapattyarthaṃ bahuvrīhyāśrayaṇena guṇe karmaṇica tulyavadvṛttikatvasaṃpādanam) yadyapi karmadhārayapakṣe guṇe eva yaugikasya vājapeyaśabdasyaikahāyanyādiśabdasyeva matvarthalakṣaṇayā guṇavidhiparatvamevāpadyate, na tu udbhidādipadasyeva guṇe karmaṇi ca tulyavadvṛttikatvam; tathāpi matvarthalakṣaṇāpattyā guṇaparatve niraste yajisāmānādhikaraṇyopapattyarthaṃ jaghanyasya bahuvrīherevāśrayaṇena tatprakhyanyāyena nāmadheyatvaṃ nāsulabham / yadyapi bahuvrīhau anyapadārthalakṣaṇāpattyā nāmatvāśrayaṇamapi lakṣaṇāpādakam; tathāpi tasyā nirūḍhatvena padārthabodhavelāyāṃ jātatvāt śrutitulyatvena padāntarasāmānādhikaraṇyavattvena vākyārthalakṣaṇāto jyāyastvamiti na doṣaḥ / yadā tu maduktarītyā pūrvapakṣe 'pi bahuvrīhireva, tadā tu tulyavadvṛttikatvānna ko 'pi doṣaḥ //

(tatprakhyanyāyena vājapeyanāmatvopapādanam) ato yuktaṃ tatprakhyanyāyena nāmatvam / saṃbhavati ca saptadaśānāṃ prājāpattyasomagrahāṇāṃ viśeṣata āmnānavat prājāpatyānāṃ saptadaśa surāgrahān gṛhṇātīti viśeṣata āmnānāt somagrahāṇāṃ āhavanīyādhvaryukartṛkapracāravat surāgrahāṇāṃ mārjālīye pratiprasthātṛvājasṛtkartṛkapracāravidhānāt surāgrahairapi vājapeyayāgābhyāsāt tatprakhyanyāyaḥ / tatra ca mārjālīye surāgrahaṇamanukampanamātraṃ kṛtvā vājasṛtāṃ bhakṣaṇaṃ homo 'pi veti pakṣadvaye 'pi yāgābhyāse na vivādaḥ /

evaṃ sthite yadyapi ca sākṣātsurāsaṃbandhitvaṃ yāge na prasiddham /
tathāca "saptadaśasurāgrahān gṛhṇātī"tyanena grahaṇasaṃskṛtānāṃ surāṇāṃ viniyogāpakṣeyā tena madhugrahaṃ niṣkīṇāti, taṃ sabrahmaṇe sapātramiti śapathaśrutyā surāpratigrahakartṛpūrvadattasya hiraṇyapātrasthamadhugrahasya surāgrahaṇaniṣkrayārthatvena viniyogāt madhugrahasyāpi ca sapātrasya brahmasaṃpradānake dāne viniyogātparaṃparayā yāge surāsaṃbandhitvasiddhiriti pūjyapādānāṃ kaustubhe surāsaṃbandhitvopapādanaprayāsakaraṇaṃ vṛthaiva /
yadyapyagnīṣomādipadavadvājapeye bṛhatsāmakasya viṣṇau ityasyāmṛci vājapeyastotrasyānte āmnānāttenaiva kratusamāpteḥ vājapeyastotrakṛtasamāptimattvenaiva vājapeyapadapravṛttiḥ śakyate eva vaktuṃ; tathāpi "prajāpatirakāmayata vājamāpnuyāt svargalokamiti sa etaṃ vājapeyamapaśyadvājaṃ peyo vā eṣa vājapeyaḥ etena svargaṃ lokaṃ āpnotī"ti tāṇḍibrāhmaṇe arthavāde vājarūpānnapeyatvayogenaiva vājapeyaśabdanirvacanāt vājaṃ peyamasminniti yogārthasyaiva anusaraṇaṃ mīmāṃsakānāmiti dhyeyam /
prayojanaṃ pūrvapakṣe vyaktatve 'pi dravyasādṛśyena balavataiṣṭikavidhyantaḥ siddhānte spaṣṭatvācca noktam //

iti ṣaṣṭhaṃ viśiṣṭavidhyākṣepādhikaraṇam (vājapeyādhikaraṇam) <B1>

(7 adhikaraṇam / )

tadguṇāstu vidhīyeran avibhāgādvidhānārthe //

"āgneyo 'ṣṭākapālo 'māvāsyāyāṃ paurṇamāsyāṃ cācyuto bhavatī" tyādau āgneyaśabdo guṇavidhiḥ karmanāmadheyamiti cintāyāṃ agnermantravarṇādeva prāptatvādāgneyapadaṃ nāmadheyam iti prāpte --- puroḍāśakarmikāyā bhāvanāyā mantrāpekṣābhāvānmantrasya ca tatrāyogyatvānnopāṃśuyāja iva mantrasya devatākalpakatvam / nacāghāravadvācaniko viniyogo mantrasya, yena tatkalpakatvaṃ saṃbhāvyeta / na ca mantrasyāṣṭākapālakarmakabhāvanāṅgatve pramāṇamasti, prakaraṇasya upāṃśuyājādiṣvapyaviśiṣṭatvāt / nāpi kramaḥ, brāhmaṇapāṭhakramāpekṣayā mantrapāṭhakramavaiparītyasya pañcame vakṣyamāṇatvāt / atastatprakhyanyāyābhāvānnāmatvānupapatterdravyadevatobhayaviśiṣṭabhāvanāvidhipratītestasya ca yāgamantareṇānupapatterbhūdhātunā tallakṣaṇāt sakalaviśeṣaṇaviśiṣṭayāgabhāvanāvidhānena arthādviśeṣaṇānāmapi vidhikalpanāt guṇavidhirevāgneyaśabdaḥ //

prayojanaṃ "āgneyaṃ paya" ityādau nāmātideśenāgneyavidhyantaḥ pūrvapakṣe, siddhānte tu sānnāyyavidhyantaḥ // 7 // 23 // iti saptamamāgneyādhikaraṇam / <B2> (pūrvādhikaraṇenāpavādikasaṃgatinirūpaṇam) ākṣepasamādhānārthasyāpi pūrvādhikaraṇasya nāmatāsādhakatvādākṣepasamādhānābhyāṃ sādhitasya nāmatvasyeha siddhānte 'pavādakaraṇāt āpavādakīṃ saṅgatiṃ spaṣṭatvādanabhidhāya viṣayavākyapradarśanapūrvikāṃ cintāṃ darśayati --- āgneyo 'ṣṭākapāla iti //

(prākṛtavaikṛtavākyāntarāṇāmapyetadadhikaraṇaviṣayatvam) ādipadena "agnīṣomīyamekādaśakapālaṃ aindraṃ dadhyamāvāsyāyā"miti prākṛtānāṃ "āgneyaṃ paya" "aindraḥ puroḍāśa" iti vaikṛtānāṃ ca vākyānāṃ saṃgrahaḥ //

(āgneyanāmatāguṇavidhitvaparatvanirāsena sarvaviśiṣṭavidhiviṣayatvametadadhikaraṇasyeti nyāyasudhākāramatatatkhaṇḍane) atra nyāyasudhākṛtā --- "āgneyapadasyāṣṭākapālādidravyasāmānādhikaraṇyāt karmaṇaścāśravaṇānmantratastu virodhe syādi" tyadhikaraṇe pañcame āgneyāgnīṣomīyayoḥ brāhmaṇakramaviparyayeṇa mantrakramāmnānasya vakṣyamāṇatvena kramaviniyuktamantrābhāvāt śrutyaviniyuktānāṃ ca mantrāṇāṃ svārthasamavāyakalpakatvābhāvāt māntravarṇikadevatākalpanānupapatteḥ dravyadevatāsaṃyogenāpi yāgasya kalpayitumaśakyatvādā"gneyaṃ caturdhā karotī" tyādivyavahārasya ca dravyaviṣayatvena karmanāmānapekṣatvānniṣprayojanatvenāpi nāmatvāśaṅkānupapatteḥ na nāmatvacintā yuktā; ataḥ pūrvādhikaraṇe tantrasaṃbandhānupapattyā viśiṣṭavidhau niraste kvacidapi tarhyanāvṛttena pratyayena viśiṣṭavidhirna saṃbhavatītyāśaṅkya viśiṣṭavidhivyutpādanāyaivaitadadhikaraṇam / tadvyutpādanasya cotpattiśiṣṭaguṇabalīyastvasiddhiḥ prayojanam / tasya nāmatā / somaviśiṣṭe hyutpanne śuddhānuvādāsaṃbhavānna khanitrādistatretyudbhidādernāmatā sidhyati / śrutena tu pratyayena śuddhaṃ yāgaṃ vidhāyopapadānarthakyaparijihīrṣayā tadarthavidhināyāśrutapratyayāntarakalpane śrutasyaivāvṛttikalpane śuddhayāgānuvādenodbhitsomayorvihitayoḥ tulyabalatvena vikalpopapatterna nāmatā sidhyatīti nāmadheyatvaṃ draḍhayituṃ viśiṣṭavidhiriha vyutpādyate saprayojanaḥ / evañca sarvecātra viśiṣṭavidhayaḥ udāharaṇamiti bhāṣyavārtikayorguṇavidhināmadheyacintā pūrvāpavādatvena saṅgatiṃ vaktuṃ kṛtā / athavā -- guṇavidhyasaṃbhave sthite vaiyarthyaparihārāya saṃbhavamātreṇa nāmatvamuktam / etadadhikaraṇaṃ tu viśiṣṭavidhivyutpādanamātrārthatvameveti --- uktam, tadayukta miti sūcayituṃ yathābhāṣyavārtikaṃ guṇavidhiḥ karmanāmadheyamiti cintāyāṃ niveśitam / ayamāśayaḥ --- na tāvadatra viśiṣṭavidhivyutpādanaṃ nāmatvavicāre saṅgatam; utpattiśiṣṭaguṇabalīyastvasidhyā viśiṣṭavidhivicārasya saprayojanatve 'pi tadbalīyastvena vājinayāgavadguṇaviśiṣṭakarmāntarasyaivodbhidādivākyeṣvāpattyā guṇavidhitvanirāsāsaṃbhavena nāmatāyāmasādhakatvāt, yadi vājinavākye rūḍhibalīyastvena vājinapadasyotpattiśiṣṭaguṇabalīyastvenāpi na nāmatetyucyeta, tadodbhidādipadānāmarūḍhatvena tulyavadvṛttikatayaiva nāmatāsiddheḥ kimutpattiśiṣṭaguṇabalīyastvena? kiñca viśiṣṭavidhyabhāve 'pi na khanitrasya vikalpaḥ saṃbhavati; udbhidādivākyeṣu yāgānuvādāsiddheḥ, "somena yajete"ti vākyasya pūrvapravṛttyāśrayaṇena śuddhayāgavidhāne 'pi tadānīmevopasthitopapadānarthakyaparihārāya kalpitenāvṛttena tenaiva vā vidhipratyayena svavākyopasthitayāgānuvādena some vihite tenaiva nirākāṅkṣīkṛte yāgenaiva vākyāntaropāttakhanitrādividhānaṃ saṃbhavatīti tatra karmāntaravidhānasyaivāpattirna tu vikalpaḥ / nahyutpattiśiṣṭaguṇabalīyastve nirākāṅkṣatāpādanātiriktamanyat kiñcitkaraṇamasti, tattu viśiṣṭavidhyabhāve 'pi sukaramiti / ataeva --- tatra viśiṣṭavidhiṃ matvarthalakṣaṇāpattyā nirasya yaugikatvādinaiva nāmatvamākare sādhitamityasaṅgataṃ viśiṣṭavidhivyutpādanam apica sannikṛṣṭavidhau asaṃbhavanibandhanatvādviprakṛṣṭayorviśeṣaṇaviśeṣyayoryugapadvidheyatvasya sannikṛṣṭavidhānārthaṃ ca tasyasaṃbhavaḥ viprakṛṣṭavidhānārthaṃ tasyāsaṃbhavaścābhyupagantavyaḥ syāditi yugapat viruddhasaṃbhavāsaṃbhavāyogānna kvacit sakṛcchrutena pratyayena viśiṣṭavidhiḥ saṃbhavatīti tvaduktapūrvapakṣasya somena yajetetyatrevāgneyādivākyeṣvapi saṃbhavādanekaguṇopādānanimittavākyabhedāpattihetukapūvrapakṣābhidhānamāgneyādivākye bhāṣyakārasya śūnyahṛdayatāmevāpādayet / ataḥ saṅgatatvādguṇavidhināmadheyavicāra eva yukta iti //

(tatprakhyanyāyenāgneyapadanāmatvopapādanam) kathaṃ tarhi nyāyasudhoktadūṣaṇasamūhe vidyamāne nāmatāpūrvapakṣasiddhirityata āha --- agneriti //

ayamarthaḥ --- yadyapyāgneyavākye bhavatinā sattāmātropādānādvidherbhāvanāyāḥ tadavacchedakayogyadhātvarthasya vā nopādānaṃ; tathāpi aprāptārthatvādvidhiṃ prakalpya bhūdhātośca bhāvanāṃ vinānupapatteḥ bhāvanākṣepāttayaiva vā bhāvanābhidhānāt tasyāṃ ca prathamāntāṣṭākapālapadoktadravyasyānvayāsaṃbhave saktuvatprathamāyāḥ karaṇatvalakṣaṇayā aṣṭākapālakaraṇikāyāṃ tasyāṃ bhāvanāyāṃ agnerapi viśeṣaṇatvenānekavidhinimittagauravāpatteḥ tatprakhyanyāyena nāmadheyamāgneyapadam / saṃbhavaticātra mantravarṇasyāgnidevatāprāpakasya sattvāttatprakhyannyāyaḥ //

(mantrabrāhmaṇapāṭhayorananyādṛśatvenānyādṛśatve 'pi anuṣṭhānasādeśyāt agnirmūrdhetyādīnāṃ āgneyādiviniyogena māntravarṇikadevatāprāptisamarthanam) agnirmūrdheti puronuvākyāyā "bhuvo yajñasye" ti yājyāyāścādhikārākhyaprakaraṇena sthānena vā aṣṭākapālabhāvanāṅgatvāvagaterupāṃśuyājavat śrutyaviniyoge 'pi devatākalpakatvopapatteḥ /
ataeva --- dravyasamānādhikaraṇasyāpyāgneyapadasya nyāyena nāmatāsiddhau karmavyadhikaraṇadvitīyāntāgnihotrāghārapadavannāmatvaṃ karaṇatvalakṣaṇayāṃ nānupapannam /
nacādhikārasyopāṃśuyājādiṣvapyaviśeṣātkramasya ca brāhmaṇapāṭhāpekṣayā mantrāṇāṃ vaiparītyādasaṃbhavatt kathaṃ prathamasya prathamamityevaṃ pāṭhakramāt mantrāṇāmaṅgatvamiti dūṣaṇam; vājasaneyiśākhāyāṃ prathamamāgneyasya paścādagnīṣomīyasyaiva brāhmaṇapāṭhāmnānāt mantrāṇāṃ pāṭhakramopapatteḥ; sarvaśākhābhijñatvena viśvastatantravārtikakārairlekhanāt śākhāntare mantrapāṭhakramānāmnānasyānumātumapyaśakyatvācca /
"mantratastu virodhe syādityatra tu yatrāpi vyutkramāmnānaṃ, tatrāpīṣṭasiddhirupapāditā, natu tāvatā sarvatrāpi vyutkramāmnānaṃ, tadapyagnīṣomīyānantare paṭhitasyāpyāgneyasya "śiro vā etadyajñasya yadāgneyo hṛdayamupāṃśuyājaḥ pādāvagnīṣomīya" ityanenāprāptārthatvena vidhikalpanayā svasthānādapakṛṣya agnīṣomīyapaśuyāgavadapakṛṣyānuṣṭhānāvagateranuṣṭhāna- lakṣaṇasthānakramātpaśudharmāṇāṃ agnīṣomīyāṅgatvasyeva yājyānuvākyāyugalasyāṅgatvāvagatiriti kaustubhadarśitaprakāreṇāṅgatvasya sulabhatvācca //

(āgneya iti taddhitasya devatāpramāpakatvaśaṅkātannirasane) naca --- taddhitasya sarvadaivataprāpakapramāṇāpekṣayā balavatvāttenaiva devatāvidhānena durbalamāntravarṇikadevatākalpanaṃ na yuktamiti --- vācyam; virodhe tatprābalye 'pi avirodhe 'nekavidhigauravāpādakatvena taddhitasya tatkalpakatvāyogāt / "sarvatrāgnikalibhyāṃ ḍhak vaktavya" iti prāgdīvyatīyeṣu "tasyedaṃ" "tasyāpatyaṃ" "sāsya devatā" "tasya samūhaḥ" "tatra bhava" ityādisāmānyaviśeṣeṣu anekeṣu saṃbandheṣu ḍhakpratyayasya smaraṇādāgneyapadasya sandigdhārthatvena niyamena devatāvidhāyitvānupapatteśca / nāmadheyatvetu pramāṇāntarabalādeva devatātaddhitanirṇayopapatteḥ / ato yuktaiva mantravarṇāddevatāprāptiriti //

(pūrvamanirdhāritasya dhātvarthaviśeṣaṇasya paścādavadhāryamāṇasya bhāvanāvacchedakatvopapādanam) bhāvanāyāścāvacchedakadhātvarthāpekṣāyāṃ tadavacchedakayogyadhātvarthāśravaṇe 'pi devatāsaṃbandhakalpitayāgasyaiva paścādavagatasyāpyavacchedakatvopapattiḥ /
iṣyate cābhyuditeṣṭivākye bhāvanāntaravidhipakṣe guṇasaṃbandhavākyeṣu paścādavagatasyaiva dhātvarthasyāvacchedakatvam /
ata eva "jyotirgaurāyu"rityādau aprāptiphalakalpitavidhyanyathānupapattisiddhabhāvanākṣiptānirdhāritadhātvarthaviśeṣasyaiva jyotirādi nāmetyavadhārite paścādavyaktatvādisādṛśyenātidiṣṭadravyadevatāsaṃbandhena yāgarūpaviśeṣanirdhāraṇamiṣṭam /
ataśca siddhānta iva paścādavagatasyaiva yāgasyabhūdhātunā lakṣaṇayā bhāvanāvidhānopapatteryuktamāgneyapadasya nāmatvam //
(prakāśakārābhimatayāgacaturāvṛttirūpapakṣaprayojanani rāsena pūrvapakṣaprayojanāntarasūcanam) yathācātra nāmadheyasya nāniṣprayojanatvaṃ tathā adhikaraṇaprayojanakathanavyājena darśayiṣyate /

yattu --- prakāśakārai "rāgneyaṃ caturdhā karotī" tyatra āgneyakarmaṇaścaturdhākaraṇāsaṃbhave 'pi caturāvṛttiḥ prayojanam --- ityuktam, tat "puroḍāśaṃ caturdhā karotī"ti śākhāntaravākyopasaṃhāreṇāgneyapadasyāgnidevatopalakṣitapuroḍāśa- paratvāvagateḥ puroḍāśasyaiva caturdhākaraṇarūpavibhāgavidhipratīterayuktamiti dūṣitaṃ kaustubhe / ato nyāyasudhākṛdāpāditasakaladūṣaṇaparihāreṇa sudṛḍho nāmadheyatvapūrvapakṣa ityabhipretyopasaṃharati --- āgneyapadamiti //

āgneyapadamagnīṣomīyapadānāmapyupalakṣaṇam //

(ayogyatvāt vācanikaviniyogābhāvāccopāṃśuyājāghārādiṣviva mantrasaṃbandhāsaṃbhavāt māntravarṇikadevatāprāptyasaṃbhavādāgneyapadanāmatvāsaṃbhavopapādanam) nedaṃ nāmadheyam; tatprakhyaśāstrābhāvāt, yadi hyaṣṭākapālakaraṇikātra bhāvanā vidhīyeta, tatastasyāṃ tvaduktavidhayā māntravarṇikadevatāprāpteḥ sattvāt syānnāmadheyam / natvetadasti; aṣṭākapālakartṛkabhavanenākṣiptāyāṃ bhāvanāyāṃ aṣṭākapālasya karmatvenaivānvayāt aṣṭākapālotpattijanakavyāpārarūpeṇaivāṣṭākapālabhāvanā vidheyā, natu siddhāṣṭākapālakaraṇikānirdhāritadhātvarthaviśeṣāvacchinnā yāgādibhāvaneti tasyāmagnyādidevatāprakāśakayājyānu- vākyāyugalasya kathamapyanvayānupapatteryājyānuvākyāsamākhyāsahakṛtaliṅgenānyatraiva viniyogāt anuṣṭhānalakṣaṇasthānabādhāccāṣṭākapālabhāvanāṅgatve pramāṇabhāvānmāntravarṇikadevatāprāpterasaṃbhava ityabhipretya siddhāntamāha --- puroḍāśakarmiketi //

upāṃśuyāje tu pratyakṣayajiśravaṇāttatra yogyatayā sthānena mantrānvayopapatteryuktaṃ māntravarṇikadevatākalpanamityabhipretya vaiṣamyaṃ darśayituṃ nopāṃśuyāja iveti vyatirekadṛṣṭāntopādānam / nanu kṣaraṇātmakāghārakarmaṇāmapi "indra ūrdhva" iti mantrasyākāṅkṣāyogyatayorabhāvenānvayāyogāt kathaṃ tadanvayena devatāprāptyā yāgakalpanamityāśaṅkāṃ pariharan vaiṣamyamāha --- naceti //

tatra liṅgādanvayāyoge 'pi "ityāghāramāghārayatī"tīti karaṇena śrutyaiva viniyogānyathānupapattyā devatāyāgayordvayorapi kalpanāt karaṇasya ca homatvakalpanena virodhāpādanānnāmatopapattiriti vaiṣamyamityarthaḥ //

(pūrvapakṣyāpāditasakaladoṣaparihāreṇa siddhāntopasaṃhāraḥ) pūrvoktarītyā mantrapāṭhakramopapattāvapi ayogyatvādeva mantratvasyānupapattimabhisaṃdhāya pūrvapakṣyāpāditānekavidhinimittakagauravaparihāreṇa siddhāntamupasaṃharati --- ata iti //

dravyadevateti //.//

āgneya iti taddhitena devatātvaviśiṣṭadravyābhidhānādaṣṭākapālapadasya "ete puroḍāśaṃ kūrmaṃ bhūtaṃ sarpantamapaśyan" ityarthavādāvagatāṣṭāvacchinnakapālasaṃskṛtapuroḍāśadravyavācakatvādaprāptārthatvādarthavādasamabhivyāhārācca laṭo leḍarthakatvaniścayena vidhibhāvanayoḥ pratītau tasyāṃ bhāvanāyāṃ puruṣavyāpārarūpāyāṃ aṣṭākapālasya kartṛtvānupapatteḥ prathamayā karaṇatvalakṣaṇayā aṣṭākapālasya karaṇatvenānvaye agnidevatātvasyāpi ca kārakatvenānvaye sakalakārakaviśiṣṭākṣiptayatkiñciddhātvarthakaraṇatveṣṭasāmānyabhāvyakatve buddhe paścāddhaviḥsamabhivyāhṛtadevatātvasya yāgamantareṇāsaṃbhavāt bhāvanāpekṣitasya dhātvarthasya yāgatvāvadhāraṇe'pi śābdatvasiddhyarthaṃ bhūdhātunā yāgalakṣaṇayā yāvadvākyopāttaviśeṣaṇaviśiṣṭaikayāgabhāvanāvidhānānna śrutasya pratyayasyāvṛttiprasaṅgaḥ / viśeṣaṇavidhikalpanākṛtaṃ ca gauravamanyato prāptatvādāpadyamānaṃ na duṣyati / na ca taddhitasya devatāvidhāyakatve liṅgādeva mantraprāpteḥmantrakramāmnānavaiyarthyam; agnirmūrdheti mantraviśeṣaprāptaye tatsārthakyāt / ata eva yatra "kapāleṣu śrapayatī"tyādinā pramāṇāntareṇa kapālānāṃ tadadhikaraṇatvasya śrapaṇākhyasaṃskāraviśeṣasya ca prāptiḥ, tatrotpattivākye 'pi tadviśeṣavidherakalpanānnaiva tatkṛtaṃ gauravam / nacaivaṃ aṣṭatvasya pramāṇāntarāprāpteḥ samāsabhaṅgāpattyā bhāvanāyā yāgena vaiśiṣṭyāsaṃbhavāt kapālānuvādenāṣṭatvasya yāgasya ca vidhāne vākyabhedaḥ; ekaprasaratābhaṅgāpattyā prāptānāmapi kapālānāṃ viśiṣṭaveṣeṇāprāptaviśeṣaṇavidhikalpakavidhānopapatteḥ / ata eva tadaṃśe prāptatvānna viśeṣaṇavidhikalpanā / ataśca viśiṣṭayāgabhāvanāvidhānopapattermantrāṇāmapi tatkrameṇaivāpakarṣasiddherna "śiro ve" tyasyāpakarṣavidhitvakalpanamāpadyate iti guṇavidhirevāgneyaśabda iti bhāvaḥ / nāmātideśeneti //

balavato 'pi dravyasādṛśyasya codanāliṅgasādṛśyarūpatvāttadapekṣayāpi balavatā nāmātideśenetyarthaḥ //

iti saptamaṃ āgneyaguṇatādhikaraṇam //

<B1> (8 adhikaraṇam / )

barhirājyayor asaṃskāre śabdalābhād atacchabdaḥ / Jaim_1,4.10

barhirājyapuroḍāśādiśabdānāṃ saṃskṛteṣu kuśādiṣu śāstrasthaiḥ prayujyamānatvād yūpādiśabdavatsaṃskāramātravācitve saṃskāraviśiṣṭakuśādivācitve vā prāpte ---

jātiṃ vihāya kairapyaprayujyamānatvāt saṃskāraṃ vināpi ca loke 'barhirādāya gāvo gatāḥ' 'ājyaṃ krayyaṃ' 'puroḍāśena me mātā prahelakaṃ dadātī'tyādau prayujyamānatvādavyabhicārāllāghavācca kuśatvādijātivācitvameva //

prayojanaṃ tu yūpāvaṭastaraṇārthabarhirādau pūrvapakṣe saṃskārakaraṇaṃ, siddhānte neti // 8 // 24 //

ityaṣṭamaṃ barhiradhikaraṇam / <B2>

(pūrvādhikaraṇena barhiradhikaraṇasya saṃgatidvayanirūpaṇapūrvakaitadadhikaraviṣayatrayanirūpaṇam) pūrvādhikaraṇeṣu sāpavāde karmanāmatve sādhite prasaṅgāddravyaviṣayanāmnāmabhidheyavicāreṇa guṇaviśeṣavidhivicāra iti prāsaṅgikīṃ prakaraṇasaṅgatiṃ tathā āgneyādiśabdānāṃ devatoddeśyakadravyatyāgātmakayāgasya kriyāgarbhasaṃbandhanimittadevatāviśiṣṭadravyavācitvāttaddvāreṇa kriyānimittatve 'bhihite barhirādiśabdānāṃ saṃskārātmakakriyānimittatāstyuta neti vicārāt buddhisthānātmikāmanantarasaṅgatiṃ ca spaṣṭatvādanabhidhāya saṃskṛtabalīyastvādirūpapūrvapakṣahetoḥ saṃskāranimittatve gauravāpattirūpasiddhāntahetośca tulyatvātsūt ragatabarhirājyapadasya upalakṣaṇatvaṃ cābhipretya viṣayatrayapradarśanapūrvakaṃ pūrvapakṣamāha ---- barhirājyeti //

(yājñikaprasiddhā barhirādiśabdānāṃ saṃskṛtaparatvopapādanam) śāstrasthairityanena śāstrasthānāmasaṃskṛte prayogaḥ pīlvadhikakaraṇanyāyena bādhyate / kvacicchāstrasthānāmapyasaṃskṛte prayogaścāśvabālādhikaraṇanyāyena yājñikaprasiddhyā bādhyata iti śāstrasthapadasya yājñikaprasiddhaparatayā sūcitam / evañcāsaṃskṛtaprayogasya prādeśikatvenāśiṣṭasthatvena taddaurbalyāt sādṛśyasyopapatterna yājñikaprayogasyāvigītatvāpādanakṣamatvamityarthaḥ (yūpādiśabdānāmiva saṃskṛtavācitvasya barhirādiśabda upapattiḥ) nanu "barhirlunāti" "ājyamutpunāti" "puroḍāśaṃ prathayatī" tyādisaṃskāravidhiṣu barhirādyuddeśena saṃskāravidhānāduddeśyānāṃ lavanādisaṃskṛtānāṃ kuśādīnāṃ pūrvāvagame saṃskāravidhivaiyarthyam, anavagame tūddeśyatvāyogāt sutarāṃ tadvidhānānupapattiriti jātivācitvamevopapadyate ityata āha --- yūpādiśabdavaditi //

yathā palāśaṃ takṣatīti prakṛtya śrute tatra yattakṣati tadyūpamiti viparītavacanavyaktyāśrayaṇena chedanasaṃskṛtapalāśanāmatvaṃ yūpaśabdasyāvasīyate, evamihāpi "darbhaiḥ stṛṇīte"ti barhisstaraṇārthe mantre kuśavācidarbhaśabdadarśanāt barhiśśabdasya yallunāti tadbarhiriti vacanavyaktyāśrayaṇena lavanādisaṃskṛtakuśanāmatvāvadhāraṇāt "piṣṭāni saṃyauti" "piṇḍaṃ karotī"ti śravaṇācca puroḍāśaśabdasya prathanādisaṃskṛtapiṣṭapiṇḍanāmatvāvadhāraṇādutpavanādīnāṃ ca kathañcidvṛttaviṣayatvamutprekṣyājyaśabdasyotpavanād isaṃskṛta- ghṛtanāmatvāvadhāraṇādyūpādivadvacanavyaktiviparyayāśrayaṇena saṃskāravidhivaiyarthyamityarthaḥ / ādipadenāhavanīyapadasaṃgrahaḥ / tatrāpi yathā nāgṛhītaviśeṣaṇanyāyena yūpādipadānāṃ saṃskāreṣveva śaktiḥ / athavā ---- saṃskārāṇāmanekatvādanekaśaktikalpanāpattestadviśiṣṭakāṣṭha eveti matabhedaḥ tadvadihāpīti matabhedaṃ sūcayituṃ vāśabdaḥ //

(jātiṃ vihāyāprayujyamānatvena jātivācitvameva barhirādiśabdānāmiti siddhāntaḥ) na barhirādiśabdānāṃ saṃskāraviśiṣṭajātimaddravye śaktiḥ; gauravāpatteḥ, ata eva na saṃskāreṣvapi / atajjātimati saṃskṛte 'pi prayogābhāvācca / evaṃ satyapi yadi saṃskārarahite prayogo na syāttato gauravamapyaṅgīkṛtya tadvācitāṅgīkriyeta, asti ca tatrāpi prayogaḥ / ata eva etādṛśaprayogasya yūpādiṣvabhāvāt svīkriyata eva saṃskāravācitvam / jātimapahāya prayujyamānatvena śāstrasthaiḥ saha virodhābhāvānna śāstrasthaprasiddhyāpi bādha iti tadanurodhena ca na vacanavyaktivaiparītyāśrayaṇaṃ yuktamityabhipretya siddhāntamāha --- jātiṃ vihāyeti //

kairapītyanena virodho darśitaḥ /
prayojanantviti //

(bahiradhikaraṇapūrvottarapakṣaprayojananirūpaṇam) saṃskāravācakānāṃ śabdānāṃ khalevālyāṃ yūpaśabdasyeva nāmātideśena saṃskāraprāpakatvāt saṃskārakaraṇamityarthaḥ / evaṃ yūpāñjanārthājye / tathā jyotiṣṭomāṅgapravargyahomapūrvottarakālayoḥ "rohiṇābhyāṃ vai devāḥ svargaṃ lokamāyanni"tyādināhorātradevatāke homadvaye vihite rohiṇanāmakapuroḍāśadvayasya dravyatvena vidhānāttatrāgnīdhrakartṛkagārhapatyādhiśrayaṇamātrānuṣṭhānepītarasaṃskārānanuṣṭhānaṃ siddhānte / pūrvapakṣe tadanuṣṭhānamityapi jñeyam / atra cottarādhikaraṇaprayojanavaddarbhaiḥ stṛṇīteti mantre maudgecarau puṇḍarīkapadasyevohānūhaprayojanāntaramapi draṣṭavyam / etatsiddhajātivācitvamaṅgīkṛtyaiva barhirdharmāṇāṃ aṅgapradhānasādhāraṇabarhirdharmārthatvādyūpāvaṭastaraṇārtha- barhiṣi taddharmaprāptimāśaṅkya nirākariṣyate ityapaunaruktyam //

ityaṣṭamaṃ barhiradhikaraṇam //

<B1> (9 adhikaraṇam / )

prokṣaṇīṣv arthasaṃyogāt / Jaim_1,4.11 /

prokṣaṇīśabdasyāpi pūrvavatsaṃskāravācitve 'prokṣaṇībhirudvejitāḥ sma' iti loke saṃskāraṃ vihāyāpi jātimātre prayogadarśanāt rūḍhyā jalatvajātivācitve vā prāpte --- kḷptāvayavayogenopapattau rūḍhikalpane pramāṇābhāvaḥ /

ataevāśvakarṇādiśabde yogabādhe eva tatkalpanam /
nacāpāmaudāsīnyāvasthāyāṃ prakṛṣṭokṣaṇasādhanatvarūpayogābhāvaḥ; phalopadhānāsaṃbhave 'pi ukṣaṇasvarūpayogyatvasya sambhavāt /
nacaivaṃ rathakārapade 'pi rathakartṛtvarūpayogasambhavena jātiviśeṣe śaktikalpanānupapattiḥ; anuśāsanabalena tatkalpanāt, kartṛtvasvarūpayogyatvasyāvyāvartakatvena "varṣāsu rathakārasye" tyasya vaiyarthyāpatteśca /
prokṣaṇīśabde tu rūḍhikalpane pramāṇābhāvād yaugikatvameva //

prayojanaṃ vikṛtau ghṛtaṃ prokṣaṇamityādau prokṣaṇīrāsādayetyavikṛtaḥ prayogaḥ saṃskāravācitvapakṣe, ghṛtamāsādayeti jātivācitve, prokṣaṇamāsādayeti yaugikatve draṣṭavyam // 9 // 25 // iti navamaṃ prokṣaṇyadhikaraṇam //

<B2> (saṅgatinirūpaṇapūrvakaṃ saṃskārajātivācitvapakṣadvayena pūrvapakṣopakramaḥ tādṛśapakṣadvayopapādanaṃ ca) pūrvavaditi //

anenaca prakaraṇasaṅgatirāpavādakī cānantarasaṅgatiḥ sūcitā / prokṣaṇīrāsādayetyādau utpavanābhimantraṇādisaṃskāraviśiṣṭe prayogādādyaṃ tadvināpi prayogājjātivācitvena dvitīyaṃ ca pūrvapakṣamāha ---- saṃskāreti //

(kalpyarūḍhyapekṣayā kḷptayogaprābalyena prokṣaṇaśabdasya prakṛṣṭokṣaṇasādhanatvaparatvena siddhāntopakramaḥ) apāmaudāsīnyāvasthāyāṃ prakṛṣṭokṣaṇasādhanatvābhāvenāvayavārthasyākḷptatvāttailādāvavayavārthasadbhāve 'pi prokṣaṇīśabdāprayogātsaṃskāravadyogyatvasyāpyanvayato vyatirekataśca vyabhicārāt pravṛttinimittatvāsaṃbhavādaśvakarṇādiśabdavajjale 'ti riktaśaktikalpanasyāvaśyakatvāt kḷptasamudāyaprasidhyā cāvayavārthaprasiddhibādhasya rathakārādhikaraṇe vakṣyamāṇatvāt tadvadeva samudāyaprasidhyā aptvajātivācitvamityarthaḥ //

(samudāyaprasiddherakḷptatvāt ghṛtādāvapi prokṣaṇapadaprayogadarśanācca prakṛṣṭokṣaṇasādhanatvayogyatvarūpayogārthasyaiva grahaṇamiti siddhāntopakramaḥ) satyaṃ samudāyaprasiddheḥ prābalyaṃ, yadi tasyāḥ kḷptatvaṃ bhavet, apāmaudāsīnyāvasthāyāmapi prakṛṣṭokṣaṇasādhanatvayogyatāmātreṇāvayavaśaktyaiva viśiṣṭārthabodhopapattāvatiriktasamudāyaśaktikalpane mānābhāvāt / anyathā yaugikapadamātrocchedāpatternāptvajātivācitvam / tailādiṣu satyapi prakṛṣṭokṣaṇasādhanatvena prokṣaṇapadavācitve strīpratyayabahuvacanayorananvayādeva prokṣaṇīśabdāprayogopapatteḥ tadrahitaprātipadikaprayogamātrasya ghṛtaṃ prokṣaṇaṃ bhavatītyādau dṛṣṭatvācca prokṣaṇaprayogasyetyabhipretya siddhāntamāha ----- kḷpteti //

(yaugikārthapratītyasaṃbhavasthale rūḍheḥ kḷptisthalecoktādhikaraṇāpravṛttinirūpaṇam) yatra tu sarvathā nāvayavārthapratītisaṃbhavaḥ tatreṣṭa eva samudāyaprasidhyā kḷptāvayavaprasiddhibādha ityāha ----- ataeveti //

nanu yogyatayā rathakaraṇavṛttitvasya jātiviśeṣe 'pi saṃbhavāt pratyuta "nemiṃ nayanti ṛbhavo yathe"ti mantraliṅgātteṣāmapi rathakaraṇavṛttitvāvagamāt rathakāraśabdasyāpi yaugikatvāpattau yaugikatvāviśeṣāt traivarṇikasyaiva lāghavādrathakārapadena grahaṇāpattirityāśaṅkāmanūdya pariharati ---- nacaivamiti //

anuśāsaneti //

"ṛbhūṇāntve" ti mantravarṇarūpānuśāsanabalena rathakāraśabdasya jātiviśeṣaparatāvagateḥ sāmānyapravṛttayogyatābādha ityarthaḥ / sāmānyato yogyatāmātreṇa yogāṅgīkāre traivarṇikasya sarvadā rathakartṛtvasaṃbhavena nimittatvānupapattervarṣāvidhigatarathakārapadavaiyathyramapyāpādayati ---- kartṛtveti / ataśca varṣāvidhivākye phalopahitarathakartṛtvenaiva yogo vācyastādṛśasya caudāsīnyāvasthe saudhanvanāparaparyāye jātiviśeṣe 'yogena vyabhicārādatiriktarūḍhikalpanamāvaśyakamiti vaiṣamyamityarthaḥ //

(prokṣaṇyadhikaraṇapūrvottarakalpaprayojananirūpaṇam) vikṛtāviti //

somāraudracarudravyakavikṛtāvityarthaḥ / avikṛta iti //

sarvatra prāgīkaraṇātprokṣaṇaprātipadikamātrasya kvacidapi saṃskāre 'pyaprayogāt prokṣaṇīśabdasyaiva saṃskṛtavācitābhyupagamādīkārabahuvacanopādānepi ghṛtādinivṛtteḥ prokṣaṇamāsādayetyūhāsaṃbhavādavikṛta ityarthaḥ / yastu "ghṛtaṃ prokṣaṇa"miti prayogaḥ, sa notpavanādisaṃskāraparaḥ; tathātve ghṛtapadasāmānādhikaraṇyāya prokṣaṇapade utpavanādikāryaprokṣaṇakriyāsādhanalakṣaṇāpatteḥ / atastatra prokṣaṇaśabdaṃ bhāvalyuḍantatvena prokṣaṇakriyāmātrābhidhāyakaṃ yaugikamaṅgīkṛtya tasyāṃ ghṛtasya sādhanatvena lakṣaṇayā vidhānam / arthādaupadeśikatvāt apāṃ bādha iti na kvāpi prokṣaṇaprātipadikasya saṃskāraparatvamiti bhāvaḥ / ghṛtamāsādayetīti //

ghṛtasya sūryādivat prākṛtāpūrvakāryāpannatvādavācakaprokṣaṇīpadanivṛtteryukto ghṛtapadaprakṣeparūpoha ityarthaḥ /
prokṣaṇīrāsādayeti //

yaugikatve prokṣaṇaprātipadikādapsāmānādhikaraṇyena prayuktayorbahuvacanekārayorghṛter'thalopena nivṛtteścodakaprāptaprokṣaṇaprāti- padikasyālopāt tadevāpradhānaliṅgavaśānnapuṃsakaikavacanāntatayohyam / naca vidhigataśabdaniyamo nigade dravyaviṣaye 'sti, yena ghṛtaśabdasyaiva vidhigatasya prayogaḥ śakyeta; daśame devatāviṣaya eva tanniyamasya vakṣyamāṇatvādityarthaḥ / iti navamaṃ prokṣaṇyadhikaraṇam //

<B1>. (10 adhikaraṇam / )

tathānirmanthye / Jaim_1,4.12 /

"nirmanthyeneṣṭakāḥ pacantī'tyatra nirmanthyaśabdasya pūrvavat saṃskāravācitve nirmanthyamānaya pakṣyāma iti laukikaprayogena niraste manthanakarmatvasya pākasādhanībhūte 'gnāvabhāvena manthanaprayojyatvasya ca pākanavanītādāvapi sattvenātiprasaṅgādaraṇiprayojyāgnitvāvāntaravyāpyajātivācitve prāpte ----- manthanaprayojyatvayogenaivopapattau uktarūḍhikalpane pramāṇābhāvādatiprasaṅgasya ca pākādau prācīnaprayogābhāvenaivābodhakatvopapatternirākartuṃ śakyatvānnavanīte ca vācyatvasyāpi vaktuṃ śakyatvād yaugika eva nirmanthyaśabdaḥ / evañca "nirmanthyeneṣṭakā" ityatrāgneḥ pākasāmarthyādeva prāptatvānmanthanamātravidhiriti tasyāpi prayogamadhye karaṇaṃ siddhāntaprayojanam // 10 // 26 //

iti daśamaṃ nirmanthyādhikaraṇam //

<B2> (pūrvādhikaraṇena nirmanthyādhikaraṇasaṃgatiḥ tadvadeva sopapattikapūrvapakṣadvayasya ca nirūpaṇam) pūrvavadeva prakaraṇasaṃgatiṃ sūtragatatathāśabdasūcitāṃ tathaiva tatsūcitāmātideśikīṃ cānantarasaṅgatiṃ saṃśayañca spaṣṭatvādanabhidhāyāgnicayanaprakaraṇagataṃ vākyamudāhṛtya pūrvādhikaraṇavadevādyapakṣadvayaṃ pūrvapakṣadvayaṃ pūrvapakṣatvenābhidhatte ---- nirmanthyeti //

paśau adhimanthanaśakalavidhānādyaṅgakamanthanasya "jātāyānubrūhī"ti preṣitena "dhanañjayaṃraṇe" iti mantreṇa prakāśanādisaṃskārāṇāṃ ca vihitatvāttatsaṃskṛte vahnau śāstrasthānāṃ nirmanthyaśabdaprayogāt saṃskāravācitvamityādyaḥ pakṣa ityarthaḥ / etena --- saṃskāranimittatvāt nirmanthya eva vidhīyate iti prakāśakāroktam, athavā --- paśāvapi saṃskāravidhānādādhānaprakṛtasaṃskārāṇāmiva vinigamanāvirahāt pāśukasaṃskārāṇāmapi vācyatvamiti somanāthenoktam --- apāstam; ādhānakṛtasaṃskāraviśiṣṭe kvacidapi yājñikānāṃ nirmanthyaśabdaprayogasyādarśanāt / ata eva cāturmāsyātithyādiṣu paśuvannirmanthyaśabdaprayogo darśitaḥ / dvitīyaṃ pūrvapakṣamupapādayituṃ ādyaṃ dūṣayati --- nirmanthyamānayeti //

(pūrvādhikaraṇagatārthatāśaṅkātatparihārau) nanu pūrvādhikaraṇanyāyena karmatvayogenaiva tacchabdapravṛttyupapattāvatiriktaśaktikalpane pramāṇābhāvāt kathaṃ jātivācitvapakṣotthānam? tenaiva ca gatārthatvādadhikaraṇāntarārambhavaiyarthyaṃ cetyāśaṅkādvayaṃ nirasitumāha ----mathanakarmatvasyeti //

nirmanthyaśabdasya "ṛhalorṇyat" iti sūtrānuśiṣṭakarmatvārthakaṇyatpratyayāntatvena mathanakarmatvāparaparyāyamathanavyāpyatvarūpayogasya mathanāniṣpanne yāgasādhanībhūte 'gnāvabhāvena saṃskāravadeva vyabhicāritvāt, pratikṣaṇaṃ cāgnyādisaṃsargidravyasyopacayāpacayābhyāṃ parimāṇaprakāśabhedenabhedāt, sa evāyaṃ vahniriti pratyabhijñāyāśca sajātīyasantānajanyatvenāpyupapatteraikyāsādhakatvātpākasādhanībhūtāgnerbhūtapūrva- gatyāpi mathanavyāpyatvāsaṃbhavena vinaṣṭe vināśayogyatāvanmathite mathanavyāpyatvābhāvāt yogasya vyabhicāritvam, prokṣaṇasādhanatvasyodāsīnāsu yogyatāyāssattvāt vaiṣamyamiti viśeṣaśaṅkyayādhikaraṇāntarārambhaḥ /
ata eva jātivācitvapūrvapakṣasiddhirityarthaḥ //

(mathanaprayojyatvarūpayogasya navanīte 'tiprasaṅga iti bhavadevamatānuvādaḥ / tanmatanirāsaśca) atiprasaṅgāditi //

etaccātiprasaṅgāpādanaṃ bhavadevoktimāśritya neyam / tena cātra navanīte 'pi manthanakarmatvākhyayogasyātiprasaṅgena yatra prayogābhāvastatrāvayavārthābhāva ityasaṃbhavena vyatirekavyabhicārānna yaugikatvasaṃbhava iti viśeṣāśaṅkāṃ pradarśya yogarūḍhyā samāhitam / vastutastu ---- nirmanthyeneti prakṛtavākye nirmanthyaśabdo na "mantha viloḍana" iti daṇḍādibhrāmaṇāparaparyāyaviloḍanārthakamathadhātorniṣpannaḥ; tasya dravadravyaviṣayatvenāgnāvasaṃbhavāt, apitu "mantha manthana" iti trayādigaṇapaṭhitānmanthanasādhanadaṇḍādibhramaṇavayāvartanā- paraparyāyamanthanārthānniṣpannaḥ / ata eva "mantha viloḍane" "mantha manthane" ityupadeśor'thabheda upapadyata iti nātratyanirmanthaśabdasya navanītādāvatiprasaṃgāpādanaṃ yuktam //

(vaidyutādyagnāvaprasaṅgena yogārthāsaṃbhava iti nyāyasudhāmatataddūṣaṇe) yā tu nyāyasudhākṛtā vaidyutādyagnivyakteḥ manthanajanyatvaśakterapyabhāvāt pūrvanyāyātulyatvena viśeṣāśaṅkā darśitā, sā "vaidyutāśmābhighātotthasūryakāntādijanmanāṃ /
nivṛttau caritārthatvānnirmanthyo 'bhinavaḥ kathami"ti bhāṣyoktaprayojakatākṣepavārtike vaidyutādīnāṃ nirmanthyaśabdānabhidheyatvasyaivoktestatra nirmanthyaśabdāprasaktimādāyāvayavārthatvakhaṇḍanena tadāśaṅkāyā vārtikavirodhenāyuktatvāt dūṣitā prakāśakārairityupekṣitā pūjyapādaiḥ //

(araṇiprayojyāgnitvāvāntarajātivācitvaṃ agnitvasāmānyatvaparamiti prakāśakāramatasya vārtikavirodhena khaṇḍanañca) dvitīyaṃ pūrvapakṣamupasaṃharati -----araṇiprayojyeti //

vihitamanthanajanye saṃskṛte 'gnau tathāvihitamanthanajanye pākārthāgnau cāgnitvāvāntarajātyanapāyādubhayānuvartinyāstasyā eva nirmanthyaśabdavācyatvānna kvāpi vyabhicāraḥ //

yattu---- prakāśakāraiḥ agnitvajātyanuvṛttervaidyutādīnāṃ abhidheyatāsiddheḥ tadviṣayo 'pi 'nirmanthyamānaye'ti prayogo vinaiva gauṇyā mukhyayaiva vṛttyābhyupagamyamāno na duṣyati -----ityuktam, tat svayameva nyāyasudhākṛddarśitaviśeṣāśaṅkānirāsārthaṃ pūrvaṃ vārtikavirodhasya pradarśitatvāttatra nirmanthyaśabdāprayogādeva tatsādhāraṇāgnitvasāmānyajātimādāya jātivācitvapakṣopapādanasya tatra api prayogāpatterayuktatvādayuktamiti sūcayitumaraṇyavāntarapadayorupādānam / evañca "nirmanthyamānaya pakṣyāma" iti prayogo mathanamātrajanyatva eva natvagnisāmānyamātre 'pītyāśayaḥ //

(mathanaprayojyatvayogena navanītavācyatvasyāpi saṃmatatvasya vastutastvityādinā tadasaṃmatatvasya ca nirūpaṇapūrvakaṃ siddhāntopakramaḥ) pūrvoktadoṣāpatternāyaṃ karmaṇi tavyapratyayaḥ, apitu "arhe kṛtyatṛcaśce"ti sūtrādarhārthakaṃ tamaṅgīkṛtya manthanārhatāyāḥ saṃbandhaviśeṣāpekṣāyāṃ mathanaprayojyatvasyaiva tasya mathanaprayojyavahnisantāne nirmanthyaśabdapravṛttinimittatvenāśrayaṇāt sarvatraivāvayavayogenaiva vaidyutādyagnivyāvṛttyā prayogopapattau nātiriktaśaktikalpanaṃ yuktamityabhipretya siddhāntamāha ------manthanaprayojyatveneti //

vācyatvasyāpīti //

nacāprayogānnavanītāvācyatvaṃ yuktam; yo yadvācakaśśabdaḥ sa tatra sarvairapi prayoktavya iti niyame pramāṇābhāvenāsatyapi prācīnaprayoge kṛte śroturavayavārthayogena jhaṭityevārthapratyayena tadvācyatvakalpane bādhakābhāvāt / vastutastu ----- navanīte viloḍanārthakamanthadhātuniṣpannatvenāpi kvacitprayogopapatteḥ nāgnivācakanirmanthyapadavācyatvaṃ yuktamiti prāgeva sūcitam / nahi kvacidapyākaragrantheṣu agnivācakanirmanthyapadaprayogo navanīte uktaḥ, pratyuta bhavadevena tannirāsāyaiva yogarūḍherupāsanaṃ kṛtamiti dhyeyam //

(nirmanthyenetivākye nirmanthyaśabdasārthakyārthaṃ pākasāmarthyaprāptāgnyuddeśena manthanavidhiḥ tataḥ antaḥ prayogamapyamanthanakaraṇasiddhiścetyādinirūpaṇam) nanu nirmanthyaśabdasya navanītādāvapi vācyatvakalpane agnimātravācitve vā kathamagniviṣayakasya manthanasya kartavyatāsiddhiḥ? naca nirmanthyapadavaiyarthyāpattereva mathanakartavyatāsiddhiḥ; tasya vaidyutādivyāvṛttyarthakatvena sārthakyādityāśaṅkāparihārāyāha ------evañceti //

iṣṭakoddeśena nirmanthyadravyakaraṇapākasyeha vidheyatvāt vidheyapākasāmarthyādeva vahnirūpadravyaviśeṣaprāpteḥ lohitoṣṇīṣavadaprāptamathanamātrāṃśe viśeṣaṇavidhikalpanāt tenaiva ca vaidyutādivyāvṛttisiddhernoktadoṣa ityarthaḥ / ata evāsmin pakṣe aṅgapradhānayormanthanayāgayoḥ ekadeśakālakartṛtvalābhāt prayogamadhyavārtitvalābhācca adhimanthanaśakalanidhānādidharmarahitaṃ kevalameva manthanaṃ kṛtvā tanniṣpannenāgninā yogaḥ kārya iti "yaugike 'ciramathite na" iti bhāṣyoktaṃ prayojanaṃ labhyata ityāha ------ tasyāpīti //

siddhāntapadopādānāt saṃskāravācitvapūrvapakṣe paśuprakaraṇavihitayāvatsaṃskārasahitamanthanasya prayogānantaḥpātaḥ, jātivācitvapakṣe tu prayogabahirbhūtena yena kenacidagninā pāka iti vyatirekeṇa prayojanabhedaḥ sūcitaḥ / ato nirmanthyaśabdasya prokṣaṇīśabdavadyaugikatvameveti siddham //

(sākṣānmanthanajanyasyaiva nirmanthyapadayaugikatvena mūlakārābhimataprayojane vārtikāvirodhādisaṃpādanasaṃbhava iti svamatanirūpaṇam) atraca sākṣānmathanajanyāgnitajjanyāgnisādhāraṇyenaikasyānugatasya saṃbandhasya nirvaktumaśakteḥ janyatvasyaiva sambandhatvāṅgīkāreṇa sākṣājjanya eva nirmanthyapadasya yaugikatvena vācyatvakalpanaṃ yuktam, tatsantatestu prayojyatvena saṃbandhena lakṣaṇayā prayogaḥ / prakṛte mukhyārthasaṃbhave lākṣaṇikagrahaṇasyānnyāyyatvāt tadarthasyaiva grahaṇādantaḥprayogaṃ manthanakāraṇasiddhiriti sarvatrāgnau yogikatvena vācyatvaṃ nāśrayaṇīyam / kiñca yadi kaustubhoktarītyā prāptapākavidhānamaṅgīkriyate, tadā nirmanthyāgnidravyaviśiṣṭapākavidhānena viśiṣṭārthe vidhau vaiyarthyābhāvāt nirmanthyapadasya vaidyutādivyāvṛttyā sārthakyāt kimiti viśeṣaṇavidhikalpanāgauravamāśritya mathanāṃśe 'pi vidhānamāśrayaṇīyam? yadi tu pākasyānyataḥ prāptimāśrityoddeśyatvam, tadā tasya prāptatvāt vidheḥ viśeṣaṇāṃśe paryavasāne /

api pākasāmarthyādvahnerviśeṣyasyāpi prāptau lohitoṣṇīṣavadiha dravyaviśeṣaṇībhūtakriyāmātra eva paryavasyatīti prayogamadhye tadanuṣṭhānalābhaḥ /
"pākenāgnerupāttatvādviśeṣaṇaparā śruteḥ /
tacca pākāṅgabhūtatvāttaddeśādau kariṣyate" //
ityaciramathitatvopapādanaparavārtikamapyevameva neyam /
tatra pākaprāptiḥ kathaṃ? prāptāvapi vā kathaṃ na viśiṣṭoddeśaḥ? ityāśaṅkāvāntaraprakaraṇādiṣṭānāṃ lābhāt iṣṭakātvasya pākasamaniyatatvenārthāt pākalābhāt nirākartavyeti mama pratibhāti //

iti daśamaṃ nirmanthyādhikaraṇam //

<B1> (11 adhikaraṇam / )

vaiśvadeve vikalpa iti cet / Jaim_1,4.13 /

cāturmāsyeṣu vaiśvadeve prathame parvaṇi āgneyādīnaṣṭau yāgān vidhāya "vanaiśvadevate yajete" ti śrutam / tatra vaiśvadevaśabdau guṇavidhiḥ karmanāmadheyaṃ veti cintāyāṃ nāmatve samastavākyaveyarthyaprasaṅāgādagatyā āgneyādiṣu saptasu devatāvidhiḥ;āmikṣāyāge viśvedevatāyāḥ prāptatvāt //

devatāviśiṣṭakarmāntaravidhānaṃ vā; guṇāt / etasminneva vā karmaṇi āmikṣāvākyena dravyamātravidhānam / evañcāṣṭau havīṃṣi iti liṅgadarśanasyāpyupapattiriti prāpte ----- nāgneyādiṣu guṇavidhiḥ; utpattiśiṣṭadevatāvarodhāt / nāpi karmāntaravidhi; bhedabodhakapramāṇānāṃ nāmatvenopapattau vidhigauravāpādakabhedabodhakatvānupapatteḥ / ataeva nāmikṣāvākye 'pi dravyamātravidhānam; "āgneyamaṣṭākapālaṃ nirvape" ----- dityāgneyādivākyenirvapedityasya viśiṣṭavidhāyakasyāmikṣāvākye 'nuṣaktasya dravyamātravidhāyitve vairūpyāpatteśca / ata āgneyādīnāmaṣṭānāmapi yāgānāṃ nāmadheyaṃ vaiśvadevaśabdaḥ; utpattiśiṣṭadevatāvarodhasahakṛtatatprakhyanyāyāt / pravṛttinimittaṃ ca viśvadevadevatājanyāmikṣāyāgaghaṭitasamudāyāśrayatvarūpam / vākyañca samudāyasiddhyarthaṃ samudāyināmanuvādakam / tatprayojanañcāṣṭānāmapi yāgānāṃ

"vasante vaiśvadevena yajete" ti vasantādisambandhadvārā cāturmāsyasaṃjñakatvalābhena phalasambandhasiddhiḥ /

itarathā āmikṣāyāgasyaiva viśvadevadevatākatvād vasantādisaṃbandhadvārā cāturmāsyasaṃjñakatvalābhena phalasaṃbandhāpatteritareṣāmaṅgatvāpattiriti kaustubhe spaṣṭam // 11 // 27 //

ityekādaśaṃ vaiśvadevādhikaraṇam //

<B2> (pūrvādhikaraṇena āgneyādhikaraṇena cāpavādikasaṅgatiḥ vaiśvadevādhikaraṇasyetinirūpaṇam) guṇavidhināmadheyavicārāt prakaraṇasaṅgatiṃ tathā āgneyādhikaraṇe tatprakhyanyāyāsaṃbhavena guṇavidhitve sādhite prasaṅgena guṇaviśeṣavidhivicāre kṛte yatprasaṅgena yadāgataṃ tatsamāptau tadeva punarupasthāpyata iti nyāyena āgneyādhikaraṇoktaguṇavidhitve satyatrāpi tatprakhyanyāyākṣepeṇa guṇavidhitvapūrvapakṣakaraṇādāpavā- dikīmanantarasaṅgatiṃ athavā ----- pūrvatra nirmanthyaśabde dravyapradhāne 'pi viśeṣyasyānyataḥ prāpteḥ viśeṣaṇamātravidhiphalakatve sthite vaiśvadevaśabdasyāpi viśeṣaṇabhūtadevatāparatvamastviti pūrvādhikaraṇaprayojanamupajīvya pūrvapakṣiṇaḥ pratyavasthānādāpavādikīmanantarasaṅgatiṃ ca spaṣṭatvādanabhidhāya vicāraviṣayaṃ darśayati ----- cāturmāsyeṣviti //

(vaiśvadevena yajetetiviṣayavākyaviśeṣaṇatayā cāturmāsyeṣviti, aṣṭau yāgānvidhāyeticopādānasya siddhānte pratyekaprayogāpattisamudāyānuvādaprayojanādijñāpanāthratvopapādanam) āgneyādyaṣṭayāgānāṃ yadi viśvajinnyāyena svargaḥ phalaṃ bhavet, tadā ya iṣṭyetivākyavat "vasante vaiśvadevena yajete" tyādivākyavihitakāladeśādyanvayasya pratyekamevānvayāt "vaiśvadevena yajete" tyatrāṣṭānāṃ nāmatvāvadhāraṇe 'pi siddhānte pratyekaṃ prayogāpattirāpadyate ityataḥ cāturmāsyapadopādānam / tataśca "cāturmāsyaiḥ svargakāmo yajete"tyanena ekaphalasādhanatvenaikādaśādyanyāyena yugapatkartavyeṣu sarveṣu yāgeṣu aṣṭānāṃ vaiśvadevanāmatvenaikakālatvāvagame sati taddvārāvāntaraprayogaikyaṃ vaiśvadevena yakṣya iti saṃkalpaśca labhyata ityarthaḥ /

cāturmāsyākhyakarmaṇastrīṇi varuṇapraghāsasākamedhasunāsīrīyākhyānyanyāni parvāṇi tadapekṣayā prathama ityuktam /
tadupanyāsasya ca siddhānte catvāri parvāṇīti vyavahārasya samudāyānuvādaprayojanatājñāpanameva prayojanam /
yadyatra vaiśvadeva eva yāgaḥ prakṛtaḥ syāttadā tatra viśvadevadevatāyāḥ prāptatvāt guṇavidhipūrvapakṣasya samudāyināṃ bahūnāmabhāvāt samudāyānuvādaprayojanatāsiddhāntasya cāsaṃbhavāpattivāraṇāya āgneyādītyuktam /
tāṃśca "āgneyamaṣṭākapālaṃ nirvapati saumyaṃ carusāvitraṃ dvādaśakapālaṃ sārasvataṃ caruṃ pauṣṇaṃ caruṃ mārutaṃsaptakapālaṃ vaiśvadevīmāmikṣāṃ dyāvāpṛthivyamekakapālaṃ" iti vākye vidhāyetyarthaḥ //

(samastavākyavaiyarthyāpattyā vaiśvadevaśabdasya devatāvidhiparatvopapadanam) samasteti //

yadyāmikṣāyāgamātrasya tatprakhyanyāyena nāmadheyaṃ siddhānte abhimataṃ, tadā tadabhāve 'pi vaiśvadevadevatākatvenaiva vasantādikālavidhāyakavākye grahaṇopapattervaiyarthyam / yaditu saptāpi, tadā tu tatra taddevatāyā aprāpteḥ tatprakhyaśāstrāprāpterna tatsaṃbhavaḥ / kiñca sūktahaviṣoreva devatātaddhitaniyamena yāgaparatvānupapatteḥ taddevatākahaviṣkayāgalakṣaṇāpatterapi na yuktaṃ nāmadheyatvam / ata evaikadeśapravṛttinimittāṅgīkaraṇenāpyagnihotrapadasya sāyaṃprātarabhyāsadvayanāmatve 'pi lakṣaṇādyanāpatternāsya tattulyatvam / naca taddhitasya saṃbandhasāmānyārthatvena lakṣaṇāprādanaṃ yuktam; devatātaddhite 'pi saṃbandhasāmānyamādāyaiva devatātvarūpaviśeṣasambandhaparyavasānena paryavasānopapattau "sāsya devate"tyanuśāsanavaiyarthyāpatteḥ / tasyaiva śakyārthānuśāsanatvasvīkāreṇānyasya lākṣaṇikānuśāsanatvāṅgīkāreṇa tadanivāraṇāt / ato vidheyāntarābhāve nāmnaścāvidheyatvāt samastavākyānarthakyaprasaṅgāt guṇavidhirevāyamityarthaḥ / devatāvidhiriti //

(dravyadevatobhayaparasyāpi vaiśvadevaśabdasya devatārūpaviśeṣaṇāṃśamātre vidhivyāpāreṇāvākyabhedaḥ) naca ----- yāgānuvādena devatāyā dravyasya ca vidhau vākyabhedāpattiḥ, yaditu prakṛtyarthasya devatātvena tasya ca dravye 'nvayasya vyutpannatvāt tadanāpattiḥ śaṅkyate, tadā vidvadvākyavihitakarmānuvādenāgneyādivākye āgneyapadena dravyadevatāvidhānenārūpatāparihāre 'pi vākyabhedāpattiḥ siddhānte na sidhyet / ata etādṛśasthale devatātvasya kārakatvena bhāvanāyāmevānvayasvīkāreṇa dravye 'nvayābhāvena tadāpattyupapādane prakṛte 'pi tadāpattissyādeveti ----- vācyam; asyeti sarvanāmnaḥ prakṛtaparāmarśitvena svavākyopāttadravyaviśeṣālābhe 'ṣṭākapālādiprakṛtadravyaparatvopapatteḥ / teṣāṃ cotpattivākyata eva prāptau viśeṣaṇībhūtadevatāvidhyupapattirityarthaḥ //

(vaiśvadevapadasyāgneyādivākyavihitayāge guṇasamarpakatve utpattiśiṣṭanyāyavirodhasya dvedhā parihāraḥ) utpattiśiṣṭaguṇāgnyādidevatāntarāvarodhenotpannaśiṣṭataddevatāniveśo na saṃbhavatītyāśaṅkānirāsāya pūrvopapāditanyāyatvāsaṃbhavābhiprāyeṇāgatyetyuktam / evañca guṇādhikaraṇavakṣyamāṇotpattiśiṣṭaguṇabalīyastvasyāpīhā- kṣepeṇa samādhānamiti sūcitam / athavā ----- sarvanāmaśrutyaivāṣṭākapālādidravyeṣu devatāvidhiragatyaivaitaddevatāyā utpannaśiṣṭāyā api vidhirnāyuktaḥ / yadihi "vaiśvadevyāmikṣā vājibhyo vājinaṃ ce"tyaśroṣyata, tadā kathañcit tatrotpattiśiṣṭaprābalyamaṅgīkriyeta / ata eva guṇādhikaraṇapūrvapakṣe vājamāmikṣārūpamannaṃ yeṣāṃ viśveṣāṃ devānāṃ te vājino viśvedevāstebhyo vājinamityarthāṅgīkāreṇaivotpattiśiṣṭaguṇaprābalyaśaṅkā nirastā / prakṛtetu vaiśvadevaśabdasya yaugikatvasyāsandigdhatvāt aṣṭākapālādiparāmarśopapatteḥ tatrāpi 'śikye ghaṭosti tamānaye'tyādau sarvanāmnaḥ śuddhadravyaparāmarśitvasya darśanāt pūrvadevatāsaṃbandhaparityāgena devatāntarasaṃbandhasya pradhānāvṛttyāpādakatvenāyogācca samuccayānupapatteḥ vikalpenaiva yukto niveśaḥ / naca ----- yathā savanīyahaviṣṣu "indrāya harivate dhānā nirvapedi" tyādivihitanirvāpe harivadādīnāṃ devatātve 'pi eteṣāṃ haviṣāṃ "indrameva yajantī" ti vacanāntaravihitendradevatāyā yāge saṃbandhāśrayaṇena na vikalpastathehāpyupapatteḥ kimiti tadāśrayaṇam? iti ------ vācyam; tatra nirvāpe devatānvayasaṃbhave 'pi iha tathā svīkāre 'ṣṭākapālādipadānāmananvayāpatteragatyā lakṣaṇayā yāgavidheravaśyaṃ svīkāryatayā vaiṣamyāt, tatra tu dhānādīnāṃ nirvāpasaṃbhavena tadanvayopapatteryukto nirvāpānvayaḥ / aṣṭākapālādīnāṃ tu tadanvayāyogyatvādviśeṣaḥ / yadyapiprastutadravyaparāmarśe bahutvāt bahuvacanāpattiḥ; tathāpi prakṛtahaviṣṭvarūpadharmaikyavivakṣayāpyekavacanopapattirityarthaḥ //

( vājinayāgāmikṣāyāgayoranuvādāsaṃbhave saptayāgoddeśyatvoktiriti nirūpaṇam) vājinayāgasya pratipattitvenāmikṣāyāgāṅgatvāt prakaraṇāsaṃbhavena yajinānuvādāsaṃbhavābhiprāyeṇa ------saptasvityuktam / āmikṣāyāgasya prakaraṇasaṃbhave 'pi "aprāpte śāstramarthavadi"ti nyāyena yajatau vairūpyāprasaṅgāya saptasvityuktam / tadeva viśadayatinae ------ ābhikṣeti // (vājinavākyavat viśiṣṭavidhyaṅgīkāreṇotpattiśiṣṭanyāyavirodhaparihāraḥ, tatra triṃśadāhutisaṃpattiliṅgadarśanopapattiśca) yadyapi cotpattiśiṣṭabalīyastvam; tathāpi vājinayāgavadeva viśiṣṭakarmāntaravidhitvenaiva pakṣāntareṇa guṇavidhipakṣaṃ draḍhayati ----- devatāviśiṣṭeti //

taddhitena cāvagate 'nirdhārite dravyaviśeṣe nirdhāraṇāpekṣāyāmanekadevatākatvasādṛśyenātideśāt puroḍāśādidravyaviśeṣāvadhāraṇasiddhirityarthaḥ /
naca karmāntaratve triṃśadāhutisaṃpattipradarśakaliṅgadarśanānupapattiḥ, ekatriṃśadāhutyāpatteriti prakāśakāroktadūṣaṇāpattiḥ; puroḍāśāmikṣayorekadevatātvena sānnāyyavatsahayāgāvagateḥ "trayodaśāmāvāsyāyāmi" ti vadupapatteḥ //

(aṣṭau havīṃṣītyādiliṅgadarśanāvirodhārthaṃ prakārāntareṇa pūrvapakṣaḥ viśiṣṭavidhipūrvapakṣe prakāśakārāpāditānupapattyantaraparihāraśca) pakṣāntareṇa dravyaviśeṣaprāptipradarśanāpattidvārāṣṭau havīṃṣīti liṅgadarśanānupapattiṃ pariharati ---- etasminnevaveti //

apinā prakāśakārāpāditaliṅgānupapattiparihāro maduktaḥ sūcitaḥ /

etena ----- vaiśvadevapadasya dravyaparatve 'pi prakṛtānāṃ bahutvādvaiśvadeveneti copādeyaviśeṣaṇasyaikatvasya vivakṣitatvena kiṃ tat dravyamityanadhyavasāyāt paryāyeṇa cānyasarvagrahaṇe paryāyavṛttereva doṣatvāt vikalpāpatteśca na viśiṣṭavidhyāśrayaṇena karmāntaratvapūrvapakṣo yukta iti prakāśakāroktaṃ ----- apāstam; sarvanāmnāṃ prakṛtaparāmarśitvaniyamābhāvena tadguṇāstvitisūtre tacchabdasyeva buddhisthaparāmarśitayā ihopapattau pūrvoktarītyā viśeṣāvadhāraṇasiddheścāṣṭākapālādisarvaparāmarśasyāsaṃmatatvāt taddūṇāprasaṅgāt / astuvā tanniyamaḥ, evamapi prakṛtaparāmarśitvasyevāvyavahitaparāmarśitvasyāpi tyāge pramāṇābhāvenaikakapālasyaiva parāmarśena viśeṣāvadhāraṇādyupapatteśca / mūle anuktapūrvopapāditāpattyantarasūcanāya vāśabdaḥ prayuktaḥ // (vārtikakṛdādṛtaguṇavidhitvaṃ nāmatvamubhayaṃ bhavatviti samuccayapūrvapakṣasya prauḍhivādatopapādanam) yattu vārtike ---- nirmanthyaśabdasya yaugikasya nāmadheyatve satyapi guṇavidhitvasyāpi darśanādvaiśvadevaśabdasyāpi yaugikatvāt satyapi nāmadheyatve guṇavidhitvamapyastviti samuccayena pūrvapakṣaḥ kevalanāmadheyatvena siddhānta iti pakṣāntareṇa darśitam, tatpūpaervaṃ svayameva matvarthalakṣaṇāvākyabhedatatprakhyatadvyapadeśānāmabhāvena nāmatānupapatteruktatvāt asiddhanāmadheyatvasamuccayāyogāt sarvatra ca guṇavidhyasaṃbhave nāmatvānupapatteśca sakṛduccaritasya vaiśvadevaśabdasya viruddhobhayarūpatāpatterguṇavidhipratiyogikanāmatvasyābhāvena samuccayapūrvapakṣāyogāt prauḍhivādamātramityāvedito nyāyasudhāyāmityupekṣitaṃ pūjyapādaiḥ //

(vaiśvadevapadasya saṃbandhasāmānyataddhitāntasya yāganāmatve eva vidhilāghavāttannāmatvasiddhāntaḥ) siddhāntamāha ------nāgneyādiṣviti / yaduktaṃ sarvanāmnā prakṛtadravyaparāmarśāt tatraiva guṇādhikaraṇapūrvapakṣarītyā devatāvidhānam ----- iti, tanna; sarvanāmnaḥ svavākyānupāttadravyaparatvāsaṃbhave 'pi svavākyopāttayāgaparatvopapatteḥ / na hi sūktahavissamabhivyāhāra eva devatātaddhita iti niyamo 'sti / "śirovā etadyajñasya yadāgneyo hṛdayamupāṃśuyāja" ityādau tadabhāve 'pi devatātaddhitadarśanāt, pracuraprayogāt taddhitasya saṃbandhasāmānye 'pi śaktyavagamāddevatātvarūpasaṃbandhaviśeṣasya pramāṇāntareṇa bodhopapatterna lakṣaṇāpattiritīhāpi tadupapattau samudāyānuvādārthatvena sārthakyenānarthakyābhāvāt ityarthaḥ /

vidhigauraveti /
matvarthalakṣaṇāpatterapi upalakṣaṇametam //

(āgneyādivākye viśiṣṭavidhiparasya nirvapedityasya āmikṣāvākye 'nuṣaktasyāpi tathātvāvaśyakatayā āmikṣāvākye yajikalpanārthaṃ dravyadevatāsaṃbandhasyāpi vidhānāvaśyakatayā ca vaiśvadevaśabdasya guṇaparatvakhaṇḍanam) vairūpyāpatteśceti /

yathaiva hi "saptadaśa mārutīḥ trivatsānupākaroti tāvataścokṣṇa" ityatrokṣṇāṃ paryagnikṛtānāṃ utsarge karmabhedāpādakasyaikapaśuniṣpannaikādaśāvadānagaṇātideśasyābhāve 'pi mārutīvākyasthasya saptadaśakarmavidhāyakākhyātasyehānuṣaktasyeha vairūpyāpatteḥ bhinnānyeva karmāṇi vidhīyante, tathehāpi anuṣaktanirvapatipadasya vairūpyāpattyā karmavidhāyakatvameva yuktam /

kiñcāmikṣāvākye yajyakalpane āmikṣā kimanuvādena vidhīyate, na tāvadviśvadevānuvādena; tathātve dravyasya devatāṅgatvāpattyā yāgāṅgatvānāpatteḥ, vaiśvadevīpadena taddhitena āmikṣāpadasya tātparyagrāhakatayā'mikṣāyā evopādānāt vaiśvadevīśabdenaiva dravyavidhāne ekaprasaratābhaṅgāpatteḥ / ato yāgānuvādena dravyavidhānārthaṃ yajikalpanāvaśyakatve tatraiva dravyadevatāsaṃbandhasya kalpakasya vidhānamāvaśyakamiti tadviśiṣṭakarmāntarānvayanirākāṅkṣā'mikṣāyā naitadvākyavihitakarmaṇi prāptirityarthaḥ / yattu ----- nyāyaprakāśe ------ "vaiśvadevena yajete" tyasya yāgavidhāyitve āmikṣāvadvājinasyāpyetadyāgāṅgatvāpattyā vikalpāpattiḥ ------iti dūṣaṇaṃ dattam, tanna; vājinavākye viśvadevadevatākayāgapratyabhijñābhāve etadyāgasya dravyaviśeṣākāṅkṣāyāṃ jhaṭityupasthāpakavaiśvadevapadopāttaitadyāgānuvādena vihitāmikṣāyā vidhānena nairākāṅkṣyādvājinaniveśānupapatteḥ / ataḥ pūrvoktameva dūṣaṇaṃ sādhu / ataśca prakṛteṣu yāgeṣu guṇavidhyasaṃbhavāt sāmānādhikaraṇyena yajinānūditasarvayāgānāṃnāmadheyaṃ vaiśvadevaśabda ityupasaṃharati--- ata iti //

(utpattiśiṣṭanyāyasahakāreṇa tatprakhyanyāyasya vaiśvadevanāmatve pramāṇatvam) atra ca na kevalaṃ tatprakhyanyāyena nāmatvam; tasya guṇavidhyasaṃpādanadvārā pravṛttinimittāpādakatvenehā- mikṣāyāge guṇavidhinirāsasaṃpādakatve 'pyāgneyādiyāgeṣu tadasaṃbhavasya kartumaśakyatvāt ata utpattiviśiṣṭaguṇa- balīyastvasyāpi sahakāritvamabhipretyāha -- utpattīti //

(pravṛttinimittāntaranirāsapūrvakaṃ viśvadevajanyayāgaghaṭitasamudāyāśrayatvasya pravṛttinimittatvopapādanam) yattu ----- prācīnaiḥ "yadviśvedevāḥ samayajante" tyarthavādāvagatasya viśvadevakṛtayāgatvasya pravṛttinimittatvaṃ ----- uktaṃ, tadavāstavasya nimittatvānupapatterayuktam /

yadapi ----- viśvaśabdasya sarvavācakatvamabhipretya sarvāgnyādidevatākatvaṃ----- kaiściddarśitam, tadapi rūḍhityāgādayuktamityabhipretya tajjijñāsāyāṃ yadyapica tatprakhyanyāyenāmikṣāyāga eva pravṛttinimittaṃ saṃpādyate; tathāpi yajetetyanena prakṛtatvāviśeṣādvakṣyamāṇārthavattvāya sarveṣāmeva yāgānāṃ samudāyīkaraṇārthamanuvādāt samudāye ca viśvadevadevatākatvasya svajanyaghaṭitatvasaṃbandhena sattvāt taddvārā samudāyiṣvaṣṭasu pravṛttinimittasaṃpādanopapattimabhipretyāha ----- pravṛttinimittaṃ ceti //

evañca taddhitena samudāyināṃ coktāvapi teṣāṃ saṃbandhasāmānye padaśrutyāvagate saṃbandhaviśeṣāpekṣāyāṃ yogyatayā viśvadevadevatājanyāmikṣāyāgaghaṭitasamudāyāśrayatvarūpasaṃbandhaviśeṣāvagatervaiśvadevapadenaikenopādānāt prājāpatyānāmivotpattivākye ekapadopādānābhāve 'pi nānāvākyotpannānāmapi ekasamudāyasiddherna vaiśvadevaśabde chatrinyāyena vaiśvadevāvaiśvadevasamudāyeprācīnopapāditalakṣaṇāśrayaṇakleśo 'pīti bhāvaḥ //

(vaiśvadevapadasya samudāyānuvādatvaprayojanam āmikṣāyāgamātravyāvartanena sarvaphalasaṃbandha iti nirūpaṇam) tatprayojanaṃ ceti ----- itaratheti / saptasu devatāvidhānapūrvapakṣe teṣāmapi vaiśvadevapadena grahaṇaṃ saṃbhavatyeveti śaṅkanirāsāyāmikṣāyāgasyaivetyevakāraḥ prayuktaḥ / tatrāgnyādīnāmapi vikalpena pūrvapakṣe devatātvādvasantādividhau nityānityasaṃyogavirodhāpatternagrahaṇamityarthaḥ / vastutastu ------ karmāntarapūrvapakṣe samānaliṅgakatvena vasantādivākye vaiśvadevapadamasyaiva nāmeti niyantumaśakteḥ upalakṣaṇamevāmikṣāyāgasyaivetipadam / evakāraścāgneyādisaptakavyāvṛttyarthaka eveti dhyeyam //

(vaiśvadevapadasyāmikṣāyāgaparatve 'pi āgneyādīnāṃ vasantakālādisaṃbandhasiddhyā āgneyādīnāṃ tatsaṃbandhasiddhiriti prācīnamatanirāsapūrvakaṃ phalasaṃbandhasiddhirāgneyādīnāṃ prayojanamiti nirūpaṇam) atraca prācāṃ grantheṣu vasantakālaprācīnapravaṇadeśasaṃbandhasiddhirāgneyādīnāmiti samudāyānuvādaprayojanamuktam, natvetadeva prayojanam, tasyānyathāpi siddheḥ, tathāhi ------ etadabhāve hi vasantādivākye āmikṣāyāgasyaiva sākṣāt kālānvaye 'pi cāturmāsyaiḥ svargakāmo yajetetyatrāmikṣāyāgasyaiva varuṇapraghāsādiparvāntarasahacaritasya phalasaṃbandhāpatterāgneyādināṃ vaiśvadevāvāntaraprakaraṇāt tadaṅgatvāpattiḥ / cāturmāsyaśabdo hi "caturthe caturthe māsyekena parvaṇā yajete"ti vākyāntarānurodhenottaraparvatraye māsacatuṣṭayottaratvasya śrautasya pūrvāvadhyapekṣāyāmarthādādyasya parvaṇo māsacatuṣṭayapūrvabhāvāvagatermāsacatuṣṭayapūrvottarabhāvarūpapravṛttinimittena caturṇāṃ parvaṇāṃ nāmadheyam / pūrvottarabhāvasyaca viśeṣāpekṣāyāṃ vasantādivākyena kālavidhānādyeṣāmeva pūrvottarabhāvaghaṭakavasantādisaṃbandhasteṣā meva cāturmāsyanāmāvacchinnena yajinā phalasaṃbandhāvagaterāmikṣāyāgasyaiva phalasaṃbandhāvagatau vājinayāgavadanyeṣāṃ tadaṅgatvāpattāvaṅgapradhānānāṃ ekadeśakālakartṛtvasidhyā vasantaprācīnapravaṇadeśasiddhirlabhyata eveti na tāvanmātrasya prayojanatvamiti sūcayituṃ phalasaṃbandhasiddhiparyantānudhāvanam //

(vaiśvadevanāmatve eva triṃśadāhutiliṅgadarśanasyāpyupapattyā nāmatvopasaṃhāraḥ) kaustubhe spaṣṭamiti //

upapāditametat /
evaṃ "nava prayājāḥ" "navānūyājāḥ" "dvāvāghārau" "dvāvājyabhāgau" "aṣṭau havīṃṣi" "triṃśadāhutayo hūyante" ityāhavanīyāhutīnāṃ vaiśvadeve parvaṇi nityavacchravaṇaṃ triṃśattvaliṅgadarśanaṃ upapadyate /
anyathā saptasu devatāvidhipakṣe āgneyādīnāṃ saptānāṃ saṃpratipannadevatākatvena sānnāyyavatsahānuṣṭhānenaikāhutyāpatteḥ tadvirodha iti siddhaṃ nāmadheyaṃ vaiśvadevapadamiti /
prayojanaṃ pūrvottarapakṣopanyāsenaiva sujñeyatvātpūrvapakṣe "vaiśvadeve vikalpa" iti sūtreṇaiva ca kaṇṭhoktarenoktam //

iti ekādaśaṃ vaiśvadevādhikaraṇam //

<B1> (12 adhikaraṇam / )

pūrvavanto 'vidhānārthās tatsāmarthyaṃ samāmnāye / Jaim_1,4.17 /

pūrvavanto 'vidhānārthāstatsāmarthya samāmnāye //

"vaiśvānaraṃ dvādaśakapālaṃ nirvapet putre jāte" ityanena yāgaṃ vidhāya "yadaṣṭākapālo bhavati gāyatriyaivainaṃ brahmavarcasena punāti" ityādināṣṭākapālanavakapāladaśakapālaikādaśakapāladvādaśakapālānāṃ phalānyanūdyānte "yasmin jāte etāmiṣṭiṃ nirvapati pūta eva sa tejasvyannāda indriyāvī paśumān bhavatī"ti śrutam / tatra dvādaśatve aṣṭatvādeḥ prāptatvādaṣṭākapālādiśabdā vaiśvānarayāganāmadheyamityādyaḥ pakṣaḥ / svarūpeṇa prāptāvapi paricchedakatvena prāptyabhāvād guṇavidhaya eva te / aṣṭatvamaṣṭākapāladravyaṃ vā pūrvayāge vidhīyate / upakramopasaṃhāraikyena caikavākyatvapratīterna dvādaśakapālasyotpattiśiṣṭatā / athavā - astu vākyanānātvaṃ, tathāpi yad dvādaśakapālo bhavatītyanenaiva tadvidhiḥ / vaiśvānaravākye tatpadamanuvāda eveti dvitīyaḥ / brahmavarcasādirūpaphaloddeśena prakṛtayāgāśritaguṇā evāṣṭākapālādayo vidhīyante iti tṛtīyaḥ / siddhāntastu saṃbhavatyekavākyatve tadbhedasyānyāyyatvāt prakṛtayāgasyaiveyaṃ sarvā stutiḥ / yadaṅgabhūtadvādaśakapālasyāvayavo 'ṣṭākapālādirapyekaikaphalasādhanaṃ, tatra sarvāvayavopetadvādaśakapālasya sarvaphalaprayojakatve kaḥ sandeha iti yāgastutiḥ / aṣṭākapālapadaṃ cāgneyāṣṭākapāle śaktaṃ gauṇyā vṛttyā aṣṭatvāśrayakapālaśrapitatvasādṛśyena dvādaśakapālāvayave gauṇam / tena cāvayavadvārāvayavī dvādaśakapālo lakṣyate / tena lakṣaṇayā yāgastutiriti / idaṃ cādhikaraṇaṃ audumbarādhikaraṇanyāyena gatārthamapi śiṣyahitārthamuktamiti dhyeyam // 12 // 28 // iti dvādaśaṃ vaiśvānarādhikaraṇam //

<B2>

(viṣayavākyasaṃgrahaḥ pūrvādhikaraṇena vaiśvānarādhikaraṇasya pratyudāharaṇasaṅgatiśca) ityādineti ----- ādipadena "yannavakapālastrivṛtaivāsmin tejo dadhāti yaddaśakapālo virājaivāsminnannādyaṃ dadhāti yadekādaśakapālastriṣṭubhaivāsminnindriyaṃ dadhāti yaddvādaśakapālo jagatyaivāsmin paśūn dadhāti" ityantasya saṃgrahaḥ / ekavākyatāsūcanāyānteityuktam / "guṇavidhirnāmadheyaṃ ca nirṇītam / saṃdigdhānāmarthānāṃ vākyaśeṣādarthāccādhyavasānamuktami"ti dvitīyādhyāyopakramabhāṣyādaktādhikaraṇaṃ yāvannāmadheyavicārapratīteḥ sākṣādevāṣṭākapālādiśabdānāṃ guṇavidhitvavannāmadheyatvamihāśaṅkyehāpavāda- karaṇādāpavādakīṃ prakaraṇasaṃgatiṃ tathā pūrvādhikaraṇe ānarthakyāt guṇavidhitve pūrvapakṣite samudāyānuvādatvenāpyarthavattvopapatterniraste iha tathāvidhārthavattvāsaṃbhavādupakramasthadvādaśakapālaśabdasya vivakṣitatve 'ṣṭākapālādipadānāmānarthakyāpatteśca guṇavidhitvamiti pūrvanyāyātyayena pratyavasthānātpratyudāharaṇarūpāṃ anantarasaṅgatiṃ saṃśayaṃ ca spaṣṭatvādanabhidhāya pūrvapakṣamāha ------ tatreti / putre jāte ityantasyāgneyādhikaraṇoktanyāyena nirvapateratideśaprāptanirvāpānuvādena yāgalakṣyatvāt dvitīyāntavaiśvānaradvādaśakapālapadayoḥ dvitīyāyāḥ karaṇatvalakṣaṇāṅgīkāreṇa karaṇasamarpakatvamaṅgīkṛtya vaiśvānareṇa dvādaśakapālena yajeta putrajanane nimitte ityarthasya nissandigdhatvena vicāraviṣayatvābhāvāt vicāraviṣayasya niṣkṛṣṭarūpatvaṃ sūcayituṃ ----- tatretyuktam //

(tatprakhyanyāyenāṣṭākapālādipadanāmadheyatvam ekasyaiva nāmabhedāṅgīkāraprayojanaṃ ca) yadyapi aṣṭākapālādipade 'ṣṭatvādisaṅkhyā kapālāni tadadhikaraṇakaḥ saṃskāro dravyaṃ cetyetāvadavagamyate, natu yāgaḥ; tathāpi sarveṣāmamīṣāṃ dvādaśakapālapadenaiva prāptatvāt tatprakhyanyāyena lakṣaṇayā samidādipadavannāmadheyānyaṣṭākapālādiśabdāḥ, yathā śataṃ brāhmaṇāḥ somaṃ bhakṣayantītyukte dvādaśaikaikamiti vibhāgavākye śate dvādaśānāṃ antarbhūtatvādvibhāgavidhiḥ, tathā dvādaśeṣvaṣṭatvaprāptirityarthaḥ / naca prathamāntānāṃ nirvapedityanenānvayādyāgasāmānādhikaraṇyābhāvaḥ; tadabhāve 'pyaṣṭākapālapadairyāgasya prakṛtasya vidhānopapattyā aṣṭākapālo yāgo bhavatītyevaṃ nāmatopapatteḥ / naca saṃjñayā karmabhedāpattiḥ; ekasyaiva prakṛtasya yāgasya pācakalāvakādivadbhedaṃ vināpyupapattau tadaṅgīkāre pramāṇābhāvāt / naca nāmatve prayojanābhāvaḥ; "gāyatriyaivainami"tyarthavādikaphalasya rātrisatranyāyeneha kalpanena nāmadheyānāṃ vikalpena saṅkalpe 'sārthakye 'pi tattannāmāvacchinnasaṅkalpāttattatphalasiddheḥ prayojanatvalābhādityarthaḥ //

(paricchedakatayāṣṭatvaprāptyabhāvena tatprakhyaśāstrāpravṛttyā guṇavidhitvapakṣāntarānusaraṇaṃ, atideśaprāptasyāpyaṣṭākapālasya punarvidhisārthakyādyupapādanañca) aṣṭākapālādipadāt "tatroddhṛtamamatrebhyaḥ" iti sūtrāttatretyanuvṛttau "saṃskṛtaṃ bhakṣā" ityanenāṣṭasu kapāleṣu saṃskṛtamityarthe vihitasya taddhitarūpasyānapatyasya "dvigorluganapatye" ityanena saṅkhyāpūrvasamāsatvena dvigusaṃjñakādaṣṭākapālādiprātipadikātparatvena lopavidhānāttaddhitāntatvāvagamena tadantargatāṣṭatvaprāptau caturādisaṅkhyāsāpekṣatvenāsāmarthyena taddhitotpattyanāpatteḥ dvādaśaparicchedakatayāṣṭatvaprāptyasaṃbhavena tatprakhyanyāyābhāvānna nāmadheyatvasaṃbhava ityādyaṃ pakṣaṃ dūṣayan dvitīyaṃ pakṣamāha pa0------ svarūpeṇeti //

ataśca dvādaśakapāle prāptāṣṭatvādiguṇavidhiḥ; anyathāvihitasya stutyasaṃbhavāt / yadyapyāgneyavidhyantenāṣṭatvaṃ prāptam; tathāpi dvādaśatvādinaupadeśikena bādho mābhūdityetadarthaṃ punarvidhiḥ sārthakaḥ / yadi tu dvādaśakapāle padaśrutyānvitadvādaśatvāvarodhena nāṣṭatvasya niveśaḥ, tathā kapālānuvādenāṣṭatvavidhau ekaprasaratābhaṅgāpattirapi syādityucyeta, tadā guṇatrayavadeva puroḍāśe vaijātyakalpanayā pūrvayāga evāṣṭākapālādidravyāntaravidhimabhipretyāṣṭākapālādidravyamityuktam //

(dvādaśakapālasyānutpattiśiṣṭatayā prājāpatyanyāyena tvekadravyakayāgabhedanirūpaṇam) utpattiśiṣṭateti //

tathāca bhavatītyasyānuvādatvaṃ aṅgīkṛtya prathamāyā dvitīyārthalakṣaṇayā nirvapedityanenānvayāṅgīkāreṇa vaiśvānaraṃ dvādaśakapālaṃ aṣṭākapālamityādyanvayasvīkāreṇa sarveṣāmevotpattiśiṣṭatvam /
tatra cāṣṭākapālādidravyāṇāṃ parasparamananvitānāmeva devatāsaṃbandhātprājāpatyanyāyena dravyadevatāsaṃbandhabhedena yāgabhedānnaikasmin yāge ekavākyopāttatvādāruṇatvādivatsamuccayāpattirityarthaḥ /
yattu dravyavidhipakṣe samuccaye kaustubhe iṣṭāpattyabhidhānaṃ, tadetāmityupasaṃhāragataikavacanānteneṣṭipadenaikayāgaparatvapratītya- bhiprāyeṇa kathañcinneyam, natu pāramārthikam; dadhyādiyāgānāmanekatvapakṣe 'citraye'tyekavacanasyevehāpi pañcayāgairekeṣṭyabhiprāyeṇaikavacanasyopapatteḥ pūrvoktarītyā yāgabhedarasyāpattau yāgaikatve mānābhāvāt //

(pūrvatrāparitoṣeṇa vākyanānātvapakṣeṇa sarveṣāmutpannaśiṣṭatvena vikalpena guṇavidhitvarūpadvitīyapakṣānusaraṇam) bhavatītyādau bahūnāmanuvādatvānupapatteḥ prathamāyā dvitīyārthalakṣaṇāyāṃ bhavatītyanenānanvayāpatteḥ āvṛttyaṅgīkāre āvṛttereva doṣatvādaparituṣya vākyanānātvamaṅgīkṛtyaikasminnapi yāge sarveṣāmutpannaśiṣṭatvasādhanena pakṣāntareṇa dravyavidhipakṣaṃ samarthayati -----arthaveti //

"aṣṭākapālo bhavatī"ti yaddvādaśakapālo bhavatītyantavākyeṣu bhavatītyatrāprāptārthatvena vidhimaṅgīkṛtya dravyamātraviṣayo vidhiḥ / tadapekṣitā ca bhāvanāpi yāgakarmikā vaiśvānaravākyaprāptā bhavatinā lakṣaṇayānūdyate / vaiśvānaravākyetu pramāṇāntarasiddhadravyānuvādakatvāt dvādaśakapālapadaṃ sarveṣāmupalakṣaṇamaṅgīkṛtya kevalavaiśvānaradevatāviśiṣṭayāgasyaiva lāghavāt vidhānam / "gāyatriyaivainami"tyādinātu vidheyāṣṭākapālādidravyastutiḥ / "etāmiṣṭimi"tyasya ca pratyekamanuṣaṅgeṇaitāmaṣṭākapālaguṇakāmiṣṭiṃ yasmin jāte nirvapati sa pūta eva bhavati / etāṃ navakapālaguṇakāmiṣṭiṃ nirvapati sa tejasvyeva bhavatītyevaṃ pratyekaṃ saṃbandhādārthavādikapūtatvādiphalamiṣṭereva kalpyate, natvaṣṭākapālādidravyasyeti dvādaśakapālādīnāṃ sarveṣāmevotpannaśiṣṭatvāt sarveṣāṃ prakṛtayāganiveśopapatternirapekṣasādhanatvāt vrīhiyavavaddravyāṇāṃ vikalpa ityarthaḥ //

(dvādaśakapālasyotpattiśiṣṭatvāṅgīkāreṇāṣṭākapālādivākyasya guṇaphalavidhitvāṅgīkāreṇa tṛtīyapakṣopapādanam / tatra vārtikavirodhaparihāraśca) vikalpāpattidoṣāpattervā svarasena nānāvākyatāmaṅgīkṛtyāpi tṛtīyaṃ pūrvapakṣamāha ----- brahmavarcaseti //

yadaṣṭākapālo bhavatītyādāvaprāptatvāt vidhiṃ prakalpya vihitānāṃ aṣṭākapālādīnāṃ "gāyatriyaivainaṃ brahmavarcasena punāti" ityārthavādikabrahmavarcasahetukapūtatvaphalakatpanena tatraivāśrayāpekṣāyāṃ prakṛtavaiśvānarayāgasyāśrayatvopapatteḥ kāmyatvādevotpattiśiṣṭasyāpi nityasya dvādaśakapālasya bādhopapatterdvādaśakapālasya svaśabdopādānena "jagatyaivāsmin paśūni" tyātmīyastutyaiva nairākāṅkṣyānnāṣṭākapālādiśabdānāṃ gauṇīpūrvakalakṣaṇayā dvādaśakapālastāvakatvamaṅgīkartuṃ yuktamityarthaḥ / yattu vārtike ---- nanu ca --- "brahmavarcasayogādiphalatvena yadīṣyate / stutyabhāvādvidhiḥ kena vartamānāpadeśinām" //

iti brahmavarcasaphalārthatvamākṣipya "gāyatriyaivainami"tyādinā stutireva kriyate, na phalasaṃbandhaḥ / tayātu aprāptyātmakavidhyunmīlanādyadaṣṭākapāla ityādibhiḥ sārthavādakaiḥ pratyekaṃ vihitānāṃ yathāsaṃkhyaṃ "pūta eve"tyādibhiḥ phalasaṃbandhaḥ kriyate ---- ityuktam, tadarthavādādvidhitvam, tena cārthavādatetyevaṃ arthavādato vidhikalpanasyānyonyāśrayagrastatvāt "yasmin jāta" ityaneneṣṭereva pūtatvādiphalaiḥ saṃbandhena guṇānāṃ tadanvayānupapatteḥ prauḍhivādamātramiti sūcayituṃ brahmavarcasādītyuktam /

ataścāprāptārthasyaiva sarvavyāpakasya leṭtvaniścāyakatayā vidhikalpakatvādrātrisatre ivārthavādikaṃ brahmavarcasahetukapūtatvādikaṃ phalaṃ yuktam /
evañca "yasmin jāte" ityasya siddhavannirddeśānupapattyā viniyogavidhikalpanayā''śrayatvābhimateṣṭeḥ phalasaṃbandho 'pi siddho bhavatīti pūtatvādīṣṭereva phalamiti bhāvaḥ /
mūle brahmavarcasādirūpaphaletipadena brahmavarcasapadaghaṭitārthavādopāttaṃ phalamityartho jñeyaḥ //

yattu kaustubhe ------ pūtatvādīnāṃ phalatvamuktaṃ, tadvārtikoktimāśrityāthavāmūloktivirodhaparihārāya brahmavarcasahetukapūtatvābhiprāyeṇa kathañcinneyamiti dik //

(ākhyātabhedena nimittaphalarūpoddeśyabhedena pratyavāyadhvaṃsarūpaphalāntaroddeśena pūtatvādyanekaphalasaṃbandhena ca prasaktavākyabhedaparihāreṇopakramopasaṃhārā- vagataikavākyatayā dvādaśakapālastutāvevāṣṭākapālādivākyānāṃ tātparyopapādanam) vākyabhedāṅgīkāreṇa dṛḍhatayopapāditayordvitīyapakṣatṛtīyapakṣayorekahetunaiva dūṣaṇaṃ sūcayan siddhāntamāha ---- siddhāntastviti //

"saṃbhavatyekavākyatve" ityanenāthavāstvitipakṣonirastaḥ / phalārthaguṇavidhipakṣo 'pyevaṃ nirasanīyaḥ / yadi hyāśrayavidhāyakaṃ paripūrṇatayāśrayaṃ vidhāya nirākāṅkṣaṃ bhavettadā tena vihitāśrayalābhena phalārthaguṇavidhānaṃ bhavet / nahyupakramopasaṃhāraparyālocanayā pratīyamānamekaṃ vākyaṃ "etāmiṣṭiṃ nirvatī"tyanenānvayanirākāṅśram / itarathaikavākyatāyā eva bhaṅgāpatteḥ / ataśca vaiśvānaravākyasyāparyavasāyitvena yāgavidhyabhāve vihitāśrayālābhāttanmadhyapatitāṣṭākapālādivākyānāṃ svātantryeṇa vidhāyakatver'thabhedādvākyabhedāpatteśca nātra guṇavidhiḥ / etena ----- ākhyātabhedena vākyabhedasyādoṣatvamityapi ----- nirastam; ākhyātabhede 'pi "yasyobhayami"tyādau yacchabdabalādevaikavākyatvavadihāpi "yasmin jāte" ityupasaṃhārasya yattacchabdopabaddhatvenopakramasya jāteṣṭiviṣayatve avagamenaikavākyatāpratīteḥ kāmapadābhāvena brahmavarcasādeḥ phalatvāpratīteḥ satyāmapivā tatpratītāvetāmiṣṭimityādineṣṭigataphalasyaiva pratīterna guṇaphalasaṃbandhaḥ / naca siddhānte 'pi nimittaphalayoruddeśyayorupādānādvākyabheda āvaśyakaḥ; nimittasyāvaśyānuṣṭhāpakatvarūpoddeśyatve 'pi ripsitatamatvarūpoddeśyatvābhāvena phalasyaiva tattvenānvayāt vijātīyayorekenānvaye 'pītaraviṣayākāṅkṣānivṛttyabhāvena tasyāpyanvayopapattervākyabhedāprasakteḥ / naca ----- nimittānvayenoddeśyānekatvābhāve 'pi tadanvayānupapattyā kalpitapāpakṣayasya bhāvanāyāṃ pūtatvāderivoddeśyatvenaivānvayāt vākyabhedatādavasthyamiti ------ vācyam; anyatra pāpakṣayasya bhāvyatvakalpane 'pīha pratiyogyupasthitisāpekṣatayā śīghropasthitapūtatvādīnāmeva tatkalpanāt / ataeva ---- nimittabalādavagatapratyavāyadhvaṃsasyaiva phalatvopapatternārthavādikaphalakalpanetyapi ----- parāstam / naca tathāpi pūtatvādyanekaphalānāṃ kalpyatve 'pi bhāvanāyāmanvaye vākyabhedaḥ; arthavādopāttaphalakāmo nirvapedityevaṃ pūtatvādīnāṃ vyāsajyavṛttiphalatvakalpanena pratyekamuddeśyatvākalpanāt / ataevacaikavākyatāpattyā saṃvalitādhikārasiddhiriti nāgnihotrādividhivat prayogāntarākṣepakatvam / evañca nimittatvānupapattyākaraṇe pratyavāyamātrakalpane 'pi taddhghaṃsasya phalatvākalpanāt / putravipattau vidyamānamapi janananimittaṃ neṣṭeḥ prayojakam; saṃvalitādhikāratvāt, ataḥ putrajanane nimitte putragatapūtatvādyarthaṃ jāteṣṭiḥ kāryā, anyathā pratyavaitītyarthāvagamāt na tadakaraṇe pituḥ kaścana pratyavāya ityapi jñeyam / yetu ----- upakramaprābalyapakṣe "putre jāte" ityupakrame saṃvalitanaimittikādhikāritayā jāteṣṭervākyaśeṣarūpopasaṃhārānusāreṇa putragatapūtatvādiphalasaṃvalitādhikārānāpattervākyaśeṣasyārthavādatāmātreṇā- pyupapattirāpadyate ityupasaṃhāraprābalyena saṃvalitādhikāram ----- āhuḥ, teṣāṃ nirāso 'pyata eva jñeyaḥ / nahi upasaṃhārānusāreṇātropakrame kasyāpyupamardaḥ kṛtaḥ; upakramāvagataputrajanananimittatvāparityāgenaiva vidheḥ pravartakatvaparyavasānāt rātrisatranyāyena vidhyākāṅkṣayaiva pūtatvādiphalakalpanāt / ata eva yatrānyāṅgatvenaiva vidheḥ pravartakatvaparyavasānenānākāṅkṣā, tatrāpāpaślokaśravaṇādīnāṃ naiva vākyaśeṣeṇa phalatvakalpanā, kintu arthavādatvena stutiparatvameva yuktamityāha ----- prakṛtayāgasyaiveti //

(jagatyaivāsminnitivākyenaiva dvādaśakapālastutinairākāṅkṣya śaṅkānirāsaḥ) yaduktaṃ dvādaśakapālasya "jagatyaivāsminniti stutyaiva nairākāṅkṣyānnāṣṭākapālatvena stuteḥ prayojanamiti, tannirāsāya sarvā ityuktam / ata evoktam vārtike ----- stuteraparimāṇatvādyāvatī hi pratīyate /

tāṃ sarvāmaikarūpyeṇa vidhyuddeśaḥ pratīcchati /
sarvatra hi alpaiḥ bahubhirvākṣaraiḥ stutayo dṛśyante, śrotṛprakārānekatvācca kvacitkāścidarthavatyo bhavanti /
yathaiva keṣāñcidvidhyuddeśamātreṇa pravṛttau sidhyantyanyārthā stutirāśriyate, tathaivālpastutyupapanne 'pi kārye mahāstutyāśrayaṇami"ti /
ataśca "yasmin jāte etāmiṣṭiṃ nirvapati pūta eve" tyādiprāśastyapratipādanopapādakatayā pūrvāsāṃ stutīnāṃ yugapadgrahaṇādekayā nairākāṅkṣyābhāvāt mahatyā api stuterapekṣaṇāt vaiyarthyābhāvena sarvāpi stutirityarthaḥ //

(prathamapūrvapakṣakhaṇḍanam) yattu ----- ekavākyatāmaṅgīkṛtya aṣṭatvasyāṣṭākapāladravyasya vā vidhānaṃ pūrvapakṣitaṃ, tattvekaprasaratābhaṅgāpatteruktatvānmadhye bhinnabhinnānekārthavidhāne ekavākyatābhaṅgāpatterayuktamiti prāgeva sūcitam //

(aṣṭākapālapadasya dvādaśakapālāvayavaparatvopapādanapūrvakaṃ aṣṭākapālādivākyairdvādaśakapālastutiprakāraḥ) nanu aṣṭākapālādīnāṃ avihitānāṃ vihitasya dvādaśakapālasya cāṣṭākapālādipadaiḥ kathaṃ stutirityataḥ stutiprakāramāha ----- yadaṅgeti //

yadyapyaṣṭākapālādīnāmavidhānam; tathāpi brahmavarcasahetukapūtatvādihetubhūtā gāyatryādyakṣaratāṣṭatvādisaṅkhyāsāmyena kapālagatāṣṭatvādeḥ brahmavarcasādijanakatvena pratīyamānā stutirgauṇyoktāṣṭākapālavayave saṃcāryate /
ataḥ tasyāpyavihitatvādavayavāvayavibhāvena lakṣitavihitadvādaśakapālāvayavistutistu yāgastutirityarthaḥ //

nanu ----- aṣṭākapālapadasyāṣṭatvāvacchinnakapāla- saṃskṛtaparatvena dvādaśakapālāvayavasya tena nopādānamityata āha ------ aṣṭākapālapadañceti //

gauṇyeti //

vaidhasyaiva śrapaṇasya saṃskārapadavācyatvāt iha tadabhāve 'pyaṣṭākapālajanyaśrapaṇajātiguṇayogāt gauṇyetyarthaḥ /
śiṣyahitārthamiti //

viśeṣāśaṅkānirākaraṇavyājeneti śeṣaḥ / prayojanaṃ spaṣṭatvānnoktam //

iti dvādaśaṃ vaiśvānarādhikaraṇam //

<B1> (13 adhikaraṇam / )

tatsiddhiḥ / Jaim_1,4.23 /

"yajamānaḥ prastara" ityādāvapi sāmānādhikaraṇyādekamitarasya nāmadheyasya, ataeva rūḍhatvena tadasaṃbhavādvā jaghanyaprastarapadalakṣitaprastarakāryastrugdhāraṇoddeśena yajamāno 'dhikaraṇatvena vidhīyate iti prāpte ------ pratyakṣavidhyaśravaṇāt "prastaramuttaraṃ barhiṣaḥ sādayatī" ti vidhyantaraikavākyatvācca tadarthavādatvamaudumbarādhikaraṇanyāyena siddhameva / yajamānapadantu gauṇyā vṛttyā prastarastāvakam / nanu ------ adhyāropitārthavṛttitve gauṇatvaṃ loke prasiddham, siṃhatvasya, devadatte āhāryyāropāt, naca tat vede sambhavati āropakapuruṣābhāvāditi ------ cet vināpyāropaṃ siṃhaśabdasya sādṛśyamātravivakṣayā devadatte kāvyalokayoḥ prayogadarśanāt svaśakyaguṇasamānajātīyaguṇayoganimittatvaṃ gauṇatvam / siṃhaniṣṭhakrūratvasamānajātīyakrūratvayogācca siṃhapadasya devadatte pravṛtteḥ siṃho devadatta ityatra lakṣaṇasamanvayaḥ / puṣpādau svasambandhitvādhyāropeṇa cāropitaṃ khapuṣpaśabdārthamaṅgīkṛtyatadvṛttiguṇānāmasattvādīnāṃ siddhānte sattvācca na khapuṣpaṃ bhavatsiddhānta ityādāvavyāptiḥ / ataścaitādṛśagauṇatvasya vede 'pyastyeva saṃbhavaḥ / yadyapi ca rūpakādisthale "saundaryasya taraṅgiṇītyādau" āropeṇāpi gauṇī vṛttirdṛṣṭā; tathāpi sādṛśyamātreṇāpi upamālaṅkārasthale sānubhūyamānā nāpahnotuṃ śakyā / ataścobhayasādhāraṇyena svaśakyasamavetavattā gauṇī vṛttiḥ / samavetavatvañca kvacidāropitatvasaṃbandhena kvacicca svasamānajātīyaguṇavattāsaṃbandheneti bhedaḥ / atra ca siṃhapadena śaktyā siṃhopasthityanantaraṃ lakṣaṇayā krūratvopasthitiriti prāñcaḥ / vastutastu ----- ekasaṃbandhidarśanenāparasaṃbandhismaraṇamiti smārakavidhayaiva tadupasthitiḥ / gauṇījñānakāryatāvacchedakaṃ vā niruktobhayavidhasaṃbandhānyatarasaṃbandhena svaśakyasamavetadharmaprakārakadevadattaviśeṣyakaśābdatvamiti na krūratvādīnāmaśābdatvaprasaṅgaḥ / naca gauṇyālakṣaṇāto na bhedaḥ; svaśakyavṛttiguṇānāmeva yatra saṃbandhitvena rūpeṇa bodhastatra lakṣaṇā, krūratvatvādinā bodhe tu gauṇīti tayorbhedāt / te ca guṇāḥ ṣaṅvidhāḥ / kvacittatsiddhiḥ tatkāryakāritvaṃ yathā yajamānapade / yajamāno ------- yathā svakāryakartā, tathā prastaro 'pīti / evaṃ gauṇīgarbhalakṣaṇayā prastarastutiḥ / evamanye 'pi pañca guṇā agrimasūtrairdraṣṭavyāḥ // 13 // 29 // iti tatsiddhipeṭikāyāṃ tatsiddhyudāharaṇavicāraḥ //

jātiḥ / Jaim_1,4.24 /

"agnirvai brāhmaṇa" ityatra pūrvavadevāgniśabdo brāhmaṇe gauṇaḥ; dvayorapyagnibrāhmaṇayorekamukhaprabhavatvāt, agnijananasamānajātīyajananamevātra guṇaḥ // 13 // 29 //

sārūpyāt / Jaim_1,4.25 /

sārūpyam //

"ādityo yūpa" ityādau tu sārūpyaṃ gauṇīnimittam / naca sarvatra tadeva nimittam ko 'tra viśeṣaḥ? cakṣurgrāhyaṃ tejasvitvādyatra nimittamiti prāñcaḥ / vastutastvanyatra śakyaniṣṭhaguṇasyaiva svasamānajātīyaguṇavattāsaṃsargeṇa prakāratvānnimittatā, natu sārūpyasya, tasya saṃsargatvāt, iha tu śakyaniṣṭhaguṇasajātīyaguṇavattvarūpasya sārūpyasyaiva samavāyādisaṃsargeṇa prakāratvāttadeva nimittamiti viśeṣaḥ // 13 // 29 //

praśaṃsā / Jaim_1,4.26 /

"apaśavo vā anye goaśvebhyaḥ paśavo goaśvā" ityatrājādīnāṃ tatra tatra vihitatvātpaśukārye pratiṣedhasya paryudāsasya vānupapatterarthavādatvam / apaśuśabdo hi ghaṭādau mukhyo gavāśvagataprāśastyābhāvarūpaguṇayogādajādau gauṇaḥ san lakṣaṇayā gavāśvastutyarthaḥ / prācāṃ mate tu nañsamāsāntargatapaśupadena gavāśvagataṃ prāśastyaṃ lakṣayitvā nañā tadabhāvarūpo guṇa upasthāpyata iti viśeṣaḥ / sarvathā praśaṃsā gauṇīnimittaghaṭiketi siddham // 13 // 29 //

bhūmā / Jaim_1,4.27 /

"sṛṣṭīrupadadhātī" tyatra vidhyantaraikavākyatvābhāvāt pratyakṣavidhiśravaṇācca vidhitvam / tatra copadhānameveṣṭakāsaṃskārārthatvena vidhīyate / yadyapi ceṣṭakānāṃ cayanāṅgatvānyathānupapattyaivopadhānaṃ prāpyeta; tathāpi tataḥ pūrvameva pratyakṣavidhinā vidhīyate / tatphalañca pratyekopadhānasiddhiścayanasamānakartṛkatvasiddhiśca / anyathā samuditopadhānamapi kadācit prāpnuyāt / ārthikatvācca cayanabhinnakartṛkatvamapi / sati tvasminniṣṭakāsaṃskāradvārā cayanāṅgatābodhakavidhau pratipradhānāvṛttinyāyādaṅgapradhānayorekakartṛkatvācca phaladvayasiddhiḥ / sṛṣṭipadantu liṅgaprakaraṇaprāptasṛṣṭyasṛṣṭimantramātrasya gauṇyānuvāda iti ----- bhāṣyakāraḥ / vārtikakārastu ------- nopadhānamātravidhiḥ / tathāsati "prāṇabhṛta upadadhātī" tyādyanekopadhānavidhivaiyarthyāpatteḥ, ato mantramātramupadhānānuvādena mantraviśiṣṭaṃ vopadhānamiṣṭakāsaṃskārārthatvena vidhīyate / tatropadhānavidhiphalantu pūrvavat / mantravidhiphalantu upadhāne tanniyamaḥ / mantrā hi iṣṭakāmātraprakāśakāstadgrahaṇādiṣvapi prāptisaṃbhavānnopadhāne niyamena prāpnuvanti / atastanniyamo grahaṇādiparisaṅkhyaiva vā phalam, madhyamacitisaṃbandhaśca; "yāṃ vai kāñcana brāhmaṇavatī miṣṭakāmabhijānīyāttāṃ madhyamāyāṃ citāvupadadhyādi" ti vacanena pratyakṣabrāhmaṇavatīnāmiṣṭakānāṃ madhyamacitisaṃbandhasya vidhānāt, anyathā tattaccityavāntaraprakaraṇapāṭharahitānāṃ mantrāṇāṃ cayanamahāprakaraṇena sarvacitiṣu antimāyāmeva vāniveśāpatteḥ / ato madhyamacitisaṃbandhārthaṃ mantravidhiḥ / iṣṭakānāṃ pratyakṣabrāhmaṇavattvaṃ ceṣṭakāvācipratyakṣabrāhmaṇapaṭhitapadavidheyamantrakatvam / sṛṣṭipadaṃ hi sṛṣṭiprakāśakamantropadheyeṣṭakāparam / tatra ca viśeṣaṇāṃśasya mantrasya vidheyatvāttadiṣṭakānāṃ pratyakṣabrāhmaṇavattvasiddhiḥ / itikaraṇaviniyuktalokaṃ pṛṇamantrasyāpi madhyamacitimātrasaṃbandhāpatteriṣṭakāvācīti padaviśeṣaṇam / ataśca mantraviśiṣṭopādhānamatra vidhīyate / sṛṣṭipadaṃ paraṃ gauṇyā vṛttyā saptadaśasaṅkhyākasṛṣṭyasṛṣṭimantraparam;

"yat saptadaśeṣṭakā upadadhātī" tyarthavādānusārāt /

tatra caturdaśa sṛṣṭimantrāstrayo 'sṛṣṭimantrā iti sṛṣṭibāhulyam guṇo gauṇīvṛttinimittam // 17 // 33 //

iti tatsiddhipeṭikāyāṃ bhūmodāharaṇavicāraḥ //

liṅgasamavāyāt / Jaim_1,4.28 /

"prāṇabhṛta upadadhātī" tyādau tu alpatvaṃ nimittam / śeṣaṃ pūrvavat / evaṃ ṣaṭ gauṇīvṛttiprakārāḥ // 18 // 34 // iti trayodaśaṃ tatsiddhipeṭikādhikaraṇam /

-------------- (14 adhikaraṇam / ) sandhigdheṣu vākyaroṣāt //

"aktāḥ śarkarā upadadhātī"tyatra aktā ityanenāviśeṣād yatkiñcidañjanasādhanadravyasya vidhinā nirṇītatvādupasaṃhārasthena "tejo vai ghṛta" mityarthavādena saṅkocānupapatteḥ nārthavādasya sandigdhārthanirṇaye prāmāṇyamiti prāpte vidheraviśeṣapravṛttatvenaiva ghṛtamātragrahaṇenāpyupapatteritarākṣepakatve pramāṇābhāvādupakramasyāvirodhenopapattau ca upasaṃhārasthasyārthavādasyopalakṣaṇatve pramāṇābhāvādvidhyarthavādayorekavākyatvenaikaviṣayakatvasyāvaśyakatvācca yuktaṃ vākyaśeṣasya sandigdhārthanirṇaye 'pi prāmāṇyamiti ghṛtenaivāñjanam // 14 // 35 //

iti caturdaśaṃ akradhikaraṇam // (15 adhikaraṇam / ) arthādvā kalpanaikadeśatvāt // "struveṇāvadyati, svadhitināvadyati, hastenā vadyati" ityādau vidheravadeyadravyaviṣaye sandigdhasya sāmarthyānnirṇayaḥ / struveṇa dravadravyamevājyādi svadhitināmāṃsādi hastena saṃhataṃ puroḍāśādīti / ataśca sāmarthyasahakṛtāvadyatipadenaiva lakṣaṇayā dravadravyādyavadānasya uddeśyatvāttadanuvādena struvādividhau na kiñcidbādhakam / evaṃ "añjalinā saktūn juhotī" tyādāvapi na saṃpuṭākāro 'ñjaliḥ, api tu vyākośātmaka eva sāmarthyāt / tadevaṃ vidhyarthavādamantrasmṛtyācāranāmadheyavākyaśeṣasāmarthyarūpāṇyaṣṭau pramāṇāni dharmādharmayornirūpitāni / ataḥ paraṃ bhedādinā tatsvarūpaṃ nirūpayiṣyate // 15 // 36 // iti pañcadaśamarthasāmarthyādhikaraṇam //

iti śrīkhaṇḍadevaviracitāyāṃ bhāṭṭadīpikāyāṃ prathamādhyāyasya caturthaḥ pādaḥ // 0 // iti prathamo 'dhyāyaḥ /

<B2> (pūrvādhikaraṇādinā saṅgatinirūpaṇapūrvakapūrvapakṣopakramaḥ) atra ca "tatsiddhijātisārūpyapraśaṃsābhūmaliṅgasamavāyā iti guṇāśrayā" ityekapāṭhena vidyamānamapi sūtraṃ mantrādhikaraṇapūrvapakṣasūtrasyeva vyākhyāsaukaryāya khaṇḍaśaḥ kṛtvā paṭhitam /

guṇavidhināmadheyavicārāt prakaraṇasaṃgatiṃ aṣṭākapālādipadānāṃ dvādaśakapālāvayave gauṇyā vṛttyā pravṛttiriti pūrvādhikaraṇe uktāyā gauṇyā nimittāsaṃbhavādākṣepasamādhānenākṣepikīmanantarasaṅgatiṃ saṃśayaṃ ca spaṣṭhatvādanabhidhāya guṇavṛttyākṣepasamādhānārthatve 'pyasya sūtrasya sārvatrikagauṇīvṛttisamādhānārthatvaṃ sūcayituṃ yadbhāṣyakāreṇa viśeṣata udāhṛtaṃ, tadudāharaṇapradarśanena pūrvapakṣamāha ----- yajamāna iti //

(audumbarādhikaraṇena gatārthatvaśaṅkānirāsaḥ) ataeva ---- audumbarādhikaraṇasiddhaṃ stutiparatvamapyarthāntaravācināṣṭākapālapadeneva yajamānapadenāpi prastarastutyasaṃbhavenāsaṃbhavāt gauṇīvṛttyā tadvadeva nirvahaṇīyam / naca sā saṃbhavati; parābhimatatallakṣaṇāsaṃbhavāt, ataḥ prāmāṇyanirvāhāya kartavyapadādhyāhāreṇa guṇavidhitvameva aṅgīkaraṇīyamityākṣipya samādhānānnārthavādatvasiddhāntakaraṇādaudumbarādhikaraṇena gatārthatvamityapi dhyeyam //

(pravṛttinimittaprayojanayorasaṃbhavena sāmānādhikaraṇyopapattyarthaṃ yajamānapadasya prastaranāmatvena pūrvapakṣopapādanam) ādipadena "yajamāna ekakapāla" ityādisaṃgrahaḥ / bhāṣye vidhyarthavādatvābhyāṃ koṭidvayopanyāse 'pi vārtike saṃgatisūcanāt nāmatāpūrvapakṣamāha --- sāmānādhikaraṇyāditi //

nahi ekārthapratipādakatvarūpaṃ padānāṃ sāmānādhikaraṇyaṃ ekārthatvaṃ binopapadyate / ato nāmadheyamityarthaḥ / naca --- nāmno vidheyatvābhāvāt tadavacchedyavidheyāntarasyāpyabhāve vākyānarthakyam, ridṛṅnāmavattvātpraśasto 'yamiti stutiparatve tenārthavādatvapakṣādaviśeṣa iti --- vācyam; "prajā vai barhiryajamānaḥ prastara" iti sāmānādhikaraṇyāt prajāśabdasya barhirnāmatve yajamānaśabdasya prastaranāmatve ca sati yajamānanāmakaprastarasya prajānāmakabarheruparibhāvakaraṇena prasiddhayajamānasyāyajamānāduttaratvavat bhavatītyevaṃrūpāyāḥ "prastaramuttaraṃ barhiṣaḥ sādayatī"ti vidheyaprastaroparibhāvastutestena lābhādānarthakyābhāvāt / arthavādatvetu sākṣādeva stutyarthatvam / nāmadheyatvetu paraṃparayetyetāvāneva bhedaḥ / naca nāmadheyatve pravṛttinimittābhāvaḥ; yajamānaśabdasya yāgakartṛtāvācitayā prastaraikakapālayoracetanatvena yāgakartṛtvāsaṃbhave 'pi tatprayogāntargatasvavyāpāraṃ prati sthālyādivat kartṛtvopapattestasyaiva pravṛttinimittatvopapatteḥ / ata eva etādṛśayogasya yajamāne prastarapadasyāsaṃbhavādekamitasya nāmadheyamiti mūle saṃmugdhādhikāreṇoktāvapi yajamānapadameva prastaranāmadheyamityatraiva tātparyaṃ draṣṭavyam / pratipāditaṃ ca tathaiva kaustubhe / (yajamānapadasya yogarūḍhatvāt somādivannāmatvāsaṃbhavāt prastarakārye yajamānarūpakartṛguṇavidhitvarūpapūrvapakṣaprakārāntaranirūpaṇam) ataeva yajamānanāmakatvāt //

yajamānaśabdo na yāgakartṛmātravācī, apitu kartṛniṣṭhakriyājanyaphalāśrayābhidhāyakātmanepadādeśaśānajantatayā kriyājanyaphalāśrayavācakatvena yajamāne yogarūḍha eveti tadarthasya prastare 'saṃbhavāt somādipadavatsāmānādhikaraṇyamātreṇa nāmatvānupapattyā guṇavidhitvapūrvapakṣamāha ----- rūḍhatveneti //

nanu ----- tathāpi kutra ko vā guṇo vidhīyate ityapekṣāyāmāha ---- jaghanyaprastarapadeti //

"yo hotā so 'dhvaryuri" ti kauṇḍapāyināmayane samāmnāte sāmānādhikaraṇyānupapattyā hotrādipadānāṃ mukhyārthatvamaṅgīkṛtyādhvaryavādiśabdānāṃ lakṣaṇārthatvaṃ "vipratiṣedhe karaṇaṃ samavāyaviśeṣādi"tyadhikaraṇe tṛtīye uktam / evamihāpi prastarapadasya kāryalakṣaṇārthatvamaṅgīkṛtya yajamānarūpaguṇasya kartṛtvena vidhānamityarthaḥ / (yajamānoddeśena prastarasya prastaroddeśena yajamānasya vā vidhānam / ) tatra yadi kaścit acetanasyāpi prastarasya yajamānakārye kvacidyogyatayā vidhānaṃ vinigamakābhāvāt "uddeśyayogaḥ prāthamya" mityuktoddeśyatāniyāmakaprāthamyasattvādvā śaṅketa, tannirāsāya "mukhyaṃ vā pūrvacodanāllokavadi"ti dvādaśādhikaraṇoktenānupasaṃjātavirodhitvena mukhe ādau bhavasyaiva svadharmatvānugraho yukto, natu jaghanyasyeti mukhyānugrahanyāyena vinigamanāṃ sūcayituṃ jaghanyetyuktam / tataśca yajamānapadasya mukhyārthavṛttitvarūpasvadharmatvānurodhena tatra kāryalakṣaṇāyā ayuktatvānna yajamānakārye prastaravidhānādyāpattirityarthaḥ / prastaraikakapālayoḥ kārye yajamānavidhāne prastaraikakapālayoriva praharaṇasarvahomayorāpattyā yajamānanāśena sarvatantralopāpattiśaṅkānirāsāya kāryapadopādānam / strugdhāraṇayāgarūpayoḥ kāryayorviniyuktaprastaraikakapālayoḥ praharaṇahomākhyapratipattyāpādyatvāt tatpratipattyostatkāryatvābhāvāt yajamānasyānyārthasyaikakapālakartṛkapuroḍāśa- dhāraṇādau viniyoge 'pi tantrāniṣpattyā kṛtārthatvābhāvena pratipattyanarhatvācca pratipattyanāpatterna sarvatantralopāpattiḥ, naiva vikalpāṅgīkārāt prastaravidhivaiyarthyāpattiścetyarthaḥ / prastarakārye yajamānasya vidhāne "dakṣiṇato 'vasthānaṃ ca karmaṇaḥ kriyamāṇasye"ti sāmānyavihitasya yajamānakartṛkadakṣiṇato 'vasthānasyānupapattiparihārāya kāryaviśeṣajñāpanāya strukdhāraṇapadopādānam / tataśca tasya strugdhāraṇapūrvottarakālayorupapannatvānna virodha ityarthaḥ //

(aṣṭākapālapadavadgauṇyanupapattyā yajamānapadaguṇavidhitvasamarthanam) naca ---- atrārthavādatvenopapattau nāṣṭākapālādīnāmiva vidhyantarakalpanayā guṇavidhitvaṃ yuktamiti ------ vācyam; tatra gāyatriyaivainamityādyupādānenāvayavabhūtāṣṭākapālādistut ipratīteravayavāvayavibhāvena dvādaśakapāla- stutyupapannatve 'pīha vāyurvaikṣepiṣṭhetyatrotkarṣādhāyakaguṇasyeva tadabhāve ekayajamānapadātstutyapratīteravayavāvayavibhāvena dvādaśakapālastutyupapattāvapīhāvayavāyogenāvayavi tvābhāvāt lakṣaṇayāpi prastare stutyanupapatteśca pūrvavaiṣamyeṇa arthavādatvāsaṃbhavāt / naca gauṇyā tadupapattiḥ; gauṇyā lakṣaṇasvarūpāṇāṃ durnirūpaṇīyatvāt //

(prasiddhārthahānenāprasiddhārthavācitvaṃ samudāyavācina ekadeśavācitvaṃ svotprekṣāprabhāvāropaviṣayārthaparatvaṃ vā na gauṇīvṛttiriti nirūpaṇam) tathāhi --- yadi tāvat prasiddhārthatyāgena aprasiddhaguṇavācitvaṃ tallakṣaṇam / prasiddhamarthaṃ parityajya devadattapadasāmānādhikaraṇyāt devadattaniṣṭhaprasahyakāritvādiguṇeṣu śaktyantarakalpanayā tatsamanvayānmatvarthalakṣaṇayā sāmānādhikaraṇyopapattirityucyeta, tadedṛśasya lakṣaṇasya loke vakrābhiprāyānurodhena saṃbhave 'pi vede tadabhāvāt prasiddhārthatyāge 'prāmāṇyāpatternedṛśena gauṇatvena stutyupapattiḥ / yattu ----- samudāyavācino lakṣaṇayaikadeśe vṛttirgauṇīti lakṣaṇam, sarve hi siṃhādiśabdā na jātimātravācakāḥ, tathātve guṇādivacanaiḥ śuklādiśabdaiḥ sāmānādhikaraṇyānupapatteḥ, apitu jātidravyaguṇakriyādisamudāyavacanā iti tādṛśasamudāyasya devadatte 'saṃbhavāddevadattādipadasāmānādhi- karaṇyānupapattyā samudāyaikadeśe pratyekakāritve lakṣaṇayā siṃhaśabdavṛtteḥ matvarthalakṣaṇayā sāmānādhikaraṇyopapattestatsamanvaya iti---- keṣāñcitkalpanam, tadapi samudāyasyānityatvenānityārthasaṃyogāt vede 'prāmāṇyāpatteḥ jātiṃ vinā vyaktiguṇakriyāṇāṃ paricchedāsaṃbhavādāvaśyakajātivācitvenaiva vyaktiguṇakriyāṇāṃ paricchedāsaṃbhavādāvaśyakajātivācitvenaiva vyaktipratītyupapatteratiriktagauṇīsvīkāre mānābhāvāccāyuktam / yadapi --- svotprekṣāprabhāvāropaviṣayībhūtārthavṛttitvaṃ gauṇīlakṣaṇam / asti ca siṃhaśabdasya devadatte vaktrā prayujyamānatvānyathānupapattyā siṃhatvāropeṇa sa prayukta iti śrotrā kalpanāt tatsamanvaya iti, tadapi vede āropakapuruṣasyābhāvādayuktamiti nedṛśenāpi gauṇīlakṣaṇeneha gauṇyopapattyā stutyupapattiriti sarvathā nārthavādatvam stutyāpādakamāśrayituṃ śakyate ityagatyā bhaṅttkāpyekavākyatāṃ guṇavidhirevāyamiti bhāvaḥ //

(pratyakṣavidhyabhāvena praharaṇādyāpattyottaratantralopāpattyāca guṇavidhitvanirākaraṇenaudumbarādhikaraṇanyāyena siddhāntopapādanam) yadyatra pratyakṣo vidhiḥ syāt, tadā pratyakṣavidhivihitaitadanurodhena dakṣiṇadeśāvasthānasaṅkocaḥ prastaravidheḥ pākṣikatvamekavākyatābhaṅgaśca kalpyeta, natviha pratyakṣo vidhirasti /
ataḥ kalpyena vidhinā tadaṅgīkārasyāyuktatvānna guṇavidhirityabhipretya siddhāntamāha----- pratyakṣeti //

apica prastarasthānāpattyā yajamānasya praharaṇasarvahomayorāpattiḥ / yadyapi tayorna prastaraikakapālakāryatvam; tathāpi pratipattibhūtapraharaṇahomau prati svakāryastrugdhāraṇayāgarūpasādhanatvena rūpeṇa prastaraikakapālayoḥ saṃskāryatvena prayojakatvāttādrūpyasya yajamāne 'pi sattvena sthāpanāpattyupapatteḥ / nacākṛtārthatvam; pradhānānurodhena kramaṃ bādhitvāpi sarvayājamānakaraṇottaraṃ tadāpatteranivāryatvāt / iṣṭāpattau kramabaddhasomayāgādyuttaratantralopāpattiriti bhāvaḥ / audumbarādhikaraṇākṣepasamādhānena tatsiddhamarthavādatvameva yuktamityāha ---- tadarthavādatvamiti //

pūrvoktastutyasaṃbhavaṃ pariharati ---- yajamānapadantviti //

(vedāprāmāṇyānāpādakagauṇīlakṣaṇasvarūpanirūpaṇaṃ, tasya khapuṣpaṃ bhavatsiddhānta ityetatsādhāraṇyopapādanaṃ ca) ādyalakṣaṇadvayasyāsiddhatvāt tadupekṣya pūrvoktaprasiddhāntimagauṇīvṛttilakṣaṇāsaṃbhavaṃ śaṅkate ---- nanviti //

ata iti //

ata iti lyablope pañcami /
tena prayogadarśanādidaṃ pūrvoktaṃ lakṣaṇaṃ vihāya svaśakyetyādivakṣyamāṇaṃ lakṣaṇamityarthāt na prayogadarśanādaiti pañcamyantānvayānupapattiḥ /
nanu yathā kiṃ cidrūpamādāya tadrūpe tadrūpakalpanalakṣaṇakāropaghaṭitatallakṣaṇasya "khapuṣpaṃ bhavatsiddhānta" ityādau khapuṣpādīnāmananubhūtatvenar idṛśamiti nirūpaṇāśakterāropāsaṃbhavāt gauṇatvānāpatteravyāptiḥ, tathaiva tatra śakyārthasyaivāprasidhyā tanniṣṭhaguṇayogābhāvāt siddhānte khapuṣpaśabdasya gauṇatvāsaṃbhavāt bhavaduktalakṣaṇasyāpyavyāptiḥ, ityāśaṅkānirāsāyāha ----- puṣpādāviti //

āropitārthavṛttitvarūpatallakṣaṇasyāsmaduktarītyā'ropitakhapuṣpamādāyāvastusvarūpanirūpaṇe- nāropopapādane 'vyāptyabhāve 'piśapuṣpaśabda eva latāpuṣpe āropitārthavṛttitvasattvena gauṇatvāpattyātivyāptyāpattiḥ / nahi loke khapuṣpaśabdasya gauṇatvaṃ kenaciducyate, yata iṣṭāpattirucyate / etena āropyasya siṃhatvādergauṇatvāprasiddherāropitāśraye devadattādāveva tatprasiddherāropitārthāśrayatvameva gauṇatvam iti ---- parāharam; khapuṣpasya svayamevāprasiddhasyāropitatvāsaṃbhavāt prasiddhe khe latādau prasiddhasya puṣpasyaivāropitasyāṅgīkāreṇa prasiddhyupapādane āropitārthāśrayatvasya khe sattvāt khapuṣpe khapuṣpaśabdasya gauṇatvānivāraṇādativyāpteramukteḥ / atastvanmate 'tivyāptidoṣaḥ / mamatu śakyaśabdena mukhyārthamātravivakṣaṇādāropitasya mukhyārthatānapāyāt na kopi doṣaḥ / nahi mukhyatvamanāropitatvakṛtaṃ, kintu vṛttyantaramanapekṣya śabdaprayogakṛtamiti bhāvaḥ / naca ---- tathāpi "khapuṣpaṃ bhavatsiddhānta" iti vadatā bauddhenopameyabhūtasya siddhāntasyānabhyupagamāt vastuto 'satye tasmin kathaṃ guṇayogābhāve gauṇatopapattiḥ? iti ----- vācyam; siddhāntapadābhidheyasya niścayasya sadrūpābhāvena bhramatve 'pi svarūpeṇa vidyamānatayopameyatvopapatteḥ / evamevapuṣpavikārātmanā khasyāsatyatve 'pi svātmano rūpeṇa satyatvāt sādṛśyapratiyogitvamākāśasyaiveti nopamānānupapattiḥ / etacca khelatāpuṣpasyaivāropeṇa pārthasārathyādyabhimatenoktam / yadā tu latāpuṣpe khādhikaraṇatāropa iti pūjyapādānāmabhipretam, tadā latāpuṣpasyaivopamānatvena khādhikaraṇatākatvenāsatyatve 'pi latāpuṣpātmanā satyatvena sādṛśyapratiyogitayopamānatvopapattiḥ sulabhaiva / ata evaitanmate khapuṣpasyaivopamānatvapratītirnaiva bādhitā bhavatītyapi jñeyam / yattu vārtike ----- āropitapuṣpaṃ vinaiva khādhārapuṣpāvacchinnābhāvavācitvam khapuṣpaśabdasya varṇitam, tat kaustubha evopapādya nirastaṃ draṣṭavyam / ataḥ svoktalakṣaṇasya vedāprāmāṇyānāpādakatvāt yuktatvāśayenopasaṃharati ----- ataścaitādṛśeti //

guṇanimittakavṛttisaṃbandhāt śabdārthavṛttigauṇapadābhilapyatvopapādakaṃ sādṛśyavivakṣayā kṛtametādṛśaśabdārthaḥ //

yadyapica "puruṣo vāva gautamāgniri"tyādau vede 'pyāropo dṛṣṭaḥ; tathāpi tatrādṛṣṭaphalārthamupāsakasyopāsanārūpāropavidhisaṃbhave '- pīha tadabhāve vede vakturabhāve ca tatkṛtāropānupapatterdṛṣṭavyavahārasyānyathāpyupapatternāropakalpanaṃ yuktamiti svalakṣaṇasya vede saṃbhavoktyā sūcitam //

(svaśakyasamavetetyādi gauṇalakṣaṇasamanvayaḥ) devadatte krūratvādivat siṃhatvasyāpyāropeṇa gauṇīdarśanādubhayasādhāraṇyāya lakṣaṇe guṇapadaṃ samavetaparamityupetya lakṣaṇamāha ------ svaśakyeti //

kvacidāropeṇeti //

yatra rūpakādau satyapi bhedadarśane sādṛśyamātreṇa siṃhatvakrūratvādi devadatte vaktāropya siṃhaśabdaḥ prayujyate, śrotrā ca tathaiva pratipadyate, tatrānubhavasiddhāropāpahnave pramāṇābhāvāt siṃhatvādīnāmāropeṇa sākṣādeva devadatte svaśaktyā siṃhasamavetasiṃhatvādisadbhāvāllakṣaṇasamanvaya ityarthaḥ /

kvacideveti //

svaśakye siṃhe vidyamānaiḥ prasahyakāritvādiguṇaiḥ samānajātīyaguṇānāṃ devadatte sattvena sādṛśyamātravivakṣayāpi devadatte siṃhaśabdaprayoge lakṣaṇasamanvaya ityarthaḥ //

(svaśakyasamavetetyādilakṣaṇasya lakṣyamāṇaguṇairyogāditi vārtikāvirodhasamarthanena prācāṃ matena guṇānāṃ lakṣaṇayā bodhopapattiḥ) atraca "abhidheyāvinābhūte pravṛttirlakṣaṇeṣyate / lakṣyamāṇaguṇairyogādvṛtteriṣṭā tu gauṇatā" / iti lakṣaṇābhedanirūpaṇaparavārtike uktaṃ lakṣyamāṇaguṇayoganimittatvalakṣaṇaṃ gauṇyā na yuktam; tathātve jahatsvārthatāpatteḥ, tadvāraṇāya svārthamātraparatve guṇānāmaśābdatvāpattiḥ / ataḥ siṃhaśabdena śakyārthaṃ pūrvaṃ śaktyanusāreṇābhidhāya guṇā api lakṣaṇayocyante / "ato lakṣyamāṇaguṇairityantaṃ samānādhikaraṇasamāsāṅgīkāreṇa svārthābhidhānapūrvikā guṇeṣu lakṣaṇeti vārtike ukte" ti nyāyasudhāyāṃ vyākhyānena guṇalakṣaṇaṃ prācāmabhimatāmabhipretya tanmatamupapādayati ------ atreti //

(gauṇyāṅguṇānāmupasthitausvamatasya svaśakyetyādilakṣaṇalakṣyamāṇaguṇavārtikayoravirodho- papādanapūrvakaṃ tatra nyāyasudhādikhaṇḍanapūrvakaṃ copapādanam) yugapadvṛttidvayavirodhāpatteḥ mukhyārthaguṇavadupasthityarthamāśritayā gauṇyaivāvacchedakībhūtaguṇaśābdabodhopapattera- śābdatvāprasaṅgānniṣprayojanaṃ guṇeṣu lakṣaṇāṅgīkaraṇamityasvarasādāha ------ vastutastviti //

lakṣaṇāyā apyupasthitārthasyaiva śābdatvasidhyarthamaṅgīkārāt gauṇyāmapyāvaśyakīṃ guṇopasthitiṃ sādhayati ------ ekasaṃbandhīti //

evañca lakṣyamāṇaguṇairiti vārtike na karmadhārayasaṃbandhaḥ; kintu siṃhatvāgnitvajātivācakapadena yā lakṣyamāṇā vyaktiḥ, tanniṣṭhaguṇairiti ṣaṣṭhītatpuruṣa eva /

ata eva vārtike ----- yathā pūrvārdhe lakṣaṇayā abhidheyāvinābhūtasaṃbandhādaraḥ pradarśyate evamuttarārdhe mukhyārthasādṛśyarūpādaramātraṃ, natu lakṣaṇā guṇeṣu / ataeva ------- "vahnitvalakṣitādarthāt yatpaiṅgalyādi gamyate / tena māṇavake buddhiḥ sādṛśyādupajāyate" //

ityuttaravākye gamyate ityevamuktam / tathā "saṃbhavati cātra siṃhatvāvagatavyaktyupasthāpitaprasahyakāritvādyaneka- dharmapratyayāt devadattapratyaya iti pūrvaiva śaktirnimittaṃ iti vārtike pūrvaśaktereva nimittatvaṃ gauṇyāmuktam / natu guṇalakṣaṇāyā" iti nyāyasudhākṛto guṇalakṣaṇāparatayā vyākhyānamanyāyyameveti bhāvaḥ / nanu siṃhādipadānāṃ siṃhasaṃbandhilakṣaṇayaiva devadattapadasāmānādhikaraṇyopapatteḥ kimityatiriktagauṇīvṛttisamaṅgīkāra ityāśaṅkāmabhedāśaṅkānirāsadvārā bhedāpādanena nirasyati ----- naceti //

"abhidheyāvinābhūte" iti pūrvalikhitavārtike na lakṣaṇāhetutvenāvinābhāvopapādanam; tasyāḥ saṃbandhamātreṇa śabdatātparyavaśādupapatteḥ / navātra lakṣaṇasyābhidheyasya lakṣyenāvinābhāvo 'gnineva dhūmasyoktaḥ; lakṣyasyaiva lakṣakābhidheyāvinābhāvakathanāt, kintu abhidheyasaṃbandhitvarūpādarapradarśanamātrārthaṃ tadupādānam / ata eva "yaṣṭīḥ praveśaye" tyādau yaṣṭyādeḥ puruṣāvinābhāve 'pi yaṣṭyādiśabdānāṃ abhidheyayaṣṭyādisaṃbandhānādareṇa puruṣasvarūpe vṛttyabhāvenābhidheyāvinābhāva- pravṛttitvābhidhānāt saṃbandhamātrasya ca lakṣaṇāhetorbhāvādyuktaiva lakṣaṇayā pravṛttirityabhidheyasaṃbandhitvādareṇa lakṣaṇoktā / gauṇyāntu lakṣaṇāhetusaṃbandhasattve 'pi abhidheya saṃbandhitvarūpābhāvāt krūratvādidharmasaṃsādṛśyādarānna lakṣitalakṣaṇātvaprasiddhiriti vaiṣamyamabhipretya samādhatte ---- svaśakyeti //

ata eva lakṣaṇāgauṇyorbhedādeva "sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyobrāhmaṇamañcakaṭarājasaktucandanagaṅgāśāṭakānna- puruṣeṣvatadbhāve 'pi tadvadupacāra" iti sūtreṇākṣapādaprabhṛtibhirlakṣaṇānimittānāmuktatvājjaimininā gauṇīvṛttinimittaguṇāḥ pārthakyena tatsiddhītyādinoktā ityāha ----- teceti //

"prāpnoti paramāṃ siddhiṃ"e ityādau siddhipadena kāryābhidhānāt tasya mukhyasya siddhiḥ kāryamasminniti vyadhikaraṇabahuvrīhiṇa tatsiddhiśabdena sūtragatena mukhyārthakāryakaratvamucyate ityabhipretyāha ----- tatsiddhiriti //

prastaraikakapālayorapi yajamānavatkartṛtvāviśeṣeṇa yāgākhyakāryanirūpitatvaikadharmayogena prastarayajamānaniṣṭhakaraṇatvayoḥ sājātyādyajamānaniṣṭhakāryakartṛtvasamāna- jātīyakāryakartṛtvākhyaguṇayogena gauṇīlakṣaṇayā prastaraikakapālapadasāmānādhikaraṇyopapattyāvāntaravākyārthasaṃbhavāt paścāt stutilakṣaṇetyāha ------ yajamāno yatheti //

prayojanaṃ spaṣṭatvānnoktam //

iti tatsiddhipeṭikādhikaraṇe tatsiddhyudāharaṇavicāraḥ //

------------ (bhāṣyakṛdudāhṛtasyāgneyo brāhmaṇa ityasya parityāgena agnirvai brāhmaṇa ityasyodāharaṇatvena nirdeśe kāraṇanirūpaṇam) atra bhāṣyakāreṇa "āgneyamaṣṭākapālaṃ nirvapet brāhmaṇo brahmavarcasakāma;" ityasya vidheḥ śeṣe śrutaṃ "āgneyo vai brāhmaṇa aindro rājanyo vaiśyo vaiśvadeva" ityudāhṛtya āgneyādipadānāṃ "prajāpatirakāmayata prajāḥ sṛjeyeti sa mukhatastrivṛtaṃ niramimīta tamagnirdevatānvavasṛjyata gāyatrī chando rathantaraṃ sāma brāhmaṇo manuṣyāṇāmajaḥ paśūnāṃ uraso bāhubhyāṃ pañcadaśaṃ niramimīta tamindro devatānvavasṛjyata tantriṣṭup chando bṛhatsāmarājanyo manuṣyāṇāmaviḥ paśūnāṃ tasmātte vīryāvanto vīryāddhyasṛjyanta ūrubhyāṃ madhyataḥ saptadaśaṃ niramimīta taṃ viśve devā anvasṛjyanta jagatīchando vairūpaṃ sāma vaiśyo manuṣyāṇāṃ gāvaḥ paśūnāṃ" ityetadvidhyarthavādasaṃkīrtitaprajāpatimukhā- dyekaprabhavatvasādṛśyena gauṇatāmupapādyārthavādatvaṃ siddhāntitam / tadāgneyaśabdasya sūktahavissamabhivyāhārābhāve devatātaddhitāntatvānupapattāvapi "tasyedami"tyadhikāre "nityamagnikalibhyāṃ ḍhak vaktavya" iti smṛtyā saṃbandhasāmānyārthakataddhitāntatvopapatteḥ bhrātṛvyavaduktārthavādasaṃkīrtitaprajāpatimukhaikaprabhavatvarūpasaṃbandhaviśeṣeṇa mukhyatayaivopapatteḥ devatātvarūpasaṃbandhāpekṣaṇe 'pi ca brāhmaṇasya yaṣṭurhaviṣa ivāgnerdevatātvenāpi saṃbandhasya "āgneyo vai brāhmaṇo devataye"tyādau dṛṣṭasyehāpyupapatteḥ gauṇatve pramāṇābhāvāditi vārtikakṛtā pradūṣya yadanyadudāhṛtaṃ tadeva svayamudāharati ------- agnirvai iti //

(agnirvai ityatrāgniśabdasya guṇavidhitvādinirāsapūrvakaṃ ekamukhaprabhavatvaguṇena gauṇatvanirūpaṇam) atrāpi pūrvavadeva nāmatvaguṇavidhitve āśaṅkya vidhyantaraikavākyatvena brāhmaṇakārye tyāgādāvacetanasyāgnervidhānāsaṃbhavena ca nirasyārthavādatvanissandigdhatve gauṇatvamapyagniśabdasya niścitamiti pūrvavadityuktyā sūcitam /
kimarthaṃ tarhi sūtraikadeśakṛtaṃ adhikaraṇāntaramityāśaṅkānirāsāya nimittāntarapratipādakatvena tatsārthakyaṃ sūcayan nimittāntaramāha ------dvayorapīti //

pūrvasūtragatatacchabdānuṣaṅgeṇa jāyate yasmāditi vyutpattyā janmopādānaṃ jātiśabdena vivakṣitamabhipretya tasya mukhyārthasyāgneryā jātirupādānaṃ saiva yasya brāhmaṇasya jātiriti vyadhikaraṇabahuvrīhiṇā jātiśabdena sūtre ekajātīyatā gauṇīnimittatvenoktetyabhipretyāha ----- eketi //

sāmānyavācitvābhāvaṃ jātiśabdasya sūcayituṃ jananapadaprayogaḥ /
yadyapi śrāddhādau pāṇihome brāhmaṇasyāgnikāryakartṛtvādagniniṣṭhakāryakartṛtva- samānajātīyakāryakartṛtvena tatsiddherapi nimittatvamupapadyate; tathāpi tadavivakṣayā yadaikamukhajanyatvavivakṣayā prayogastatra nimittāntarajñāpanārthatayaiva tatpravṛttiḥ /
yadyapi caikamukhabhavatvaṃ pramāṇābhāvādarthavādasyānyaparatvena cāvāstavam; tathāpi avāstavasyāpyarthavādāntaroktatvādiha tacchabdanimittatāṃ pratipatsyate iti //

iti tatsiddhipeṭikāyāṃ jātyudāharaṇavicāraḥ //

------------ (ādityo yūpa ityatra sārūpyasya gauṇīvṛttinimittatvopapādanam) "ādityo yūpa" ityādāvapi nāmatvaguṇavidhitvāśaṅkāyā nirāsaḥ pūrvavadeva spaṣṭatvāt jñātuṃ śakyata evetyupekṣya arthavādatvopapādakaṃ gauṇīvṛttinimittāntaramātramiha kathyata ityabhipretyāha ------ ādityo yūpa iti //

ādipadena "yajamāno yūpaḥ" ityādeḥ saṅgrahaḥ //

(yajamānaḥ prastara ityādīnāṃ sārūpyodāharaṇatvāsaṃbhavasya prācāṃ matenopapādanam) iti prāñca iti //

atha cakṣurgrāhyatejastvādinā dharmeṇa yadi sādṛśyabodhaḥ, tadā "yajamānaḥ prastara" ityādāvapi tatkāryakaratvādināpi tadbodhaḥ samāna eveti na cakṣurgrāhyatejastvādinā kaścana viśeṣa iti yathāśrutaṃ prācāmuktaṃ viśeṣakaraṃ na bhavatītyabhipretya tadāśayaṃ vivṛṇoti ----- vastutastviti //

ayamarthaḥ ----- yadyapi prastarādeḥ sārūpyaṃ tatkāryakaratvādidharmasāmānyāt saṃbhavati; tathāpi śabdasya tatkāryakaratvādimātre tātparyāvasānena tasya śābdabuddhiviṣayatvābhāvāt aviṣayasya ca pratipādanātmakaśabdavṛttinimittatvāyogānna śabdavṛttinimittatvam / atastatra tatkāryakaratvameva śabdātpratītaṃ prakārībhavati, iha tu pratyakṣatvena sārūpyasya prathamaṃ pratītasya tatraiva śabdasya tātparyāvadhāraṇācchābdabuddhiviṣayatvena sādṛśye jhaṭiti pratītatvena tātparyākhyavivakṣāvadhāraṇācca buddhiviṣayatvarūpaśabdavṛttinimittaviśeṣābhidhānārthaṃ tatkāryakaratvādihetukebhyaḥ sadbhāvamātreṇa gauṇīnimittebhyaḥpṛthagasādhāraṇyenehopādānamiti //

ata eva ----- nātra cakṣurgrāhyatvameva pṛthagupādānaprayojakam, "chatriṇo gacchantī" tyādau bahutvādīnāmapi cakṣurgrāhyatvena pṛthagupādānānupapatteriti cakṣurgrāhyordhvatvatejastvarūpasādṛśyaprakāratvameva bhinnaṃ nimittamiti jñāpayitumadhyāhṛtapañcamyantatayā bhāṣyādau sārūpyāditi sūtrāvayava upāttaḥ //

(cakṣurgrāhyatvadharmaprakārakabodhajanakatvābhāvena yajamānaḥ prastara ityasya sārūpyānudāharaṇatvamiti mūlakāramatanirūpaṇam) pūjyapādaistu liṅgasamavāyā iti dvandvasamāsānte prathamābahuvacanadarśanāt tatsiddhiśca jātiśca sārūpyaṃ cetyevaṃ vigrahābhiprāyeṇa prathamāntatayā sārūpyapadaṃ dhṛtam /

ataeva ----- sūtre sārūpyapadena na samānadharmavattvamātraṃ vivakṣitam, apitu yathāvasthitacakṣurgrāhyarūpaśabdārthavivakṣayā cakṣurgrāhyatvalābhena tādṛśadharmamātrameveti dhyeyam //

iti tatsiddhipeṭikāyāṃ sārūpyodāharaṇavicāraḥ //

------------ (viṣayavākyasaṃgrahaḥ, apaśuśabdanāmatvāsaṃbhave 'pi niṣedhyaguṇasamarpakatayā pūrvapakṣaḥ) agnicayane pañcadaśaśīrṣopadhāne śrutaṃ ---- "purastāt pratīcīnamaśvasyopadadhāti paścāt prācīnamṛṣabhasye"ti gavāśvaśīrṣopadhānavidhivākyaśeṣamudāharati ------- apaśava iti //

etacca. "ayajño vā eṣa yo 'sāmā" "asatraṃ vā etadyadacchandomaṃ" iti vidhyantaraśeṣāṇāmapyupalakṣaṇam / tatra gavāśvavyatiriktānāmajādīnāṃ paśupadavācyatvādapaśusaṃjñātvānupapatteḥ taittirīye "apaśavo vā anye goaśvebhyaḥ paśava" iti paśuśabdasāmānādhikaraṇyena śrutasyāpaśuśabdasya ghaṭādināmatvasyāpyanupapatteḥ pramāṇāntareṇaiva siddhatvātsaṃjñākaraṇavaiyarthayāpatteśca nāmatvāśaṅkāyā asaṃbhavena tāmupekṣyānyathānupapatteḥ paśupade paśukāryalakṣaṇāmaṅgīkṛtya gavāśvavyatiriktājādīnāṃ paryudāsaḥ pratiṣedho vā saṃbhāvanayā śaṅkyeta, tāmapi nirasyannarthavādatvaṃ smārayati ajādīnāmiti //

etena ----- nāmatvāsaṃbhave 'pi guṇavidhitvasaṃbhavāsaṃbhavavicāreṇa saṃgatiḥ sūcitā / nahi vidheya eva guṇo vicāraviṣaya iti rājājñā; vidhiśabdasya niṣedhopalakṣaṇatayā niṣedhyaguṇasamarpakatayāpi tadupapatteriti bhāvaḥ //

(apaśuśabdasyārthavādatvopapādanam) tatra tatreti //

"ajo 'gnīṣomīyaḥ" "sārasvatīṃ meṣīmi"tyādau vihitatvādeva niṣedhānupapatteravihite ca prāptyabhāvādeva tadasaṃbhavāt kalpyaniṣedhānurodhena kḷptavidhīnāṃ pākṣikatvakalpanena vikalpasyāpi satyāṃ gatāvannyāyyatvāt arthavādatvameva gavāśvapraśaṃsārthaṃ yuktamityarthaḥ //

gavāśvavyatiriktānāmapaśukārye paśukārye tanniṣedhasya vā saṃbhave kā gatirityapekṣāyāmāha ------ apaśuśabdo hīti //

(apaśuśabdasya gavāśvādigataprāśastyābhāvalakṣakatayā praśaṃsāyāḥ vidhyekavākyatayeva phalatvenāpyupapādanaṃ, praśaṃsābhāvaghaṭakatayā gauṇīnimittatvaṃ praśaṃsāyā iti nirūpaṇam) nañsamāsāntamapaśupadaṃ ghaṭādivācakaṃ sadgavāśvavidhyekavākyatānurodhāt arthavāde 'pi ca paśavo goaśvā iti sāmānādhikaraṇyāt ekasaṃbandhijñānenāparasaṃbandhismaraṇavidhayā gavāśvagataprāśastyābhāvasya śakyārthaniṣṭhasyopasthāpakam / ataśca gavāśvagataprāśastyābhāvarūpaguṇayogenājādiṣu gauṇyā vṛttyopapanna iti arthāt nahinindānyāyena vidheyagatāśvagataprāśastyāvagatiḥ sulabhā /

yadyapi arthavādasya gavāśvagataprāśastyalakṣaṇayāpyupapatterna tadgataprāśastyābhāvakathanasyopayogaḥ; tathāpi itaranindayā vidheyotkarṣāpādakatvena phalībhūtastuteratiśaye upayogo nānupapannaḥ /
ataeva paśuśabdasya nimittāntarāsaṃbhavena nimittatvenāśritāyā api gavāśvagatapraśaṃsāyā vidhyekavākyatayeva phalatvenāpyāśrayaṇānna vaiyarthyaśaṅkāpi /
yajamānaśabdetu kāryakaratvasyaiva guṇasya nimittatvāt tasyāḥ phalatvameveti viśeṣaḥ //
evañca praśaṃsābhāvarūpe guṇe vyāvartyamānatayā praśaṃsāyāḥ praviṣṭatvamādāyaiva sūtre praśaṃsāyā nimittāntaratvenopādānaṃ draṣṭavyam /
yathāśrute gavāśvagatapraśaṃsāyāḥ śakyārthaghaṭādiguṇatvasyājādiguṇatvasya vāsaṃbhavāt pratyuta vidheyagavāśvādipraśaṃsārthamanyeṣāṃ ajādīnāmaprāśastyasyaivāpekṣaṇācca guṇatānupapatteḥ /
ataścāpaśuśabdo viśiṣṭa evātra gauṇaḥ //

(paśupadena praśastatālakṣaṇeti nyāyasudhākāramataṃ, tuśabdasūcitatadasvārasyanirūpaṇam) yattu ----- "gavāśvādigatāṃ pūrvamupādāya praśastatāṃ / tadabhāvo 'nyapaśvādau nañsamāsena kathyate" iti vārtikasvārasyena nyāyasudhākārādibhiḥ nañsamāsāvayavabhūtena paśuśabdena praśastatāṃ lakṣayitvā nañsamāsenānyapaśuṣu tadabhāvaḥ kathyata iti ------ pratipāditaṃ, tallakṣaṇayaiva tarhi apaśuśabdasya ghaṭādiṣvivājādiṣu pravṛttyupapatteḥ gauṇīvṛttyupapādanānupapatterayuktamiti darśitaṃ kaustubhe / yadyapi "paśavo go aśvā" iti paśutvakathanasya paśutve satyevānupayogātpraśastatvalakṣaṇayā prayuktapaśupadārthavyatirekapraśastatvābhāvarūpa evāpaśuśabdāt pratīyeta; tathāpi gauṇīvṛttyupapādanāyaiva ekasaṃbandhismaraṇanyāyenaiva tatpratītiḥ, natu lakṣaṇayā / tathāca prathamato 'paśuśabdena nañsamāsāntena śaktyaiva paśubhinnamarthamabhidhāya tanniṣṭhaguṇayogena paścāt gauṇatvamupapādanīyam / ataeva------ apaśuśabdasya ghaṭādivācitvaṃ śāstradīpikoktaṃ saṃgacchate / imamevāsvarasaṃ tuśabdena sūcayannyāyasudhākārādidarśitamarthaṃ prācāṃ matatvena darśayati ------- prācāṃ mate tviti //

(ayajñāsatnādyudāharaṇāntare praśaṃsāyā gauṇīnimittatvopapādanapūrvakopasaṃhāraḥ) evaṃ "ayajño vā eṣa yo 'sāme" tyādau darśapūrṇamāsaprakaraṇapaṭhite yadyapi na sāmavatkratusāmānādhikaraṇyaṃ, yena tadgataprāśastyamupasthitaṃ bhavet, tathāpyasāmatāparihārāya sāmasthānīyatayā vihitāgneāyāhiityādividhyarthavāde sāmanvantaṃ karotītyuktyopasthitasāmavatkratugata-prāśastyābhāvarūpaguṇasya ayajñādipadaśakyaghaṭādiniṣṭhasya yogāt svato yajñarūpeṣvapi darśapūrṇamāsādiṣu gauṇamayajñapadaṃ jñeyam /

yattu ------ sāmavatkratuvidhyekavākyatayā tadupasthitirityuktaṃ ------ kaustubhe, tat darśapūrṇamāsaprakaraṇe paṭhitasyāsya kratvantaraikavākyatvābhāvāt udāharaṇāntaraviṣayaṃ jñeyam / "asatraṃ vā etadyadacchandoma" mityasyāyamarthaḥ / caturviṃśobhavatītyanena vihitaḥ caturviṃśatistomako rathantarasāmā ukthya ādyachandomaḥ / catuścatvāriṃśo bhavatī" tyanena vihitaścatuścatvāriṃśatstomako bṛhadrathantarasāmā ukthyo dvitīyachandomaḥ / "aṣṭācatvāriṃśo bhavatī" tyanena vihito 'ṣṭācatvāriṃśatstomako bṛhatsāmā ukthyastṛtīyachandomaḥ / tataḥ stomagatasaṃkhyāsāmyena gāyatrītriṣṭupjagatīchandobhirmīyante paricchidyante stomā yatreti vyutpattyā chandomatvaṃ trayāṇāṃ yāgānāmiti te trayaśchandomā yatra santi tat satraṃ pañcadaśarātrādi praśastam / yatratu caturdaśarātre ādye prāyaṇīyaṃ aharmadhye pṛṣṭhyaḥ ṣaḍahīyānyānulomavilomatayā dvādaśadinānyete udayanīya ityevaṃ ahaḥ kḷptau madhye chandomānāmabhāvāt satrabhūto 'pi caturdaśarātraḥ satragatachandomakṛtaprāśastyābhāvādasatraṃ gauṇyā vṛttyā satrapadenocyate / tena chandomarahitanindayā chandomarūpāvayavastutyā "ya evaṃ vidvāṃsaḥ pañcadaśarātramāsate" iti vihitapañcadaśarātrarūpāvayavistutiriti draṣṭavyam / evaṃ svamate prācāṃ mate vā gavāśvagataprāśastyabodhanaprakārabhede 'pi pratiyogividhayā praviṣṭāyāḥ praśaṃsāyā gauṇīnimittatve naiva vivāda ityabhipretyopasaṃharati -------- sarvatheti //

iti tatsiddhipeṭikāyāṃ praśaṃsodāharaṇavicāraḥ //

------------ (pūrvodāharaṇena saṃgatinirūpaṇapūrvakaṃ sṛṣṭipadārthanirūpaṇapūrvakaṃ ca sṛṣṭiviśiṣṭopadhānavidhānamiti bhāṣyakāramatopapādanam) pūrvatra vidhyantaraikavākyatvādinār'thavādatve siddhe yatra na tattatra vidhitvasyaivānarthakyaparihārāya svīkāra iti pratyudāharaṇadarśanena saṃgatiṃ pratyudāharaṇarūpāṃ sūcayan vidhāvapi gauṇīvṛttinimittāntarakathanārthatvamadhikaraṇāntarasyeti darśayitumudāharati ------- sṛṣṭīriti //

yadyapi ----- atrārthavādatvāsaṃbhavena vidhāyakatve āvaśyake satyanupadhīyamānābhiriṣṭakābhiścayanasya kartumaśakyatveneṣṭakābhiragniṃ cinuta iti vidhyanyathānupapattyaiva svarūpeṇeṣṭakāsaṃbandhitvena copadhānasya prāptau guṇasaṃkrāntavidhiśaktikatayopadhānānuvādena sṛṣṭipadārtha eva vidhātuṃ yuktaḥ, so 'pi ca neṣṭakārūpaḥ; iṣṭakānāṃ sṛṣṭirūpatvānavagamāt, apitu sṛṣṭitanmātropadheyeṣṭakāsu sṛṣṭipadasya sṛṣṭimantraparasya lakṣaṇāmaṅgīkṛtyeṣṭakānāṃ sṛṣṭipadābhidheyatve 'pi kāsāmiṣṭakānāṃ sṛṣṭimantrairupadhānamiti viśeṣānavagamāt iṣṭakāsāmānyasya ceṣṭakāvidhinaivopadhānasaṃbandhe prāpte tadviśeṣasya sutarāmupadhānasaṃbandhaprāpteḥ vidhānāyogāt pāriśeṣyāt "tisṛbhirastughata brahmāsṛjyate" tyādisṛjidhātuyuktasṛṣṭiliṅgakamantrarūpa eva / yattu prācīnaiḥ ------ "tadvānāsāmupadhāno mantra" iti "iṣṭakāsu luk ca mato" riti smṛtermatuplopena sṛṣṭyabhidhāyimantrairupadheyānāmiṣṭakānāṃ sṛṣṭipadavācyatvamupapāditam, tadayuktam; tathātve sanniyogaśiṣṭasya pratyayasya "ṛtavyā upadadhātī" tivanmatuplopena saha prāptyāpatteḥ / naca ------ eeevaṃ bhavanmate 'pi mantratvavivakṣāyāṃ matup durnivāra iti ------ vācyam; matupprakaraṇena tasya lopāśrayaṇe yatpratyayalopasyāpi chāndasatvenaivopapādanīyatve lāghavāt matupvidhereva dṛṣṭānuvidhiśchandasīti sṛjivacanenānityatākalpanaucityādato lakṣaṇayaiva strīliṅgānurodhāt sṛṣṭimantropadheyeṣṭakāparaḥ sṛṣṭiśabda ityevoktaṃ kaustubhe / yattu atra liṅgaprakaraṇābhyāmevānyamantravadeṣo 'pi prāpta iti prāptānyaparisaṅkhyāyāṃ traidoṣyāpattiritaramantrāmnānavaiyarthyāpattiśceti śāstradīpikāyāmuktam, tanna; liṅgaprakaraṇakalpyaśruteḥ pūrvamevaitadvidhipravṛttyā phalataḥ parisaṅkhyāyāṃ traidoṣyāprasaktergrahaṇādiśeṣiparisaṅkhyārthatvenāpi punarvidhyupapatteścetaramantrāṇāmaikāntikopadhānaliṅgābhāveneṣṭakāgrahaṇādiviṣayatvena sārthakyasaṃbhavācca / ataḥ sṛṣṭimantravidhāyakatvena vidhyupapatterna vidhau gauṇīlakṣaṇāpādakamasṛṣṭimantraparatvamāśrayaṇīyam; tathāpi ------ ubhayoḥ dhātvarthopapadārthayoḥ saṃbhavatprāptikatve bhāvārthādhikaraṇanyāyenākṣepataḥ pūrvaṃ prayojanāntarārthaṃ yuktaṃ dhātvarthasyaiva vidhānaṃ ityabhipretya bhāṣyakārīyaṃ siddhāntamevāha -------- tatra ceti //

(upadhānavidhānaprayojananirūpaṇam) pūrvoktamantravidhipūrvapakṣanirāsasūcaka evakāraḥ / arthaprāptasyāpyupadhānasyeṣṭakāsādhyatvena tatsaṃskāratvāsaṃbhavāttadarthaṃ punarvidhānamityāha ------- iṣṭakāsaṃskārārthatveneti //

nanu pradhānabhede 'pi prayogavidhyavagatasāhityanirvāhārthaṃ yathāśakti pātrābhimarśanavatsamuditopadhānameva yuktamityāśaṅkya tannirāsāyāniṣṭāpādanena prayojanāntaramāha----- ārthikatvācceti //

tadevāha ------- satitviti //

vyūhaviśeṣeṇopasthānarūpopadhānasyārthikatve vihitatvarūpāṅgatvasya kṛṣyādivadabhāvāccayane adhvaryukartṛtvena samānakartṛkatvasya cānyakṛtenāpi sandhukṣaṇādinā devadatte pākakartṛtvasyevehāpyavāntaravyāpārarūpopadhānasyānya- kṛtatve 'pi cayane adhvaryukartṛkatvopapatterniyamenādhvaryukartṛtvāprāpteraṅgatvena vidhānamāvaśyakam / tataścāṅga- pradhānayorekakartṛtvāttatsiddhiḥ / ataevaprathanādividherivādhvaryavasamākhyāviṣayatāsiddhidvārādhvaryukartṛtvasiddhirapi naiva prayojanam / cayanasamānakartṛtvādeva tallābhāt, ataścayanasamānakartṛtvasiddhireva prayojanamityarthaḥ //

(sṛṣṭipadena sṛṣṭyasṛṣṭimantragrahaṇaprakāranirūpaṇam) sṛṣṭipadaṃ ca yadyapi viśeṣyāṃśenoddeśyasamarpakaṃ sṛṣṭimantrāṃśenānuvādakam, te ca mantrāḥ "sṛṣṭīrupadadhātī"tyupakramyai "kayāstuvata prajā adhīyante" tyādinā saptadaśa paṭhitāḥ /
tatra "tisṛbhirastuvata brahmāsṛjyata" ityādinā sṛjidhātuyogenāmnātānāṃ caturdaśamantrāṇāṃ sṛṣṭiliṅgatvena yathā sannidhānasahakṛtāt liṅgādavagatāṅgabhāvānāṃ prāptatvāt anuvādastathaiva "saprajāpatiradhipatirāsītsaptaviṃśatyāstuvata dyāvāpṛthivyā aitāṃ vasavo rudrā ādityā anuvyāyaṃsteṣāmādhipatyamāsīttrayastriṃśatāstuvata bhūtānyaśāmyan prajāpatiḥ parameṣṭhyadhipatirāsīt" iti trayāṇāmādyasaptadaśamantrāṇāṃ "yatsaptadaśeṣṭakā upadadhātī"ti upasaṃhārāt saptadaśamantrāntargatānāṃ asṛṣṭiliṅgānāmapi sannidhānādināṅgatayā prāptatvānuvāda ityāha ------- sṛṣṭipadantviti //

mātrapadena viśeṣyabhūteṣṭakāvyāvṛttiḥ / athavā ------- mantragatakārtsnyasya vā grahaṇam /

kathamasṛṣṭiliṅge tatpadapravṛttiritiapekṣayā gauṇyetyuktam /
tatprakārastu adhikaraṇāntarapratīkagrahaṇe upapādayiṣyate //

(sṛṣṭipadenāsṛṣṭimantragrahaṇaprayojanam) ayaṃ cānuvādaḥ, itthamidamupadhānaṃ praśastaṃ yatsṛṣṭivanmantraiḥ kriyate ityevaṃ stutyartho yathāsṛṣṭaṃ brahmaṇā yāni sṛṣṭānyanuvāke kīrtitāni phalāni tānyanatikramyātikramanimittaṃ vighnaṃ nirasya sarvāṇi yajamānaḥ prāpnotītyarthakasya "yathāsṛṣṭamevāvarundhe" ityarthavādasyālambanārthaḥ prathanamantre urupratheti mantrapratīkavannānupapannaḥ //

(bhāṣyakāramate 'svārasyanirūpaṇapūrvakaṃ mantramātravidhānamiti vārtikakāramatanirūpaṇam) evaṃ bhāṣyakāramatamupapādyaitanmate sarvavākyeṣūpadhānamātravidhānādabhyāsādbhedāpatteḥ sakṛdvihitasyāpi ceṣṭakāḥ pratyaṅgatvena pratīṣṭakamāvṛttisiddhau asakṛdvidhānasya niṣprayojanatvāpatteraparituṣya pūrvopapāditamantravidhipūrvapakṣameva nyāyyamabhipretya vārtikakāroktaṃ pakṣāntaramāha ------- vārtikakārastviti //

(kevalamantravidhāne nyāyasudhākṛdabhimate vārtikātātparyeṇa mantraviśiṣṭopādhānavidhānatātparyanirūpaṇam) atra nyāyasudhākṛtā -------- arthākṣiptopadhānānuvādena mantramātravidhāveva yathāpūrvapakṣaṃ vārtikatātparyamupavarṇitam, tadayuktam; iṣṭakānāmeva dvitīyayoddeśyatvāvagamenopadhānasyaiva karaṇatayā vidheyatvāvagateḥ tadvidhānaphalasyāpi pūrvavallābhena tadatikrame pramāṇābhāvāt /

nahi mantrasyādhvaryavatvāttatkaraṇakatvenārthākṣiptopadhānasyādhvaryukartṛkatvaṃ sidhyati; yājyāvadbhinnakartṛkatve 'pyupapatteḥ /
ato mantraviśiṣṭopadhānavidhāveva vārtikatātparyaṃ yuktamityabhipretya pakṣāntaramāha ------- mantraviśiṣṭeti //

(vidhyantarāvaiyarthyenaikaprasaratābhaṅgāprasaktyā ca mantraviśiṣṭopadhānavidhipakṣopapādanam) atastanniyama iti //

niyamapadena śeṣaśeṣyubhayaparisaṅkhyā vivakṣitā, anārabhyādhītacitriṇīvajriṇyādividhau dūrasthacayanavidhyākṣiptopadhānānuvādena mantramātravidhānasya saṃskāryeṣṭakārūpaguṇayogāt karmāntaratvopapatteḥ prākaraṇikamantrāvarodhāccānupapatteragatyā mantraviśiṣṭopadhānavidherāvaśyakatvāttadvadihāpi viśiṣṭavidhānameva yuktam / naca -------- evamapyekopadhānavidhinaiva tatsiddheritaravidhivaiyarthyaṃ tadavasthamiti --------- vācyam; kevalopadhānamātravidhau tadāpattāvapi mantraviśiṣṭatadvidhāne upadhānānāṃ guṇādbhedasiddhestattanmantraviśeṣṭopadhānāntaravidhānena vaiyarthyāprasakteḥ / nahyekena vākyena katipayamantropadheyeṣṭakānāṃ upadhāne vihite itaramantropadheyeṣṭakānāmupadhānavidhivaiyarthyaṃ śaṅkituṃ śakyam; upadhānāntare 'dhvaryukartṛkatvasiddhyai tadāvaśyakatvāt /

ataevar idṛgasvarasaparyālocanayā sarveṣṭakānāmekaikavākyasaṃskāryatvāvagatāvapi vidheyatattanmantraviśiṣṭopadhānasāmarthyāttattadvākye viśeṣāvadhāraṇamapi nānupapannam /
bhāṣyakāramate tu vidheyasyopadhānasyeṣṭakāviśeṣapratyāyakatvānupapatteḥ sarveṣṭakāviṣayatvāpatteḥ vidhyantaravaiyarthyaṃ duṣpariharamataḥ tattanmantraviśiṣṭopadhānavidhānameva yuktam /
naceṣṭakoddeśena mantravadupadhānavidhāvekaprasaratābhaṅgāpattiḥ; iṣṭakānāmupadhānanirūpitatvenoddeśyatve 'pi mantranirūpitoddeśyatvābhāvena tadaprasakteriti bhāvaḥ /
etaccopadhānamātravidhau bhāṣyakāramate vidhyantaravaiyarthyāpādanaṃ nyāyasudhākāroktamāśrityoktam //

(mantropadheyeṣṭakoddeśenopadhānasaṃskāravidhānamiti prakāśakāramatasya bhāṣyavārtikādyavirodhena vidhyantarāvaiyarthyena codapādanam) vastutaḥ ------- iṣṭakānāmuddeśyatvasya sṛṣṭipadopādānenaiva vaktavyatve iṣṭakāviśeṣaṇatvenaikapada- śrutyānvitānāṃ mantrāṇāṃ upadhānabhāvanāyāmanvayo durupapāda eva / ataścaikapadopādānenoddeśyabhūteṣṭakā- viśeṣaṇatve 'pi mantrāṇāṃ vākyabhedāprasakteḥ sṛṣṭimantropadheyeṣṭakāsaṃskārārthatvenopadhānamātrav idhāne 'pyanyamantropa- dheyāṣṭakāvyavṛttisiddhestatsaṃskārakatvenetaravidhisāthrakyaṃ saṃbhavatyeva / ataeva iṣṭakoddeśena mantravidhānapūrvapakṣa eveṣṭakāviśeṣāpratīteḥ sarvāsvatiprasaṃgāpādanaṃ bhāṣyavārtikakārādīnāṃ dṛṣṭam, natūpadhānavidhāvapi / naca ------- sṛṣṭimantropadheyā eveṣṭakāḥ sarvā eva kuto na syuḥ? iti --------- vācyam; "sṛṣṭīrupadadhātī" tyupakramya "yatsaptadaśeṣṭakā upadadhātī"tyupasaṃhārārthavādena

sandigdheṣu vākyaśeṣāt / Jaim_1,4.29 /

iti nyāyena saptadaśamantropadheyasaptadaśeṣṭakāviṣayatvopapatteḥ / ayaṃ cārthavādaḥ pūrvapakṣiṇā mukhyānāmeva sṛṣṭiliṅgānāṃ vidhyabhyupagamādanādṛto 'pi mantramātravidhivādinā siddhāntināvaśyamādartavyaḥ / anyathā guṇavṛtteratiprasaṅgena saptadaśānāmevopādānānupapatteḥ / tathā mantraviśiṣṭopadhānavidhāvapi sarveṣṭakopadhānaprasaṃge saptadaśaivaitarairmantrairupadheyā iti vyavasthāsidhyarthamavaśyamayamarthavāda upāsyaḥ / evañca saptadaśānāmevāṣṭakānāṃ sṛṣṭimantrasaṃbandhāttadvatīnāṃ saptadaśānāmevāṣṭakānāmuddeśenaikena vidhinā vihitasyāpyupadhānasyānyasaṃskārakatayā punarvidhyāmnānopapatterna vaiyarthyaprasaktiriti --------- prakāśakāroktameva sādhu // (bhāṣyakāramate vidhyantaravaiyarthyāpādanapadasya vārtikakāramate mantravidhānopapādanasya ca bhāṭṭadīpikādṛtasyāśayanirūpaṇam) pūjyapādaistu --------- bhāṣyakāramate etadupadhānavidhitaḥ prāk sṛṣṭimantropadheyatvasyeṣṭakāsvasiddhestena rūpeṇoddeśyatvāyogāt na sṛṣṭipadamiṣṭakāvācitvenoddeśyasamarpakam / kathamanyathā sṛṣṭipadasyoddeśyasamarpakatve bhāṣyakāraḥ sṛṣṭipadasyānuvādatvamarthavādaprayojanakaṃ vadet, apitu yasyaiveṣṭakākaraṇakacayanavidhyarthākṣiptasya upadhānasya pūrvapravṛttyā vidheyatvaṃ, tasyaiveṣṭakāsaṃbandhitvenāvagatasyopasthiteṣṭakāsaṃskārakatayā vidhyāśrayaṇāduddeśyatvam / tacca rūpaṃ sarveṣṭakāsvapyanuvṛttamiti sarvāsāmupadhānasiddheritaravaiyarthyam / ataevārthavādo 'pi tadā iṣṭakāsamudāyāvayavībhūtasaptadaśeṣṭakāpraśaṃsārtha eva saṃpadyate, vidheḥ sandigdhatvābhāvena tatrāpravṛtteḥ / ataeva sṛṣṭipadamapi mantramātraparam lohitoṣṇīṣapadavat / kiyantaḥ sṛṣṭimantrā iti sandehe evopasaṃhāro nirṇāyako natvasaṃdigdheṣṭakānirṇāyakaḥ; vidhyarthavādayorekavākyatayā stutyanurodhena vidheyanirṇāyakatve 'pi uddeśyanirṇāyakatvasya kvāpyadṛṣṭatvāt /

yadyapi "dvayoḥ praṇayantī" tyāgnipraṇayanavidhau dvābhyāmeveti, "ūrū etadyajñasya yadvaruṇapraghāsassākamedhāśce"tyarthavāde ūrutvena saṃstutayorgamanasādhanatvapratīteḥ madhyamaparvaṇordvayoruddeśyayornirṇayo 'pyarthavāde dṛṣṭaḥ; tathāpi caturṇāṃ madhye katarayordvayoriti nirdhāraṇābhāvādyuktaṃ nirṇāyakatvam /
prakṛte sandehābhāvādanirṇāyakatvameva /
ata eva vidheyasamantrakopadhānasāmarthyādiva siddhānte saptadaśeṣṭakāviṣayatvamasmanmate sidhyatīti na tatrārthavādopāsanamāvaśyakamityabhipretya bhāṣyakāramate vidhyantaravaiyarthyāpādanaṃ mantrāṇāmupadhānabhāvanāyāmanvayaśca vārtikasaṃmatatvena darśitaḥ /
tadidamuktaṃ kaustubhe --------- "bhāṣyakṛnmatetu vidheyopadhānasyeṣṭakāviśeṣapratyāyakatvābhāvānmantrāṇāṃ ceṣṭakāviśeṣakatvānupapatterya- tsaptadaśeṣṭakā upadadhātītyarthavādasya ca vidhau sarveṣṭakāviṣayatvena niścite sandehābhāvenānirṇāyakatvādvākyāntarānarthakyam iti viśeṣa" iti //

(mantravidhānasya madhyamacitisaṃbandharūpaprayojanāntaranirūpaṇam) pañcame "madhyamāyāntu vacanāt brāhmaṇavatī" tyadhikaraṇe "yāṃ kāñcana brāhmaṇavatīmiṣṭakāmabhijānīyāttāṃ madhyamāyāṃ citāvupadadhyādi"ti vacanenābhipūrvasya jānāteḥ pratyakṣajñānavācitvāt pratyakṣabrāhmaṇavihitānāṃ iṣṭakānāṃ madhyamacityāśrayatvasya vakṣyamāṇatvāttadapyatra prayojanāntaraṃ bhavitumarhatītyāha --------- madhyameti //

āgantūnāmante niveśasyāpi pañcame vakṣyamāṇatvāt antimāyāmevetyuktaṃ / iṣṭakānāṃ brāhmaṇena vidhānābhāve kathaṃ brāhmaṇavattvam? iti śaṅkāṃ brāhmaṇavattvanirvacanenopapādayannirasyati --------- pratyakṣeti //

tatraceti granthaḥ pūrvameva vyākhyātaḥ //

(mantravidhānapakṣaprayojane madhyamacitisaṃbandhe yājñikasaṃpradāyavirodhopapādanam) parantu vārtikakāramate caturthacitau yājñikaiḥ sṛṣṭīnāmanuṣṭhānena kriyamāṇena virodho duṣparihara eva / sarvāsāmapi prāṇabhṛtāmanena madhyamacitisaṃbandhasyaivāpattau prathamādicityanuṣṭhānavirodho 'pi //

yadi tatrāvāntaraprakaraṇena "yāṃ kāñcane" ti sāmānyavākyasya bādha ucyeta, tadā sṛṣṭīnāmapyetatsamānamityapi dhyeyam //

(vārtikamatopasaṃhāraḥ) vārtikamatamupasaṃharati --------- ataśceti //

yato mantrāṃśe upadhāne vā vidhānaphalasya lābhaḥ, atastadrūpo heturataḥ śabdārthaḥ //

(bahutvāśrayasamudāya eva gauṇor'tha iti śāstradīpikānusāriprakāśakāramatakhaṇḍanena sṛṣṭibahutvasamānādhikaraṇasamudāyāśritatvaguṇayogena samudāyina eva gauṇor'tha iti nirūpaṇam) atra ca "kaḥ punaratra guṇaḥ? bhūmā, sṛṣṭisamudāye hi sṛṣṭibhūmāsti / sṛṣṭyasṛṣṭisamudāyepyekayā- stuvatetyanuvāke sṛṣṭibhūmāsti, ityanena sādṛśyena sṛṣṭiśabda" iti śāstradīpikāgranthagatasamudāya- śabdasvārasyamanurudhya bāhulyasya guṇatvamāśritya yathā bāhulyaṃ sṛṣṭiṣvasti, tathā sṛṣṭyasṛṣṭisamudāye 'pi kathañcitsambaddhamastītyevaṃ sṛṣṭyasṛṣṭisamudāya evārthe gauṇīti prakāśakāraiḥ samudāya eva gauṇor'tha ityuktaṃ, tadayuktam / tadātve samudāyasyārthaikyābhāvena prakāśakatvānupapatteḥ kathañcitsamudāyidvārā tadupapattāvapi samudāyasyaiva śābdatvena karaṇatayā vidhāne sati sarvamantrapāṭhottarameva sakṛdupadhānāpatteḥ / kiñca sṛṣṭisamudāyagatabāhulyasya guṇatvamuta sṛṣṭisamudāyāśrayagatabāhulyasya tat / ādye samudāye bāhulyāsaṃbhavaḥ, dvitīye samudāyagatabāhulyasya samudāyiṣveva sattvena sṛṣṭyasṛṣṭisamudāye 'bhāvānna samudāyārthasya gauṇatāsiddhiḥ / atha sṛṣṭigatabāhulyameva tatra kathañcitsaṃbandha ityucyate, tadā sṛṣṭisamudāye hyasti bhūmeti samudāyagatabhūmatvapratipādanaparamūlagranthavirodhaḥ, ataḥ samudāyigatatatkaraṇatānirvāhārthaṃ sṛṣṭiniṣṭhabāhulyasamānādhikaraṇasamudāyāśritatvaguṇayogena sṛṣṭyasṛṣṭhi- samudāyināmeva gauṇyār'thatvaṃ nyāyasudhākṛduktaṃ yuktamāśrayitum / naca --------- sṛṣṭivatbāhulyavadasṛṣṭimantratraye 'pi bāhulyasya sattvāt tasyaivāstu guṇatvaṃ, kimataḥ punaḥ samudāyasya praveśena? iti --------- vācyam; yatra bahūnāṃ madhye dvayorekasya vā'mnānaṃ, tatra tadasaṃbhavena bhūmno guṇatvanirvāhāya tatpraveśasyāvaśyakatvāt / naca ekaḥ samudāyo niṣpramāṇakaḥ; "yatsaptadaśeṣṭakā" ityarthavāde ekapadopādānaikānuvākagatatvena tatpratīteḥ / naca --------- sṛṣṭighaṭitasamudāyāśrayatvameva guṇo 'stu / kiṃ bāhulyapraveśena? iti --------- vācyam; sṛṣṭiśabdātpratīyamānabāhulyasyaiva guṇatveṇa tasyāvaśyakatvāt / uktañca nyāyasudhāyām --------- "anyatra tatkāryakaratvasārūpyādiriveha sṛṣṭiśabdāt sṛṣṭibāhulyabuddheḥ tasyaiva pravṛttinimittatvam" iti //

"ato mantragaṇaṃ lakṣayet sṛṣṭiśabdaḥ" ityuttarādhikaraṇagatabhāṣyakāroktagaṇaśabdasya samūhamātraparatayāviruddhatvācchāstra- dīpikāgatasamudāyapadaṃ pratyekaṃ ekatvena bahutvānvayāyogyatvāt tadanvayayogyamātrapradarśanamātraparatayā- virodhenopapatteḥ samudāyisṛṣṭyasṛṣṭimantreṣveva yuktā gauṇītyabhipretyāha --------- sṛṣṭipadaṃ paramiti //

(arthavāda iva vidhāvapi gauṇīvṛttinirūpaṇam) pūrvatrārthavādānāmevodāharaṇatvāttatraiva gauṇīvṛttinimittakathanasya prastutatvāt vidheyārthakasṛṣṭiśabde tatkathanamasaṃgatimityāśaṅkānirāsārthaṃ paraśabdopādanam / ihārthavādatvānapekṣeṇaiva sūtrasya gauṇīvṛttinimittamātrakathane tātparyāttasya ceha vidheye 'pi saṃbhavenātyāgānnāsaṃgatirityarthaḥ //

(tatsiddhyādau jahatsvārthā gauṇī, bhūmnitu ajahatsvārtheti upasaṃhāraprābalyanirāsenopapādanam) tatsiddhyādau tatkāryakaratvādibuddhermukhyārthatyāge 'pyakṣatergauṇyā upāyamātratayāvasthitermukhye na tātparyaṃ, ihatu vācyāvācyasamudāyasyaiva guṇatvāt tasya ca vyāsajyavṛttitvenaikasamudāyityāge ātmalābhāyogāt samudāyaghaṭakatayā tadantarbhūtāsvasṛṣṭiṣviva sṛṣṭiṣvapi tātparyeṇa vaiṣamyādajahatsvārthaṃ gauṇīṃ darśayituṃ sṛṣṭyasṛṣṭimantraparamiti sṛṣṭipadaṃ prayuktam / nacaitāvatopasaṃhāraprābalyavādinaḥ pratyavasthānam; sṛṣṭipadasyaikasya mukhyārthatve asṛṣṭistāvakapadānāṃ vaiyarthyāpatterānarthakyapratihatanyāyena ceha lakṣaṇāṅgīkāreṇopasaṃhārakṛtopamardābhāvāt / gauṇīvṛttinimittamiti //

gauṇīvṛttighaṭakamityarthaḥ /
prayojanaṃ spaṣṭatvānnoktam //

iti tatsiddhipeṭikāyāṃ bhūmodāharaṇavicāraḥ //

-------------- (prastāratrayagatavākyodāharaṇatvanirūpaṇena prāṇabhṛdādipadeṣu alpatvena nimittenāprāṇabhṛdādisādhāraṇagrahaṇanirūpaṇam) gauṇīvṛttinimittāntaraparatayā adhikaraṇabhedaṃ tuśabdena sūcayan viṣayavākyaṃ darśayati --------- prāṇabhṛta iti //

prathamadvitīyatṛtīyaprastāragatavākyatrayasyāpīha tantreṇopādānam /

tatra prathame prastāre /

"ayaṃ puro bhuvastasya prāṇo bhauvāyano" "vasantaḥ prāṇāyanaḥ" "prāṇaṃ gṛhṇāmi prajābhya" ityādīn trīn prāṇaśabdaghaṭitānanukramyāmnātānāṃ saptacatvāriṃśadaprāṇabhṛtāmanyeṣāṃ mantrāṇāṃ daśadikkrameṇopadhāne "ayaṃ puro bhuva iti purastādupadadhāti prāṇamevaitābhirdādhāre" tyādividhibhiḥ paryāyapañcakena viniyogādante "daśadaśopadadhāti" ityupasaṃhārāt pañcāśanmantropadheyeṣṭakānāṃ "prāṇabhṛta upadadhātī"tyayaṃ upadhānavidhiḥ / dvitīyatṛtīyayoḥ prastārayormadhye dvitīye "prāṇaṃ me pāhī"ti prāṇapadaghaṭitastāvadekamantraḥ, tena saha prāṇabhṛtāṃ caturṇāmanyeṣāṃ āmnātānāṃ viniyogā "ccaturṣveva prāṇān dadhātī"tyarthavāde pañcartava ityarthavādāntaragataṛtugatapañcasaṅkhyāsāmyena śravaṇātpañcamantropadheyeṣṭakānāṃ "prāṇabhṛta upadadhātī"tyupadhānavidhiḥ, tṛtīye "prāṇaṃ me pāhi" iti prāṇapadaghaṭitaikena mantreṇa saha navānāmanyeṣāmaprāṇabhṛnmantrāṇāmāmnātānāṃ "daśa prāṇabhṛtaḥ purastādupadadhātī"ti vākye ca viniyogāddaśamantropadheyadaśeṣṭakānāṃ "prāṇabhṛta upadadhātī"tyupadhānavidhiriti vivekaḥ / ādipadena "ye catvāraḥ pathaya" ityetadajyānipadaghaṭitaikamantrasahitetaracaturmantropadheyeṣṭakopadhānavidherajyānīrupadadhātītyasya saṃgrahaḥ / ataeva --------- yadyapi prāṇabhṛcchabdasya mantreṣvabhāvānna sṛṣṭiśabdavat "tadvānāsāmi"ti sūtravihitamatuplopena matubantatayā prāṇabhṛcchabdaprayogasaṃbhavaḥ; tathāpi prāṇaṃ prāṇaśabdaṃ bibhratīti yogena mantreṣu tadupadheyeṣṭakāsu ca mantradvārā prāṇaśabdabharaṇāttacchabdapravṛttirdraṣṭavyā / bhūmivyāvṛttaṃ nimittāntaraṃ darśayati --------- alpatvamiti //

tathātve prāṇabhṛdalpatvasamānādhikaraṇasamudāyāśrayatvaguṇayogena prāṇabhṛdaprāṇabhṛtsamudāyāśrayībhūta- sakalamantreṣu gauṇī /
tasyāṃ guṇāntarbhūtatvānnimittamalpatvamityarthaḥ //

(alpatvavatsāmyasyāpi guṇatvanirūpaṇam) etacca liṅgasamudāyapadasya gauṇārthāpekṣayā vācyālpatvaparatvamaṅgīkṛtamapi yatra dvayorapi sāmyaṃ, eka eva chatrī, tatra gauṇārthopalakṣaṇālpatvābhāvena liṅgasamavāyopapādanāya sāmyasyāpi bhūmavyāvṛttasyopalakṣaṇatayā vyākhyeyam //

(liṅgasamavāyaśabdasya cihnasaṃbandhaparatvaṃ nanu alpatvasaṃbandhaparatvamiti nyāyasudhānusārisvasiddhāntanirūpaṇam) vastutastu --------- sautraliṅgapadasya cihnitārthakatvāttatsaṃbandhamātrasyaiva nimittatvokternālpatvasya nimittatvam /

ata eva pūrvatra bhūmna iva nimittatvaṃ nahyatrālpatvaṃ sūtrakāroktaṃ navātadbuddhiviṣayam /
ataeva nyāyasudhāyāṃ --------- liṅgapadaṃ cihnaparaṃ vyākhyāya "prāṇabhṛcchabdāttu prāṇabhṛlliṅgasamavāyamātrabuddhestasyaiva pravṛttinimittatvādbhedenopādānaṃ" ityuktvā bhūyastvamanapekṣya pratītipradarśanārtho 'lpaśabda iti vārtikagatolpaśabdo vyākhyāto natu nimittaparatayā /
ataścihnasaṃbandhasyaiva pratītiviṣayatvāt prāṇaśabdavaccihnasaṃbandhavatsamudāyāśrayatvameva guṇa ityeva yuktamiti //

pūrvavaditi //

sṛṣṭivākye uktasya matabhedasya samudāyināmajahatsvārthagauṇārthopapādanasya ca saṃcāra ihāpi jñātavya ityarthaḥ //

(lakṣaṇayaiva sṛṣṭyasṛṣṭimantragrahaṇopapattergauṇīvaiyarthyaśaṅkātatparihārau) naca --------- sṛṣṭiprāṇabhṛdvākyeṣu chatriṇo yāntīti laukikavākye iva svaghaṭitasamudāyāśrayatvasaṃbandhena lakṣaṇāyā evopapatteḥ kimiti gauṇī? iti --------- vācyam; abhidheyasaṃbandhitvānādareṇa guṇayogasādṛśyanimittaṃ tattadguṇaprakārakatāpratītyarthaṃ tadāvaśyakatvasya prāgeva darśitatvāt //

(pracchannatvādīnāṃ sārūpyādāvantarbhāvena gauṇīnimittaṣaṭkatvasya, tatsiddhyādīnāṃ tasyāpyupalakṣaṇatvasya ca nirūpaṇam) "stenaṃ mana" ityādau pracchannatvādinā gauṇatvasyākare 'ṅgīkārāttasya pratyakṣagrāhyatvena kathañcitsārūpyāntarbhāvaṃ abhipretya gauṇīvṛttiprakāramupasaṃharati --------- evamiti //

tatsiddhipeṭikāyā nāmadheyaguṇavidhyarthavādātmakatvenārthavādatvasiddhyathraṅgauṇīvṛttiprakāramātrakathanaparatve 'pi gauṇīnimittaprakārāvadhā- raṇārthatvābhāvāt pracchannatvāderatrānantarbhāve 'pi kṣatyabhāvābhiprāyeṇa ṣaṭpadottaramevakārāprayogaḥ //

iti tatsiddhipeṭikāyāṃ liṅgasamavāyodāharaṇam //

iti tatsiddhipeṭikādhikaraṇam //

--------------- (pādādhyāyasaṅgatinirūpaṇapūrvakaviṣayavākyanirdeśaḥ) vidhyantargatānāmapyudbhidādipadānāṃ vidhānātirekeṇa dhātvarthāvacchedakṛtanāmadheyatvarūpeṇa prāmāṇye pratipādite 'vasaralābhādarthavādāntargatapadānāṃ stāvakatayā pratipāditaprāmāṇyānāṃ vidhimantareṇāpi prāmāṇyasadasadbhāvavicārātpādādhyāyasaṅgatī prakaraṇāntaratvādanantarasaṃgatyabhāve 'pyakṣatiṃ saṃśayaṃ ca spaṣṭatvādanabhidhāya kāṭhakacayanaprakaraṇagataṃ vākyamudāhṛtya pūrvapakṣamevāha --------- aktā iti //

mṛttikāmiśrāḥ kṣudrapāṣāṇāḥ śarkarāśabdārthaḥ //

(vidhinaiva paryavasitabodhasiddhernārthavādāpekṣeti nirūpaṇam) sandigdhārthanirṇayaprāmāṇyaviṣayatvenārthavādamātrasyaivopanyāse yukte 'pi tadviṣayatvajñāpanāya vidherapyupanyāsaḥ kṛtaḥ /

"aktā" ityetāvanmātreṇaiva vidhyuddeśasya sāmānyākṣiptasarvaviṣayanirṇayādvirodher'thavādānāṃ anyatarākāṅkṣayaiva vaikṛtāṅgavadanvaye vidhyanurodhenaiva tatkalpanaṃ yuktamityabhipretyāha --------- aktā ityaneneti //

(arthavādaṃ vinā vidhyaparyavasanaṃ nārthavādādhikaraṇe bodhyate, kintvatraiveti ghṛtādyanyatamenāñjanamiti pūrvapakṣanirūpaṇam) yadyapyarthavādādhikaraṇe pūrvapakṣiṇopanyastārthavādaṃ vinā vidhiparyavasānasya nirastatvānnātra vidhiparyavasānena pūrvapakṣa udeti, tathāpi vidhiṃ vinā tatrārthavādaparyavasānamātrasya nirāsenānyatarākāṅkṣayānvaye 'pi tatratyasiddhāntasiddherna vidhiparyavasānanirāse prayojanamitīhaiva tatparyavasānamūlakapūrvapakṣanirāsena tadaparyavasānasiddhāntasādhanānna doṣaḥ //

atra śarkaroddeśenopadhānavidhimātrapratīterañjanasādhanadravyavidhyabhāvaśaṅkāṃ nirasitumaktā ityanenetyuktasāmānyasyānanuṣṭheyatvena viśeṣā pekṣiṇo vidheravaśyāpekṣitaprarocanāsamarpakārthavādāpekṣaṇena vinā paryavasānābhāve tadanvayasyāvaśyakatvāttenaiva viśeṣasamarpaṇopapatterna sāmānyasya viśeṣākṣepakatvasaṃbhava iti na ghṛtādyanyatamenāñjanapūrvapakṣaḥsidhyatīti śaṅkanirāsāya nirṇītatvādityuktam / vidhereva prarocanākṣepakatvena sāmānyenaiva viśeṣākṣepopapatterarthavādānapekṣaṇena paryavasānopapattyā nirṇītatvamityarthaḥ //

(nirṇītasyāpi vidherupakramādhikaraṇanyāyenārthavādāpekṣānirāsaḥ) nanu --------- nirṇītavidherapi vedopakramādhikaraṇanyāyenārthavādānusāreṇānyathānayanaṃ saṃbhavatītyāśaṅkyāha ---------upasaṃhārastheneti //

tatropakramagatārthavādānurodhenopasaṃhāragatavidheranyathānayane 'pīha vaiparītyādvaiṣamyamityarthaḥ / (mukhyatvādinā vidhiprābalyanirūpaṇam) arthavādasyopasaṃhārasthatvokterupalakṣaṇatayā vyatirekeṇa vidheḥ prābalye svārthavṛttitayā mukhyatvaṃ prathamaśrutatvādasaṃjātavirodhitvaṃ anadhigatārthabodhakatvādaprāptārthakatvaṃ ceti hetutrayaṃ sūcayitvār'thavādasya stāvakatvādamukhyatvaṃ caramaśrutatvādupasaṃjātavirodhitvaṃ jātārthatvāt prāptārthānuvāditvaṃ ceti daurbalye hetutrayaṃ darśitam / "paśumālabhete"ti vidheḥ paśusāmānyavidhāyakasya "chāgasya vapāyā medaso 'nubrūhi" iti mantravarṇānurodhena saṃkoce 'pi nātra tasyodāharaṇatvam / tatra vākyaikavākyatayā vidhimantrayorekaviṣayatvasyaṣaṣṭhāntye pratipādanena paunaruktyāpatteriti sūcanāyārthavādenetyuktam / tathācātra padaikavākyatāpannārthavādavaśeneṣyamāṇasya vidhisaṃkocasya abhyupagamo na yukta ityarthaḥ //

(kāṃsyabhojinyāyenārthavādaprābalyanirāsaḥ) nanu kāṃsyabhojinyāyena aṅgabhūtārthavādānurodhitvameva vidherastvityāśaṅkāparihārāya saṅkocapadaṃ prayuktam /
yatra guṇavidhinā pradhānasya na kiñcit bādhyate, tatraiva kāṃsyabhojinyāyaḥ, prakṛtetu pradhānasya saṅkocarūpabādhāpatterna tannyāyapravṛttiḥ //

(agnihotrādeḥ agnividyādisādhyatvāttadanurodhena traivarṇikaviṣayatvavadvidhānasyārthavādasādhyatvāt tadanusāreṇa vidhānānyathānayananirāsaḥ) etena --------- agnividyāsādhyasyāgnihotrādestadanurodhena traivarṇikaviṣayatayā saṅkocavadihāpi vidhānasyārthavādasādhyatvāttadanurodhena viṣayasaṅkoco 'pi --------- parāstaḥ; yenāṅgena vinā pradhānaṃ na sidhyati svayaṃ ca yatrākṣipyate tadanurodhena pradhānasyāpi saṅkocāṅgīkāre 'pīha vināpyarthavādena vidhereva prarocanāśaktikalpanena vidhāyakatvopapattestadapekṣābhāvāt //

(aṅgabhūtamantrānurodhena somagrahaṇasyevārthavādānusāreṇa vidherasaṅkoca iti nirūpaṇam) ataśca yathā "indrāya tvā vasumate gṛhṇāmī"tyaindramantrasādhyasyāpi somagrahaṇasya mantrābhāve dhyānādināpi smṛtasyānuṣṭhānopapatternāṅgabhūtamantrānurodhena pradhānasya somagrahaṇasyaindrapradhānamātraviṣayatvena saṅkoca iti tṛtīye liṅgaviśeṣanirdeśādityadhikaraṇe vakṣyate, tadvadaṅgabhūtārthavādānurodhena pradhānabhūtavidheḥ saṅkoco na yukta ityarthaḥ //

(sūtragatena sandigdhapadenāvyavasthitārthagrahaṇamiti nirūpaṇam) sandigdhārthanirṇaya iti //

yadyapi pūrvapakṣe sāmānyarūpatayā niścayāt siddhānte caikavākyatayā dhṛtarūpatvaniścayātsandehāsaṃbhave sandigdhārthatvābhāvena na siddhāntyabhimatasandigdhārthāprāmāṇyaniṣedhopasaṃhāro yuktaḥ; tathāpi sandigdhaśabdena sūtragatenāvyavasthitārthapratītimātrasya vivakṣaṇāt vidhyuddeśamātraparāmarśāt bhavantī sā pratītiḥ yathā vākyaśeṣāvadhāritayā vyavasthayā siddhāntinā vāryate, taddvārā ca prāmāṇyamarthavādasya sādhyate tatra, kintvavyavasthitārthapratītireva yuktetyarthaḥ //

(arthavādagataghṛtapadasya gauṇatvalākṣaṇikatvopalakṣaṇatvādinopapattiḥ pūrvapakṣe) ghṛtapadantu vidhyavagatasāmānyadravye 'ñjanasādhanatvarūpaguṇayogāt gauṇam /

athavā --------- añjanasādhanatvasaṃbandhena lākṣaṇikameva vā / athavā --------- sāmānyena ghṛtasyāpi prāptatvādavayutyānuvādena ghṛtamātraparameva / sāmānyāṃśe vidheḥ stāvakatvakalpane 'pi ghṛtāṃśe tadakalpanayā stāvakameva //

(liṅgasamavāyād ghṛtapadalakṣakatvamiti nyāyasudhākārādimatakhaṇḍanena yenakenacidañjanamiti pūrvapakṣopasaṃhāraḥ) yattu --------- atra nyāyasudhākārādīnāṃ liṅgasamavāyāt gauṇatvapratipādanaṃ, tadañjanasādhanadravyāṇāmeka- samudāyasya sattve pramāṇābhāvenānyatamasya sādhanatvānupapatteśca ghṛtacihnasaṃbandhāsaṃbhavādupekṣaṇīyam / etena --------- alpatvasyāpyatra nimittatvaṃ --------- pratyuktam //

evañca sāmānyasya viśeṣavyabhicāritvena tallakṣakatvānupapatterviśeṣeṇa sāmānyāvyabhicāriṇā sāmānyalakṣaṇopapatteryena kenacidañjanamiti siddham //

(ākṣepataḥ pūrvamevārthavādena ghṛtasyāñjanasādhanatvenānvayāt na yena kenacidañjanamiti siddhāntopakramaḥ) sāmānyena vyavahārāsaṃbhavādvidheranuṣṭhāpakatvanirvāhāya yāvadviśeṣākṣepakatvaṃ kalpanīyam tāvat prarocanāsamarpakatayāvaśyāpekṣitenaikavākyatāpannārthavādenaiva tadapekṣāśānteḥ tatsamarpitaviśeṣaparatayā vidherna yuktaṃ vyavasthāpanam; saṅkocasya vyavahārānumatatvena svārthatayaivāpekṣaṇāt / ata evātra nopakrameṇopasaṃhāragatārthavādasyopamardalakṣaṇabādhaḥ, navopasaṃhāreṇopakramasya saṅkocalakṣaṇo bādhaḥ / evañca vidheḥ prarocanāśaktirapi na kalpitā bhavati; ghṛtaprarocanayā samāpte vākye kālpanikyā tailādiprarocanayā vākyāntarārthatāpattyā vākyabhedāpattiśca naprasajyate ityabhipretya siddhāntamāha --------- vidheraviśeṣeti //

(upakramākāṅkṣayaivārthavādasyopapattau na ghṛtapadasya tailādyupalakṣakatvamiti yadṛcā stuvataityādīnāṃ ṛṅnindayā sāmnāstuvītetividhiviṣayaviṣayatvavadatrāpi samānaviṣayatvamiti nirūpaṇam) ata eva yatra somena yajeteti vidhernairākāṅkṣyaṃ, tatra naiva guṇabhūtamantrānurodhenendrapradānamātraviṣayatvena saṅkocaḥ / evañcopakramākāṅkṣayaivārthavādasyānvayopapattau tatra ghṛtapadasya lakṣaṇāṅgīkaraṇaṃ niṣprayojanaṃ niṣpramāṇakaṃ cetyāha--------- upasaṃhārasthasyeti //

ekaviṣayatvasyeti //

yathā "yadṛcā stuvate tadasurā anvavāyanyatsāmnā stuvīta tadasurā nānvavāyanni" tyarthavāde kimasurāgamanahetutvenātra nindyate, uta vaśīkartuṃ aśakyānāmasurāṇāmapi vaśīkaraṇahetutayā stutiriti sandigdhe tadanantaraśrutena "ya evaṃvidvān sāmnāstuvīte"ti sāmaviṣayeṇa vidhinā vidhitsitasāmapraśaṃsārthamṛg nindyate ityavadhāryate tannindāparatva eva tadekavākyatopapatteriti navame arthaikatvādityadhikaraṇe vakṣyate, evamihāpyekaviṣayatvānurodhena vidherapi sandigdhārthaviṣayer'thavādena vyavasthāpanamityarthaḥ / uktañca vārtike tatraiva --------- vidhistutyoḥ sadā vṛttiḥ samānaviṣayeṣyate / tasmādekatra sandigdhamitareṇāvadhāryate / iti //

(saṃdigdhapadenāvyavasthitaṃ sadehaviṣayaścobhayamapi vivakṣitam / ataeva ādityaḥ prāyaṇīya yadāgneya ityādau ca aditidevatātvairṇayaḥ ityādi nirūpaṇam) atraca sūtre sandigdhapadena yaḥ prasiddhaḥ sandehaḥ yaścāvyavasthitārthapratyayaḥ tadubhayamapi sandehatvena vivakṣitam; anavadhāraṇarūpatvāviśeṣāt, ata evoktam vyavarāhādhikaraṇavārtike --------- "sandigdheṣu ca sarveṣu vākyaśeṣeṇa nirṇayam / vakṣyatyeva na tenātra pṛthakkāryā vicāraṇā" iti / ataeva vyavasthitārthapratīteḥ prāgeva yatra prakṛtipratyayasandehaḥ, tatrāpyarthavādena nirṇayaḥ / yathā "ādityaḥ prāyaṇīya" ityatra kimaditiśabdaḥ taddhitaprakṛtiḥ uta āditya iti sandehe "dityadityādityapatyuttarapadāṇṇya" iti vihitaṇyapratyaye rūpāviśeṣe "adityaivādityān khanati" "amumevādityaṃ svena bhāgadheyenopadhāvati" ityādāvubhayorapi devatātvena prasiddhyaviśeṣe ca samāne satyapi te 'dityāṃ samāvriyantetyādyarthavādādaditiśabdasyaiva tattvenāvadhāraṇam / yathāvā "āgneyo 'ṣṭākapāla" ityatrāgnaye kṛttikābhya ityatraikavacanāntatvena "ta asmā agnayo draviṇaṃ datve" tyādau bahuvacanāntatvena devatāparāgniśabdanirdeśādekavacanabahuvacanāntatvayoḥ sandehe "agnaye dhriyasve" tyarthavādenaikavacanāntatvena sa eva prakṛtiravadhāryate, evamanyatrāpyūhyam /

evañca yatra vidhau śabdasvarūpameva prakṛtitaḥ pratyayato vā nāvadhāryate, anekaśakyārthanirṇaye 'pi prakṛte vivakṣitor'tho nāvadhāryate, tatra sarvatrāpi viśeṣāvadhāraṇasamarthenārthavādena viśeṣāvadhāraṇaṃ etadadhikaraṇavyutpādyam, natūpasaṃhāraprābalyena /
adhikāśaṅkānirāsāya tu punastatra tantre vicārakaraṇamapi na viruddham /
ataeva "vāsaḥ paridhatte ityatrāpyavyavasthitārthapratītimādāya sandigdhe vidhau "etadvai sarvadevatyaṃ vāso yatkṣaumami" tyarthavādena viśeṣāvadhāraṇamiha bhāṣyakṛtoktam /
yadā tu "ajinaṃ vāsove"tyādau kasyāpi vāsaḥ śabdādavyavasthitārthapratīteradarśanādihāpi vāsaḥ śabdenāvyavasthitārthapratītyā sandigdhatvamityucyeta tadāpi sāmānyavācakatayaivāvyavasthitārthapratītisaṃbhavātsandigdhatvaṃ saṃbhavatyeveti na doṣaḥ //

(vidhistutyorekaviṣayatvamevaitadadhikaraṇaśarīraṃ, evamapi vedopakramādhikaraṇaśarīramāvaśyakamityādinirūpaṇenopasaṃhāraḥ) ataeva atra viśeṣapravṛttavidheḥ nānuṣṭhāpakatvanirvāhāya viśeṣāpekṣitvena viśeṣāpekṣā, vastradānādividhau tadapekṣāyā loke 'darśanāt, tatrāpi vidhistutyorekaviṣayatvasiddhaye vidherapyutthāpyākāṅkṣayā viśeṣāvadhāraṇaṃ nānupapannam / ata eva

arthād vā kalpanaikadeśatvāt / Jaim_1,4.30 /

ityuttarasūtragatakalpanaikadeśapadayorihānuṣaṅgeṇa vākyaśeṣāt, kalpanāvadhāraṇā, kutaḥ? ekadeśatvāt, ekor'tho diśyate pratipādyate yābhyāṃ vidhyarthavādābhyāṃ tāvekadeśau, tayorbhāvaḥ tattvaṃ ekaviṣayatvaṃ, tasmādityarthena sūtrakṛtā ekaviṣayatvameva mukhyatvena hetutayopāttamityabhipretya sarvavyāpakatayā pūjyapādairekaviṣayatvasyāvaśyakatvāccetyuktam / yadyapi "uccaiḥ ṛcā kriyate" ityatrāpi ekaviṣayatvāvaśyakatvenaiva hetunā vedaparatvādetadadhikaraṇaviṣayatvam; tathāpi tatra ṛgādipadānāṃ niścitārthakatvāt sandigdhatvābhāvena vidhigatatvena cānyathānayanamayuktamityadhikāśaṅkānirāsa upakramaprābalyena darśayiṣyata iti na paunaruktyam / nacaikavākyatāṃ vinā paryavasitasya vidhervākyaśeṣāpekṣitve 'pi paryavasitasya tu vidhernaiva saṅkoco yukta ityadhikāśaṅkānirāsāya pravṛttaṃ ṣaṣṭhādyadhikaraṇamapi vyarthamiti bhāvaḥ / siddhāntamupasaṃharati --------- yuktamiti //

apinā pūrvoktasaṅgatiḥ sūcitā / ator'thavādopasthāpitaghṛtavācakapadakalpanayā tasyaivāñjanasādhanatvamabhipretyāha --------- ghṛtenaivāñjanamiti //

iti caturdaśaṃ akradhikaraṇam //

-------------- (adhyāyapādādhikaraṇasaṅgatīnāṃ spaṣṭatvena pūrvapakṣasya sunirastatvena ca siddhāntenopakramaḥ) viṣayavākyamudāharati --------- struveṇeti //

pūrvatrārthavādasyeveha vidhāyakatayā pratipāditaprāmāṇyasya vidheḥ sāmarthyānugṛhītasya sandigdhārthanirṇaye 'pi vidhānāntareṇa prāmāṇyapratipādanādadhyāyasaṅgatiṃ, tathā sāmarthyakalpitadravādipadasyodbhidādipadasyevaprāmāṇyāprāmāṇyavicārātpādasaṅgatiṃ, tathā pūrvādhikaraṇoktanirṇayakāraṇasya vākyaśeṣasyābhāvena pūrvapakṣotthānāt pratyudāharaṇasaṅgatiṃ, athavā sandigdhaviṣayatayopasthitatvātprasaṅgarūpāmanantarasaṅgatiṃ ca spaṣṭatvādanabhidhāya tathā ghṛtavadvākyaśeṣe 'vadeyadravadravyaviśeṣasyāśravaṇāt pramāṇāntaragamyavastusāmarthyāpekṣaṇe ca vedasya sāpekṣatayāprāmāṇyāpatteḥ tīkṣṇapuṣkaradhārasya ca struvasya kaṭhinadravyāvadāne 'pi sāmarthyasaṃbhavādāyasāvaṣṭaṃbhena struvahastayormāṃsāvadāne 'pi śaktyupapatteḥ koṭaravataśca svadhiterdravadravyāvadāne 'pi śaktisaṃbhavānugrāhakāpekṣāyāmapi ca nirapekṣasādhanatvāvighātādavyavasthāpūrvapakṣasya ca --------- vidheraśakyārthānuṣṭhānāyogāt pravartakatvavyāghātāt sarvavidhīnāmapi sāmarthyam / apekṣaṇīyasāmarthyasya ca padapadārthāvadhāraṇavat pramāṇāntaragamyatve 'pi viṣayasyānyato 'navagatatvena vedasya prāmāṇyopapatteḥ tīkṣṇapuṣkaradhāreṇāpi struveṇa māṃsāvadānasyāśakyatvāt kevalenāpi struveṇa dravāvadānopapattāvāyasānugrāhakatvakalpane mānābhāvāttatkalpane ca nirapekṣasādhanatvavirodhasya duṣpariharatvāt svadhityādīnāṃ cā jinavāsodhikaraṇanyāyena lokasiddhasyaiva grahaṇopapatteḥ koṭarakaraṇānupapattervyavasthaiva yuktetyevaṃ sunirasyatāṃ ca matvā siddhāntamevāha --------- vidheriti //

(vidherasaṃdigdhatvenoktanyāyapravṛttiriti nirūpaṇam) śeṣaśeṣibhāvavyavasthārūpasandigdhārthanirṇaye sāmarthyasahakṛtavidhereva pramāṇatvamuktam / tena yatra darśapūrṇamāsādividherekādaśoktavyāyena sarvāṅgaviśiṣṭakarmaviṣayakatayā niścitatvena sandeho nāsti, tatra sāmarthyānusāreṇa prayājādiṣu śakyamātraviṣayatayā naiva saṅkocakalpanamiti vyatirekeṇa sūcitam / saṃhatamiti //

kaṭhinamityarthaḥ //

(dravādipadādhyāhāraparaprācīnamatakhaṇḍanena vākyārthavarṇanam) atraca sāmarthyasahakṛto vidhireva struvādīnāmavadānādisādhanatvaṃ bodhayaṃstadanyathānupapattyā dravādiviśeṣarūpārthakalpanāyāmapi tasyāśabdatvena śābdetarārthenānvayānupapatterdravādipadādhyāhāreṇa vedaikadeśatvarūpavākyaśeṣatvena sūtragataikadeśapadaṃ vyākhyāya dravādipadādhyāhāraḥ prācīnairuktaḥ, tasya sāmarthyānugṛhītāvadyatipadenaiva dravādikarmakāvadānoddeśyatvopapatteḥ prayojanābhāvamabhipretyādhyāhāraṃ vinaiva vākyārthaṃ darśayati --------- ataśceti //

(dravādipadādhyāhārāvaśyakatayā svasiddhāntopapādanam) vastutastu --------- vibhajyamānasākāṅkṣasaṃhatārthaviśiṣṭaikārthapratipādakapadasamudāyasya vākyatvāt tasyaca vākyārthapratipattyupāyabhūtakalpyapadārthavācipadābhāve sākāṅkṣatvenāparipūrṇasya viśiṣṭārthapratipādakatvāyogāt avadyateḥ karmatvākāṅkṣasya karmavācakapadaṃ vināparipūrṇatvāt dravādivācakapadādhyāhāra āvaśyaka eveti dhyeyam //

(sāmarthyāduddeśyaviśeṣasyeva vidheyaviśeṣasyāpi nirṇaya ityetadarthamudāharaṇāntarapradarśanam) yathaiva "dvayoḥ praṇayantī"ti vidhau pūrvādhikaraṇoktanyāyāduddeśyaviśeṣe nirṇayastathā sāmarthyāduddeśyaviśeṣanirṇayamabhidhāya tadvadevehāpi vidheyasyāpi sāmarthyānnirṇayaṃ darśayituṃ anyadapyudāharati --------- evamiti //

(añjalipadārthanirṇayaḥ) atrāpi devatābhayaprārthanādau dvayoḥ karayoratyantāṅgulisaṃśleṣaṇe 'ñjaliśabdārthatvasya dṛṣṭatvādañjalinā pibedityādau jalagrahaṇasamarthavyākośātmakatvena tadarthadarśanāddhomavākye sandehe saktuhomarūpoddeśyatākāñjalividhisāmarthyānnirṇayaḥ, anyathā saktugrahaṇānupapatterityarthaḥ /
vyākośātmaka iti viśabdasya vikasitārthatvāt āṅaśceṣadarthakatvādīṣadvikasitakośapadavācyamukulākāra ityarthaḥ //

(anyathānupapattisahakṛtasyaiva sāmarthyasya nirṇāyakatvāt puroḍāśāvadānena svadhitiprāptiriti nirūpaṇam) atraca na kevalaṃ sāmarthyamātrādeva vyavasthā, tathātve svadhiterapi puroḍāśāvadāne sāmarthyasattvena māṃsāvadānavyavasthāyā asiddheḥ, kintvanyathānupapattisahitāt tasmāt / ataśca puroḍāśāvadānasya hastenāpi saṃbhavāt kṣīṇārthāpatterna svadhitiprayojakatvaṃ kalpanīyamityapi jñeyam //

(vāśabdaghaṭitasyāpyadhikaraṇāntaratayā yojanam) yadyapi cārthādveti sūtre vāśabdopādānabalādaikādhikaraṇyameva pūrvasūtraikavākyatayā bhāti; tathāpyekavākyopāttaikadeśaśabdasyārthadvayaparatvānupapatteranuṣaktasya vākyāntarārthabhede bādhakābhāvamabhipretyādhikaraṇāntaraparatayā bhāṣyakārādivyākhyānaṃ draṣṭavyam /
asmiṃśca vākye pradātavye ityapi padaṃ kaustubhe dhṛtaṃ tasyāhavanīyolmukena mahāvedyāstṛtabarhiṣonte dāhādutthito vaiśvānarognirartho draṣṭavyaḥ /
adhyāyārthamupasaṃharati --------- tadevamiti //

nāmadheyasya vidhyarthavādamantrasāmīpye 'pi nirūpaṇakramamādāya smṛtyācārayostadapekṣayā prāthamyenopādānam / mānādhīnatvena meyasiddherāvaśyakasya pramāṇanirūpaṇasyottaratra nirūpaṇe hetutvasūcanadvārā vakṣyamāṇādhyāyārthān śiṣyoparamanirāsārthaṃ pratijānīte --------- ataḥparamiti //

svarūpajñānasyoktābhyāṃ pramāṇalakṣaṇābhyāmeva siddheruttaravicāravaiyarthya parihartuṃ bhedādinetyuktam /
ādipadena viniyogaprayogavidhiviṣayatvādirūpāntarasyāpi grahaḥ //
gambhīrārthapadādhyāye yadakārṣaṃ nu ṭippaṇam /

tatsādhanaṃ gurukṛpā natu me buddhivaibhavam //

iti //

iti pañcadaśaṃ arthasāmarthyādhikaraṇam //

iti śrīmatpūrvottaramīmāṃsāpārāvārīṇadhurīṇaśrīkhaṇḍadevāntevāsikavimaṇḍanaśaṃbhubhaṭṭaviracitāyāṃ bhāṭṭadīpikāprabhāvalyāṃ prathamādhyāyasya caturthaḥ pādaḥ //

atha prathamādhyāyassamāptaḥ //

adhyāyaḥ pādaḥ adhikaraṇasaṃkhyā ādito 'dhikaraṇasaṃkhyā 1 4 15 37 //

<B1> śrīḥ /

bhāṭṭadīpikā /

- - - // / - - - prabhāvalīvyākhyāsaṃvalitā / tatra dvitīyādhyāyasya prathamaḥ pādaḥ / (1 adhikaraṇam / ) (a.2 pā.1 adhi.1)

bhāvārthāḥ karmaśabdās tebhyaḥ kriyā pratīyetaiṣa hy artho vidhīyate / Jaim_2,1.1 /

evaṃ dharmādharmapramāṇeṣu nirūpiteṣu adhunā tatsvarūpaṃ nirūpyate / yadyapi ca tadapi etāvatpramāṇapratipādyatvena rūpeṇa buddhameva; tathāpi ekatvānekatvādirūpeṇābuddhatvādiha tena rūpeṇa nirūpyate / atra ca śabdāntarādiṣaṭpramāṇakabhāvanābheda evādhyāyārthaḥ / dhātvarthabhedastu tatsiddhyarthaḥ kvācitko nirūpyate, apūrvabhedo 'pi phalatveneti na tāvadhyāyārthau /

phalībhūtāpūrvabhedo 'pi apūrvasādhanabhedādhīna iti tatsādhanajijñāsāyāṃ svargādisādhanasyaivāvāntaravyāpārarūpāpūrvaṃ prati sādhanatvāt svargādiphalaṃ prati kiṃ dhātvarthasya karaṇatvaṃ utopapadārthasya somāderapīti cintāyāṃ, prāthamikabhāvanānvayasya tāvat siddhāntino 'pi saṃmatatvādauttarakālikaḥ phalānvayo 'pi sarveṣāmeveti prāpte /

sarveṣāṃ karaṇatve anekādṛṣṭakalpanāprasaṅgādekasyaiva phalanirūpitā karaṇatā, anyeṣāntu dṛṣṭavidhayaiva karaṇārthatvam /
tadatra dhātvarthasyaiva karaṇatve ca dhātvarthasyāśrayavidhayaiva dṛṣṭārthateti nānekādṛṣṭakalpanā //

iti prathamaṃ pratipadādhikaraṇam //

<B2> (maṅgalācaraṇam) ajñānatimiradhvaṃsi satyajñānaprakāśakam /

sarvābhīṣṭapradaṃ naumi śrīrūpaṃ sundaraṃ mahaḥ // 1 // yo vedaśāstrārṇavapāradṛśvā yajñādikarmācaraṇe 'tidakṣaḥ /
sadāśivārādhanaśuddhacittastaṃ bālakṛṣṇaṃ pitaraṃ namāmi // 2 // śrīkhaṇḍadevaṃ praṇipatya sadguruṃ mīmāṃsakasvāntasarojabhāskaram /
atyantasaṃkṣiptapadārthatatkṛtau prabhāvalīṭippaṇamātanomyaham // 3 // yadyapyatra guroḥ kṛtāvapi mayāpyudbhāvyate kācanā- saṃbhūtistadapi pracāracature naiṣā purobhāgitā /

kintu kṣmātilakāḥ kuśāgradhiṣaṇāḥ siddhāntabaddhādarā madvākyaṃ parihṛtya tatkṛtimalaṅkurvantviyaṃ me matiḥ // 4 // (prathamādhyāya eva dharmasvarūpavicārāvaśyakatānirūpaṇapūrvakaṃ pūrvādhyāyenāvasarasaṅgatinirūpaṇapūrvakaṃ ca dvitīyādhyāyārthapratijñānam) yadyapyādyasūtre dharmasvarūpajijñāsaiva prathamataḥ pratijñātā, tadvivaraṇapare ko dharmaḥ kiṃlakṣaṇakaḥ iti bhāṣye 'pi pramāṇajijñāsātaḥ prāk svarūpajijñāsyaiva pratijñāteti tatsvarūpanirūpaṇamevādau kartumucitam, na pramāṇanirūpaṇam; tathāpi meyasiddheḥ pramāṇādhīnatvāt codanāsūtre pramāṇāntarbhāvenaiva svarūpokteḥ kartuṃ yogyāmapi svarūpacintāmupekṣya pramāṇacintā pūrvādhyāye kārtsnyena kṛtā / yadarthaṃ ca yadārabdhaṃ tatsamāptau tadbuddhisthaṃ jāyata iti nyāyena pramāṇacintāsamāptau buddhisthasya svarūpasyāvasaralābhāt tannirūpaṇaṃ kriyata ityabhipretyāvasarasaṅgatimathavā śabdāntarādibhirvidheḥ karmotpattiparatvādutpannasya ca punarvidhāvānarthakyāt bhedasiddhirānarthakyanirāsādhīnā prāmāṇyasiddhāveva śakyā vaktumiti hetuhetumadbhāvasaṅgatiṃ vādhunāpadena pradarśayan samastādhyāyārthaṃ pratijānīteṇa0 ------ evamiti //

(dvitīyādhyāye śāstrasaṅgatiḥ) anenaca ------- etadadhyāyārthanirūpaṇasya ko dharma ityaṃśopanipātāt ādyasūtrapratijñāviṣayatvena śāstrasaṃgatatvaṃ ------- sūcitam //

(śeṣaśeṣibhāvāditaḥ pūrvaṃ pramāṇanirūpaṇānantaraṃ ca bhedanirūpaṇopapattiḥ) yadyapi pramāṇalakṣaṇottarapravṛttaikādaśādhyāyyapi pramāṇalakṣaṇasāpekṣā; tathāpi śeṣaśeṣibhāvanirūpaṇe bhedādhīnasiddhikatvasya pratyakṣataḥ "athātaḥ śeṣalakṣaṇa" miti sūtrakāreṇaiva darśitatvāt tatsiddhyarthaṃ kartavyasya bhedanirūpaṇasyāyamevāvasaraḥ /
evañca ko dharmaḥ kiṃlakṣaṇaka iti bhāṣyagataṃ pāṭhakramamarthakrameṇa bādhitvā pramāṇalakṣaṇānantaraṃ bhedādikathanena svarūpanirūpaṇaṃ paścāt kriyamāṇaṃ nāsaṅgatamiti bhāvaḥ //

(bhāvanābheda evādhyāyārthaḥ na tu tadekatvaṃ dhātvarthabhedādikaṃ vā, tannirūpaṇaṃ tvapavādenopajīvyatayā phalatvena vetyādinirūpaṇam) nanu ekatvānekatvādinā tatsvarūpanirūpaṇe adhyāyārthabhedāpattiriti śaṅkāṃ pariharati ------- atraceti //

śabdāntarādipramāṇairadhyāyārthatvena bhāvanābhede nirūpite kvacittadapavādatayā abhedanirūpaṇe 'pi nādhyāyārthatvamityarthaḥ /

nanu abhedasyādhyāyārthatvābhāve 'pi bhāvanāpūrvadhātvarthānāṃ trayāṇāmapyagre bhedasya nirūpaṇāt kathaṃ nādhyāyārthabheda ityata āha --------- dhātvarthabhedastviti //

yadyapīha dharmasyaiva bhedanirūpaṇapratijñānāt tasya ca yāgādidhātvarthasyaiva śreyassādhanatvena dharmatvāt tadbhedasyaivādhyāyārthatvaṃ vaktuṃ yuktam, natu bhāvanābhedasya; tathāpi yāgāderasiddhasya kṛtiviṣayatvenaiva labdhātmanaḥ śreyassādhanatvena prādhānyāt kṛtereva bhedasyādhyāyārthatvaṃ nāyuktam / ata evāpūrvasya aśabdārthatvāt tatsvarūpeṇa bhedanirūpaṇāśaktestadbhedasya bhāvanābhedānuniṣpāditvam; vyāpārabhedasya phalabhedavyāpyatvaniyamāt śreyassādhanatvasya cāpūrvamantareṇāsaṃbhavādapūrvotpattiparyantameva sakalabhāvanoparamāt phalatvenādriyamāṇatvāt tadbhedasyāpi phalībhūtatvamanuniṣpāditatve 'pi naiva virudhyate; dhātvarthabhedasya tu bhāvanābhedasidhyarthatvena nirūpaṇam / yadyapi kāraṇavyāpārabhedādeva kāryabhedasya dṛṣṭatvāt bhāvanābheda eva dhātvarthabhedasidhyarthaḥ; tathāpi kāraṇagatavaijātyasya kāryagatavaijātyādhīnasiddhikatvena yajatyādidhātūnāṃ svarūpabhedenopāttānāṃ bhāvanābhedavyañjakatvamabhipretya dhātvarthabhedasya bhāvanābhedasādhakatvoktiḥ sarveṣāmiti dhyeyam //

(dhātvarthābhede 'pi guṇādbhāvanābhedasiddhyā kvācitka ityuktamiti nirūpaṇam) guṇaphalādhikāre vākyabhedāpādakaguṇāt dhātvarthābhede 'pi bhāvanābhedasya vakṣyamāṇatvāt dhātvarthabhedasya na sārvatrikabhāvanābhedasidhyarthatvamityabhipretya kvācitka ityuktam //

(sarvādhyāyopodghātabhāvārthādhikaraṇopodghātatvena pratipadādhikaraṇapravṛttiriti nirūpaṇam) bhāvanābhedavicārasya dvitīyapādamārabhya vakṣyamāṇatvāt tasyehāvicāryatve kathamagrimavicārasya saṅgatirityāśaṅkāṃ sarvādhyāyopodghātarūpabhāvārthādhikaraṇasya vartiṣyamāṇasyopodghātasaṅgatyā pariharati -------- phalībhūteti //

apūrvasya sākṣāt bhāvanājanyatvābhāvāt dvārībhūtadhātvarthādijanyatvapratīteḥ phalasādhanasyaiva avāntaravyāpārarūpāpūrvajanakatvāt phalasādhanabhede 'pūrvabhedastadekatve tadekatvamityevaṃphalakaṃ kariṣyamāṇadhātvarthamātravṛttiphalasādhanatvavicāropodghātatayā idaṃ pratipadādhikaraṇamārabhyata ityarthaḥ //

(vrīhīn prokṣatītyādīnāmuktādhikaraṇaviṣayatvena sāmādivākyaviṣayatvopapādanam) "vrīhīnavahanti" "vrīhīn prokṣatī" tyādau dvitīyayaiva vrīhyādeḥ karmatvasiddhyā pariśeṣeṇa dhātvarthasyaiva karaṇatvam / tathā "dadhnā juhotī"tyādau homasya prāptatvenāvidheyatayā karaṇatvābhāve karmatvenaivānvayāt upapadārthasyaiva karaṇatvamiti sandehābhāvāt nātrodāharaṇatvamityabhipretya somādivākyānāmevodāharaṇatvaṃ sūcayituṃ somāderapītyuktam / ādipadena sauryādivākyagatacarupadopāttasaṃgrahaḥ / ataevaitadapavādabhūte tāni dvaidhamityadhikaraṇe dhātvarthasyaiva karaṇatvamiti teṣāmudāharaṇatvamityarthaḥ //

(bhāvādhikaraṇāpravṛttyā matvarthalakṣaṇānaṅgīkārapakṣeṇa vā somasyāpi bhāvanānvayopapādanam) auttarakālika iti //

pārṣṭhika ityarthaḥ / etacca bhāvārthādhikaraṇe dhātvarthasyaiva karaṇatvamityarthasya sādhayiṣyamāṇatvenāsiddhimabhipretya draṣṭavyam; itarathā tatkaraṇāvaruddhāyāṃ bhāvanāyāṃ prathamataḥ somādīnāmanvayāsaṃbhavena siddhāntisaṃmatatvāsaṃbhavāt / athavā --------- matvarthalakṣaṇānaṅgīkārapakṣeṇa vā siddhāntino 'pi saṃmatatvāditi grantho yojyaḥ //

(pradhānānvayābhyarhitatvāt vikalpe 'pi nirapekṣasādhanatvopapatteśca sarveṣāṃ phalakaraṇatvenānvayanirūpaṇam) sarveṣāmeveti //

sati saṃbhave pradhānānvayasyābhyarhitatvādekasya phalānvaye itarasya phalaguṇānvaye ca vairūpyasya matvarthalakṣaṇāyāścāpatteḥ sarveṣāṃ bhāvanāyāmevānvayamaṅgīkṛtya phalakaraṇatvaṃ yuktam /
yadyapi vikalpe nirapekṣasādhanatve sati aikārthyasyaiva prayojakatvasya dvādaśe vakṣyamāṇatvāditarathā dṛṣṭārthamātratvasyaiva tatprayojakatvoktau ekārthānāṃ kāmyakarmaṇāṃ vikalpānāpatteḥ prakṛte ca samāsa iva suptiṅvibhaktyorapi sāmarthyāpekṣitvena nirapekṣakaraṇatvapratītyā vikalpa eva prāpnoti; tathāpi aruṇaikahāyanyorivānyonyākāṅkṣayaikavākyopāttatvādekasyāṃ bhāvanāyāṃ tṛtīyādibalena karaṇānāṃ nairapekṣyāvagame 'pi parasparasāpekṣatvena tṛtīyāvagatanairapekṣyasya svavākyopāttakaraṇātiriktaviṣayatvābhyupa- gamāddarśādivaccaikapadopādānābhāve 'pi ekavākyopāttatayā pratītasya sāhityasya upādeyagatatvena vivakṣitatvāt samuccitānāṃ sādhanatvābhāve 'pi sādhanānāṃ samuccaya ityabhipretya sarveṣāmityuktam //

(tṛtīyāvagatanirapekṣakaraṇatvopapattyarthamanekādṛṣṭakalpanāprasaṅgeṇa matvarthalakṣaṇayā sarveṣāṃ sākṣādbhāvanānvayaṃ vinā siddhāntopakramaḥ) yadyapi bhāvanaikyaṃ tatraiva sarveṣāṃ ekaphaladvārā samuccayena karaṇatvenānvayaśca; tathāpi tatra paramāpūrvasya phalasya caikatve 'pi tattatkaraṇajanyotpattyapūrvāṇāṃ bhedāvaśyaṃbhāvādanekādṛṣṭakalpanāṃ pūrvapakṣe āpādya siddhāntamāha --------- sarveṣāmiti //

naca ---------karaṇānāṃ sāpekṣatvena kramikatvābhāvādekamevotpattyapūrvaṃ kalpyatāmiti --------vācyam; tṛtīyādināvagatasya anyonyanirapekṣakaraṇatvasya kiñcitkāryanirūpitatvāvaśyaṃbhāve phale phalā pūrve vā tadasaṃbhavenotpattyapūrvanirūpitatvāvagaterdadhipayoyāgayoḥ kramikatvabhāve 'pi tadbhedasyevehāpi tadbhedasyānirvāryatvādityarthaḥ / ato 'gatyā sarveṣāṃ pradhānasaṃbandhatyāgena matvarthalakṣaṇāmapyaṅgīkṛtya somādiviśiṣṭadhātvarthasya athavā ------------- dhātvarthaviśiṣṭasomādereva vā pārṣṭhikabodhe phalakaraṇatvamanyasya tadarthatve yuktamityāha ----------- ekasyaiveti //

(pārṣṭhikabodhenāśrayasamarpaṇena dṛṣṭavidhayopayoga iti siddhāntopasaṃhāraḥ) āśrayavidhayaiveti //

yadyapi prākāraṇika āśrayo na labhyate; tathāpīha viśiṣṭavidhitvāt pārṣṭhikabodhe yāgasya somaṃ pratyāśrayatayā vidhānopapatterna kācidapi kṣatiḥ / evañca guṇagatakaraṇatāsaṃpādakatayā dṛṣṭārthatālābhāt anirṇaya iti bhāvaḥ // //

iti prathamaṃ pratipadādhikaraṇam //

--------------- <B1> (2 adhikaraṇam)(a.2 pā.1 adhi.2) evaṃ sthite viśeṣajijñāsāyāṃ somādereva phalakaraṇatvam; tasya siddhatvena yogyatārūpaliṅgāt, tṛtīyāyāḥ karaṇatve śaktatvena kārakaśruterekapadopāttatvarūpapadaśrutyapekṣayā balīyastvācca, phalānvaye padaśruterapyabhāvācca / ataeva yāgādidhātvarthaḥ somādyartha eva / naca tadarthatve adṛṣṭakalpanā; agnihotrahomena dadhiniṣṭhakaraṇatā sampādanavadyāgenādṛṣṭamantareṇaiva somaniṣṭhakaraṇatāsampādanena yāgasya somāṅgatvopapatteriti prāpte, ---------- padaśrutyā yāgasyaiva phalakaraṇatvam / yadyapi ca phalānvaye na sā; tathāpi prāthamikabhāvanānvaye yasya yat pramāṇaṃ tadgatabalavattvasya tasyāmavasthāyāmakiñcitkaratve 'pi pārṣṭhikaphalānvaye tasya nirṇāyakatvāt / ataśca prāthamikabhāvanānvaye vidyamānā padaśrutiḥ phalānvaye nirmāyikā / na ca tasyāḥ kārakaśrutyapekṣayā daurbalyam; lākṣaṇikatve 'pi yāgakaraṇatvasya somakaraṇatvānvayāt prāgbhāvanāyāmanvitatvena tadanvayasya prāthamyāt, anyathā tiṅantapadasya paripūrṇatvābhāvena tadupasthāpitabhāvanāyāṃ somasyāpyanvayānupapatteḥ / paripūrṇaṃ padaṃ padāntareṇānvetīti nyāyāt / na ca prathamāvagatasyāpi kalpyasya auttarakālikena bādhaḥ, upajīvyatvāditi yāgaḥ phalasādhanaṃ somo yāgārtha iti siddham / prayojanaṃ somāpacāre na pratinidhyupādānaṃ pūrvapakṣe, siddhānte tu tat //

nanu -------- idaṃ dhātvarthātiriktabhāvanāsattve bhavet, na tu tasyāṃ pramāṇamasti; dhātūnāmeva vikḷttyādiphala iva tatprayojakavyāpāramātre phūtkārādau yatnādau ca śaktatvāt, ato yatnādirūpabhāvanāyā api dhātuvācyatvāddhātvarthe eva kriyārūpe sakalakārakānvayo na tu yāgasya padaśrutyā phalakaraṇatvamiti ---------cet, pacati, pākaṃ karoti pāke yatata iti pākāt pṛthak vivriyamāṇayatnādeḥ pacyarthatvānupapatteḥ / na ca ghañantapākaśabdasya phala eva śaktatvāt pṛthak vivaraṇopapattiḥ; vyāpāravigame 'pi phaladaśāyāṃ pāko vidyate iti prayogāpattestasyāpi vyāpāravācitvāvaśyambhāvāt / ato bhāsamāno yatnādistiṅvācya eva / ataeva dhātuvācyamapi sākṣāt phalajanakaphūtkārādivyāpāravṛttipākatvādikameva / tacca jātiskhaṇḍopādhirvaityanyadetat /

tajjanakayatnādikantu ākhyātavācyameva /
tatra śaktatāvacchedakantu karotivivrīyamāṇatiptvādikaṃ, lāghavāt tiptvādikameva vā, na tu sthānilatvam, tadupasthāpakādeśaviśeṣāṇāṃ padajñānaniṣṭhakāraṇatāvacchedakakoṭau praveśe gurubhūtakāraṇatāvacchedakaghaṭitānantakāryyakāraṇabhāvakalpanāpatteḥ /
apraveśe yathākathañcidupasthitalakārādapi bhāvanopasthityāpatteḥ //

śakyatāvacchedakantu phaloddeśyakadhātvarthātiriktavyāpāratvam / phalañca kvaciddhātvarthaḥ kvacicca svargādīti yathāvivakṣam / evañca ratho gacchatītyādau na lakṣaṇā, gamanānukūlavyāpārasyaivākhyātārthatvāt iti pārthasārathiḥ / vastutastu ---------- yatnatvameva śakyatāvacchedakam; lāghavāt, tadbādhe tu sarvatrāśrayatve lakṣaṇā / yatnasyaiva cākhyātopāttasya nityaṃ karmasākāṅkṣatvaṃ, karotiparyāyatvādekakarmakatvaṃ, phalabhavanānukūlatvāccār''thabhāvanātvaṃ draṣṭavyam / iyaṃ cākhyātopāttā bhāvanaiva mukhyaviśeṣyā; tadvyatirekeṇetarapadārthānvayāparyavasānāt / tasyāmeva cākhyātopāttāyāṃ ktvāpratyayādyupāttāyāṃ vā yogyatādyanusāreṇa nipātopasargaprātipadikātiriktaśabdagamyo yaḥ subupāttaliṅgasaṅkhyāvyatiriktor'thastasya sarvasyāpi prakāratayā anvayaḥ, nipātopasargayostu kriyāsamabhivyāhārādau sati tayānvayo 'nyasamabhivyāhārādāvanyenāpi / prātipadikārtho 'pi subarthe karaṇatvādau / taddhitasamāsādisakhaṇḍaprātipadikāvayavārthānāṃ tu yatra kārakatāsaṃbandhena taddhitasamāsādivṛttiryathā āgneya ityādau, tatrāgnerdevatātvādbhāvanāyāmevānvayo na tu taddhitopātte dravye / sa tu pārṣṭhika eva / yatra tu kārakatātiriktasaṃbandhena sā --------- tatra parasparānvayo 'pi, yathāśvābhidhānīmityādau / evaṃ subupāttaliṅgasaṅkhyayoḥ samānābhidhānaśrutyā subarthe karaṇatvādāvevānvayaḥ, tadvyatiriktapadārthamātrasya tu subarthakaraṇatvāderdhātvarthasya ca sarvasyaiva liṅgānanvayibhāvanāvācipadopasthāpyāyāṃ bhāvanāyāmevānvayaḥ /

ataeva bhāvanādipadopasthāpitāyāṃ tasyāṃ nānvayaḥ /
ākhyātena ktvādinā vopasthitāyāntu bhavatyevānvayaḥ prakāratayā /
prakāratāghaṭakāḥ saṃbandhāśca sarve yathāyathaṃ pārṣṭhikānvayabodhavelāyāmavagamyamānāḥ kaustubha eva draṣṭavyāḥ /
tasmāt siddhamākhyātavācyā ārthībhāvanā, tasyāśca svargādi bhāvyam, dhātvarthaśca karaṇam, somādikaṃ tu karaṇānugrāhakatvāditikartavyateti // 2 //
iti dvitīyaṃ bhāvārthādhikaraṇam /

-------------- <B2> (kārakaśrutibalīyastvena śabdagatapratyāsattibādhenāpi upapadārthasyaiva karaṇatvamiti pūrvapakṣopapādanam) evamanirṇaye prāpte bhāvārthādhikaraṇaṃ pravartayati -------- evamiti //

sādhyasya yāgasya sādhyāntareṇākāṅkṣābhāve saṃbandhānupapatterākāṅkṣitaṃ siddhamevānvetuṃ yogyamiti yogyatārūpaliṅgāt somādereva karaṇatvaṃ sādhayati

--------- somādereveti //

naca --------- śabdagatapratyāsattyā kathañciddhātvarthasyaiva svakārakībhūtadravyadevatāsaṃpādanena siddhatāmāpādya karaṇatvenāstu saṃbandha ityata āha -------- tṛtīyāyā iti //

.//

prāthamikabhāvanāsaṃbandhastāvat balīyasyā kārakaśrutyā somāderevāpadyata iti durbalapadaśrutyavagatatvena yāgasya naiva karaṇatvenānvayaḥ, pārṣṭikānvayavelāyāntu phalapadāpekṣayā ubhayorapi padāntaropāttatvāviśeṣe 'pi liṅgabādhe pramāṇābhāva ityarthaḥ / ataśca yathaiva yāgaḥ svargakāmādhikaraṇanyāyena bhāvyatvāt pracyāvitastathaiva karaṇatvādapīti padaśrutyetikartavyatāṃśe nipatan bhāvanayā saṃbadhyate / pārṣṭhikabodhe ca somārthatvaṃ yāgasyetyāha ------- ataeveti //

(yāgasya somārthatve 'dṛṣṭakalpanānirāsena pūrvapakṣopasaṃhāraḥ) nanu ----------- yāgena some dṛṣṭopakārāsaṃbhavādadṛṣṭakalpanāpattirityāśaṅkya pariharati ---------naceti //

nahi yāgasya somasaṃskārakatvena somārthatvam, kintu somādessarvadā sattvena phalotpattyāpattervidhivaiyarthyaparihārāyā'śrayavidhayā tadarthatvakalpanāt guṇaniṣṭhakaraṇatānirvāhakatvena dṛṣṭārthatvopapattirityarthaḥ //

(padaśrutyā kalpyasyāpyupajīvyatvenābādhena ca bhayamato dhātvarthasyaiva karaṇatvamiti somādīnāṃ tadaṅgatayaivopayogena sākṣādbhāvanāyāmanvaya iti somāpacāre pratinidhisaṃpādanarūpaprayojanasiddhirityādinirūpaṇam) natāvadbhāvanānvayanairapekṣyeṇa somādīnāṃ sākṣāt phalānvayaḥ; kārakāṇāṃ parasparamanvayāsaṃbhavāt, phalasyevetarakārakāṇāmapi lāghavena bhāvanānvayasyocitatvācca / ato bhāvanādvāraivānvaye vācye jhaṭityupasthitāvacchedakībhūtadhātvarthasyaivānvayena karaṇākāṅkṣeparamānna padāntaropāttasomādeḥ karaṇatvenānvayo yukta ityabhipretya siddhāntamāha----------- padaśrutyeti ---------- lākṣaṇikatve 'pīti //

nahyatra dhātvarthabhāvanayoritarapadārthasaṃsargavat karmatvakaraṇatvādirūpaḥ saṃsargaḥ saṃsargamaryādayā bhāsate / tathātve "saha brūta" ityanuśāsanavaiyarthyāpatteḥ / ataḥ padārthavidhayā śaktyā nirūḍhalakṣaṇayā vā bhānasyāvaśyakatvāllākṣaṇikatve 'pītyarthaḥ / upajīvyatvāditi //

paripūrṇatvasaṃpādanena somakaraṇatvānvaye upajīvyatvam / ataśca yathaivāgneyā divākye 'ṣṭākapālādīnāṃ karaṇatvasya lākṣaṇikatve 'pi yāgakalpanadvāropajīvyatvena pūrvabhāvitvāt taduttarabhāviśrautamapi karaṇatvaṃ paramparayā svīkriyate, evamihāpi somādikaraṇatvamapi yāgadvārā bhāvanāyāmaṅgīkartuṃ yuktamiti dhātvarthasyaiva karaṇatvena phaladvārā bhāvanāyāmanvayādasiddhasyāpi somādinā siddhatāmāpāditasya phalapūrvakāle yogyatāyā api saṃbhavāt tasyaiva phalakaraṇatvāt apūrvaṃ prati karaṇatvena phalasādhanasyaikatvādbhāvanāpūrvayorekatvamityarthaḥ / evañceha dhātvarthasya phalakaraṇatvena śreyassādhanatvarūpadharmatvasya pratipādanādagre tadgataikatvānekatvavicārasya sarvādhyāye kariṣyamāṇasyedamupodghātādhikaraṇamiti siddham / pūrvapakṣe somādeḥ phalārthatve 'pi somenaiva yāganiṣpatteḥ siddhānte 'pi samatayā niṣprayojanatāmadhikaraṇavicārasya nirasitumāha ------------ prayojanamiti //

sarveṣāṃ phalasaṃbandhe kāmye saṃkalpottaraṃ nitye tataḥ pūrvamapi vihitadravyakriyayorasaṃbhave 'dṛṣṭārthatvānna pratinidhyupādānam / prayājādikriyāvat pratinidhitvābhāvāt, prārabdhaprayogāparisamāpananimittadoṣaparihārārthantu yatkiñcidaniyatadravyakriyopādānena samāpanam / nacaitāvatā tasya pratinidhitvam; sadṛśasyaiva pratinidhitvenāsadṛśagrahaṇe pramāṇābhāvāt / evaṃ bhāvārthādhikaraṇapūrvapakṣe somāderna pratinidhiḥ / prakrāntasamāpanantu yenakenaciddravyeṇa kartavyam / siddhānte tu pratinidhinā tatsamāpanamiti prayojanamityarthaḥ //

(latvaśaktatāvacchedakatvanirāsena karotivivriyamāṇaṃ kevalaṃ vā tiptvādikameva bhāvanāśaktatāvacchedakamiti nirūpaṇam) ataeva dhātuvācyamapīti // vivaraṇe pacyarthasya pākatvena rūpeṇa pratīyamānatvāvedetyarthaḥ /

karotivivriyamāṇeti /

jānātītyādau yatnāpratīteḥ pacatītyādau ca tatpratīteranvayavyatirekābhyāṃ karotivivriyamāṇatiptvādikaṃ śaktatāvacchedakaṃ / athavā -----------tiptvādikameva tat, janātītyādau tadbādhe lakṣaṇāśrayaṇamityarthaḥ / yattu latvarūpamevākhyātatvaṃ svīkṛtya latvameva śaktatāvacchedakamiti bhāṭṭālaṅkārakārādibhiruktam, taddūṣayati ----------- natviti, vistareṇa caitadarthavādādhikaraṇe mayopapāditam tatraiva draṣṭavyam //

(anukūlavyāpāratvaṃ śakyatāvacchedakaṃ na tu yatnatvamiti pārthasārathimatanirūpaṇam) tatraca pacati pākaṃ bhāvayatītyanukūlavyāpāravāciṇijantabhūdhātunā vivaraṇāt saṃgrāhakalāghavāccānukūlavyāpāra eva tiṅarthaḥ, natu phalamātram / naca karoterapi yatnārthakatvam, yena tadvivriyamāṇatvena tiṅo 'pi tadvācyatvamucyeta; tasyāpi bhāvayatiparyāyatvena yatnārthakatvāsiddheḥ / ghaṭo bhavatītyādau yathā kartṛtvamāpannasya ghaṭasya tamaparo bhāvayatītyādau bhāvayatikarmatvaṃ tathaivamaparaḥ karotītyādāvapi tasya karmatvamapīti bhavatyarthakartṛkarmatvāviśeṣādbhāvayatiparyāyatvopapatteḥ / yattu pacatītyasya pāke yatate iti yatnārthakapadena vivaraṇaṃ, tadapi vyāpārasāmānyarthakasya viśeṣe lakṣaṇaucityāt lākṣaṇikatayā neyam / natu yatnādiviśeṣārthakasya ratho gacchatītyādau rathādiniṣṭhaviśeṣalakṣakatvāśrayaṇaṃ yuktam / ataḥ phaloddeśyako dhātvarthoddeśyako vā vyāpārasamūha eva tiṅarthaḥ, tasya tattvena rūpeṇākhyātādbodhe 'pi viśeṣarūpeṇa agnyanvādhānādibrāhmaṇatarpaṇāntavākyaiḥ samarpaṇamityabhipretya pārthasārathimatamupapādayati ---------- śakyatāvacchedakantviti //

(ananugamenetikartavyatākāṅkṣānudayāpattyā ca sāmānyena viśeṣeṇa vānukūlavyāpāre śaktikalpanāyogena bhāṣyānusāreṇa yatnatvaśakyatāvacchakatvaparanyāyasudhāmatāśrayaṇam) anyotpādakavyāpāre śaktāvapi tattadanyabhedena tattadutpādakabhedena ca vyāpāratvānāṃ bhedādekaśakyatāvacchedakābhāvena sarvānugataikaśaktikalpanānupapatteḥ tattadviśeṣaviṣayatattacchaktikalpaneca tattaditikartavyatāvidhīnāṃ vaiyarthyāpatteḥ teṣāṃ tātparyagrāhakatvāṅgīkāre cānekaśaktikalpanāgauravāpatteḥ tadapekṣayā rāgajanyatāvacchedakatayā siddhayatnatvaṃ śakyatāvacchedamaṅgīkṛtya yatna eva śaktisvīkaraṇaṃ yatnārthakakarotinā vivaraṇādyuktamāśrayitum / nahi karotirvyāpārasāmānyārthakaḥ; prayatnābhāve vātarogādinā spandamāne caitre spandānukūlavijātīyasaṃyogarūpavyāpāravatyapi nāhaṃ spandaṃ karomītyapi prayogadarśanādanukūlavyāpārārthakatvāvagateḥ, vyāpārajanyatvāviśeṣe 'pi yatnajanyatvājanyatvābhyāmeva paṭāṅkurayoḥ kṛtākṛtavyavahāradarśanācca / yadyapi ratho gamanaṃ karoti sthālī pākaṃ karotyādāvacetanavyāpāre 'pi prayogo dṛśyate; tathāpi voḍhraśvādigatayatnasya rathādāvāropaṇāt athavā ------------ lāghavena yatne śaktau gṛhītāyāmanukūlavyāpāre lakṣaṇayā tadupapattirnāyuktā / ata eva atra bhāṣyakṛtā tathā yateta, yathākathañcit bhavatīti tenaite bhāvaśabdā iti yatnena vivaraṇaṃ darśitam / tathā guṇakāmādhikaraṇe 'pi "juhuyāditi śabdasyaitatsāmarthyam yaddhomaviśiṣṭaṃ prayatnamāheti" / ataeva ---------- vidheścetanapravartakatvaniyamo 'pi saṃgacchata ityabhipretya nyāyasudhākṛnmatameva svābhimatatvena darśayati ---------- vastutastviti / āśrayatvādāviti //

ādipadena ghaṭo naśyatītyādau pratiyogitvādau lakṣaṇāyāḥ saṃgrahaḥ //

(bhāṭṭālaṅkārakṛtāṃ yatnatvaśakyatāvacchedakatvanirāsena pārthasārathimatojjīvanam) yattu bhāṭṭālaṅkārakārādīnāṃ pārthasārathimatasamarthanāya yatnavācitvakhaṇḍanam / tathāhi ---------- vyāpāratvasyāpyakhaṇḍopādhitvena jātitulyatvāt śakyatāvacchedakatve bādhakābhāvaḥ / naca tasmin mānābhāvaḥ; śruta eva madhurarasaḥ svāśraye janābhilāṣagocaratāṃ nayatīti vyavahārānurodhena tatsamavāyatadbhojanāderavaśyavaktavyavyāpāratvasya tajjanyatvādyātmatvāsaṃbhavenākhaṇḍopādherevaucityāpātatvāt / astuvā gurubhūtasyaiva tasya śakyatāvacchedakatvam / tathātve pacatītyasmāt pākayatnasyeva 'patati phalaṃ vṛkṣādi'tyādau gurutvasya 'stravatijalaṃ gireri'tyādau vegasya 'kampante taroḥ patrāṇī'tyādau vāyusaṃyogasyāpi saṃśayanivṛttyāniścayaviṣayatvāvaśyakatvāt gurutvādau vartamānatvādyanvayasya phalavṛttivādeḥ pratyayasyānyato durupapādatvādyatnatvavat gurutvādīnāmapi jātirūpatvena śakyatāvacchedakatvasaṃbhavena teṣvapi śaktyāpattau yatne etannirdhāraṇāsaṃbhavāt / ataḥ parasparānapekṣānekaśakyatāvacchedakābhyupagamenānekavācyavācakabhāvābhyupagamāpekṣayā gurubhūtaikaśakyatāvacchedakābhyupagamenaikasyaiva vācyavācakabhāvaḥ svīkartuṃ yuktaḥ / anekapadārthaghaṭitopādhyātmano hi vyāpārasyāvacchedakatve tadāśrayatvamanekeṣāṃ kalpyamiti gauravaṃ vācyam / āśrayyavacchedakatvantu sarveṣāṃ paryāptamekameva syāt / yatnatvādyanekaśakyatāvacchedakābhyupagame 'pyāśrayatvamapyanekatra kalpyam / saṃbandhānekatvaṃ cetyapi gauravam / vyāpārasāmānyasya hi bhāvanātve sāmānyasya viśeṣāpekṣitatvena kathamityākāṅkṣayetikartavyatānvayo yujyate / yāgaviṣayaviśeṣayatnasya bhāvanātve viśeṣasya viśeṣāntarānapekṣaṇāt tadanvayo 'pi durupapāda eva / evaṃ 'ratho gacchatī' tyādau ratho gamanaṃ karotītyādipratītyabhāvena gamanānukūlatvena bhāvanāyā apratīteḥ rathāśritagamanavyāpāra evākhyātena vinaiva lakṣaṇayā ucyata iti na lākṣaṇikatvamāpadyate / naca karoterapi yatnārthakatvam / caitraḥ pacatītyasya pākaṃ karotīti vivaraṇasyeva sthālī bibhartītyasyāpi dhāraṇaṃ karotīti vivaraṇasya darśanenobhayasādhāraṇatayā vyāpārasāmānyārthakasyaiva yuktatvāt / yātu kṛtākṛtavyavasthā, sā tvayatnajāte 'pi kṛtavyavahārasya yatnābhāvavati ca kartṛvyavahārasyāgninā pākaḥ kṛto 'pyagniḥ pākakarteti vyavahāradarśanādayuktā / yastu yatnasādhyatvāsādhyatvābhyāṃ kvacit kṛtākṛtavyapadeśaḥ, sa yatnasādhyayoreva dvayormadhye alpayatnasādhye 'kṛtavyapadeśavat vyāpārasādhyatvāviśeṣe 'pi kvacit yatnanyūnatvenaiva svalpavyāpārasādhyatvādakṛtavyavahāropapatternāsaṃbhavaḥ / yathaiva yatnāśrayatve tulye 'pi caitrāśvayoḥ svātantryapāratantryābhyāṃ kartṛkaraṇavyapadeśavyavasthā bhavati caitro aśvena gacchati, natu kadācidaśvaḥ caitreṇa gacchatīti, tathā karotervyāpārābhidhāyitve 'pi sarvakārakāṇāṃ vyāpārāśrayatve tulye 'pi tābhyāmeva saṃbhavati sā vyavasthā / yathāca satyapi tadanukūlayatne svātantryābhāvena kartṛtvaniṣedhavyavahāraḥ /

yathā paravaco vadati dūte nāyamasya vaktā, para evāsya vakteti, tathā satyapi tadanukūlavyāpārāśrayatve tadabhāvavivakṣayaiva saṃbhavati kartṛtvaniṣedhavyavahāraḥ /
yathā vātādi spandena bhagne kenedaṃbhagnamanenaiva nānyeneti /
ato na vyāpārasyākhyātavācyatve kiñcit bādhakam, pratyuta pākānukūlayatnavatvasya caitreśvarayostulyatvāt caitraḥ pacatītivadīśvaraḥ pacatītyapi prayogāpattiḥ yatnasya vācyatve bādhakam /
athecchājanyatāvacchedako yatnatvavyāpyo jātiviśeṣa eva ākhyātaśakyatāvacchedakaḥ //

yadvā -------- dhātvarthapākāderākhyātārthaphale ceṣṭādidvārameva janakatvam, athavā ---------- ākhyātārthayatnasya prathamāntapadārthe caitrādāvavacchedakatvaṃ saṃsarga iti svīkṛtyeśvaraḥ pacatīti prayogavāraṇam / nahīśvaro janyakṛtimān / nāpi tatkṛteḥ ceṣṭādidvāraṃ janakatvaṃ, nāpi kṛtijanmani caitrasyeveśvarasyāvacchedakatvamityucyeta, tathāsati riśvarakartṛkakriyāvācināṃ vedapurāṇetihāsagatānāmākhyātapadānāmanupapattiḥ / tatrāgatyā vyutpattityāga iti cenna, śāstrasthāvā tannimittatvādityatroktena trivṛccarvaśvavālādinyāyena tādṛśapadānusāriṇyā eva vyutpatteraṅgīkāryatvāt / kiñca ----------- yāvantaḥ phalajanakā yatnāste pratyekamākhyātavācyāḥ, kiṃvā yāvato phalasamudāyasya phalopadhānaniyamastāvatsamudāyo vācyaḥ / ādye tādṛśayatnavantaṃ kañcitparañca tādṛśasamudāyavantamuddiśya nedṛśavacaḥprayogaḥ syāt, nāyamapākṣīt, kintu para eveti / pākajanakayatnasya dvayorapi sattvāviśeṣāt / dvitīye yatnatvaṃ na śakyatāvacchedakam, tasya pratyekavṛttitvena samudāyāvṛttitvāt, asmanmatetu vyāpāratvasya śakyatāvacchedakatve 'pi phalopahitatvasaṃbandhena bhāvyaniṣṭhasyaiva tasyākhyātena pratyāyyatvāt phalopahitatvasya ca vyāpāranicayavṛttitvāt vyāpārasya cādyaparispandaprabhṛtyāphalalābhādvitatā bhāvaneti vyavahārāt ko 'sau vyāpāra ityapekṣāyāmanvādhānādibrāhmaṇatarpaṇāntapadārthanicayasyāyamasau vyāpāra ityanvayakathanācca samudāye 'pi vyavahāropapattessaṃbhavati vyāpāranicayavatyākhyātaprayogaḥ / yattu ----------- vidheścetanapravartakatvaniyamānupapattidūṣaṇaṃ, tattadanuṣṭheyadhātvarthānuraktavyāpārābhidhānena tanniyamāpatterakiñcitkaram / yadapi bhāṣyādau yajetetyasya yateteti vivaraṇapradarśanaṃ, tadapi ākhyātārthevyāpāre yatnasyāpyanupraveśasattvādvyāpārāntarasyā niyatatvādyatnasyaiva niyatatvāt tatparameveti na viruddham ----------- iti //

(bhāṭṭālaṅkārakṛduktasakaladūṣaṇoddhārapūrvakaṃ vyāpārasāmānyavācitvapakṣopapāditasarvopapattinirāsapūrvakaṃ ca yatnatvameva śakyatāvacchedakamiti nirūpaṇam) tadapyetenāpāstam / tathāhi ---------- yattāvadvyāpāratvasya akhaṇḍopādhitve śruta evetyādivyavahārasya mānatvamuktaṃ, tanna; prāyeṇānukūlayatnāsaṃbhavena vyāpāre lakṣaṇāṅgīkāre 'pi madhurarasaviṣayakānubhavasyaiva madhurarasaviṣayasya vyāpāratvāṅgīkārāt tasya ca viṣayajanyatvenaiva vyāpāravyavahāropapattau akhaṇḍatvasvīkāre mānābhāvāt / nahyananubhūto madhurarasaḥ śruto 'pi svāśraye abhilāṣagocaratāpādakaḥ saṃbhavati / ato gurubhūtatāśakyatāvacchedake sthitaiva / yadapi gurutvadravatvādīnāmapi jātirūpatvena yatnasyaiva śakyatāvacchedakatvāpādanam, tadapi tebhyasteṣāmapratītyaivāyuktam / ataeva ------------ gurutvadravatvādeḥ dravati jalamityādivyavahārādasamavāyikāraṇatvenopasthitasyāpi padāntareṇaiva samarpaṇam, natvākhyātapadāt / nahi pākaṃ karotīti vivaraṇamiva gurutvādinākhyātavivaraṇaṃ dṛśyate / atastatrāpi mukhyārthabādhe ākhyātasyāśrayatve lakṣaṇaiveti nānanubhūte śaktikalpanāpattiḥ / etena ----------- yatnatvāderanekasya śakyatāvacchedakatvābhyupagamena āśrayitvānekatvasaṃbandhakalpanakṛtagauravāpādanamapi ------------ nirastam; yadapi bhāvanākathaṃbhāvākāṅkṣayetikartavyatānvayānupapattyāpādanaṃ, tadapi na; bhāvanāyāḥ svajanyakaraṇena phale janyamāne anugrāhakākāṅkṣāyā eva kathaṃbhāvākāṅkṣārūpatvena phalavācitvapakṣe tadākāṅkṣayā tadanvaye bādhakābhāvāt / yadapi 'ratho gacchatī' tyādau acetanaprayoge bhāvanābhāve 'pi rathādyāśritagamanavyāpāramādāya vinaiva lakṣaṇayā bodhopapādanam, tadapi tādṛśavyāpārasya dhātunaiva pratītestadatiriktavyāpārasyākhyātārthatvābhāve vyāpārasāmānyasya ākhyātārthatvoktyasaṃbhavāt lakṣaṇāyā evāśrayaṇāpattermūle nyāyaprakāśa eva etādṛśaviṣaye dhātvarthātiriktabhāvanānirūpaṇena tadvirodhāccāyuktam / yadapi sthālī bibhartītyasya dhāraṇaṃ karotīti karotinā vivaraṇānurodhāt karoterapi vyāpārasāmānyārthakatvamuktam, tadapina; svayamevācetanaprayoge ratho gamanaṃ karotīti vivaraṇe sarvānubhavaviṣayatvābhāvasya pūrvamupapāditatvenehāpi sthalī dhāraṇaṃ karotīti vyavahārasyopapādanānupapatteḥ, sattve vobhayatrāpi tasya lākṣaṇikatvopapatteśca / itarathā gaṅgāpadasyāpi gaṅgāyāṃ ghoṣaḥ gaṅgāyāṃ mīnaḥ ityubhayasādhāraṇatayā gaṅgāsamīpadeśa eva śaktyāpatteḥ /

etena ---------- agninā pākaḥ kṛto 'gniḥ pākakartetyādayaḥ prayogā apyasaṃbhavadūṣitāḥ kathañcillakṣaṇayā ------------ vyākhyeyāḥ /

yadapi yatnasādhyayormadhye alpayatnasādhye akṛtatvavyapadeśanyāyena vyāpārasādhyatvāviśeṣe 'pi yatnanyūnatvenaiva svalpavyāpārasādhyatvādakṛtatvavyavahāropapādanaṃ, tadalpayatnasādhye akṛtatvavyapadeśanyāyena vyāpārasādhyatvāviśeṣe 'pi yatnanyūnatvenaiva svalpavyāpārasādhyatvādakṛtatvavyavahāropapādanaṃ, tadalpayatnasādhye akṛtatvavyavahārasya kvāpyadṛṣṭeḥ kṛtisāmānyābhāva evāṅkuro mayā na kṛta iti vyavahārasya darśanādalpatvādestatprayojakatvānupapatterayuktam / yadapi vātādinā spandamāne spandānukūlavyāpāravatyapi kartṛtvaniṣedhasya svātantryābhāvavivakṣayopapādanam, tadapi kiṃ tvayā spandaḥ kriyata iti praśnasyottaratvena svaprayatnābhāvavivakṣayā pravṛtte nāhaṃ spandaṃ karomīti vākye svaprayatnābhāvaviṣayatvāvaśyaṃbhāvena svātantryābhāvavivakṣayā tadanupapādanānna yuktam / paravaco vadati dūte yatnasattve 'pi nāyamasya vaktā, kintu para eveti vyavahārānurodhenavacanānukūlaprayojakaparavṛttiyatnāśrayatvābhāvenaiva tatkṛtitvaniṣedhasyopapattau svātantryābhāvavivakṣāyāṃ prayojanābhāvācca / yadapīśvaraḥ pacatīti prayogāpattivāraṇāyāvacchedakatvasaṃbandhāṅgīkāre riśvarakartṛkakriyāvācipadānāṃ vedādigatānāṃ gauṇatvāpādanam, tadapi aśarīriṇarḥ iśvarasya tattatkriyākartṛkatvamādāya paṭhati vaktīti prayogasya kvāpyasaṃbhavādayuktam / yastu mīnādiśarīradhāraṇena mīna uvācetyādiprayogastatratu mīnaśarīre vedaṃ paṭhatītyādipratītibalāt tadīyakṛtau tattaccharīrāvacchedakatvakalpanayāpyupapanna eva / astuvāśarīreśvarakartṛtvamādāya kvāpiprayogastathāpi tasya gauṇatve 'pi na kṣatiḥ / itarathā "yajamānaḥ prastara" iti śāstrasya prayogāvirodhenaiva yajamānapadasyāpi gauṇamukhyasādhāraṇaikaśaktikalpanāpatteḥ bhavanmate 'pir iśvarakartṛkakriyāvācakapadānāṃ anukūlavyāpārāśrayatvenopapādane tādṛśavyāpārāśrayatvasya vibhāvātmani sadā sattveneśvaraḥ pacatīti prayogāpattiranivāryaiva / ataḥ sādhāraṇakartṛtayā tādṛśaprayoge vivakṣāsattve iṣṭāpattestadabhāve riśvarakṛterevānaṅgīkārāditi śabdāntarādhikaraṇagatakaustubhoktarītyā tatkṛterabhāvādeva tadanāyatyuktāvapi na kiñcidbādhakam / yadapi kiñcetyādyākhyātaprayogaityantamuktaṃ, tanna; pākānukūlaphaloddeśyakayatnānāṃ pratyekameva vācyatvābhyupagame bādhakābhāvāt /

ata eva bahūnāṃ pākakartṛtve sati kasyacidyatnasya phalopahitatvābhāve 'pyayamapi caitraḥ pacatīti prayoga upapadyate /
ata eva kṛtikūṭāntargatayatkiñcitkṛtimādāyāpi vartamānatvānvayopapādanam tāntrikāṇām /
dvayoryatnasattvāviśeṣe 'pi nāyamapākṣīditi prayogaḥ phalopadhānakatvābhāvābhiprāyeṇāpi upapadyata eva /
bhavatāmapi vyāpārasamudāyaikadeśavati pacatīti prayogānāpatterdurnivāratvāt //

kiñca. vyāpāratvamakhaṇḍo dharmaḥ yadi samudāyavṛttīṣyate,tadā yathāśakti prayoge ekāṅgavaikalye samudāyābhāve tadvṛttivyāpāratvena rūpeṇākhyātādbodhābhāve kathaṃ vidhyarthānuṣṭhānamupapadyate? ataḥ pratyekavṛttyeva vyāpāratvamabhyupetya tena tena rūpeṇa tāvatāmeva saṃbhavatāṃ vyāpārāṇāmākhyātavācyatvaṃ ca prakalpyaikataravyāpāramādāyaiva pacati yajata iti prayogopapādane 'pi satre sāmyutthānenāyamayaṣṭetyādiprayoge evameva nirvāhasyāvaśyakatvam, tadvanmamāpīti pratyuta vyāpāratvānāmanekeṣāṃ śakyatāvacchedakatvāt gauravamanekaśaktikalpanamapyadhikamiti na vyāpārasāmānye śaktikalpanaṃ bhāṣyādigranthānāmasāmañjasyāpatteryuktam / ato lāghavāt dvārāntarāpekṣayā niyatatvādyatna eva śaktiḥ, tadbādhe lakṣaṇaivetyetatsarvaṃ sarvatreti padena pūjyapādaissūcitam / ata evoktaṃ ---------- tārkikācāryaiḥ --------- "kṛtākṛtavibhāgena kartṛrūpavyavasthayā / yatna eva kṛtiḥ pūrvāparasmin sarvabhāvanā" iti //

(pratyayaikarūpyeṇa sarvatra śaktikalpanameva yuktamiti vyāpārasāmānyārthatvamiti prakāśakāramatatatkhaṇḍane) yadapi prakāśakāraiḥ ---------- "ātmakartṛkamevāha vyāpāraṃ yo 'pi bhāvanam / kartrantare 'pyanākhyātaṃ dhīsāmānyopacāratā" iti maṇḍanoktyāśrayeṇa karī gacchati ratho gacchatīti pratyayāvailakṣaṇyādyatnasya ākhyātārthatve ratho gacchatītyatra na lakṣaṇāsaṃbhava ityuktam, tadapi "yajamānaḥ caitraḥ" "yajamānaḥ prastara" iti pratyayāvailakṣaṇyāt lakṣaṇānāpatteḥ pratyayāvailakṣaṇyasyāprayojakatvādayuktamiti dik //

(bhāvanāyāssakarmakatvaikakarmakatvaniyamopapādanam) bhāvanāyāṃ dhātvarthakaraṇatvasya pūrvamuktasya bhāvyadvārakatvāt prathamaṃ bhāvyākāṅkṣotthāpanena bhāvyānvayamupapādayituṃ nirūpitāyā bhāvanāyāḥ sakarmakatvamupapādayati ----------- yatnasyaivaceti /

vidheḥ pravartakatvabodhakatāśaktibādhāpatteḥ cetanaviṣayapravartakatvasyāpuruṣārthabhāvyakapravṛttyānupapatteryāgāderapuruṣārthatvena bhāvyatvāyogādanyasyaiva kasyacit bhāvyatvenāpekṣitatvāt nityaṃ sakarmakatvam /
evaṃ cakāraṃ vinā ghaṭaṃ paṭaṃ karotītyaprayogāt karoteriva ekakarmatvaṃ cetyarthaḥ /
ata eva sakarmakākarmakavyavahāro 'pi dhātugata eva, natu bhāvanāgataḥ /
ata eva dhātorakarmakatve 'pi 'svāsthyakāmaḥ śayīte' tyādau svāsthyādīnāṃ bhāvanāyāmeva bhāvyatvenānvaya iti draṣṭavyam //
(phalabhāvanānukūlatvena tasyā ārthabhāvanātvanirūpaṇam) ārthabhāvanātvamiti ---------- āsamantādīpsitatvena arthyate prārthyate ityārthaḥ svargādi, tadbhavanānukūlavyāpāratvādārthabhāvanātvam /

athavā ---------- arthyate phalaṃ prārthyate yena sa puruṣo, ārthastadgatatvāttadityarthaḥ //

(dhātvarthasya phalabhāvanākaraṇatvasiddhyarthaṃ pratyayānāṃ prakṛtyarthānvitataiveti vyutpattyasaṅkocārthaṃ cākhyātopāttabhāvanāmukhyaviśeṣyatvopapādanam) vaiyākaraṇamatavat dhātvarthasyaiva viśeṣyatve phalabhāvanākaraṇatvaṃ dhātvarthasyoktaṃ na sidhyati ityatastasya dhātvarthaṃ prati viśeṣyatvaṃ sādhayituṃ vākyopāttānāmarthānāṃ keṣāñcittattatprakāratayānvayapradarśanena mukhyaviśeṣyatvaṃ darśayati ----------- iyañceti / aparyavasānāditi //

kāṣṭhaiḥ sthālyāmodanaṃ pacatīti vākyasya kāṣṭhaiḥ sthālyāṃ pākenodanaṃ pacatīti vivaraṇe karotyarthena saha anvayaṃ vinā itarapadānāṃ nirākāṅkṣatvābhāvāt tattatpadopasthāpitānāmarthānāmaparyavasānam / yadyapi bhāvanāyā api tattadarthānvayaṃ vināparyavasānaṃ tulyam; tathāpi pratyayena prakṛtyarthānvitatayaiva svārthapratipādanāt tatra dhātvarthaṃ prati viśeṣyatvenopasthitāyāṃ tasyāmeva prakāratayānvayakalpanaṃ yuktamityarthaḥ / evañca sarvatraiva mukhyaviśeṣyatvena tasyāṃ sarvakārakānvayaṃ prasaktamanuvadati ---------- yogyatādyanusāreṇeti //

tathāca "odanaṃ sthālyāṃ paktvā vrajatī" tyādau ktvāpratyayopāttabhāvanāyā ākhyātopāttabhāvanāyāṃ prakāratvenānvayena tasyā mukhyaviśeṣyatve 'pi nāsyāmodanādikārakāṇāmanvayo 'yogyatvāt, kintu pūrvabhāvanāyāmeva / ata eva ---------- bhāvanāyāḥ pūrvasyāstattatkārakāṇi prati viśeṣyatve 'pi ākhyātopāttabhāvanaiva mukhyaviśeṣyetyuktam / ataśca anyabhāvanāyāṃ kārakāṇi prati viśeṣyatvam / niyatamākhyātopāttāyāstu mukhyaviśeṣyatvamiti bhāvaḥ / tāmeva yogyatāmanyatrāpi vyatirekeṇa darśayati ------------ nipāteti // (nipātopasargaprātipadikātiriktaśabdagamyasubupāttetyādiniyamāpekṣayātiriktavyutpattikalpanena agneya ityādāvapyagnyādidevatānāṃ bhāvanānvayavyavasthāpanam) atra paurṇamāsyadhikaraṇe vidvadvākyavihitapaurṇamāsyamāvāsyāsaṃjñakakarmānuvādena "yadāgneya" iti vākyenāgnidevatāviśiṣṭāṣṭākapāladravyavidhānena vidvadvākyavihitakarmaṇo rūpavattvamāśaṅkyāṣṭākapālena sahāgnidevatāsaṃbandhasyānyato 'prāptatvādihaiva vidheyatvāpatteryo 'ṣṭākapālaḥ sa āgneyaḥ saca paurṇamāsyāmityanekārthavidhānādvākyabhedāpatterna rūpavidhānaṃ saṃbhavatīti nirākariṣyate / nahi agnyādidevatātvānāṃ prakṛtyarthavṛttīnāṃ taddhitopātte pratyayārthabhūte dravye 'nvaye sati vaiśiṣṭyasya vyutpannatvena śrutavidhinā viśiṣṭavidhānena paścāt kalpitaviśeṣaṇavidhināṣṭākapāloddeśenāgnyādidevatāsaṃbandhaviśeṣe sati śrutavidherāvṛttyasaṃbhave vākyabheda upapadyate / ataḥ śrutavidhāveva vaiśiṣṭyamavaśyavaktavyaṃ vyutpattyantarakalpanaṃ vinā na saṃbhavatītyato vyutpattyantaramāha ---------- taddhiteti //

tataśca prakṛtyarthasyāgnyādeḥ pratyayārthe devatātve ādheyatāsaṃbandhenānvaye devatātvasya naiva dravye 'nvayaḥ, kintu kārakatvāt bhāvanāyāmanvayādagnivṛttidevatātvasya dravye vaiśiṣṭyāsaṃbhavādyukto vākyabheda ityarthaḥ /atastadvyatirikteti //

(ṣaṣṭhyarthasaṃbandhasyopapadārthe 'nvaya iti śāstradīpikānusāriprācīnamatakhaṇḍanena tasyāpi bhāvanāyāmevānvaya iti kaustubhasiddhāntopapādanam) atraca tadvyatiriktasya kārakasyeva kālādeśca bhāvanāyāmanvayaḥ ṣaṣṭhyarthasaṃbandhasyatu upapadārthe iti prāñcaḥ / ata eva ---------- paurṇamāsyadhikaraṇe bhinnapadopāttānyapi yāni sāmānādhikaraṇyena ṣaṣṭhyā vā kriyānvayānvayāt prāgeva mithaḥ saṃbandhaṃ śabdato vastutaśca vidhimanādṛtyaiva labhante tatra naiva vākyabheda ityuktaṃ śāstradīpikāyām / vastutastu -------------- sākṣāt paraṃparayā vādhikaraṇatvasya ṣaṣṭhyarthasaṃbandhasya bhāvanāyāmevaikakāryakāraṇabhāvalāghavānurodhenānvayo yukta iti kaustubhoktamāśritya padārthamātrasyetyuktam //

(sākṣādbhāvanānvayayogyānāmapi saṃpradānādīnāṃ paraṃparayā bhāvanānvaya iti sarveṣāṃ bhāvanānvayaniyamābhaṅgopapādanam) etena ------------ aṃśatrayabahirbhūtānāmanīpsitakarmatvasaṃpradanāpādanatvādhikaraṇatvādīnāmanapekṣitatvāt bhāvanāyāṃ dhātvarthasya ca kārakatvena sākṣāddhātvarthe 'nvayāsaṃbhave matvarthalakṣaṇayā dhātvarthe 'nvaya iti bhāṭṭālaṅkārakārakoktaṃ ------------- apāstam;sākṣātsaṃbandhena bhāvanānvayāyogyānāmapi svanirūpakadhātvarthajanakatvādirūpaṃ pārṣṭhikānvayalabhyaṃ paramparāsaṃbandhamādāya prathamato bhāvanānvaye sāmānyena jāte pārṣṭhikānvayalabhyayāgarūpavyāpārasaṃbandhāvagamottaraṃ vastuta itikartavyatātvena grahaṇopapatteḥ / evaṃ guṇakāmādhikaraṇe indriyakarmatvasya svanirūpakaguṇasaṃbandhāśrayajanakatvasaṃbandhena bhāvanāyāmevānvayaḥ / yatratu kālādhikaraṇatvādau phalanirūpitatvāsaṃbhavaḥ, tatrāgatyā kālādhikaraṇatvādeḥ karaṇatvāṅgīkāreṇetaraguṇavat svajanyaphaloddeśyakatvasaṃbandhāntareṇa tasyāmevānvaya iti sarvatra jñeyamiti bhāvaḥ //

(sarveṣāṃ bhāvanānvaye 'pi dhātvarthasakarmakatvādivyavahāropapattyādinā dhātvarthakaraṇatvādyupasaṃhāraḥ) nanu ---------- odanādeḥ karmatvādinā bhāvanāyāmanvaye dhātvarthakarmatvānupapattyā dhātossakarmakatvānāpattiḥ, śayanādibhāvanāyāmapi svāsthyādeḥ karmatvena bhāvanānvayāt sakarmakatvāpattyākarmakatvānāpattirityata āha ------------- prakāratāghaṭakā iti //

ayamarthaḥ ----------- odanakarmatvasya svanirūpakadhātvarthakaraṇakatvasaṃbandhena prathamato bhāvanāyāmanvayaḥ / evaṃ karaṇatvādīnāmapi / evaṃ satyapi yaddhātvarthasya karmaṇaḥ pārṣṭhikānvaye ākāṅkṣā, taddhātoḥ sakarmakatvam / yasyatu na tadānīṃ sā tasyākarmatvamiti vyavasthā / nahi pākaḥ kasyetyākāṅkṣeva śayanaṃ kasyetyādikarmākāṅkṣā bhavati / ataeva --------- dhātvarthakarmādyādāyaiva dvitīyālakārādividhānamiti nānupapattiḥ / yathā pārṣṭhikabodhasya śrutaśabdajanyatve 'pi na vyutpattyantarāpādakatvam, tathā kaustubhe draṣṭavyam vistarabhayānnocyate / evañcabhāvanāyāḥ nityasakarmakatvāt bhāvyāpekṣāyāṃ puruṣārthatvena svargādestattvenānvaye karaṇākāṅkṣayānvīyamāno dhātvarthaḥ phaladvārā karaṇatayā saṃbadhyata iti phalaṃ prati dhātvarthasya karaṇatvāt tannirvāhakatayā kalpyamānāpūrvaṃ pratyapi tasyaikasyaiva sādhanatvāt tatsādhyamapūrvamekamevetyetatphalasūcanāyopasaṃharati ------------ tasmāditi //

(somādīnāmitikartavyatātvena vyāpārāviṣṭatayā prakaraṇagrāhyatvamiti svamatasya śrutyādināṅgatvamiti pārthasārathimatasya ca nirūpaṇam) nanu ----------- dhātvarthasya karaṇatvenānvaye kathaṃ somādidravyadevatānāṃ prayājādīnāṃ cānvaya ityata āha ----------- somādikantviti //

dravyadevatayoḥ svajanyakaraṇena phale janyamāne anugrāhakāṅkṣāyāḥ karaṇasaṃpādanarūpavyāpāradvārā bhāvanāyāmanvayaḥ / ataeva ----------- vyāpārānāviṣṭasya dravyadevatāderitikartavyatātvenāgrahaṇe 'pi vyāpārasaṃbandhottaraṃ prakaraṇenetikartavyatayā grahaṇaṃ prakaraṇādhikaraṇe vakṣyate //

prayājādīnāmapi tadākāṅkṣayaiva grahaṇamiti nānupapattiḥ //

pārthasārathimatetu vyāpārasāmānye dravyadevatādeḥ viśeṣatvāyogānnetikartavyatākāṅkṣyā grahaṇam, kintu vyāpāraviṣayīkṛtasya arthākṣiptotpattisaṃpādanadvārāṅgatvameva śrutyādineti na prakaraṇagrāhyatvam /
prayājādīnāṃ tu tathāgrahaṇam, natvanugrāhakatveneti prāgeva sūcitamiti bhāvaḥ //

iti dvitīyaṃ bhāvārthādhikaraṇam // -------------- <B1> (3 adhikaraṇam / ) (a.2 pā.1 adhi.3)

codanā punar ārambhaḥ / Jaim_2,1.5 /

dhātvarthādevāpūrvamiti sthite 'pūrvamevāsti na veti cintāyāṃ kḷptayāgadhvaṃsadvāreṇaiva kṣaṇikasyāpi yāgasya svargasādhanatvopapattau nāpūrvakalpanam; gauravāpatteḥ / na ca nityatvāddhvaṃsasya "dharmaḥ kṣarati kīrtanāt" "prāyaścittena naśyanti pāpāni sumahāntyapi" iti kīrtanaprāyaścittanāśyatvānupapattiḥ; kīrtanādeḥ phalotpattipratibandhakatvāṅgīkāreṇa tadanāśakatvāt, kīrtanātyantābhāvaviśiṣṭajyotiṣṭomavyaktitvena kāraṇatvakalpanādvā na kaściddoṣaḥ / ato nāpūrve kiñcit pramāṇamasti iti prāpte ------------- kṣaratinaśyatyornāśavācinyorbhavanmate lakṣaṇāpatternāśayogyamapūrvameva kalpyate; gauravasya phalamukhatvenādoṣatvāt / ataśca pradhānena svargādiphale aṅgenaca pradhānādau jananīye apūrvaṃ tadavāntaravyāpāraḥ / sa ca phalabalādātmaniṣṭhaḥ / avāntaravyāpāratvādeva ca na yāgāderanyathāsiddhiḥ / tatra yatraikameva pradhānaṃ, tatra pūrvottarāṅgasahitāt tasmādapūrvotpatteḥ pradhānāvyavahitamekamutpattyapūrvaṃ tena ca sarvāṅgānte paramāpūrvamaparamiti dve apūrve / evaṃ pradhānabhede 'pi pratipradhānaṃ utpattyapūrvabhedaḥ paramāpūrvaṃ tvekamiti jñeyam / darśapūrṇamāsayostu "paurṇamāsyāṃ paurṇamāsyā yajeta" "amāvāsyāyāmamāvāsyayā yajete" ti vākyadvayena yāgatrayakaraṇatānāṃ trikāntaranirapekṣāṇāṃ sāhityāvagateḥ sāhityasya caikakāryanirūpitatvaṃ vinānupapatteḥ pratisamudāyaṃ samudāyāpūrvamaparaṃ tena ca paramāpūrvamiti navāpūrvasiddhiḥ / evamanyatrāpi cāturmāsyadvādaśāhādiṣu apūrvakalpanā jñeyā / aṅgeṣu tu sannipatyopakārakāṅgajanyāpūrvāṇāṃ pradhāna evotpattyapūrvajananānukūlayogyatājanane upayogaḥ / antimapradhānagatayogyatayā ca nāśaḥ / ārādupakārakajanyānāṃ tu utpattyapūrvaniṣṭhatadavyavahitakāryajananānukūlayogyatājanane upayogaḥ / avyavahitañca kāryaṃ samudāyāpūrvasattve tadeva, tadabhāve paramāpūrvaṃ svargādyeva veti jñeyam / antimayogyatotpattau ca nāśaḥ / yadi tu paramāpūrve na tathā kiñcitpramāṇamityāśaṅkyeta, tato māstu tat / aṅgānāṃ tu ārādupakārakāṇāmutpattyapūrve eva samudāyāpūrvābhāve phalānukūlayogyatājananameva kāryamastu / sarvathā siddhamapūrvam // 3 // iti tṛtīyamapūrvādhikaraṇam //

-------------- <B2> (śaktirūpasyāpūrvasya yāganāśe 'nāśenātmaniṣṭhatvakalpane gauraveṇaca kḷptadhvaṃsamātrasya svajanakatvamātrakalpanamiti nirūpaṇam) ākṣepikīṃ saṅgatiṃ darśayannadhikaraṇacintāṃ pratijānīte----------- dhātvarthādeveti //

yāgasvargasādhyasādhanabhāva ivāpūrve pratyakṣādīnāmapravṛtteḥ pramāṇatvāsaṃbhavāt arthāpattereva pramāṇatvaṃ kalpanīyam / sāca śrutārthavirodhāpatterna saṃbhavati / tathāhi ------------ kālāntarabhāvisvargasādhanatvānyathānupapattyāpūrvakalpanāyāmapūrve tadupapādakatvāyogaḥ / nahyapūrve kalpiti tenaiva svargajananādapūrvotpattiṃ pratyanyathāsiddhasya yāgasya svargasādhanatā saṃbhavati / naca ----------- apūrvasya śaktirūpatvenāvāntaravyāpārasvarūpatvāt jvālayā kāṣṭhādīnāmiva nānyathāsiddhiriti ----------- vācyam; śaktivyāpārayoḥ śaktivyāpāravanniṣṭhatvaniyamena tannāśe 'vasthānānupapatteḥ / naca phalabalakalpanādapūrvasya yāganiṣṭhatvāsaṃbhave 'pi tadāśrayātmaniṣṭhatvakalpanaṃ yuktam; gurubhūtāpūrvakalpanamantareṇāpi tatsādhanatvānupapatteḥ kṣīṇatvena tādṛśakalpane pramāṇābhāvādityabhipretyārthāpatteḥ kṣīṇatvaṃ darśayati ----------- kḷpteti //

dhvaṃse yāgajanyatvasadbhāvayoḥ kḷptatvātkevalaṃ phalajanakatvamātraṃ kalpyamityavāntaravyāpāratvaṃ sulabham, apūrvetu sarvasyāpi kalpyatvānna tatsulabhamityarthaḥ //

(dharmaḥ kṣarati kīrtanādityasya dhvaṃsavyāpāratve 'pi tatra phalajananapratibandhenopapattivarṇanam) nanu --------- dharmasya kriyārūpasya kṣaṇikatvenā'śutaravināśyatvāt dhvaṃsasyaca nityatvena nāśyatāsaṃbhavāt tattatsmṛtiśrūyamāṇakīrtanaprāyaścittanāśyatvānupapattestadyogyāpūrvāntarakalpanamāvaśyakamityabhi- pretya śaṅkate ----------naceti //

pariharati -----------kīrtanāderiti //

kḷptadhvaṃsasyaiva vyāpāratve 'vadhārite kīrtanādīnāṃ svajanyadhvaṃsadvārā sākṣādeva phalotpattipratibandhakatvamātrasyaiva tattatsmṛtibhyo bodhayituṃ śakyatvena nāśakatvakalpane mānābhāvādityarthaḥ //

(yāgadhvaṃsavyāpāratvapakṣe svargotpattyanantarasvargāntarotpattyāśaṅkāyāḥ svargadhvaṃsasya pratibandhakatvakalpanena nirāsaḥ / tadyāgakīrtanadhvaṃsasyaiva pratibandhakatvāddoṣāntaranirāsaśca) ata eva ----------- dhvaṃsasya nityatvāt svargotpattyanantaramapi svargāntarotpattiprasaṅgo 'pi svargadhvaṃsasya tatpratibandhakatvakalpanenaiva nirasanīyaḥ / naca ----------- kīrtanādidhvasaṃsya pratibandhakatvakalpane prayogāntarajanyaphalotpattipratibandhāpattiḥ; apūrvakalpanayā nāśakatvapakṣe 'pi tattadyāgavyaktikīrtane nāśakatvasyāvaśyakalpyatvavat tadyāgavyaktikīrtanadhvaṃsasya tadyāgavyaktijanyaphalapratibandhakatvakalpanena tadanāpatteriti bhāvaḥ //

(gauravanirāsārthaṃ kīrtanātyantābhāvaviśiṣṭatvena rūpeṇa yāgakāraṇatopapādanam) kīrtanādidhvaṃsasya pratibandhakatvakalpane gauravāpattyā pakṣāntaramāha -----------kīrtanātyanteti //

yadyapi jyotiṣṭomādivākye jyotiṣṭomatvādirūpeṇaiva kāraṇatā, tathāpyanumānavidhayā upasthitavijātīyasvargatvāvacchinnakāryatānirūpitakāraṇatāvacchedakatayopasthāpitakīrtanātyantābhāvaviśiṣṭatvena rūpeṇa kārakatākalpane na bādhakamiti bhāvaḥ //

(atyantābhāvapratiyogina eva pratibandhakatvāt dhvaṃsavyāpāratvapakṣe yāgapratibandhakatvanirāsaḥ, abhāvakāraṇatāsamarthanaṃ ca) naca kāraṇībhūtābhāvapratiyogitvādyāgasya pratibandhakatvāpattiḥ; anyatra pratibandhakābhāvasya svātantryeṇa kāraṇatvena tatpratiyogini pratibandhakatvasaṃbhave 'pīha dhvaṃsasya kāraṇāvāntaravyāpārarūpatvena svataḥ kāraṇatvābhāvena abhāvapratiyogitvamātreṇa tadanāpatteḥ / kiñca ----------- yatra saṃsargābhāvasya kāraṇatā, tatraiva tatpratiyogini pratibandhakatvam, prakṛtetu dhvaṃsatvena kāraṇatvānna tadanāpattiḥ /

naca ----------- abhāvarūpasya kathaṃ phalajanakatvaṃ ? iti ------------ vācyam; sandhyāvandanādyakaraṇasya pratyavāyajanakatvavadyogyānupalabdherabhāvarūpāyā abhāvapratyakṣajanakatvavadihāpi tasya phalajanakatvakalpane bādhakābhāvāditi na kaściddoṣa ityanena sūcitam /

evañcāṅgeṣu pradhāneṣu ca dhvaṃsavyāpāreṇaiva nirvāhe nāpūrvakalpanamiti tadbhedābhedasidhyarthā vyarthāpūrvacinteti pūrvapakṣamupasaṃharati ------------ ata iti //

(kīrtanādeḥ phalotpattipratibandhakatvasya pratibadhyatāvacchedakasya tadvyaktitvasyāprasiddhyāyogena gauravāt kīrtanātyantābhāvaviśiṣṭatvena kāraṇatākalpanasyāpyayogena kṣaratinaśyatyorlakṣaṇāpattyācāpūrvasiddhiriti nirūpaṇam) kīrtanādeḥ phalavyaktipratibandhakatvāṅgīkārastāvat pratibadhyatāvacchedakasya tadvyaktitvasyāprasiddhatvā- devāyuktaḥ / vijātīyasvargatvādinā pratibadhyatāṅgīkāre prayogāntare 'pi phalānutpattiprasaṅgaḥ / kīrtanātyantābhāvaśiṣṭatvena kāraṇatākalpane kāraṇatāvacchedake gauravādanekakāraṇabhāvakalpanāpattiḥ / ataḥ yadyapi kīrtanatvena tadvyaktijanyāpūrvatvena nāśyanāśakabhāvakalpane kāryakāraṇabhāvānekatve 'pi kāraṇatāvacchedake gauravābhāvāt "dharmaḥ kṣaratī" tyādiśāstronnītatvāt prāmāṇikatvam; tathāpi kṣaratinaśyatoḥ lakṣaṇāyāṃ pramāṇābhāvādagatyā nāśayogyāpūrvasiddhirityabhipretya siddhāntamāha ------------- kṣaratīti //

(vikṛtiṣu pṛthagaṅgānuṣṭhānasiddhyarthaṃ aṅgapradhānabhāvavyavasthāsiddhyarthaṃ cāṅgāpūrvāvaśyakatānirūpaṇam) aṅgeṣvapi dhvaṃsasya vyāpāratvāṅgīkāre tasya nityatvāt vikṛtivelāyāmapi sattvāt vikṛtīnāṃ paśupuroḍāśavatprasaṅgitvopapatteḥ prayogabhede 'pi tajjanyopakāralābhāt pṛthagaṅgānanuṣṭhānāpattau "prayāje prayāje kṛṣṇalaṃ juhotī"ti darśanānupapattiḥ / ato 'vaśyaṃ tatrāpyapūrvakalpanamāvaśyakamityāha ------------ aṅgena ceti //

pradhānādāvityādipadena pradhānajanyāpūrvasaṃgrahaḥ /
pradhānasya prayājādyajanyatvena pradhāne 'ṅgānāmupayogakalpanānupapatte- stadavāntaravyāpārarūpadhvaṃsasyāpi cāṅgairvināpi jāyamānatvāt tadanupapatteḥ phale tatkalpanāyāṃ pradhānatvāpatteraṅgapradhānavyavasthāsidhyarthamapyapūrvakalpanāyā āvaśyakatvenāsmanmate upayogaḥ sulabhaḥ //

(śrutārthāpattikalpitavaidikavākyasiddhasyāpūrvasya bhokrātmaniṣṭhasya kalpanātsarvopapatti nirūpaṇam) naca tatra pramāṇābhāvaḥ; yāgenāpūrvaṃ kṛtvā svargaṃ kuryāditi śrutārthāpattikalpitavaidikaśabdasyaiva pramāṇatvādityarthaḥ / naca apūrvasya śaktirūpasya vyāpārarūpasya vā śaktimato vyāpāriṇaśca nāśenāvasthānānupapattirityāśaṅkāṃ pariharati ------------ saceti //

apūrvasya yāgajanyatve 'pi anubhavajanyasmṛtivyāpārasya saṃskārasyānubhavaniṣṭhasyākalpanavadihāpi phalabalena yāganiṣṭhatvākalpanenātmaniṣṭhatvakalpanādavasthānopapatteḥ / ataeva gayāśrāddhādau pitṛputrayorubhayorapi phalabhoktṛtvasya śāstrāntarapramitatvādubhayavṛttyapūrvadvayakalpanaṃ tattatkīrtananāśyameva / evaṃ dampattyorapi phalabhoktṛtvādapūrvadvayaṃ svasvakīrtananāśyaṃ ca /

ataeva devatāprasādasyāpi phalavyadhikaraṇatvānnāvāntaravyāpāratvakalpanam /
evañca yatrānyaroganivṛttyarthameva darśādyanuṣṭhānam, tatretarasya satyapi vyāsajyavṛttikartṛtve phalabhoktṛtvābhāvāt na tanniṣṭhāpūrvāntarakalpanam, apitu phalabhoktṛniṣṭhameveti netarasmin phalisaṃskārāḥ /
evaṃ jāteṣṭhyādāvapi putragatasyaiva phalasya kalpanāt tatraivāpūrvaṃ, pitari tvakaraṇa eva pratyavāyajanakamapūrvamiti viśeṣaḥ /
ataeva ------------ na pitari te; (phalisaṃskārāḥ) kartṛniṣṭhaphalādhānayogyatājanakatvācca, nāpi putra ityātmaniṣṭhatvakalpane bādhakābhāvādavasthānopapattirityarthaḥ //

(yāgānyathāsiddhiparihāraḥ) yāgāderanyathāsiddhiṃ pariharati ------------ avāntareti //

(pradhānaikatvānekatvābhyāṃ utpattyapūrvaikatvānekatvayorutpattyapūrvāvaśyakatāyāśca nirūpaṇam) evamapūrve sādhite ekapradhānānekapradhānabhedābhyāṃ tadgataikatvānekatve utsargato darśayati -------------tadatreti //

prayogavidhinā sāṅgasya phalasāmagrītvokteḥ sāṅgatāyāśca prayogānta eva saṃbhavāt tadānīmutpadyamānaṃ paramāpūrvaṃ kṣaṇikāt pradhānānna saṃbhavatyatastaddbārabhūtamekamutpattyapūrvamityapūrvadvayameka- pradhānayāge / yatrānekāni pradhānānyekaphalasādhanāni, tatrāpi pratipradhānamekaikamutpattyapūrvam, paramāpūrvaṃ tvekamityutsarga ityarthaḥ //

(darśapūrṇamāsayoḥ samudāyāpūrvadvayasādhanam) kvacidadhikāpūrvakalpanenāpavādamāha ------------ darśapūrṇamāsayostviti //

yadyapi cotpattivākye pratyekameva karaṇatvādatrāpi na triṣu vyāsajyavṛttyekaṃ karaṇatvam; tathāpyekapadopādānāvagatakaraṇatātraya- sāhityasyopādeyagatatvena vivakṣitasyaikakāryanirūpitatvamāvaśyakam; anyathā citrāsauryādiṣviva sāhityavyavahārānupapatteḥ / atassamuccityaikakāryajanakatvamevātra sāhityaṃ, tacca na phalanirūpitam; karaṇaṣaṭkasāhityasyaiva tadaṅgatvāt /

ataeva na paramāpūrvanirūpitam, nāpyutpattyapūrvanirūpitam; tasyaikaikakaraṇajanyatvādatastattadvākye karaṇatrayasāhityasya kāryāpekṣāyāṃ samudāyāpūrvasiddhiḥ /
ataeva ------------ samudāyadvaye punaḥpunaraṅgānuṣṭhānamityarthaḥ /
evamekaikakāryanirūpitatvasya kāraṇatve āvaśyakatvādutpattivākyāvagataikakaraṇatvānurodheneva dadhipayoyāgayossaṃpratipannadevatākatvena sahānuṣṭhāne 'pyutpattyapūrvabhedaḥ /
ataeva ekapradhānavismṛtau ya eva dadhiyāgaḥ payoyāgo vā kṛtastaditara evā'vṛttyate, natu kṛto 'pītyādi draṣṭavyam //

(cāturmāsyādiṣvapi darśapūrṇamāsanyāyātideśaḥ / ) anenaiva nyāyena yatra yatra yāgasamudāyo 'sti, tatra tatra samudāyāpūrvasiddhirityatidiśati ----------- evamanyatrāpīti // .//

cāturmāsyeṣvapi "vasante vaiśvadevena yajete" tyādiṣu tattatparvaṇaḥ karaṇatvaśravaṇāt samudāyāpūrvasiddhiḥ //

(dvādaśāhe samudāyāpūrvakalpanānāvaśyakatāśaṅkāparihārau) yadyapi dvādaśāhe prāyaṇīyāditattadapūrvamutpattivākyeṣu nirapekṣakaraṇatvādutpattyapūrvabhede satyapi "dvādaśāhena prajākāmaṃ yājayedi" ti phalavidhau phalanirūpitakaraṇatvānupapattyā paramāpūrvasyaiva kalpanānna samudāyāpūrvakalpanasya prayojakam; tathāpi "dvādaśāhene"vae tyekavacanāntena samudāyasya karaṇatāvagamāt tasyāśca kiñcitkāryanirūpitatvaṃ vinānupapatteḥ paramāpūrvasya ca samudāyijanyatvena nirūpakatvāsaṃbhave samudāyāpūrvasiddhirdraṣṭavyā //

(sannipattyopakārakāṇāṃ pradhāne utpattyapūrvajananayogyatāsaṃpādanenevārādupakārakāṇāṃ pradhānenotpattyapūrvaniṣṭhatadavyavahitakāryajananānukūlayogyatājananenopayoganirūpaṇam / samudāyāpūrvābhāve 'pi vikṛtāvatideśopapattiḥ prayogabahirbhūtasya phalajanana evopayoga ityādinirūpaṇaṃ ca) aṅgeṣviti / pradhāna eveti //

sannikṛṣṭatvādityarthaḥ /

nanu ārādupakārakāṇāmapyaṅgānāṃ pradhānayāgasvarūpasya tadajanyatvāt tatra tajjanyotpattyapūrvāṇāmapi pradhānāvyavadhānenaivotpatteḥ tatrāpyupayogāsaṃbhavāt kvopayogaḥ? ityata āha ------------ ārādupakārakāṇāṃ tviti // .//

yadyapi pūrvāṅgārādupakārakāṇāṃ sannipattyopakārāṇāmiva pradhānagatotpattyapūrvayogyatājanana eva śakyata upayogo vaktum; tathāpi ārādupakārakatvāvacchedenaikatraivopayogakalpane lāghavādutpattyapūrvaniṣṭhayogyatāyāmevopayoga iti sūcayituṃ sāmānyata ārādupakārakāṇāmityuktam / nanu prakṛtau samudāyāpūrvajananānukūlotpattyapūrvaniṣṭhayogyatā- saṃpādakānāmaṅgānāṃ vikṛtau samudāyāpūrvabhāve kathamatideśaḥ? ityata āha------------ tadavyavahiteti //

yatratu vājapeyāṅgabṛhaspatisavāpūrvasya prayogabahirbhūtatvena sāṅagavājapeyaprayogajanyaparamāpūrvaniṣpattyanantaramanuṣṭhānānna tatropayogaḥ, tatra phalānukūlaparamāpūrvaniṣṭhayogyatājanana evopayogaḥ / evaṃ vaimṛthasyāpi samudāyāpūrve draṣṭavyamiti sūcayituṃ phalopalakṣaṇena svargādyeva vetyuktam //

(bṛhaspatisavakaraṇasya paramāpūrvasthāpakatvādīnāṃ kaustubhoktatvanirūpaṇam) atra ca bṛhaspatisavādyakaraṇasya paramāpūrvanāśakatvakalpanayā tatkaraṇasya paramāpūrvasthāpakatvakalpanaṃ mūlānuyāyināṃ tannirāsaḥ pratipattyādyaṅgānāmupayogaśca kaustubhe draṣṭavyaḥ /
caturthe copapādayiṣyate //
(aṅgānāṃ pradhānānāṃ ca paramāpūrvāṅgīkārānāvaśyakatāśaṅkāparihāreṇa paramāpūrvāṅgīkārāvaśyakatānirūpaṇam) yadyapi yatra samudāyāpūrvaṃ, tatrārādupakārakāṇāṃ tatraivopayogopapatteḥ, yatravā na tattatrāpyutpattyapūrva eva phalānukūlayogyatājananadvāropayogasaṃbhavānna paramāpūrve kiñcit pramāṇam /

kiñca yatra naivārādupakārakāṇyaṅgāni, tatra tatkalpane naiva kiñcittat; tathāpi darśapūrṇamāsādau phalavākye sāhityaviśiṣṭānāṃ ṣaṇṇāṃ yāgakaraṇatānāṃ phalanirūpakatvāvagamāt tasyaca vyāpāramantareṇānupapattestadapekṣayā paramāpūrvaṃ kalpyate / utpattyapūrvāṇāṃ ataeva samudāyāpūrvasyavā ṣaṭsāhityāvacchinnajanyatvābhāvānna vyāpāratvam / yadyapi pratiyāgaṅkaraṇatā bhinnā, āgneyatvādīni tadavacchedakānyapi bhinnāni; tathāpi sarvāsu karaṇatāsu ekā phalanirūpakatā; phalasyaikatvāt, tadavacchedakatvaṃ ca ṣaṭsāhityam / naca tajjanyatvamutpattyapūrvādīnāṃ sidhyatīti tadvyāpārasidhyarthaṃ paramāpūrvopāsanam / ataeva yatra karaṇatāvyavadhānenaiva samudāyādyapūrvotpattiḥ saṃbhavati, tatra vyāpārānapekṣayaiva sādhakatamatvavivakṣayā karaṇatvopapatternaikakāryanirūpitatvena vyāpārāpekṣaṇam, prakṛtetu phalasya kālāntarabhāvitvenāvyavadhānenotpattyasaṃbhavena vyāpārāpekṣaṇamiti viśeṣaḥ / evamaṅgānāmapi parasparasahitānāmeva prayogavidhinā pradhānopakārarūpaphalajanakatvāvagamāt tasya cāvyavadhānenānutpattestadvyāpārarūpākhaṇḍa- karaṇopakārāparatadanāpatteḥ / evaṃ yatraikameva pradhānaṃ, tatrāpi phalasya kālāntarabhāvitvena vyāpārāpekṣāyāṃ sāṅgapradhānottarotpattikatvānurodhenaiva tatsiddhiḥ //

(paramāpūrvānaṅgīkārasyeṣṭatvanirūpaṇam) evamubhayatra paramāpūrvasattve pramāṇasattve 'pi sāṅgapradhānottaramutpannasyaiva vyāpāratvakalpane pramāṇābhāvāt kḷptotpattyapūrvāṇāmeva yuktaṃ vyāpāratvamityālocyate yadi, tadā naiva tadaṅgīkāre kiñcitprayojanamiti tathāśabdena sūcayan tadanaṅgīkāramiṣṭāpattyā darśayati ----------- yaditviti //

(paramāpūrvānaṅgīkāre dvitīyaprakṛtiprayoge vikṛtiṣu ca prasaṅgopapādanaparaprakāśamatasya matāntarasya ca vārtikāvaṣṭambhena khaṇḍanam) etena ---------- paramāpūrvābhāve uttarāṅgāṇāṃ phalotpattiparyantamutpattyapūrvasthityarthatve vaktavye sakṛtsvargārthaṃ darśaṃ kṛtavataḥ prakṛtidvitīyādiprayogeṣu vikṛtiṣu caihikaphalāsu punaruttarāṅgānuṣṭhānānāpattiḥ / pūrvakṛtāṅgopakārāṇāmavasthānena prasaṅgasiddheriti prakāśakāroktaṃ -----------apāstam; phalotpattyanukūlayogyatādhānārthatvasyaivottarāṅgāṇāṃ svīkāreṇāntimayogyatayā tannāśena prasaṅgānāpattau tadutpattyapūrvasthityarthatve pramāṇābhāvāt / etena ---------- paramāpūrvābhāve ekaikotpattyapūrvasya kīrtanena nāśāpattau phalotpādānāpattiratastatkalpanamāvaśyakamiti keṣāñciduktamapi ----------- apāstam; pramāṇābhāve phalānutpāde 'pi bādhakābhāvena tatkalpanānupapatteḥ / ataeva vārtike ----------- "atha kasmāt prātyātmikānyevāṅgāpūrvāṇi pradhānopakārakatvaṃ bhinnāni ca pradhānāpūrvāṇi phalabījatvaṃ na pratipadyante ityāśaṅkya satyam, nahi kaścidatra doṣa itīṣṭāpattiṃ pradarśya kintu 'arthāpatterihāpūrvaṃ pūrvamekaṃ pratīyate tatastatsiddhaye bhūyaḥ syādapūrvāntarapramā / ' pradhānānāṃ phalaṃ pratyaṅgānāṃ ca pradhānāni prati yugapadupādānādapekṣāvaśenaikāpūrvakalpanayā ca tatsaṃbandhopapatternāpūrvāntarakalpanāpramāṇamastītyekameva tāvadavadhāryate tataḥ punaḥ kramavartibhirbahubhiḥ karmabhiḥ tadaśakyaṃ yugapat kartumiti tatsidhyarthaṃ prātyātmikāpūrvāntarakalpanā bhavatī" tyādinopajīvyatyāgāyogamātreṇa paramāpūrvamaṅgīkṛtam //

(aṅgānāṃ na paramāpūrvakalpakatvamiti prakāśoktinirāsapūrvakopasaṃhāraḥ) etena ---------- kathañcitpārthasārathilikhitamanusmṛtyāṅgānāṃ paramāpūrvakalpakatvaṃ neṣṭavyamiti prakāśakāroktaṃ vārtikavirodhāduktayukteśca ----------- parāstam; viśeṣataścāyamartho hyekādaśādye vyaktīkariṣyate / paramāpūrvasidbhāve vivāde 'pyapūrvasadbhāve naiva vivāda ityabhipretyopasaṃharati ----------- sarvatheti //

iti tṛtīyamapūrvādhikaraṇam // ----------------- <B1> (4 adhikaraṇam / ) (a.2 pā.1 adhi.4) tāni dvaidham guṇapradhāna bhūtāni //

"vrīhīnavahantī" tyādau pūrvavadevāvadhātasya phalabhāvanākaraṇatvamavivādam / tacca phalaṃ na vrīhayaḥ; ajanyatvāt; nāpi vaituṣyam, tajjanakatvasya lokasiddhatvenāvidheyatvāt, nāpi pakṣe dalanāderapyarthaprāptatvena tadvyāvṛttiphalakoniyamaḥ; tasyāpi vaiphalyāt / na ca tasyādṛṣṭārthatvam; adṛṣṭasyāvaśyakalpanīyatve śābdāvaghātādeva tatkalpanaucityāt / ato 'dṛṣṭārthamevāvaghātaḥ / tadapi cādṛṣṭaṃ na vrīhiniṣṭham; tattvāvacchinnaṃ prati ātmatvena samavāyikāraṇatvāt / ataḥ pūrvavadeva vrīhaya evāvaghātārthā iti vrīhiviśiṣṭāvaghāta evādṛṣṭārthamārādupakārakatvena vidhīyate iti prāpte --------- dṛṣṭasambhave adṛṣṭasyānyāyyatvādvituṣībhāva evāvaghātaphalam / na ca tasyākṣepādeva prāptatvena vidhivaiyarthyam; dalanādyupāyāntaravyāvṛttiphalakaniyamasyaivāvaghātāśritasyādṛṣṭārthaṃ vidheyatvāt / ataeva kṛṣṇalacarau avaghātābhāvena tasya lopaḥ / vastutastu ---------- śrautasyāvaghātasyaivākṣepataḥ pūrvapravṛttyā vituṣībhāvārthaṃ vidheyatvam / ataścākṣepapratibandhāddalanādivyāvṛttiphalako niyamaḥ phalam / vaituṣyasya ca dalanenāpi jāyamānatvādvaiyarthyaśaṅkā tu avaghātādeva vrīhiniṣṭhādadṛṣṭasyāpyutpattikalpanānnirākartavyā / tadadṛṣṭasya ca janyatvamātraṃ lāghavāt kalpyate na prayojakatvamapi;dṛṣṭarūpe vaituṣya eva tatkalpanāt / ataḥ kṛṣṇalacarau vaituṣyābhāve tallopaḥ / ārthikavidhyantarakalpanācca nānekoddeśyatā / tattadadṛṣṭasya ca dvitīyādidharmigrāhakapramāṇena vrīhyādiniṣṭhatvasyaivāvagatestattvenaiva samavāyikāraṇatā nātmatvena / ataścāvaghātasyādṛṣṭavituṣībhāvobhayadvārā apūrvasādhanībhūtavrīhyuddeśena vidhānāt siddhaṃ saṃskārakarmatvam / prayojanaṃ yāgārthavrīhyapekṣayā vrīhyantaramavaghātārthamupādeyaṃ pūrvapakṣe, siddhānte neti // 4 // iti caturthamavaghātadṛṣṭārthatvādhikaraṇam / ----------------- <B2> (bhāvārthādhikaraṇenākṣepasaṅgatinirūpaṇapūrvakaṃ prayājaśeṣanyāyena vrīhīṇāmavaghātārthatvena pūrvapakṣopapādanam) apūrvādhikaraṇādhīno bhāvārthādhikaraṇasyātmalābha ityapūrvādhikaraṇasya bhāvārthādhikaraṇaśeṣatayā tatsaṅgatau prayojanābhāvāt bhāvārthādhikaraṇenaivākṣepikīṃ saṅgatiṃ darśayituṃ bhāvādhikaraṇasiddhāntānuvādena pūrvapakṣamāha ------------- vrīhīnavahantītyādāviti //

ādipadena taṇḍulān pinaṣṭītyādisaṃgrahaḥ / avaghātādīnāmadṛṣṭārthatve 'pi yadi tadadṛṣṭaṃ vrīhyādiniṣṭhaṃ aṅgīkriyate, tathāpi na vrīhīṇāmavaghātārthatvasiddhirityetadarthamāha ------------- tadapiceti //prayājādijanyādṛṣṭavadātmanyevotpatteranapekṣitāśraye vrīhyādyāśrayatvakalpanāpekṣayāvaghāta eva dravyāpekṣe vrīhyādidravyavidhānasyocitatvāt / ataeva apekṣitavidhilābhāya prayājaśeṣanyāyena dvitīyāyāstṛtīyārthalakṣaṇāyāmapi na doṣa ityarthaḥ //

(caturvidhakarmatvanirūpaṇapūrvakaṃ avaghātasya vrīhyarthatvena siddhāntopakramaḥ) na yasya janyatvaṃ, tadeva bhāvyatayānvayayogyamiti niyama; karmatvasya caturvidhatvāt / kiñciddhi svata evotpādyatvena karma bhavati ------------ yathā saṃyavanena piṇḍaḥ, kiñcitprāptiviśiṣṭatvena ----------- yathā dohanena payaḥ, kiñcidvikāraviśiṣṭatvena ----------- yathāvaghātena vrīhayaḥ; vituṣībhāvākhyavikārajanakatvāt, kiñcicca saṃskāraviśiṣṭatvena ------------ yathā prokṣaṇena vrīhayaḥ; adṛṣṭarūpasaṃskārajananāt / ataśca prakṛte vrīhīṇāṃ svarūpeṇa bhāvyatvāyogena vituṣībhāvaviśiṣṭatvena rūpeṇa bhāvyatāmādāya dṛṣṭārthatve saṃbhavatyadṛṣṭārthatvakalpanā na yuktetyabhipretya siddhāntamāha ------------ dṛṣṭasaṃbhava iti //

(avaghātāśritaniyamavidhānamiti śāstradīpikāsiddhāntānusāreṇa nirūpaṇam) atracaikameva dṛṣṭārthāvaghātaniyamādadṛṣṭaṃ kalpitamityadhikaraṇopasaṃhāragranthe śāstradīpikāyāmanena vidhinā vidhivaiyarthyaparihārasūcanadvārā vidheyaniyamasyādṛṣṭārthatvamuktam / tanmatena vituṣībhāvārthapakṣaprāptāvaghātāśrita- niyamavidhānamāha ---------- dalaneti //

yato vituṣībhāvārthāvaghātāśritasya tasyādṛṣṭārthatayā vidhānam, ata evāśrayābhāvāt nādṛṣṭārtham / kṛṣṇalacarau niyamaprāptāvapi tu lopa evetyāha ------------- ataeveti //

(śāstradīpikāsiddhānte 'śrutaniyamavidhānena tasyāyogādavaghātasyaiva śrautasya vidhānaṃ kalpitasyādṛṣṭasyāprayojakatvādikaṃ ca) asmiṃśca pakṣe śrutadhātvarthavidhityāgenāśrutaniyamavidhyāpatteraśrutasyādṛṣṭajanakatvānupapattera- parituṣyanpakṣāntaramāha

------ vastutastviti //

vaituṣyasya ceti //

niyamaṃ vineti pūrvaśeṣaḥ / vrīhyarthāvaghātaniyamajanyatvāt dharmigrāhakapramāṇena vrīhiniṣṭhamevetyāha ----------- vrīhiniṣṭheti //

kalpitasyāpyadṛṣṭasyānuṣaṅgikatayā kalpanānna prayojakatvam svātantryeṇetyāha ---------- tadadṛṣṭasya ceti //

adṛṣṭasyānanuṣṭhāpakatāca vaituṣyāsaṃbhave tasyānanuṣṭhānamityevaṃrūpā, natu vaituṣyasaṃbhave 'pi sā ; dalanāderapyanuṣṭhānamityevaṃrūpā, natu vaituṣyasaṃbhave 'pi sā; dalanāderapyanuṣṭhānāpatteḥ /
ata eva tasyāvaghātajanyatve 'pi dalanādivyāvṛttiphalakaniyamavaiyarthyānupapattiprasūtatvānniyamādṛṣṭatvavyavahāra ityarthaḥ //

(vrīhyadṛṣṭobhayoddeśyakatvanibandhanavākyabhedasya śrutavidhāvuddeśyānekatvābhāvāt, dṛṣṭādṛṣṭobhayaviśiṣṭatvenaikayaiva dvitīyayoddeśyasamarpaṇācca parihāraḥ) uddeśyānekatvaprayuktaṃ vākyabhedaṃ pariharati --------- ārthiketi //

śrutavidhinā vituṣībhāvaviśeṣṭavrīhyuddesenāvaghātavidhāne tadvaiyarthyapratisandhānottaramavaghātenādṛṣṭaṃ kuryādityārthikavidhyantara- kalpanānna śrutavidhāvuddeśyānekatvam /

athavā ------------ dṛṣṭādṛṣṭāśrayavrīhīṇāmekayaiva dvitīyayā bhāvyatokterna doṣa ityarthaḥ //

(vrīhipade 'pūrvasādhanatvalakṣaṇā niyamāpūrvāṅgīkāraścobhayamapyāvaśyakamiti nirūpaṇam) yathācātra vrīhisvarūpa iva vituṣībhāve 'pyānarthakyāparihārādapūrvasādhanatvalakṣaṇāyā āvaśyakatve pradhānotpattyapūrvārthatvena vidhānopapatterna niyamādṛṣṭaprayojanaṃ ityākṣepastatparihāraśca kaustubhe draṣṭavyaḥ / ato vrīhīṇāmavaghātārthatvābhāvāt na prayojanībhūtādavaghātāt pradhānāpūrvāpekṣayā prayojakatvenādṛṣṭāntarakalpanam, kintu vrīhyarthāvaghātajanyaṃ niyamādṛṣṭamānuṣaṅgikamiti dhātvarthabhedepi nāpūrvabheda iti vyatirekeṇa sūcayan siddhāntamupasaṃharati ----------- ataśceti //

(vikṛtau praiyaṅgave carau vicāraprayojanasya bhāṣyakāroktasya parityāgena prakṛtāvevāvaghātārthavrīhyantaraṃ pūrvapakṣe siddhānte yāgīyā eva iti prayojanāntaroktau nimittaṃ prayojanasiddhiprakāraśca) atra vikṛtau praiyaṅgave carau vicāraprayojanaṃ bhāṣyakārādidarśitam, tatprakṛtyadhīnapadārthaprāptimattvena vikṛtau svātantryeṇa nirṇayābhāvādāvaśyake prakṛtāveva nirṇaye tatraiva tallābhe vikṛtiparyantadhāvane prayojanābhāvādupekṣya prakṛtāveva prayojanamāha ----------- prayojanamiti //

avaghātavidhau puroḍāśakapālādivat paraprayuktatayā vrīhīṇāṃ sādhanatvāśravaṇāt yāgasyevāvaghātasyāpi svātantryeṇa prayojakatve sati tadarthamapi pārthakyena teṣāmupādānam, siddhāntetu teṣāṃ saṃskāryatvāt vrīhisvarūpārthatve cānarthakyāpatterapūrvasādhanatvāpekṣāyāṃ vrīhipadasya tallakṣakatve 'dhikārākhyaprakaraṇasya tātparyagrāhakatvāt prakṛtagrahaṇopapatteḥ prakṛtayāgīyavrīhīṇāmevopādānamityarthaḥ //

(pūrvapakṣe vrīhīṇāmeva trayāṇāmevāvaghātassakṛdeva, siddhānte caturmuṣṭiparimitānāṃ yavānāmapi taṇḍulaniṣpattiparyantamavaghāta iti svayaṃ prayojanāntaropapādanam) evaṃ pūrvapakṣe sarvauṣadhāvaghātavadadṛṣṭārthaṃ trayāṇāmeva vrīhīṇāṃ sakṛdevāvaghātaḥ / prakṛtauca prayājādivadavaghātasya sānnāyyādiyāgāṅgatvāt tadvikāreṣvatideśe yavaprayoge 'pi tribhirvrīhibhiravaghātaḥ / siddhānte tvātaṇḍulaniṣpattyavaghātaḥ, auṣadhadravyasaṃskārakatvena sānnāyyādyanaṅgatvānna tadvikṛtiṣvatideśaḥ / yavapakṣe teṣvevāvaghātaścaturmuṣṭiparimitānāmeva yāgasādhanatvāt tāvatāmeva sa iti prayojanāntarasyāpyupalakṣaṇametat //

iti caturthamavaghātadṛṣṭārthatvādhikaraṇam //

----------------- <B1> ( 5 adhikaraṇam / ) (a.2 pā.1 adhi.5) dharmamātretu karmasyādanivṛtteḥ prayājavat "vrīhīn prokṣati" "strucaḥ saṃmārṣṭī" tyādau dṛṣṭopakārakatvāsambhavāt dvitīyāyāśca sādhyatvavatkaraṇatve 'pi "saktūn juhoti" "balvajān śikhaṇḍakān kurvi" tyādau prayogadarśanāt pūrvādhikaraṇapūrvapakṣavadarthakarmatvameva / balbajānāṃ hi karoterdvikarmakatvāpattarna sādhyatvam / ataḥ karaṇatvamapi dvitīyārthaḥ / ataśca vrīhikaraṇakaṃ prokṣaṇamevādṛṣṭārthatvena vidhīyate iti prāpte ------------ karmaṇi dvitīyetyanuśāsanād ghaṭaṃ karotītyādiprayogācca sādhyatvameva dvitīyārtho na karaṇatvam; anekaśaktikalpanaprasaṅgāt / karmatvañca "karturīpsitataṃ karme" tisūtrānnepsitatamatvarūpameva / apitu "tathāyuktaṃ cānīpsitami"ti sūtrādīpsitānīpsitasādhāraṇaṃ sādhyatvameva / yathācaivaṃ sati na sūtradvayavaiyarthyaṃ tathā kaustubha eva pradarśitam / ataśca vrīhīṇāṃ dvitīyayā sādhyatvābhidhānāt yāgāṅgatvāvagamena cepsitavatvapratītestaduddeśena prokṣaṇaṃ vidhīyate / dṛṣṭadvārāsambhave 'pi cādṛṣṭameva dvāraṃ vrīhiniṣṭhaṃ kalpyate / ataeva yatra nopayogaḥ kḷptaḥ, na vā kalpayituṃ śakyaḥ, yathā saktuṣu, tatra dvitīyayā karaṇatvalakṣaṇāmaṅgīkṛtya saktuviśiṣṭahomasyaiva adṛṣṭārthaṃ vidhānam / naca ------------- anīpsitakarmatvenāpyanvayopapatternakaraṇatvalakṣaṇeti ------------ vācyam; tathā sati adṛṣṭopakārakasyāpi bhāvanāyāṃ karmatvenānvayāvaśyambhāve tasya dvikarmakatvāpattyoddeśyānekatvanimittaka- vākyabhedāpatteḥ / ataḥ saktukaraṇakahomasyārādupakārakatve 'pi prokṣaṇādeḥ sannityopakārakatvameva / prayojanaṃ pūrvavat // 4 // //

iti pañcamaṃ saṃmārga vrīhiprokṣaṇādhikaraṇam //

--------------- <B2> (pūrvādhikaraṇena pratyudāharaṇasaṅgatiḥ, dvitīyāyāḥ karaṇatvaśaktiśca) pūrvādhikaraṇe dṛṣṭopakārakatvalābhāt guṇakarmatve sādhite yatra sa na labhyate, tatra pradhānakarmatvaṃ bhavatviti dṛṣṭopakārakatvarūpasiddhāntahetupratyudāharaṇarūpeṇa pūrvapakṣotthānādanantarasaṅgatiṃ sūcayan viṣayapradarśanapūrvakaṃ pūrvapakṣamāha ------------ vrīhīniti //

ādipadena "paridhiṃ saṃmārṣṭi" "agniṃ saṃmārṣṭi" "puroḍāśaṃ paryagnikarotī" tyādīnāṃ saṃgrahaḥ / strugādeḥ sammārgādyajanyatvena bhāvyatvāyogādavaghātādivacca yogyatārūpaliṅgādapi dṛṣṭopakāraviśiṣṭatvena tadayogāt strugādiviśiṣṭasammārgādīnāmevārādupakārakatayā prayājādivat vidhānaṃ yuktamityāśayenāha --------- dṛṣṭopakārakatveti //

nanu yogyatārūpaliṅgāt guṇakarmatvāsaṃbhave dvitīyāśrutibalādeva tadarthasidhyā tatsiddhirityata āha ---------- dvitīyāyāśceti //

dvitīyāyāḥ prādhānyābhāve 'pi prayogadarśanāt / nāntyaḥ, upajīvyaprayogaviruddhānuśāsanasya tanniyāmakatvānupapatterityabhipretyāha------------ karaṇatve 'pīti //

"balbajaistṛṇairmayūrān kurvi"tyarthe saktūniti vaidikaprayogaḥ / ādipadena prayājaśeṣeṇetyatra tadabhāve 'pyājyasya prādhānyaṃ vyatirekeṇasūcitam / ato bahutaraprayogāttasyāḥ karaṇatve 'pi śaktirityarthaḥ //

(balbajān śikhaṇḍān kuru saktūn juhvatītyādāvanekakarmānvayaśaṅkātannirāsau) nanu āruṇyādīnāṃ prathamataḥ krayabhāvanāyāmanvitānāmapi pārṣṭhikaḥ parasparānvaya ivehāpi dvayorapi karmatvenaiva prathamata eva balbajavākye 'nvayo 'stvityāśaṅkāmanekakaraṇānvaye 'pyanekakarmānvayāsaṃbhavena pariharati ------------- balbajānāṃ hīti //

evaṃ saktūnāmapi devatoddeśyakaprakṣepadravyatyāgasamudāyavācijuhotikarmatvānupapatteḥ anīpsitatvenaikadeśakarmatvasyāpyanupapatteḥ karaṇatvaṃ tadartha ityāha ---------- ataḥ karaṇatvamapīti //

(dvitīyāyāḥ sādhyatve karaṇatve ca karaṇatva eva vā śaktiriti vyavasthāpanam) na sarvatra karaṇatvameva tadarthaḥ; ghaṭaṃ karotītyādau sādhyatve 'pi prayogāt, ato yathāprayogaṃ kvacit sādhyatvaṃ kvacit karaṇatvamapi, prakṛte ca karaṇatayāpyupapatterna pradhānakarmatātyāge kiñcidbījam / etena --------- sādhyatvārthakatvamanaṅgīkṛtya karaṇārthatvāṅgīkāramātreṇaivātra prācāṃ pūrvapakṣe prayāsakaraṇaṃ vyarthamityapinā sūcitam / athavā ----------- karaṇatve 'pi prayogānna sādhyatvamātram tadartho 'pitu karaṇatvamapyataḥ karaṇatve eva śaktirityarthenāpiśabdo yojanīyaḥ / yastu ---------- ghaṭaṃ karotīti sādhyatveprayogastatrāpi viṣayatāsaṃbandhena ghaṭasya jñānaṃ pratīva kṛtāvapi karaṇatvopapatterna viruddha ityarthaḥ / tena ca kaustubhe uktena kevalakaraṇatvārthena na virodhaḥ //

(prayogādanuśāsanaprābalyena guṇakarmatvasiddhāntopakramaḥ) ācārāt smṛtiprābalyasya sādhitatvāt katipayaprayogarūpācārasaṃvādācca smṛtibodhitārtha eva tasyāśśaktirlāghavenāśrayituṃ yuktā; itarathānekaśaktikalpanāpatteḥ, atastadavagatakarmatvākṣiptaprādhānyānupapattyā guṇakarmatvameveti siddhāntamāha --------- karmaṇi dvitīyeti //

(sādhyatvameva dvitīyārthaḥ, evamapi agnermāṇavakamityatra māṇavakapadātpañcamīvāraṇārthaṃ sūtradvayamāvaśyakam, anīpsitatvādīnāmanyalabhyatvāttatra na śaktirlakṣaṇā vā, sādhyatvamātradvitīyārthatve 'pi vrīhyādīnāṃ prādhānyāvagamaprāyaśca) nanu karmatvasyāpīpsitānīpsitabhedenānekavidhatvādanekaśaktikalpanā tadavasthetyata āha -------- karmatvañceti //

sādhyatvameveti //

sādhyatvapadaṃ vyāpyatvāparaparyāyacaturvidhakriyājanyaphalāśrayatvaparam, athavā ---------- tatsamaniyatākhaṇḍopādhiparam, natu janyatvamātrāparaparyāyam / tena caturvidhakarmatvasyāpi saṃgrahaḥ / evañcar ipsitānīpsitatvasya pramāṇāntaralabhyatvena na tatrāpi śaktirityarthaḥ / nanu evaṃ sati sādhyaṃ karmetyetāvataiva nirvāhe sūtradvayapraṇayanavaiyarthyamityata āha ------------- yathācaivaṃ satīti //

"vāraṇārthānāmīpsita" iti sūtreṇa vāraṇārthānāṃ dhātūnāṃ yoger ipsitasyāpādānasaṃjñāvidhānāt agnermāṇavakaṃ vārayatītyatrāgnipadādiva māṇavakasyāpi ripsitatvenāpādānasaṃjñāprāptāvīpsitatamatvena karmasaṃjñāvidhānāyādyasūtrasyāvaśyakatve dveṣyodīnasaṃgrahārthaṃ dvitīyasūtrasyāpyāvaśyakatvamiti kaustubhe darśitamityarthaḥ /

etena ----------- sūtradvayavaiyarthyāpatteḥ prathamopasthitatvādīpsitakarmatva eva tasyāḥ śaktiḥ, anīpsitakarmatvādau lakṣaṇeti nyāyasudhākāroktaṃ ----------- apāstam; ubhayasādhāraṇyenaikaśaktyaiva nirvāhe 'nyalabhyāṃśe 'pi tatkalpanasya lākṣaṇikatvakalpanasya cāyuktatvāt / yatratu tadbādhaḥ, tatrākathitādisūtrasya lākṣaṇikatvakalpane 'pi na doṣa iti bhāvaḥ / nanu ---------- dvitīyayepsitatamatvānavabodhe strugādīnāṃ kena tadavagamo yena karmasaṃjñayā prādhānyamucyetetyata āha ----------- ataśceti //

cetanapravartanātmā hi vidhiranīpsitaphale svataḥ pravartayitumaśaknuvan bhāvanāyā ripsitabhāvyakatvamavagamayatītīpsitabhāvyāpekṣāyāṃ dvitīyayā bhāvyatvenāvagatānāṃ strugādīnāṃ juhvā juhotītyādividhyavagatayāṅgatayepsitatvena grahaṇaṃ nānupapannamiti ripsitatamatvasya vidhinaiva pratītirityarthaḥ /

nanviti //

utpattiśiṣṭasomāvaruddhatvenopayogakalpanānupapattirityarthaḥ //

(dvitīyayā prādhānyabodhasamarthanam) naca niṣprayojanatvasaprayojanatvābhyāmeva dravyasya kriyāṃ prati guṇatvapradhānatvopapattau dvitīyātṛtīyayorniṣprayojanatvāpattiḥ; "aindyā gārhapatyami" tyādau gārhapatyaindryoḥ kratusaṃbandhitvena prayojanavatve samāne sati gārhapatya eva prādhānyabodhasya dvitīyādhīnatvāt / evaṃ sūktavākaprastarapraharaṇayoḥ prayojanavattvāviśeṣe 'pi sūktavāke sādhanatābodhasya tṛtīyādhīnatvena tadvaiyarthyānāpattiḥ / ataḥ satyeva dvitīyāśrutiprāmāṇye niṣprayojanatvāt saktuṣu apavāda iti kaustubhe draṣṭavyam /naceti //

(saktūn juhotītyatrānītsitakarmatvaparatvaśaṅkā, tatra tantraratnādyuktaḥ juhoterakarmakatvena tadasaṃbhava iti parihāraḥ / juhoterapi sakarmakatvādanyathā svakīyaḥ parihāraśca) atra tantraratnanyāyasudhākārādibhiḥ "maitrāvaruṇāya daṇḍami" tyādau dadātessakarmakatvāt maitrāvaruṇādīnāmanīpsitakarmatvenānvayasaṃbhave 'pīha juhoterakarmakatvāt na saktūnāmanīpsitakarmatvenānvayaḥ saṃbhavatītyataḥ karaṇatvalakṣaṇetyuktam, taddhuto hutaḥ paryāvartata iti karmaniṣṭhāprayogāt "tṛtīyā ca hośchandasī" tisūtreṇa hoḥ karmaṇi tṛtīyāvidhānācca tasyāpi sakarmakatvāvagaterakiñcitkaramityupekṣyānyathā samādhatte ---------- tathāsatīti / prayojanamiti //

(pūrvādhikaraṇapūrvapakṣasiddhāntaprayojanasyātrāpi tatvena nirūpaṇam) pūrvapakṣe strugādīnāmupādeyatvena vivakṣitasaṅkhyātvāt kapiñjalādhikaraṇanyāyena strugvivṛddhāvapi tritvasaṅkhyāvacchinnaireva sammārgādikam / yavaprayoge 'pica prokṣaṇārthavrīhyādisaṃpādanam, siddhāntetu sarveṣāmeva, yavaprayogeca teṣveva prokṣaṇādyanuṣṭhānānna vrīhisaṃpādanamitipūrvavadityarthaḥ / yattu ---------- bhāṣyakārādyuktaṃ prayojanaṃ, taddūṣaṇaṃ kaustubha eva draṣṭavyam //

iti pañcamaṃ vrīhiprokṣaṇādhikaraṇam // ------------------ <B1> (6 adhikaraṇam //)//

(a.2 pā.1 adhi.6) ājyaiḥ stuvate, praugaṃ śaṃsatītyādistotraśastrāṇāṃ yāgīyadevatādiprakāśakatayānyamantravadeva dṛṣṭārthatvādavaghātādivadeva sannipatyopakārakatvamiti prāpte / loke guṇiniṣṭhaguṇatātparyakābhidhānasyaiva stutipadavācyatvena prasiddhatvāt pragītāpragītamantrasādhyaguṇiniṣṭhaguṇatātparyakābhidhānasya ca stotraśastrapadavācyatvāt teṣāṃ guṇiprakāśanatātparyakatvāsambhavena naiṣāṃ mantrāṇāṃ guṇiprakāśanārthatvam api tu guṇaprakāśanarūpāṇāṃ stotraśastrāṇāmātmaniṣṭhādṛṣṭārthatayā ārādupakāratvameva / na ca prayājaśeṣābhighāraṇanyāyena dṛṣṭārthatvānurodhena lakṣaṇayā guṇiprakāśanarūpatvam; liṅgādeva tādṛktvopapattau vidhivaiyarthyāt /

evañca māhendrayāgasannidhau aindrīstutirupapannā bhavati /
itarathā śabdasamavāyinī devatā vidhigataśabdenaiva nigameṣu vaktavyeti mahendro nendraśabdena śakyate prakāśayitum /
ato yatrendra eva devatā tatrotkarṣāpattiḥ, sāmānyasaṃbandhabodhakapramāṇābhāvena vā manotāsthāgniśabdavallakṣaṇayā indrapadena mahendrasyaiva prakāśanāpattiḥ /
tasmāt pradhānakarmaṇī stotraśastre // 6 //

iti ṣaṣṭhaṃ stutaśastrādhikaraṇam / <B2> (pūrvādhikaraṇenāpavādasaṃgatiḥ devatāstuteḥ maṇḍūkādiprakāśakatayā stotraśastrāṇāṃ dṛṣṭārthatayā guṇakarmatvapūrvapakṣaśca) pūrvādhikaraṇe sādhitasya guṇakarmatvasyehāpavādakaraṇādāpavādakīṃ saṅgatiṃ spaṣṭatvāt saṃśayaṃ cānabhidhāya viṣayapradarśanapūrvakaṃ pūrvapakṣamevāha ---------- ājyairiti //

praugasaṃjñakaḥ śastraviśeṣaḥ / ādipadena "pṛṣṭhaiḥ stuvate" niṣkaivalyaṃ śaṃsatī" tyādīnāṃ saṃgrahaḥ / stotraṃ nāma pragītamantrasādhyaguṇaguṇisaṃbandhakīrtanam / tadevāpragītamantrasādhyaṃ śastramiti tayorbhedaḥ / yadyapi viṣayatāsaṃbadhena guṇaguṇinorubhayorapi saṃbandhakīrtanātmakastotraśastre prati karaṇatvamasti; tathāpi tayoḥ prayojanāpekṣāyāṃ karmānupayuktaguṇaprakāśanārthatvāyoge 'pi karmopayuktaguṇiprakāśanārthatvena dṛṣṭārthatvasaṃbhave 'dṛṣṭārthatvakalpanāyogān yājyādimantravadeva dṛṣṭārthatvalābhāya prakāśanārthatvameva yuktamiti guṇisaṃskārakatvāt guṇakarmatvameveti pūrvapakṣamāha ------------ yāgīyeti //

naca ---------- dvitīyāśrutyabhāve kathaṃ guṇakarmatvamiti ------------ śaṅkyam; tadabhāve 'pi guṇyaṅgatābodhakaliṅgamātrādapi tadupapatteḥ / ataeva "tulyaśrutitvādvetaraiḥ sadharmaḥ syādi"ti pūrvatanasiddhāntasūtre śrutigrahaṇamupalakṣaṇamiti bhāvaḥ // .//

āgnimārutādau "akṣasūktaṃ śaṃsati" "maṇḍūkasūktaṃ śaṃsatī" tyevamādyāmnātānāmakṣamaṇḍūkādīnāṃ devatātvābhāvena devatāprakāśakatvānupapatte rājasūyāgnicayanayorviniyuktākṣa- maṇḍūkastutyamātraprakāśakatvasya dṛśyateceti guṇasūtreṇeha śaṅkitatvāt "stutaśastrayostu saṃskāro yājyāvaddevatāvidhānatvādi"ti pūrvapakṣasūtragataṃ devatāpadaṃ stutyamātropalakṣaṇamiti sūcayituṃ devatādītyādipadopādānam //

(stotraśastrayorguṇiprakāśanaparatve lakṣaṇāprasaṅgenādṛṣṭārthatvopapādanam) śrutārthasyaiva prayojanāpekṣāyāṃ tadavirodhenaiva prayojanasya kalpanā yuktetyabhipretya siddhāntamāha ------loka iti //

'vakrakeśānto devadatta' ityādau yathāguṇābhidhāne stutibuddhirbhavati, na tathā vakrakeśāntaṃ tamānayetyādāvityarthaḥ / nanu "prayājaśeṣeṇa havīṃṣyabhighārayatī" tyatra prayājaśeṣapratipattyarthatayā dṛṣṭārthatānurodhena vibhaktidvaye lakṣaṇāśrayaṇavat, ihāpi stautiśaṃsatyoḥ prakāśane lakṣaṇāstvityāśaṅkya nirasyati ---------- naceti //yājyādimantreṣviva prakāśanasya liṅgakalpyamantraviniyojakaśrutyaiva prāptisaṃbhaveneha guṇaparisaṅkhyādyarthatvābhāvena vidhivaiyarthyāpattermantrāṇāṃ dṛṣṭārthatvasya stutiniṣpādakatayā siddhānte 'pyakṣateḥ stutisvarūpasya dṛṣṭārthatvakalpane stutisvarūpasyaiva bādhāpatteragatyā śakyārthasyaivādṛṣṭārthatayā vidhisārthakyamanyathā vaiyarthyamityarthaḥ / evaṃ liṅgabādhakaṃ śrutivirodhamupanyasya kramasaṃbandhibādhāpattimapi darśayati ------------- evañceti //

(kramasannidhyabādhāyāpi stotraśastrayorārādupakārakatvopapādanam) yadi stautiśaṃsatyorguṇiprakāśanalakṣaṇārthatāmaṅgīkṛtya guṇismaraṇārthatvam, tadā māhendragrahayāgābhyāsakrame pṛṣṭhastotrasādhanatvena vihitayoḥ "abhitvā śūranonumaḥ" "natvāvamanye" ityanayoḥ avidyamānārthaṛṅmantrayorindraliṅgatvena mahendraprakāśanānupapatteḥ indrasya ca yāgānaṅgtvena prakāśanānupayogāt yatrendro devatā tatprakaraṇa eva pūṣānumantraṇamantravadutkarṣāpattau yajurvedavihitagrahayāgābhyāsakrameṇa sāmavedāntargatottarāgranthe paṭhitarcāṃ yathākramaṃ pāṭhenāvagatāṅgabhāvānāṃ madhye 'nayormantrayostadaṅgīkārakramasya tatsādhyastotrasyaca bādhāpattiḥ / uttarayoścakakupbhūtatvasaṃpādanāya "pādaṃ punarārabhate" ityādinā māhendragrahasannidhāvāmnātasya pragrathanasya tadaṅgatvānaṅgīkārāt tatsannidhibādhāpattiśca / ato durbalayorapi kramasannidhyorabādhenopapattau bādhāyogāt guṇaprakāśanārthatvecendramāhendrayorguṇaikyena mahendravṛttiguṇaprakāśakatvopa- pattyā tayoranugraheṇa ārādupakārakatvameva stotraśastrāṇāṃ yuktamityarthaḥ //

(mahendrendrapadayorbhinnadevatātvasamarthanenendramantrāṇāṃ mahendrāprakāśakatvopapādanam) nanu indrasyaivaṃ vṛtravadhottarakālaṃ mahatvayogena "yanmahānindro 'bhavattanmahendrasya mahendratvami"ti mahendraśabdavācyatvasmṛteḥ samudāyaśaktau pramāṇābhāvena mahatvaguṇaviśiṣṭatvena mahendratvādaindramantrābhyāse 'pi tatprakāśanopapatternotkarṣāpattirityāśaṅkānirāsāyāha ----------- itaratheti //

"māhendraṃ grahaṃ gṛhṇātī" tyatra mahendrapadādutpannena devatātaddhitena devatātvaviśiṣṭadravyābhidhānāt devatātvasya ca vṛddhavyavahāreṇa tyajyamānadravyoddeśyatvarūpasyānuccāryer'the 'saṃbhavāt taddhitābhihitoddeśyatvākhyadevatātvānvayārthaṃ vṛtravadhottaraṃ mahattvena tadupapādane vedasyānityatvaprasaṅgāt taddhitavṛddhau sāmarthyasyāpekṣaṇenāśvakarṇādiśabdavadavayavārthānapekṣaṇena samudāyavṛttyār'thāntarapratipādakena mahendraprātipadikena tasyaiva taddhitena devatātvaṃ vidhīyata iti vidhigataśabdenaiva nigameṣu vaktavyeti dāśamikanyāyāt tatparyāyaśakrādiprayogānupapattau sutarāṃ śuddhendrapadaprayogāyogāt tena prakāśanānupapatterutkarṣāpattyādikamanivāryamityarthaḥ //

(tvaṃ hyagne ityatrāgniśabdasya manotālakṣakatve 'pi prakṛte indraśabdasya mahendralakṣakatvāpattiriti nirūpaṇam / prayojananirūpaṇaṃ ca) manotāstheti //

paśāvagnīṣomayordevatātve 'pi "tvaṃ hyagne prathamo manote" timantre 'gnipade svasahacaritasomalakṣaṇāvat ihāpīndrapade tallakṣaṇāpattiḥ / naceha sā yuktā; tatra śrutivirodhābhāvāt, pratyuta "manotāyai haviṣo 'vadīyamānasyānubrūhī"ti praiṣasāmarthyāddhavirdevatāsmṛtyarthatvāvagatitātparyagrāhakavaśāt tadāśrayaṇe 'pīha tadāśrayaṇasyāyuktatvādityarthaḥ / prākaraṇikendrayāge sāmānyasaṃbandhabodhakapramāṇasattve 'pi tadavāntaraprakaraṇapaṭhitamantrāntarāvarodhe 'sya viniveśāyogāt prakaraṇabahirbhūtendrayāge niveśenotkarṣamabhipretya sāmānyasaṃbandhabodhakapramāṇābhāvena vetyuktam / vistarastu kaustubhe draṣṭavyaḥ / siddhāntamupasaṃharati ------- tasmāditi //

prayojanaṃ yatra agniṣṭutyāṃ 'āgneyagrahā bhavantī'ti vacanena sarvagraheṣvāgneyatvaṃ vihitam, tatra prakṛtito nānādaivatyastotraśastrāṇāṃ prāptau pūrvapakṣe devatāsaṃskāratvāt yathādevatamūhitavyam / siddhānte tvadṛṣṭārthatvādanūha iti devatānyatve stutaśastrayoḥ karmatvādavikāraḥ syāditi sūtreṇaiva daśamacaturthapāde vakṣyata iti noktam //

iti ṣaṣṭhaṃ stutaśastrādhikaraṇam //

---------------- <B1> (7 adhikaraṇam / ) (a.2 pā.1 adhi.7) guṇakarmapradhānakarmavidhāyakākhyātadvaye nirūpite prasaṅgādabhidhāyakaṃ tṛtīyamākhyātaṃ nirūpyate / mantragatānāṃ brāhmaṇagatānāñca yacchabdādisamabhivyāhṛtānāmākhyātānāmapi vidhāyakatvam / satyāmapi ca pramāṇāntareṇa prāptau abhyāsāt karmabheda iti prāpte ------------ "devāṃśca yābhiryajate" "yasyobhayaṃ havirārtimārcchedi" tyādau yacchabdasya prāptidyotakatvena svaviṣaye ajñātajñāpanarūpavidhipratibandhakatvaṃ spaṣṭam / evaṃ

"agnīdagnīnvihare" tyādau saṃbodhanavibhakterabhimukhaśrotṛmātraviṣayāyā abhimukhānabhimukhasādhāraṇavidhivirodhitvam /

dāmītyāderuttamapuruṣasya ca parapravartanārūpavidhivirodhitvam ato vidhāyakatvāsaṃbhavānmantragatānāṃ smārakatvaṃ, brāhmaṇagatānāṃ nimittapratipādakatvaṃ lakṣaṇayeti draṣṭavyam // 7 // iti saptamaṃ mantrābhidhāyakatvādhikaraṇam //

--------------- <B2> (yacchabdādisamabhivyāhṛtamantrabrāhmaṇagatākhyātaviṣayatvopapādanam) uttaravicārasya saṅgatimāha -------- guṇakarmeti //

abhidhāyakamiti / anuvādakamityarthaḥ / sautraṃ mantrapadaṃ yacchabdādisamabhivyāhṛtākhyātamātropalakṣaṇam, natu mantratvamavidhāyakatve brāhmaṇatvaṃ ca vidhāyakatve tantramityetadartham; "vasantāya kapiñjalāni" tyādau mantratve 'pi vidhāyakatvāt; "yasyobhayami" tyasya brāhmaṇatve 'pyabhidhāyakatvāt, ityabhipretya mantragatākhyātasyeva brāhmaṇagatānāmapi teṣāmudāharaṇatvaṃ darśayati --------- mantragatānāmiti //

yacchabdādītyādipadena saṃbodhanavibhaktyuttamapuruṣādiśabdānāṃ saṃgrahaḥ //

(devāṃśca yābhiriti mantrārthastadviniyogasthalaṃ ca) devāṃśceti //

"na tā naśanti na dabhāti taskaro nāsāmāmitro vyathirādadharṣati / devāṃśca yābhiryajate dadāti ca jyogittābhiḥ sacate gopatiḥ sahe"tyetāvato mantratve 'pi prakṛtopayogavivakṣayā tṛtīyapādamātropādānam / yābhirgobhiryajate yāśca dadāti tā gāvo na naśyanti naca taskaro dabhnāti harati / nacāsāṅgavāmamitrakṛto vyathirupadrava ādadharṣati pīḍayati gosvāmī ca tābhissaha jyokca ciraṃ kālaṃ it niśreyasena sacate saṃyukto bhavatīti gostutyarthamantrārthaḥ / ayaṃ ānubandhyayāgāṅgapaśupuroḍāśānunirvāpyadevīhaviryāge carudravyake godevatve yājyātvena viniyuktaḥ //

(yadyadiprabhṛtīnāṃ vidhiśaktipratibandhakatvopapādanam) naca --------- yacchabdasya svārthamātre siddhatādyotakatvāt gosvarūpānuvāde 'pi tasyāḥ sādhanatvena vidhyupapattiriti ----------- vācyam; yaḥ pākaṃ karoti sa bhuṅktaityādau tacchabdāvadhiprāptānuvādakatvasya loke darśanenehāpi yā gā dadāti tā na naśantīti yacchabdasamabhivyāhāreṇa tacchabdāvadhyanuvādakatvapratītyā yāgadānayoḥ siddhānuvādapratītervidheyatvāyogāt / ata eva yatra kartṛsamabhivyāhṛtaḥ tatrāpi kṛtyāśrayatvarūpakartṛtvasya siddhatāpratītyā kṛterapi siddhatāpratītyā na vidheyatvam / evaṃ satyapi yadi kathañcidapyālocyamāne prāptirna saṃbhāvyeta, tadā "yadāgneyo 'ṣṭākapāla" itivat svārthamātraprasiddhidyotakatāmaṅgīkṛtya vidheragatyā vidhāyakatvamapyāśrīyeta, natvetadasti; godravyakayāgadānāderanekavidhibhiḥ prāptatvādityarthaḥ / evaṃ yadiśabdasyāpi nimittatvaparatvāt svasamabhivyāhṛtaprāptidyotakatvaṃ draṣṭavyam / evamagnīditi vaktrā śrotrābhimukhyena vidhānaṃ vede vakturabhāvānna saṃbhavatītyadhvaryuvaktṛtvānuvādakatvamevetyarthaḥ / ata eva atra loḍapi nālaukikavidhyarthakaḥ, kintu "praiṣātisargaprāptakāletu kṛtyāśce" ti sūtrāt praiṣārthaka eveti dhyeyam / parapravartaneti yatratūttamapuruṣepyahaṃ dadyāmiti liṅprayogastatratu svaniṣṭhapravartanāparatvaṃ tatra lakṣaṇayā neyamiti draṣṭavyam //

(vidhiśaktipratibandhakayadādiśabdasya dharmopayoganirūpaṇam) nacaivaṃ tarhi teṣāmānarthakyam; brāhmaṇādigatānāṃ ākhyātāntaraikavākyatayā nimittatvapratipādakatayopayogāt / mantragatānāntu yadyapi vidheyatvenoddeśyasamarpakatvenopayogābhāvāt stāvakatayā ca dūrasthatvena padaikavākyatābhāvādanupapatteḥ padārthavidhayā stutimātralakṣaṇāyāmapi svārthabodhe samāptyabhāvena vākyaikavākyatāyā apyasaṃbhavānnopayogaḥ saṃbhavati; tathāpi pāriśeṣyānmantrādhikaraṇanyāyena smārakatvenaiva sa ityāha ---------- ata iti //

prayojanaṃ spaṣṭatvānnoktam //

iti saptamaṃ mantrābhidhāyakatvādhikaraṇam //

----------------- <B1> (8 adhikaraṇam / ) (a.2 pā.1 adhi.8) taccodakeṣu mantrākhyā mantraprasaṅgāt "ahebudhniya mantraṃ me gopāye"ti vedaprayuktamantraśabdārthanirṇayāya tallakṣaṇamucyate / yatrābhiyuktānāṃ mantrapadavācyatvaprakārikopasthitirviśeṣyatāsaṃbandhena samantraḥ /

vācyatāvacchedakaṃ ca mantratvaṃ jātirakhaṇḍopādhirvetyanyadetat // 8 // //

iti aṣṭamaṃ mantralakṣaṇādhikaraṇam //

------------------ <B2> (pūrvādhikaraṇena prāsaṅgikasaṅgatinirūpaṇam) pūrvādhikaraṇe upalakṣaṇatayāpi sūtre mantraśabdaprayogādupasthitasya mantrasya lakṣaṇaṃ kriyata iti prāsaṅgikīṃ saṅgatiṃ darśayati ---------- mantraprasaṅgāditi //

(śāstrasaṅgatinirūpaṇapūrvakamarthaprakāśakatvasyālakṣaṇatvāt mantratvaprakārakaprasiddhiviṣayatvameva mantratvamiti nirūpaṇam) śāstre vākyārthavicāravat vedapadārthavicārasyāpi kartavyatvena pratijñānādiha tatkaraṇena śāstrasaṃgatiṃ sūcayituṃ vaidikapadārthatvaṃ darśayituṃ ahirbudhnyetyuktam / "ahirbudhnyo rudra" iti prakāśakārāḥ / āvasathyāgnirityapare / tacchabdena pūrvādhikaraṇoktamabhidhānaṃ parāmṛśya tadabhidhānaṃ codakaṃ prayojakaṃ yeṣāmiti bahuvrīhisamāsena prayogakāle arthaprakāśakatvaṃ mantralakṣaṇaṃ yadyapi sūtre pratīyate; tathāpi mantrakāṇḍapaṭhitānāṃ "vasantāya kapiñjalānālabhete"tyādīnāṃ mantratve 'pi vidhāyakatvenārthaprakāśakatvābhāvenāvyāpteḥ pañcame mantrābhāve brāhmaṇasyāpi smārakatvāṅgīkārādativyāpteryathāśrutamayuktaṃ tadityupekṣyānyathā lakṣaṇamāha ------- yatreti //

(mantrapadavācyatāvacchedakanirūpaṇenoktamantralakṣaṇasya sūtrārūḍhatvapratipādanenāsyantatvādilakṣaṇakhaṇḍanena copasaṃhāraḥ) nanu mantrapadavācyatāvacchedakāniścaye vācyatvaprakārakaniścayāyogānna lakṣaṇasiddhiḥ //

na hi mantratvannāma jātiḥ; tathātve vidhitvādinā sāṅkaryāpatteḥ, anekavarṇavyaktīnāṃ yaugapadyāsaṃbhavena mantratvasyābhivyaktyanāpatteśca / nāpyupādhiḥ, ataḥ kathametallakṣaṇamityata āha --------- vācyatāvacchedakañceti //

akhaṇḍopādhirūpasyaiva mantratvasya devatātvavat svīkāreṇa tena rūpeṇa vācyatve 'vadhārite tatprakārakaniścayaviṣayatvasya lakṣaṇatvopapattiḥ /

ataśca tacchabdasya mantraparatvamevāṅgīkṛtya mantracodakeṣu mantrādhyetṛṣu yā mantrākhyā mantrapadavācyatvaprayogeṇa sūtre uktamiti bhāvaḥ /
yāni asyantatvādīni lakṣaṇāni vṛttikāreṇa kṛtāni, tāni kathañcitsvarūpakathanamātraparatayā neyāni, natu lakṣaṇatvenar "iḍyaścāsi vandyaśca vājinni"ti mantre 'simadhyatvena "tattvā yāmi brahmaṇe" ti mantre tvāmadhyatvenāvyāpterityādi prācāṃ grantheṣveva draṣṭavyam /
prayojanam --------- "ākṣepeṣvapavādeṣu prāptyāṃ lakṣaṇakarmaṇi /
prayojanaṃ na vaktavyaṃ yacca kṛtvā pravartata" ityābhiyuktyā lakṣyajñānarūpasyaiva spaṣṭatvāt -------- na pṛthagvācyamiti noktam //

ityaṣṭamaṃ mantralakṣaṇādhikaraṇam // ------------------

<B1> (9 adhikaraṇam / ) (a.2 pā.1 adhi.9) "etadbrāhmaṇānyeva pañca havīṃṣī"ti vedaprayuktabrāhmaṇaśabdārthaparijñānārthaṃ tallakṣaṇamapi prasaṅgādeva /

mantrātiriktavedatvameva brāhmaṇatvam // 9 //

iti navamaṃ brāhmaṇalakṣaṇādhikaraṇam //

------------------ <B2> (śāstrānantarasaṅgatinirūpaṇapūrvakaṃ mantrātiriktavedavākyatvaṃ brāhmaṇasya lakṣaṇamiti arthavādopaniṣadāmapi vidhāvevāntarbhāvenopapādanam) pūrvavadeva vaidikapadārthavicāreṇa śāstrasaṅgatiṃ prasaṅgasaṅgatiṃ cānantaraṃ darśayan brāhmaṇalakṣaṇaṃ yadyapi mantralakṣaṇavadeva yatrābhiyuktānāṃ brāhmaṇapadavācyatvaprasiddhiviṣayatvarūpaṃ śakyate vaktum, itarathā brāhmaṇātiriktavedatvaṃ mantratvamityevaṃrūpasya mantralakṣaṇasyāpi saṃbhavena vinigamanāvirahāpatteḥ; tathāpi svatantrasyārṣerniyantumaśakyatvāditi nyāyena sūtrakṛduktameva lakṣaṇaṃ darśayati ---------- etadbrāhmaṇānīti //

vastutastu ------------ śeṣe brāhmaṇamityetāvataiva siddheḥ śabdaśabdaprayogeṇābhiyuktaprasiddhimūlakatvameva pūrvoktalakṣaṇasya pratīyata iti na vinigamanāviraha -------- iti dhyeyam / mantrātirikteti //

vedasya brāhmaṇamantrayoḥ vedanāmadheyamiti dvirāśitvokteḥ mantrātiriktatvena lakṣaṇenārthavādānāṃ vidhīnāmupaniṣadāṃ ca dvitīyarāśyantarbhāvaḥ sūcitaḥ / atrāpi vṛttikāroktāni lakṣaṇāni bhāṣyādāveva dūṣitāni tatraiva draṣṭavyāni //

iti navamaṃ brāhmaṇalakṣaṇādhikaraṇam //

------------------ <B1> (10 adhikaraṇam / ) (a.2 pā.1 adhi.10) ūhapravaranāmadheyānāṃ satyapi prayogakāle arthasmaraṇārthamuccāryatve mantrapadaikavākyatve ca svarūpeṇa vede 'paṭhitatvādabhiyuktaprasiddhyaviṣayatvena naiṣāṃ bhreṣe mantrabhreṣanimittaṃ prāyaścittam, apitu aṅgabhreṣanimittakameva // 10 // iti daśamaṃ ūhāmantratādhikaraṇam //

<B2> (pūrvādhikaraṇenāpavādikasaṅgatiḥ ūhapravaranāmasvarūpanirūpaṇapūrvakatanmantratvapūrvapakṣaśca) pūrvaṃ vedasya dvairāśye ukte ūhāderapyanumānādigamyavedatvābhyupagamāt tatraca vidhiprayojanatvābhāvena brāhmaṇatvābhāvāt pariśeṣeṇāthavā prayogakāler'thaprakāśakatvarūpapūrvoktalakṣaṇabhrāntyā vā mantratve prāpte tadapavādaḥ kriyate / arthācca dvairāśyasya eṭhyamānavedaviṣayatvaṃ siddhaṃ bhavatītyevamāpavādakīṃ saṅgatiṃ spaṣṭatvādanabhidhāya viṣayapradarśanapūrvakaṃ pūrvapakṣaṃ saṃkṣepeṇa sūcayati ---------- ūheti //

"prākṛtasthānapatitapadārthāntarakāryataḥ / ūhaḥ prayogo vikṛtau ūhyamānatayoditaḥ" ityagnyādipadasthāne vikṛtau sūryādipadaprayogo yo mantreṣu sa ūhaḥ / "ārṣeyaṃ vṛṇīta" ityādividhivaśātkāśyapavatsāranaidhruvetyādiśabdena ārṣeyaṃ kīrtyate, sa pravaraḥ / subrahmaṇyānigade yatra "devadattaśarmaṇaḥ putro yajata ityādinā yajamānapitrādivācakaśabdo yajamānasya nāma gṛhṇātī"ti vidhitaḥ prayujyate tannāma / mantrapadaikavākyatveceti //

itarathā amantrakaikavākyatāpannānāṃ mantrāṇāmapi ślokaikavākyatāpannamantrākṣaravadamantratvāpattirityarthaḥ //

(mantraikavākyatvasyārthaprakāśakatvasya vā mantratvāprayojakatvenohādyamantratvasiddhāntaḥ) siddhāntamāha ------------ svarūpeṇeti //

svādhyāyādhyayanakāle teṣāmapaṭhitatvenābhiyuktaprasiddhyabhāva ityarthaḥ /

ata eva teṣāṃ svarapūrvakaṃ pāṭhābhāve 'pi na doṣaḥ / naiṣāmiti //

naca tadekavākyatāpannānāṃ amantratvāpattiḥ; ekapadalope 'pi sa eva mantra iti dṛḍhatarapratyabhijñānāt mantrāvināśapratīteḥ / ataeva yājyānte plutikaraṇe 'pi na mantratvahāniḥ / ślokādyekavākyatāpannamantrākṣareṣu tu prasidhyabhāvādeva na tat / evañca mantraikavākyatāyāmapi iṣetvetyatra chinadmītyadhyāhṛtasya mantratvābhāvena mantraikavākyatāyāḥ, arthaprakāśakatvasyāpi yathā prakṛtiprāptasya "upāvartadhva" miti mantrasya sthāne mahāvrate "rathaghoṣeṇa māhendrasya stotramupākarotī"ti vacanavihite rathaghoṣe 'pi sattvena vyabhicārānna tanmātreṇaiṣāṃ mantratvamityarthaḥ //

(vidhivākyāmnāterāpadasya, āyurāśāste yajamāno 'sau ityatrāsāviti padasthānīyaviśeṣapadānāṃ ca mantratvanirāsaḥ / pūrvottarapakṣaprayojananirūpaṇaṃ ca) atraca vārtike --------- yat irāpadasyairaṃ kṛtvodgeyamiti vidhivākye taddhitāntargatatvenāmnātatvādastyeva mantratvamityuktam, tadgānārthaṃ brāhmaṇe samāmnātasyāpi mantraprasiddhyaviṣayatvena mantratvāyogāt kathañcit mantrakāṇḍe tadvidhipāṭhābhyupagame 'pyairapadasyaiva pāṭhenerāpadena tadasaṃbhavādatiśayārtham / yadapi "āśāste 'yaṃ yajamāno 'sāvi" tyādisarvanāmasaṃyukte mantre asāvityasya svādhyāyādikāle mantrarūpasyāpi karmakāle tatpadasthāne paṭhanīyasya devadattādipadasyāpi viśeṣāṇāmānantyādayugapatkālatvāccāmnātumaśakteḥ svarūpasya sarvanāmaprakāreṇāstyevāmnānamityaśūnyasthānatvāt mantrasya śakyameva nirūpaṇaṃ kartum / yadatra padaṃ nivekṣyate tadgānayaṃ mantra ityato mantratvamityuktam, tadapi teṣāṃ viśeṣapadānāṃ svarūpeṇa pāṭhābhāvāt tatprasiddhiviṣayatvānupapatteḥ sarvanāmapāṭhasyaca svādhyāyakāle pārāyaṇādau copatyuktatvenānarthakyasyāpyabhāvāditarathā subrahmaṇyānigade ārṣeyavaraṇe 'pi sāmānyātmanā āmnānasya viśeṣaparyavasānaṃ vinānupapatteḥ pravarādīnāmapi vidhivihitatvena mantratvāpatteranivāryatvādatiśayārthamevetyuktaṃ kaustubhe / ataeva ----- vārtike ------- sarvanāmasthāne prayujyamānapadānāmamantratvamāśaṅkya tathānāmeti kecidityaneneṣṭāpattiṃ kurvatāṃ matamapyuktam / ataśca naiṣāmiti ūhitapadaghaṭitasamastamantrabhreṣe mantrabhreṣaprāyaścittasya pakṣadvaye sāmye 'pi ūhitapadamātrabhreṣe mantrapadabhreṣanimittaṃ prāyaścittaṃ pūrvapakṣe / siddhāntetu tasya mantrāntargatatve 'pi mantrapadatvābhāvānna tat, apitu jñātājñātāṅgabhreṣanimittaṃ prāyaścittamityarthaḥ //

iti daśamamūhāmantratādhikaraṇam // ------------------ <B1> (11 adhikaraṇam / ) (a.2 pā.1 adhi.11) teṣām //

mantratvādau vyāpakadharme nirūpite tatprasaṅgādeva tadavāntaradharmo ṛktvādiḥ, "ṛcaḥ sāmāni yajūṃṣī"ti vedaprayuktaṛgādipadārthaparijñānārthaṃ nirūpyate / pādavyavasthāvanmantratvaṃ ṛktvam // 11 // iti ekādaśaṃ ṛglakṣaṇādhikaraṇam //

<B2> (prāyapāṭhārthavṛttavaśādikṛtapādavyavasthāvanmantratvaṃ, ṛktvamiti, ṛglakṣaṇanirūpaṇam) yadyapi arthavaśeneti hetūpādānasahitaṃ lakṣaṇamuktam, tathāpi tatpraveśamantareṇāpi nirdeṣatayā lakṣaṇopapattimabhipretya ṛglakṣaṇamāha ----------- pādavyavasthāvaditi //sūtragatatacchabdaparāmṛṣṭamantratvoktyā ślokādāvativyāptinirāsaḥ sūcitaḥ / sāca pādavyavasthā "agnimīle purohitami"tyatra ṛgarthāparyavasāne 'pyavāntaravākyārthamādāyārthavaśādbhavati / evamaparayorapi pādayorīle ityākhyātapadānuṣaṅgeṇārthavattvamiti sūtre upāttamapyarthavaśeneti padaṃ hetvantarāṇāṃ vṛttādīnāmapyupalakṣaṇam / taduktaṃ prātiśākhye -------- "prāyor'tho vṛttamityete pādajñānasya hetavaḥ" iti / asyārthastadbhāṣye prāyaḥ prāyapāṭhaḥ, vṛttaṃ tu "varṣiṣṭhāṇiṣṭhayoreṣāṃ laghūpottamamakṣaram / gurustvitarayo ṛkṣu tadvṛttaṃ chandasāṃ viduḥ" iti prātiśākhye uktam / eṣāṃ padānāṃ varṣiṣṭhāṇiṣṭhayordvādaśāṣṭākṣarapādayorupottamamakṣaraṃ laghu bhavati / yathā "pradevamacchā madhumanta indavaḥ" iti dvādaśākṣare pāde dakāra upottamo laghurbhavati tadantyākṣarāntaḥ pādo jñātavyaḥ / yathā "agnimīla" ityatra hikāra upottamo laghurbhavati tadantyākṣarāntaḥ pādo bhavati / itarayoḥ daśaikādaśākṣarayostu upottamaṃ gururbhavati tadantyākṣara eva pādaḥ / yathā "śrudhī havaṃ vipipānasyādre" riti daśākṣare pāde syā iti gururbhavati / yathāvā "pibā somamabhiyamugratarda" ityekādaśākṣare pāder da iti saṃyuktākṣare vidyamāne pūrvasya gurutvāt takāro gururbhavati / tadantyākṣarāntau tau pādau jñeyāvityarthaḥ / prāyapāṭhodāharaṇaṃ tu "gornaparvaviradātiraśce"ti traiṣṭubhe pāde ekādaśākṣaratvamapekṣitam / vartatetu daśākṣaratvaṃ tatra traiṣṭubhe asmin sūkte pūrvottarapadānāṃ ekādaśākṣaratvamasti / tatprāyapāṭha eva hetuḥ / arthodāharaṇaṃ tu uktameva / anyadapi ghṛṇāno 'dbhirdevatānityantaḥ pādor'thavaśāt / "tamustrāmindraṃ na rejamānami"ti traiṣṭubhe pāde ekenākṣareṇa nyūne 'pyalpavaiṣamyeṇa tatraiva namityatra pādāntatvam / "evādevāṃindro vivye nṝnpraścyautnena maghavā satyarādhāḥ / viśvettāte harivaḥ śacīvobhiturāsaḥ svayaśo gṛṇantī" tyasyāmṛci uttarārdharce daśākṣarau dvau pādau / pūrvārdharce tu arthavaśena nṝnityantaṃ pādānto bhavati / vṛttavaśādante nṝnityasyopottamasya gurutvāt tatra vṛttāpekṣayār'thasya balavattvāt nṝnityante pāde prāpte nṝuttarārdharcagatadaśākṣarapādadvayaprāyapāṭhenārthāpekṣayāpi balīyasā pretyantapādovasīyate / taduktaṃ prātiśākhye ------ 'tadviśeṣasannipātetu pūrvaṃ pūrvaṃ paraṃ param, iti prāyor'thavṛttānāṃ samavāye pūrvaṃ pūrvaṃ prabalaṃ uttaramuttaraṃ durbalamityarthaḥ / etena ----- "agniḥ pūrvebhirṛṣibhiri" tyatra kriyāpadānupādānādaparyavasitārthe vṛttavaśena vyavasthetyuktaṃ yadvārtike tadapi --------- vyākhyātam; yattu ------- nyāyasudhākārādīnāṃ laghugurvakṣarasāmyādvṛttavaśeneti vārtikagatavṛttapadavyākhyānam, tadayuktam, vārtikagatavṛttapadasya pūrvadarśitaprātiśākhyoktavṛttārthatvenāpyupapatteḥ / laghugurvakṣarasamākhyavṛttaparatayā vyākhyānasya niṣpramāṇatvāt /

ata eva vṛttāpekṣayā balavatārthavaśeneḍya ityantasya pādāntatve prāpte agnimīla ityādyaṣṭākṣaraprāyapāṭhenārthāpekṣayā balīyasaiva pādavyavasthā yuktā /
vārtike vṛttopanyāso nar iḍya ityantasya pādāntavyāvṛttyartho 'pi tu ṛṣibhirityantasya pādāntatvaṃ nārthavaśena bhavati kena tarhītyapekṣāyāṃ tadupapādanamātrārtha eva /
evaṃ sthite agnimīla ityādau vṛttārthākṣarasaṅkhyāniyamachandolakṣaṇānāṃ pādavyavasthāhetūnāṃ samuccaye 'pi na kṣatiriti jñeyam /
idañca mūlānapekṣitamapi kaustubhadarśitodāharaṇaśodhanikārthaṃ prasaṅgādatropapāditam // //

ityekādaśaṃ ṛglakṣaṇādhikaraṇam //

----------------- <B1> (12 adhikaraṇam / ) (a.2 pā.1 adhi.12)

gītiṣu sa mākhyā / Jaim_2,1.36 /
mantratvasamānādhikaraṇagītatvaṃ sāmatvam // 12 //

iti dvādaśaṃ sāmalakṣaṇādhikaraṇam //

<B2> (sāmalakṣaṇam sāmaśabdasya gītiparatvam, sāptamikādhikaraṇasyaitadākṛtyadhikaraṇābhyāmapaunaruktyamityādīnāṃ nirūpaṇam) atrāpi sūtre teṣāmiti padānuvṛttyā mantragatatvasya lābhenābhiyuktaprasiddhimūlopapattikaṃ sāmalakṣaṇamāha ------ mantratveti //

tena na laukikagītāvativyāptiḥ / yadyapi gītiviśiṣṭāyāmṛci abhiyuktānāṃ prayogaḥ; tathāpi "ekakhaṇḍena śabdena viśiṣṭo yatra gamyate / viśeṣaṇasya vācyatvaṃ tatra sarvatra jāyata" iti vārtikoktena nāgṛhītaviśeṣaṇanyāyena ṛcāṃ vyakteriva lakṣaṇādināpi bhānopapatterviśeṣaṇībhūtagītivācitvasyaiva lāghavena saptame sādhanīyasyānāgatāvekṣaṇanyāyena sūtrakṛtehopādānaṃ kṛtam / ataeva na tena paunaruktyam / nahyatragītimātravācitvasādhanasya prayojanamasti; gītiviśiṣṭaṛgvācitvenāpi ṛgādibhyo bhedasiddheḥ, saptame tu "kavatīṣu rathantaraṃ gāyatī"tyanena "kayānaścitre" tyasyāmṛci vihite rathantare rathantaraśabdasya ṛkparyantavācitve ṛco ṛgadhikaraṇatvāsaṃbhavāt kavatīśabde kāryalakṣaṇāpattibhiyā gītimātravācitvasādhanamabhīvatyāmutpannarathantaragīteratideśasidhyathramupayuktamiti tatratyasyaiva siddhavatkāreṇehoktatvāt sāptamikādhikaraṇasyāpyākṛtyādhikaraṇaprayojanakathanārthatvāt nākṛtyadhikaraṇena paunaruktyamapīti dhyeyam //

yadyapi rathantarādiśabdānāṃ gītavācitvaṃ sādhitam na sāmaśabdasya; tathāpi viśeṣavācakapadānāṃ gītivācitve sādhite teṣāṃ rathantaraṃ sāmetyādau sāmānyavācisāmapadasāmānādhikaraṇyaṃ sāmaśabdasya gītisāmānyavācitvenaiva saṃbhavatītyabhipretya saptamasiddhatvoktyavirodhaḥ //

iti dvādaśaṃ sāmalakṣaṇādhikaraṇam // ---------------- <B1> (13 adhikaraṇam / ) (a.2 pā.1 adhi.13) roṣe yajuḥśabdaḥ ṛksāmabhinnamantratvaṃ yajuṣṭvam, stobhākṣareṣvapi tattvānnātivyāptiḥ // 13 // iti trayodaśaṃ yajurmantralakṣaṇādhikaraṇam //

<B2> (yajurmantralakṣaṇam) mantratvapadopādānena brāhmaṇaṃ vyāvartayan yajurlakṣaṇamāha --------- ṛksāmeti //

prācāmukte lakṣaṇe stobhākṣareṣvativyāptiṃ prasaktāmiṣṭāpattyā pariharati ---------- stobheti //

praśliṣṭapaṭhitatvasya mūlagrantheṣu niveśitasyāpi vyavartyābhāvena pādabandhābhāvavatvādakṣaraghaṭitatvarūpasvarūpakīrtanamātrārthatvābhi prāyeṇānupanyāsaḥ //

iti trayodaśaṃ yajurmantralakṣaṇādhikaraṇam // ------------------ <B1> (14 adhikaraṇam / ) (a.2 pā.1 adhi.14) nigadovāya turthaḥ syāddharma viśeṣāt nigadasaṃjñakānāṃ mantrāṇāṃ saṃjñābhedādupāṃśu yajuṣā uccairnigadeneti vipratiṣiddhadharmabhedācca bhedo yajurbhya iti prapte --------- "ṛcaḥ sāmāni yajūṃṣī"ti vede trayāṇāmeva mantrabhedānāṃ saṃkīrtanāt "mantra eva khalvayaṃ nigadabhūto bhavati tasmādyajuri"ti ca liṅgānnigadānāṃ yajuṣṭvameva, saṃjñā tu brāhmaṇaparivrājakanyāyenābhede 'pyupapannā / nigadatvaṃ ca yajuṣṭvāvāntaradharmo natu nitarāṃ upāṃśusvarātiriktasvareṇa gadyamānatvam; "namaḥ pravaktre" ityādinigadeṣu upāṃśupaṭhyamāneṣvavyāpteḥ / naca dharmabhedādbhedaḥ; viśeṣavihitenoccaiṣṭvena sāmānyavihitasyopāṃśutvasyānyaparatvāvasāyāt, upāṃśu yajuṣetyasya vedopakramānurodhena yajurvedavihitakarmamātre upāṃśutvavidhāyakatvasya vakṣyamāṇatvena bhavanmate 'pi saṃkocasyāvaśyakatvācca / nacaivamupakramavaśena yajuḥpade vedalakṣaṇāvannigadapade 'pi yajurvedalakṣaṇāpatterekasminkarmaṇi dharmadvayavikalpāpattiḥ, "vāyoryajurveda" ityupakramasya yajuḥ pada eva lakṣaṇātātparyagrāhakatvāt, anyathā vāyornigadaveda ityapi kiṃ nāvakṣyat / ataścoccairnigadeneti svatantra eva nirarthavādako 'yamuccaiṣṭvaniyamavidhirviśeṣavihitātiriktanigadoddeśena / teṣu hi parapratyāyanarūpakāryavaśenopāṃśutvanivṛttāvapi mandrādyanekasvaraprāptau uccaiṣṭvaniyamo nānupapannaḥ / ato nigadabhreṣe yajurbhreṣaprāyaścittam, āśvinādau pāriplavaśaṃsanaṃ vā // 13 // iti caturdaśaṃ nigadayajuṣṭvādhikaraṇam //

<B2> (pūrvādhikaraṇenākṣepasaṅgatiḥ saṃjñābedānnigadānāṃ yajurbhedapūrvapakṣaśca)

śeṣe yajuḥ śabdāḥ / Jaim_2,1.37 /

iti pūrvasūtreṇa ṛksāmabhinnatayā yajurbhedakathanena yanmantratraividhyamuktaṃ tadākṣepeṇeha pūrvapakṣakaraṇādākṣepasaṅgatiṃ spaṣṭatvādanabhidhāya pūrvapakṣamevāha -------- nigadasaṃjñakānāmiti //

te ca prāyaḥ parasaṃbodhanārthā "agnīdagnīnvihare" tyādayaḥ,

nigado vā caturthaṃ syād dharmaviśeṣāt / Jaim_2,1.38 /

iti pūrvapakṣasūtre dharmaviśeṣāditi padena uccaiṣṭvādidharmānyatvasya pūrvapakṣa hetutayā prāthamyokteḥ

vyapadeśāc ca / Jaim_2,1.39 /

iti dvitīyasūtreṇa saṃjñābhedasya taddhetutāyā uttaratra sūcane 'pi "vedo vā prāyadarśanādi"ti tārtīyavākyādhikaraṇe upāṃśutvādīnāṃ tattanmantradharmatvanirāsena tattadvedavihitakarmadharmatvasya vakṣyamāṇatvena tadviruddhasya mantradharmānyatvahetostadadhikaraṇapūrvapakṣasthatayoktasyābhyuccayahetutvapratītermukhyatvamuttarahetoreveti sūcayituṃ sautrakramaṃ vihāya dvitīyameva hetumādito mukhyatvāddarśayati ------------- saṃjñābhedāditi // ime nigadā imāni yajūṃṣītyevaṃ bhinnasaṃjñābhirvyavahārāt jyotirādivat bheda ityarthaḥ /vipratiṣiddheti //

(uccairnigadenetyasya sāmānyaśāstrabādhakatvena parapratyāyanarūpakāryārthatayāprāptoccaistvānuvādatvena vopapattinirāsena pūrvapakṣasamarthanam //)//

nigadānāṃ yajuṣṭve upāṃśutvaprāptyoścaiṣṭvavidhānānupapatterviśeṣavihitena bādhasaṃbhave 'pi svaviṣayavṛttibhedakalpanayā bādhenopapattau sāmānyavākyasya saṃkocalakṣaṇabādhābhyupagamasyāyuktatvāt svarūpata eva bhedakalpanā yuktā / naca --------- parapratyāyanarūpakāryānurodhenaivopāṃśutvavidheḥ saṃkocāduccairnigadenetyasyānuvādatopapatterna tadbhedabādhakateti --------- vācyam; mantrapramāṇakaparapratyāyanarūpakāryānurodhena vākyasyāpi brāhmaṇagatasya saṃkocāyogāt, "namaḥ pravaktre" "deveddho manviddha" ityādīnāṃ parapratyāyanārthasyāpyabhāvācca / ata uccairityasya vidhitvāvaśyakatvāt bhedabodhanādapi tadvidhyupapatternopāṃśutvavākyasya saṃkoco yukta ityarthaḥ //

(brāhmaṇaparivrājakanyāyena saṃjñābhedasya bhedāsādhakatvena nigadayajuṣṭvasiddhāntanam) mantra eveti //

"tadāhuḥ ------- ṛksubrahmaṇyā yajūṃṣi sāmaveti praśnottarabhūte mantra eva khalvayaṃ nigadabhūto bhavati / tasmādyajuri"ti vede nigadaśabdasāmānyena hetunā subrahmaṇyānigade ṛksāmabhinnamantratvarūpayajuṣṭvasādhanāt tadvyatiriktānigadeṣvapi yajuṣṭvāparityāgena mantratvasya pratīteryajuṣṭvamevetyarthaḥ / yastu saṃjñābheda uktaḥ, sa brāhmaṇye satyapi parivrājakavyapadeśāntaravat yajuṣṭve satyapi nitarāṃ gadyamānatvarūpaguṇayogenāpyupapanna iti naikāntato bhedasādhaka ityāha --------- saṃjñātviti //

(nigadaśabde prācīnopapāditayaugikatvanirāsena rūḍhisamarthanam) prācīnaiḥ gadaterapādabaddhapadasamūhavācitvāt prakarṣavāciniśabdopasṛṣṭasyoccairavicchinnoccāryamāṇāpādabaddha padasamūhavācitāvasāyātparapratyāyanakāryavaśena nitarāṃ gadyante ityavayavayogārthamādāya saṃjñopapāditā, tāṃ dūṣayan aśvakarṇādisaṃjñāvat rūḍhyaṅgīkāreṇa nigadeti saṃjñāmupapādayati -------- nigadatvaṃ ceti //

evañca vyāpyavyāpakabhāvenaikasminnubhayasaṃjñopapattiruccaiṣṭvavidhitaḥ prāk nigadapadaśakyatāvacchedakaprasiddhiśca sūpapādetyarthaḥ //

(upāṃśu yajuṣeti vidhisaṅkocabhiyā yajuṣo nigadabhedaśaṅkānirāsaḥ) yena hyupāṃśutvavidheḥ saṃkocarūpabādhāpattyā yajurapekṣayā bheda ucyate, tasyāpi mate upāṃśutvādīnāṃ kevalayajurdharmatvanirāsena yajurvedavihitakarmāṅgamantramātradharmatvasyaiva pūrvoktarītyā svīkāryatvāt nigadānāmapi tatkarmāṅgamantratvena prāptopāṃśutvabādhakatvamuccairnigadenetyetadvidherbhede 'pi svīkāryameveti na tadbhiyā bhedakalpanaṃ yuktam, apitu sāmānyaviśeṣabhāvena bādhyabādhakataivetyāha ---------- upāṃśu yajuṣeti //

(nigadopāṃśutvasya vākyasiddhasyāpi laiṅgikenoccaiṣṭvena bādhanirūpaṇam) vastutastu ---------- parapratyāyanarūpakāryavaśālliṅgenaiva upāṃśutvasya bādhāt noccaiṣṭvavidheḥ tadbādhakatāprasaktiḥ, yadyapi liṅgāvagataparapratyāyanārthatvasya brāhmaṇavākyāvagatopāṃśutvena bādho 'pi śaṅkyeta; tathāpi laiṅgikasyāpi parapratyāyanārthasya pradhānatvenāṅgabhūtopāṃśutvena bādhasya pramāṇabalābalāpekṣayā prameyabalābalasya jyāyastvanyāyenāsaṃbhavānna doṣaḥ //

kiñca. etādṛśaviṣaye upāṃśutvavidhernaiva pravṛttiḥ / yatrāniyataḥ svaraḥ prāptastadviṣaye upāṃśutvaniyamakaraṇe 'pi nigade kāryavaśenoccaiṣṭvasyaiva niyataprāptatayāniyataprāptiviṣayatvābhāvādityādi kaustubhe draṣṭavyam //

(uccairnigadenetyasya kāryaprāptoccaiṣṭvānuvādenopāṃśuyajuṣetyetadarthavādatvamiti prācīnamatanirāsena vidhitvāṅgīkāratatprayojanapūrvottarakalpaprayojanānāṃ nirūpaṇam) yattu -------- prācīnaiḥ kāryavaśenaivoccaiṣṭvasya prāptatvāduccairnigadenetyasyānuvādatvenopāṃśu yajuṣeti vidhistutyarthatvaṃ yajūrūpanigadeṣu kāryavaśāduccaiṣṭve 'pi yajuḥsāmānye upāṃśutvamevocitamityevaṃvidhayoktam, tadvidhitvasyāvaśyakatayā dūṣayati-------- ataśceti //

"namaḥ pravaktre" ityādeḥ niyamavidhyaviṣayatvaṃ sūcayituṃ ---- viśeṣavihitātiriktetyuktam / tasya viśeṣavihitasvarātiriktetyarthaḥ / mandrādyaneketi //

parapratyāyanakāryarahitanigadeṣu upāṃśutvasyāpi pakṣe prāptyā nityavadanuvādānupapattervyāvartanīyopāṃśutvasyādipadena grahaṇam / āśvinādāviti //

"sarvā ṛcaḥ sarvāṇi yajūṃṣi sarvāṇi sāmāni vācastome pāriplavaṃ śaṃsatī"ti vidhinā āśvinādiśastre vācastomayāge yajurantargatyā pāriplavaśaṃsanaṃ siddhānte bhavati, pūrvapakṣe tadanantargatestadabhāva iti prayojanamityarthaḥ //

iti caturdaśaṃ nigadayajuṣṭvādhikaraṇam //

---------------- <B1> (15 adhikaraṇam / ) (a.2 pā.1 adhi.15) yajuṣṭvaṃ yāvatsu padeṣu vākyatvaṃ paryāptaṃ tāvatsu paryāptaṃ natu vākyasamūhe; tasya viniyogānarhatvāt / vākyatvaṃ ca yāvatsvarthaikatvaṃ vibhajyamānasākāṅkṣatvaṃ ca tāvatsu / arthaikatvaṃ ca bhinnapratītiviṣayānekamukhyaviśeṣyarāhityam; anyasya durvacatvāt / asti ca gāmānayetyādau mukhyaviśeṣyabhūtāyā bhāvanāyā ekatvāttat / daśapūrṇamāsāmanahomādivākyeṣu ca bhāvanānāmanekāsāmapi bhinnapratītiviṣayatvābhāvāt vrīhiyavavākyayoḥ "bhago vāṃ vibhajatvi" tyādau ca satyapi bhinnapratītiviṣayatve mukhyaviśeṣyāyā bhāvanāyā ekatvādarthaikatvam / atastatraikavākyatvavyāvṛttyarthaṃ dvitīyaṃ anvīyamānayoḥ padārthayorananvaye anivṛttākāṅkṣatvarūpaṃ viśeṣaṇam / "syonaṃ te sadanaṃ kṛṇomi tasmin sīde" tyatrānanvaye sākāṅkṣatve 'pi bhinnavākyatvādādyaṃ viśeṣaṇam // 1.5 // iti pañcadaśamekavākyatādhikaraṇam // <B2> (ṛksāmayoḥ parasparabhedasyādhyāpakaparaṃparayā sujñātatvena tamupekṣya praśliṣṭapaṭhitayajurmantraparimāṇanirūpaṇārthametadadhikaraṇamityāśaṅkānirāsapūrvakamupapādanam) mantraprastāvāt ṛksāmayajūrūpāvāntarabhede nirūpite ṛgādīnāṃ "ṛcaḥ sāmāni yajūṃṣi" ityevaṃ śrutau bahutvenoktānāṃ bhedapratītestatprasaṅgānnirūpaṇīye parasparabhede ṛksāmayoratraitāvatī ṛk atraitāvatsāmetyevamupadeśakādhyetṛvākyādbhedasya sujñānatvāttadbhedanirūpaṇamupekṣya yajuṣāṃ praśliṣṭapaṭhitatvena tasya durjñeyatayā bhedajñāpakamavaśyavaktavyamatrocyate / yadyapi "iṣetveti śākhāmācchinattyūrjetvetyunmārṣṭi" ityevaṃ bhinnabhinnapratīkaviniyogāt 'uttarādiḥ pūrvāntalakṣaṇami'ti vacanācca yajurbhedopi sujñātaḥ, tathāpi brāhmaṇa evaṃrūpeṇa sarveṣāṃ viniyogānāmnānāt sautraviniyogasya bhedapratītimūlatayā tannairapekṣyeṇa lakṣaṇatvāyogāt tathottarādirityasya ca vedatvābhāvena svātantryeṇa prāmāṇyāsaṃbhavāt sūtrakṛdvacanasya caikārthyanibandhanapadasamūhasyaikavākyetiti nyāyamūlatvādāvaśyakaṃ nyāyasvarūpakathanamityabhipretyāha ------- yajuṣṭvamiti //

(yāvatsu padeṣu vākyatvaṃ tāvatsu yajuṣṭvamiti siddhāntopayogitayaikavākyatvanirvacanam) tasyeti //vākyasamūhasya / ekārthaprakāśakatvābhāveneti viniyogānarhatvāt ityasmāt pūrvaṃ śeṣaḥ / tathāca yajerusipratyaye kṛte yajuśśabdavyutpatteḥ tasya cauṇādikatvena bāhulakatvāt prayogānusāreṇa karaṇavācinā yajuśśabdena yogena rūḍhyā vā yāgasādhanamantraviśeṣapratītestasya caikasmin vākya eva viniyogārhatvena saṃbhavādyajurbhedasidhyarthaṃ sūtre vākyatvaparyāptikathanamityabhipretyāha---------- vākyatvañceti ---------- tāvatsviti //

tataścaitādṛśaṃ vākyatvaṃ yatra nāsti, tatpūrvasmādvākyāntaraṃ tadvākyarūpaṃ yajuḥ pūrvasmāt bhinnaṃ jñeyamityarthaḥ //

(arthaikatvasyānyathā durvacatvam, bhinnapratītyādinirvacanasādhutvaṃ ca) nanu kimidamarthaikatvam? na tāvat padārthaikatvam; teṣāṃ vākye 'nekatvāt tasya saṃsargarūpatvena pratipadārthadvandvaṃ bhedāt / nāpi prayojanaikatvam; tadyadi śeṣirūpaprayojanaikatvaṃ, tadā "sauryaṃ carumi" tyādau dravyadevate prati yāgastaṃ pratica phalamityanekatvādarthaikatvānāpattiḥ / "sarvebhya" ityādāvapyanekatvāttadāpattiḥ / nāpi mukhyaviśeṣyarūpaprayojanaikatvaṃ tat; "darśapūrṇamāsābhyāṃ svargakāmo yajete" tyādāvanekāgneyādibhāvanānāṃ mukhyaviśeṣyāṇāṃ bhinnatvāttadāpatteḥ / nāpi mukhyaviśeṣyapratipādakaśabdaikatvam; vrīhiyavavākyayoḥ "bhago vāṃ vibhajatvi" tyādau ca tatpratipādakaśabdabhedādevārthaikatvānāpattervibhajyamānasākāṅkṣatvavi śeṣaṇopādānasya vaiyarthyāpatteḥ, ataḥ arthaikatvasya durvacatvāt kathametallakṣaṇamityata āha ------------ arthaikatvaṃ ceti //

bhinnapratītiviṣayatvābhāvāditi //viśeṣaṇābhāvaprayuktaviśeṣyābhāvāt lakṣaṇasamanvaya ityarthaḥ //

(vibhajyamānapadasākāṅkṣatvaviśeṣaṇasārthakyam) ekatvāditi //

"āyuryajñena kalpatāṃ prāṇo yajñena kalpatāmi"tyādau "kḷptīryajamānaṃ vācayatī"tyupāttakḷptigatabahutvasya kḷptibhede jñāpakasyeveha vibhāgabhede tasyābhāvādvibhāgabhāvanāyā ekatvādityarthaḥ //

(syonaṃ ta ityādāvarthaikatvavāraṇārthaṃ bhinnapratītiviṣayānekamukhyaviśeṣyarāhityamiti saṃsamanvayaṃ nirūpaṇam) viśeṣaṇamiti //

nahi "bhago vāṃ vibhajatvi"tyatra aryamā vāmityasyānvaye sākāṅkṣatvamasti; svavākyopāttavibhajatyanvayenaiva nairākāṅkṣyāt / atastadvāraṇamityarthaḥ /ananvaya iti //

tasminniti tacchabdasya pūrvanirdiṣṭārthasāpekṣatayā pūrvārdhasyānanvaye sākāṅkṣatve 'pi sadanakaraṇapratiṣṭhāpanabhāvanayorekapadopādānābhāvenaika pratītiviṣayatvābhāvāt tacchabdasyaca vākyāntaropāttasadanaprakāśakatvenāpyupapattervākyena liṅgabādhāyogādarthaikatvābhāva ityarthaḥ //

(yajuṣṭvasya samudāya ivāvayave 'pi paryāptiḥ, yajuśśabdayaugikatvasya nyāyasudhākṛbhimatasya nirāsaḥ, vedatvasya samudāyamātraparyāptirityādi nirūpaṇam) atraca yajuṣṭvaṃ na yāgasādhanatvamātreṇa, nāpyarthaprakāśakatayā yāgasādhanatvena vā sakhaṇḍopādhirūpam; ṛcyapi tadāpatteḥ, apitu mantratvavadakhaṇḍopādhirūpam / ataeva yajuśśabdo rūḍha eva, tasyaca vedatvavat sarvamantreṣu vyāsajyavṛttitayā kalpane 'pi yajuravayavasyaiva viniyogena prakāśakatvāttatparyāptiravayave 'pi na virudhyate / ataeva mantra eva khalvayaṃ nigadabhūto bhavati tasmādyajuriti subrahmaṇyānigadarūpavākye 'pi yajuṣṭvavyavahāra upapadyate / etena ---------- yajuśśabdasya yāgasādhanavācitvena yaugikatvāt sūktavākavat svādhyāyakāle bhedānabhyupagame 'pi karmakāle viniyogabhedena yajurbhedāvagaterbhedenaiva prayojyateti nyāyasudhākṛto yaugikatvoktiḥ ------- parāstā; japādisādhaneṣu yajuṣṭvānāpatteśca / evaṃ mantratvamapi vākya eva paryāptam; mantraśabdaprayogāt, vedatvaṃ tu ekasmin vākye adhīte vedo 'dhīta iti vyavahārābhāvāt vyāsajyavṛttyeva / yathāca vedaikadeśaśravaṇe 'pi śūdrādervedaśravaṇaniṣedhapravṛttiḥ tathā vedopakramādhikaraṇe kaustubhe darśayiṣyate / ato vākyamātravṛttitvena yajuṣṭvasya tadbhedādyukto bheda iti bhāvaḥ //

iti pañcadaśamarthaikatvādhikaraṇam //

------------------- <B1> (16 adhikaraṇam / ) (a.2 pā.1 adhi.16)

sameṣu vākyabhedaḥ syāt / Jaim_2,1.47 /

yatra tu noktavidhaṃ vibhajyamānasākāṅkṣatvam -------- yathā "ime tvā" "ūrje tve" tyanayoḥ, yathā vā "āyuryajñena kalpatāṃ prāṇo yajñena kalpatā -------" mityādau, tatra satyapyarthaikatve bhago vāmityādivanmantrabhedaḥ / kimuta yadā viniyogānusāreṇārthabheda eva pramāṇavān tadā mantraikatve pramāṇabhāva eva / atra hi "iṣe tveti śākhāṃ chinatti" "ūrje tvetyunmārṣṭī"ti viniyogabhedādiṣe tvā chinadmīti kriyāpadādhyāhāreṇa bhinnameva mukhyaviśeṣyam / evamūrje tvonmārjmīti / evaṃ "kḷptīrvācayati"ti bahuvacanāt kḷptibhedāvagamenārthabhedaḥ / ataścātra yajurbheda iti pūrvoktapratyudāharaṇamātram // 16 // iti ṣoḍaśaṃ vākyabhedādhikaraṇam // <B2> (pūrvādhikaraṇena pratyudāharaṇasaṅgatiḥ, viṣayavākyasaṃgrahaśca) pūrvoktapratyudāharaṇarūpeṇeha siddhāntakaraṇāt pratyudāharaṇasaṅgatyā viṣayapradarśanapūrvakaṃ siddhāntamevāha--------- yatratviti //ityādāvityādipadena. "apāno yajñena kalpatāṃ mano yajñena kalpatāṃ vāgyajñena kalpatāmātmā yajñena kalpatāṃ yajño yajñena kalpatāṃ" ityantasya saṃgrahaḥ //

(iṣetvorjetvā, āyuryajñena kalpatāṃ praṇo yajñena kalpatāmityādeścaikādṛṣṭārthatvena karaṇamantratvābhāvenairthakatvādinā prācāṃ pūrvapakṣaprakārastasya nirāsaśca) atra prācīnairiṣetvorjetveti padacatuṣṭayasya tathā "āyuryajñena kalpatāmi" tyādivākyasamūhasya ca rathaghoṣavadanuṣṭheyārthāprakāśakatve 'pi karaṇatvopapatteradṛṣṭārthatvamaṅgīkṛtya lāghavenaikādṛṣṭakalpanayā tasminnadṛṣṭaikyarūpaprayojane sarveṣāmākāṅkṣayānvayopapatterarthaikatvavibhajyamānasākāṅkṣatvenaikavākyatā / ata eva yatra "vāyavaḥ sthetyatra vāyuvacchīghragāmino bhavatetyarthena vatsāpākaraṇārthatvapratītistatreṣetvetyekavacanāntā- nāmanvayāsaṃbhavāt "vāyavaḥsthe"tyetatprāktanabhāgasyaiva yajuṣṭvam / "vāyavaḥ sthe" tyatra bhinnayajuṣṭvamiti pūrvaḥ pakṣaḥ kṛtaḥ, tathāpīṣetvetyādipadānāṃ kriyāsākāṅkṣatvāditichinattītyunmārṣṭītyeva viniyogadarśanācca chinadmītyadhyāhārasyāvaśyakatvāt tatra cetikaraṇena mantrasya karaṇatvāvagateḥ tasya cābhidhānaṃ vinānupapatteḥ chedanaprakāśakatvāvagamenādṛṣṭārthatvasyā'dyapadacatuṣṭaye 'saṃbhavāt tathāyurādimantrāṇāmapi protsāhanārthatvena dṛṣṭārthatayādṛṣṭārthatvāsaṃbhavāccātiphalgutvāttasyānupanyāsaḥ / ataeva pratyudāharaṇamātramityadhikaraṇāntagranthe mātrapadātsūcayiṣyate /satyapyarthaikatve iti // (arthaikatvasiddhavatkāreṇa vibhajyamānasākāṅkṣatvābhāvādiṣe tvā ūrje tvā anayorekavākyatvanirāsaḥ) atra kriyākāṅkṣatve 'pi padacatuṣṭayānte ekasyaiva chinadmītyasyādhyāhāreṇa pūrvoktārthaikatvasaṃbhavaṃ kathañcidabhisaṃdhāya vibhajyamānasākāṅkṣatvamātrasyaiva pratyudāharaṇamuktam / evamarthaikatvamaṅgīkṛtyāpyuttaradalā- bhāvamātreṇaikavākyatvābhāvaṃ sādhitaṃ / adhunā tadapi prastute nāstītyāha ----------- kimuteti //

(āyuryajñena kalpatāmityādāvapi mantrabhedanirūpaṇaṃ pūrvottarapakṣaprayojananirūpaṇaṃ ca) kḷptīrityatra kḷptipadaṃ na kalpatāmiti padaparam, navā tadghaṭitamantraparam; lakṣaṇāpatteḥ, apitu kḷptikriyārūpārthaparam / tatraca bahuvacanaśravaṇāt kḷptyarthabhedasiddheḥ sāmānyamātrasyāvivakṣitatvāt āyurādiviśeṣaṇaviśiṣṭāḥ viśiṣṭarūpeṇa bhinnāḥ kḷptikriyāḥ śabdairvaktuṃ pravṛttam / yajamānamadhvaryurvācayatītyarthenādhvaryuvyāpāre vihiter'thādyajamānakartṛkakḷptyarthabahuvacanasya vidhānasiddhestāsāṃ svarūpeṇāṅgatvābhāve 'pyuddeśyatvamātreṇaivocyamānatayā devatāyā iva karmāṅgatvopapattestatprakāśakatvena "āyuryajñena kalpatāmi" tyāderāyurādiviśiṣṭakḷptiprakāśakatvakalpanena dṛṣṭārthatālābhāt prakāśyamānāyurādi viśiṣṭaviśeṣarūpārthabhedena tatrāpi mantrabheda evetyabhipretyāha ------------- evamiti //

prayojanamādyodāharaṇe pūrvapakṣe padacatuṣṭayasya sakṛt prayogaḥ //

siddhānte tu padadvayasyaiveti /
kḷptimantretvekamantrabhreṣe siddhānte tāvanmātrāvṛttiḥ, pūrvapakṣe samastoccāraṇamiti spaṣṭatvānnoktam //

iti ṣoḍaśaṃ vākyabhedādhikaraṇam // --------------------- <B1> (17 adhikaraṇam / ) (a.2 pā.1 adhi.17) yatra bahūnāṃ śeṣāpekṣiṇāmādyasyānantaraṃ śeṣaḥ samāmnāyate, yathā "yā te agne ayāśaye"tyasyānantaraṃ "tanūrvarṣiṣṭhe" tyādiḥ śeṣaḥ / uttarau mantrau "yā te agne rajāśayā, yā te agne harāśaye"ti / tatrottarayoḥ śeṣāpekṣiṇorayameva śeṣo 'nuṣajyate, natu laukiko 'dhyāhriyate; akḷptatvāt, nacāsāvekatra nibaddho 'nyatra netuṃ na śakyaḥ; sarvārthatvenāmnānāt / nacādyasyānantaramapekṣitadeśe paṭhitatvāttadarthamāmnānaṃ śaṅkyam; ākāṅkṣāyogyatayoraviśiṣṭatvāt, āsatterapi asaṃbandhipadāvyavadhānarūpāyāḥ sarvatrāviśiṣṭatvācca / nahi ānantaryameva saṃbandhakāraṇam; tadabhāve 'pi śābdabodhasyāsaṃbandhipadavyavadhānābhāve ānubhāvikatvāt / sarvāvyavadhānasya sakṛtpāṭhe 'śakyatayā ākāṅkṣāditrayeṇaiva ca sarvārthatvajñānopapatterāvṛttapāṭhasya sarvāntapāṭhasya cāpādayitumaśakyatvādapekṣitadeśapāṭhasya ca liṅgenaiva jñātuṃ śakyatvādāmnānasya sarvārthatvāvagateranuṣaṅga eva /

nacaivaṃ avyavadhānasyākāraṇatve padaśrutyā yāgasyaiva karaṇatvānupapattiḥ; tasyākāraṇatve 'pi saṃdehe niyāmakatvamātrāṅgīkārāt, prakṛte tu ākāṅkṣādivaśena sarvārthatvasyaiva pratīterniyāmakākāṅkṣābhāvenānuṣaṅga eva yuktaḥ /
ataśca tadbhreṣe 'pi yajurbhreṣaprāyaścittam //

evaṃ yatra nirākāṅkṣāṇāmeva śeṣiṇāṃ bahūnāmante sāpekṣaḥ śeṣaḥ samāmnāto yathā "citpatistvā punātu vākpatistvā punātu devastvā savitā punātvi" tyeteṣāmante, "acchidreṇa pavitreṇe"ti / tatrāpi saṃnidhiyogyatvayoraviśeṣātsarvatrānuṣaṅgaḥ / nacotthāpyākāṅkṣāyā ekasaṃbandhenaiva caritārthatvādānantaryasya niyāmakatvopapattiḥ; śeṣākāṅkṣayā ākāṅkṣotthāpane 'pi pradhānatvāccheṣiṇāṃ vinigamanāviraheṇa sarveṣāmeva śeṣagrāhakatvāvagaterānantaryasyāniyāmakatvāt / ataeva anekahaviṣkavikṛtisaṃnidhipaṭhitopahomānāṃ sarvārthatvameva / ataśca mukhanābhigulphapradeśapāvanārtheṣu eteṣu mantreṣu śeṣo 'nuṣajyate pratipradhānāvṛttinyāyāt //

17 //

iti saptadaśamanuṣaṅgādhikaraṇam //

<B2> (saṅgatiḥ viṣayavākyasya prakaraṇanirdeśādikaṃ ca) atraca siddhānte 'nuṣaṅgapakṣe āmnānasya sarvārthatvenaiva sādhayiṣyamāṇatvāt anuṣaktasyāmnātatvena mantravadyajuṣṭvasyāpyupapatteḥ pūrvavadyajuḥpariṇāmacintātmakatvena prakṛtasaṅgatiṃ spaṣṭatvādupekṣya viṣayamāha --------- yatreti //

jyotiṣṭome dvitīyatṛtīyacaturtheṣvahassu 'agnimanīkaṃ somaṃ śalyaṃ viṣṇuṃ tejana'miti vākye upasatrtayaṃ yāgarūpaṃ vihitam / taccaikasminnahani pūrvāhṇāparāhṇabhedena yāgatrayamabhyasyamānamekaikopasadbhavati / tatkrame tadaṅgopahomatrayāṅgatvenedaṃ mantratrayaṃ krameṇa paṭhitam / tatra vicāryate ityarthaḥ / ityādiriti //

"gahvareṣṭhograṃ vaco apāvadhīntveṣaṃ vaco apāvadhīṃ svāhe" tyasyādipadena saṃgrahaḥ / he agne, ayāśayā ayaḥsthitā varṣiṣṭhā vṛddhatamā jīrṇāgahvare tīkṣṇe dravye tiṣṭhati, yā te tanūḥ ugraṃ vacaḥ / kṣutpipāse / tathā tveṣaṃ vacaḥ upapātakaṃ vīrahatyādimahāpātakañca apāvadhīṃ hatavānasmīti prathamamantrārthaḥ / evaṃ rajāśayā rajatasthitā tathā harāśayā hiraṇyasthitetyarthaḥ / uktañca brāhmaṇe ---------- "aśanāyāpipāse havā ugraṃ vacaḥ /

enaśca bīrahatya tveṣaṃ vaca" iti /
tataścādyo mantraḥ śeṣānākāṅkṣaḥ, uttarau śeṣākāṅkṣau, tatra pāṭhāt paṭhitamātrasya yajuṣṭvamutānuṣaṅgeṇa nirākāṅkṣīkṛtayoriti yajuḥparimāṇacintārthaṃ vicāra ityarthaḥ // . //

(śeṣākāṅkṣayoruttaramantrayorlaukikenaivādhyāhṛtenākāṅkṣānirāsaḥ, vaidikenaivākāṅkṣāpūraṇāvaśyakatāyāmapi na mantrabhreṣanimittaprāyaścittamiti pūrvapakṣaḥ) tatrottarayormantrayoryacchabdastrīliṅganirdeśābhyāṃ strīvācakapadasākāṅkṣayoravaśyaṃ kasmiṃścit paripūraṇasamarthe ekadeśe kalpanīye vaidikasya tasyādyamantrapaṭhitatvenāpekṣitadeśapāṭhenacādyamantrāttasyaiva pratīteragṛhyamāṇaviśeṣatvābhāvena sarvārthāmnānasya vaktumaśakyatvāt uttarākāṅkṣāyāśca nibaddhalaukikaśeṣagrahaṇenāpyupapatteragnimupadhāya stuvītetyatra laukikāgnerivehāpi laukikasyaivādhyāhāro yuktaḥ / yadyapi vā laukikasyāprakṛtatvādāgneyīnyāyena prakṛte 'nuṣajyate; tathāpyāgneyyā anyatra viniyuktāyā apyanyatra viniyogasya kuśadarvyādaya iti vacanamūlatvena samastaviniyogena mantratvānapāye 'pīhamantraikadeśasyānyatra nayane mantratvānupapatteḥ prakṛtagrahaṇe 'pi mantratvayajuṣṭvayorabhāvānna tadbhreṣe yajurbhreṣanimittaprāyaścittamiti pūrvapakṣasyāśaṅkānirāsavyājenaiva sunirasyatāṃmatvā siddhāntamevāha ----------- tatrottarayoriti //

(ākāṅkṣāditrayānusāreṇottarayoranuṣaṅga eveti siddhāntaḥ / prayojanaṃ ca) ānubhāvikatvāditi //

devadattaḥ sthālyāmodanaṃ pacatītyādāvākhyātapadena devadattapadasyānantaryābhāve '- pyākhyātārthānvayānarhapadavyavadhānābhāvamātreṇaivānvayasyānubhavasiddhatvam / ataśca viśeṣyaviṣayiṇyā ākāṅkṣāyā nirākāṅkṣīkaraṇasāmarthyarūpāyā yogyatāyā asaṃbandhipadāvyavadhānarūpāsatteścottarayorapyaviśeṣāt dvitīyena saha saṃbaddhasya tasya tṛtīyenāpi saha saṃbandhe dvitīyasya saṃbandhipadatvenāsattisaṃbhavāt pūrvatana eva śeṣaḥ saṃbadhyata ityarthaḥ / evaṃ sthite ekasyaivāvyavahitānantaryaṃ yathāpekṣitapāṭhādikaṃ cākiñcitkaramityāha -------- sarveti //

ataśca prayājādīnāṃ satyapyāgneyyā vyavadhāne agnīṣomīyāderapyākāṅkṣāditrayasādhāraṇyāt sarvārthatvavat ihāpyavyavahitānantaryasya yatra kvāpi pāṭhāvarjanīyatvāt sarvārthāmnānādanuṣaṅga evetyarthaḥ / saṃdeha iti //

tatra hi phalanirūpakatvaṃ yāgasyota somāderityaniyame prāpte niyāmakamātraṃ padapratyāsattiḥ, prakṛtetu sarvatra niyamasyaiva prāpterasandehāt na niyāmakatvamityāha ------------ prakṛtetviti //prayojanamāha -------- ataśceti //

(śeṣyākāṅkṣasya śeṣasyaikaśeṣānvayena nairākāṅkṣyādacchidreṇetyādeḥ citpatistvā punātvādau na saṃbandha iti nānuṣaṅga iti pūrvapakṣaḥ) bhāṣye viṣayavyāptyarthaṃ kṛtaṃ varṇakāntaramanusaṃdhatte -------- evamiti //

anekeṣu śeṣiṣu sākāṅkṣeṣvekasmin śeṣānvayena nirākāṅkṣīkṛte 'pi itareṣāṃ nairākāṅkṣyāyānuṣaṅgo yuktaḥ, śeṣasya tvekaśeṣyanvayena nairākāṅkṣye śeṣyantarānvayāyānuṣaṅgo na yukta iti viśeṣāśaṅkāṃ matvā viṣayaṃ darśayati --------- yatreti / pavitreṇeti //

itikaraṇena "vasoḥ sūryasya raśmibhiri"tyantasya saṃgrahaḥ / tatra pūrvapakṣasya viśeṣāśaṅkāyāmeva sūcitasyāśaṅkānirāsavyājenaiva sunirasyatāṃ matvā siddhāntamevāha --------- tatrāpīti //

(citpatistvetyādāvapyacchidreṇetyasyānuṣaṅgaḥ, uktamantratrayavikalpapakṣaḥ vārtikakṛdabhimataḥ, tannirāsaśca) ākāṅkṣotthāne 'pīti //

itaḥ pūrvaṃ nirākāṅkṣāṇāṃ śeṣiṇāmiti śeṣaḥ / atra vārtike "yajamānaṃ pāvayatī"ti vidhivihitapāvanakriyāyāḥ śabdārthayoḥ pratyabhijñānena citpatyādīnāṃ bhagādivat stutyarthamupāttānāṃ bhede 'pi vibhāgavat bhedāsiddherekatvāttasyāstribhirapi karaṇamantraiḥ prakāśanādacchidrādeścāpūrvasādhanībhūtaprakāśyamānaikapāvanakriyākaraṇaprakāśanārthatvāt pūrvamantrayorapi antimamantravat prayogaḥ / ata eva tattadgrahajanyābhyāsāpūrvavat ihāpūrvabhedābhāvānnāntimapāvanakriyābhyāsāt pūrvārthatvamapi / tatraikapāvanakriyāprakāśanārthatvena mantrāṇāṃ vikalpopītyuktam / tat tribhiryajamānaṃ pāvayatīti pārthasārathikṛtasaṅkhyāyuktavacanena "tāṃ caturbhiri" tyaneneva mantrāṇāṃ samuccayopapattervikalpāyogāt kriyaikye 'pi bodhāyanādikalpaparyālocanayā pāvanasyāpi mukhanābhigulphapradeśeṣu trirabhyāsāvagamāt ekaikamantrasyaikaikābhyāsakaraṇatvapratītyā'nantaryaviśeṣaṇenācchidrādeḥ gulphapradeśe saṃskārārthapāvanakriyābhyāsaprakāśakapadaikavākyatayā vijātīyāpūrvasādhanībhūtapāvanakriyābhyāsāṅgatvasyaiva yuktatvāt / payasā maitrāvaruṇaṃ śrīṇātīti vihitapayaḥ śrapaṇasyābhyāsāntareṣvivehāpyabhyāsāntare prāpterasaṃbhavena vyavasthāyā eva prāpteḥ / ata eva ---------- vacanābhāve vikalpānāpatteścātiśayārthamityabhipretya vinigamanāviraheṇaiva sarvatra śeṣānvayaṃ sādhayati--------- pradhānatvāditi //

ānantaryasyeti //.//

pūrvamānantaryasyāniyamaprāptau niyāmakatvasyoktatvāt ihāpyānantaryaprāptyabhāve aniyāmakatvamityarthaḥ / bodhāyanādikalpaparyālocanāsiddhaṃ tattatkriyābhyāsārthatvaṃ mantrāṇāṃ sūcayannupasaṃharati --------- ataśceti //

pratipradhānāvṛttinyāyāditi hetupradarśanena vārtikoktanirāsaḥ sūcitaḥ / śeṣaprayogayajurbhreṣaprāyaścittasadasadbhāvarūpaṃ prayojanaṃ tu spaṣṭatvānnoktam //

iti saptadaśamanuṣaṅgādhikaraṇam //

------------------ <B1> (18 adhikaraṇam / ) (a.2 pā.1 adhi.18) vyavāyāt //

yatra tu asaṃbandhipadavyavadhānaṃ, yathā "saṃte vāyurvātena gacchatāṃ saṃ yajatrairaṅgāni saṃ yajñapatirāśiṣe"ti, atra gacchatāmityasyāśiṣetyatra nānuṣaṅgaḥ / aṅgānītyatra ekavacanāntasyānanvayena bahuvacanāntasyaiva gacchantāmityasyādhyāhārāvaśyaṃbhāvāt / vastutastu bahuvacanasyaivādhyāhāreṇa gamidhātoranuṣaṅga eveti ekavacanasyaivānuṣaṅgapratyudāharaṇamidam // 18 // ityaṣṭādaśamadhyāhārādhikaraṇam //

iti śrīkhaṇḍadevakṛtau bhāṭṭadīpikāyāṃ dvitīyasyādhyāyasya prathamaḥ pādaḥ //

<B2> (āsattyabhāvenānuṣaṅgābhāvanirūpaṇam) yato yatrānuṣaṅgāsaṃbhavaḥ, yatraca madhye vyavadhānaṃ taduharaṇamanuṣaṅgapratyudāharaṇatvena darśayati ------ yatheti //

idañca mantratrayamuttarārdhājyaśeṣeṇa paśoḥ śiroṃ'sadvayadakṣiṇaśroṇiṣvañjane krameṇa viniyuktam / tatrādyavākye samityupasargasya 'chandasi vyavahitāśce'ti sūtreṇa padāntaravyavadhāne 'pi sādhutayoktasya gacchatāmityanenānvayaḥ / yataśceha paśorevāyuḥ prāṇo bāhyavātena saha saṅgacchatām / yajñapatiḥ svāmī te āśiṣā phalena saṃgacchatāmiti mantratrayārthaḥ / satyorapyākāṅkṣāyogyatvayorāsatterabhāvānnānuṣaṅga ādyamantragatasya gacchatāmiti padasyetyāha ----------- gacchatāmityasyeti //

adhyāhārāvaśyaṃbhāvāditi //

(saṃyajñapatirāśiṣetyatra gacchatāmitipadādhyāhāra iti prācīnamatam) tataśca "saṃyajatrairaṅgānī" tyatra gacchantāmityadhyāhārāvaśyakatve tena vyavadhānāt saṃyajñapatirāśiṣetyatrāpi śābdatvasidhyarthaṃ gacchatāmiti padādhyāhāra eva //

kalpyasyāpi padasyābhidhānakaraṇatvāt kartṛvyāpāraṃ vinābhidhānakaraṇatvāyogāditaramantreṣvivoccāraṇātiriktaśabdaviṣayakartṛvyāpārābhāvāduccāraṇasyaiva tattvena kalpanāduccāryatvasiddhirityarthaḥ //

(vibhaktimātrādhyāhāra iti svasiddhāntaḥ) evaṃ gacchatāmiti padādhyāhāraṃ prācīnoktamupapadya tatra viśeṣamāha --------- vastutastviti --------- anuṣaṅga eveti //

gamiprakṛteḥ saṃ yajatrairityatrāpi anuṣaṅgopapattau bahuvacanamātrasyaivādhyāhāre 'pi saṃyajñapatirityatrāpi tatprakṛteravyavāyenānuṣaṅgasaṃbhavāt madhye bahuvacanena vyavāyādādyamantragataikavacanasya nānuṣaṅgaḥ, kintu adhyāhāra evetyevamekavacanapratyudāharaṇamātratvameva yuktamityarthaḥ //

(padādhyāhāra eveti prakāśakāramatatannirāsau, prayojanaṃ ca) yattu -------- prakāśakārāṇāmetadāśaṅkyottaraṃ padārtha eva hyākāṅkṣito na tadekadeśaḥ / tacchābdatāyaica padamevākāṅkṣitaṃ, na tadekadeśa iti kṛtsnasyaiva padasyānuṣaṅgo 'dhyāhāraśca na tadekadeśasya pratyayamātrasya prakṛtimātrasya veti / tatpratyayamātrohe prakṛterarṣatvavadihāpi prakṛteranuṣaṅgatāyā ārṣatvopapatteḥ itarathā tatrāpi saṃpūrṇapadasyaivohāpatteḥ pratyayamātrādhyāhāre bādhakābhāvādayuktamiti vyaktaṃ kaustubhe / evañca prakṛtimātrabhreṣa eva yajurbhreṣaprāyaścittaṃ, pratyayabhreṣe tu na tadityapi prayojanaṃ spaṣṭatvānnoktam //

ityaṣṭādaśamadhyāhārādhikaraṇam //

<B1> atha dvitīyaḥ pādaḥ / (1 adhikaraṇam / ) (a.2 pā.2 adhi.1)

śabdāntare karmabhedaḥ kṛtānubandhatvāt / Jaim_2,2.1 /

bhāvanābhedaphalībhūtāpūrvabhedopayogibhāvārthādhikaraṇarūpopodghātaprasaktānuprasaktādau samāpte 'dhunā śabdāntarādbhedo 'bhidhīyate / jyotiṣṭomaprakaraṇasthānāṃ, "somena yajeta", "hiraṇyamātreyāya dadāti" , "dākṣiṇāni juhotī"tyādīnāṃ vibhinnadhātvarthānāṃ bhāvanābhedabodhakatvamasti na veti cintāyāṃ "jyotiṣṭomena svargakāmo yajete"tyanena svargakarmakabhāvanāmātre lāghavādvihite tadanuvādena somādivākyaiḥ somādiviśiṣṭayāgādividhānātsarveṣāṃ cotpannaśiṣṭatvena guṇanyāyābhāvānna bhāvanābhedaḥ / nacānekadhātvarthānāmekajātīyayatnajanyatvāsaṃbhavaḥ; bādhakābhāvāt / naca prakṛtyarthānvitasvārthābhidhāyakatvā- tpratyayānāṃ phalavākyasthenākhyātena dhātvarthānavacchinnaśuddhabhāvanāvidhānānupapattiḥ; ākhyātena dhātvarthāvacchinnabhāvanābhidhāne 'pi tadaṃśe vidhivyāpārābhāvāt / ataeva guṇaphalasaṃbandhasthale dhātvarthānuvāde 'pi bhāvanāmātravidhānam / ataeva ca phalavākye yajiḥ prakṛtasarvadhātvarthopalakṣaṇam / jyotiṣṭomapadañca chatrinyāyena sarvanāmadheyamiti prāpte ---------- kāryamātravṛttidharmasya vijātīyayāgatvādeḥ kiñcitprati kāryatāvacchedakatvāvaśyakatvena tadavacchinnaṃ prati upasthitasya yatnasyaiva vaijātyaparikalpanayā vijātīyayatnatvenaiva kāraṇatvam / ataśca pratidhātvarthavaijātyāt bhāvanāvaijātyasiddhiḥ / vibhinnadhātvarthakatvameva ca śabdāntaratvam / ataeva "tistra āhutīrjuhotī" tyatra saṃkhyayā homabhede siddhe śabdāntarādevoktavidhādbhāvanābhedaḥ natu mūloktāditi dhyeyam / kiñca prāptabhāvanānuvādena somayāgādyanekavidhāne vākyabhedāpattestattadguṇadhātvarthobhayaviśiṣṭabhāvanāvidhānameva tattadvākye aṅgīkartavyam /

tatraca cāturthikanyāyena jyotiṣṭomapadābhidheyasya somayāgasyaiva svargavākyena phalasaṃbandho 'nyeṣāntu tadaṅgatvam /
naca -------- svargavākya eva yāgabhāvanotpattipūrvakaṃ phalasaṃbandhaḥ somavākyenaca somamātravidhānamiti -------- vācyam; svargavākye rājasūyanyāyeneṣṭipaśuyāgānāmeva phalasaṃbandhāpattau yāgāntaravidhāne pramāṇābhāvāt /
tataśca paśvādyavaruddhe somavidhyanupapatteḥsomavākye karmāntaravidhyavaśyaṃbhāvaḥ /
prayojanaṃ somayāgamātraprādhānyam // 1 //

// iti prathamaṃ śabdāntarādhikaraṇam //

<B2> (adhyāyārthabhāvanābhedanirūpaṇasyeha pāde 'vasarasaṃgatiḥ, śabdāntarapramāṇasyaiva prathamato nirūpaṇe nimittam, pādārthaniṣkarṣaḥ, ekaprakaraṇagataśabdāntarasyātrodāharaṇatvam) adhyāyārthabhūtabhāvanābhedanirūpaṇasyeha pāde kartavyasyāvasasarasaṅgatiṃ darśayati ------- bhāvanābhedeti // .//

bhāvārthādhikaraṇarūpopodghātaḥ stutaśāstrādhikaraṇāntaḥ, tatprasaktaṃ mantragatākhyātāvidhāyakatvanirūpaṇaṃ tadanuprasaktaṃ mantratraividhyacāturvidhyanirasanamādipadopāttaṃ tadanuprasaktaṃ yajuḥparimāṇanirūpaṇādikam / tasmin samāpte avasaralābhānmukhyo 'dhyāyārtharūpo bhāvanābhedo nirūpyate / tatra śabdāntarasya pramāṇāntaragamyāparyāyabhūtadhātubhedarūpatvena dhātvarthabhedadvārā bhāvanābhedakatvasya spaṣṭatvāt bhāvārthādhikaraṇoktasya dhātvarthabhedānuniṣpādyāpūrvabhedasya dhātvarthabhede 'pyapūrvahetubhūtabhāvanābhedābhāvenākṣipya samādhānārthatvācca śabdāntarapramāṇasya prathamato nirūpaṇam / ataeva prakaraṇāntarātiriktaśabdāntarādipramāṇakabhedanirūpaṇasya pādārthatvamiti bhāvaḥ / prakaraṇāntaragataśabdāntareca viparivṛttyaiva bhāvanābhedasya siddhatvāt śabdāntarasya tatra vyāpārāsaṃbhavāt ekaprayogavidhiparigṛhīteṣu tadvyāpāraṃ sūcayan udāharaṇapūrvakaṃ saṃdehamāha ---------- jyotiṣṭometi --------- ādipadena stautiśaṃsatyādīnāṃ saṃgrahaḥ //

(tipratyayābhyāsāt bhāvanābhedaśaṅkātannirāsau / ekasya yatnasyānekadhātvarthajanyatvopapattiḥ) guṇanyāyābhāvāditi //

yadyapi bhāvanāvācakatipratyayābhyāsāt bhedaḥ saṃbhāvyate; tathāpi tasya dhātvarthavidhānārthamanuvādakatvābhyupagamenānanyaparatvābhāvādakiñcitkaratvamityasyāpyupalakṣaṇametat / bādhakābhāvāditi //

samūhālambanajñāne ekasminnanekaviṣayatāvadekayatnatvenānekāvacchedakatvena janyatvasvīkāre bādhakābhāvāt ityarthaḥ //

(tattatphalavākyavihitabhāvanāviṣayatvaṃ tattatprakṛtyarthasyaiveti yāgadānādiprakṛtyarthabhedāt bhāvanābheda iti siddhāntopakramaḥ) bhāvanā tāvat kṛtirūpā saviṣayeti nirvivādam / tadviṣayatvañca na jñānādiviṣayatvādivat siddhapadārthavṛtti, apitu sādhyamātravṛttitvāt janyatvāparaparyāyameva / ataśca phalavākyavihitāyā bhāvanāyā viṣayāpekṣāyāṃ prakṛtyupātto yajireva viṣayo na dānādiḥ, prakṛtyanupāttatvāt, upalakṣaṇatve mānābhāvācca / tatraca padaśrutyanvitayāgarūpaviṣayāvarodhe vākyantaropāttadānahomādīnāṃ viṣayatayānvayānupapatteryāgasyaiva tattve kāryatāvacchedakasya yāgatvāderbhedāt kāraṇabhūtāyāṃ kṛtāvapi vaijātyakalpanasyāvaśyakatvāt dānādikṛtito yāgādikṛtau bhede tattadvākyeṣu tattaddhātvarthānuraktabhinnabhinnabhāvanābhidhānamāvaśyakam / evaṃ satyapi yadi prākaraṇikasakaladhātvarthavṛttivyāpakadharmasāmānyameva kāryatāvacchedakatayā kenacitpadenopāttaṃ syāt, tato bhavetkāryatāvacchedakaikyena kāraṇībhūtabhāvanaikyam / naceha tadasti; somādivākyairyāgatvādinaiva tattaddhātvarthopasthiteḥ / ataśca tattatkāryatāvacchedakavācitattaddhātupadapratipādyadhātvarthabhede sati tadbhedanibandhanānekāpūrvakalpanāpi prāmāṇikatvānna duṣyatītyabhipretya siddhāntamāha ---------- kāryamātreti //

(

vijātīyayatnatvena yāgādikāraṇatāsamarthanam) naca -------- tattatkāryatāvacchedakāvacchinnaphalatvenaiva kāraṇatā, natu vijātīyayatnatvena, homotpattidaśāyāṃ yāgotpattiprasaktistu vijātīyādṛṣṭarūpasāmagryabhāvāditi ---------- vācyam; adṛṣṭagatavaijātyakalpanāpekṣayopasthitayatna eva vaijātyakalpanāyā yuktatvāt ityāśaṅkānirāsaḥ upasthitasyetyanena sūcitaḥ //

(aparyāyadhātubhedasya śabdāntaratvanirāsena vibhinnadhātvarthakatvasya tattvasamarthanam) atraca prācīnairaparyāyadhātupadabhedarūpācchabdāntarādbhāvanābheda uktaḥ, tādṛśasya śabdāntaratve 'nupapattiṃ darśayan śabdāntaralakṣaṇamāha --------- vibhinnadhātvarthatvameveti //

.//

tena vibhinnadhātvarthatvarūpaśabdāntareṇa kāryatāvacchedakabhedajñāpanadvārābhāvanābheda ityarthaḥ / tattu guṇanyāyasaṃkīrṇameveti vakṣyate / natviti //

ekenaiva juhotinā trayāṇāṃ homānāmupādānāt dhātupadabhedābhāvāt tadabhāvaprasaṅga ityarthaḥ /homayāgādyaneketi //

(somādivākye guṇādapi bhedasiddherabhedapūrvapakṣānupayuktatvāddākṣiṇānītyasyaivaitadudāharaṇatvamiti nirūpaṇam) ādipadena hiraṇyavākye hiraṇyātreyadānānekaguṇavidhānasaṃgrahaḥ / anena caitādṛśodāharaṇeṣu vākyabhedāpādakaguṇādapi bhedasyaiva prāpterabhedapūrvapakṣānupayuktatvaṃ -------------sūcitam //

yattu "dākṣiṇāni juhotī"ti, tattu dākṣiṇapadasya nāmadheyatvena homadhātvarthamātrasyaiva vidhānāt bhavatyevodāharaṇamityapi ------- draṣṭavyam //

(yajisaṅkocakatvena jyotiṣṭomasyeṣṭyādyaparatvamiti cāturthikanyāyasvarūpanirūpaṇam) cāturthikanyāyeneti //caturthe hyantye rājasūyapadavat jyotiṣṭomapadasyāprasiddhārthatvena yajipadasaṃkocakatvānupapatteḥ sarveṣāmeveṣṭipaśuyāgānāṃ prākaraṇikānāṃ phalasaṃbandhaṃ pūrvapakṣayitvā "etāni vāva tāni jyotīṃṣi ya etasya stomā" iti vākyaśeṣāvagatajyotīrūpastomavattvayogena somayāgamātra eva nāmnaḥ prasiddhatvāt darśapūrṇamāsapadavadyajisaṃkocakatvopapattestasyaiva phalasaṃbandhāt prādhānyamanyeṣāmaṅgatvamiti siddhāntitaṃ, tena nyāyenetyarthaḥ / prāsaṅgikīmāśaṅkāṃ nirākaroti ---------- naceti //

(jyotiṣṭomena svargakāma iti phalavākyasyotpattiparatvanirāsaḥ) karmāntaravidhyavaśyaṃbhāva iti //

tathāca tatra agnīṣomīyādiyāgeṣu paśvādidravyāvarodhena somavākye karmāntarāvaśyakatve tasyaiva jyotiṣṭomanāmatvena phalasaṃbandhopapattau phalavākye na tadutpattiparatvamapi gauravagrastaṃ kalpanīyamityarthaḥ / cāturthikameva prayojanamanusandhatte ------------- prayojanamiti //

(guṇādbheda iti nyāyasyātra dvedhāpravṛttyā śabdāntarapramāṇanirūpaṇāvaśyakatopapādanam) atraca phalavākye bhāvanāyāṃ yāgakaraṇatvāvaruddhe dhātvarthāntarāṇāṃ karaṇatvaniveśādyadyapi guṇādbhedo 'pi saṃbhāvyata iti na śabdāntararūpamānāntarapratipādanasya prayojanam; tathāpi tadupanyāsasya pūrvapakṣinirākaraṇamātrārthatvameva draṣṭavyam / guṇo hi pūrvaguṇānanuraktarūpeṇa bhāvanānuvādāsaṃbhavāt, dhātvarthānurakta- rūpeṇa tāṃ bodhayanna bhedaka ityetāvadiha vyutpādyam //

kiñca jyotiṣṭomavākyavihitabhāvanānurañjakatvaṃ sarveṣāṃ dhātvarthānāmiti pūrvapakṣe phalavākyagatayajerupalakṣaṇatvenaikapadopādānāt karaṇasamuccayasya vaktavyatve 'pi karaṇabhedasya kartṛvyāpārabhedavyāpyatvena bhāvanābhedasyāvaśyakatvādyo bhāvanābhedaḥ prasajyeta, sa na guṇanyāyāt saṃbhavati; teṣāṃ karaṇānāṃ yugapadanvayena kena nairākāṅkṣyamityatra niyāmakābhāvāt / atastatra tattatkaraṇabhedādhīnasya bhāvanābhedasya śabdāntarapramāṇakatvāt tannirūpaṇaṃ na niṣprayojanam //

(aviparivṛttāveva śabdāntarasya bhedakatvamiti nirūpaṇam) idañca śabdāntaramaviparivṛttāveva bhedakam, natu viparivṛttāvapi / ata eva ---------caturavattaṃ juhotītyatra satyapi śabdāntare juhotyaṃśabhūtayāgabhāvanāyā viparivṛttatvānna bhedaḥ, apitu prakṣepabhāvanāyā eveti draṣṭavyam //

iti prathamaṃ śabdāntarādhikaraṇam //

-------------------- <B1> (2 adhikaraṇam)(a.2 pā.2 adhi.2) darśapūrṇamāsaprakaraṇasthe, "samidho yajati," "tanūnapātaṃ yajati" "iḍo yajati" "barhiryajati" "svāhākāraṃ yajati" ityādau yāgasyāpi pratyabhijñāyamānatvenābhedānna bhāvanābhedaḥ, nacābhyāsādbhedaḥ; abhyāsasyaikatvasādhakatvena viruddhatvāt / naca vidhipunaḥ śravaṇarūpasyābhyāsasya vidheyayāgādibhedakatvam; dadhnā juhotītivadvidherdevatārūpaguṇasaṃkrāntaśaktikatvena yāgaviṣayatvābhāvāt / naca yāgotpattivākyasthaguṇāvarodhānnotpannavākyena guṇavidhiḥ; agatyā prāthamikavākyasthasamitpadasya tatprakhyanyāyena nāmadheyatvāṅgīkārāt / vastutastu ---------- yadi yājyāmantravarṇātsamitprāptiḥ, tadā sā tanūnapādādīnāmapyaviśiṣṭā / ata upāṃśuyājānuvādena vidvadvākyavihitakarmānuvādena vā pañcasvapi devatāvidhiḥ / naca saṃbhavatprāptikatā; yājyāmantravarṇavadanumantraṇamantrebhyo 'pi vikalpena vasantādidevatāprāptisaṃbhavenaiteṣāṃ niyamavidhitvopapatteḥ / ataścānanyaparapunaḥśravaṇābhāvānna karmabheda iti prāpte -------- ubhayākāṅkṣābalalabhyayājyāmantrāṇāmeva devatākalpakatvasya puraḥsphūrtikatvenānyatarākāṅkṣabala- labhyānumantraṇamantrebhyo devatākalpanānupapatterna samidādipadānāṃ devatāniyāmakatvam / ataścopapadārthasya saṃbhavatprāptikatvāt padaśrutyādinā vidherdhātvarthabhāvanāviṣayatvapratītervihitavidhānāyogādvidheyatāvacchedakatayā vaijātyasiddhiḥ / nacaivaṃ tatprakhyanyāyena samidādipadānāṃ nāmadheyatvātsaṃjñayaiva bhedasiddhi; tatprakhyanyāyena guṇavidhitvanirākaraṇe 'pi nāmadheyakṛtyasyaikenaivaikasminkarmaṇi siddheranekeṣāṃ nāmadheyānāṃ vaiyarthyaprasaṅgena samidādipadānāṃ guṇānuvādakatvenaivopapatternāmatvānirṇayāt / siddhe tu abhyāsena karmabhede ekaikasya karmaṇa ekaikaṃ nāmadheyaṃ sārthakamiti nāmatvanirṇayaḥ / prayojanamuttarādhikaraṇaprayojanam / prayojanāntarāṇi kaustubhe spaṣṭāni // 2 // iti dvitīyamabhyāsādhikaraṇam //

<B2> (śabdāntarādhikaraṇānantaraṃ bhāvanābhedakatvasāmyena asāmye 'pi pratyudāharaṇasaṅgatilobhenābhyāsādhikaraṇapravṛttirityupapādanam) yadyapi saṃjñāyāḥ śabdarūpatvena śabdāntarasādṛśyādanantaravicāryatvaṃ prāptam; tathāpi saṃjñāyā dhātvarthamātraviṣayatvena tanmātrabhedakatvāt śabdāntarasya pramāṇāntaragamyaspaṣṭabhedadhātvarthavācitvena dhātvarthabhedakatvābhāvāt taddvārā bhāvanābhedakatvāt saṃjñāto vailakṣaṇyam / abhyāsasya tu punarvidhānātmakatvāt vidheśca dhātvarthānuraktabhāvanāviṣayatvenobhayabhedakatvāt bhāvanābhedakatvāṃśena sāmyādghātubhede dhātvarthabhedādbhāvanābhedo dhātvarthābhede tadarthābhedāt bhāvanāyā apyabheda iti ca pratyudāharaṇapūrvapakṣasaukaryādanantarasaṃgatiḥ prācīnairasya darśitā / vastutastu --------- abhyāsasyāpi saṃjñāsaṅkhyādivat dhātvarthabhedamātra eva vyāpāropapattāvarthāntaraparadhātūccāraṇarūpaśabdāntarasiddhabhāvanābhede 'pi tatkalpane prayojanābhāvāt na bhāvanābhedakatvasāmyam, navā saṃjñādivailakṣaṇyam, kintu dhātubhede tadarthabhedādyukto bhāvanābhedaḥ, prakṛtetu dhātorapyekatvenārthabhedābhāve phalībhūtabhāvanābhede pramāṇābhāvena pūrvapakṣotthānena bhāvanābhedasidhyarthatayā pratyudāharaṇasaṅgatiṃ spaṣṭatvādanabhidhāya viṣayapradarśanapūrvakaṃ pūrvapakṣamevāha --------- darśapūrṇamāseti //

(tanūnapātaṃ yajatītyādīnāṃ dadhnā juhotītivat samidho yajatīti vākyavihitayāge guṇasamarpakatvena pūrvapakṣaḥ) tanūnapātaṃ yajatītyādīnāṃ tanūnapātādidevatāvidhāyakatvena pūrvapakṣakaraṇāt tāsāṃ prakṛtayāge niveśasaṃbhavopapādanārthaṃ prakaraṇastha ityuktam ---------- naca vidhīti //

apravṛttapravartanātmakasya vidhervyāpāraḥ padaśrutyā dhātvarthānuraktabhāvanāviṣayaḥ pratīyate / tasyaca karmaikatve pūrvameva tasya vihitatvena vaiyarthyāt bādhaḥ syāt / ataḥ karmāntaratvāpādaka eva bhaviṣyatītyāśaṅkārthaḥ /

"ākhyātapratyayaḥ pūrvaṃ vidhatte karma śaktitaḥ /

anyenākṣiptaśaktistu tadākāṅkṣatyanūdita" miti nyāyena yatra guṇapadaṃ śrūyate tatrānekavidhyaśakteḥ yasyaiva prāptistasyaivānuvādatvaṃ svīkṛtyetaratra vidhiḥ saṃkrāmatīti dadhnā juhotītyatra dhātvarthaprāptimālocya dhātumuccārya guṇamātravidhivadihāpi tadupapattiriti pariharati -------- dadhneti //

(prathamasamidvākyaprāptayāge devatāvidhāyakatvena caturṇāṃ vākyānāṃ devatāvidhāyakatvamiti pārthasārathimataṃ, tatrāsvarasenopāṃśuyājānuvādena vidvadvākyavihitakarmānuvādena vā devatāniyamavidhiriti svamatanirūpaṇaṃ ca) nanu viṣṇuṃ yajatītivat dvitīyāntānāṃ tanūnapātādipadānāṃ devatāparatvāṅgīkāreṇa yāgānuvādena tadvidhisvīkāre 'pi yato yāgaprāptistatra vākye devatāntarasyāpi vidhānāttadavarodhe kathamāsāṃ niveśa ityāśaṅkate ---------- naceti //

karmavidhānottaraṃ guṇavidhipravṛtteranyatra dṛṣṭatvādihāpi kvacitkarmavidhāne āśrayaṇīye prāthamyasya niyāmakatvena vinigamanāvirahānāpatteḥ samidvākyasthasyaiva samitpadasya nāmadheyatvakalpanayotpattividhitvopapatterna tatra devatāntarāvarodha iti pārthasārathyuktarītyā pariharati ---------- agatyeti //

tadetaddūṣayan pakṣāntaramāha --------- vastutastviti / ata upāṃśuyājeti //

upāṃśuyāje tanūnapātādidevatāvidhāne tatra kramāmnātaviṣṇvādidevatyayājyāyugalānāṃ kramabādhena samākhyāsahakṛtaliṅgādutkarṣāpatteraparituṣya pakṣāntaramāha -------- vidvadvākyeti //

pañcasvapi vākyeṣvityarthaḥ / "samidhassamidho 'gra ājyasya viyantu tanūnapādagna ājyasya vetvi" tyādiyājyāmantrāṇāmupāṃśuyājādikame pāṭhābhāvenāṅgatve pramāṇābhāvāttatkalpyadevatāvidhyasaṃbhavādeta- tpratyakṣavidhiprāptasadidādidevatāprakāśakatvenaiva tattadyāgāṅgatvāvasāyānna saṃbhavatprāptikatetyuttare vidyamāne 'pi vibhavāduttarāntareṇa pariharati --------- yājyāmantravarṇavaditi //

ananyaparavidhipunaḥ śravaṇarūpābhyāsasya dadhnā juhotītyādāvivābhāvānna karmabheda ityupasaṃharati ----------- ataśceti //

(upapadārthasya saṃbhavatprāptikatvādvihitavidhānāyogenābhyāsena bhedasiddhiriti siddhāntaḥ) saṃbhavatprāptikatvāditi // .//

saṃbhavatprāptikatvena nāmadheyatvasaṃbhave na padaśrutyavagatadhātvarthānuraktabhāvanāviṣayatvaṃ durbalapratyabhijñābalenāśrayituṃ yuktam, kintu sati saṃbhave prathamavidhiprakārāśrayaṇamiti tadanurodhena nānāpūrvabhedakalpanākṛtaṃ gauravamapi prāmāṇikatvānna doṣāvahamityarthaḥ //

(abhyāsasya saṃjñādhīnasiddhikatvasthale saṃjñāyā bhedakatve 'pi prakṛte 'nekanāmadheyavaiyarthyena tanūnapātādivākyānāmanuvādakatvāpattyā nasaṃjñādhīnasiddhikatvamabhyāsasyetyādinirūpaṇam) tatprakhyanyāyeneti //

yatrākhyātasāmānādhikaraṇyābhāvena yāgaviśeṣānavagamādadhikārārthāthaśabdā- nvayenānirdhāritakriyāviśeṣasaṃjñātvaniścayenaiva vidhyākhyātakalpanam ------- yathāthaiṣa jyotirityādau, tatrābhyāsasya saṃjñādhīnasiddhikatvena saṃjñayaiva bhedaḥ, yatra vodbhidā yajetetyādau saṃjñābhāve prakṛtasyaiva yāgasya phalasaṃbandho vākyādāśritaḥ śakyate punarvidhinā vidhātum, tatrānanyaparatvābhāvenābhyāsasya bhedakatvāsaṃbhavāt saṃjñāyā eva bhedakatvam /
yatra tu abhyāsasvarūpasya na saṃjñādhīnasiddhikatvaṃ, yathā prakṛte saṃjñāyāstatprakhyanyāyasiddhatvena nābhyāsagamyayāgavidhyadhīnatvam, pratyuta saṃjñātvābhāve guṇaparatvenānyaparatva- prasaktyābhyāsasyaiva tadadhīnatvāt saṃjñayaiva śakyate bhedaḥ sādhayitum; tathāpyekasya karmaṇa ekanāmadheyenāvacchedopapattau tanūnapātādisaṃjñānāṃ vaiyarthyāt tattaddevatānuvādatvasyaivāpattau saṃjñāniścayena bhedakatvānupapatterabhyāsena karmabheda eva tadupayogitvena saṃjñātvaniścayādabhyāsasyaiva bhedakatvamiti bhāvaḥ /
bhedo 'pica vyaktibhedavat vidheyabhede vidheyatāvacchedakabhedasyāvaśyakatvāt samidyāgatvādivyāpyajātīnāmapīti yāgatvādivyāpyasamidyāgatvatanūnapādyāgatvādijātīstattadvākyasthayajinā lakṣayitvā tadavacchinnayāgavyaktayastatta- dvākyaiḥ vidhīyante ityādi kaustubhe draṣṭavyam //

(uttarādhikaraṇaprayojanamevaitadadhikaraṇaprayojanamiti nirūpaṇam) uttarādhikaraṇeti //

upāṃśuyāje devatāvidhipakṣe "viṣṇurupāṃśu yaṣṭavyaḥ" ityevamādīnāmanuvādatvenārthavādatvāsaṃbhavāt "paurṇamāsīvadupāṃśuyājaḥ syādi"ti vakṣyamāṇādhikaraṇe pūrvapakṣyuktatattadvidhitvasiddhiḥ / siddhānte tu na tat / evaṃ vidvadvākyavihitakarmaṇi devatāvidhipakṣe tatra rūpalābhena vidhitvasyaivāpattau samudāyānuvādāsaṃbhavāt tadadhikaraṇagatapūrvapakṣyuktaprayojanasiddhiḥ, siddhānte tu tatratyasiddhāntaprayojanasiddhirityuttarādhikaraṇaprayojanamityathraḥ //

(kaustubhoktaprayojanāntaranirūpaṇam) prayojanāntarāṇīti //

jyotiṣṭome grahaṇānvayitvena śrutānāṃ devatānāṃ prakaraṇena grahaṇadvārā yāgānvayāt prakaraṇasya ca yugapat sarvāṅgagrāhitvāt samuccayāvagateḥ pratyekañca grahaṇānvayāt saṃhatānāṃ yāgānvayāyogādyāgābhyāsena samuccayāvagatāvapi abhyāse pramāṇābhāvena devatāvidhipūrvapakṣe tāsāṃ dṛṣṭārthatvena vikalpātsakṛdevānuṣṭhānam /
siddhānte tu pañcānāṃ prayājānāṃ adṛṣṭārthatvādanuṣṭhānamiti prayojanāntaraṃ kaustubhe draṣṭavyamityarthaḥ //

anyānitu pūrvapakṣaprakārabhedena kathitānyapīha teṣāmanuktatvānnopayuktānīti na mayā pratipādyante //

iti dvitīyamabhyāsādhikaraṇam // ------------------- <B1> ( 3 adhikaraṇam / ) (a.2 pā.2 adhi.3)

prakaraṇaṃ tu paurṇamāsyāṃ rūpāvacanāt / Jaim_2,2.3 /

tatratya eva "ya evaṃ vidvānpaurṇamāsīṃ yajate sa yāvadukthyenopāpnoti tāvadupāpnoti ya evaṃ vidvānamāvāsyāṃ yajate sa yāvadatirātreṇe" tyādivākye 'pi abhyāsātkarmabhedaḥ / nacāyaṃ laṭ, leṭtve 'pi vā yacchabdena vidhipratibandhādvidhipunaḥ śrutyabhāvaḥ; samidho yajatītivalleṭtvāvagateryacchabdasya yo dīkṣita itivadvedanakriyāmātravidhipratibandhakatvāt / ataeva paurṇamāsyamāvāsyāpadamapi nāmadheyam; paurṇamāsyāṃ paurṇamāsyeti vākyadvayenaitadvākyavihitakarmaṇoreva kālavidhānāt / naca rūpābhāvaḥ; "vārtraghnī paurṇamāsyāmanūcyete vṛdhanvatī amāvāsyāyāmi"ti vacanena ājyabhāgakramāpnātānāmapi ṛcāṃ kramaṃ bādhitvā etadvākyavihitakarmāṅgatvena vidhānāt māntravarṇikāgnisomadevatāyāḥ "sarvasmai vā etadyajñāya gṛhyate yadddhuvāyāmājya" mitivacanena ca dravyasya prāptatvāt / athavā ---------- āgneyādivākyaireva paurṇamāsyamāvāsyādipadopasthāpitaitadvākyavihitakarmānuvādena dravyadevatāvidhānādrūpalābhopapattiḥ / nacānekavidhānādvākyabhedaḥ; taddhitena devatāviśiṣṭadravyavācinā parasparānvayasya vyutpannatvena viśiṣṭavidhyupapatteḥ / prakārāntareṇa rūpalābhastu kaustubha eva draṣṭavyaḥ / sarvathā vidvadvākye karmāntaravidhiḥ / evaṃ ca "darśapūrṇamāsābhyāṃ svargakāmo yajete"ti phalavākyena prayājādisādhāraṇyena sarveṣāmāgneyādīnāṃ etadvākyavihitakarmaṇośca prathamapakṣe phalasaṃbandho dvitīye tu tatsādhāraṇyena tayoreva, darśapūrṇamāsaprātipadikasya kālayogiṣu prasiddhatve 'pi dvivacanasyāprasiddhatvāt, ājyabhāgādiṣu tasya prasiddhatve 'pi prātipadikasyāprasiddheḥ, ato rājasūyanyāyena nāmnaḥ saṅkocakatvānupapatteḥ prakaraṇātsarveṣāmeva yāgānāṃ phalasaṃbandhaḥ / pāśādhikaraṇanyāyena dvivacanasyāprasiddhatve 'pi prātipadikamātraprasiddhyā kālayogināmeva vā anayoreva vā dvitvasyāpi kathañcidupapatteḥ phalasaṃbandhaḥ, natu ṣaṇṇāmevāgneyādīnāmiti prāpte --------- liṅgakramābhyāmājyabhāgāṅgatvena vārtraghnīvṛdhanvatīmantrāṇāṃ prāptānāmapekṣitavyavasthāvidhāyakatvena vārtraghnīvākyasyopapattau nānapekṣitagauravāpādakavidvadvākyavihitakarmāṅgatābodhakatvam / ataeva ca kāladvāreṇa karmadvāreṇa vā vyavasthāparameva taditi vakṣyate / ataśca na tāvadanena devatāprāptiḥ, nāpyāgneyādivākyena; prāptakarmānuvādenānekaguṇavidhāne vākyabhedāt / vidhiphalasya hi ajñātajñāpanasyaikaviṣayatvameva sarvatra kḷptam, tasyānekaviṣayatve bādhaprasaṅgaḥ / naca viśiṣṭavidhānādavākyabhedaḥ; viśiṣṭasyāvyutpannatvāt / uktaṃ hyetat --------- kārakatāsaṃbandhena yatra taddhitādivṛttirna tatra parasparānvayo 'pi tu yatrāśvābhidhānīmityādau tadatiriktasaṃbandhena vṛttistatraiva sa iti / ataśca prakṛte devatātvasya saṃpradānakārakatvātparasparasaṃbandhānupapatterubhayaviśiṣṭakarmāntaravidhānamevāvaśyakam / ataśca rūpābhāvastadavastha eva / astu vā kathañcidrūpalābhaḥ, tathāpi na vidvadvākye karmavidhiḥ; yacchabdena vidhiśaktipratibandhena vidhipunaḥśravaṇasyaivābhāvāt / naca tasya vedanakriyāmātravidhipratibandhakatvam, yacchabdādestacchabdāvadhikapratibandhakatvasyaiva vyutpattisiddhatvāt / kiñca anyaparatvādapi nābhyāsasvarūpasiddhiḥ / tathāhi --------- tatra vidvadvākyasthalaḍantayajinā prakṛtatvādāgneyādayastraya eva tattatkālayoginastattannāmadheyavaśādanūdyante / tatprayojanañca tantreṇa yajinānekopādānātsamudāyadvayasiddhiḥ / tasyā api prayojanaṃ phalavākye ṣaṇṇāmeva phalasaṃbandhasiddhiḥ; prātipadikasyaṣaṭsu kālayogena prasiddhatvāt, dvivacanasya ca svaśakyāśrayasamudāyaghaṭakasamudāyivṛttitvasaṃbandhena bahutvalakṣaṇārthatvāt / lakṣaṇātātparyagrāhakameva ca śakyasaṃbandhaghaṭakasamudāyasiddhidvārā vidvadvākyadvayam, anyathā hi vidvadvākyābhāve āgneyadvayasyaivaikavākyopādānāvagatadvitvayoginaḥ kāladvayayuktasya ca phalasaṃbandhāpattiḥ / yathāca "yadāgneyo 'ṣṭākapāla" ityatrāgneyadvayasiddhistathā kaustubha eva prapañcitam / ataḥ ṣaṇṇāṃ phalasaṃbandhasiddhirevoktavidhayā vidvadvākyaprayojanamityanyaparatvādapi na "vaiśvadevena yajete" tivadabhyāsasvarūpasiddhiḥ / nacaivaṃ

"paurṇamāsyāṃ paurṇamāsyeti" vākyadvayavaiyarthyāpattiḥ; tasya samuditayāgatrikaprayogavidhitvena sārthakyasyaikādaśe vakṣyamāṇatvāt, anyathā hyutpattivākyeṣu pratyekakālayogātpratyekameva pūrvottarāṅgasahitaikaikapradhānaprayogā bhaveyuḥ /

evaṃ cotpattivākye kālaśravaṇamapi vidvadvākyādhikāravākyasthayajipadasaṅkocārthameveti samudāyasiddhyarthaṃ samudāyināmanuvādakāvevaitau na karmāntaravidhiḥ ------- iti siddham // 3 //

// iti tṛtīyaṃ paurṇamāsyadhikaraṇam //

<B2> (pūrvādhikaraṇenāpavādasaṅgatinirūpaṇam) pūrvādhikaraṇasiddhāntahetukapūrvapakṣapradarśanavyājenaivāpavādakīṃ saṅgatiṃ sūcayan udāharaṇapradarśanapūrvakaṃ pūrvapakṣamevāha ---------- tatratyaeveti //

(abhyāsātkarmabhedaḥ, rūpalābhaḥ, ya evaṃ vidvānityasya vidhitvam, samidvākyavalleṭtvaniścayaścetyeteṣāṃ nirūpaṇam) vidhipunaḥśravaṇarūpābhyāsasvarūpasiddhyupayogitayā tatretyuktam / tataścāgneyādivākyagatayajividhya- pekṣayāsya punaḥśravaṇatā sūcitā / evakāreṇa rūpābhāvarūpasiddhāntahetunirāsāya vakṣyamāṇarūpopapādanasyopāṃśu- yājādisādhāraṇyasūcanadvārā sulabhatā sūcitā / sa yāvadityasya prakṛtavicārānupayoge 'pi vidhitvābhāve tādṛśārthavādānupapattisūcanadvārā vidhitvodbalanārthamupanyāsaḥ /

samidho yajatītivaditi /

yathā tatrāprāptārthatvena leṭtvaniścayastadvadihāpi / evaṃ "sa yāva" dityādyarthavādo 'pi vidheyastutyarthatayā sārthako bhavatītyarthaḥ /ata eveti //

(paurṇamāsyāṃ paurṇamāsyeti vākyavaiyarthyānupapattyādibhirapi ya evaṃ vidvānityatra yāgavidhirityupapādanam) yāgabhāvanāvidhipratibandhakatvābhāvena vidheyasamarpakayajipadasāmānādhikaraṇyādevetyarthaḥ / kālavidhānāditi //

naca --------- kālavidhau sati nāmadheyatvam, nāmadheyatve ca sati tadanuvādena kālavidhiritītaretarāśrayāpattiriti -------- vācyam; agnihotranyāyena pūrvaṃ sāmānādhikaraṇyena nāmadheyatve 'vadhārite paścāttadanuvādena vihitakālayogena pravṛttinimittāvadhāraṇopapatteḥ /

siddhānte tvāgneyādīnāmutpattivihitakālakatvena prayājādīnāṃ pradhānakālakatvenaiva tattatkālaprāpteretadvākyadvayavaiyarthyāpattiḥ; teṣāṃ yāgānāṃ bahutvāt /
paurṇamāsīmamāvāsyāmityekavacanānupapattyā tatra bahutvalakṣaṇāpattiśca prasajyeyātām /
ata anayoreva kālavidhānāt paurṇamāsyamāvāsyāsaṃjñakakarmadvayavidhānam /
dvitīyā cāgnihotraṃ juhotītyatrevārthākṣiptasādhyatvānuvādikā satī karaṇatvalakṣaṇārtheti yuktaṃ karmāntaratvamityarthaḥ // //

(vārtraghnīvṛdhanvatīmantradvayavicāraḥ) vārtraghnīti // //

ājyabhāgayorhi krame catastro 'nuvākāḥ paṭhyante / āgneyī saumī āgneyī saumī ceti / tatra "agnirvṛtrāṇi jaṅghanat" "tvaṃ somāsi satpatistvaṃ rājota vṛtrahā" itimantradvayaṃ vṛtrahananaprakāśakapadaghaṭitatvāt vārtraghnītyucyate / "agniḥ pratnena manmanā / śuṃbhānastanuvaṃ svām / kavirvipreṇa vāvṛdhe" / "somagīrbhiṣṭvā vayam vardhayāmo vaco vidaḥ" iti mantradvayaṃ vṛddhiprakāśakapadaghaṭitatvāt vṛdhanvatītyucyate / eteṣāṃ yāvatkramādājyabhāgāṅgatvaṃ kalpyate, tāvadvārtraghnīvṛdhanvatīti vākyena paurṇamāsyamāvāsyāsaṃjñakaitatkarmāṅgatvena viniyogāt kramabādhenaivaitatkarmāṅgatvānmāntravarṇikāgnīṣoma- devatayorekaikatra lābhaḥ sulabhaḥ / naca ------- abādhenopapattau bādhāyogādājyabhāgayoreva kramaprāptamantrāṇāmavyavasthāprāptau vyavasthāmātraparatvasya tṛtīye vakṣyamāṇatvānnātra devatākalpakatvamiti ------- vācyam; ājyabhāgayoḥ paurṇamāsyamāvāsyākālakatvasya vidhyabhāvena prakṛtau pratipadi tayoḥ kriyamāṇatvāt tithyantarakriyamāṇavikṛtiṣu tadanāpatteśca kālakṛtavyavasthānupapatteretadvākyagatapaurṇamāsyamāvāsyāpadābhyāṃ nāmadheyatvena vidvadvākyavihitakarmaṇorjhaṭityupasthiteḥ tadaṅgatvasyaiva yuktatvāt / anyathā paurṇamāsyamāvāsyāṅgabhūtājyabhāgayoḥ lakṣaṇāpatteḥ / ataścopakramagataprātipadike lakṣaṇāpekṣayā tatra "jayān juhuyādi" tyatreva saptamyā eva prādhānye lakṣaṇāmaṅgīkṛtya taduddeśenaiva mantravidhānādagnīṣomadevatāprakāśakayoḥ vārtraghnīṛcoḥ paurṇamāsīkarmāṅgatvāt tādṛśyorevaca vṛdhanvatyoramāvāsyākarmāṅgatvādekaikasmin karmaṇi mantradvayasya dṛṣṭārthatvena vikalpāddevatādvayasyāpi samuccayādvidvadvākyavihitaikaikakarmaṇo 'gnihotravadāvṛttiḥ / devatālakṣaṇā yājyānuvākyā iti smaraṇāt samuccitayājyādvayamātraṃ kalpyam / athavā ------- tayoreva mantrayorekasyānuvākyatvamekasya yājyātvamiti vārtikoktarītyā manotānyāyenobhayalakṣakatvamaṅkīkṛtya yājyāpi sulabhaiva / naca asmin pakṣe anuvākyāsamākhyābādhaḥ; praiṣapaścādbhāvamātreṇāpyanuśabdopapattestadavirodhāt / ājyabhāgayostvagnīṣomābhyāṃ ājyabhāgau yajatīti vacanenaivāgnīṣomīyadevatayorvidhānāt tadanurūpānuvākyamātrakalpanam / yājyā tu kramaprāptāastyeveti na kaściddoṣaḥ / evañca devatālābha anayornāsulabha iti bhāvaḥ //

(sarvasmaivetivākyasya prāptājyadhrauvatāmātravidhitvasya nirāsaḥ, alaṅkaraṇājyavyavartanena cāritārthyaṃ, tena dravyalābhaśca) sarvasmaiveti // anena ca vacanena yajñāyeti tādarthyacaturthyā sarvayajñoddeśena dhrauvājyadravyasya vidhānādupāṃśuyāja ivehāpi dravyaprāptiḥ / naca ------- anena yatrājyaprāptistatra dhrauvatāmātravidhānādaprāptājyakayāgeṣu dravyavidhyasaṃbhavaḥ iti ------ vācyam; yajñāṅgabhūtājyānuvāde viśiṣṭoddeśāpatterājyamātrānuvāde alaṅkaraṇārthājye 'pi tadāpatterdhrauvājyasyaiva yajñoddeśena vidhānasyāvaśyakatvāt / naca -------- evaṃ caturdhruvāyāṃ gṛhṇātītyasaṃyuktotpattikājyasya prayojanākāṅkṣayāanirdiṣṭadravyakayāgānāṃ dravyākāṅkṣyā cobhayākāṅkṣayaiva yāgāṅgatvopapatteretadvidhivaiyarthyamiti ------- vācyam; alaṅkaraṇādyarthājyādivyāvṛttyā tatsārthakyāt /

ata eva alaṅkaraṇādau sthālyājyasyaiva grahaṇam /
atastena vacanena ājyadravyaprāptirapītyarthaḥ //
guṇas tu śrutisaṃyogāt / Jaim_2,2.5 /

iti guṇasūtroktaprakāreṇāgneyavākyena viśiṣṭavidhānenāvākyabhedādguṇasamarpaṇena pūrvapakṣaḥ) evamutsūtraṃ rūpalābhamutpādya guṇastu śrutisaṃyogāditi pūrvapakṣiṇaḥ punaḥpratyavasthānārthaṃ sūtram, tadarthamanurudhya rūpaprāptimupapādayati -------- athaveti //naca uddeśyadvayaprayukta āgneyavākye vākyabhedaḥ; aśrutayāgakalpane viśiṣṭavidhigauravaparihārārthamardhamantarvedītivat padadvaye lakṣaṇayā prakṛtapradhānayāgatvenoddeśyatayā tadaprasakterityarthaḥ //

(juhṇāmaupabhṛtamityasyopapattyā samidādivākyaiḥ devatāsamarpaṇamiti prakārāntaropapādanam) prakārāntareṇa //

athavā ----vidvadvākyavihitakarmānuvādena samidādivākyeṣu pañcasu devatāvidhiḥ, tāsāṃ ca "atihāyeḍo barhiḥ pratisamānīyata" iti jñāpakabalāt samuccayaḥ / nahyatropāṃśuyāje devatāvidhipakṣe "viṣṇurupāṃśu yaṣṭavyaḥ" ityādyanuvādānupapattibādhakavadiha kiñcidbādhakamasti / naca ------- atra barhirādipadānāṃ vidvadvākyavihitakarmāṅgadevatāparatve tatra dhrauvasya dravyatvāt juhvāmaupabhṛthamityasyānupapattirastyeveti ---------- vācyam; asminnapi pakṣe "pañca prayājā ijyante yajjuhvāṃ gṛhṇāti prayājebhyastat" ityādijñāpakabalāt pañcaprayājasattvena prayājādau aupabhṛthasya vidvadvākyavihitabarhirdevatyakarmābhyāsakāle juhvāmānayanabidhyupapattyā tadanupapatteraprasarāt //

(satyānyakālīnānāṃ bādhenāṅguṇanyāyena paurṇamasyāḥ kālabādhena pañcāhānuṣṭhāne 'pi doṣeṇa saumikadharmātideśena rūpalābha iti prakārāntarānusaraṇena pūrvapakṣopasaṃhāraḥ) athavā ------- avyaktatvāt saumikadharmātideśādrūpalābhaḥ / naca tadatideśe pañcāhatvaprāptyā "paurṇamāsyāṃ paurṇamāsyā yajete"ti vākyadvayavihitakālabādhaprasaṅgaḥ; tadanurodhena sutyānyakālīnānāṃ bādhe 'pi sutyākālīnānatideśe bādhakābhāvāt //

vastutastu ---------- ekasyāṃ paurṇamāsyāmamāvāsyāyāṃ vā vihitasyāpi sāṅgasomayāgasyāśakyatvāt anuṣṭhānāsaṃbhavena dīkṣaṇīyādyaṅgeṣu somayāgakālabādhavadihāpi guṇabhūtakālānurodhena pradhānalopasyānyāyyatvāt paurṇamāsyādivācanikakālabādhenāpi pañcāhamanuṣṭhāne bādhakābhāvāt sutyānyakālīnāmaṅgānāmapi naiva lopa iti saumikadharmātideśena rūpalābhaḥ saṃbhavatyeveti prakārāntareṇa rūpalābhaḥ kaustubhe draṣṭavya ityarthaḥ / pūrvapakṣamupasaṃharati ---------- sarvatheti //

(prathamapakṣe dvitīyapakṣe ca pūrvapakṣaprayojananirūpaṇam) pūrvapakṣe prayojanamāha ------- evañceti / prathamapakṣa iti //

vārtraghnīvṛdhanvatīmantravarṇakalpyā devatā dhrauvaṃ cājyadravyamiti pakṣe āgneyādivākyānāmapi yāgavidhāyakatvāt tatsādhāraṇyena phalasaṃbandhaḥ, āgneyādivākyānāṃ dravyadevatāvidhāyakatvamiti dvitīye pakṣe teṣāṃ yāgānāmabhāvāt prayājādyaṅgamātrasādhāraṇyenānayorapi phalasaṃbandha ityarthaḥ / tadevopapādayati ---------darśapūrṇamāseti //

prasiddhārthakaṃ hi nāma yajisaṃkocakaṃ bhavati, yathā jyotiṣṭometināma, idantu aprasiddhārthakaṃ yatrākhyātaṃ tatra tadanurodhena vartate ityākhyātasya sarvayāgaparatvāt sarveṣāṃ phalasaṃbandha ityāha -------- ata iti //

rājasūyanyāyena caturthacaturthapādādhikaraṇanyāyenetyarthaḥ / athavā ------- kālayogiṣvaṣṭhasu prātipadikaprasiddhisattve dvivacanasya pāśādhikaraṇanyāyena bahutvalakṣaṇayāpyupapatteḥ na prayājādisādhāraṇyena phalasaṃbandhaḥ, kintu aṣṭānāmeveti pakṣāntaramāha ------ pāśeti //

athavā ------- dvivacane 'pi lakṣaṇāyāṃ prayojanābhāvādanayoreva phalasaṃbandhopapattiriti pakṣāntaramāha ------- anayoreveti //

(paurṇamāsyamāvāsyāpadayoḥ darśapūrṇamāsapadayośca paryāyatvasamarthanena darśapūrṇamāsapadābhyāṃ vidvadvākyavihitakarmānuvādopapattiḥ) yadyapi phalavākye darśapūrṇamāsapadārthavṛttidvitvaparaṃ dvivacanam na paurṇamāsyamāvāsyāsaṃjñakakarmavṛttidvitvaparaṃ bhavitumarhati; tathāpi 'darśo vā etayoḥ pūrvaḥ pūrṇamāsa uttaro 'tha yat pūrṇamāsaṃ pūrvamārabhate tadayathāpūrvaṃ kriyate / tasmāt pūrvaṃ paurṇamāsamārabhamāṇaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālamamāvāsyā vai sarasvatī pūrṇamāsassarasvān" ityanvāraṃbhaṇīyāvākyaśeṣe darśāmāvāsyāśabdayoḥ paryāyatvāvagamāt paurṇamāsyaikadeśena pūrṇamāsaśabdena nāmaikadeśe nāmagrahaṇamiti nyāyena paryāyatvopapatterekārthakatvena tadvṛttidvitvaparadvivacanopapattiḥ kathañcicchabdena sūcitā //(vārtaghnīvṛdhanvatīvākyayoḥ aniyamena prāptamantracatuṣṭayavyavasthāpakatvena vidvadvākyavihitakarmaṇi rūpālābhāt na tadvidhitvamiti siddhāntopakramaḥ) rūpāvacanāditi sautraṃ siddhāntahetuṃ vivṛṇvanneva siddhāntamāha -------- liṅgeti -------- apekṣiteti //

abādhenopapattau bādhāyogādbrāhmaṇavākyayośca paurṇamāsyamāvāsyāpadayoḥ kālaparayoḥ karmaparatve lakṣaṇāpatteḥ saptamyā api prādhānyalakṣakatvāpatterapūrvavidhitvāṅgīkāre 'śrutadevatāvidhikalpakatve 'śrutayājyāntarakalpakatve ājyabhāgayoraśrutānuvākyākalpane gauravāpatteśca mantracatuṣṭayasyā'jyabhāgāṅgatayāniyamena prāptasya niyamamātravidhāne lāghavāccāpekṣitavidhitvasaṃbhave 'napekṣitavidhitvāśrayaṇasyāyuktatvādājyabhāgāṅgatvameva taccatuṣṭayasyeti na vidvadvākyavihitakarmaṇordravyalābhe 'pi devatābhāvādarūpatvena vidhisaṃbhava ityarthaḥ //

(kālakṛtavyavasthādare pratipadi vikṛtau ca vārtraghnīmantrānanuṣṭhānāpattyā paurṇamāsīpadasyājyabhāgalakṣakatvādyaṅgīkāreṇa karmakṛtavyavasthaiva yuktetyādinirūpaṇam / uktapūrvapakṣanirāse kālakṛtavyavasthāyā apyupayogaśca) yato niyamavidhau lāghavamata evobhayathāpi vyavasthā / mithaścānarthasaṃbandha iti tṛtīyādhikaraṇasiddhāntamanuvadati ---------- ata eveti //

yadyapi paurṇamāsyamāvāsyāśabdābhyāṃ śaktyā kālarūpārthābhidhānena saptamyā nimittatvasyādhikaraṇatvasya vābhidhānena paurṇamāsyamāvāsyākālayorājyabhāgāṅgatayā tadaṅgatayā prāptayorvārtraghnīvṛdhanvatyoḥ tatkālakatvāt kālakṛtavyavasthāpi saṃbhavati; tathāpi ājyabhāgayoḥ pratipadi kriyamāṇatvena tatkālakatvāsaṃbhavāt kadācit sakhaṇḍaparvaṇi tatsaṃbhave 'pi saṃpūrṇaparvaṇi tatkālakatvāsaṃbhavena mantranivṛttirūpaśeṣiparisaṅkhyāphalakatvāpatteḥ śeṣaniyamarūpalāghavānurodhena paurṇamāsyamāvāsyāpadaṃ tatkālīnapradhānāṅgabhūtājyabhāgalakṣakamaṅgīkṛtya pradhānaprayogāraṃbhadvārā tatkālīnatvasaṃbhavāt karmakṛtaiva sātra yuktā /

ata eva ------- prakṛtau paurṇamāsyādikālavidhīnāṃ sandhimabhito yajeteti vacanāntarānurodhāt prayogāraṃbhadvārakatvameva /
saptamī ca prādhānyaparaiva /
ataśca tādṛśājyabhāgayormantraviśeṣavidhānāt prakṛtau vyavasthāsiddhivat paurṇamāsīvikārasyāmāvāsyāvikārasya vā yasmin kasmiṃściddine karaṇe 'pi tayorvyavasthāsiddhirityevaṃ karmakṛtavyavasthayāpi rūpalābhanirāsasaṃbhavaṃ prastutamabhipretya anāsthayā taduktiḥ /
yadyapi pūrvapakṣa iva prātipadikapratyayayoḥ lakṣaṇāpattistulyā; tathāpi lakṣaṇāmaṅgīkṛtyāpi niyamavidhisaṃbhave 'pūrvavidhitvāṅgīkāro na yukta iti bhāvaḥ //

(bhāvanāprāptau anekaviśiṣṭaikakārakavidhānavat aṣṭākapālaśabdasya tātparyagrāhakatvenāgneyapadenaivāgnidravyobhayavivakṣaṇena viśiṣṭavyutpannatvena āgneyavākyasya rūpasamarpakatvaśaṅkā) yatra hyaprāptābhāvanānekakārakaviśiṣṭā vidhīyate, śrautavidherviśiṣṭabhāvanāvidhāna eva vyāpārāt, viśeṣaṇānāṃ ca viśiṣṭavidhyanyathānupapattikalpitavidhereva vidhānasiddheḥ śrautavidhestatra vyāpārābhāvānna vidhiphalasyājñātajñāpanasyaikaviṣayatvabhaṅga iti na vākyabhedaḥ -------yathā "sauryaṃ carumi" tyādau, evaṃ bhāvanāyāmaprāptāyāṃ tadanvayāt pūrvamapi viśeṣaṇānāṃ parasparavaiśiṣṭyaṃ vyutpannam, tatrānekaviśeṣaṇaviśiṣṭasyāpyekasyaiva viśeṣyasya vidheyatvānnā'vṛttilakṣaṇo vākyabhedaḥ / yathā paśunā yajetetyatra paśuprātipadikopāttajāteḥ padaśrutyā samānābhidhānaśrutyā saṅkhyāyāstṛtīyopāttakaraṇatve 'nvayādviśiṣṭaika- kārakavidhāne / yattu śāstradīpikāyāṃ kaustubhe ca --------- prāptakarmānuvādena viśiṣṭavidhāne etadvākyamudāhṛtam, tadīdṛśaṃ hyetadvākyaṃ śrutānumitaikaniṣpannamagnīṣomīyena paśunā yajeteti nyāyasudhālekhanādasyāgnīṣomīyapaśūtpatti- vākyatvena tatra prāptakarmānuvādāsaṃbhavāt prauḍhimātram / ata eva "ajayā krīṇātī" tyetadeva prāptakarmānuvāde viśiṣṭavidhipradarśanārthamudāhṛtaṃ dakṣiṇe" tyatra ṛtvigbhyo dakṣiṇāṃ dadātīti prāptadakṣiṇānuvādena tasyeti tacchabdopāttagosaṃbandhaviśiṣṭadvādaśaśatasaṅkhyāvidhāne prācāṃ mate ṣaṣṭhyarthasya saṅkhyāyāmanvayasya vyutpannatvācca saḥ / anenaiva nyāyena ṣaṣṭhyantasyoddeśyaviśeṣaṇatve 'pi na vākyabhedaḥ / yathātirātre brāhmaṇasya gṛhṇīyādityādau / evamihāpi guṇādhikaraṇavakṣyamāṇanyāyenā'mikṣāpadavadaṣṭhākapālapadasya tātparyagrāhakatvena bhinnapadopāttatvābhāvena taddhitāntapadenaikenaivāgnyādidevatāviśiṣṭāṣṭākapāladravyābhidhānena bhāvanānvayāt pūrvameva viśiṣṭavyutpannatvāt vidvadvākyavihitayāgabhāvanāprāptāvapi vidhānopapatteḥ pratyuta tadanaṅgīkāre sāsyadevateti dravyasaṃbandhādhikāravihitadevatātaddhitānupapattervākyabhedābhāvamāśaṅkya pariharati ---------- naceti //

(kārakatāsaṃbadhaṃ vinā samāsādisthale viśiṣṭavyutpattisamarpaṇam) aśvābhidhānīmityādāviti // .//

ādipadena "lohitoṣṇīṣā ṛtvijaḥ pracarantī" tyatra prāptapracārānuvādena ṛtviggatalauhityavidhiḥ saṃgṛhyate / ata eva aṣṭame bhāṣyakāreṇa śatāgniṣṭomamityapi samāsaḥ ubhayaviśeṣaṇaviśiṣṭaṃ gaṇamāha ---------- sa evaikārtho vidhīyate yathā lohitoṣṇīṣa ityuktam //

(vyastasthaleṣu pañcadaśānyājyānītyādau tasya dvādaśaśatamityādau ca sarveṣāmapi kriyānvayasya samūlaṃ matāntaranirāsapūrvakaṃ copapādanam) ata eva kārakātiriktasaṃbandhena samāsādivṛttau vākyabhedābhāve 'pi yatra na samāsaḥ, yathā pañcadaśānyājyāni ityatra tatra bhavatyeva sa ityuktaṃ citrādhikaraṇe śāstradīpikāyām, prakṛtetu devatātvasya saṃpradānakārakatvādanyānvaye kārakatvavyāghātāpatteḥ prathamataḥ kriyānvaya evābhyupeyaḥ paścāttu dravyasaṃbandhaḥ pārṣṭika āruṇyādivat, tadabhiprāyikaiva taddhitādivṛttiriti vaiśiṣṭyasyāvyutpannatvāt duruddharo vākyabhedaḥ /
nacaitatkalpanāyā nirmūlatvam; "ekapadopāttasyāpyanekakārakasya parasparānvayābhāvenaikaviśiṣṭetaravidhyayogānnagneya ityatraikatvena vidhissaṃbhavatī" tyādinā tathā "anyataraviśiṣṭānyataravidhāvapi dravyadevatayorbhinnakārakatvāt kārakayoścānyonyaviśeṣaṇatvābhāvenaikakārakaviśiṣṭakārakāntaravidhyayogādi" tyādināca nyāyasudhāyāṃ vākyabhedaprapañcāvasare sūcanena samūlatvāt /
evaṃ sthite bhinnapadopāttānyapiyāni sāmānādhikaraṇyena ṣaṣṭhyā vā kriyānvayāt prāk mithaḥ saṃbandhaṃ śabdato vastutaśca vidhimanādṛtyaiva labhante --------- yathābhyuditeṣṭau viṣṇave śipiviṣṭāyeti padadvayenāpi "kimitte viṣṇo paricakṣyaṃ bhūt prayadvavakṣe śipiviṣṭo asmīti yaḥ paśorbhūmā yā puṣṭiḥ tadviṣṇuḥ śipiviṣṭo 'tiriktaḥ evātiriktaṃ dadhātī"ti mantravarṇārthavādebhyaḥ śipiśabdavācyaraśmyāviṣṭaviṣṇurūpaviśiṣṭaikārthaprasiddhyā viśiṣṭānvayavyutpattyā na vākyabheda iti pārthasārathinoktam, taddūṣaṇaṃ kaustubhoktaṃ ṣaṣṭhe tadadhikaraṇe vyaktīkariṣyate /
yadapi tasya dvādaśaśatamiti vākye gosaṅkhyobhayavidhāne vākyabhedāpattinirāsāya ṣaṣṭhīsthale 'pi parasparānvayakalpanaṃ prācām, tadapi goviśiṣṭasaṅkhyāvidhānena kathañcidvākyabhedaparihāre 'pi samuccitāśvāderapi vidhānāttadāpatteranivāryatvāt tatrobhayaviśiṣṭadakṣiṇādānavidhānasyaiva āvaśyakatve tenaiva tatparihāre tadanurodhena vyutpattyantarakalpanayā ṣaṣṭhyarthasyāpyanvayakalpane prayojanābhāvāt vyarthamiti kaustubhe draṣṭavyam //

(āgneyavākyena rūpalābhanirāsopasaṃhāraḥ) ataścāgneyādivākyeṣu dravyadevatāviśiṣṭayāgāntaravidhānasyāvaśyakatvāt na rūpamanayoḥ prāpyata ityupasaṃharati --------- ataśceti //

(saumikadharmāṇāmanyonyāśrayāpattyātideśādi nirāsena prakārantareṇa rūpalābhanirāsaḥ) kaustubhoktaprakārāntareṇa rūpalābhaṃ kathañcit manasi nidhāya dūṣaṇāntamāha --------- astu veti //

jyautiṣṭomikadharmātideśasya somavidherdīkṣaṇīyādyaṅgadvāreṇa darśapūrṇamāsavidhyupajīvitvāt tayorapi tadupajīvitve anyonyāśrayāpatteratideśaprāptāṅgaviśiṣṭeṣṭibhāvanāyāḥ prātaḥkāle 'nuṣṭhānāsaṃbhavena pratipadīṣṭyāpatterasaṃbhavaḥ kathañcitpadena sūcitaḥ //

(yacchabdasya tacchabdāvadhikārthaprāptimātradyotakatvena prakṛte gatyantarasaṃbhavena ca na karmavidhirityupapādanam) tacchabdāvadhiketi //

yāvadukthyenetyasmāt pūrvaṃ sa iti tacchabdādhyāhārasyāvaśyakatvāt tadarthāvadhiprāptidyotanena vidhitvapratibandhaḥ /
evaṃ satyapi yacchabdasattve tasya prāptidyotanamātrakāritvāt pramāṇāntareṇa viśiṣṭasya prāptyabhāve 'gatyā viśeṣaṇamātraprāptidyotakatvamaṅgīkṛtyāgatyā viśiṣṭavidhirapi "yo dīkṣita" itivat svīkriyate /
natviha tathāsti; vakṣyamāṇarītyānarthakyāsaṃbhavenāgaterabhāvādityarthaḥ //

(vidvadvākyena samudāyānuvādaḥ, evamapi ṣaṇṇāmeva phalasaṃbandha ityādi nirūpaṇam) anekopādānāditi //yathānekeṣāṃ vṛkṣāṇāṃ ekadeśasthitānāṃ vanamityekapadopādānādekapratītiviṣayatvāt samudāyasiddhistadvat ihetyarthaḥ / atra samudāyasyānuvaditārau samudāyavacanāviti yathāśrutabhāṣyāt paurṇamāsyādiśabdayoḥ samudāyavacanatvapratīteḥ samudāyadvayasyaiva phalasaṃbandhabhramaṃ vārayati --------- prātipadikasyeti //samudāyasya kālayogābhāvena tatprakhyanyāyāviṣayatvenaiva tannāmatvāsaṃbhavāt samudāyasya mānāntarāpramitatvena vidvadvākyayoranuvādāyogāt yajinā tadanuvāde lakṣaṇāpatteḥ prātipadikena ṣaḍyāgasamudāyināmevābhidhānātteṣāmeva vidhyarthamanuvādāt samudāyināmeva phalasaṃbandha ityarthaḥ / phalavākye samudāyyanuvāde dvivacanānupapattiṃ pariharati -------- dvivacanasyeti //

svapadaṃ dvivacanaparam / tena dvitvāśrayasamudāyaghaṭakasamudāyivṛttitvasaṃbandhena bahutvalakṣaṇāyāṃ śakyasaṃbandhaghaṭakībhūtasamudāyadvayatātparyagrāhakaṃ vidvadvākyadvayamityarthaḥ / yathāceti //

(sāyaṃprātaḥ kālayorivābhyāsenāpi kāladvayasaṃbandhopapattyā aṅgatvena vidhānāduddeśyānekatvanimittavākyabhedābhāvāt upasthitisattvena ekavākyagatatvena ca prakaraṇāntarādinyāyasyāpyapravṛtterāgneyaikatvamiti pārthasārathimatanirūpaṇam) yadyapi cāgneyavākye naikasmin karmaṇi kāladvayaniveśāsaṃbhavena samuccitakāladvayalakṣaṇaguṇāt bhedaḥ saṃbhavati; tasyāgnihotre sāyaṃprātaḥkālayoriva abhyāsenāpyupapatteḥ, navā kālasyānupādeyatvenoddeśyatvāt tadanekatvanimittakavākyabhedāpādakaguṇāt saḥ; kālasyānupādeyatve 'pi amāvāsyāyāmaparāhṇa itivadaṅgatvena vidheyatvopapatteruddeśyānekatvanimittavākyabhedāprasakteḥ / nāpyanupādeyaguṇayogarūpaprakaraṇāntarāt; tasya sannidhāvapravṛtteḥ //

kiñca saṅkhyāvyatiriktabhedapramāṇānāṃ vākyāntaravihitakarmapratiyogikabhedakatvaniyamāt svavākyopāttakarmapratiyogikabhedabodhaktavāsaṃbhavādatra na saḥ / ataḥ pārthasārathyuktamāgnaiyaikatvameva yuktam //

(utpattivākyasthasya karmabhedāpādakasya padārthasya saṅkhyāyā iva karmabhedakatvena paurṇamāsyamāvāsyākālayoḥ sāyaṃprātaḥkālavaiṣamyāt, āgneya dvitvamevamapi vidvadvākyena samudāyānuvādasārthakyārthaṃ darśapūrṇamāsābhyāmityatra bahutvalakṣaṇetyādinirūpaṇam) tathāpi yasya padārthasya bhedamāvṛttiṃ vā vinā na karmānvayayogyatvam, tasyotpattivākyasthasya karmotpattibhedakatvamanutpannavākyagatasya tvāvṛttibodhakatvamityarthasya saṅkhyādau kḷptatvādihāpi tasyotpattivākyagatatvena guṇasyaiva karmabhedakatvopapattiḥ / ataeva sāyaṃprātaḥ kālayoranutpattivākyagatatvena guṇasyaiva karmabhedakatvopapattiḥ / ata eva sāyaṃprātaḥkālayoranutpattivākyagatatvādabhyāsāpādakatvameva / bhedo 'picātra saṅkhyāvadanekatvabodhanadvāraiva, natu kiñcitpratiyogikaḥ; pramāṇāntaravat pratiyoginaḥ pūrvamaprasidhyā tannirūpitabhedasya bodhayitumaśakyatvāt / evaṃsati pramāṇabalena saṅkhyāvadguṇasyāpi svavākyavihitakarmapratiyogikabhedabodhakatve 'pi na kṣatiḥ / ata āgneyabheda iti kaustubhe vyaktamityarthaḥ / prapañcitapadopādānāt prakāśakāropapāditaprakārāntarāt bhedanirāso 'pi tatra draṣṭavya iti sūcitam / naca --------- evaṃ tarhi āgneyabhede tatraiva dvivacanopapattyā tayoreva phalasaṃbandhopapatteḥ kimiti bahutvalakṣaṇāśrayaṇamiti ------- vācyam; vidvadvākyagatasamudāyānuvādavaiyarthyaparihārārthaṃ prayojanajijñāsayā tasyā āvaśyakatvāditi bhāvaḥ //

(vaiśvadevavākye samudāyānuvādopayogaḥ) vaiśvadevena yajetetivaditi //

etasya vākyasya viśvadevadevatākayāgaghaṭitasamudāyasiddhidvārā āgneyādyaṣṭayāgānāṃ prācīnapravaṇadeśādisaṃbandhasidhyarthatvenānyaparatvena na karmāntaravidhāyakatvaṃ tadvadityarthaḥ //

(vacanāntaraprāptadvyahakālīnatvaprātaḥkālīnatvayorbādhāpattyā trikasya trikasyaikaprayogasiddhyarthaṃ samudāyadvayānuvāda iti nirūpaṇam) anyathā hīti //

naca -------- pratyekaprayogakalpane ekaphalasādhanatvānupapattiḥ; pratyekaṃ prayuktānāmapi āgneyādīnāmanīkavatyādivadevāpūrvarūpeṇaikakṣaṇavartitvena phalasāhityopapatteḥ /

ataeva "same darśapūrṇamāsābhyāmi"tivacanena daiśikaprayogavidhivat kṣaṇaṃ daiśikasāhityāvagame 'pyekasminneva same deśe tisṛṣu paurṇamāsīṣu amāvāsyāsu caikaikapradhānasyāgnyanvādhānādibrāhmaṇatarpaṇāntāṅgaviśiṣṭasya prayoge 'pi na kṣatiḥ /
nahyekasyāmeva paurṇamāsyāmamāvāsyāyāṃ vā pradhānayāgaprayogatrayaṃ yujyate /
dvyahakālīnaprātaḥ kālīnatvayorvacanāntaraprāptayorbādhāpatteḥ /
ataḥ pratyekaṃ prayogavyāvṛttaye trikasya trikasyaikaprayogatāsidhyarthametadvākyadvayamiti na vaiyarthyam //
(āgneyādyutpattivākya eva kālaśravaṇe 'pi ya iṣṭyeti vākyevailakṣaṇyānna pṛthakprayoga iti nirūpaṇam) ata eva utpattivākye kālaśravaṇe 'pi yāvattadanvayānurodhena prayogavidhikalpanam, tataḥ pūrvameva pravṛttaitadvākyadvayena prayogavidhānānna tatrāpi prayogavidhikalpanamiti "ya iṣṭhye"tivākyavat prāptaprayogānuvādeneha kālamātravidhānena na vikṛtīṣṭīnāmiveha pṛthakprayogaśaṅkāvakāśaḥ /

"ya iṣṭhye" tyatratu yacchabdasamabhivyāhāreṇa vikṛtiprayogānuvādena kālamātravidhānena pratyekaprayogakalpanābhyanujñānāt tattadvilakṣaṇaphalasādhanānāṃ kāmanaiyatyāsaṃbhavenaikaprayogavidhiviṣayatvānupapatteścānuvādyagatatvenāvivakṣitasāhityānāṃ bhinnaprayogataiva / prakṛtetu prāptānāmapi pradhānānāṃ prayogaviṣayatvena vidheyatvāt tattatkālaviśiṣṭaprayogaviṣayatvena vidheyayāgagatasāhityasya tadaṅgasāhityasya ca vivakṣitatvānna yuktaḥ prayogabheda ityarthaḥ //

(utpattivākye kālaśravaṇaṃ adhikārādivākyagatayajisaṅkocārthamiti nirūpaṇam) kimarthaṃ tarhyutpattivākye kālaśravaṇamityāśaṅkāṃ pariharati ----------- evaṃ ceti //

samudāyasidhyarthamiti //.//

(vidvadvākyaprāmāṇyopapādanam) anena ca sarvasyāpyanuvādakatve anadhigatārthagantṛtvasvarūpaprāmāṇyānāpattiḥ śakyārthānuvādakatve 'pi anadhigatasamudāyabodhakatvena prāmāṇyopapatteḥ parihṛtā iti //

(pūrvottarakalpayoḥ prayojananirūpaṇam) siddhamiti / evañca "caturdaśa paurṇamāsyāmāhutayo hūyante trayodaśāmāvāsyāyāmi"ti āhavanīyagatavaṣaṭkārāhutiparigaṇanaparaṃ liṅgadarśanamapyupapadyate / anyathā prathame pakṣe paurṇamāsyāṃ pañcadaśatvasyāmāvāsyāyāṃ caturdaśatvasya cāpatteḥ dvitīyapakṣecobhayatra dvādaśatvāpattestadanupapattiḥ, mamatu pañca prayājāḥ dvāvājyabhāgau sviṣṭakṛt trayo 'nūyājāḥ paurṇamāsyāṃ pradhānatrayamiti caturdaśatvamamāvāsyāyāṃ pañca sānnāyyayoḥ saṃpratipannadevatyatvena sahānuṣṭhānāt trayodaśatvaṃ copapannaṃ bhavatīti prayojanaṃ pūrvottarapakṣapratipādanenaiva spaṣṭīkṛtam //

iti tṛtīyaṃ paurṇamāsyadhikaraṇam //

------------------ <B1> (4 adhikaraṇam / ) (a.2 pā.2 adhi.4) paurṇamāsīvadupāṃśuyājasyāt //

tatraiva "jāmi vā etadyajñasya kriyate yadanvañcau puroḍāśau upāṃśuyājamantarā yajati viṣṇurupāṃśu yaṣṭavyo 'jāmitvāya prajāpatirupāṃśu yaṣṭavyo 'jāmitvāyāgnīṣomāvupāṃśu yaṣṭavyāvajāmitvāye" ti śrute antarāvākye pūrvavadeva na karmāntara vidhiḥ, apitu tavyapratyayāntavākyairvihitānāṃ devatopāṃśugvaviśiṣṭayāgānāṃ samudāyasiddhyarthamanuvāda eva / tatprayojanaṃ cāntarālakālavidhiḥ; (trayāṇāmeteṣāṃ) "tāvabrūtāmagnīṣomāvājyasyaiva nāvupāṃśu paurṇamāsyāṃ yajanni"tikālasaṃbandhāttātparyagrahadvārā phalasaṃbandhasiddhirvā / anyathā hyagnīṣomadevatyasyaiva kālasaṃbandhāt phalasaṃbandhaḥ syāditi prāpte ---------- upakramopasaṃhārayorekaviṣayatvenaikavākyatvapratīterna tavyapratyayāntavākyaiḥ karmavidhiḥ, antarāvākya eva tu kālopāṃśutvaviśiṣṭaikakarmavidhiḥ / tadarthavādaścāyaṃ pūrvottarabhāvena sarvo 'pi; anyathā vākyabhedāpatteḥ / ataeva tavyapratyayāntairdevatāmātravidhirantarālavākyasthakarmaṇītyapi ------- apāstam / naca tatra devatālābhaḥ; śākhābhedena vaiṣṇavaprajāpatyāgnīṣomīyayājyānuvākyāyugalānāmetadyāgakrame samāmnātānāṃ vikalpena tattaddevatākalpakatvopapatteḥ / tasyaca "tāvabrūtā" mityanena kālasaṃbandhātphalasaṃbandhaḥ //

naca -------- utpattiśiṣṭakālasaṃbandhānāmevāgneyādīnāṃ jhaṭityupasthitatvena phalasaṃbandhāpatterutpannaśiṣṭakālasaṃbandhasyopāṃśuyājasya phalasaṃbandhānāpattiḥ, anyathā puroḍāśāntarālasaṃbandhānyathānupapattyaiva paurṇamāsyādikālalābhenopāṃśuyājasya phalasaṃbandhāpattau tāvabrūtāmityasyāpi tatphalatvānupapatteriti ---------- vācyam; tāvabrūtāmityetadanantaramevopāṃśuyājamantarā yajatīti paṭhitamiti vārtikadarśanādasyāpi kālasyotpattivākyenaiva vidheyatayā bhinnavākyatvābhāvena tulyabalatvātphalasaṃbandhopapatteḥ / ato nāyaṃ samudāyānuvādaḥ iti siddham / prayojanaṃ spaṣṭam // 4 // iti caturthamupāṃśuyājādhikaraṇam // <B2> (etadādyadhikaraṇatrayasya pūrvādhikaraṇenāpavādasaṅgatyādyupapādanam) itaḥ paramadhikaraṇatrayeṇa samudāyānuvādatvāpavādena abhyāsasya nirūpaṇāt pūrvapakṣe karmabhedāt siddhānte ca karmaikyāt prakṛtasaṅgatiṃ spaṣṭatvādanabhidhāya viṣayapradarśanapūrvakaṃ pūrvapakṣamāha -------- jāmiveti //

daśame jāmikaraṇācceti sūtre bhāṣyakāreṇa jāmitā sādṛśyamiti vyākhyānakaraṇāt saundaryavācino 'pi jāmiśabdasya sādṛśye lakṣaṇeti nyāyasudhāyāmukteśca yajñasya jāmisadṛśamālasyamidaṃ kriyate yadanvañcau avyavetau puroḍāśāvāgneyāgnīṣomīyau kriyete / atastatparihārāya antarā yāgāntaraṃ kartavyamityarthaḥ / viṣṇvādivākyairyāgavidhāvupāṃśuyājatrayāpattyā paurṇamāsyāṃ ṣoḍaśāhutyāpatteḥ pūrvoktaliṅgadarśanākṣepeṇa pūrvapakṣotthānāt upāṃśuyājacintāyā vaiśeṣikyānantarasaṅgatyā prāthamyopapattiṃ sūcayituṃ tatraivetyuktam //

(antarāvākye pūrvapakṣaḥ) antarāvākye laṭleṭoḥ sandigdhatvāt "svādhyāyo 'dhyetavya ityādau tavyapratyayasyāsaṃśayaṃ vidhāyakatvadarśanādyatra dravyadevatādiyāgaparicāyakaṃ rūpaṃ tatraiva bhūyastvenobhayaśrutīti nyāyena yāgavidhitvapratīterantarāvākye tadabhāve na yāgavidhiḥ, apitu tavyayuktavākyeṣvevetyabhipretya pūrvapakṣamupapādayati ---------- pūrvavadeveti //

naca ---------- jāmitopakrameṇa tadapanāyakakarmastutyarthatvenopāttajāmitvopasaṃhāreṇaikaviṣayatayaikavākyatāyā jāteṣṭivākya iveha pratītestavyayuktavākyānāṃ yāgatrayavidhāyatve vākyabhedāpattyā tadbhaṅgāpattiriti -------- vācyam; ajāmitvasya pratyekamupasaṃhāreṇa tadanurodhādupakramasyāpi pratyekamanuṣaṅgāvagateḥ bhinnavākyatvasyaiva yuktatvāt, anyathā jāteṣṭivat sakṛdevānte tadāpattau pratyekaṃ tadanupapatteḥ / ato yadyapi tavyapratyayena viṣṇvādīnāṃ prādhānyaṃ pratīyate; tathāpi teṣāṃ bhūtabhāvyupayogābhāvena tadanupapatteḥ saktvakaraṇatvādilakṣaṇayā guṇatvopapatteḥ tattaddevatopāṃśutvaviśiṣṭayāgānāṃ vidhānaṃ teṣu nānupapannam / antarāvākyasthayajipadantu teṣāmeva yāgānāmanuvādakam, upāṃśuyājapadamapi teṣāmevāvyutpannaṃsāmānādhikaraṇyena nāmadheyam, natu yaugikam / tathātve "cajoḥ kughiṇyatorityanena jakārāntasya dhātorghiṇyatoḥ pratyayayoḥ kutvavidhānenopāṃśuyāga iti rūpāpatteḥ / ata eva antarāvākye upāṃśutvaguṇatve naiva vidhānam, apitvantarākālamātraṃ yajyupāttayāgatrayoddeśena vidhīyate / naca antarāvidhinā jāmitopakramasya vyavadhānānnānuṣaṅgo yuktaḥ; samudāyastutyarthamatrāpi anvayenāvyavadhānopapatteḥ / vastutastu ---------- taittarīyaśākhāyāmantarālavākyepyajāmitvāyeti pāṭhājjāmitopakramastanmātraviṣaya eva, viṣṇvādivākyeṣu ajāmitvāyetyetāvanmātrameva ajāmitvasaṃpādakāntarālakālavidhānalabdhājāmitvasaṃpādakatayā- nuvādo yāgastutyartha eva /

evañca śākhābhedena kramāmnātānāṃ vaiṣṇavaprājāpattyāgnīṣomīyayājyānuvākyāyugalānāṃ liṅgadeva tadyāgāṅgatvopapatterna devatāvidhikalpakatvamiti lāghavam /
naca antarāvākye 'pi yāgāntaravidhiḥ śaṅkyaḥ; bhedakapramāṇābhāvāt, tattadyājyānāṃ tattadyāgāṅgatveneha māntravarṇikadevatākalpanānupapattyārūpatvācca tadanāpatteḥ /
ato yuktaṃ viṣṇvādivākye yāgatrayavidhānamupāṃśuvākye yajatīti samudāyānuvāda iti bhāvaḥ //

(samudāyānuvādasyāntarālakālavidhiḥ, tasyānyathālābhe trayāṇāṃ phalasaṃbandha iti prayojanadvayopapādanam) samudāyānuvādaprayojanamāha --------- tatprayojanamiti // .//

naca -------- puroḍāśanairantaryāpādita- jāmitānivartakatānuvādabalādevāntarāle 'nuṣṭhānopapatternaitatprayojanaṃ yuktamityasvarasāt prayojanāntaramāha------------ trayāṇāmiti //

etadabhāve hi "tāvabrūtāmiti vākye agnīṣomapadopādānāt tadupāttayoragnīṣomayorupalakṣaṇatvena viśeṣaṇatvena vānvayādagnīṣomadevatyavijātīyayāgasyaiva paurṇamāsīkāloddeśenopādānādvidvadvākyaphalavākyayoḥ tasyaiva grahaṇāt phalasaṃbandhopapattyetarayoraṅgatvasyaivāpattiḥ / satitve tasmin samudāyānuvāde trayāṇāmupāṃśuyāgasaṃjñakatvāvagaterupāṃśu paurṇamāsyāmityatra nāmaikadeśena kālasaṃbandhāt trayāṇāṃ tatsiddhiḥ / nahi tadāgnīṣomīyapadamupalakṣaṇaṃ viśeṣaṇaṃ vā bhavitumarhati; samudāyānuvādavaiyarthyāpattyā vaiśvadevapadavadeva viṣṇvādidevatopalakṣaṇatvāt / atastrayāṇāṃ phalasaṃbandhasiddhiḥ prayojanamityarthaḥ //

(pratyekamajāmitvopasaṃhārasya viṣṇvādidevatāsu pratyekaṃ tatkaraṇaśaktipradarśanārthatvenopapattyaikavākyatayopāṃśuvākya eva yāgavidhiḥ viṣṇādivākyaṃ tvarthavāda iti siddhāntopakramaḥ) pratyekamajāmitvopasaṃhārasya viṣṇvādidevatāsu pratyekamajāmīkaraṇaśaktipradarśanamukhena tajjanyayāgastutiparatayaikavākyatve 'pyupapattervaiśvānaravākyanyāyenopakramopasaṃhārasyaikaviṣayatayā pratīyamānaikavākyatātyāgenānuṣaṅgeṇa bhinnavākyatāyā ayuktatvāt tavyapratyaye vidhau lakṣaṇāpatteḥ "upāṃśuyājamantarā yajatī"tyatraivāprāptārthatvena leṭtvakalpanayā yāgavidhānaṃ yuktam, natu tavyopāttavākyeṣu vākyabhedāpatterarthavādatvasyaiva nyāyyatvādityabhipretya siddhāntamāha ------- upakrameti //

evañca puroḍāśanairantaryāpāditāyā jāmitāyā antarālakālasaṃbandhinā vidheyena nivṛttipratītetyatrāntarālarūpaguṇopabandhastatraiva karmacodanāpratīterantarāvākya eva karmacodanetyarthaḥ //

(māntravarṇikavaikalpikaviṣṇvādidevatāprāptyā viṣṇvādivākyārthavādatvenākṣepaḥ pūrvaśāstrapravṛttyāntarālakālavidhānenopāṃśayājaśabdasya yaugikatvena copāṃśuviśiṣṭasyāntarāle vidhānamityādinirūpaṇam) ata eva tatraiva māntravarṇikadevatākalpanāt nārūpatvamityāha ---------- śākhābhedeneti //

aitareyake āgneyaindrāgnayājyānuvākyāyugalayormadhye "idaṃ viṣṇuḥ pratadviṣṇuri" tyubhayamāmnātam / athavā --------- trirdevaḥ pṛthivītivā pratadviṣṇurityasya sthāne āmnātam / taittirīye tanmadhye "prajāpate na tvat / sa vedasa" iti yugalamāmnātam / tathaivaṃ aitareyake evaṃ tanmadhye "anyaṃ divo agnīṣomau yo aghavāmi"ti yugalamiti śākhābhedenāmnātamityarthaḥ vikalpenāpīti //dṛṣṭārthatvāt devatātrayasya vikalpaḥ / evañca māntravarṇikadevatābhede nārthavādasamarpitadevatāvaiśiṣṭyakalpanayā viśiṣṭavidhyaṅgīkāro yuktaḥ / arthavādatvenāpi tadupapatteḥ / naca jāmitādoṣāpanayanārthatvenāntarālakāle 'nuṣṭhānasya phalabalādeva siddherantarālakālavidhivaiyarthyam; tadākṣiptāntarālakālavidhitaḥ pūrvapravṛttyā abhyudayaśiraskatvārthaṃ tadvidhyupapattyāntarālakāle upāṃśutvaviśiṣṭayāgabhāvanāvidhānopapatteḥ / yadyapi upāṃśuyājaśabdasya na yaugikatvam, kutvāpatteḥ'; tathāpi

"chandasi dṛṣṭānuvidhiri"ti sūtrāt kathañcit kutvābhāvaṃ kṛtvā pratīyamānāvayavārthatyāgenātiriktaśaktikalpane pramāṇābhāvāt prokṣaṇīśabdavadyaugikamiti na doṣa ityarthaḥ //

(tāvabrūtāmityasya dravyadaivatayāgānāṃ prāptatvāttadvidhānāsaṃbhavena vidhisarūpasyāpi ya iṣṭyetivatkālasaṃbandhamātraparatvam, tasya phalasaṃbandhaḥ phalamityādinirūpaṇam) tasya ceti //

antarāvākyavihitayāgasyetyarthaḥ / idañca vacanaṃ purākalpasarūpārthavādarūpamapi siddhavadanuvādānyathānupapattyā vidhikalpane 'pi na tāvadyāgasya vidhāyakam; antarāvākyenaiva prāptatvāt / nāpi bhāṣyoktarītyāgnīṣomadevatāvidhāyakam; ubhayoḥ kalpyatvāviśeṣe yājyāmantravarṇādeva prāpteḥ / ata eva prāptatvānnājyasyāpi; ato 'prāptapaurṇamāsīkālavidhāyakam /ataśca yāgaikatvapakṣe yāgānuvādena kālavidhānāttadviśeṣaṇasya agnīṣomadevatyatvasyānuvādyagatatvenāvivakṣitatvāt tritayadaivatyasyāpi phalasaṃbandhasiddhiḥ /nahyatra kāle karmaṇa upādeyatvena prāptasyāpi prayogaviṣayatvena vidhānāt tadviśeṣaṇavivakṣāprasaktirasti; utpattivākya evāntarālakālaśravaṇenotpattivat prayogasyāpi prāptatvena tadviṣayatvena vidhānānupapatteḥ /ato ya iṣṭhyetivatkālasaṃbandhamātrakaraṇāddarśapūrṇamāsanāmakatvasidhyā tatsiddhirityarthaḥ //

(tāvabrūtāmityasyārthavādasyāpi vidhyekavākyatayā tadviśiṣṭavidhinā paurṇamāsīkālopāṃśutvāntarālaviśiṣṭayāgabhāvanābodhakatvāt, svatantravidhitvābhāvasya vidhirasāyanepyupapāditatvāt utpattiśiṣṭapaurṇamāsīkālakatvenopāśuyājaphalasaṃbandhasiddhiḥ, ata eva śiro vā etadyajñasyetyāgneyādiprāyapāṭhopyupapadyate ityādi nirūpaṇam) naceti //

naca paurṇamāsīkālavidhivaiyarthyāpattyaiva vilambitakālasyāpyupāṃśuyājasya phalasaṃbandhopapattiḥ; antarālakālasya paurṇamāsyāmivāmāvāsyāyāmapi sattvena tatrāpi tadanuṣṭhānavyāvṛttyarthatvena tatsārthakyāt / ataḥ kathaṃ phalasaṃbandhaprayojanatvamityāśaṅkārthaḥ / tae vārtikadarśanāditi //

apica jāmi vā etadityetadapi "ājyasyaiva nāvupāṃśu paurṇamāsyāṃ yajanni"ti prakṛtyāmnānāt paurṇamāsyāmeva vidadhātīti gamyata iti daśamāntyādhikaraṇavārtikadarśanāt asyaca svatantravidhyunnāyakatvakalpane prayojanābhāvāt upāṃśuyājamantaretividhyekavākyatayā paurṇamāsīkālopāṃśutvāntarālakālaviśiṣṭayāgabhāvanāvidhi- pratīterutpattiśiṣṭakālakatvenāgneyādivadeva phalasaṃbandhopapattiramāvāsyāyāṃ tannivṛttiśca sidhyatītyarthaḥ / utpattivākyenaivavidheyatvādityuktyāca -------- yā paurṇamāsīvākyasya svatantravidhitvābhāve sati paurṇamāsīvākye 'pūrvavidhitvamaṅgīkṛtyāpūrvavidhilakṣaṇāvyāptirupapāditā vidhirasāyane, sā nirasteti sūcitam / svayamapi vidhirasāyane tathaiva phalasaṃbandhopapattaye darśitatvena pūrvāparavirodhācca / asmiṃśca pakṣe agnīṣomīyāṃśepi niyamavidhitvasaṃbhave 'pi "viṣṇurupāṃśu yaṣṭavyaḥ" ityādijñāpakabalādeva tannirāsenānuvādatvaṃ, tathopāṃśupadenaiva upāṃśutvavidhyupapatternopāṃśupadasya guṇavidhitvam, apitu avyutpannaṃ tatprakhyanyāyena vā nāmadheyamityapi dhyeyam / evañca "śiro vā etadyajñasya kriyate yadāgneyo hṛdayamupāṃśuyājaḥ pādāvagnīṣomīya" ityarthavāde upāṃśuyājatvāvacchedena pradhānaprāyapāṭho 'pyupapanno bhavatītyabhipretya samudāyānuvādatvanirāsamupasaṃharati----------- ato nāyamiti // .//

(pūrvottarapakṣaprayojanam) spaṣṭamiti //

pūrvapakṣe trayāṇāṃ prādhānyādanuṣṭhānam, siddhāntetvekasyaiva devatāvikalpeneti spaṣṭamityarthaḥ //

// iti caturthamupāṃśuyājādhikaraṇam //

------------------ <B1> (5 adhikaraṇam / ) (a.2 pā.2 adhi.5) tatraiva "āghāramāghārayatī"ti śrute "agnihotraṃ juhotī" tyatra ca pūrvavadvākyabhedasya dūṣakatvāsyābhāvāt "ṛjumāghārayati" "santatamāghārayati" "dadhnā juhoti" "payasā juhotī" tyādivākyavihitakarmaṇāṃ yathāyogaṃ samudāyānuvādakatvopapattiḥ / dadhyādivākyānāṃ nirvyāpāre guṇamātre vidhyanvayāsaṃbhavenāvaśyaṃ guṇaviśiṣṭakarmavidhāyakatvāt / ataśca rūpābhāvādbhedakapramāṇābhāvāccāgnihotravākye āghāravākye vā na karmāntaram, apitu teṣāmeva samudāyasiddhyarthamanuvādaḥ / tatprayojanañca sarveṣāmevāgnihotrasaṃjñakatvena phalasaṃbandhasiddhiḥ, itarathā agnidevatyahomasyaiva tadāpattiḥ / āghāravākye samudāyānuvādaprayojanaṃ tu kaustubhe draṣṭavyam / naca dadhyādihomeṣu devatādyabhāvaḥ; samudāyānuvādabalenaikaprayogavidhiparigrahāvagateḥ sakṛdanuṣṭhānenāgnyādihomāṅgabhūtadevatāyāḥ prasaṅgena dadhyādihomopakārakatvopapatteriti prāpte ---------- sarvatra guṇamātravidhānena tṛtīyavidhiprakāropapattau pañcamavidhiprakārāṅgīkaraṇasyānyāyyatvānna dadhyādivākyeṣu viśiṣṭakarmavidhānam / naca guṇe vidhyanvayānupapattiḥ; homakarmakaguṇakaraṇakabhāvanāyāmeva vidhyanvaye 'pi prāptāprāptavivekena vidhiphalasyājñātajñāpanarūpasya bhāvanāyāḥ svarūpeṇa prāptatayā guṇamātraviṣakatvopapatteḥ / ataeva sarvatra prātītike viśiṣṭabhāvanāvidhāne 'pi phalamādāyaiva ṣaḍvidhiprakārāsteṣāṃ cottarottarasya daurbalyaṃ pūrvamuktam / ataśca prāptyabhāvādeva samudāyānuvādatvāsaṃbhavādādyavidhividhayā karmavidhī evāghārāgnihotravākye /naca rūpajñānābhāvātkarmavidhyanupapattiḥ; tasyānuṣṭhānaṃ prati kāraṇatve 'pi śābdabodhaṃ pratyakāraṇatvāt /ataśca vijātīyahomatvāvacchinnasya vidhāne 'vagate vākyantareṇa rūpalābhe 'pi na kācitkṣatiḥ /prayojanaṃ dadhyādidravya samuccayavikalpābhyāṃ spaṣṭam // .5//

// iti pañcamamāghārāgnihotrādhikaraṇam //

<B2> (pūrvādhikaraṇena pratyudāharaṇasaṅgateḥ prakaraṇasaṅgateścopapādanam) pūrvādhikaraṇe tavyapratyayasya vidhāyakātvābhāvāt vākyabhedāpatteḥstuteśca pratīteryuktamarthavādatvam, ihatu dadhyādivākyānāṃ dadhyādiguṇāprāpteranuvādatvenārthavādatayaikavākyatvānupapatterbhinnavākyatayā siddhānte 'pi vidhitvasyāṅgīkārāt śuddhaguṇavidheśca vakṣyamāṇarītyāsaṃbhavena viśiṣṭakarmavidhyavaśyaṃbhāvena yuktassamudāyānuvādaḥ iti pūrvapakṣotthānāt pratyudāharaṇarūpāmanantarasaṅgatiṃ karmabhedābhedaphalakatvācca prakṛtasaṅgatiṃ ca sūcayan udāharaṇapūrvakaṃ pūrvapakṣamāha --------- tatraiveti //

āghāravākyasya samudāyānuvādatve /
api tadanantarapaṭhitordhvādivākyavihitayāgānāmeva samudāyānuvādena tataḥ pūrvamagnisaṃmārgavidhinā vyavadhānena pāṭhaḥ, tatraivāghāravākyavihitāghārasyāpīti sūcayituṃ prakaraṇānupraveśadyotakaṃ tatraivetyuktam /
pūrvavadityanena pūrvoktasaṅgatiḥ sūcitā //

(bhāvanāyā vyāpāraviṣayatvena dadhyādivākye 'pi vyāpāravidhyavaśyaṃbhāve dadhyādīnāmutpattyanvayiguṇatvena vihitavidhānāyogāt karmabhedāvaśyaṃbhāve 'gnihotravākye samudāyānuvādatvamevetyādinirūpaṇam) nirvyāpāra iti //

vidheścetanapravartanārūpatvāt tasyāśca pravṛttyanukūlavyāpāratvena dhātvarthāvacchinnabhāvanāviṣayatvasyaikapadopāttatvapratyāsattyā kḷptasya tyāgāyogāt vyāpārānātmakaguṇe vidhyasaṃbhavādviśiṣṭavidhyāvaśyakatve vihitasya punarvidhyasaṃbhavenābhyāsāt bhedaḥ / naca vihitasyāpi phalanimittādisaṃbandhavat dadhyādisaṃbandhena punarvidhānopapatteranyaparatvam; svata utpannasyāpi phalādisaṃbandhe viniyogasya vidhyupapattāvapi dravyādisaṃbandhe utpattyanvayiguṇatvenotpatterāvaśyakatvena prāptāyāḥ punarvidhānānupapatterbhedasyāvaśyakatvāt / ato dadhyādivākyeṣu "yadagnaye ca prajāpataye ca" "agnirjyotirjyotiragniḥ svāhā" ityādivākyeṣu ca svarūpavatsu sarvatra guṇādabhyāsādvā karmabhedaḥ / nahyagnihotrādivākyeṣvanupāttarūpeṣu karmavidhiḥ; vākyāntareṇāpirūpālābhācca / naca -------- evaṃ dadhyādihomeṣu svavākyato 'gnyādihomeṣu cākṣepeṇa dravyasya prāptāvapi svavākye devatābhāvāt vākyāntaropāttadevatāmātravidhestavāniṣṭatvādākṣepeṇa devatāyā aprāpteḥ kathaṃ rūpavattvaṃ ? iti -------- vācyam; ekaphalasādhanānāmeṣāmekaprayogavidhiparigraheṇa sānnāyyavatsakṛdanuṣṭhānopapatterhemāntareṣvapyapekṣitānāṃ dravyadevatādīnāṃ prasaṅgenopakārakatvopapattyā tatsaṃbhavāt /

anirukto vai prajāpatiranirdiṣṭadravyake ājyamitisāmānyavacanābhyāṃ yathāpekṣitadravyadevatopapatteśca /
nahi rūpavattājñānaṃ vidheyatājñānaṃ prati kāraṇam; ayogyatāniścayābhāvamātreṇaiva yogyatāyāḥ jñānābhāve 'pi śrutaśabdāt śābdabodhasyānubhavikatvāt tajjñānasya kāraṇatvānupapatteḥ /
ato 'rūpavattāniścayābhāvamātreṇa vidheyatvopapatterekatararūpānvayamātreṇāpi cetarakarmavyatiriktatvasiddheranuṣṭhānakāle tadapekṣāyāṃ pūrvoktarītyā tadupapattiḥ /
agnihotravākyetu yadyapi agniprajāpatibhyāṃ tatsaṃbhavati; tathāpi samudāyānuvādatvenāpyupapattāvadṛṣṭabhedāpādakakarmāntarāṅgī- kārasyāyuktatvamiti bhāvaḥ //

(agnihotravākye samudāyānuvādaprayojanam) evañca dadhyādivākyavihitahomānāṃ havanarūpaikajātīyaikadeśapaṭhitatvalakṣaṇaikadharmayogākhyena pracayena dhātvarthasamudāyasyeva bhāvanāsamudāyasyāpi lābhāt yadāgnihotravākye juhuyāditi samudāyānuvādaḥ, tadā agnihotrapadasya vaiśvadevapadavat samudāyānuvādavaiyarthyabhiyā agnidevatyānagnidevatyahomamātraparatvopapatteḥ phalanimittasaṃbandhopapattirūpaṃ samudāyānuvādaprayojanamāha ----------- tatprayojanamiti // .//

evamūrdhvādivākyeṣvapyūrdhvatvādiguṇaireva dravyadevatārūpairupāṃśutvena upāṃśuyājasyeva karmaparicchedasaṃbhavāt tattadguṇaviśiṣṭayāgānāṃ caturgṛhītājyadravyakāṇāmāghārayatītyayaṃ samudāyānuvādastatprayojanaṃ yattāvadvārtike "indra ūrddhvā adhvara ityaghāramāghārayatī"ti mantravidhāvāghāraikatvasiddhirityuktam / tadūrdhvamāghārayatītyatraiva mantravidhāvapi mantraviśiṣṭāghārāṇāṃ mantravarṇakalpitendradevatākāghāreṇa saha prayogavidhyavagatayaugapadyasiddhidvārendradevatākatvasiddhipūrvakayāgarūpatāsiddhirindradevatākāghāreṇa yaugapadyasiddhimātraṃ vā prayojanaṃ kaustubhe draṣṭavyamityarthaḥ //

(agnihotravākyasārthakyārthaṃ pañcamavidhiprakārānekādṛṣṭalkapanādigauravaparihārārthaṃ ca dadhnā juhotītyādīnāṃ prāptāprāptavivekena guṇamātraviṣayatvenāgnihotravākya eva homavidhiriti siddhāntopapādanam) agnihotrādivākya eva karmavidhiḥ, anyathā vaiyarthyāpatteḥ, naca -------- samudāyānuvādakatvenārthavatteti --------- vācyam; dadhyādivākyeṣu anekeṣu viśiṣṭavidhyāśrayaṇe pañcamavidhiprakārāpatteranekādṛṣṭakalpanāyāśca karmavidhyayogena samudāyānuvādāsaṃbhavādityabhipretya siddhāntamāha --------- sarvatreti //

yadyapi guṇasya sākṣāt paraṃparayā vā vidhyanvayaḥ; tathāpi guṇasya kārakatayā bhāvanāyāṃ prakāratvenānvayāt prathamatastādṛśaguṇaviśiṣṭadhātvarthāvacchinnabhāvanāvidhāyakasyāpi vidheḥ prāptāprāptavivekena phalatoguṇaviṣayatvāt prāptāyā api dhātvarthāvacchinnabhāvanāyāḥ guṇaviśiṣṭatvena punarvidhāne 'pi viśeṣyāṃśe 'jñātajñāpanaphalābhāve 'pi viśeṣaṇāṃśe tatkaraṇena vidhisārthakyopapatteḥ saṃbhavatyeva tṛtīyavidhiprakāreṇa guṇāṃśe 'pi vidhirityabhipretyāha ----------- homakarmaketi //

utpattivākye karmaṇaḥ karaṇatvenānvaye 'pi guṇavidhau tasya prāptatvādanūdyamānāyāṃ bhāvanāyāmapekṣitatvānmatvarthalakṣaṇāyāśca karmatvenaivānvayamabhipretya homakarmaketyuktam //

(ṣaḍvidhiprakārāśrayaṇasya sarvatra viśiṣṭavidhāvapi na virodhaḥ vārtikāvirodhaśca) nanu sarvatraiva viśiṣṭabhāvanāvidhānena vidherekarūpatve sati ṣaḍvidhatvamudbhidadhikaraṇe kathaṃ pratipāditamityata āha -------- ata eveti / teṣāṃ ceti //

anekaviśeṣaṇavidhikalpanākṛtagauravatadabhāvakṛtalāghavābhyāṃ prābalyaṃ pūrvapūrvasyottarottarasya ca daurbalyamuktam /
yetu prātipadikārthadhātvarthayoḥ parasparānvayena bhāvanānairapekṣyeṇaivāṣṭau vidhiprakārānupapādayanti, teṣāṃ nirāsaśca vāritakakṛtā kṛtaḥ, natvasmadupapāditarītyoktaṣaḍvidhaprakārasyetyarthaḥ //

(vidvadvākyena vihite 'pi karmaṇi āgneyavākyena viśiṣṭavidhiśaṅkātannirāsau prāsaṅgikau) yadyapi cānayā rītyā vidvadvākyavihitāyā bhāvanāyāḥ prāptāyā apyāgneyādivākye dravyadevatāviśiṣṭatvena punarvidhānaṃ saṃbhavati; tathāpi bhāvanāyāmanekaguṇavaiśiṣṭyasaṃbhave 'pi śrutavidheranekaguṇaviṣayatvasvīkāre āvṛttiprasaṅgādvākyabhedānna tatsvīkāraḥ / yadyapi śrutavidheḥ śabdabodhyārthasya viśiṣṭarūpeṇaikyānnāvṛttiḥ; tathāpi tatra tātparyaviṣayībhūtārthabhedena gauravalakṣaṇo vākyabhedo 'styeva / ata evoktaṃ vārtike ---------- vidhitve bhāvanāsthe 'pi tādarthyaṃ pravibhajyate / viśeṣaṇaphale cāsmin vākyabhedo bhaviṣyati iti / prakṛte tvekadadhyādiguṇaviṣayatvānna tatprasaṅga ityāśayaḥ //

(dadhyādivākyeṣu kevalaguṇavidhitve 'pi yadagnayecetivākyayoranekaguṇavidhāne vākyabhedāt agneyavākya iva caturṇāṃ karmaṇāṃ vidhānāsyāvaśyakatvenāgnihotravākyatadanuvādatvaśaṅkāparihārau) nanu ---------- dadhyādivākyeṣu tṛtīyavidhiprakārāśrayaṇena karmavidhīnāmabhāvāt samudāyānuvādatvāsaṃbhave 'pi "yadagnayeceti vākyayoḥ prāptakarmānuvādenānekaguṇavidhyasaṃbhave karmāntaravidhānasyāvaśyakatve utpattivākyaśiṣṭadevatāsamuccayānurodhenāgneyavadekasminvākye karmadvayavidhyavagateścaturṇāṃ karmaṇāṃ "agnihotraṃ juhotī"ti samudāyānuvādo bhaviṣyati -------- iti cet -------na; tatrāpi mantravarṇata evāgnyādiprāptestatsamuccitaprajāpatimātravidhānena vākyabhedāprasaktestatprakhyādhikaraṇe uktatvena karmāntaravidhyaprasaktyā tṛtīyavidhiprakāropapatterityabhipretya samudāyānuvādatvanirāsamupasaṃharannagnihotrādivākya eva karmavidhimupapādayati -------- ataśceti //

(agnihotrāghāravākyayoḥ pūrvottarapakṣaprayojananirūpaṇam) dadhyādidravyasamuccayeti //

agnihotravākye samudāyānuvādapūrvapakṣe dadhyādidaśadravyāṇi sānnāyyavatsahopādāya saṃpratipannadevatākatvāt sakṛddhoma iti dadhyādisamuccayaḥ /

siddhānta ekasminnevāgnihotrakarmaṇi teṣāṃ vikalpa ityarthaḥ /
etaccāghāravākye 'pi pūrvottarapakṣaprayojanasyāpyupalakṣaṇam /
tacca pūrvapakṣe ūrddhvatvādīnāṃ madhye yasyaiva daivādantarāyastadordhvatvaikābhivyaṅgyajātyavacchinnasyāniṣpatteḥ punastatkarmaṇi āvṛttiḥ /
siddhāntetu karmabhedābhāvāt guṇānurodhena pradhānāvṛtteranyāyyatvānnāvṛttiḥ, kintu guṇalopanimittaprāyaścittamātramiti jñeyayam //

iti pañcamamāghārāgnihotrādhikaraṇam //

------------------ <B1> (6 adhikaraṇam / ) (a.2 pā.2 adhi.6) dravyasaṃyogāt //

"agnīṣomīyaṃ paśumālabhete" ti śrutam / tathā "somena yajete" ti ca / tatrā'dyavidhiprakārasyāsaṃbhavānna pūrvavatkarmavidhitvam, apitu samudāyānuvādatvameva; karmaprāptistu paśau "hṛdayasyāgre 'vadyati atha jihvāyā" ityādibhiḥ utpattiśiṣṭapaśusādhye yāge hṛdayādīnāṃ sādhanatvānupapatterna taduddeśenāvadānākhyasaṃskāravidhiḥ / ato vihitānāṃ hṛdayādyavadānānāṃ paśuprabhavadravyavṛttyavadānatvasādṛśyātsānnāyyāvadānaprakṛtikatvāvagateḥ sānnāyyavadeva hṛdayādīnāṃ yāgasādhanatvasya pūtīkavadanumānādyāvaddhṛdayādiyāgā eva vidhīyante tāṃśca lakṣaṇayā ālabhatinā anūdyāgnīṣomau devatā vidhīyate / paśupadañca hṛdayādīnāṃ chāgaprakṛtikatvasya mantravarṇaprāptatvāllakṣaṇayā hṛdayādiparam /

athavā ----------- hṛdayādivākyavihitāvadānākṣiptasparśānevālabhatinā śakyaivānūdya paśupadalakṣitahṛdayādīnāṃ pratyekaṃ devatāsaṃbandhe kṛte tāvanto yāgā devatāsaṃbandhakalpitāstenaiva vidhinā vidhīyante /

sarvathā paśupadaṃ samudāyānuvādaḥ / tathā some 'pi "aindravāyavaṃ gṛhṇāti" "maitrāvaruṇaṃ gṛhṇātī" tyādivākyairdravyadevatāsaṃbandhānumitayāgavidhānam; grahaṇe devatānvayānupapatteḥ / dravyaṃ "cāṇvyā dhārayā gṛhṇātī"ti prakṛtaṃ dhārāsaparya dravaṃ taddhitopāttam / somavākye tu tatprakṛtitvena somalatā - vidhirvrīhividhivat //

"somamabhiṣuṇotī" tyādisaṃskāravidhyanyathānupapattyaiva vā "adhvaryuṃ vṛṇīta" itivatsomaprāpteḥ somapadaṃ nāmadheyam / sarvathā yajiḥ samudāyānuvādaḥ / tatprayojanaṃ cāsminpakṣe somadravyakayāgamātrānuvādādastutaśastrāṇāmapi phalasaṃbandhaḥ / jyotiṣṭomapadañca vaiśvadevavadgauṇam / samudāyānuvādābhāve hi tadvaśāt sastutaśastrāṇāmeva yāgānāṃ phalasaṃbandhāpattiḥ teṣāmeva jyotīrūpastomasaṃbandhātpattiḥ / siddhānte tu yāgasyaikatvātphalavākyasthayajinābhyāsalakṣaṇāpattervijātīyayāgatvāvacchinnasyaiva phalasaṃbandhaḥ / jyotiṣṭomapade bahuvrīhyarthastu svasaṃbandhyabhyāsaghaṭitasamudāyāśrayatvarūpaḥ / ataḥ samudāyānuvādāveva tāviti prāpte ---------- paśupade hṛdayādilakṣaṇāyāṃ pramāṇābhāvāttatraiva viśiṣṭayāgavidhiḥ / hṛdayādivākyaiśca hṛdayādyuddeśena saṃskāramātram / paśośca na sākṣāddhaviṣṭvena vidhānam, kintu viśasanādividhirūpatātparyagrāhakānurodhena hṛdayādiprakṛtitvenaiva; karaṇatvasya sākṣādiva paramparayāpi tātparyagrāhake satyupapatteḥ / ataevātideśaprāptāvadānasaṃbandho 'pi hṛdayādīnāṃ haviṣṭvasiddhyarthastaditarāṅgānāṃ haviṣṭvaparisaṃkhyārthaścetyādi kaustubhe draṣṭavyam / some 'pi naindravāyavādivākyairyāgavidhiḥ gauravāt, kintu devatāviśiṣṭagrahaṇasyaiva taddhitopāttadravyoddeśena vidhiḥ / saṃbhavati ca devatātvasya nirūpakatāsaṃbandhena grahaṇavaiśiṣṭyāyoge 'pi grahaṇakālīnoccāraṇakarmībhūtavṛttitvasaṃbandhena grahaṇe vaiśiṣṭyam /

ataśca devatāyāḥ grahaṇāṅgabhūtāyā api yāgāpekṣāyāṃ somavākyavihitayāgasyaiva devatāpekṣasyopapādakatvamātrakalpanāllāghavam, somapadantu saṃskāravidhyanyathānupapattyā saṃbhavatprāptikatve 'pi saktuvyāvṛttiphalakasomaniyamārthaṃ na virudhyate /
yathā caivaṃ sati grahaṇānāṃ samuccayo yāgasya ca pratigrahaṇamāvṛttistathā sarvaṃ kaustubha eva nirūpitam /
prayojanaṃ paśuvikāre hṛdayādiyāgānyatamaprakṛtikatvānnaikādaśāvadānagaṇaprāptiḥ pūrvapakṣe, siddhānte tu seti draṣṭavyam /
some cāvyaktatvasiddhireva // 6 //

// iti ṣaṣṭhaṃ paśusomādhikaraṇam //

<B2> (pūrvādhikaraṇena pratyudāharaṇasaṅgatinirūpaṇam) dadhyādivākyairagnihotravākyavihitakarmānuvādena guṇamātravidhānasya kartuṃ śakyatvena prakṛtakarmābhāvāt samudāyānuvādatvāsaṃbhave 'pīha paśusomavākyavihitayāgīyadravyoddeśena hṛdayādiviṣayakāvadānādividhibhiravadānādi- saṃskāravidhyanupapatteḥ karmavidhyavaśyaṃbhāvāt prakṛtakarmasattve bhavatu samudāyānuvādatvamityevaṃ pūrvapakṣotthānena pratyudāharaṇasaṃgatiṃ sūcayannudāharaṇamāha ----------- agnīṣomīyamiti //

(pūrvādhikaraṇe āghāravākyasyevātra somavākyasya prāthamyaśaṅkāparihārābhyāṃ paśuvākyaprāthamye nimittopapādanam) pūrvasūtre āghārāgnihotrayoḥ aṅgāṅgibhāvābhāvenābhyarhitaṃ pūrvaṃ nipatatītyasyāviṣayatvāt alpāctaratvenāghāraśabdasya pūrvanipāte 'pīha paśuśabdasya dhyantatve 'pi "lakṣaṇahetvoḥ kriyāyāḥ" ityatra dhyantasya paranipātena dhyantatvasya niyāmakatvāsaṃbhavena somasya prādhānyādabhyarhitatvena sūtre pūrvanipātaprāptāvapi nyāyenopapādake śāstre paśau pūrvapakṣasya kliṣṭatvena nyāyavyutpādanādaraviṣayatvenābhyarhitatvamabhipretya paśuśabdasya prathamagrahaṇāt tadabhiprāyeṇa svayamapi somavākyāt prāk paśuvākyamudāhṛtam //

(agnīṣomīyavākye prathamavidhiprakārāsaṃbhavāt hṛdayādīnāmutpattiśiṣṭaguṇāvarodhanyāyena paśuyāge kathamapyupayogaḥ) agnihotravākye śuddhadhātvarthavidhānarūpādyaprakārasya saṃbhave 'pīha dravyadevatopādānena viśiṣṭavidhessiddhāntepyāśrayaṇāttallābhena karmavidhitvānupapatteḥ samudāyānuvādatvameveti pūrvapakṣamāha --------- tatreti //

yadyapyagnīṣomīyavākye dravyadevatāsaṃbandhādāgneyavākya iva lakṣaṇayā yāgavidhānamupapadyate; tathāpi tatrotpattiśiṣṭasya paśoravadānena nāśāpatteḥ śrutayāgasādhanatābādhānna hṛdayādivākyaistadīyadravyoddeśenāvadāna- saṃskāravidhisaṃbhavaḥ / dvitīyānirdiṣṭānāṃ hṛdayādīnāmeva saṃskāryatvapratīteśca / navā hṛdayādīnāṃ bhūtabhāvyupayogarahitānāṃ tadvidhisaṃbhavaḥ / paśvavaruddhatvena saktūnāmivopayogakalpanānupapatteśca / upayogakalpane 'pi vātideśādeva tatprāpteḥ punarvidhivaiyarthyācca / ato hṛdayādyuddeśena vihitānāmavadānānāṃ saṃskāratvādyāgasādhanatvānumānena tatra karmapratītirityabhipretya pūrvapakṣamupapādayati ----------- atra hīti pūtīkavadanumānāditi //

(pūtīkavākye somābhiṣavasyevātra sānnāyyāvadānapratyabhijñānādyāgakalpanopapattiḥ) yathā pūtīkānabhiṣuṇuyāditi pūtīkasaṃskārābhiṣavavidheḥ yāgasādhanatvaṃ vinānupapadyamānatvena pūtīkānāṃ yāgasādhanatvānumānaṃ, tadvadihāpītyarthaḥ /
yadyapi pūtīkeṣu somābhiṣavasyaiva pratyabhijñāyamānasya pūtīkasaṃbandhitvena vidhānāttasya ca yāgīyadravyasaṃskārakatvadarśanāt pūtīkānāṃ yāgīyatvānumāne 'pīha sānnāyyāvadānasyaiva yāgīyadravyasaṃskārakatvena kḷptasyātnāpratyabhijñāyamānatvena hṛdayādyuddeśena vidhānāyogānna teṣāṃ yāgīyatvānumānaṃ sukaram; tathāpyatra prakaraṇāntaranyāyenāvadānāntarasyaiva vidhānāttasyaca prāṇidravyakāvadānatvasāmānyāt sānnāyyāvadānaprakṛtitvāvagateratideśena yāgīyadravyavṛttitvasyāpi prāpteḥ pratyavadānamavadeyadravyāṇāṃ yāgasādhanatvakalpanayā yāgabhedo 'vagantavya ityevamupapādayituṃ paśuprabhavetyādyuktam /
asmiṃśca pakṣe samudāyānuvādarūpeṇāgnīṣomavākyagatayajinā sarveṣāmanuvādādyāgoddeśena devatāvidhiriti bhāvaḥ //

(paśupadasya lakṣaṇayā hṛdayaparatvopanyāsaḥ) nanu -------- evamagnīṣomadevatāyāḥ paśuprakṛtitvasyaca vidhāne vākyabhedasya devatātaddhitasya paśupadasāmānādhikaraṇyānupapatteśca prasaktirityata āha -------- paśupadaṃ ceti //

chāgasya haviṣa iti mantravarṇasya hṛdayādiyāgāṅgatvāt tata eva paśuprakṛtitvaprāpterlakṣaṇayā hṛdayādipadasyānuvādāddevatāmātravidhānena tadaprasaktiḥ / evañca paśuvākye viśiṣṭavidhyabhāvāt lāghavamapītyarthaḥ //

(agnīṣomīyavākyasya paśupadalakṣitahṛdayādīnāṃ devatāsaṃbandhabodhanadvārā kalpitatāvadyāgaparatvamitipakṣāntaropapādanena pūrvapakṣopasaṃhāraḥ) yāgīyadravyavṛttitvasya sānnāyyāvadānānaṅgatvādatideśena prāptyabhāvena yāgānumānāsaṃbhavamabhipretya pakṣāntaramāha -------- athaveti //

hṛdayādyuddeśenāvadānānyeva vidhīyante, teṣāṃ copayogāpekṣāyāṃ paśuvākyena paśupadalakṣitahṛdayoddeśena devatāvidhāne sati dravyadevatāsaṃbhavāt tatraivāgnīṣomīyavākye āghārayatītivat yāgakalpanayopayogakalpanena yāgā vidhīyante / ālabhatiśakyārthastvanuvāda ityarthaḥ / evañca hṛdayasyāgre 'vadyatīti kramadarśanamekādaśa vai paśoravadānānīti samuccayadarśanañcopapadyate / anyathā ekasmin yāge hṛdayādīnāṃ vikalpāpattestadanupapattirityabhipretya paśupadasya samudāyānuvādatvamupasaṃharati ---------- sarvatheti //

(paśupadasamudāyānuvādatvaprayojananirūpaṇam) asmiṃśca pakṣe agnīṣomavākya eva āghārayatītyatreva yāgavidhānādālabhatipadasya samudāyānuvādatvābhāvāt paśupadaṃ samudāyānuvāda ityuktam /
tatprayojanaṃ pratyekaṃ hṛdayādīnāmuddeśena sāhityāvivakṣayā devatāsaṃbandhasiddhidvārā paścāt pratyekaṃ yāgakalpanayā ālabhatinā lakṣaṇayā teṣāṃ yāgānāṃ vidhānasiddhirityāśayaḥ //

(aindravāyavādivākyeṣu yāgavidhikalpanayā prāptasarvayāgānuvādena somena yajatetivākye dhārāprakṛtitvena vrīhivatsomavidhānamiti pūrvapakṣopapādanam) aindravāyavamityādiṣu aindravāyavamiti devatātaddhite indravāyvādīnāṃ devatātvapratītestasya tyajyamānadravyoddeśyatvarūpasya yāgaṃ vinā grahaṇe 'nvayāsaṃbhavāt grahaṇenaindravāyavaṃ kuryāditi arthānupapatteḥ dravyadevatāsaṃbandhāt gṛhṇātinā lakṣaṇayā yāgā eva vidhīyanta ityāha----------- tatheti //

nanu. taddhitena dravyasāmānyāvagatāvapi viśeṣānavagame kathaṃ tatsaṃbandhabalāt yāgalakṣaṇetyata āha---------- dravyañceti //

ataḥ "somena yajete" tyatra yāgavidhau taddhitasya dravadravyavācitvāt taduddeśena vidhīyamānasya gahaṇākhyasaṃskārasya latoddeśena vidhānānupapatterdravadravyasya ca bhūtabhāvyupayogāsaṃbhavena viniyogabhaṅgasyāvaśyakatvāt teṣveva viśiṣṭayāgavidhānāt tattannirdiśyamānadevatārūpaguṇāt bhinnā eva yāgā ityarthaḥ / kiṃ tarhi somena yajetetyanena vidhīyata ityapekṣāyāmāha ----------- somavākyetviti //

ata eva dhārayā gṛhṇātītyatrārthaprāptagrahaṇānuvādena dhārāmātravidhāne 'pi dhārāyā dravadravyamātraviṣayatvāt tadadhikārasiddheraindravāyavamiti taddhitena dhārāsamarthaprakṛtadravadravyābhidhānena tadavaruddheṣu yāgeṣu somasya dravyatvena vidhipakṣasya prācīnairuktasyāpyasaṃbhavāt somena yajetetyanena samudāyānuvādakayajinā sarvayāgānuddiśya prakṛtitvena somavidhirnatu tatra viśiṣṭavidhirityarthaḥ / nanu --------- somarasaprāptau tatra prakṛtividhānaṃ yujyate / nahyatra dhārāsamarthadravyatvena somarasaḥ prāpyate, tasyodakādiviṣayatvenāpi saṃbhavāt, somarasatvena prāptauca punaḥ prakṛtividhānānarthakyāccetyāśaṅkānirāsāya vrīhividhivadityuktam / tataścātra taddṛṣṭāntena vikārānuvādena prakṛtividhyabhāvena vikṛtiprāptyanapekṣaṇāt yāgoddeśena vrīhivadatra somasyāpi vidhāne sati puroḍāśāvaruddhe vrīhīṇāṃ niveśāyogena paraṃparayā prakṛtitvena karaṇatvāśrayaṇavadihāpi tadupapattirityarthaḥ //

(somena yajetetyatra somapadanāmatvena pūrvapakṣaprakārāntaram) athavā ----------- dhārāśabdasya sasaṃbandhikatvāt gṛhṇāteśca sakarmakatvāt pratisaṃbandhyapekṣayā prakṛtaḥ pāvanādisaṃskārasaṃskṛtaḥ pūtabhṛdāhavanīyapātrasthaḥ somarasa eva tattvena saṃbadhyate / tataśca somasaṃskāravidhyanyathānupapattyā "adhvaryuṃ vṛṇīta" itivat viniyogena somaprakṛtitvasyāpi prāpteranuvāda evātra somaśabdo nāmadheyamiti pakṣāntaramāha ----------- somamiti //

somavākye viśiṣṭakarmāntaravidhividhāne gauravāpattestattādyājyāpuronuvākyānāṃ ca liṅgaprakaraṇakramairaindravāyavādiyāgeṣveva niveśopapattau prakaraṇamātreṇāśrutavaikalpikadevatākalpitatvānupapattyā rūpālābhāccāyuktatvāt aindravāyavādivākyavihitānāṃ yāgānāmeva tatprakhyanyāyena nāmadheyaṃ somapadam /
tatra satyapi jyotiṣṭomanāmāntare sa eva yajñaḥ pañcavidha ityatra paśuḥ soma iti nāmāntareṇāpi vyavahāradarśanāt na vaiyarthyamapītyarthaḥ //

evaṃ somapadasya dvayyāṃ gatau pūrvasmin pakṣe somapadasya vidheye 'pi samarpakatvena yajessamudāyānuvādatvābhāvāt uttarasmin pakṣe samudāyānuvādatvena pakṣadvayamapi nirbādhamiti sarvathāpadena sūcayannāha ---------- sarvatheti //

(somapadanāmatvapakṣe saṃkalpollekhasya spaṣṭatvāt prayojanāntaranirūpaṇam) yajipadasya pakṣadvaye 'pi anuvādatve anekayāgaparatvāt tadabhāve ekayāgaparatvāt prayojanaṃ spaṣṭatvādupekṣya somapadasya nāmatve saṃkalpollekhādiprayojane vidyamāne 'pi vibhavāt prayojanāntaramapyāha ---------- prayojanañceti ---------- vaiśvadevavaditi //

prācīnapravaṇādivākyagatavaiśvadevapadavadityarthaḥ //

tadvaśāditi //

trivṛdādīni jyotīṃṣi stomā yasyeti vyutpattisiddhajyotīrūpastomavadarthakajyotiṣṭomanāmavaśādityarthaḥ //

sastutaśastrāṇāmiti //

teca prātassavane aindrāgnavaiśvadevau mādhyandinasavane māhendrastṛtīyo marutvatīyaśca tṛtīyasavane āgrayaṇādityasāvitravaiśvadevā ekaścamasābhyāsa ityevaṃ draṣṭavyāḥ / kathaṃ tarhi jyotiṣṭomanāmasatva astutaśastrābhyāsānāṃ tatsiddhirityata āha ----------- siddhāntetviti //

evaṃ ca yāgānāmadṛṣṭārthatvena samuccayādvibhinnadevatākānāṃ kramāpekṣaṇādā "śvino daśamo gṛhyate taṃ tṛtīyaṃ juhoti daśaitānadhvaryuḥ prātaḥ savane grahān gṛhṇātī" ti kramasamuccayadarśanamupapadyate / anyathā yāgaikatvādaṅgabhūtagrahaṇānurodhena āvṛttyanupapatteranekeṣāmapi grahaṇānāṃ yāgīyadravyasaṃskārārthatvenaikārthyādvikalpena devatānāmapi vikalpāpattestadanupapattirityabhipretya pūrvapakṣamupasaṃharati ------------ ata iti //

(aindravāyavaṃ gṛhṇātītyādīnāṃ yāgaparatve 'pi āśvino daśamo gṛhyate iti grahaṇakramādyupapattivarṇanam) yadyapi yāgakramasamuccayopapattāvapi pūrvapakṣe gṛhṇātinā lakṣaṇayā yāgānāmeva vidhānena grahaṇavidhyabhāvena teṣāṃ bhedābhāvāt grahaṇakramasamuccayadarśanānupapattistadavasthā; tathāpi daśamuṣṭiparimitasomarasasya tathābhiṣavapāvanapūtabhṛdāhavanīyādipātrādhāratvādisaṃskārasaṃskṛtasya tattadyāgāṅgatvena viniyuktasyālpaṃ juhotīti vacanena caturavattoddeśena homavidhivat alpamuddiśya homākhyasaṃskāravidhānāt homānuvādena ca grahairjuhoti camasairjuhotītyādivacanairjuhvādivat karaṇatayā pātrakaraṇakahomasaṃskāryatvānupapatterāvaśyakaṃ pratiyāgaṃ grahaṇabheda iti na doṣaḥ //

atraca graheṣu daśatvasaṅkhyaivaṃprakāreṇa jñeyā tāṇḍyabrāhmaṇe aṣṭamakhaṇḍe bahiṣpavamānastotrāvāntaraprakaraṇe navādhvaryuḥ prātassavane grahān gṛhṇāti tāneva tatpāvayantītyāmnāyate /
tadbhāṣye śrīvidyāraṇyagurubhiḥ -------- upāṃśurantaryāmaśca vāyavyaścaindravāyavaḥ //
tataśca maitrāvaruṇaḥ śukro manthī tapaḥ paraḥ /
tata āgrayaṇo nāma dhruvo navama iṣyata iti pūrvācāryakṛtasaṃgrahaślokena navatvamupapāditam /
tadapekṣayaiva pravṛttayā āśvino daśamo gṛhyata iti śrutyā āśvinasya daśamatvamuktamityāśvināntā daśagrahāsteṣāṃ ca daśamatvaṃ prātassavanānuṣṭhīyamānatvarūpakopādhinā jñeyam //

etena -------- yatprakāśakārairaindravāyavamaitrāvaruṇaśukramanthyatigrāhyatrayatapokthyāśvināntā daśagrahā iti vyākhyāya eṣāṃ dhārāgrahatvarūpaikadharmayogāt daśatvamityuktaṃ, tadaśvināṃ tādṛśagrahakramapradarśanasya vedabhāṣyakāroktyā viruddhatvāt bahiṣpavamānastotrānantaramanuṣṭhīyamāne 'pi āśvinagrahe dhārāto grahaṇasya kvāpyanāmnānenādhārāgrahatvādayuktamityupekṣyam / etena -------- vāyavyamapahāyokthyagraheṇāśvināntānāṃ daśagrahatvaṃ somanāthenoktamapi -------------- apāstam; ata eva yājñikānāṃ upāṃśvantaryāmavāyavaindravāyavamaitrāvaruṇaśukramanthyātigrāhyatapokthyamarutvatīyadhruvāṇāmeva dhārāgrahatvaprasiddhiḥ? paraṃ mīmāṃsakānāmiti viśeṣa ityalaṃ vistareṇa //

(agnīṣomīyavākye paśupadasya hṛdayādiparatve lakṣaṇāpatteḥ paśoḥ prakṛtitvena vidhāne vākyabhedāpatteśca viśiṣṭavidhānam, hṛdayavākye yāgānupasthityā hṛdayādyuddeśena saṃskāramātravidhānam, paśoḥ prakṛtitvena vidhānamiti sarvopapattyā siddhāntaḥ) pūrvapakṣyupapāditaprakāradvaye 'pi sādhāraṇaṃ dūṣaṇaṃ darśayan siddhāntamāha---------- paśupada iti //

hṛdayādimāṃse paśuśabdaprayogasya paśutvābhivyaktervābhāvāt paśupade tallakṣaṇāpatteḥ paśuprakṛtitvena vidhāne ca devatāyā api vidhānāt vākyabhedāpatteragnīṣomīyavākya eva viśiṣṭakarmavidhānaṃ yuktam / avadyativākyeṣu tu yajiśabdāśravaṇena devatāyā apyaśravaṇenaca yāgopasthāpanāsaṃbhavāt avadānamātrasya vatsālaṃbhavadyāgānumāpakatvānupapatteḥ na karmavidhānamityarthaḥ / kintarhi hṛdayādivākyairvidhīyante? ityapekṣāyāmāha ------------ hṛdayādivākyairiti //

utpattiśiṣṭapaśusādhanatāyā viśasanāvadānādisaṃskāravidhivirodhaṃ pariharati ------------ paśośceti //

(paśudevatāsaṃbandho 'pi prakṛtitveneti nirūpaṇam) karaṇatvasyeti //

utpattivākye paśumiti dvitīyālakṣitasyetyarthaḥ /

ata eva --------- agnīṣomadevatāsaṃbandho 'pi paśoḥ hṛdayādiprakṛtitvenaiveti nāgnīṣomīyaṃ paśumiti taddhitasya sāmānādhikaraṇyasya cānupapattiḥ / ataśca yathaiva vrīhipadenaivārthāt taṇḍulādīnāmapi sādhanatvāvagatestaduddeśena peṣaṇādividhiḥ, tadvadihāpi paśupadenaiva hṛdayādīnāṃ sādhanatvāvagatau yuktastaduddeśenāvadānādisaṃskāravidhiriti bhāvaḥ //

(atideśaprāptasyāpyavadānasya punarvidhānaṃ pratyekāvadānasiddhyarthamityupapādanam) yadyapi hṛdayādīnāṃ pradeyatvarūpayāgasādhanatvalakṣaṇahaviṣṭvena tatsaṃskārārthasya madhyapūrvārdhāpādanakāvadānasyātideśenaiva prāpteretadvidhivaiyarthyam; tathāpyatideśaprāptasyaiva hṛdayādisaṃskārārthatvena punarvidhānaṃ nānupapannam / tatprayojanaṃ ca teṣāṃ pratyekaṃ haviṣṭvasiddhiḥ / anyathā paśorviśasanavidhānādavayavadvārā sādhanatvāvagatāvapi avayavānāṃ pratyekaṃ sādhanatvānavagateḥ avayavino vyāsajyasarvāvayavaniṣṭhatvena tatsādhanatvānupapattyā avayavānāmapi samuditānāmeva sādhanatvaprāpteḥ samuditasaṃskārārthatvena kḷptasyaivātideśataḥ sannidhāvapi tasya pratyekaṃ hṛdayādisaṃskārārthatvena vidhānāt pūtīkānāmiva hṛdayādīnāmapi pratyekaṃ haviṣṭvāvagamāt pratyekaṃ madhyapūrvārdhāvadānasiddhiḥ / evañcaikādaśāvadānasaṃskṛtadravyamātravṛttihaviṣṭvatātparyasahakṛtena paśuśabdenāpi tāvanmātraprakṛtitvena paśuvidhānamiti taditarāvayavānāṃ avadānaparisaṅkhyāphalakayāgasādhanatvarūpahaviṣṭvaparisaṅkhyādiphalaṃ labhyata iti kaustubhoktayuktyā prakṛtāvadānavidhivaiyarthyaṃ pariharati ------------ ata eveti // (ekādaśāvadānānītyanenaitarāvayavaparisaṅkhyāsiddhiriti nyāyasudhānirāsaḥ) ityādītyādipadena yadatra nyāyasudhākṛtā "ekādaśa vai paśoravadānāni tāni dvirdviravadyatī"ti vākye "ekādaśa vai" ityasya pṛthagvākyatvamaṅgīkṛtya tasyaivetarāvayavaparisaṅkhyāparatvamuktam, tatpañcāvadānasaṃpādakatritvabādhena taddvitvavidhāyakasya tānītyasya viśeṣasamarpakatvenaivaikādaśa vai ityasya tadekavākyatopapattau parisaṅkhyāphalakatvāṅgīkāreṇa bhinnavākyatve pramāṇābhāvāt tasyaiva parisaṅkhyāphalakatvāṅgīkāre hṛdayādivākyānāṃ vaiyarthyasya duṣpariharatvāt ayuktamiti kaustubhoktaviśeṣāntarasya saṃgrahaḥ sūcitaḥ //

(hṛdayādīnāṃ kramasamuccayadarśanopapatterdaśame vakṣyamāṇatvāt paśuvākye tasya śeṣo nāstīti somavākyasiddhāntopakramaḥ) ato 'vadānavidhivaiyarthyābhāvāt paśuvākya eva yāgavidhāne 'pi hṛdayādīnāṃ cāvayavisādhanatvānyathānupapattyā samuccitānāmeva sādhanatvāvagateḥ kramasamuccayadarśanasyāpyupapattiṃ daśame vakṣyamāṇatvādupekṣya paśuvākye siddhānte na kiñcidavaśiṣyate ityanusaṃdhāya somavākye siddhāntamāha ---------- some 'pīti //

somayāgaviṣaye 'pītyarthaḥ / gauravapadaṃ lakṣaṇāpatterapyupalakṣaṇam //

(arthaprāptagrahaṇānuvādenaindravāyavādidevātāmātravidhānaṃ, devatāviśiṣṭagrahaṇavidhānamiti vārtikakṛduktaṃ prauḍhivādamātramiti prakāśakāramatanirūpaṇam) ayamarthaḥ --------- upāṃśu gṛhṇātyantaryāmaṃ gṛhṇātītyatropāṃśvantaryāmādipadānāṃ nāmadheyatvena vidheyāntarābhāvena vaiyarthyānupapattyā grahaṇavidhestāvadāvaśyakatvam / aindravāyavādivākye 'pi prāptagrahaṇānuvādena devatāsaṃbandhasyeva grahaṇe devatāviśiṣṭarasarūpasaṃskāryasaṃbandhasyāpi vidhāne vākyabhedāpattergrahaṇamātrasyoddeśyatve prākaraṇikayatkiñciddravyagrahaṇe 'pi tadāpatteḥ somarasīyatvena viśeṣaṇe viśiṣṭoddeśāpattyā tadvidherāvaśyakatvameva / ato 'nyataḥ saṃbhavatprāptikatve 'pi tataḥ pūrvapravṛttyaṅgīkāreṇa viśiṣṭagrahaṇavidhānaṃ taddhitopāttadravyasaṃskārārthametairvākyaiḥ kriyate / aindravāyavamityādau prakṛtyarthabhedāt pratyayārthadravyabhedaḥ tāvacchabdāntaranyāyādeva siddha iti tattadvākye tattaddravyoddeśena viśiṣṭatadvidhānaṃ nāyuktam / tatprayojanañca devatāṃśe pratyayārthadravyabhedasya grahaṇāṅgatvasyaca sidhyaitasyāvyaktatvasiddhiḥ /

etadvidhyabhāvehi yājyāpurogādimantrāmnānādyāgāṅgabhūtānāmeva devatānāṃ nirvāpa iva grahaṇe tattanmantravarṇādupakārakatāmātraṃ syāt, satitvasmin pratyakṣavidhau grahaṇāṅgatvapratīteḥ yāga evopakārakatāmātrāvasāyādyājyādimantrāṇāmapi tadakalpakatayā yāgasyāvyaktatvasidhyodbhidādīnāṃ tadvikṛtitvaṃ labhyate /
grahaṇāṃśetu dravyasaṃskārakatayā dṛṣṭavidhayār'thataḥ prāptasyāpi svatantrādṛṣṭārthatvalābhaḥ /
grahaṇavidhīnāṃ prayojanāpekṣāyāṃ prayojanāntarāsaṃbhave prayājādivat ārādupakārakatvakalpane 'pi na doṣaḥ /
ata eva tattaddevatāvaruddhagrahaṇānāṃ guṇāt bhede sati vidheḥ punaḥ śrutibalādadṛṣṭasyaiva prayojakatāsvīkāreṇa prayojakībhūtādṛṣṭānurodhena tattaddevatyānāṃ grahaṇānāṃ prayājānuyājavat samuccayāvagatestadanurodhena grāhyadravyāṇāmapi samuccayādvibhinnadevatākadravyabhedabalena yāgāvṛttisiddheḥ kramasamuccayadarśanasyāpyupapattiḥ //

naca ---------- avayavaśo grahaṇena grāhyabhedāt grahaṇābhyāsopapattirbhedena gṛhītasyaikīkaraṇe na yāgābhyāsasiddhiriti tadviṣayakramasamuccayadarśanānupapattiḥ iti --------- vācyam;#ebhedena (?) gṛhītasyaikīkaraṇāyogāt bhedāvasthitasyaiva yāganiṣpādakatvāvagateryāgābhyāsaṃca vinā bhedena gṛhītasya tatsādhanatvāsaṃbhavena yāgābhyāsasyāvaśyakatvena tadupapatteḥ //

(devatāviśiṣṭagrahaṇasya somarasasaṃskārārthatvena vidhāne ekaprasaratābhaṅganirāsaḥ viśiṣṭavidhyupapādanaṃ ca) yattu asmin pakṣe aindravāyavapade ekaprasaratābhaṅgāpādanaṃ, teṣāṃ taduddeśyadravyasya vidheyadevatānirūpitatvābhāvāt "sṛṣṭīrupadadhātī" tyatra mantraviśiṣṭopadhānavidheriṣṭakāsaṃskārārthatvena svayamevāṅgīkṛtatvāt tena nyāyenehāpi tasyādoṣatvādayuktamiti vyaktaṃ kaustubhe /

etena ---------- viśiṣṭavidhau gauravāpattergrahaṇamātrameva vidhīyate / aindravāyavādipadantu mantravarṇaprāptadevatānuvādamityapi ---------parāstam; aindravāyavādipadavaiyarthyāpattyā grahaṇāṅgatvaprāptiphalakasya viśiṣṭavidherapyaṅgīkārāt / ato yuktaṃ devatāviśiṣṭagrahaṇasyaiva vidhānamiti / vistaraśca kaustubhe draṣṭavyaḥ //

(grahaṇe devatānvayānupapattiparihāraḥ aindravāyavavākye yāgakalpanānirāsaśca) grahaṇe devatānvayānupapattiṃ pariharati --------- saṃbhavati ceti / karmībhūteti //

tacca devatāvācakaṃ padaṃ tadvṛttitvasaṃbandhenetyarthaḥ /
devatāpekṣasyeti //

somayāgasya devatāpekṣāyā grahaṇāṅgabhūtadevatābhiḥ prasaṅgenaivopakāralābhena śāntestasyaivopapādakatvamityarthaḥ / etena -------- yāgāpekṣāyāṃ āgneyavākya iva yatrāpekṣā tatraiva yāgakalpanaṃ nyāyyam, natu vākyāntara iti grahaṇavākyeṣveva yāgavidhānaṃ yuktamiti -------- nirastam; āgneyavākye puruṣavyāpārāśravaṇenāparyavasānāt tatra yāgakalpanopapattāvapi iha grahaṇarūpapuruṣavyāpāraśravaṇena paryavasāne satyabhihitadravyadevatāsaṃbandhanirvāhakamātrāpekṣāyāṃ somavākya eva śrutyā vihitayāgasya tannirvāhakatvopapatteraśrutayāgavidhānakalpanasyānyāyyatvāt /saṃskāravidhyanyatheti //

(pradeyatvena prakṛtitvena vā somasya prāptatvāt somena yajetetyatra somapadaṃ nāmadheyamityāśaṅkānuvādaḥ) ayamarthaḥ ------- nahyatra somasya pradeyatvena vidhiryuktaḥ; saṃskāravidhivaiyarthyāpatteḥ / nāpi prakṛtitvena; tasya saṃskāravidhyanyathānupapattyāpi siddheḥ / grahaṇavākye tāvat taddhitopāttadravyasya grahaṇasaṃskṛtasya viniyogāpekṣāyāṃ devatāsaṃbandhānyathānupapattyavagatatattadyāgābhyāseṣu pradeyatvena viniyogakalpanaṃ nānupapannam / sarvanāmārthakasya taddhitasya dravyaviśeṣatātparyagrāhakāpekṣāyāṃ sannidhānadvārā vākyapramitadravadravyaviṣayatvasiddhiḥ / tatrahi tattadvākyaprāptagrahaṇaviśeṣānuvādena dhārāmātravidhānam / alpaparimāṇeṣu pātreṣu sthūlayā dhārayā grahaṇe kṛte pātrādbahirapi pātāpatteraṇutvasya prāptatvānnāṇutvasyāpi vidhānam / dhārāyāśca pratisaṃbandhyapekṣāyāṃ gṛhṇāteśca karmākāṅkṣāyāmuttarārdhādivat svatantrajalādipratisaṃbandhyākṣepakatvānupapatteḥ prakṛtasomaṃ pāvayatītyādivākyapramitasomaprakṛtikadravadravyaviṣayakatvasi ddhiḥ / pāvanavākye somapadasya latāparatvāsaṃbhavena lakṣaṇayā latāsaṃbandhirasaparatvāt / evañca saṃskāravidhyanyathānupapattyā somaprakṛtitvasyāpi prāptirnānupapannā /

etena --------- satyapi sannidhāne dhārāyā dravadravyamātrasādhāraṇatvāt somarasaviṣayatvaniyame pramāṇābhāve sati somasyāprāptiriti śāstradīpikoktaṃ ---------- apāstam; ------------ iti //

(saṃskāravidhyanyathānupapattyā saktūnāmapi prāptyā tadvyāvṛttiphalaniyamavidhitvopapādanam) saktuvyāvṛttīti //

saṃskāravidhyanyathānupapattyā somavat saktūnāmapi viniyogakalpanayā vikalpena prāptyāpatteḥ pakṣaprāptasaktuvyāvṛttiphalakaniyamārthaṃ somavidhānam / tataścotpattiśiṣṭasomāvarodhāt saṃskāravidhyanyathānupapattyā saktūnāṃ tatra viniyogakalpanāsaṃbhavānna vikalpaprasaktirityarthaḥ / yathācaivaṃ satīti //

siddhānte yāgaikatve satītyarthaḥ /kaustubha eveti //

vyākhyātapūrvametat //

(somavākyasiddhāntaprayojanam) some ceti //aindravāyavavākyaiśca yāgavidhāvaindravāyavena yajetetivacanavyaktyāpatterjyotiṣṭomasyāpi svārthavihitadravyadevatākatvalakṣaṇavyaktacodanatvādekāhāhīnasatreṣvavyaktacodanātvena jyotiṣṭomasādṛśyābhāvānna tadīyavidhyantapravṛttiḥ / somavākyenatu yāgavidhau dravyaśravaṇe 'pi svārthavihitadevatārāhityena jyotiṣṭomasyāpi avyaktacodanatvena tatsādṛśyādekāhādiṣu jyotiṣṭomavidhyantapravṛttirityavyaktastu somasyetyaṣṭamādhikaraṇe vakṣyamāṇaṃ prayojanamityarthaḥ / yattu vārtike ---------- karmabhede sati ekakarmaṇi vikalpo 'vibhāgo hi codanaikatvādityaṣṭamādhikaraṇanyāyenaikasya aindravāyavādivākyavihitasya yāgasya vikṛtau vikalpena vidhyantātideśāt vikalpenaikasya dharmāḥ kāryāḥ sakṛcca yāgāḥ kāryāḥ karmaikye yathāprakṛtīti prayojanāntaramuktam / tacca vākye 'śrūyamāṇadevatākatvarūpaviśeṣasādṛśyenopāṃśuyājātideśasya ekāhādiṣu prāptyaindravāyavādiyāgānāmanyatamātideśasyaiva prāptau pramāṇābhāvāt vikalpena dharmaprāptyanāpatteḥ na yuktamityevakāreṇa sūcitam / ata eva kaustubhe ---------- upāṃśuyājīyavidhyanta eva pūrvapakṣe prayojanatvenoktaḥ //

iti ṣaṣṭhaṃ paśusomādhikaraṇam //

------------------- <B1> (7 adhikaraṇam //)//

(a.2 pā.2 adhi.7) pṛthaktvaniveśāt //

"āmanamasyāmanamasya devā iti tistra āhutīrjuhoti" "ājyabhāgau yajatī" tyādau ekatvātiriktasaṅkhyāyāḥ svāśrayapratiyogika --- svāśrayavṛttibhedavyāptatvena na tāvatsākṣādbhāvanābhedabodhakatvam; tasyā uktasaṅkhyāśrayatvāpratīteḥ / nāpi dhātvarthabhedabodhakatvam; tasya pūrvapramitaikatvasaṅkhyāvaruddhatvena "ekādaśa prayājān yajati" "virāṭsaṃpannamagnihotraṃ juhotī" tyādivatsaṅkhyāntarasaṃbandhānupapatteretatsaṅkhyāyā abhyāsaviṣayatvapratīterakarmāntaratvamiti prāpte --------- nātra saṅkhyāntarāvarodhaḥ / sā hi na tāvattiṅupāttā tasyāḥ kartṛvṛttitvāt / nacānavacchinnasyānvayānupapatteḥ prathamātikrame ca kāraṇābhāvāddhātvarthe ekatvasaṅkhyānumānamiti --------- vācyam; śrutasaṅkhyāsattve kāraṇābhāvasyāsiddhatvenānumānāprasarāt / ataeva prayājaikādaśatvasthale yatra prakṛtau anumānaprasarastatrābhyāsaviṣayatvam / nacaivaṃ virāṭsaṃpattivākyādāvapi utpattivākye ekatvānumānānāpattiḥ; tādṛśasthale svopajīvyotpattivākyajanyaśābdabodhanirvāhārthaṃ pūrvapravṛttasyānumānasyauttarakālikena saṅkhyāśravaṇena bādhāyogāttasyābhyāsaviṣayatvapratīteḥ, prakṛte tu śābdabodhāt pūrvamevetarapadārthavatsaṅkhyāyā api pratīteryuktaḥ śābdabodhottarakālīnānumānapratibandha iti kaustubhe vistaraḥ / ataśca siddhamutpattivākyagatakarmasamānādhikaraṇavidheyasaṅkhyāyāḥ karmabhedakatvam / bhāvanābhedastu śabdāntarādeva / prayojanaṃ vediprokṣaṇamantravatpūrvapakṣe sakṛnmantraḥ, siddhānte tu tadāvṛttiriti / bhāṣyakāreṇa tu "saptadaśa prājāpatyānpaśūnālabhete" ti vākye yāgabhedābhedacintā kṛtā / tatra yadyapi devatātvaviśiṣṭadravyaviśeṣavācī taddhitaḥ, yadyapi ca prājāpatyapada evaikaśeṣaḥ; tathāpi taduttaravibhaktyupāttāyāḥ saṅkhyāyāḥ prakṛtyarthe viśeṣya evānvayaḥ natu viśiṣṭe / dvau traya ityādau tathaiva vyutpatteriti tāvadavivādam / so 'pi ca na dravye devatātvānvayottaram; tathā sati devatātvapratisaṃbandhini dravye sāhityānavagamena pratyekavṛttipaśutvāvacchinna eva tatsaṃbandhapratīteranekatvāvagamātsaṃbandhabhedenānekayāgādikalpanāgauravāpatteḥ / ato lāghavāddevatātvānvayātpūrvameva saṅkhyānvayaḥ / tadāhi bahutvāvacchinna evaikadevatāsaṃbandhādekayāgādikalpanāllāghavam / naca prakṛtiprāptaikapaśuniṣpannaikādaśāvadānagaṇaikatvānurodhena saṅkhyāyā devatātvānvayottaramanvayaḥ; paśugataikatvasya śrutasaptadaśatvena bādhāt avadānagaṇaikatvasya ca prakṛtāvārthikatvenehānatideśāt / ato devatāsaṃbandhabhede pramāṇābhāvānna yāgabhedaḥ / astu vā samānābhidhānaśrutyā bahutvānvayātprāgdevatātvānvayena saṃbandhabhedastathāpi lāghavādyagaikatvam / yathaiva hi siddhānte 'neke yāgāḥ sakṛdanuṣṭhānenopapādyante, tathā manmate 'pyekena yāgenāneke devatāsaṃbandhā iti prāpte ------------ samānābhidhānaśrutyā devatātvasyāntaraṅgatvātsaṅkhyānvayātpūrvānvayitvam; paśūnāṃ pratyekaṃ svatvāśrayatvena svatvadhvaṃsānukūlavyāpārātmakayāgakaraṇatvarūpahaviṣṭvasya pratyekavṛttitayā sūktahaviṣorityādismṛtyanusāreṇa haviṣṭvāvacchedakapaśutvāvacchedenaiva devatāsaṃbandhaucityācca / ataśca bahutvānavacchinnasyaiva pratisaṃbandhitvātpratisaṃbandhitāvacchedakasya pratyekavṛttitvena pratisaṃbandhibhedapratītestadbhedena saṃbandhabhedasiddhiḥ / naca saṃbandhabhede 'pi yāgaikatvam; saṃbandhānāṃ yāgaikatvānekatvābhyāmubhayathāpyupapattau lāghavāpekṣayā paśvekatāprāpticodakasya śāstratayā balavattvena niyāmakatvāt / atastadanurodhenaiva sarvatra yāgabhedo bhāvanābhedaśceti siddham / prayojanaṃ yāgaikatve ekapaśuvismaraṇe 'pi tasya jātatvānna punaryāgakaraṇaṃ, siddhānte tu taditi // 7 //

// iti saptamaṃ saṃkhyākṛtakarmabhedādhikaraṇam //

<B2> (adhyāyasaṅgateḥ abhyāsādhikaraṇena pratyudāharaṇasaṅgateḥ anantarādhikaraṇena upajīvyopajīvakabhāvasaṅgateśca nirūpaṇam) saṅkhyayā karmabhedacintanādadhyāyasaṅgatiḥ / tathā abhyāsādhikaraṇe 'bhyāsāt sādhitasya karmabhedasyāpavādārthaṃ pravṛtte paurṇamāsyadhikaraṇanyāye paurṇamāsīvadupāṃśuyājaḥ syādityādyaistribhiradhikaraṇairapodite sati abhyāsanimittabhedāpavādabhūtāyāḥ samudāyānuvādacintāyāḥ paurṇamāsyadhikaraṇakṛtāyāḥ buddhisthīkaraṇāt taddvārā samudāyānuvādāpavādābhyāsacintāyā buddhisthatvādabhyāse 'sakṛcchravaṇādyuktā bhedakatā, prakṛtetu sakṛcchravaṇasya na karmabhedakatvamiti pūrvapakṣotthānādabhyāsādhikaraṇaprakaraṇena saha pratyudāharaṇasaṅgatiḥ, tathā somayāgaikye 'pyabhyāsenakramasamuccayopapattivat tritvādisaṅkhyāyā apyabhyāsenopapatterna bhedakatetyanantaroktābhyāsopajīvanena pūrvapakṣīkaraṇādanantarasaṅgatiṃ ca spaṣṭatvādupekṣya saṅkhyayā karmabhedodāharaṇapūrvakaṃ pūrvapakṣamevāha ---------- āmanamasīti //

(āmanamasītyasya vivaraṇam, ādipadārthasya dvādaśa dvādaśāni juhotītyasya vivaraṇaṃ ca) "vaiśvadevīṃ sāṃgrahaṇīṃ nirvapet grāmakāma" iti prakṛtyedamāmnātam /

ādipadenāgnau vasordhārāṃ vidhāya śrutasya "dvādaśadvādaśāni juhotī" tyādeḥ saṃgrahaḥ /
atraca "vājaśca me prasavaśca me" ityādyairdvādaśamantraiḥ pratyekamāhutirekaṃ dvādaśaṃ tādṛśānidvādaśa juhotītyarthaḥ /
viśeṣataścedaṃ dvādaśe vicārayiṣyate /
tataśca yathā catuścatvāriṃśadadhikaśatamāhutayaḥ saṃpadyante tathā karotīti bhāvaḥ //

(saṅkhyāyāḥ svānāśrayabhāvanābhedakatvābhāvaḥ) tistra iti padopāttāyāḥ saṅkhyāyāḥ satyapi mukhyaviśeṣyabhūtabhāvanānvaye dhātvartharūpāhutipadasāmānādhikaraṇyadarśanāt svāśrayakaraṇakatvasaṃbandhena tadāśrayaṇāt tadanāśrayabhāvanābhedabodhakatvāsaṃbhavamabhipretyāha ---------- tasyā iti / pūrvapramitaikatveti //

(dhātvarthasyānavacchinnasya bhānāsaṃbhavādavacchedakatayā prāthamikaikatvasaṅkhyāvarodhāddhātvarthabhedakatvābhāvaḥ) yadyapi juhotītyākhyātopāttaikatvaṃ kartṛgāmitvānna dhātvarthavṛttitvena pramitam; tathāpyanavacchinnasya dhātvarthasya bhāvanānvayitvānupapatteravacchedakībhūtasaṅkhyāpekṣāyāṃ prathamātikrame kāraṇābhāvādekatvasyaiva dhātvarthavṛttitvena pramā nānupapannetyarthaḥ /

ekādaśeti //

prayājeṣu pañcatvasaṅkhyāvarodhādagnihotre caikatvasaṅkhyāvarodhe sati śrūyamāṇaikādaśatvadaśasaṅkhyayoḥ prayogābhyāsaparatvam, natu karmabhedakatvam / tadvadihāpītyarthaḥ //

(saṅkhyāyāḥ tistra āhutīriti dhātvarthasāmānādhikaraṇyāt tadvṛttitvapratīterekatvasaṅkhyānavarodhāt karmabheda iti siddhāntaḥ) "tistra āhutīri"ti sāmānādhikaraṇyāt dhātvarthavṛttitvapratīteḥ karmabhedakatvameva yuktam /
prayājānāntu pratyekaikatvena pracayaviśiṣṭapañcatvenavotpattau nirjñātasaṅkhyatvāt śrutaikādaśatvasaṅkhyāyā anyathānupapannatvena gatyabhāvānnānumitasaṅkhyābādhakatvam, prakṛtetu yāvaddhātvarthe saṅkhyānumātumārabhyate tāvat pratyakṣaśrutayā saṅkhyayā nirākāṅkṣīkaraṇānnānumānaprasaraḥ //

kiñca. saṃkhyāśravaṇābhāvādevaikatvaṃ kalpanīyam / nahyatra tritvaśravaṇe sati so 'stīti dhātvarthāvacchedakatvaṃ śrutasaṅkhyāyā eva yuktamiti anumānapratibandha evetyabhipretya siddhāntamāha ---------- nātreti //

(utpattivākye saṅkhyāśravaṇe saṅkhyāntarānanumānaṃ, tadaśravaṇe tadanumānam, anumitāyā api saṅkhyāyā utpannaśiṣṭasaṅkhyayā na bādhaḥ, ityādi kaustubhavistaranirūpaṇam) kaustubhe vistara iti //

yatrotpattivākye saṅkhyāśravaṇaṃ tatrānumānapravṛtteḥ pūrvameva śrutasaṅkhyāyā bhāvanānvayāt tannirvāhāya dhātvarthasaṃbandhāvaśyaṃbhāvena tayaiva nirākāṅkṣatvopapatterna paścāt saṅkhyāntarānumānaprasaraḥ /

yatra tūtpattivākye sā na śrutā, utpannavākyasya tadanuvādena saṅkhyāvidhāyakatvāt taduttarapravṛttikatvena tadupajīvyakatvaṃ tatrotpattivākye svavākyārthāvadhāraṇakāle paricchedakībhūtasaṅkhyānumāne naiva kaścana doṣaḥ /
ata eva upajīvyatvāt uttarakālapravṛttenottareṇa śrutenāpi na pūrvapramitasya durbalasyāpi bādhaḥ /
nahyutpannaśiṣṭāyā agatikatvamasti; abhyāsadvārakatayāpyupapatteḥ, prakṛte tvaśrutasaṅkhyānumānāt pūrvamevaśrutāyāḥ saṅkhyāyāḥ bhāvanānvayadvārā vidhyanvayapratīterauttarakālikatvābhāvenānumānapratibandhāt yuktā bhedakateti vaiṣamyam /
ata eva utpattivākyagatasaṅkhyāyā api yatra na vidhyanvayo viśiṣṭavidhigauravāpatteḥ tatra mantravarṇaprāptadevatānuvādakatvena svāśrayadevatyayāgavṛttitvasaṃbandhenaikatvalakṣaṇārthaṃ sat prātipadikalakṣitataddevatyayāga evānvetīti śakyārthasya vidhyanvayābhāvānna dhātvarthabhedakatā yathā "samidho yajatī" tyādāviti kaustubhe vistara ityarthaḥ //

(vidheyasaṅkhyāyāḥ karmasāmānādhikaraṇye karmabhedakatvaṃ tadabhāve tanneti nirūpaṇam) karmasamānādhikaraṇeti //

ata eva karmasāmānādhikaraṇyābhāvādeva "na trirvediṃ prokṣatī"tyādau karmabhedakatvam / trirityasya kriyābhyāsavṛttigaṇanārthakasucpratyayāntatvenābhyāsavṛttisaṅkhyāpratipāda- katvādityarthaḥ //

(bhāvanābhedastu śabdāntarādityatra pūjyapādoktaśabdāntarameva vivakṣitaṃ, na tu mūloktaṃ, aindravāyavādivākyetu kaustubhoktamanyadityādi nirūpaṇam) saṅkhyāyā dhātvarthabhedakatve 'pi kathaṃ bhāvanābheda ityata āha --------- bhāvanābhedastviti //

yadyapi samānapadopāttadhātvarthāvarodhe padāntaropāttadhātvarthasyāvacchedakatvāyoga ityevaṃ guṇanyāyasaṃkīrṇaśabdāntaranyāyānna bhāvanābhedassaṃbhavati, nāpyaparyāyadhātuniṣpannamākhyātarūpaṃ mūloktaṃ śabdāntarasvarūpam paryāyadhātorevā'khyātaniṣpatteḥ; tathāpi kāryatāvacchedakatattaddhomatvabhedāt kāraṇatāvacchedakayatnatve 'pi vaijātyamityevaṃvidhāt svoktaśabdāntarādyukta eva tadbheda ityevakāreṇa sūcitam / bhāvanānāṃ bhede 'pi caikapadopādānena yugapatpratīterbhinnapratītiviṣayānekamukhyaviśeṣyarāhityarūpaikavākyatvalakṣaṇasya saṃbhavānna vākyabhedaḥ / etena --------- ekaprātipadikopāttānekāgnīṣomaviśiṣṭadevataikatāvat ekadhātūpāttānekahomaviśiṣṭabhāvanāyā apyaikyamevāstu, yatra nirapekṣotpannānāṃ karaṇatā phalavākye śrutā tatra karaṇatānāmabhede pramāṇābhāve 'pi yatrotpadyamānānyeva karmāṇi bhinnāni tatra karaṇatābhedasya bhāvanābhedamantareṇāsaṃbhavarūpaśabdāntaranyāyasyāpravṛtterityapi ------------- apāstam; asmaduktaśabdāntaranyāyasyāvikalatvāt iti bhāvaḥ / yadyapi pūjyapādoktaśabdāntaranyāyasyāpyavyāpakatvam / aindravāyavamityādau prakṛtyarthabhedena pratyayārthadravyabhede tatra tatra vārtikādau kaustubheca śabdāntaranyāyenopapādite 'saṃbhavāt /

ata eva ekaprakṛtyarthāvaruddhe pratyayārthe prakṛtyantarasya niveśāyogarūpaguṇanyāyasaṃkīrṇaśabdāntarasyaivabhedakatvaṃ tatsādhāraṇaṃ vaktuṃ yuktam; tathāpi uktarītyā saṃkhyāsthale tasya bhāvanābhedakatvāsaṃbhavāt bhāvanābhedaprayojanaṃ śabdāntaraṃ pūjyapādoktameva /
devatātvādibhedaprayojanaṃ tvastu nāma tādṛśamanyat /
yaditvaikarūpye āgrahastadā vibhinnaprakṛtyarthatvameva śabdāntaram /
tacca kvacitkāryatāvacchedakabhedajñāpanena kvacicca svāvarodhakṛtabhedajñāpanena pratyayārthabhedajñāpakamityādyūhyamiti //
(guṇātsaṅkhyāyā vailakṣaṇyanirūpaṇapūrvakaṃ saṅkhyāyāssvatantramānatvanirūpaṇam) naca ------- na saṅkhyā svatantraṃ mānam, ekasmin karmaṇyaniśamānatvasāmyena guṇa evāntarbhāvāditi ------- vācyam; aniviśamānatvasāmye 'pyutpattigatasaṅkhyāyāḥ pramāṇāntarasiddhotpattikasyaiva karmaṇo bhedakatvamātrabodhakatvāt /

"tistra āhutīri" tyatra hi śabdāntarādinaivotpattiparatvāvadhāraṇam, natu saṅkhyāyāstatra vyāpāraḥ, apitvanekatvabodhamātre / guṇasya satyapyāgneyādāvutpattivākyagatasya bhedakatve utpannavākyagatasyāpyaniviśamānatvena svaviśiṣṭakarmotpattidvārā bhedabodhakatvamiti vaiṣamyam / ato yuktaṃ saṅkhyāyā mānāntaratvamiti //

(pūrvottarapakṣaprayojanaṃ, prakāśakāroktasyāpi prayojanasya svāvirodhaḥ, tadīyavikalpanirāsaśca) vediprokṣaṇamantravaditi // "trirvediṃ prokṣatī"ti vihitasya prokṣaṇasyaikasyaiva trirabhyāsavidhāne 'pi karmaṇa ekatvāt karmādeḥ sakṛt paṭhitamantrāntakālakatvāvirodhāt sakṛdeva "vedirasi barhiṣe tvā svāhā" iti mantraḥ prayoktavya ityekādaśāntyapāde vakṣyate / tadvadihāpi karmaṇa ekatvāt tasya trirabhyāse 'pyāmanamasyāmanasyeti mantrasya sakṛtprayogaḥ pūrvapakṣe, siddhānte tu yathāsaṅkhyaṃ mantratrayasya karmatrayāṅgatvāt pratikarmaikaikamantrapāṭhenāvṛttirityarthaḥ / yadyapi prakāśakāraiḥ ----------- idaṃ prayojanaṃ yatraivañjātīyake ekasyaiva mantrasya viniyogastatraiva jñeyam / yatratvāmanahomeṣu "āmanamasyāmanasya devā iti tistra āhutīrjuhotī"ti vākye āmanamasyāmanasyeti pratīkena "āmanamasyāmanasya devā ye sajātāssamanasaḥ / āmanamasyāmanasya devā ye kumārāssamanasaḥ / āmanamasyāmanasya yāḥstriyaḥ samanasa" iti mantratrayasya viniyogastatra guṇānāṃ ca parārthatvāditi nyāyena pūrvapakṣe abhyāsāṅgatve pramāṇābhāvāt ekakarmāṅgatvena mantratrayasya vikalpaḥ, siddhāntetu triṣu karmasu trayo mantrā aṅgamiti prayojanamuktam; tathāpi vikalpenāpi prāptasyaikasyaiva mantrasya sakṛdeva prayoga ityuktaprayojanasya siddhiravikalaiva / yattu teṣāṃ vikalpābhidhānaṃ, tattu karmaṇa ekatve 'pītikaraṇopāttamantratrayasya samuccayapratīteryuktamityupekṣitaṃ pūjyapādaiḥ //

(itikaraṇaviniyoge 'pi siddhānte yathāsaṅkhyaṃ mantratrayasyaikaikakarmāṅgatvanirūpaṇam) kathaṃ tarhi siddhānte na samastasyaikaikakarmasādhanatvamiti cet, ucyate, karmatrayapakṣe hi mantratrayasyāpi pratyekaṃ mantratvaprasiddheḥ samasaṅkhyanyāyasahakṛtāt "mantrāntena karmādiḥ sannipātya" iti vacanādekaikasya ekaikakarmāṅgatve 'pītikaraṇāvagatasamuccayasya karmatrayasamuccayābhiprāyeṇāpyupapattau na kaścana doṣaḥ / ata evaitādṛśaviṣaya evāvṛttisidhyarthatvena "mantrāntena karmādi" rityetadvacanasārthakyamekādaśe pūjyapādairvakṣyate / yadyapi saṃhitāyām "āmanamasyāmanasya devā ye sajātāḥ kumārāssamanaso ye mahāntaḥ" ityādireko mantrastathā "āmanamasyāmanasya devā yāḥ striyaḥ samanasaḥ" ityādiraparaśceti dvāveva mantrāvāmnātau; tathāpi sajātāḥ kumārā iti padabhedamavalambya sajātā ityasyānantaraṃ samanasa ityagrimānuṣaṅgeṇa kumārā ityasmāt pūrvaṃ āmanamasyāmanasyeti pūrvānuṣaṅgeṇa ca mantratrayaṃ jñeyam / prayojanāntaraṃ ca kaustubhe draṣṭavyam //

(vṛttikārīyodāharaṇaparityāgena bhāṣyakāreṇodaharaṇāntare bhedābhedacintāyā nimittanirūpaṇam) etaccodāharaṇaṃ vṛttikāreṇa darśitamapyatra saṅkhyāyāḥ karmasāmānādhikaraṇyena kriyāgatabhedakatvasya sphuṭatvena pūrvapakṣānutthānādayuktamiti tuśabdena sūcayan tadabhiprāyeṇa bhāṣyakāreṇodāharaṇāntare bhedābhedau cintitau / tāṃ cintāṃ darśayati ----------- bhāṣyakāreṇa tviti //

(prājāpatyānityatra prakṛtipratyayatadarthādivivekaḥ) prājāpatyāniti pade prakṛtyā prajāpatiḥ taddhitena devatāviśiṣṭaṃ dravyaṃ paśvākhyaṃ dvitīyayā ca lakṣaṇayā karaṇatvaṃ bahuvacanena bahutvamucyata iti vastusthitiḥ / paśupadaṃ ca dravyaviśeṣatātparyagrāhakaṃ / tatra padadvaye 'pi bahutvasya sāmānādhikaraṇyasaṃbandhena karaṇatvenānvitasyāpi pārṣṭhiko dravyeṇaivānvayaḥ / evaṃ sthite bahuvacanopāttabahutvānvayāyaikaśeṣasyāvaśyakatve sati kinnu ayaṃ taddhitāntānāmekaśeṣaḥ kṛto bhavet, kiṃvā kṛtaikaśeṣāṇāṃ paścāttaddhitasaṅgatiḥ / "pratyayārthabahutvaṃ hi pratyakṣamupalabhyate / tatkṛtaṃ caikaśeṣatvamiti na prakṛtau bhavedi"ti vārtike taddhitapratyayottaraśrūyamāṇabahutvānvayānurodhena pratyaye bhāsamānamapyekaśeṣaṃ nyāyasudhākṛtā kevalapratyayaprayogāsaṃbhavāt taddhitasyāpi devatāviśiṣṭadravyavācitvāt tanmātraikaśeṣe 'pi viśiṣṭe taddhitārtha eva bahutvānvayāpattyā dravyadevatānvayabhedāt yāgabhedāpatteḥ pūrvapakṣānutthānāpatteḥ upekṣya taddhitasya sarvanāmārthavṛttitvāt sarvanāmnaśca sannihitapaśuparāmarśitvāt bahuvacanāntapaśupadānurodhena asyacāsyacāsyacetyete teṣāmityevaṃ sarvanāmna eva ekaśeṣakalpanayā bahutvasaṅkhyāvacchinnasarvanāmārtha eva prajāpatirdevatā eṣāmiti taddhitotpādāt taduttarabahuvacanasyānuvādatvāt bahūnāṃ paśūnāṃ ekadevatāsaṃbandhena karmaikatvamiti pūrvapakṣassādhitaḥ / tamaśrutasarvanāmaikaśeṣakalpane pramāṇābhāvāt taddhitasya viśiṣṭavācitve 'pi bahutvasya vakṣyamāṇarītyā viśeṣya evānvayopapatteḥ pūrvapakṣotthānasaṃbhavāt ayuktatvena sūcayan taddhitaikaśeṣameva pārthasārathidarśitamaṅgīkṛtya pūrvapakṣamāha -----------tatra yadyapīti //

(taddhitamātrasyaikaśeṣanirūpaṇam) kevalapratyayaprayogāsaṃbhavena pratyayaikaśeṣāsaṃbhavaṃ parihartuṃ yadyapi cetyādyuktam /
'gargasyāpatyānītyarthe gargādibhyo yañi' tyanena yañpratyayatrayaprāpteḥ tatra yathā garga u ya ya ya iti samudāyasya taddhitāntatvena prātipadikatvāttataḥ prathamāvibhaktau parabhūtāyāmekaśeṣo mahābhāṣye uktastathehāpi bahuvacanānurodhena prajāpati u ya ya ya ityevamekaśeṣastena prajāpatirdevataiṣāmityarthe paścāttaddhitaḥ, natu prājāpatyaśca prājāpatyaśceti saptadaśakṛtva uccārya kṛtataddhitaikaśeṣa ityarthaḥ //

(pratyayānāṃ prakṛtyarthānvitasvārthabodhakatvanyāyavirodhena devatānvayātpūrvaṃ dravyasaṅkhyānvayapratipādanam) evañcaikaśeṣitayapratyayārthe dravye bahutvānvayo devatānvayottaraṃ tataḥ pūrvamevavetyubhayathāpi saṃbhave niyāmakaṃ vaktuṃ prathamataḥ śuddhaviśeṣye tadanvayaṃ sādhayati ---------- tathāpīti / tathaiva vyutpatteriti //

yadyapi pratyayānāṃ prakṛtyarthānvitasvārthābhidhāyitvena prajāpativṛttidevatātvaviśiṣṭe dravya eva prakṛtyarthe bahutvānvayāpatternyāyasudhākārāpāditayāgabhedāpattirdurvārā; tathāpi saṅkhyārūpapratyayārthasya prakṛtyarthaviśeṣyānvayitvameva; anyathā dvau traya ityādau dvitvādiviśiṣṭe saṅkhyānvaye caturṇāṃ navānāṃ vā pratītyāpatteḥ / atastatra viśeṣyamātre 'nvayavadihāpi viśiṣṭasya taddhitāntārthatve 'pi viśeṣyamātra eva saṅkhyānvaya ityavivādamityarthaḥ / tatsaṃbandhapratīteriti //

(dravye saṅkhyānvayapakṣe 'pi śrutasaptadaśatvena prākṛtapaśvekatvabādhanirūpaṇam) nanu -------- lāghavasattve 'pi sandehe vākyaśeṣasthānīyātideśādevāstu nirṇayaḥ / sahi prakṛtitaḥ ekapaśuniṣpannaikādaśāvadānagaṇamekaṃ prāpayati / prakṛtau paśumālabhateti hṛdayādiprakṛtibhūtapaśugataikatvasyāpi vivakṣetyekasyaivāvadānagaṇasyāṅgatvāt yāgaikatve tasya savanīyātideśenaikasyaiva prāpteḥ saptadaśapaśuprakṛtitvānupapattiḥ / yastu śāstradīpikāyāṃ ----------- pūrvapakṣe ekādaśinīvikāratvenaikādaśāvadānagaṇaikatāprāptāvapi codakavirodhaḥ siddhānte āpāditaḥ / sa "tatpravṛttirgaṇeṣu syādi" tyāṣṭamikanyāyasya bhinnayāgatāyāṃ gaṇatvena ekādaśinīvikāratvopapādakatve 'pi ekayāgapakṣe tadapravṛttyā sutyākālatvasāmānyenaikādaśinīvat savanīyavikāratvasyaiva vārtike uktatvādupekṣyaḥ / yattu somanāthena sutyākālatvasāmyāpekṣayaikakālālambhanīyagaṇasaṃbandhitvasādṛśyasya ādhikyādekādaśinīvikāratvaṃ samarthitam, tattadapekṣayāpi śīghropasthitaikayāgatvarūpāntaraṅgasādṛśyasyādhikyāt savanīyavikāratvasyaiva prāpterekādaśinyāḥ svatantrakarmatvābhāvena gaṇasaṃbandhitvena tadvikāratvasya siddhānte 'pyanaṅgīkārāt tadantargataikatarayāgeca paryāptisaṃbandhena gaṇatvasattve 'pi paśugaṇasaṃbandhitvānupapatterayuktamityupekṣyam / yadyapi caupadeśikyā paśusaṅkhyayā ātideśikyā bādhaḥ syāt; tathāpi hṛdayādyekatvasya bhinnaviṣayatvena bādhābhāvāt hṛdayādyekatvasya saptadaśaprakṛtitvānupapattistadavasthaiva, yāgabhede tu pratiyāgamatideśabhedāt tāvatāṃ gaṇānāṃ prāptestāvat paśuprakṛtitvopapattiḥ / ato 'tideśenaiva vākyaśeṣasthānīyena nirṇayopapatterdevatātvānvayottaraṃ dravyamātre viśiṣṭa eva bahutvānvayādyāgabheda evetyabhipretya prācāṃ siddhāntayuktimāśaṅkya nirākaroti ----------- naceti / paśugataikatvasyeti //

(vākyaśeṣasthānīyenātideśenāvirodhāttena nirṇaya iti devatātvānvayottarameva dravyānvayāsaṃbhavopapādanam) prakṛtau hi paśuśāstrasya viśasanādirūpatātparyagrāhakānurodhena sarvāvayavadvārā paśusādhanatābodhakatve prāpte 'pi hṛdayādiśāstrairitarāvayavaparisaṅkhyākaraṇādarthāt paśuśāstrairhṛdayādisādhanatābodhakatvāt tatraca paśugataikatvena hṛdayādyekatvasyārthasiddhatvānna tadgataikatvāṃśe 'pi vidhikalpanam / yadyapi cāvadānavidhyanyathānupapattyā hṛdayādisādhanavidhikalpanam; tathāpi tadgataikatvasyārthasiddhatvānnaiva vidheyatvamāvaśyakam / ataśca yathaiva hṛdayādigaṇasya yāgasādhanasyāpi paśugataikatvānurodhāt ekatvaṃ prakṛtau, tathaiva tadgataupadeśikasaptadaśatvenaikatvabādhāt tadanurodhena hṛdayādigaṇe saptadaśatvamiti yāgaikatve 'pyārthikasyātideśābhāvāt śrutasaṅkhyayā bādhāccātideśāvirodhānna tasya nirṇāyakatvasaṃbhava ityarthaḥ // (paśūnāṃ pratyekaṃ karaṇayogyatopapādanam) paśūnāmiti //

yatrahi pramāṇāntareṇa pratyekavṛtti karaṇatvaṃ tattadutpattivākyeṣvavagatam, tatra pratyekakaraṇatāśrayāṇāmeva pārṣṭhike bahutvānvaye sati karaṇānāmeva samuccayaḥ, natu samuditānāṃ karaṇatvamekaṃ / yatratu pramāṇāntareṇa na tadbhedāvagamastatra lāghavenaikasyaiva karaṇatvasya kalpanādekakaraṇatāśraya eva pārṣṭhikastadanvaya iti samuditānāṃ tatra karaṇatvam / ato yatra pramāṇāntareṇaivaikā karaṇatā pratīyate, tatraiva samuditānāṃ karaṇatve siddhe prakṛte paśūnāṃ yāgakaraṇatvayogyatāyāḥ pratyekameva pratīteḥ pratyekakaraṇatāśraye dravye bahutvasyānvayāt paśutvāvacchinnasyaiva devatātvapratisaṃbandhitvam /

nahi paśusamudāye ekaṃ svatvamasti; pramāṇābhāvāt, yatheṣṭaviniyogādirūpasya svatvakāryasya pratyekaṃ darśanācca, samudāyasya svātantryeṇa viniyogānarhatvācca /
ataḥ pratyekaṃ paśūnāṃ svatvāśrayatvāt taddhvaṃsānukūlavyāpārākhyayāgakaraṇatvamapi pratyekameveti tadarthavihitadevatātaddhitenāpi pratyekameva devatātvasaṃbandhāvagatiḥ /
ata eva karaṇatvaviśiṣṭapaśubodhakaśabdasyaiva tātparyagrāhakatvam, natu bahuvacanasyāpi; tadarthasya haviṣṭvānavacchedakatvādityarthaḥ /
ataśca yāgasādhanatve yogyatāvacchedakapaśutvāvacchinnasyaiva bahutvāvicchinnasya devatāsaṃbandhāttasya ca pratisaṃbandhitāparyāptyadhikaraṇatābhedena bhinnatvāt bhedasiddhirityāha --------- ataśceti //

(saptadaśatve taddhitopāttadevatātvasya saṅkhyānvayātpūrvaṃ dravyānvaya eva yāgabhedasādhaka iti nirūpaṇam) atastadanurodhenaiveti //

yattu śāstradīpikāyāṃ dravyasya taddhitābhihitasya viśiṣṭasyaiva bahutvāvagamamātrādetādṛśe viṣaye yāgabhedasādhane "vasantāya kapiñjalānālabhate" ityādau taddhitābhāve bahutvāvacchinneṣveva devatāsaṃbandhādyāgabhedānāpatterna kevalaṃ bahutvānvayāt pūrvaṃ devatātvasya taddhitopāttasya dravye 'nvayo yogabhedasādhakaḥ kintu ekapaśuniṣpannaikādaśāvadānagaṇaikatāprāpakacodanānugraha evetyuktam, tannirasitumevakāraḥ / tataśca vasantavākye pūrvoktarītyāvadānagaṇagataikatvasyā'rthikatvenānatideśe sati na tena yāgabhedaḥ, kintucaturthyupāttasya tyajyamānadravyoddeśyatvākhyasya devatātvasya tyajyamānadravyatvarūpahaviṣṭvaṃ vinānupapatteḥ kapiñjalānāṃ ca pratyekameva yāgasādhanatvākhyahaviṣṭvayogāt pratisaṃbandhitāvacchedakakapiñjalatvāvacchinne pratyekaṃ devatāsaṃbandhabhedādevetyarthaḥ / anenaiva nyāyena "saptadaśa mārutīstrivṛtsā upakaroti saptadaśa praśnīnukṣṇastān paryagnikṛtānitarā ālabhante pretarānutsṛjanti" ityatra ca paryagnikaraṇāntāṅgarītividhānādekādaśāvadānagaṇaprāptyabhāve yāgabhedopapādanaṃ jñeyam, natu prācīnoktarītyeti sūcayituṃ sarvatretyuktam / yattu parasvadvākye yathāśrutanavamopāntyādhikaraṇagataśāstradīpikāgranthasvārasyāt prakāśakārāṇāṃ yāgaikyoktiḥ, taddūṣaṇaṃ kaustubha eva draṣṭavyam / ataḥ parasvadvākye nyāyasudhākāropapādito yāgabheda eva yukta iti bhāvaḥ //

(pūrvottarakalpaprayojananirūpaṇam) prayojanamiti //

ekapaśuvismaraṇena ṣoḍaśabhiḥ kṛte 'pi yāge yāgasya jātatvānna punaryāgakaraṇaṃ pūrvapakṣe /
siddhāntetu tatpaśudravyakayāgāntarānuṣṭhānamityarthaḥ /
prayojanāntarāṇi prācīnairdarśitāni kaustubhe draṣṭavyāni //

iti saptamaṃ saṅkhyākṛtakarmabhedādhikaraṇam // ------------------- <B1> (8 adhikaraṇam / ) (a.2 pā.2 adhi.8) saṃjñā co //

jyotiṣṭomaṃ prakṛtya "athaiṣa jyotirathaiṣa viśvajyotirathaiṣa sarvajyotiretena sahastradakṣiṇena yajete"ti śruteṣu jyotirādipadānāṃ guṇaviśeṣe prasiddhyabhāvāt dyotanātmakatvena prasiddhyupapādane karmaṇyapi tadāpatteretacchabdena ca tadvidhāne vākyabhedādyāpattesteṣāṃ nāmatvaṃ tāvadavivādam / tacca na prakṛtasya yāgasya; jyotiṣṭomasaṃjñāvarodhāt saṃjñākāryasya vyavahārasyaikenaiva siddheritaravaiyarthyācca / naca vinigamakābhāvādvikalpaḥ; athaśabdasya pūrvakarmādhikāravicchedakasya niyāmakatvāt / ataeva "vasante vasante jyotiṣe" tivannākhyāvikāratvāśaṅkā; tasyāvicchinne 'dhikāre samāmnānena tathāṅgīkārāt / nacaivamadhikāravicchedābhāve udbhidādisaṃjñāto bhedānāpattiḥ, jyotiṣṭomasaṃjñāyā utpattiśiṣṭatvābhāvena dvayorapi vikalpo vaiparītyaṃ vā kiṃ na syāditi ---------- vācyam; somayāge kḷptapravṛttinimittakajyotiṣṭomasaṃjñāvaruddhe udbhitsaṃjñāyāḥ kathamapi niveśānupapattestasyā bhedakatvāt / ataeva yatra na kiñcinniyāmakamasti tatra saṃkalpādau saṃjñayorvikalpa eva / prakṛte tu athaśabdena vicchedādbhedakatvameva saṃjñāyāḥ; sahastradakṣiṇena yajetetyetāvataiva prakṛtayāgānuvādena guṇavidhyupapattau etacchabdāntasya jyotirādivākyasya vaiyarthyaprasaṅgācca / ato dyotanādiyogena jyotirādisaṃjñaṃ karmatrayaṃ somayāgaprakṛtikaṃ tattadvākyairutpannaṃ sahastradakṣiṇakaṃ "ya etena ṛddhikāmo yajete" ti vākyena phale vidhīyate iti saṃjñayā karmabhedaḥ // 8 //

// ityaṣṭamaṃ saṃjñākṛtakarmabhedādhikaraṇam //

<B2> (guṇakṛtakarmabhedādhikaraṇātpūrvaṃ saṃjñākṛtakarmabhedādhikaraṇapravṛttibījasaṅgatyādinirūpaṇam) yadyapīha ṣaḍvidhaḥ karmabhedo vakṣyate / śabdāntaramabhyāsaḥ saṅkhyā guṇaḥ prakriyā nāmadheyamityadhyāyopakramabhāṣye uddeśakramadarśanāt saṅkhyāguṇayoḥ karmāṅgatvasāmyācca saṅkhyānantaraṃ guṇacintā prāpnoti; tathāpi guṇādivicārasyānekādhikaraṇasādhyatvena bahvāyāsasādhyatvātsaṅkhyāvat saṃjñāyā bhedakatvavicārasyaikādhikaraṇavicāraparyavasāyitvenālpatvāt buddhivikṣepakatvābhāvenādau sūtrakṛtā nibaddhaṃ saṃjñāvicāraṃ vivakṣurbhedavicāreṇa pādādhyāyasaṃgatiṃ, tathā pṛthaktvaniveśākhyahetusāmyāt dṛṣṭāntasaṃgatiṃ, athavā ---------- saṅkhyāvat saṃjñāyāḥ svasamānādhikaraṇasvāśrayapratiyogikabhedavyāptatvarūpapṛthaktva- niveśitvāsvabhāvānna bhedakatvamityevaṃ pūrvapakṣotthānena pratyudāharaṇarūpāṃ vānantarasaṅgatiṃ pūrvapakṣañca spaṣṭatvādapradarśyaiva yathāsūtramudāharaṇapūrvakaṃ siddhāntamevāha ---------- jyotiṣṭomamiti //

"dakṣiṇena yajete" tyasyāgre "etenarddhikāmo yajete" tyapi śrutam / athaiṣajyotirityathaiṣa gaurathaiṣa āyurityudāharaṇāntarasyāpyupalakṣaṇam //

(śabdāntarābhyāsaguṇaprakaraṇāntaraiḥ karmabhedasya prakṛte 'saṃbhavātsaṃjñayaiva tasyopapādanam) tatraiṣa jyotirityādīnyastītyadhyāhāre 'pi vibhajyamānasākāṅkṣatvābhāvāt trīṇi vākyāni / etenetyapi "tasmin sīdetivat caturthaṃ vākyam / yadyapi bhāvanāmātrabhedakasya śabdāntarasyātra dhātvarthasya bhāvanānavacchedakatvena na saṃbhavaḥ, nāpi vidhipunaḥ śravaṇarūpābhyāsasya, vidheraśravaṇāt, sahastradakṣiṇādivākye tatsattve 'pi guṇaparatvenānyaparatvāt / nāpi guṇasya, jyotirādipadānāṃ guṇe rūḍhatvenāprasiddheḥ / nāpi prakaraṇāntarasya; anupādeyaguṇābhāvāt, ṛddhivākye tattve 'pi etacchabdena pūrvakarmaparāmarśena sannidhyabhāvācca, tathāpi saṃjñārūpapramāṇāntareṇa bhedaṃ sādhayituṃ nāmatvaṃ sādhayati ---------- jyotirāvipadānāmiti //

(jyotiśśabdasya dyutidhātukatvena dyotanātmakatvasya karmasādhāraṇyopapādanam) dyotanātmakatveneti //dyutidhātordyuterisannādeścaja ityauṇādike isin pratyaye kṛte ādibhūtadakārasya jādeśeca kṛte jyotirādiśabdaniṣpatterdyetanātmakatvena prasiddhirityarthaḥ / karmaṇyapīti //

svaphalasādhanatvena jyotiḥ śabdasya samastaphalasādhanatvena viśvajyotiḥsarvajyotiḥ padayośca karmaṇyapyudbhicchabdasyeva mukhyārthatayaiva tadāpatterityarthaḥ //

(vākyabhedotpannaśiṣṭajyotirādiguṇatatprakhyanyāyairjyotirādināmatvopapādanam) tadvidhāna iti //

etacchabdena pūrvanirdiṣṭaguṇavidhāne prakṛtijyotiṣṭomoddeśena jyotirādiguṇasya sahastradakṣiṇādiguṇasyaca vidhāne vākyabhedasyādipadopāttotpannaśiṣṭajyotirādiguṇaniveśasyacāpatterityathraḥ //

avivādamiti //

evaṃ gavādipadānāmapi dakṣiṇātvena sārvakāmyavākyaprāptaphalatvenaca prāptestatprakhyanyāyena ca nāmatvamavivādaṃ jñeyamityarthaḥ //

(nāmaikadeśe nāmagrahaṇanyāyena jyotirādināmnāmabhedakatvaśaṅkā) nanu nāmatve 'pi prakaraṇāt bhāmā satyabhāmetivat svārthavācakapadaghaṭitapadavattvasaṃbandhena vasantavākye jyotiḥ padasyevātratyajyotirādipadānāmapi jyotiṣṭomanāmatvopapattiḥ / saṃbhavatica jyotīrūpastomasaṃbandhena jyotiṣṭomanāmna iva tādṛśastomasaṃbandhenaiteṣāmapi tannāmatvam / ataḥ kathaṃ tenāpi bhedasiddhirityata āha --------- tacceti //(athaśabdasyānantaryapūrvaprakṛtāpekṣitvaparatvanirāsenādhikāravicchedakatvena nāmaikadeśanyāyāpravṛttinirūpaṇam) athaśabdasyeti //

nahyatrāthaśabdasyānantaryārthatvaṃ śaṅkituṃ śakyam; ānantaryapratiyoginaḥ karmāntarasyāsattvena tadarthakatvānupapatteḥ, kāmyānāṃ karmaṇāmekaprayogavidhiparigrahābhāvena kramāsaṃbhavasya pañcame vakṣyamāṇatvācca, uttarakālatāmātrasyatu prāptatvenāthaśabdavaiyarthyāpatteśca, nāpi pūrvaprakṛtāpekṣitvaparatvam; saṃhatya phalasādhanatvābhāvādaṅgāṅgibhāvābhāvācca tadanapekṣaṇāt /
ataḥ pariśeṣādatha śabdānuśāsanamityādivadadhikāra- vicchedadyotanapūrvakamadhikārāntarapratipādanārthatvameveti tasya niyāmakasya sattvāt na pūrvaprakṛtayāgasañjñātvaṃ vikalpenāpītyarthaḥ //

(athaśabdasya pradhānakarmavicchedakatvaṃ natu prayogavicchedakatvamiti nirūpaṇam) etena --------- athaśabdena pūrvasaṃjñāvacchinnaprayogasyaivādhikāravicchedāt tadanurodhena caitacchabdasya saṃjñāntarayuktaprayogaparāmarśitvāvagatestatra sahastradakṣiṇādivyavasthārthatvena saṃjñāntarasārthakyamityapi -------- apāstam; karmaṇa eva pradhānatvena parasphūrttimatvenāthaśabdenādhikāravicchedapratīteḥ / ataeveti //

somayāgādhikāramadhyavartinīhi saṃjñā tadviṣayiṇīti śīghraṃ niścīyate, na vicchinnādhikāriketyarthaḥ //

kathamapīti //

bhāmāsatyabhāmāpadanyāyenāpītyarthaḥ //

(jyotiṣṭomapadasya tadvidhyantaprāpakatvena sārthakyasaṃbhavādbhedakatvameveti nirūpaṇam) ataeva yatreti //

yathā "vaiśvānaro jyotiṣṭomaḥ prāyaṇīyamaharbhavatī"ti vākye vaiśvānaraprāyaṇīyapadayoḥ kathamapi na sārthakyam; vaiśvānaradevasya grahāmnānāt tadīyavaiśvānaradevatayā yāge 'pi prasaṅgenopakārajananānnāmatvaṃ vaiśvānarapadasya, prāyaṇīyapadasya prāthamyaguṇayogena nāmatvam, tatra vinigamanāvirahāt saṅkalpollekhādau vikalpa iṣṭa eva, jyotiṣṭomapadaṃ tu gaṇatvasāmānyena prāptadvādaśāhavidhyantāpoditajyotiṣṭomavidhyantaprāpakaṃ sanna vyarthamiti na tasya saṃkalpollākhādau vikalpa ityarthaḥ / tena yatra pūrvasmin karmaṇi ekasaṃjñāvaruddhe 'pi saṃjñāntarasya kāryāntarakalpanayā sārthakyam yatra vā vinigamanāviraheṇa dvayorapi vikalpastatra saṃjñāyāṃ karmabhedakatvābhāve 'pi yatra pūrvakarmaṇi saṃjñāntaravaiyarthyaṃ tatra tena svaviṣayasidhyarthaṃ karmāntarakalpanamāvaśyakamevetyāha -------- prakṛte tviti //

ato 'thaiṣa jyotirityādiṣu triṣu vākyeṣu trīṇi karmāṇi tattatsaṃjñāyuktāni vidhīyante / teṣāṃ ca yāgarūpatvaṃ sādṛśyapramāṇakātideśottaraṃ guṇavākye yajatinānuvādādvā nirṇīyate / teṣāṃ cottaravākyadvaya etacchabdenānuvādena guṇaphalavidhānam / etenetyekavacanaṃ samudāyābhiprāyeṇopāttaṃ rājasūyapada iva bahutvalakṣaṇārtham // (viśvajyotirādivākye prayogādhikāravicchedopapādanam) viśvajyotiḥ sarvajyotirvākyayorathaśabdastu na pūrvayāgādhikāravicchedārthaḥ, tathātve tasya phalāntarakalpanāpatteḥ, apitu prayogāntarotpattyadhikārārtha iti sarvathā siddho bheda iti siddhāntamupasaṃharati --------- ata iti //

(saṃjñāyāḥ guṇaśabdāntarābhyāṃ vaiṣamyam, pūrvottarakalpaprayojananirūpaṇaṃ ca) nacaivaṃ saṃjñāyā api guṇa evāntarbhāvaḥ śaṅkyaḥ; guṇasya niveśāsaṃbhavena bhedakatve 'pi saṃjñāyāḥ pūrvasya karmaṇo niyamena tatkāryanairākāṅkṣyāvagamena svavaiyarthyabhiyā bhedakatvena ca vaiṣamyāt / evaṃ yadyapi saṃjñā śabdāntaram; tathāpi śabdāntare svānurañjakadhātvarthabhedādbhāvanābhedaḥ, pratiyogibhedādivābhāvabhedaḥ / saṃjñātu padāntaratvānniṣpannarūpābhidhānāt tadanuraktabhāvanānavagaterdhātvarthabhedamātra eva paryavasyati tadbhedāttu śabdāntaranyāyena bhāvanābheda iti vaiṣamyaṃ draṣṭavyam /

taduktaṃ sannidhau tvavibhāgādityadhikaraṇānte ācāryaiḥ ---------- "svarūpānabhidhāyitvāt saṃjñā śabdāntarāt pṛthak /
vyāsajyasamavāyācca saṅkhyā bhinnā guṇāntarāt" iti /
prayojanaṃ pūrvapakṣe sahastradakṣiṇayā vikalpaḥ /
siddhānte sahastradakṣiṇādharmakaṃ kāmyaṃ yajñāntaramiti spaṣṭatvānnoktam //

iti aṣṭamaṃ saṃjñākṛtakarmabhedādhikaraṇam // ---------------- <B1> (9 adhikaraṇam / ) (a.2 pā.2 adhi.9) guṇaścā //

pūrvasaṃyogādvākyayoḥ samatvāt vaiśvadevyāmikṣetyatra dravyadevatāviśiṣṭe yāge vihite tadanuvādena vājibhyo vājinamityatra na guṇamātra vidhiḥ; prāptakarmānuvādenānekaguṇavidhāne vākyabhedāpatteḥ / naca ------- vājamannamāmikṣārūpaṃ vidyate yeṣāmiti vyutpattyā viśvadevān tadviśiṣṭayāgaṃ voddiśya vājinamātrasya vikalpena samuccayena vā vidhirastviti --------- vācyam; vājiśabdasya rūḍhatvena viśvadevānuvādānupapatteḥ, utpattiśiṣṭadravyāvarodhe dravyāntarasya niveśānupapatteśca / etena āmikṣānuniṣpannavājinasaṃbandhaprāptyā vājinapadaṃ āmikṣāyāganāmadheyamaṅgīkṛtya taduddeśena vājidevatāvidhirityapi ---------- apāstam; utpattiśiṣṭadevatāvarodhe devatāntarasya niveśānupapatteḥ / kiñcāmikṣāyāḥ pārṣṭhiko devatāsaṃbandhaḥ padaśrutyā, vājinasya tu vākyeneti daurbalyam / taddhitasya hi devatātvaviśiṣṭe dravyaviśeṣe śaktiḥ, āmikṣāpadañca tātparyagrāhakamiti prāñcaḥ / vastutasyu -------- āmikṣādau dravye devatātve ca bhinnā śaktiḥ / nirūpakatvantu saṃsargaḥ, devatātva eva vā śaktirdravye lakṣaṇā, dravyaviśeṣe eva vā śaktirdevatātve lakṣaṇā, dravyasāmānya eva vā śaktirāmikṣāpadena tu viśeṣanirṇayaḥ ityete pakṣāḥ kaustubha evopapāditāḥ / sarvathā āmikṣādravyasya devatāsaṃbandhaḥ padaśrutyeti siddham / kiñca viśveṣāṃ devānāṃ taddhitena devatātvaṃ śaktyoktam; anuśāsanasattvāt, vājināntu saṃpradānatvavācinyā caturthyā sāṃpratikalakṣaṇayā; tyajyamānadravyoddeśyatvaviśiṣṭapratigrahītṛtvarūpasaṃpradānatvaika- deśatvāddevatātvasya, tasyāḥ pratigrahītṛtvābhāvāt / niruktadharmasamaniyatasaṃpradānatvavyāpakadevatātvarūpā- khaṇḍopādhisvīkāre tu sutarāṃ lakṣaṇā / ato 'pi durbalatvam / tasmādvājinavākye 'pi guṇāddravyadevatāviśiṣṭaṃ karmāntarameva vājinapratipattyarthamāmikṣāyāgāṅgatvena vidhīyate / guṇasya ca pūrvatrāniviśamānatvenabhedakatā / sā ca kvacidvākyabhedāpattyā kvacitprabalaguṇāvarodhāt kvacidekaprasaratābhaṅgādityanekaprakāriketi dhyeyam // 9 //

// iti navamaṃ guṇakṛtakarmabhedādhikaraṇam //

----------------- <B2> (saṃjñādhikaraṇena guṇādhikaraṇasyāvasarasaṃgatyādinirūpaṇam) pūrvatrāniviśamānatvasāmyena sannihitapratiyogikabhedakatvenaca prakaraṇāntarāpekṣayā saṃjñāvicārānantaraṃ śīghropasthitikatayā guṇakṛtabhedacintāmārabhamāṇo 'vasarākhyāmanantarasaṅgatiṃ tathā pūrvapakṣaṃ cāśaṅkānirāsavyājena sunirasyatayā spaṣṭatvādapradarśyodāharaṇapradarśanapūrvakaṃ siddhāntameva pratijānīte -------- vaiśvadevyāmikṣeti //

(

vaiśvadevīmāmikṣāmitivākyasyeva vaiśvadevyāmikṣetivākyasyāpi yāgavidhāyakatvam) yadyapi taittirīye "āgneyamaṣṭākapālaṃ nirvapatītyādyānūpūvyāvaiśvadevīmāmikṣāmiti pāṭhāttatraca pūrvatananirvapatipadānuṣaṅgeṇa lakṣaṇayā yāgavidhānamiti na vaiśvadevyāmikṣetyanena dravyadevatāviśiṣṭayāgavidhānam; tathāpi "tapte payasi dadhyānayati sā vaiśvadevyāmikṣe"ti vākyasyāpi mīmāṃsakairlikhitatvādihāpi bhāṣyakārādibhistathaivodāhṛtatvāt tadabhiprāyeṇa yajetetyadhyāhāreṇa vibhaktivipariṇāmena vaiśvadevyāmikṣayā yajeteti kalpitavidhinā viśiṣṭavidhānaṃ nānupapannamiti jñeyam /

vājinavākyamātrasya udāharaṇatve 'pi etatpratiyogikamiha karmaṇo bhedaṃ jñāpayitumetadupādānam //

(vākyabhedāpādakaguṇasya sadṛṣṭāntaṃ karmabhedakatvopapādanam) vākyabhedāpatteriti // yathā paurṇamāsyadhikaraṇe prasaṅgādupapāditena vākyabhedāpādakaguṇena karmāntaratvasyaivāpatterna dravyadevatārūpaguṇamātravidhirityarthaḥ / (viśvadevaviśiṣṭayogoddeśyatve viśiṣṭoddeśanibandhanavākyabhedaparihāraḥ / vājipadārtho viśvadevā eva nāgnyādiritica nirūpaṇam) yāgaṃ veti // vājibhyo vājinena yajeteti śrutānumitaikadeśaniṣpanne vākye yāgasyopādānāt tatraca viśvadevadevatākayāgasyaivoddeśyatve vājibhya itipadaṃ tātparyagrāhakamiti viśiṣṭoddeśe vākyabhedānāpattestadviśiṣṭaṃ yāgaṃ vetyuktam / yeṣāmiti vyutpattipradarśanena sarvanāmnāṃ sannihitaparāmarśitvasaṃbhave ''sannihitaparāmarśakatvā- yogādekasyāgnyādebarhuvacanabalāt marutāṃ vā na vājipadena grahaṇamiti sūcitam //

samuccayena veti //

yadi tātparyagrāhake vājipade vājirūpāyā āmikṣāyā viśeṣaṇatvam, tataḥ samuccayaḥ /
yadyupalakṣaṇatvaṃ tata ekārthatvādvikalpa ityarthaḥ //

(āmikṣāyā utpattiśiṣṭatvāt, karmabhedenāpi vājinavākyasārthakyāya karmabhedopapādanam) nanu ------- āmikṣāvadviśvadevadevatākayāgoddeśena vājinavidhānasya tasminneva yāge vājinamiti vidhinaivāṅgīkāreṇotpattiśiṣṭatvena prābalyamāmikṣāyā ityāha ------- kiñceti //

yāgakalpakasya dravyadevatāsaṃbandhasya āmikṣāyāmekapadopādānātpratīterbhinnapadopāttadevatāsaṃbandhāt vājinādāmikṣāyāḥ prābalyena tenaiva nirākāṅkṣīkṛte yāge na vājinasya niveśassaṃbhavati / nahyatra tasminneva yāge vājinamityatra āmikṣāyāgānuvādābhāve vaiyarthyamāpadyate; karmāntaravidhānenāpi cāritārthyāditi bhāvaḥ //

(devatātvaviśiṣṭadravyaviśeṣa eva taddhitārtha iti prācīnamatanirūpaṇam) taddhitasyahīti //

taddhitapadaśravaṇe devatātvaviśiṣṭadravyabodhāvaśyaṃbhāvāt sāsya devatetyanuśāsanācca devatātvaviśiṣṭe dravye taddhitasya śaktiḥ / asmiṃścānuśāsane setipadena viśvadevadevatānuśiṣṭāpi na taddhitārthaḥ; viśvadevaprātipadikādeva tadbodhopapatteḥ / devatātvamātrabodhakatveca āmikṣāpadasāmānādhikaraṇyānupapatterasyeti sarvanāmārthabuddhisthadravyabodhakatvamapyāvaśyakam / ataeva -------- sāsya devateti sarvanāmārthatvānuśāsanavaiyarthyāpattereva nāgṛhītaviśeṣaṇanyāyena devatātva eva śaktirdravyasya vyaktinyāyena bodha ityapi -------- apāstam; tathātve saṃpradāne caturthītivat devatāyāṃ taddhita ityanuśāsanāpatteḥ /ataeva -------- devatātvasya pratyayārthadravye prakṛtyarthasaṃsargavidhayā bhānamityapi ------ apāstam, ato devatātvaviśiṣṭe sarvanāmārthe dravye śaktiḥ /

prakṛtyarthasya ādheyatāsaṃbandhena devatātve tasyaca nirūpyatvasaṃbandhena sarvanāmārthe vaiśiṣṭyamiti devatātvasya yadyapi prathamabodhe vaiśiṣṭyaṃ namikṣāpadopāttārthe; tathāpyāmikṣāpadasya dravyaviśeṣatātparyagrāhakatvāt sarvanāmārtho dravyamāmikṣābhinnamiti pāriṣṭhakabodhasvīkārādāmikṣāyā devatātvasaṃbandhaḥ padaśrutyā /
caturthyartho yadyapi lakṣaṇayā devatātvaṃ bhavet; tathāpi tāvanmātrameva sābhidhatte, natu vājinasaṃbandhitvena, tattu vājinamiti padāntarādeveti samabhivyāhārarūpavākyāt pūrvameva devatātvapratisaṃbandhitvena śīghropasthitikayā āmikṣayā nirākāṅkṣatvānna vājinasya niveśaḥ saṃbhavatītyarthaḥ //

(paurṇamāsyadhikaraṇasiddhāntānupapattyoktaprācīnamatanirāsaḥ) asmiṃśca prācīnamate devatātvasya dravye vaiśiṣṭyavyutpatteḥ paurṇamāsyadhikaraṇe vidvadvākyavihitakarmānuvādenāgneyavākye rūpavidhānasya vākyabhedādinā dūṣitasyāsaṅgatatvāpatteḥ pṛthageva devatātve dravyeca tasya śaktiḥ / tayośca kārakatvāt sākṣādeva bhāvanānvayaḥ, pārṣṭhikastu devatātvasya dravyeṇa dravyasyaca yāgena saṃbandho yukta ityabhipretya niṣkṛṣṭāni pakṣāntarāṇyāha --------- vastutastviti //

(āmikṣānuniṣpannavājinapratipattyarthayāgaparatvaṃ vājinavākyasyetyupapādanam) vājinapratipattyarthamiti // .//

āmikṣānuniṣpannajalarūpasya vājinasya pratipattyākāṅkṣayā'kāṅkṣita- vidhitvalābhāt pratipattyarthaṃ yāgāntaraṃ vidhīyata ityarthaḥ //

(guṇasya pūrvatrāniviśamānatvena vākyabhedāpattyā ca bhedakatvamiti śāstradīpikāyā ekaprasaratābhaṅgāpattyupalakṣaṇatvam) yattu śāstradīpikāyāṃ ------- utpattiśiṣṭaguṇāvarodhena svaniveśamalabhamānatvena kvacit guṇasya bhedakatvam, kvacittu vākyabhedāpattyeti dvaividhyaṃ guṇasya bhedakatve -------- uktaṃ tadupalakṣaṇam; tṛtīyaprakārasyāpi saṃbhavāditi sūcayituṃ prakāratrayasādhāraṇyena guṇasya bhedakatve anugatarūpamāha --------- guṇasyaceti --------- ekaprasaratābhaṅgeti //

vaṣaṭkartṛvākya iti śeṣaḥ //

(vāsasā krīṇātītyādiṣu na guṇātkrayabheda iti nyāyasudhākāramatanirāsasūcanam) yattu -------- atra nyāyasudhākṛtāruṇāvākye 'nekaguṇopādānena viśiṣṭakrayavidhyavaśyaṃbhāvena tena vihite kraye utpattiśiṣṭaikahāyanyādiguṇāvarodhe 'pi "vāsasā krīṇātītyādibhirvihitānāmutpannaśiṣṭānāmapi vāsaḥ prabhṛtidravyāṇāṃ vikretrānatirūpakāryabhedānniveśasaṃbhavānna vāsaḥ prabhṛtivākyeṣu guṇāt kriyāntaravidhānamityuktam, taddūṣaṇaṃ kaustubhe draṣṭavyam / aruṇādhikaraṇe cehāpi vakṣyate vistarabhayānnocyate //

(pūrvottarakalpaprayojanam) prayojanamāmikṣāvājinābhyāmathavaikatareṇa vā'mikṣāyāgānuṣṭhānaṃ pūrvapakṣe /
siddhāntetu kevalayā'mikṣayaiva vaiśvadevayāgaḥ /
vājinena ca yāgāntarānuṣṭhānamiti spaṣṭatvānnoktam //

iti navamaṃ guṇakṛtakarmabhedādhikaraṇam // ---------------

<B1> (10 adhikaraṇam / ) (a.2 pā.2 adhi.10) aguṇe tu //

yatra tu notpattau guṇaśravaṇaṃ, yathāgnihotraṃ juhotīti, tatra tadanuvādena dadhnā juhoti, payasā juhotītyādibhiḥ sarvaireva guṇavidhānaṃ vikalpena; tatra khale kapotanyāyena sarveṣāmeva yugapatpravṛtterekāvaruddhatvābhāvāditi pratyudāharaṇamātram // 10 // 27 //

iti daśamaṃ guṇātkarmabhedāpavādādhikaraṇam //

<B2> spaṣṭārthametat //

iti daśamaṃ guṇātkarmabhedāpavādādhikaraṇam //

------------------ <B1> (11 adhikaraṇam / ) (a.2 pā.2 adhi.11) phalaśruteḥ //

agnihotraṃ prakṛtya "dadhnendriyakāmasya juhuyāditi śrute, sa eva homo dadhiviśiṣṭaḥ phaloddeśena vidhīyate / naca prāptakarmānuvādena guṇasaṃbandhaḥ phalasaṃbandhaśceti vākyabhedaḥ; prāptānāmapi karmaṇāṃ rājakartṛviśiṣṭānāṃ phaloddeśena rājasūyavākye vidhānavadihāpi tadupapatteriti prathamaḥ pakṣaḥ / dvitīyastu nātra rājasūyanyāyaḥ / karturhi prayogānvayitvāt phalasya ca viniyogānvayitvādutpannasyāpi karmaṇaḥ prayogavidhau phalaviśiṣṭaviniyogasya kartuśca vaiśiṣṭyopapattiḥ, prakṛte tu dadhna utpattyanvayitvena prāptotpattyanuvādena guṇavidhiḥ phalaviśiṣṭaviniyogavidhiśceti vaiśiṣṭyābhāvādvākyabhedaḥ / ato guṇāt karmabhedaḥ / dadhiviśiṣṭañca tat phaloddeśena vidhīyate, na dadhimātram; bhāvārthādhikaraṇavirodhāpatteḥ / satyapi darvihomatve dadhidravyakahomatvasādṛśyācca agnihotrahomātideśena rūpalābhaḥ / siddhāntastu yatra dvayorapi dhātvarthaguṇayoraprāptiḥ sambhavatprāptiḥ prāptireva vā dhātvarthasyaiva vā aprāptiḥ, yathā "somena yajeta" "uruprathā uruprathasveti puroḍāśaṃ prathayati" "aindravāyavāgrān grahān gṛhṇīyādyaḥ kāmayeta yathā pūrvaṃ prajāḥ kalperan" "agnihotraṃ juhotī" tyādau, tatra bhāvārthādhikaraṇanyāyaḥ, yatratu guṇasyaivāprāptatvādvidheyatvaṃ, tatra tasyaiva phalasambandhaḥ / na ca dadhno 'pi niyatā prāptiḥ, api tu vikalpena / ataḥ pākṣikānuvādatvaparihārāya tasyaiva vidheyatvāt phalasambandhaḥ / karaṇībhūtaguṇasattvena vacanaṃ vināpi phalotpattisambhavādvacanavaiyarthyaprasaṅgena svakṛtisādhyadhātvarthasya dṛṣṭavidhayā guṇasambandhina āśrayasyāpekṣāyāṃ prakaraṇāddhomasyāśrayatvalābhājjuhotiḥ sādhutvārthamanuvādaḥ / dadhikaraṇakaṃ bhāvanāntarameva tu phaloddeśena vidhīyate; prāptabhāvanānuvādenobhayakaraṇe vākyabhedāt / kecittu --------- karaṇatvaviśiṣṭaṃ dadhi, dadhikaraṇatvaṃ vā tṛtīyopāttaṃ phalakaraṇatvena vidhīyate, tṛtīyārthakaraṇatvasya nirūpakāpekṣaiva cāśrayāpekṣeti --------- āhuḥ tanna, yāgavaiṣamye pramāṇābhāvāt / sarvathā siddho guṇaphalasambandhaḥ / prayojanaṃ dadhno na pratinidhirullekhaviśeṣo vā siddhānte draṣṭavyam // 1.1 // ityekādaśaṃ guṇakāmādhikaraṇam //

------------------ <B2> (prapūrvādhikaraṇenāpavādikasaṅgatinirūpaṇam) prapūrvādhikaraṇe vākyabhedāpādakasya guṇasya bhedakatvokterihāpavādakaraṇādāpavādakīmanantarasaṅgatiṃ spaṣṭatvādapradarśyodāharaṇapūrvakaṃ pakṣadvayena pūrvapakṣamāha --------- agnihotramiti //

(dadhnā juhotīti dadhnaḥ prāptāvapīndriyakāmaprayoge niyamena prāptyasaṃbhavādguṇaphalasaṃbandhakathanam) prācīnairanuktamapīmaṃ pakṣaṃ yuktivibhavādupapādayati ---------- sa eva homa iti //

dvitīyaṃ pakṣamāśaṅkya nirākaroti -------- naceti //

yadyapi guṇasya dadhnā juhotītyanenaiva prāptatvāt tadvācakapadasyānuvādatvena nāmadheyatvena vopapatteḥ kevalaphalasaṃbandhamātrakaraṇādvākyabhedaḥ supariharaḥ; tathāpyagnihotraprayoge dravyāntarāṇāmapi vihitatvena prāpterindriyakāmaprayoge niyamena prāptyabhāvāt pākṣikānuvādatvanāmatvayorasaṃbhavena tadvidhānasyāvaśyakatvāt vākyabhedaṃ duṣpariharaṃ matvā prakārāntareṇa pariharati---------- prāptānāmapīti //

anumatyādīṣṭīnāmahnādipaśūnāṃ rājasūyavākyena phalasaṃbandhasya rājakartṛsaṃbandhasya ca vidhāne prāpto 'pi vākyabhedaḥ yathāca kartuḥ prayogāṅgatvādvākyāntareṇa rājasūyaprayogāvidhānāt prayogasya cotpattivat kriyāviṣayatvāt kartṛviśiṣṭarājasūyaprayogabhāvanāyāḥ phaloddeśena vidhānamaveṣṭyadhikaraṇadarśitanyāya- sudhoktarītyāṅgīkṛtya parihriyate, evamihāpi tatparihāraḥ sulabha ityarthaḥ //

(rājasūyavākye iva prakṛte na viśiṣṭaguṇakarmaṇaḥ phalasaṃbandha iti pakṣāntareṇa pūrvapakṣopapādanam) dravyadevatādīnāmutpattiparicāyakatvādutpattāvanvayasya phalādīnāmaṅgitāparicāyakatvādaṅgāṅgitā- saṃbandhabodhakarūpaviniyogavidhyanvayasya kartṛdeśakālādīnāṃ kartavyatāparicāyakatvāt kartavyatābodhakaprayogavidhyanvayitvasya caikādaśe vakṣyamāṇatvāt rājasūyavākye utpannānāmapi karmaṇāṃ tattaddeśakālavidhiṣu daiśikakālikaprayogāṇāṃ prāptāvapyaprāptakartṛsaṃbandhitayā prayogavidhau phalaviśiṣṭaviniyogasya kartuścānvayopapattiḥ, prakṛte tu viniyogaviśiṣṭaprayogānvayiguṇābhāvena tadviśiṣṭakarmaprayogaviniyogayora- saṃbhavāttadanurodhena karmotpattyantarasyā''vaśyakatvādanyathotpattyanuvādena dadhnaḥ indriyoddeśena homaviniyogasyaca vidhau vākyabhedāpatteraparihārāt karmāntaratvameva yuktamityabhipretya dvitīyaṃ pakṣamāha ---------- dvitīyastviti //

(dadhnaḥ phalasaṃbandha iti siddhāntasya bhāvārthādhikaraṇanyāyavirodhena nirāsaḥ) siddhānte homāśritasya dadhnaḥ phalasaṃbandhāṅgīkāraṃ dūṣayati --------- na dadhimātramiti //

bhāvārthādhikaraṇe upapadārthasya phalabhāvanākaraṇatvanirākaraṇena dhātvarthakaraṇatvasya sthāpanāttena virodhāpatterityarthaḥ / rūpābhāvāt karmāntaravidhyanupapattiṃ pariharati ------------ satyapīti //

satyapi darvihomatve ākāṅkṣāvaśena dadhidravyakatvasādṛśyenāgnihotradharmātideśaḥ /
nahi darvihomānāmapūrvatvamiti rājājñā /
kṛtsnavidhānatvātprakṛtiviśeṣanirṇayābhāvācca taditi hyaṣṭame vakṣyate /
nacātra taddvayamapyasti; ato rūpalābhādyuktaṃ karmāntaratvamityarthaḥ //

(bhāvārthādhikaraṇaviṣayavivecanapūrvakaṃ dadhnendriyakāmasyetivākye tadapravṛttyā dadhirūpaguṇavidhānopapādanam) yatreti //

somena yajetetyatrobhayorapyaprāptiḥ, uruprathetivākye prathanasya puroḍāśatvānyathānupapattyā mantrasyaca liṅgādarthaprāpta eva tasmin prāptirityubhayoḥ saṃbhavatprāptiḥ / aindravāyavavākye dvayorniyatā prāptiḥ / agnihotravākye dhātvarthasyaivāprāptiḥ / tatra bhāvārthādhikaraṇanyāyena dhātvarthasyaiva vidhānam / yatratu dhātvarthaprāptau dhātvarthasyāpi vidhāne gauravāpatterguṇasyaivāprāptatvāt vidhānam, tatra tasyaiva vidheyatvāt tṛtīyāntatvena nirdeśācca phalabhāvanāṃ prati svanirūpakaphaloddeśyakatvarūpaṃ karaṇatvam / naca dadhipayasostatprakhyanyāyena nāmatvam; yenopapadārthavidhānaṃ na saṃbhāvyeta, phale guṇavidhitvenāpyupapattau nirarthaprāyanāmatvakalpanasyāyuktatvādityarthaḥ // .//

pākṣikānuvādatveti //

(aindravāyavāgrānityatra pākṣikānuvādatve 'pi dadhivākye na tatsaṃbhava ityupapādanam) nacaindravāyavāgrānitipadasya śukrāgratayā vikalpāt pākṣikānuvādatvavat ihāpi tadaṅgīkāre na doṣaḥ; pākṣikānuvādatvasāmye 'pi aindravāyavāgratāyāḥ phalasaṃbandhe tasyāḥ kāmyatvena bṛhatsāmatvapakṣe 'pi prāptyāpatteryadi rathantarasāmetyetadvākyagatayadirathantarasāmapadābhyāmaindravāyavāgratāpadasya pākṣikānuvādatvasvīkāre 'pīha dadhipade tatsvīkāre pramāṇābhāvena viśiṣṭavidhigauravaparijihīrṣayā ca guṇamātravidhānasyaiva yuktatvena vaiṣamyādityarthaḥ //

(siddhasya dadhno homāśritadadhikaraṇakabhāvanāntaraparatvamevendriyakāmavākyasyetyādyupapādanam) tatraca dadhitvajātestallakṣyavyaktervā phalārthaṃ vidhāne 'pi tasya siddharūpatvena yāgādivat kriyāntarānapekṣasya phalajanakatvaṃ na tāvat saṃbhavati / tathātve vidhiṃ vināpi phalakāmanāyāṃ satyāṃ karaṇasattvena phalotpattyupapatteḥ karaṇavidhivaiyarthyāpatteḥ / nahi kāryakāraṇabhāvo vidhinā janyate, apitu bodhyate / naca tadbodhasya yāgādāviva kiñcit phalamasti; tamantareṇāpi kāraṇasya sattvena phalopapatteḥ / ataevetikartavyatāvidhaya eva paramupayujyantām, natu dadhirūpakāraṇavidhirapi / ato vidhisārthakyāya dṛṣṭavidhayā kṛtisādhyadhātvarthaviśeṣarūpāśrayasaṃbandhitvāpekṣāyāṃ yogyatābalāt svasādhyabhojanahomādirūpānekadhātvarthaprasaktāvapi prakaraṇenādhikārākhyena vidhikalpanadvārā homasyaivopanayāt na teṣāmāśrayatvaprasaktiḥ / ataeva kalpitenāpi vidhinā na dadhihomayoraṅgāṅgibhāvo bodhyate; gauravāt, kḷptaprayojanavattvācca, apitu lokasiddhakāryakāraṇabhāvaniyamamātram - dadhnā homaḥ kartavya iti / naca ------- dadhijanyahomakartavyatāyā api dadhnā juhotītyanenaiva siddherindriyakāmavākyavaiyarthyamiti ------- vācyam; tadvidhyabhāve dadhiviśiṣṭahomānuṣṭhānasyendriyarūpaphaloddeśyatāyā asiddherindriyakāmanāyā adhikāriviśeṣaṇatvajñāpakatvena tatsārthakyāt / ataśca śuddhadadhividhinā tasya kratvaṅgatvabodhane 'pi anena tasya phalārthatayā vidhānāt homāśritadadhikaraṇakaṃ bhāvanāntarameva vidhīyate / dhātustu prakaraṇaprāptāśrayasaṃbandhānuvādakaḥ sādhutvamātrārtha ityabhipretyāha ------------ karaṇībhūteti //

(jyotiṣṭomasya paśukāmamukthyaṃ gṛhṇīyādityādīnāmāśrayatvenānvayanirūpaṇam) atraca guṇasya siddharūpasya kṛtisādhyadhātvarthopakṣiptatvenāśrayatayā homānvayopapādanamutsargamātreṇa jñeyam /
"paśukāma ukthyaṃ gṛhṇīyādityādau samāptirūpasaṃsthādiguṇasya sākṣādeva kṛtisādhyatvāt kratorāśrayaviṣayāpekṣayāśrayatvānupapatteḥ; atastatra samāpteḥ sasaṃbandhikatvenaivāpekṣayā jyotiṣṭomasyāśrayatvamiti dhyeyam /
evañca bhāvanāyāḥ karaṇākāṅkṣyānvitasyāpi dadhnaḥ karaṇatvaṃ yāvadāśrayānvayaṃ na nirvahatītyevaṃ karaṇākāṅkṣayaivāśrayagrahaṇam, natvāśrayākāṅkṣā caturthīti bhāvaḥ //

(phalasya vijātīyayatnajanyatvasiddhyarthaṃ tatsaṃbandhasyāpyāvaśyakatvena vākyabhedena bhāvanābhedakathanam) yattu atra bhavadevena dhātvarthavat bhāvanāyā api pratyabhijñānasya tulyatvāt na bhāvanābhede pramāṇam / naca prāptabhāvanānuvādena guṇasaṃbandhasya phalasaṃbandhasyaca vidhāne vākyabhedāpatterguṇādeva bhedo bhāvanāyāḥ, phalasaṃbandhasya rāgataḥ prāptatvenāvidheyatvādityuktaṃ, tannirasyata---------- prāptabhāvaneti //

indriyākhyaphalasya janyatvena vyāpāramātrajanyatvāvagame 'pi lokādvijātīyayatnajanyatvānavagamāt viśeṣataścāgnihotrahomānukūle yatne svargajanakatayāvagate vākyenaiva vidheyatvāvaśyaṃbhāve vākyabhedāpādakaguṇādbhedasyāvaśyakatvam / ata eva bhāvanāntarasyāpyavacchedakībhūtadhātvarthaviśeṣāpekṣāyāṃ sannidhiprāpte homa evāvacchedakatvena saṃbadhyamāne 'pi na tadaṃśe 'pi vidheyatvam; anyataḥ prāptatvāt, kintu homāṃvacchinnaṃ pratyayopāttaṃ bhāvanāntarameva dadhikaraṇakaṃ vidhīyata ityarthaḥ //

(dadhikaraṇatvasya karaṇībhūtadadhno vā karaṇatvena bhāvanānvaya iti pārthasārathimatanirūpaṇam) evaṃ tāvaddadhivṛttikaṇatendriyanirūpitā, tasyaca dadhyādirūpasya guṇasya svavṛttikaraṇatāsampādanāya yā kṛtisādhyadhātvarthaviśeṣāpekṣā,saiva āśrayākāṅkṣā / tayāca homasyānvaya iti svamatamabhidhāya pārthasārathyādibhiḥ tṛtīyopāttaṃ karaṇatvaṃ karaṇatāsambandhenendriyabhāvanānvayīti dadhno dharmittvena prādhānyāt karaṇatāśaktimato dadhnaḥ karaṇatvam, athavā ------- prakṛtyarthāpekṣayā pratyayārthaprādhānyāt dadhikaraṇatvasyaiva vā karaṇatvam / dvitīyakaraṇatvasyatu samabhivyāhāragamyatvāt saṃsargamaryādayā bhānamaṅgīkṛtya tṛtīyopāttadadhikaraṇatvasya nirūpakāpekṣāyāṃ pratisaṃbandhividhayaiva prākaraṇikāśrayalābha ityuktam / tadupapādanapūrvakaṃ nirasyati ------- kecittviti //

(yāgasya yathā karaṇatvaṃ natu yāgakaraṇatvasya karaṇatvaṃ tathā prakṛte 'pīti pūrvatanamatanirāsaḥ) yāgavaiṣamya iti //

"prakṛtipratyayau pratyayārthaṃ saha brūta" ityanuśāsanādyāgagatakarmatvakaraṇatvayorapi padārthavidhayā bhānasya bhāvārthādhikaraṇe vyutpāditatvāt tatrāpi yāgakaraṇatvasyaiva karaṇatvāpattervaiṣamye pramāṇābhāvāt /
tatraca nirūpakatāsaṃsargāpekṣayā karaṇatāsaṃsargasya gurubhūtatvena parihāra ihāpi tatparihāropapatterayuktaḥ /
yadyapi dadhikaraṇatvanirūpako homa eva śabdādānīyate; tathāpīndriyapadavaiyarthyānupapattyā homadvārā pāraṃparikamindriyanirūpitamiti svīkāre na kaściddoṣa ityarthaḥ //
(pārthasārathīyāśrayatvanirvacananirāsapūrvakaṃ manthyagratājanyagrahaṇasādhāraṇamadṛṣṭādvārakasaṃbandhena guṇaviśeṣāvacchinnatvamāśrayatvamiti nirvacanam) atraca yatra vidhīyamāno guṇaḥ kārakatāmāpadyate, sa āśraya ityādyaudumbarādhikaraṇaśāstradīpikā- granthasvārasyena vidhīyamānaguṇajanyatvamāśrayalakṣaṇaṃ kurvanti, tanmanthyagrānabhicarannityādiguṇaphalavidhau grahaṇānāṃ manthyagratājanyatvādarśanādayuktam, kintu adṛṣṭādvārakasaṃbandhena guṇaviśeṣāvacchinnatvamevāśrayatvamiti kaustubhe draṣṭavyam /

(prācīnābhimatasiddhāntaprayojananirāsapūrvakaṃ pūrvottarakalpaprayojananirūpaṇam) prayojanamiti //

ādye pakṣe ārambhottaraṃ dadhyapacāre prakrāntasamāpanānurodhena pratinidhyupādānam /
tataḥ prāk dadhyabhāve anārambha eva /
dvitīye yadyapi "etadyajñasya chidyate yadanyasya tantre pratate anyasya tantraṃ pratāyate" iti niṣedhādekaprayogamadhye 'parasya kāmyasya prayogāsaṃbhavādagnihotrādbahiraniyatakālo dadhihomaḥ sakṛdeva darvihomatvādapūrvaḥ kartavya iti prayojanamuktaṃ prācīnaiḥ; tathāpi darvihomatve 'pi agnihotradharmātideśasya pūrvapakṣe sthāpitatvādagnihotrakāla evānuṣṭhānasya tantreṇa prāptau tadīyaprayogādbahiranuṣṭhānāprasakterayuktamiti saṃkalpādau tattatphalārthaṃ karmadvayamapi tantreṇa kariṣya ityullekhaprayojanaṃ kaustubhoktaṃ draṣṭavyamiti viśeṣasiddhāntapadayorupādānādvyatirekeṇa sūcitam //

(guṇaphalavidhisthale āśrayasyādṛṣṭārthatve 'pūrvabhedopītarathā tadaikyamiti nirūpaṇam)

atraca dadhikaraṇakendriyakarmakabhāvanābhedāt guṇajanyamapūrvamekam /
svargaprayuktasyaiva homasyāśrayatvāt homajanyasvargānukūlamaparamityapūrvasyāpi bhedaḥ /
yatratu praṇayanāderdṛṣṭavidhayaivottaradeśaprāptirūpasvakārye upayogastatra guṇajanyamevāpūrvamiti //

ata eva homasyāpi dadhiniṣṭhakaraṇatāsaṃpādakatvenāpūrvājanya- tvānnaivendriyānukūlaṃ homajanyamaparamapyapūrvamiti draṣṭavyam //

(sādṛśyābhāve 'pi āśrayadharmātideśena bhāvanāntaretikartavyatākāṅkṣānivṛttiriti nirūpaṇam) bhāvanāntarasya cetikartavyatākāṅkṣāyāṃ yadyapi na prakaraṇādāśrayasyaivetikartavyatātvena grahaṇaṃ saṃbhavati; svargādisaṃyuktasya homasya prakaraṇāviṣayatvāt / naca ---------- aṅgatvābhāve 'pyāśrayasya sataḥ prasaṅgenetikartavyatākāṅkṣānivartakatvopapatternātiriktetikartavyatākāṅkṣeti -------- vācyam; āśrayasya karaṇatānirvāhakatvena karaṇakoṭāvantarbhāvāt tadanugrāhaketikartavyatāyā bhedenaivāpekṣitatvāt /

tathāpyāśrayato dharmātideśāttannivṛttiḥ /
sādṛśyābhāvāt kathaṃ kalpitavacanātideśaḥ? sādṛśyakāryasya prakṛtiviśeṣopasthāpanasya prakaraṇenaiva siddheriha tadanapekṣaṇāt /
ato yukto dharmātideśaḥ /
tatra keṣāñcideva dharmāṇāṃ saḥ keṣāñcittu neti vivekaḥ kaustubhe draṣṭavyaḥ //
// ityekādaśaṃ guṇakāmādhikaraṇam //

---------------- <B1> (12 adhikaraṇam / ) (a.2 pā.2 adhi.12) sameṣu //

"trivṛdagniṣṭudagniṣṭoma" ityanena vihitasyāgniṣṭudyāgasya phalasambandhe "tasya vāyavyāsvekaviṃśamagniṣṭomasāmakṛtvā brahmavarcakāmo hyetena yajete" tyanena kṛte paścādāmnātam /
"etasyaiva revatīṣu vāravantīyamagniṣṭomasāma kṛtvā paśukāmo hyetena yajete"ti /

tatrāpi pūrvavadādyaḥ pūrvapakṣaḥ rājasūyanyāyena svakārakaviśiṣṭāgniṣṭomastotrabhāvanāviśiṣṭaktvā- pratyayārthabhūtakālakartrādirūpapratyogānvayiguṇasattvena viniyogaviśiṣṭaprayogavidhisambhavāt / iṣyate cāyameva prakāro vāyavyavākye siddhāntināpi / dvitīyastu nātra rājasūyanyāyaḥ; prayogasya agniṣṭomastotrottarakālatvasya ca vāyavyavākyenaiva prāptatayā tadanuvādena revatīvidhiḥ phaloddeśena agniṣṭudviniyogavidhiśceti vākyabhedāt / vāyavyavākye hi atideśena sambhavatprāptikamagniṣṭomastotrottarakālatādi tataḥ pūrvapravṛttyaṅgīkāreṇa prayogaviśeṣaṇatayā vihatam / na tvatra; vāyavyavākyasyāpi kḷptatvenāsya pūrvapravṛttyaṅgīkārānupapatteḥ / naca vinigamanāvirahaḥ; prāthamyasyaiva niyāmakatvāt / ato lāghavād guṇa eva revatyadhikaraṇakavāravantīyākhyo revatyākhya eva vāprāptatvāt phaloddeśena vidhīyate / "vāravantīyamagniṣṭomasāma kāryamiti prākaraṇikena vākyena vāravantīyasyāpi prāptatvāt / nacāntyapakṣe tṛtīyāntenaitacchabdena viliṅgasaṅkhyatvādrevatīmātranirdeśānupapattiḥ; tena revatīviśiṣṭavāravantīyanirdeśe 'pi dākṣāyaṇayajñanyāyenāprāptarevatīmātrasyaiva phalasaṃbandhopapatteḥ / ato dadhinyāyena guṇaphalasaṃbandha eva yuktaḥ / siddhāntastu nātrāśrayalābhaḥ śakyate vaktum / yāgasya tāvatprakṛtatve 'pi agniṣṭomasāmetyanuvādānupapatterna sākṣādāśrayatvam / agniṣṭomastotradvārā tasyaiva vā sākṣādāśrayatvaṃ tu agniṣṭomastotrasyātideśataḥ stotrāntarasādhāraṇyenopasthitatvādanāśaṅkyam / naca vāyavyavākyena tasyaupadeśikī viśiṣyopasthitiḥ; ātideśikarga bādhasaṃbhave aupadeśikatadbādhasyānyāyyatvena viśiṣyopasthiterāśrayatvāsādhakatvāt / naca sāmno gāyatidhātuvācyatvena kriyārūpatvādāśrayālābhe 'pi na kṣatiḥ; sāmno dhvanyātmakasvarasamāhārarūpatvena vākyaśeṣādau prasiddhasya siddharūpatayā dhātuvācyatvasyāprayojakatvāt, anyathā saubharasyāpi stotrāśrayatvānupapatteḥ, vāravantīyasāmnā āśrayānapekṣaṇe agniṣṭomasāmetyādyanuvādānupapatteśca / ataḥ sāmna āśrayasāpekṣatvānna tāvatprakaraṇenāśrayalābhaḥ / naca ------ vāravantīyamagniṣṭomasāma kāryamiti prākaraṇikena vākyenaiva gauravabhiyā aṅgatvāvidhānādāśrayasamarpaṇamiti ------- vācyam; sāmno guṇatvapakṣe tallābhopapattāvapi revatīmātrasya guṇatve tadayogāt / sāmno guṇatvaṃ tu vidheraprāptarevatīmātrasaṅkamādevāsaṃbhavi / phalapadābhāve hi vidhiryadviṣaye aprāptatayā vyāpriyate tasyaiva prayojanākāṅkṣayā phalasaṃbandho yathā godohanādeḥ / tadatra paśupadābhāve vāravantīyasya prākaraṇikavākyenaiva prāptatvādvidhiraprāptarevatīmātraviṣayaḥ saṃpadyata iti tasyaiva phalasaṃbandho vācyaḥ / nacāsyāśrayaḥ kenāpi prakāreṇa labdhuṃ śakyaḥ / naca prakārāntareṇālābhe 'pi anenaiva vākyena āśrayaviśiṣṭaguṇavidhānādāśrayaguṇobhayaviśiṣṭabhāvanāvidhānādvā tallābhopapattiḥ, kḷptaprayojanatvāllāghavenāśrayatāsaṃbandhenaiva vaiśiṣṭyāṅgīkārācca na guṇāṅgatāpattiriti ----- vācyam; āśrayasya guṇānvayāvyutpatteḥ, karmatvātiriktasyāśrayatvasya durvacatvena bhāvanāyāḥ phalāśrayarūpobhayakarmakatvāṅgīkāre ekakarmakatvabhaṅgāpatteśca / naca ------- kṛtvāśabdoktāyāmāśrayasya agniṣṭomastotrasya karmatvāttaduttarakālatāviśiṣṭaguṇabhāvanāyā ākhyātopāttāyāḥ paśukarmakatvānnaikasyā bhāvanāyā avacchedakībhūtadhātvarthāpekṣāyāṃ yāgasyāvacchedakatvāṅgīkāre revatīnāṃ yāgakaraṇatvāpattyā stotraṃ prati karaṇatvānāpatteḥ, stotrasyaivāvacchedakatvāṅgīkāre tu dhātvarthadvayāvacchinnabhāvanādvayābhāvāt ttkāpratyayānupapattiḥ / naca ------ revatīviśiṣṭāgniṣṭomastotrabhāvanottarakālaviśiṣṭarevatīkaraṇakayāgā- śrayakabhāvanaiva phaloddeśena vidhīyatāmiti ----- vācyam; ākhyātopāttabhāvanāyā dvikarmakatvāpattestadavasthatvāt / naca prakaraṇādyāgasyāśrayatvopapatterna dvikarmakatvam, tathātve 'pi tṛtīyāntaitacchabdasya dhātupārārthyabhayena yāgaparāmarśitvasyaivāpattau revatyādiparāmarśakatva eva pramāṇābhāvāt, atastadepekṣayā laghubhūtakarmāntaravidhānameva jyāyaḥ / tathāhi ----- nikāyitvenaitasyāgniṣṭudyāgavikāratvādvāvantīyaṃ prāptamevānūdyate / kevalaṃ revatīviśiṣṭastotrabhāvanottarakālatāviśiṣṭayāgāntarabhāvanaiva phaloddeśena vidhīyate / ṣaṣṭhyantaitacchabdaḥ prakṛtivikārabhāvānuvādakaḥ / tṛtīyāntaitacchabdaḥ prastoṣyamāṇakarmavacano na duṣyati / uttarakālalakṣaṇo guṇaśca prayogānvayitvādaveṣṭivadyadyapi tadbhedamevāpādayet; tathāpi kālasyātra saṃbhavatprāptikasya vākyabhedaparihārārthaṃ vidheyatve 'pi tātparyagatyā yāge paramparāsaṃbandhena vidheyasya revatyākhyasya guṇasyotpattyanvayitvātkarmabhedabodhakatvāvighātaḥ // 1.2 // iti dvādaśaṃ revatyadhikaraṇam // ----------------- <B2> (vāyavyarevatīvākyayoryathāsiddhāntaṃ niṣkṛṣṭārthavivekaḥ / pūrvādhikaraṇenāpavādikasaṃgatiśca) adhikaraṇaviṣayavākyamudāharati ------- trivṛditi //

etacca bhedapratiyogipradarśanamātrārthamudāhṛtam / revatīvākyamātrasyaiva vicāraviṣayatvāt / tāṇḍyabrāhmaṇe prathamato "yo pūta iva syādagniṣṭutā yajetāgninaivāsya pāpmānamapahatya trivṛtā tejo brahmavarcasaṃ dadhātī" tyekaṃ trivṛdagniṣṭutaṃ vidhāya tatra trivṛttve doṣaṃ saṃkīrtya catuṣṭomamagniṣṭudyāgāntaraṃ vidhāya "trivṛdagniṣṭudagniṣṭomastasya vāyavyāsvi"ti paṭhitvā "etasyaiva revatīṣvi" tyāmnātam / tatra yadyapi prathamāntapadatrayaṃ yajetetyanenānvayāyogyam; tathāpi kartavya iti padādhyāhāreṇa trivṛdādiguṇadvayaviśiṣṭāgniṣṭutsaṃjñakayāgavidhānam / tatra eteṣāṃ ṣaṇṇāmagniṣṭutāṃ devatādhikaraṇagataparimalalekhanānnikāyitvena samāmnānāt teṣāṃ ca pūrvasyottareṣvatideśasyāṣṭame prasādhanāt pūrvayāgāt trivṛtpañcadaśasaptadaśaikavaṃśirūpacatuṣṭomakatvasya prāptasya bādhena sarvastotreṣvapi trivṛttvavidhānam / ataeva tasmādevāgniṣṭomasaṃsthāvidhāyakamagniṣṭomapadamiti na śakyate vaktum; tathāpi rājanyanimittakāgniṣṭomasaṃsthāvikārabhūtātyagniṣṭomatāvyāvṛttiphalakatvenāgniṣṭomasaṃsthāvidhānaparaṃ draṣṭavyam / yattu kaustubhe ---------- etatpūrvabhāviyāgasya ukthyasaṃsthākasya nikāyitvenaitadyāgaprakṛtitvāvasāyāttata ukthyasaṃsthāyā eva prāpyamāṇatvenāgniṣṭomasaṃsthāyāḥ pratiprasavārthatayā vidhānaparamiti pakṣāntaraṃ pūjyapādairuktam, tattāṇḍye pūrvaṃ catuṣṭomāgniṣṭudyāgasya vidhāne 'pi tasyokthyasaṃsthatvenānāmnānātkiṃmūlamiti cintyam / agniṣṭutpadaṃ vāgnidevatyamantrasādhyastotrāmnānāt tatprakhyanyāyena nāmadheyam / "tasya vāyavyāsvi"ti vākyeno 'patvā jāmayo gira' ityādivāyavyaṛgadhikaraṇatvaikaviṃśatistomakatvaviśiṣṭāgniṣṭomastotrabhāvanottarakāla- viśiṣṭayāgaprayogasya phalārthaṃ vidhānam / tatrāgniṣṭomastotre pūrvātideśena prāptasyaiva viṃśastomasya trivṛttvena bādhitasya pratiprasavaḥ / evamatideśaprāptānāṃ yajñā yajñāvo iti mantrāṇāṃ bādhena vāyavyāmantrāṇāṃ vidhānam / revatīvākye 'revatīrnaḥ sadhamāda' ityādirevatīṛgadhikaraṇakavāravantīyasāmakāgniṣṭomastotra- bhāvanottarakālaviśiṣṭayāgabhāvanāyāḥ phale vidhānam / tena revatībhirvāravantīyādhārabhūtāyā 'aśvaṃ natvā vāravantaṃ vandadhyā' iti yonestaduttarayośca bādhaḥ / yadyapyagniṣṭomastotrasya sarvāntyatvena tadbhāvanāyā yāgaprayogapūrvakālatvaṃ saṃbhavati; tathāpi sarvāṅgānuṣṭhānasaukaryārthamādito 'vadhāraṇādagniṣṭomastotrasyāpi tatsiddhervācā karoti manasā karotītyādāvadhyavasāne 'pi karoteḥ prayogādadhyavasānāparaparyāyapratipattipūrvakālatvena athavā -------- mukhaṃ vyādāya svapitītyādāviva lakṣaṇayā samakālatvena ktvāpratyayopapattirdraṣṭavyeti vivekaḥ //

tatra pūrvādhikaraṇopapāditayorguṇaphalasaṃbandhadhātvarthābhedayorevāpavādakaraṇādāpavādikīmanantarasaṅgatiṃ spaṣṭatvādapradarśyaiva pūrvapakṣamāha ----------- tatrāpīti //

(revatīvākye viniyogaprayogayoreva rājasūyanyāyena vidhānānna karmabheda iti kathanam) prakṛtapratyabhijñānāt etacchabdaśruteḥ pramāṇābhāvācca na tāvatkarmāntaram /
siddhānte vakṣyamāṇarītyaiva cāśrayālābhāt nāpi guṇaphalasaṃbandhaḥ /
ato vāyavyavākyavadeva revatyadhikaraṇakāgniṣṭomastotrabhāvanottara- kālaviśiṣṭasya tasyaiva karmaṇaḥ prayogasya phale vidhānamityādyaḥ pakṣa ityarthaḥ /
nahi atra dadhyādirūpaguṇasyevetpattyanvayitvenotpattyantarāpādakatvasaṃbhavaḥ; kartṛkālādirūpasya prayogānvayitayā prayogaviśeṣaṇatvasya tvayāpi vaktavyatvāditi sūcayitumiṣyate cetyuktam //

(akḷptakāryakalpanābhiyā sāmāṅgatvena na revatyā vidhānaṃ kintu stotrāṅgatayetyupapādanam) tadanuvādeneti //agniṣṭomastotrānuvādenetyarthaḥ / yadyapi revatīnāṃ sāmādhārataivāgniṣṭomasāmapada- samabhivyāhārāt pratīyate; tathāpi akḷptakāryakalpanāpatterna sāmāṅgatvena revatīvidhiḥ, kintu pārṣṭhikānvayalabhyaṃ sāmasaṃbandhamanūdya viśeṣaṇapradhānamagniṣṭomaśabdaṃ aṅgīkṛtya stotrāṅgatayaiva mantravidhyuktiriti bhāvaḥ / revatyākhyaguṇamātrasya vidhāne viliṅgaitacchabdena parāmarśayogāt tadviśiṣṭavāravantīyaguṇamāha --------- revatyadhikaraṇaketi //

aprāptatvāditi //

etadevopapādayati ----- vāravantīyamiti //

(revatīvārayantīyayoḥ pārṣṭhikabodhena vaiśiṣṭye revatīviśiṣṭavāravantīyasya dhātvarthasyāpi akriyārūpasya yāgāśrayeṇa agniṣṭomastotrāśrayeṇa vā phalasaṃbandhaḥ) atra cādye pakṣe etacchabdopapattāvapi nāgniṣṭomastotrasya revatyaṅgakasya phalasaṃbandhaḥ; agniṣṭomasāmapadasya viśeṣaṇapradhānatve lakṣaṇāpatteḥ, apitu revatyadhikaraṇakavāravantīyasāmna eva //

yadyapi revatīvāravantīyayoḥ kārakatvāt parasparavaiśiṣṭyāsaṃbhavaḥ; tathāpi kṛtvāśabdoktabhāvanāyāṃ prathamato dvayoranvayāṅgīkāreṇa pārṣṭhikabodhe revatīnāṃ vāravantīyavaiśiṣṭye bādhakābhāvādrevatīṣu kṛtvā vāravantīyaṃ tena phalaṃ bhāvayedityarthe nānupapattiḥ / tasyaca svarasamāhārātmakasya dhvanyādiśabdarūpatayā saubharādivat siddharūpatvenā'śrayāpekṣāyāṃ prakṛtāgniṣṭudyāgasyaivā'śrayatvopapatteryajetyanuvādaḥ / naca gāyatidhātuvācyatvāt sāmnaḥ kriyārūpatvam; 'gaḍi vadanaikadeśe' ityādau gaṇḍādīnāṃ dhātuvācyatve 'pi siddharūpatvenākriyātmakatvāt sāmaśabdasya sāmārthopāyaḥ kaścidgauṇaḥ svara iti śruteḥ ṣaḍjādisvarasamāhāravācitvāt svaraśabdasya "mārutastūrasi caranmandraṃ janayati svaram / " ityādisaṅgītaśāstraparyālocanayā siddharūpavāravantīyasaṃyogavibhāgavibhāgajanitadhvanyātmakaśabdaviśeṣavācitvāvagamena vāravantīyādeḥ siddhatvāvagateśca / atastasyāśrayāpekṣāyāṃ yuktameva tasyāśrayatvam / śakyate hi sāmnāṛgakṣarābhivyaktidvārā stotramiva yāgaḥ sādhayitum / ataśca saubharasāmnaḥ stotrāśritatvamiva vāravantīyasyāpi yāgāśritatvaṃ tadīyayājyādimantrādhāratayoccaiṣṭvādivat na virudhyate / ataeva revatīnāmapi yājyādikārye niveśo 'pyunneyaḥ / kāmyenaca vāravantīyena sāmānyavidhiprāptasyaikaśrutyāderbādhe 'pi na kṣatiḥ / yaditvagniṣṭomasāmetyanuvādānupa- pattirāśaṅkyeta, tadāgniṣṭomastotrasyaiva vāyavyāvākye viśiṣyopasthitestasyaivāśrayatvam / tasya cāgniṣṭudyāgasaṃbandhitvena prāpteryajiṣaṣṭhyantaitacchabdakṛtvāpratyayānāmanuvādatvamiti na kaściddoṣaḥ //

(revatyā agniṣṭomasaṃbandhasya phalasaṃbandhasya ca vidhāne 'pi bhāvanopasarjanabhāvanāntarāṅgīkārādavākyabhedaḥ) dvitīye pakṣe yadyapi revatīnāmagniṣṭomastotramātravṛttitvaṃ mānyato labhyate, yena tasyāśrayatvena prāptyāgniṣṭomasometyanuvāda ucyeta; tathāpi revatīnāmagniṣṭomastotrarūpāśrayasaṃbandhasyānenaiva vidhānena na kāpi kṣatiḥ /
naca vākyabhedaḥ; kṛtvāśabdoktabhāvanāyāṃ revatīṣvagniṣṭomastotraṃ prakṛtvetyevamanvayena tasyā uttarabhāvanāyāmanvayāṅgīkāreṇa tadaprasakteḥ /
ataśca yathaiva siddhānte revatyādiviśiṣṭastotrabhāvanāviśiṣṭayāga- bhāvanāviśiṣṭaguṇabhāvanāvidhyaṅgīkāre 'pi na kṣatiriti bhāvaḥ //

(prathamapūrvapakṣasya dvitīyapakṣopakrama eva dūṣitatvāddvitīyapakṣe stotradvārā yāgasya stotrasya vāśrayatvāsaṃbhavopapādanam) prathamapūrvapakṣasya dvitīyapakṣa eva dūṣitatvāt taddūṣaṇamupekṣya dvitīyaṃ pakṣaṃ prakaraṇādāśrayalābhopapādane kiṃ yāgasya sākṣādāśrayatvam? utāgniṣṭomastotradvārā veti vikalpāśayena dūṣayan siddhāntamāha -------- siddhāntasttviti //

āśrayatvamiti //

agniṣṭomastotrasyādṛṣṭavidhayā yāgāṅgatvāt taddvārā yāgasyāśrayatvopapattirasaṃbhavaduktiketi tuśabdena sūcitam / dṛṣṭavidhayā hi kṛtisādhyadhātvarthasaṃbandhitvaṃ guṇasyāpekṣitam / adṛṣṭavidhayā hi tadāśrayaṇe guṇasyāśrayaṃ vināpi phalakaraṇatvasyādṛṣṭadvāropapatterā- śrayasyākāṅkṣāyā evābhāvaprasaṅgāt / ataeva āśrayalakṣaṇe adṛṣṭādvārakasaṃbandhena guṇaviśeṣāvacchinnatvaṃ niveśitaṃ pūrvādhikaraṇe / ato na taddvārāśrayatvamityarthaḥ / dūṣaṇāntaramapyāha--------- agniṣṭomastotrasyeti //

(revatīnāmātideśikarga bādhakatvameva yuktamiti sarvastotrāśrayatvāpattyupapādanam) ātideśiketi //

aupadeśikī hyagniṣṭomastotrasyopasthitirvāyavyaṛgadhikaraṇatveneti revatībhiraupadeśikavāyavyābādhaprasaṅgāpekṣyātideśaprāptasarvastotrāśrayatvāṅgīkāreṇa tadīyātideśaprāpitaṛ- gbādhasya nyāyyatvena sarvastotrāṇāmevāśrayatvāpattirityarthaḥ //

naca ------- kāmyena nityabādho nyāyasiddha eveti -------- vācyam; revatyadhikaraṇavāravantīyasāmno guṇatvapakṣe sāmnaḥ kāmyatve 'pi revatīnāṃ tadabhāvāt, revatīnāṃ guṇatvapakṣe 'pi yāvattābhirātideśikaṛgbādhaḥ saṃbhavati, na tāvadaupadeśikavāyavyābādha ucita iti bhāvaḥ //

(sāmnaḥ kriyārūpatvaparavārtikadūṣaṇam) yattu vārtike ------- ātmanā hyakriyārūpairguṇairāśrīyate kriyā /
vāravantīyagītestu kriyāyāḥ kiṃ prayojanam //

ityādinā sāmnaḥ kriyārūpatvenāśrayākāṅkṣābhāvānna guṇaphalasaṃbandha ityuktam, tatprauḍhyeti dūṣayitumanūdya dūṣayati --------- naceti //

vyākhyātapūrvametat / (catuṣṭomaprakaraṇagatasya vāravantīyamagniṣṭomasāma kāryamiti vacanasyāgniṣṭutprakaraṇagatatvopapādanam) prākaraṇikeneti //

yadyapīdaṃ vacanaṃ etadagniṣṭudyāgāt pūrvaṃ catuṣṭomāgniṣṭutprakaraṇe tāṇḍyabrāhmaṇe āmnātam, naitadagniṣṭutprakaraṇe; tathāpi catuṣṭomasya nikāyitvenottaraitadagniṣṭutprakṛtitvādatideśaprāpta- vacanātideśatvena prākaraṇikavākyenetyuktam / ataeva

"atha punarviśiṣṭe yāge upādīyamāne tadrevatīṣu vāravantīyaṃ sāma kathaṃ bhavatītyucyate" ityāśaṅkottaraparaṃ vacanāditi bhāṣyamātideśikavacanaṃ draṣṭavyamiti vārtike vyākhyātam //

(revatīguṇatvapakṣeṇa vāravantīyavākyasya prākaraṇikasyāśrayasamarpakatvanirāsaḥ) gauravabhiyeti //

.//

paroddeśapravṛttakṛtikārakatvarūpāṅgatvāpekṣayā karmatvarūpāśrayatvasya laghubhūtatvamityarthaḥ //

nacāsmin pakṣe ātideśikaṛgbādhāpekṣayaupadeśikargbādhāpattirdūṣaṇam; stotrāntarāṇāmāśrayitve tadīyānāmṛcāṃ sāmnaśca bādhāpatterubhayabādhāpekṣayaupadeśikavāyavyābādhasyocitatvenāgniṣṭomastotrasyāśrayatvaucityāditi bhāvaḥ // .//

evamāśrayalābhasaṃbhavena revatyādhāravāravantīyaguṇasya phale vidhānamiti prathamapakṣasyāśrayalābhādasaṃbhavaṃ prācīnoktaṃ śithilamanusaṃdhāya vāravantīyaguṇasyātra prāptatayā vidheyatvābhāvena tadasaṃbhavamupapādayati ------- sāmna iti //

vastutastu ------- prākaraṇikasyāpyasya vākyasyātideśaprāptasyāpi catuṣṭomavāravantīyasāmno 'gniṣṭoma- stotrāṅgatvabodhakatvam ihacāśrayasaṃbandhabodhakatvamiti vairūpyāpattiḥ / anyathā vāyavyādhikaraṇatvenāpyetadagni- ṣṭomastotre vāravantīyasyāṅgatvena prāptyanāpatternāśrayasaṃbandhabodhakatvaṃ tasya saṃbhavatīti tallābhopapattāvapi ityapiśabdenoktam //

(agniṣṭomastotrarūpāśrayaviśiṣṭaguṇavidhānasyāśrayatvasya karmatvarūpatvādvaiśiṣṭyāsaṃbhavādinā nirāsaḥ) kḷptaprayojanatvāditi //agniṣṭomastotrarūpāśrayasyātideśenaitadyāgāṅgatayā kḷptaprayojanatvā- dityarthaḥ //

agniṣṭomastotrāśrayaviśiṣṭarevatīnāṃ phale vidhāne 'pyubhayorapi kārakatvādvaiśiṣṭyāsaṃbhava ityāha -------- āśrayasyeti //

nanu somādivadeva prathamata ubhayorapi guṇabhāvanāyāmanvayāṅgīkāreṇa pārṣṭhikaṃ tayorvaiśiṣṭyaṃ saṃbhavatyevetyata āha -------- karmatvātirikteti //guṇabhāvanāyāmanvayo na tāvatkaraṇatvena; tathātve bhāvārthādhikaraṇanyāyapravṛttyā tasyaiva phalasaṃbandhāpatteḥ, karaṇatvenopasthitasya guṇasaṃbandhāyogācca / nāpītikartavyatātvena; kḷptaprayojanatvāt, guṇāṅgatvāpatteśca, ataḥ pariśeṣāt karmatvena, tadāśrayaṇe yadīpsitakarmatvena, tadoddeśyānekatvāt vākyabhedāpattiḥ, guṇasyāśrayāṅgatāpattiśca, yaditvanīpsitakarmatvena, tadāpi phalasyāpi karmatvenānvayāt bhāvanāyā dvikarmakatvādvākyabhedāpattirityarthaḥ / stotrasyaiveti //

stotrasyāvacchedakāṅgīkāre yajetetyanuvādānupapattirapi tuśabdena sūcitā //

(bhavanābhedaśaṅkā) ktvāpratyayeti //

samānakartṛkayoḥ kriyayoḥ pūrvakālīnakriyāvācakadhātoḥ parato vihitasya ktvāpratyayasya kriyābhedābhāve 'nupapattirityarthaḥ //

(revatīkaraṇayāgāśrayabhāvanābodhopapattiḥ) naceti / yadyapi revatīṣviti padamagniṣṭomastotrabhāvanānvayīti na revatīkaraṇakayāgāśrayakabhāvanābodhaḥ saṃbhavati; tathāpyetenetyetacchabdasya vāravantīyavācino 'pi dākṣāyaṇapadavat revatīguṇaparāmarśakatvopapatteḥ revatīkaraṇakayāgāśrayakabhāvanābodhopapattirityāśayaḥ / laghubhūtatvamevopapādayati -------- tathāhīti / (vāravantīyapadānuvādatvasamarthanam) agniṣṭudyāgavikāratvāditi //

trivṛdagniṣṭudagniṣṭomaḥ iti vākyavihitapūrvāgniṣṭutastatpūrvatana- catuṣṭomāgniṣṭudvikāratvāt tadatideśaparaṃparayā prāptatvādvāravantīyapadamanuvādaḥ / yadyapi cāgniṣṭomastotrasya vāravantīyasya cātideśāt prāptau taduddeśena vidhāne vaiśiṣṭyāsaṃbhavāt vākyabhedaḥ prāpnoti; tathāpi vaiśiṣṭyasaṃpattaye "viśiṣṭavidhisandaṣṭaṃ prāptaṃ yacca vidhīyate" iti viśiṣṭavidhisandaṣṭanyāyenātideśapravṛtteḥ pūrvapravṛttyaṅgīkāreṇa vā vāyavyāvākya iva vidhāne 'pi prāptatvādanūdyata ityuktam //

(etasyaiveti ṣaṣṭhyantasya prakṛtivikṛtibhāvabodhakatvam) nanu -------- ṣaṣṭhyantaitacchabdabalāt karmāntarasyāpyasya pūrvakarmāṅgatvapratīteḥ kathaṃ phaloddeśena vidhānamityata āha -------- ṣaṣṭhyantaitaditi //

etatpadasyāpyuddeśyasamarpakatve uddeśyānekatvaprayuktavākyabhedāpattiḥ, pūrvayāgaprakṛtikatvarūpasaṃbandhānuvādakatve tu tadanāpattiḥ //

(sarvanāmnāṃ prastoṣyamāṇaparāmarśitvena tenetyasyopapattiḥ) tṛtīyānteti //

yadyapi pūrvaparāmarśitvaṃ sarvanāmnām; tathāpi athaiṣa jyotirityādivākyagataitacchabdasya prastoṣyamāṇakarmavacanatvasyāpi dṛṣṭatvāt sarvanāmnāṃ pūrvaparāmarśitvatyāgena prastutaprastoṣyamāṇasādhāraṇyena sannihitamātravācitāṅgīkārādihāpitasya na virodha ityarthaḥ //

(aveṣṭau prayogānvayikartṛvidhāna eva tātparyādyathā prayogabhedamātraṃ tathā prakṛte tādṛśakālavidhānāttadeveti śaṅkā) aveṣṭivaditi //

rājasūye rājakartṛke aveṣṭisaṃjñakāḥ, pṛthak prayogāḥ pañceṣṭīrāmnāya "yadi brāhmaṇo yajete" tyādiśrutairvākyaiḥ brāhmaṇakartṛtvasya vidhānāt kartuśca prayogānvayitvena rājakartṛkapūrvaprayoge niveśāsaṃbhavādaveṣṭeḥ prayogāntaramevavidhīyate ityuttaratra vakṣyate, tathehāpi uttarakālalakṣaṇaguṇasya prayogānvayitvāt pūrvayāgīyavāyavyāvākyavihitaprayogāt prayogāntaramevāpadyate na karmāntaratvamityarthaḥ / saṃbhavatprāptikasyeti //

yadyagniṣṭomastotrabhāvanā prāptatvānna vidhīyeta, tadāvidheyakriyāviśeṣaṇatvena revatīnāṃ vidhānāyogāt śrutena yajetetyanena vidhinā vidheyatveca pūrvokto vākyabhedaḥ /
atastasyāḥ prāptāyā api vidhāne sati tasyā uttarakālatvasaṃbandhenottarabhāvanānvayena yaduttarakālatvaṃ tasya vāyavyāvākyenāprāptasya revatīguṇaphalasaṃbandhobhayavidhānakṛtavākyabhedaparihārārthaṃ kṛtvāśabdoktabhāvānvayāṅgīkāreṇa vidheyatve 'pītyarthaḥ //

(revatīguṇasya tātparyagatyā vidhīyamānasya karmabhedāpādakatvam, stotramātrabhedakatvaśaṅkānirāsaśca) avighāta iti //

sarvatrahi saṅkhyāvadguṇasyāpi vidheyasyaiva bhedakatvādihaca pūrvoktarītyā revatīnāṃ phalavidhānānupapatteḥ pūrvayāgeca vāyavyāvarodhe niveśāsaṃbhavādrevatīviśiṣṭayāgabhāvanāyā vidhau revatīvaiśiṣṭyasyāgniṣṭomastotradvārakatayā yāge āśrayitavye vāravantīyamagniṣṭoma sāma kṛtvetyanuvādasya tātparyagrāhakatvamātrāṅgīkārāt tātparyagatyā vidhīyamāno revatīguṇaḥ utpattyanvayitvena karmotpattyantarākṣepakatvāt karmāntaratvāpādaka ityarthaḥ /

nanvevaṃ tarhi revatīguṇasya agniṣṭomastotrānvayitvāttadbhedakatvameva syānna yāgabhedakatvamiti śaṅkānirāso 'vighātapadena sūcitaḥ / tathātve phaloddeśena yāgaviniyogavat prayogāntarasyāpi avaśyavidheyatvāpatterlāghavena karmamātrabhedakatvasyaiva yuktatvādityarthaḥ //

(pūrvottarakalpaprayojanam) prayojanaṃ pūrvapakṣe pūrvāgniṣṭutyeva kāmyaguṇānuṣṭhānāt siddhānteca nikāyināṃ ca pūrvasyottareṣu pravṛttiḥ syāditi āṣṭamikanyāyādatidiṣṭapūrvāgniṣṭuddharmakayāgāntarānuṣṭhānāt spaṣṭamiti noktam //

iti dvādaśaṃ revatyadhikaraṇam // ----------------- <B1> (13 adhikaraṇam / ) (a.2 pā.2 adhi.13) saubhare //

brahmasāmākhyaṃ stotraṃ prakṛtya samāmnātaiḥ ----- yo vṛṣṭikāmo yo 'nnādyakāmo yaḥ svargakāmaḥ sa saubhareṇa stuvīta "ityetairvākyairuktastotrāśritaṃ saubharaṃ sāma phalatrayoddeśena vidhīyate, uddeśyānekatvena stuvītetyasyānuṣaṅgeṇa vākyabhedapratīteḥ / saubhare ca śākhābhedena nidhanākhyāntimasāmāvayavādhāratayā hīṣ ū ūrk ityādīnyakṣarāṇyāmnātāni / tadevaṃ saubharaṃ prakṛtya "hīṣiti vṛṣṭikāmāya nidhanaṃ kuryāt, ū iti svargakāmāya ūrgityannādyakāmāye"ti śrutam / tatra vṛṣṭikāmādiśabdānāṃ phalaparatvāttaduddeśenaiva hīṣādayo guṇā vidhīyante / saubharañca prakṛtatvādyūpādivadāśrayaḥ / nidhanādhāratayā hīṣādipāṭhasyaiva niyāmakatvādbhāgāntare stobhādyakṣarāntarabādhāpatteśca na nidhanātiriktabhāgasyāśrayatvāpattiḥ / naca lāghavādvṛṣṭisādhanasaubharīyanidhane '- niyamena prāptānāṃ hīṣādīnāṃ niyamamātrakaraṇādvyavasthārthatvaṃ śaṅkyam; tathātve vṛṣṭikāmādipadaiḥ tattatsādhanībhūtasaubharalakṣaṇāpatteḥ, tasya ca nidhanaviśeṣaṇatve viśiṣṭoddeśāpatteśca / ataḥ saubharaphalāt phalāntarārthāni hīṣādīnīti prāpte ---------- niyamavidhilāghavānurodhādvṛṣṭikāmādipadairvṛṣṭisādhanasaubharalakṣaṇāmaṅgīkṛtyāpi hīṣādiniyamavidhi- revāśrīyate / pakṣaprāptiśca pāṭhānnidhanasthāna eveti niyamasyāpi tatsthānakatvalābhaḥ / vastutastu ------- niyamavidhilāghavānurodhena hīṣādervṛṣṭyādyarthataiva svasādhanasaubharādhāratvasaṃbandhenāśrīyata iti na lakṣaṇāpi / saṃbandhaghaṭakībhūtañca saubharaṃ na saubharatvāvacchinnam, apitu saubharaviśeṣa eva / śākhābhedena hi kvacidvijātīyāni saubharāṇi nidhanāntarayuktāni samāmnātāni / tatraca hīṣaḥ pakṣe 'pyaprāptatvānna tasya saubharasya saṃbandhaghaṭakatvam, apitu yajjātīyasaubharehīṣādīnyaniyamena samāmnātāni tajjātīyasyaiva tat / ataśca vṛṣṭyarthaṃ niruktasaṃbandhena hīṣeveti niyamakaraṇātsaṃbandhaghaṭakībhūtasaubhare nidhanāntaravyāvṛttivadvijātīyasaubharāntarasyāpi vṛṣṭyādyarthatvavyāvṛttisiddhiḥ / ataśca tannityaprayogaviṣayameva saṃpadyata iti vivekaḥ // 1.3 // iti trayodaśaṃ saubharādhikaraṇam //

iti śrīkhaṇḍadevaviracitāyāṃ bhāṭṭadīpikāyāṃ dvitīyādhyāyasya dvitīyaḥ pādaḥ //

<B2> (nityavidhisannidhipaṭhitakāmārthaviniyojakavākyamevaitadadhikaraṇaviṣaya iti nirūpaṇam) tāṇḍyabrāhmaṇe "ṣoḍaśisaṃsthāvāntaraprakaraṇe saubharamukthyānāṃ brahmasāma bhavatī" tyanena ṣoḍaśyapūrvasādhanībhūtabrahmasāmastotroddeśena samāmnāyāvagataṃ saubharaṃ nityatayā vihitam / tathaivātirātrasaṃsthāvāntaraprakaraṇe "yadi bṛhatsāmātirātraḥ syāt, saubharamukthyānāṃsāma kāryam / tathā yadi rathantaraṃ sāma saubharamukthyeṣu kuryādi"ti vacanābhyāṃ krameṇa ukthyatrayoddeśena naimittikatayāpi vihitam / evaṃ samāmnāne 'pi nityavidhisannidhau paṭhitam yat tasyaiva kāmārthatvena viniyojakavākyamātraṃ prastutādhikaraṇavicāropayuktamityudāharati-------- brahmasāmākhyamiti //

(phalatrayoddeśena stotrāśritasaubharavidhānopapādanam) saubharasāmnaśca ṣaḍjādisvarasamūhātmakadhvanyādiśabdātmakatvena siddharūpatvasya pūrvādhikaraṇe sādhitatvāttasya phalasaṃbandhe āśrayāpekṣāyāṃ prakaraṇāt brahmasāmastotrasya āśrayatvamiti bodhayitumāśritamityuktam / tataśca saubharasyāpi kratvarthatayā prāptatvādubhayordhātvarthopapadārthayoḥ prāptāvaindravāyavāgrānitivat dhātvarthasyaiva vidhānaṃ yadyapi prāpnoti; tathāpi stotrasyaiva phalasaṃbandhe tasya bahiḥkratuprayogāpattestatra saubharasyāprāptasyāpi vidhāne viśiṣṭavidhigauravāpattyā na tadāśrayaṇamiti bhāvaḥ / etena --------- saubharasya gītirūpakriyāvācitvādvāravantīyavadāśrayānapekṣaṇāt stuvītetyanuvādānupapattimāśaṅkya stuvītetyanenaikavākyatvāt tadanuvādānyathānupapattyaiva tṛtīyāntasaubharapadena saubharaviśiṣṭakaraṇatvasyaiva karaṇatāsaṃbandhena vidhānāttasya nirūpakāpekṣāyāmāśrayatvena stotrasyānvayāt tadanuvādopapattiḥ, vāravantīyasyatu dvitīyāntatvena karaṇatvābhāvāt kṛtvāśabdārthaṃ prati karmatvānnāśrayāpekṣeti yat śāstradīpikāyāṃ prayāsakaraṇaṃ tat --------- apāstam; vāravantīyasyāpyeteneti tṛtīyāntena parāmarśāt karaṇatvopapattervaiṣamye pramāṇābhāvācca / ityetairvākyairiti yaduktaṃ tasyopapattimāha --------- uddeśyānekatveneti / yo vṛṣṭikāma ityevaṃ yacchabdatrayasya tacchabdatrayasāpekṣatvāt sa saubhareṇa stuvītetyevamanuṣaṅgeṇa pratyekānvayāt bhinnavākyataiveṣṭetyarthaḥ //

nidhanākhyeti //

sāmno hi prastāvodgīthapratīhāropadravanidhanākhyāḥ pañca bhaktayaḥ / teṣu yannidhanākhyo 'ntimaḥ sāmāvayavastadādhāratayetyarthaḥ //

(bhāvanābhedasya prāsaṃgikatvāt apavādācca saṃgatidvayanirūpaṇaṃ saṃśayākāranirdeśaśca) tatra saṅkhyāvat guṇasyāpi sākṣāt bhāvanābhedakatvāyogādiha guṇaprakaraṇe dhātvarthabhedābhedayoḥ vicāryatvādatracobhayathāpi dhātvarthabhedāt prakaraṇāsaṅgatāvapīndriyakāmādhikaraṇātprabhṛti prāsaṅgikabhāvanābhedasyāpi vicāryatvāt tatsaṅgatiṃ tathendriyakāmādhikaraṇarevatyadhikaraṇayoḥ dvayorapyapavādādāpavādikīmanantarasaṅgatiṃ tathā kiṃ hīṣādistobhākṣarāṇi prakṛtasaubharāśritāni vṛṣṭyādyarthatvena vidhīyante, uta vṛṣṭyādyarthaṃ saubhara evāniyamena prāptāni niyamyanta iti saṃśayañca spaṣṭatvādapradarśya pūrvapakṣamevāha -------- tatreti //

(svata eva sādhyasaubharāśrayahīṣādividhiriti pūrvapakṣaḥ) phalaparatvāditi //

svargakāmādhikaraṇanyāyena lakṣaṇayā phalaparatvādityarthaḥ / taduddeśenaiveti //

tādarthyacaturthyā hīṣādīnāṃ śeṣatvāparaparyāyatādarthyasya vṛṣṭyādīnāṃ śeṣitvāparaparyāyoddeśyatvasyaca pratītistaduddeśena vidhāne hetutvenaivakāreṇa sūcitā / naesaubharaṃ ceti //

hīṣādyakṣarāṇi tāvatsiddharūpāṇi sāmabhāgaparipūrakatvena yogyatvāt prakṛtaṃ saubharākhyaṃ sāmaivāśrayatvena gṛhṇanti /

yuktaṃhi tasya svāvayavadvārā stobhādhāratvāt dṛṣṭavidhayā hīṣādisaṃbandhitvamiti bhāvaḥ /
sāmnaḥ svāvayavadvārā stobhākṣarasādhyatvādāśrayatvamityarthaḥ /
sāmnaḥ siddharūpatvena sādhyatvābhāvādāśrayatvānupapattiṃ parihartuṃ yūpādivadityuktam /
tataścotpādanakriyāviṣṭatvena yūpe khadirāśrayatvasyevoccāraṇakriyāviṣṭatvena kṛtisādhyatvāt dhvanyātmakaśabdasya nityatānaṅgīkārācca tasyāpyāśrayatvasyopapattiriti bhāvaḥ //

(nidhanapadānuvādatvena hīṣādernidhanasthānakatvasyāpi vidhānaśaṅkānirāsaḥ) nanu hīṣādernidhanasthānakatvasya phalasaṃbandhasya ca vidhāne vākyabhedāpattirityata āha ------ nidhanādhāratayeti //

ataśca nidhanapadasyānuvādatvena vidheyasamarpakatvābhāvāt na tadāpattirityarthaḥ //

(siddhāntābhimataniyamavidhitvāsaṃbhavenāpūrvavidhitvameva yuktamiti nirūpaṇena parihāraḥ) yattu siddhānte ------- pūrvapakṣe 'pūrvavidhitvāpatterniyamavidhitvalābhāya na guṇaphalasaṃbandha ityucyate, tadanuvadati -------- naceti //

kiṃnidhanapadamuddeśyasamarpakaṃ uta vṛṣṭikāmapadaṃ vā / nādyaḥ; tasya pāṭhata eva prāptisaṃbhavena vaiyarthyāt, vṛṣṭikāmapadena viśeṣaṇe viśiṣṭoddeśāpattiḥ / vṛṣṭikāmapade saubharalakṣaṇāpattiśca / ataeva na dvitīyaḥ; vṛṣṭyādisādhanasaubharavṛttinidhanoddeśenāpi hīṣādeḥ pāṭhataḥ prāptatvena vidhānāsaṃbhavācca / yaditu vṛṣṭyādisādhane saubhara iva tadasādhanasaubharanidhane 'pi kadāciddhīṣādeḥ prāptisaṃbhavāt tadvyāvṛttiphalako niyamavidhirityucyate, tadā nityanaimittikasaubharaprayoganidhanādhārastobhākṣarābhāvena sāpekṣatvāpattiḥ / ato laghubhūtasyāpi niyamavidherasaṃbhava ityabhipretya dūṣayati --------- tathātva iti //

ataḥ saubharasya hīṣādinidhanasyaca phalabhūte dve vṛṣṭī tadubhayamelanānmahatī vṛṣṭiriti pūrvapakṣe prayojanaṃ darśayan tamupasaṃharati -------- ata iti //

(āśrayalābhena guṇavidhitve 'pi niyamavidhilāghavānusāreṇa vyavasthāpakatvameva yuktamityupapādanam) prācīnairāśrayālābhāt guṇaphalasaṃbandhavidhānasya dūṣitasyāpi pūrvoktarītyā āśrayalābhasaṃbhavenāyuktatāṃ taddūṣaṇasya matvā niyamavidhilāghavamātreṇaiva siddhāntamāha -------- niyamavidhīti //

(niyamavidhilāghavenānyatreva lakṣaṇāśrayaṇamapi na doṣāyetyādivivecanam) phalatrayārthamapi saubharaṃ yogasiddhyadhikaraṇanyāyenaikasmin prayoge sakṛduccaritamekameva phalaṃ sādhayati, netarat; saubharāṅgatvenaikārthatvāt trīṇyapi tāni vikalpena prāpyeran /
tataśca vṛṣṭiphalārthe saubharaprayoge yathā hīṣaḥ prāptiḥ, tathānyānyapi vikalpena prāpyeranniti hīṣaḥ pakṣe prāptasya yukto niyamaḥ /
so 'pica vidheyahīṣādigataphalasaṃbhave uddeśyagatatvena tatphalāṅgīkārasyānyāyyatvāt śeṣaniyama eva //
pratyakṣasyāpi pāṭhasya vidhikalpanayā sāmānyamukhenaca vṛṣṭikāmaprayogamupārūḍhasya mantharapravṛttikatayā tataḥ pūrvapravṛttyaṅgīkāreṇātra hīṣa eva vidheyatvāt /
ataśca tadgatasyaiva niyamasya phalatvāt śeṣiniyamābhāvena nityanaimittikasaubharīyaprayoge hīṣādiprāptyavighāta iti hīṣādiniyamavidhirevetyevakāreṇa sūcitam /
niyamavidhilāghavānurodhena vārtraghnīpaurṇamāsīpade paurṇamāsīpradhānasaṃbandhyājyabhāgalakṣaṇāyāḥ prayājaśeṣavākye vibhaktyorlakṣaṇāyāścāṅgīkārāt ihāpi tasyā aduṣṭatvamapinā sūcitam //

pāṭhāditi //

yadi tu pāṭhasya nidhanākhyadvārasaṃbandhena kṛtārthatvānna nityanaimittikaprayoge śrutikalpakatvamiti tatprayoge hīṣādyaprāptistadavasthetyucyeta, tadā vṛṣṭisādhanasaubharamātralakṣaṇāyāmapi laghubhūtaniyamaphalakatvalābhāyaiva nidhanasthānakatvalābhaḥ /
etadvidhyabhāvehi pāṭhena nidhana evāniyamena hīṣādi prāpyeta //
tataśca vidhiphalasāmarthyādeva nidhanasthānakatvalābhaḥ, na tu pāṭhāt /
ataeva niyamāpekṣitapākṣikatvasiddhyarthaṃ kalpitāpi śrutiḥ sāmānyato yatkiñcitprayogavṛttisaubharīyanidhanasaṃbandhitayaiva kalpyata iti yuktam /
tayā hīṣādernityanaimittikaprayogaviṣayatvaṃ vṛṣṭyarthasaubhareca nidhanasthānakatvamiti kaustubhe draṣṭavyam //

(lakṣaṇāṃ vinaiva pūrvoktārthasādhanam) yathaiva vāsiṣṭhānāṃ nārāśaṃso dvitīyaḥ prayāja ityatra vāsiṣṭhābhilaṣitaphalajanakadarśapūrṇamāsāṅgadvitīya- prayājadvārā vāsiṣṭhārthatvena nārāśaṃsamantravidhānamaṅgīkṛtam, tadvadihāpi paraṃparāsaṃbandhena vṛṣṭyarthahīṣādiniyamavidhyupapatterna lakṣaṇāpīti pakṣāntaramāha --------- vastutastviti //

saubharaviśeṣa eveti //

hīṣādinidhanaghaṭitasaubharaviśeṣa evetyarthaḥ /

ataśceti //

vṛṣṭau hīṣeva vijātīyasaubharadvārā kuryāditi niyamavidhyarthe phalite vṛṣṭyarthasaubharavidhāvapi vṛṣṭyarthaṃ vijātīyānāṃ saubharāṇāṃ vikalpena prāptānāṃ hīṣnidhanakasyaiva saubharaviśeṣasya vṛṣṭisādhanatā nānyeṣāmityapi niyamāntaraṃ phalitaṃ bhavati / nahi bhinnanidhanakasaubharasya vṛṣṭyādyarthatvena tādṛśaniyamāntarābhāve vṛṣṭau hīṣeveti niyamaḥ kathamapi saṃpādayituṃ śakyate / nidhanāntarayuktasyāpi saubharasya tadarthaṃ kriyamāṇatvāt //

(kāṃsyabhojinyāyasvarūpaṃ, tena prakṛtārthanirṇayaḥ, pūrvottarakalpaprayojanaṃ ca) ataśca yathaiva śiṣyācāryayoḥ saha bhojanaprāptau śiṣyasya kāṃsyabhojitvaniyamamaniyatapātrabhojyā- cāryo 'nurundhāno loke dṛśyata iti dvādaśādhikaraṇe kāṃsyabhojinyāye vakṣyate, tena nyāyena vṛṣṭyarthasaubharavidhiraniyatasaubharagrāhyopi dvitīyaniyamamanurundhāno hīṣādinidhanaghaṭitasaubharaviśeṣameva gṛhṇātīti siddhaṃ niyamāntaramityarthaḥ / kva tarhi śākhāntarasthasaubharasya niveśa ityapekṣāyāmāha ---------- ataśceti //

siddhānte saubharaphalāt vṛṣṭyādernātiriktaṃ vṛṣṭyādiphalaṃ hīṣādibhya iti prayojanaṃ vyatirekata eva jñātuṃ śakyamiti noktam //

// iti trayodaśaṃ saubharādhikaraṇam //

iti kavimaṇḍana - khaṇḍadevaśiṣya - śaṃbhubhaṭṭaviracitāyāṃ bhāṭṭadīpikāvyākhyāyāṃ prabhāvalyāṃ dvitīyādhyāyasya dvitīyaḥ pādaḥ //. //

<B1> atha tṛtīyaḥ pādaḥ / (1 adhikaraṇam / ) (a.2 pā.3 adhi.1)

guṇas tu kratusaṃyogāt karmāntaraṃ prayojayet saṃyogasyāśeṣabhūtvāt / Jaim_2,3.1 /

jyotiṣṭome "yadi rathantarasāmā somaḥ syādaindravāyavāgrāngrahāngṛhṇīyāt, yadi bṛhatsāmā śukrāgrāni"ti śrutam / tatra yadiśabdopāttasya nimittatvasya na tāvadrathantare bṛhati vānvayaḥ; tasya viśeṣaṇatvena vṛttyanarhatvāt / nāpyanyapadārthe; tasya kādācitkatvābhāvāt / nāpi viśiṣṭe jyotiṣṭome; sāmāntarāṇāmapi niyatatvena bṛhadrathantarayoranyayogavyāvṛttyā viseṣaṇatvāsaṃbhavāt, jyotiṣṭomatvāvacchedenāyogasyāpi vyāvartayitumaśakyatvācca / ataḥ samāsārthasya kevalarathantarasāmakatvasya prakṛte karmaṇi grahāgratānimittatvena niveśāyogādubhayaviśiṣṭakarmāntarameva vidhīyate, yadiśabdastvavivakṣitārtha iti prāpte ---------- bṛhadrathantarayorjyotiṣṭome pākṣikatvātsvāyogavyāvṛttyā parasparāyogavyāvṛttyā vā viśeṣaṇatvopapattiḥ / naca jyotiṣṭomatvāvacchedena tadabhāvaḥ; svāvāntarakāryapṛṣṭhastotratvāvacchedena tadupapatteḥ, anyathā tavāpi sākṣādyāge prokṣaṇāvaghātādau tadasaṃbhavāvaśyambhāvāt / ato yuktaiva rathantaraviśiṣṭasya kratornimittatā / vastutastu --------- na kratornimittāntarbhāvaḥ; prayojanābhāvāt, prakaraṇāvagatakratvaṅgatvabalenānyapadārthasaṃbandhasyānuvādatvāt, anyathā jyotiṣṭomarūpānyapadārthasya vikṛtāvabhāvena śukrāgratāderanāpatteḥ / ato lakṣaṇayāpi rathantarameva nimittam, naimittiko 'gratāviśeṣaḥ prakṛtāpūrvasādhanībhūtagrahoddeśena vidhīyate / na ca pāṭhādevaindravāyavāgratvaniyamasya prāptestadvidhivaiyarthyam; tataḥ pūrvameva naimittikatayā vidhānāt / tatprayojanaṃ ca nimittābhāve prakṛtau vikṛtau ca lopaḥ / yadyapi ca sarvatra nimittasya sattve naimittikāvaśyakatvamātraṃ prameyam; tathāpi tasyātra pāṭhādeva siddhestadabhāve tadabhāva eva prameyaṃ bodhyam / tasmānna karmāntaravidhiḥ // 1 // 31 //

iti dvitīye rathantarasāmādhikaraṇam //

<B2> (bhāṣyodāhṛtajagatsāmāntavākyānudāharaṇe nimittanirdeśena viṣayavākyasaṃgrahaḥ) atrabhāṣye ----- "yadi rathantarasāmetyādi yadi jagatsāmā āgrayaṇāgrāngṛhṇātī" tyantamudāhṛtam / tatra jagatsāmavākye kṛtsnakratusaṃyogahetukaprakṛtāniveśahetoḥ pūrvapakṣasādhakatayā sūtre upāttasyāsaṃbhavāt jagacchabdārthābhāvenaiva prakṛtakarmaṇyaniveśasya daśamesādhayitavyatvāt siddhāntāsaṃbhavena vyarthastadupanyāsa ityabhipretya prastutavicāropayogitayā ādyaṃ vākyadvayamevodāharati ------- jyotiṣṭoma iti //

(viṣayavākyārthaḥ prāsaṅgikī pūrvapādasaṃgatiḥ adhyāyasaṃgatiśca) yeṣu dārupātreṣu tattaddevatābhedena somaraso gṛhyate te grahāḥ aindravāyavamaitrāvaruṇāśvinādyāḥ prātassavane gṛhyante / tatra rathantarasāmatvapakṣe aindravāyavamāditaḥ kṛtvā te grahā grāhyāḥ / bṛhatsāmatvapakṣe śukramāditaḥ kṛtvā te grahā grāhyāityudāhṛtavacanārthaḥ / pūrvapāde pakṣadvaye 'pi niścitavidheyatvasya guṇasya kva pūrvatrāsaṃbhavāt bhedakatvaṃ kva vā phale vidhānena vyavasthārthatvena vā pūrvatra saṃbhavādabhedakatvamiti nirṇīte adhunā sandigdhavidheyatvasya guṇasya kva vidheyatvāt bhedakatvaṃ kva vā tadabhāvādabhedakatvamiti nirṇayārthaṃ cintāntarārambha iti prāsaṅgikīmathavāvasararūpāṃ vā pādasaṅgatiṃ bhedābhedanirūpaṇādadhyāyasaṅgatiñca pādāntaratvādanantarasaṅgatyabhāve 'pyakṣatiñca spaṣṭatvādapradarśya pūrvapakṣamevāha ------- tatreti //

(yadiśabdasya nimittaparatvanirāsaḥ) yadyapi yadi rājanyaṃ vaiśyaṃ vā yājayedityādau yadiśabdo nimittaparatayā dṛṣṭaḥ; tathāpīha viśeṣaṇasya viśeṣyasya viśiṣṭasya vā nimittatvāsaṃbhavānna tatpratipādakatayā naimittiko 'gratāguṇaḥ kratvaṅgatayā vidhātuṃ śakyata iti pūrvapakṣopapādakatayopapādayati ------- yadiśabdopāttasyeti //

vṛttyanarhatvāditi //

bahuvrīhyantapade prathamopanipatitasya rathantarādiśabdasyānyapadārthopasarjanībhūtasvārthapratipādakatvena tasmin padāntaropāttanimittatvānvaye rathantarapadasya sāpekṣatayā saviśeṣaṇānāṃ vṛttiniṣedhāt vṛttyanarhatvāpatteḥ kevalarathantaramātrasya nimittatve agnāvapi vidyamānasya nimittatvāpatteścāyuktaṃ rathantararūpaviśeṣaṇasya nimittatvamityarthaḥ / kādācitkatvābhāvāditi //

anyapadārthaḥ somadravyaṃ, tatsādhyo yāgo vā /
ubhayathāpi kādācitkatvābhāvāt bahuvrīhyantapadavaiyarthyāpatteraindravāyavāgratvaśukrāgratvayorvikalpāpatteśca na tatrāpi tadanvaya ityarthaḥ //

(ayogavyāvṛttyānyayogavyāvṛttyā vā krato rathantaraviśeṣaṇatvāsaṃbhavāt viśiṣṭanimittatvapakṣena rathantaranimittatvam) nāpi viśiṣṭa iti //

viśiṣṭe tadanvayapakṣe 'pi kimanyapadārtho viśeṣaṇaṃ viśeṣyaṃ vā / nādyaḥ; 'saptamīviśeṣaṇe bahuvrīhā'viti sūtreṇa rathantaraśabdasya pūrvanipātena viśeṣaṇatvapratīterviśeṣyatvāyogena vyutpattibhaṅgāpatteḥ / naca -----vigrahavelāyāmanyapadārthasya kratoḥ ṣaṣṭhyantatvena viśeṣaṇatvasya rathantarasya prathamāntatvena viśeṣyatvasya ca pratītervaiśiṣṭyasaṃbhava iti ------ vācyam; vigrahavākyasyāvaidikatayā tadupāttaviśeṣaṇaviśeṣyabhāvena nimittatvānvayānupapatteḥ, grahāgratānimittabhūte rathantare prakaraṇādeva kratumattvasiddheḥ svāyogavyāvṛttyā kratorviśeṣaṇatvasya vaiyarthyācca, kratvantarayogavyāvṛttyā viśeṣaṇatvasyopadeśena tadvyāvṛtteḥ pramāṇābhāvādeva siddhatvena vaiyarthyācca / atideśena tadvyāvṛttestavāpyaniṣṭatvācceti kratorviśeṣaṇatvapakṣamayuktaṃ matvā saṃbhavaduktikaṃ dvitīyaṃ pakṣaṃ nirasyati ------ jyotiṣṭoma iti //

(rathantaramātrasādhanatvavidhāne vākyāpatteḥ viṣamaśiṣṭavikalpāyogena tadanaṅgīkāreṇāpi nimittatvānupapatteśca karmabhedasyaiva mukhyatvam) gāyatryādīnāṃ sāmāntarāṇāmapi stotrāntarasaṃbandhitayā jyotiṣṭome viśiṣya vihitatvena tadvyāvṛttyā rathantarāderviśeṣaṇatvānupapattirityarthaḥ /

jyotiṣṭomatvāvacchedeneti //

śaṅkhaḥ pāṇḍura evetyādau pāṇḍuratvāderviśeṣyatāvacchedakāvacchedena svāyogavyāvṛttyā viśeṣaṇatvasya dṛṣṭatve 'pi prakṛte tadasaṃbhavaḥ; nahi gāyatryādisāmāntarakāryāvacchinne kratau śakyo rathantarāyogo vyāvartayitumityarthaḥ / ato rathantaramevāsya sāmeti samāsārthāvagamāt tasyaca prakaraṇenāprāptatvena nimittatvānupapattervidheyatvāvagamāt prakṛte jyotiṣṭome kevalarathantarasāmatvasya vidhāne aindravāyavāgratāderapi vidhāne vākyabhedāpatteḥ tadaṅgīkāreṇāpi tadvidhāne kevalarathantarasāmakatvasya jyotiṣṭome sākṣādananvayitvena stotrasādhanamantradvārā niveśasya vācyatve teṣu sāmāntarasya viśiṣyāmnānasiddhatvena viṣamaśiṣṭavikalpāyogādaniviśamānarathantaramātrasāmatvaguṇasya bhedakatvādubhayaviśiṣṭakarmāntaravidhirevāyam / tatracāvyaktatvāt jyotiṣṭomātideśaprāptasarvastotreṣu rathantarasāmno niveśastatraiva cāvāntaraprakaraṇādagratāviśeṣo 'ṅgamityabhipretya pūrvapakṣamupasaṃharati ----- ata iti //

(yadiśabdasyāvivakṣitatvena vidhyupapattinirūpaṇam) vidhāyakasya syādityāderyadiśabdopahatavidhiśaktitvātkarmāntaravidhāyakatvānupapatt iṃ pariharati ------ yadiśabdastviti //

yadiśabdasya prāptidyotakamātratvena pramāṇāntareṇa prāptyayoge "yadāgneya" ityādiṣvivāvivakṣitārthatvamityarthaḥ / yānitu"yadiśabdaparityāgo rucyadhyāhārakalpanā / vyavadhānena saṃbandho hetuhetumatośca liṅ"ityādinā vārtike yadiśabdānvayāya prakārāntarāṇi darśitāni, tadupapādanaṃ kaustubhe draṣṭavyam //

(pūrvapakṣiṇāpi avāntarakāryadvāraiva viśeṣaṇatvaṃ vaktavyamityādinirūpaṇam) yadiśabdopāttanimittatvasya rathantaraviśiṣṭakraturūpaviśeṣyānvaye 'pi ekārthībhāvalakṣaṇasāmarthyāvighātena samāsopapattestatraca gāyatryādisāmāntarakāryāvacchinne kratau rathantarāyogasya prāptyā tadvyāvṛttisiddheḥ saṃbhavatyeva rathantarasya viśeṣaṇatvam / ato nāniviśamānatetyabhipretya siddhāntamāha ------ bṛhadrathantarayoriti //

ekapṛṣṭhastotrarūpāvāntarakāryadvārā kratau dvayorapi yogaprāptau parasparavyāvṛttyā vā viśeṣaṇatvamityarthaḥ / svāvāntareti //

svāvāntarakāryadvārā sarveṇāpi viśeṣaṇena viśeṣyamavacchettavyam / astica bṛhadrathantarayoḥ pṛṣṭharūpāvāntarakārye vyāpyavṛttiteti taddvārā sā kratāvapyavacchedakāvacchedena vyāhataivetyarthaḥ / vipakṣe bādhakamāha ----- anyatheti //

karmāntaratvavādino 'pi rathantarasāmatvāyogasya prokṣaṇādau sarvathā vidyamānasya vyāvṛttyasiddherviśeṣaṇatvānupapattistulyetyarthaḥ / yadyapyatideśaprāptasāmāntaravyāvṛttyā pūrvapakṣe tasya viśeṣaṇatvaṃ nāyogavyāvṛttyā; tathāpi sākṣāt kratau sāmāntarayogasyāsaṃbhavāt tadvyāvṛttyā rathantarasāmatvasya viśeṣaṇatvamanupapannameva / ataḥ stotrarūpāvāntarakāryadvāraiva sāmāntaravattvasya kratau prāptyā taddvāraiva rathantarasāmatvaviśeṣaṇena vyāvṛttiḥ kartavyā / sāca mamāpi tulyeti sākṣādyāga ityanena sūcitam // (vikṛtau viśeṣyābhāvenaindravāyavāgratānāpattyā rathantarasāmamātranimittatvopapādanam) anyatheti //

jyotiṣṭome nimitte tadapūrvasādhanībhūtagrahaṇāṅgatvenāgratāvidhāne 'pi satyapi vikṛtāvaṅgitāvacchedakarūpākrāntatve codakarahitāyāṃ taddhomasyeva nimittarahitatvāt tadagratāprāptyanāpattirityarthaḥ //

(viśeṣaṇānvayasyaiva nyāyasiddhatvāllakṣaṇāpi na doṣāyetyādi nirūpaṇam) lakṣaṇayāpīti //

yadyapyanyapadārthopasarjane rathantare nimittatvānvayo 'vyutpannaḥ; tathāpi śābdabodhe viśiṣṭa evānvitasyāpi nimittatvasya viśeṣye viśiṣṭe vā kādācitkatvābhāvena bādhe sati vidhiniṣedhau viśeṣaṇe saṃkrāmato viśeṣye bādha iti nyāyena śikhī dhvasta ityādivat viśeṣaṇe saṃkrāntyupapattirūpaṃ yuktyantaraṃ yathānuktasamuccayārthakādinā sūcitam, tathā yadiśabdasyāvivakṣitārthatvākalpanāpekṣayā lakṣaṇayā aduṣṭatvamapi sūcitam / naca prakaraṇalabhyānyapadārthānuvāde prayojanābhāvaḥ, vairūpasāmetyādau vairūpādīnāṃ bahuvrīhyantanirdeśasādṛśyena pṛṣṭhastotra eva niveśarūpaprayojanasya daśame vakṣyamāṇatvāt / ato rathantarameva nimittam / tasyaca prakṛtāveva niveśāttatraivāgratāviśeṣo naimittiko vidhīyata ityāha ------- naimittikantviti //

(bṛhadvirodhino rathantarasya rathantaravirodhino bṛhataśca nimittatvam) prakṛtau vikṛtau ceti //

rathantaramātrasya nimittatve 'pi apravṛttapravartakatvāt vidherasmin sati kuryāditi kādācitkyāḥ kartavyatāyā vidhyarthatvāt kādācitkenaiva nimittenānvayāt yadiśabdopāttasya nimittatvasya kādācitkatvavyāpyatvāt kādācitkatvasyaca bṛhadrathantarayoranyonyavirodhaprayuktatvāt bṛhadvirodhino rathantarasya rathantaravirodhino bṛhataśca nimittatvaṃ jñeyam / virodhitāca kvacidvaikalpikatvāt kvacit bādhakasattvāt bhavati, yathā prakṛtau vaikalpikatvāt vikṛtāvapi yatra naikataraniyamastatrānyatarāgratāyā loponimittābhāvāt, yatratu tanniyamastatra virodhisāmāntarasattve bādhakasattvāt seti / tatra rathantarādernimittasya sattvena tattadagratāprāptāvapi yatra satrādau dvayorapi samuccayādvirodhitābhāvastatra nimittatvābhāvāt tattadagratālopa evetyarthaḥ //

pāṭhādeveti //

etaccaindravāyavāgratāmātraviṣayam / śukrāgratāvidhautu tasyāḥ pāṭhādinā saṃbhavatprāptikatvābhāvena nimitte naimittikāvaśyakatvaprameyasyaivāvaśyabodhyatvāditi dhyeyam / siddhāntamupasaṃharati ------ tasmāditi //

(pūrvottarakalpaprayojananirūpaṇam) prayojanaṃ pūrvapakṣe jyotiṣṭomāṅgabhūtaṃ somayāgāntaraṃ bṛhanmātrasāmakaṃ rathantaramātrasāmakañca kāryam, siddhānte neti, tathā jyotiṣṭome rathantarasāmatvābhāve 'pi pāṭhaprāptaindravāyavāgrataiva pūrvapakṣe, siddhānte netica spaṣṭatvānnoktam //

iti prathamaṃ grahāgratāyā jyotiṣṭomāṅgatādhikaraṇam //

-------------- <B1> (2 adhikaraṇam / ) (a.2 pā.3 adhi.2)

aveṣṭau yajñasaṃyogātkratupradhānamucyate / Jaim_2,3.3 /

rājasūye rājakartṛke pratyekadakṣiṇāmnānādaveṣṭisaṃjñakāḥ pañceṣṭayaḥ pṛthakprayogāḥ samāmnātāḥ / tadavāntaraprakaraṇe "yadi brāhmaṇo yajeta bārhaspatyaṃ madhye nidhāyāhutimāhutiṃ hutvābhighārayet yadi rājanya aindraṃ yadi vaiśyo vaiśvadevami"ti śrutam / tatrāpi pūrvavadbrahmaṇakartṛkatvādi nimittameva; yadi śabdaśruteḥ, rājasūyasya traivarṇikakartṛkatvena brāhmaṇādeḥ prāptatvācca, rājaśabdasya prajāpālanakartari sarvalokaprasiddheḥ kṣatriyamātre draviḍaprasiddhestu mlecchadeśaprasiddhitvenāsādhakatvāt, vyākaraṇaprasiddhestanmūlakatvenāniyāmakatvācca, sarvalokaprasiddheḥ śrautayadiśabdamūlakatvācca / ato brāhmaṇādikartṛkatve nimitte madhyenidhānapūrvakapratyāhutyabhidhāraṇaviśiṣṭapañcahaviṣkaikeṣṭiprayogo rājasūyāntargato vidhīyate / pratyekaprayogāśca pañcānulomaviṣayā iti bodhyam / "etayānnādyakāmaṃ yājayedi" tyanena cobhayorapi nityanaimittikaprayogayoḥ phalārthaṃ bahiḥkratvanuṣṭhānamiti na brāhmaṇādiguṇasya bhedakatvamiti prāpte --------- "rājānamabhiṣiñcedi"ti śrutau rājoddeśenābhiṣekavidhānādabhiṣekādhikārikarājyayogātprāgeva rājaśabdasya kṣatriyavācitvapratītestasya karmaṇītyadhikṛtya "patyantapurohitādibhyo yak" iti smṛtyā purohitādigaṇapaṭhitādrājaśabdād yagādividhānenaca rājyaśabdasya rājaśabdaprasiddhipūrvakatvāvagateḥ draviḍaprayogānusāreṇa rājaśabdaḥ kṣatriyavacana eva / ataścāveṣṭau brāhmaṇādīnāṃ prāptyabhāvādvidheyatvāvagateḥ kartṛrūpād guṇādaveṣṭiprayogāntarameva pañcahaviṣkaikeṣṭirūpaṃ samastaguṇaviśiṣṭaṃ bahiḥkratu vidhīyate / tasyacoktavacanenānnādyaṃ phalam / antaḥkratu pratyekaṃ pañca prayogā eva / yadyapica pūrvapakṣasiddhāntayoḥ pañcahaviṣkaikeṣṭiprayogastulyaḥ; tathāpi brāhmaṇādiguṇasya pūrvapakṣe na bhedakatvaṃ siddhānte tu taditi viśeṣaḥ / tatprayojanaṃ ca pakṣadvayopapādanenaivoktam / nacaivaṃ rājanyavākye tasya prāptatvādvidheyatvābhāvena bhedakatvānāpattiḥ; rājanyapadasyābhiṣiktānabhiṣiktakṣatriyamātravācitvena rājasūye 'prāptasyaiva tasya vidheyatayā bhedakatvopapatteḥ / rājasūye hi rājapadasya kṣatriyamātraśaktasyāpi "rājetyetānabhiṣiktānācakṣata" iti nirūḍhalakṣaṇātātparyagrāhakālliṅgādabhiṣiktakṣatriyamātrasyaivādhikāraḥ / ataḥ siddhaṃ triṣvapi vākyeṣu guṇasya prayogabhedakatvam / yadiśabdaścābhighārayediti liṅaḥ prayojyatvāparaparyāyahetumadarthakatve ākhyātadvayaikavākyatve ca tātparyagrāhakaḥ / tena madhye nidhānapūrvakapratyāhutyabhighāraṇaprayojakī bhūtairbrāhmaṇādikartṛkairyāgairiṣṭaṃ bhāvayediti vākyārtho bodhyaḥ // 2 //

iti dvitīyamaveṣṭyadhikaraṇam //

<B2> (āgneyādipañcāveṣṭipṛthakprayogatvam / teṣāṃ ca pratiyogividhayātrāpekṣitānāṃ nirdeśa ityupapādanam) rājasūye "āgneyamaṣṭākapālaṃ nirvapati hiraṇyaṃ dakṣiṇaindramekādaśakapālamṛṣabho vahī dakṣiṇā vaiśvadevaṃ caruṃ piśaṅgī paṣṭhauhī dakṣiṇā maitrāvaruṇīmāmikṣāṃ vaśā dakṣiṇā bārhaspatyaṃ caruṃ śitipṛṣṭho dakṣiṇā" iti vākyairaveṣṭisaṃjñakeṣṭayaḥ pañca vihitāḥ / atraikāveṣṭisaṃjñāyoge 'pi sākamedhavadutpattivākye pratyekaṃ dakṣiṇāmnānāt dakṣiṇāyāśca kartrānatyarthatvāt tadbhedena kartṛtvabhedapratītestadbhedena ca prayogabhedāvagateḥ ekaikaṃ karmāgnyanvādhānādi brāhmaṇatarpaṇāntāṅgaviśiṣṭaṃ bhedenānuṣṭheyamityekādaśe vakṣyamāṇamabhipretya vicārayiṣyamāṇavākyavidheyaprayogāntarapratiyogividheyāpekṣitāni pūrvakarmaprayogavidhāyakavākyānyādāvudāharati -------- rājasūya iti // (phalāntaraśaṅkānirāsaḥ siddhāntasādhakanirdeśaśca) phalāntaraśaṅkānivṛttyarthaṃ rājasūya ityuktam / siddhāntasādhakatayā rājakartṛka itica / prastutavicāraviṣayavākyamudāharati ------- tadavāntareti //

(yadi brāhmaṇo yajeteti viṣayavākyanirdeśastadarthaśca vaiśyavākye madhye nidhanasyānuvādaśca) yadi brāhmaṇo yajeta tadā pañcānāmapyeteṣāṃ haviṣāṃ vedyāmāsādane pañcamasthāne paṭhitasya bārhaspatyasya tṛtīyasthāne madhyame āsādanaṃ kṛtvā avaśiṣṭahaviṣāṃ pratyekaṃ krameṇāhavanīye prakṣepānantaraṃ taddhaviḥsaṃskārārthopastaraṇābhighāraṇājyaśeṣeṇa juhūsthena bārhaspatyasya madhye āsāditasyābhidhāraṇaṃ kṛtvānte tasya homaḥ kartavyaḥ /
evamitarayorapi jñeyamityudāharaṇavākyatrayasyārthaḥ /
vaiśyavākye svata eva vaiśvadevasya tṛtīyasthāne paṭhitatvāt tenaiva madhye nidhānaprāptermadhye nidhānavidhirnityānuvāda iti viśeṣa ityuktamadhikaraṇamālāyām //

(kartrādīnāṃ bhāvanāprayogabhedakatvena prākaraṇikasaṅgatiḥ) tatra guṇādīnāṃ vidhyāpādanadvārā bhedakatvāt kartrādīnāṃ ca guṇānāṃ bhāvanotpattāvananvayitvena tadvidhyāpādānadvārā tadbhedakatvāyoge 'pi prayogānvayitvāt tadvidhyāpādanadvārā bhāvanāprayogabhedakatvanirūpaṇāt prākaraṇikīṃ saṅgatiṃ ca spaṣṭatvādapradarśya pūrvapakṣamevāha -------- tatrāpīti //

(brāhmaṇakartṛkatve nimitte madhye nidhānaguṇavidhiriti pūrvapakṣaḥ) brāhmaṇasya kartṛtāsaṃbandhena yadiśabdopāttanimittānvayitvopapatteḥ viśiṣṭavidhigauravāprasaṅgācca tasyāmeveṣṭau tattatkartṛtve nimittatve madhye nidhānādiguṇavidhirityarthaḥ / prāptyabhāvaṃ nirasyati -------- rājasūyasyeti //

nanu ------ rājasūyavākye rājaśabdaśravaṇāttatpadavācyarājatvajātimata evādhikārapratītestadrahitabrāhmaṇādestatra kathaṃ prāptirityata āha ------ rājaśabdasyeti / prajāpālanakartarīti //

yathaiva kulālanāpitacorādiśabdānāṃ tattatkriyākartṛtve śaktiḥ sarvalokaprasiddhestathaiva tadaviśeṣādanyāpreritaprajāpālanakartṛtve rājapadasya śaktestadvattvena brāhmaṇādīnāmapi tatpadavācyatvena tatrādhikārāt prāptirityarthaḥ //

(lāghavānugṛhītāyā api draviḍaprasiddheḥ sarvatroktaprasiddhito durbalatvāt jātiṃ vihāyāpi rājaśabdaprayogaḥ) nanu ------- sakhaṇḍopādheḥ śakyatāvacchedakatvakalpane gauravāpatterdraviḍānāmapālayatyapi kṣatriye rājaśabdaprayogāt tajjātivācitvameva lāghavādyuktamityata āha -------- kṣatriyamātra iti //

draviḍānāṃ pratyantadeśavāsitvena ('pratyanto mlecchadeśaḥ syād' iti kośāt) tatprasiddhermlecchadeśaprasiddhitvena na pīluśabda iva rājaśabde 'pi śaktigrahasādhakatvam / nahi śaktigrāhakapramāṇagata eva prābalye nirṇāyake sati sandehābhāve svato 'pramāṇabhūtasya lāghavasya nirṇāyakatvaṃ yujyate / ataeva jātiṃ vihāyāpi sarveṣāṃ prayogasya nirṇāyakatvānna barhirājyādiśabdānāmiveha jātivācitvaṃ yuktamityarthaḥ //

(vyākaraṇasmṛterapi sādhutvānvākhyānamātrārthatvaṃ na śaktigrāhakatvamiti kathanam) nanu -------- tasya karmetyarthe 'brāhmaṇādibhyaśce'ti sūtreṇa brāhmaṇādigaṇapaṭhitarājaśabdāt parataḥ ṣyañpratyayena, athavā -------- 'patyantapurohitādibhyo yagi'ti sūtreṇa purohitādigaṇapaṭhitatvena tasmādyakpratyayena vā rājaśabdasya brāhmaṇaśabdavat prajāpālanakārivācitvānavagamātsiddhavannirdeśena jātivācittaivādhyavasīyate / tataśca durbalaprasiddherapi prabalavyākaraṇasmṛtyupaṣṭabdhatvena prābalyopapatterjātivācitvameva yuktamityata āha -------- vyākaraṇeti //

vyākaraṇasmṛtessādhutvānvākhyānamātratvena śaktigrahe pramāṇābhāvāt, tattvepivā prajāpālanakartuḥ rājño yat prajāpālanarūpaṃ karma tat rājyamityarthe rājyaśabdavyutpattāvapi rājaśabdasya prajāpālanakartṛvācitvānivāraṇāt tasyā api draviḍaprasiddhimūlakatayā niyāmakatvānupapattiḥ / nacaitāvatā rājyaśabdaśaktigrahaṇasya rājaśabdavyutpattigrahasāpekṣatvam; rājakarmatvenābodhe 'pi prajāpālanatvena buddhasyaiva tasya śakyatāvacchedakatvopapatteḥ /kiñca --------- sārvalaukikaprasiddherapi " na rājñaḥ pratigṛhṇīyādarājanyaprasūtinaḥ / na śūdrarājye vasedi" tyādismṛtyupaṣṭabdhatvānna kevalaṃ prasiddhereva kṣatriyasya tadbodhyatvam / etena -------- kṣatriyasyaiva prajāpālanaṃ paramo dharmaḥ / rājā sarvasyeṣṭe brāhmaṇamityādimanvādismṛtīnāmapi tadupaṣṭambhakatvāditi ---------- nirastam; tāsāṃ kṣatriyamātroddeśena pālanāvaśyakatāvidhāyakatve 'pi rāgādinā brāhmaṇādāvapi pālayitṛtvasaṃbhavāt / ato nāsāmupaṣṭambhakatvamityarthaḥ / pratyutāryāvartaprayoga eva viśeṣataḥ śrutyupaṣṭabdha ityāha --------- sarvaloketi //

prajāpālanakartṛtvāviśeṣepi upanayādhānavidhisiddhāgnividyayorabhāvena śūdrasya vyāvṛttāvapi traivarṇikānāṃ rājasūye 'dhikārasyāvyāhatatvāt tadantargatāveṣṭāvapi teṣāmadhikārāt brāhmaṇādīnāṃ kartṛtvena prāpteḥ rājanyavākye 'niyamenaiva rājñaḥ kartṛtayā prāpternimittatvasyaivāśrayaṇāt tatsāhacaryādihāpi brāhmaṇādivākyayorapi nimittatvameva yuktamityabhipretya pūrvapakṣopasaṃhāravyājena pūrvapakṣe naimittikaṃ vidheyavivekaṃ darśayati------- ata iti //

(pūrvottarapakṣayoḥ prayogabhede satyapi pūrvapakṣe pañcahaviṣkaikaprayogo rājasūyāntargata iti nirūpaṇam) ayamarthaḥ ------- nātrābhighāraṇamātraṃ naimittikatayā vidhīyate; madhye nidhānānuvādāsaṃbhavāt, ato madhye nidhānaviśiṣṭābhighāraṇasya pañcahaviṣkaikeṣṭiprayogaṃ vinānupapadyamānasyaikaikahaviṣkaikeṣṭiprayogeṣvaniveśānmadhye nidhānarūpaviśeṣaṇasāmarthyāt tadviśiṣṭābhighāraṇasya prayogāntarākṣepakatvam / tataśca pūrvottarapakṣayoḥ prayogāntarākṣepakatve tulye 'pi nimittārthatvapakṣe rājasūyāntargato 'pi naimittikaḥ pañcahaviṣkaikeṣṭiprayogaḥ sidhyati / vidhāyakatvapakṣetu rājasūyādbahireva tādṛśaṃ prayogāntaramiti prayojanabhedo 'nusandheyaḥ --------- iti / kva tarhi nimittārthatvapakṣe rājasūyāntargatānāṃ pratyekaprayogāṇāṃ niveśa ityapekṣāyāmāha --------- pratyeketi //

anulomānāṃ tattatpitṛgatajātimattvābhāve 'pi tattanmātṛgatajātisadbhāvasya tattatsmṛtiṣūkterbrāhmaṇāt kṣatriyāyāmutpannasya rājatvajātimattvena rājasūye 'dhikārāt tadviṣayāḥ pratyekaprayogā ityarthaḥ / yadātu tasyāpi "yadi rājanyami"ti vākyena pañcahaviṣṭvaikeṣṭiprayogasyaiva prāpterna pratyekaprayogāṇāṃ niveśa ityālocyate, tadā pratyekaprayogāṇāmapyanavakāśatayā bādhāsaṃbhavāt tattatkartṛbhisteṣāmapi samuccayenānuṣṭhānamiti draṣṭavyamiti bodhyamitipadena sūcitam //

(etayānnādyakāmaṃ yājayedityanena prayogadvayasyāpi bahiḥ phalārthaṃ vidhānam) nanu ------- evametayā annādyakāmaṃ yājayediti vidherannādyārthatvenāpi prayogāntarāpattirityata āha --------etayeti //

asmiṃśca vākye prayogānvayiguṇāntarābhāvena tadbhedāprasakteḥ kartrapekṣāyāṃ rājasūyavākyagatāveṣṭikartṛkṣatriyeṇaiva nairākāṅkṣyāttasyaivopasthitatvāt kartṛtvenānvayopapatterviniyogānvayiguṇa- sattvenāveṣṭimātrasyaiva viniyogāntaramātraṃ kriyate / evañca yugapatprayoge ca yogasidhyadhikaraṇanyāyenānekaphalajananāyogāt bahirapi tattatprayogāṇāmannādyārthamanuṣṭhānamityarthaḥ //

(draviḍaprasiddherapi śrutismṛtyanugṛhītāyāḥ prāmāṇyena jātimata evātra vivakṣiteti siddhāntopakramaḥ) smṛteḥ prasiddhidvayopyanugrāhakatvasāmye 'pi draviḍaprasiddheḥ sakalapramāṇamūrdhanyaśrutyanugrāhyatvāt prāmāṇye viśvasanīyataratvopapādanena siddhāntaṃ sādhayati --------- rājānamiti //

abhiṣeke hi pālanādhikārasaṃpādakatvenaiva vidheyatvādityarthaḥ //

idānīṃ rājyaśabdasya yakpratyayāntatvenānuśāsanāttataḥ pūrvaṃ rājaprakṛtyarthanirṇayāvaśyakatayāpi draviḍaprasiddheḥ smṛtyupaṣṭabdhatvamapītyāha--------- tasya karmaṇīti //

(rājyāyaivetiśrutau pratyayasthākārasyodāttatvaśravaṇopapattyarthaṃ yagantasyaiva yuktatvanirūpaṇam) yadyapyatra ṣyañyaganyatarapratyayenāpi rājyaśabdavyutpattiḥ samānā; tathāpi loke viśeṣābhāve 'pi "rājyāyaivetyabhiṣicyante rājetyetānabhiṣiktānācakṣate" ityādiśrutau rājyaśabdagatapratyayasthākārasyodātta- svaratvopalaṃbhāt yakpratyayāntataiva yuktā /
tadāhi"karṣātvato ghaño 'nta udātta" iti sūtrādanta ityanuvartamāne taddhitasyeticānuvartamāne kita ityanena yakārākārasyādyantavadekasminnityekavadbhāvenodāttatvavidhānāt yakārāntatvena pratyayodāttatvaṃ labhyate /
ṣyañantatvetu ñnityādirnityamityanenādyudāttavidhānāt prakṛtistharephākārodāttatvaṃ syāditi nyāyasudhopapāditaṃ yagantatvaniścayamabhipretya patyantapurohitādibhya ityevopanyastam //

(brāhmaṇādikartṛkaprayogāntaravidhānamiti tasya bahiḥkratvanuṣṭhānādinirūpaṇam) vacana eveti //

tathācāryāvartaprayogastu rājakāryakāritvaguṇayogena gauṇa ityevakāreṇa sūcitam / ato brāhmaṇādīnāṃ kartṛtvenāprāpternimittatvāyogena vidheyatvāvaśyakatvāt prāptayāgānuvādena brāhmaṇādikartṛtvādirūpānekaguṇavidhau vākyabhedāpatterbrāhmaṇādikartṛtvarūpāt pūrvatrāniviśamānāt guṇāt prayogabheda ityabhipretya siddhānte vidheyaṃ darśayati -------- ataśceti //

prayogāntarasya ca dharmigrāhakapramāṇasiddhaṃ rājasūyabahirbhāvamabhipretya bahiḥkratvityuktam / tataśca brāhmaṇādiśravaṇānavicchinnā aveṣṭiprayogā bhinnā eva rājasūyāntargatā ityarthaḥ / bahiḥ kratvanuṣṭheyaprayogāntarasyaiva phalāpekṣāyāmapekṣitavidhitvalābhena 'etayā annādyakāma' mitivākyena phalasaṃbandhaḥ, natu rājasūyāntargatasya; tasya svārājyaphalenaiva nirākāṅkṣatvenānākāṅkṣitavidhitvāpatterityabhipretyāha ---------- tasyaceti //

etena ---------prakṛtaparāmarśyaitacchabdaniviṣṭāveṣṭimātrapuraskāreṇānnādyāmnānāt niravakāśānnādyāvarodhena nirākāṅkṣāveṣṭistadvyatiriktaviṣaye sāvakāśaṃ svārājyaphalaṃ nāṅgīkarotītyapi ---------- apāstam;annādyasyāpi brāhmaṇakartṛkaprayoge sāvakāśatvāt / ato rājasūyaprakaraṇapāṭhasārthakyārthamekaikahaviṣkeṣṭiprayogāḥ svārājyārthā ityabhipretyāha --------- antaḥkratviti //

etena ---------ekaikahaviṣkaikeṣṭīṣṭipañcakayoḥ rājasūyamahāprayogāntaḥpāte 'pi dvividhasyāpi prayogasyānnādyaphalakatvaṃ pūrvapakṣyuktaṃ -------- apāstam;sannidhānāviśeṣe 'pyanākāṅkṣitasaṃbandhasyānyāyyatvena brāhmaṇādikartṛkaprayogāntarāṇāmeva tatphalakatvaucityāditi bhāvaḥ //

(pūrvottarakalpaprayojane) tatprayojanamiti //

pūrvapakṣe aveṣṭe rājasūyāntargataprayogasya brāhmaṇādikartṛkaprayogāt bhede 'pi ubhayoḥ svārājyārthatve vidyamāne evānnādyārthamapyanuṣṭhānam, siddhāntetu annādyārthameva prayogāntaram /
svārājyārthantu bhinnā eveti pakṣadvayasyopapādanena vyaktamityarthaḥ //

(rājanyavākye rājanyapadānuvādatvena rājanyakartṛkapañcahaviṣkeṣṭeḥ svārājyaphalārthatvenāntaḥ kratvanuṣṭhānaśaṅkā) nanu --------- brāhmaṇavaiśyavākyayoḥ tadvidhāne 'pi rājanyavākye rājño rājasūye prāptatvenāvidheyatvāt nityaprāptatvena nimittatvāyoge 'pi yadiśabdasya brāhmaṇavaiśyavākyayoriva parityāgādinā rājanyasyānuvādamātratvopapattermadhyenidhānasya pañceṣṭiprayogeṣvaniveśena prayogāntaravidhāyakatve 'pi tasya svārājyaphalārthaṃ rājasūyāntaḥ pātenaiva vikalpena samuccayena vā karaṇopapatterbahiḥ --- prayogabhāvānāpattirityabhipretyāśaṅkate-------- naceti //

rājanyapadasyānuvādamātratve vaiyarthyāpattestasyāścābhiṣiktānabhiṣiktakṣatriyamātravācitvenānabhiṣiktakṣatriyasya rājasūye 'prāptatvena vidheyatvāt brāhmaṇādivākyanyāyena kṣatriyamātrapuraskāreṇābhiṣiktādhikārirājasūyāntargataprayogāpekṣayā prayogāntaravidhānena tadupapattirityāśayena pariharati -------- rājanyapadasyeti //

na0 kathaṃ rājasūye abhiṣiktasyaivādhikāraḥ? ityata āha --------- rājasūye hīti / nirūḍhalakṣaṇeti //

asyaca śaktigrāhakatve 'bhiṣekajanyādṛṣṭavattvena śaktikalpane śakyatāvacchedakatve gauravāpatterna śaktigrāhakatvam, apitu kṣatriyatvajātau lāghavena śaktasya nirūḍhalakṣaṇātātparyagrāhakatvamātram /
ata eva rājasūyer "iśvaro vā eṣa diśonūnmaditoryadviśonuvyavasthāpayatī" tyarthavāder iśvaratvena kīrtanasya kaṇṭakoddharaṇaprajāpālane vinā kṣatriyamātre 'saṃbhavāttatracābhiṣiktasyaivādhikārāllākṣaṇikārthasyaiva grahaṇādadhikāra ityarthaḥ /
etacca vibhavāduktam //

(rājanyapadasyābhiṣiktaparatvenānuvādatvepyannādyārthaprayogasya bahiḥkratvanuṣṭhānamiti siddhāntakathanam) vastutastu --------- brāhmaṇādivākyagatayajaterihānuṣaṅge satyavairūpyāya madhyenidhānarūpaguṇavidhi- sāmarthyācca prayogabhedasya siddheḥ tasyacānnādyavākyaikavākyatayā annādyakāmo rājanya aindraṃ madhya ityādivākyalabhyasyānnādyārthamabhiṣiktakartṛkatvena rājanyapadasyānuvādatve 'pi yogasiddhyadhikaraṇanyāyena rājasūyāntarānuṣṭhāne svārājyotpattāvapi annādyaphalānutpattestadanurodhena bahiḥprayoga upapadyata eva / vārtike 'pyayameva pakṣa ādṛtaḥ / spaṣṭamanyat / prayojanaṃ pakṣadvayopapādanenaiva spaṣṭamiti noktam / yathācātra pakṣadvaye 'pi tatra dakṣiṇānāmekaikaprayogāvaruddhatvena samuditaikaprayoge prāptyabhāve 'pi dakṣiṇāprāptistathaikādaśe vakṣyate //

iti dvitīyamaveṣṭyadhikaraṇam //

----------------- <B1> (3 adhikaraṇam / ) (a.2 pā.3 adhi.3)

ādhāne sarvaśeṣatvāt / Jaim_2,3.4 /

"vasante brāhmaṇo 'gnīnādadhīta grīṣme rājanyaḥ śaradi vaiśyaḥ" iti śrutam / tathā "vasante brāhmaṇamupanayīta grīṣme rājanyaṃ śaradi vaiśyami"ti ca / tatra sarvavarṇasādhāraṇānāṃ kratūnāmagnividyāsādhyatvādagneśca upāyabhūtasyādhānasya "ya evaṃ vidvānagnimādhatte" ityanenānanyākṣiptaśaktikenāgnyuddeśenādhānavidhāyinā prāptatvādādhāne brāhmaṇādīnāṃ prāpternimittārthaṃ śravaṇam / brāhmaṇakartṛkatve nimitte vasantaḥ kāla ādhānāṅgatvena vidhīyate / athavā --------- 'stvetasya ------"atha saṃbhārānsaṃbharatī"ti vidhyantaraśeṣasya vartamānāpadeśatā, tathāpi "saṃbhāreṣvagnimādadhātī" tyayamādhānaprāpako vidhiḥ / atrahi na saṃbhārā vidheyāḥ pramāṇāntaraprāptatvāt / nāpi tadadhikaraṇatvaṃ, tasminnādhīyatāmayamiti mantravarṇādeva prāptatvāt, ata ādhānamātravidhirayam /

athavā ------- prāptādhānānuvādena kālavidhirātmanepadārthasyānādhāturāhavanīyatvābhāvarūpasya ca vidhiriti vākyabhedāpatteḥ "jātaputraḥ kṛṣṇakeśo 'gnīnādadhīte" tyayamādhānaprāpako vidhiḥ /
uktavākye tu abhyudayaśiraskatayā mantravarṇātpūrvamevādhikaraṇatvavidhiḥ /
evañca jātaputravākye vayo 'vasthāviśeṣalakṣaṇāpi nāpadyate /
sarvathā ādhānaprāpternimittārthāni brāhmaṇādiśravaṇāni na bhedakāni //

tathā vidyāsādhanatayā adhyayanaṃ tatsādhanatvenopanayanaṃ cārthaprāptam / adhyayanasya tu svādhyāyo 'dhyetavya ityanena niyamo 'pi / ataḥ sarvasādhāraṇyena prāptopanayanoddeśena brāhmaṇakartṛkatve nimitte vasantaḥ kālo vidhīyata iti prāpte -------- sarvakartṛkatvavatsarvakālakatvasyāpi ādhānādau prāptisaṃbhavena brāhmaṇakartṛkatve nimitte kālavidhiḥ kāle vā nimitte kartṛvidhirityatra vinigamanāvirahādubhayaviśiṣṭādhānādividhireva / upanayanasya ca pakṣe sambhavatprāptikatvena sutarāṃ vidhyupapattiḥ / ataeva vinigamanāvirahātkartṛkālādirūpasya prayogānvayiguṇasya prayogavidhyāpādakatvāvaśyambhāve etadvidhivihitaprayogānuvādenaiva jātaputrādivākyeṣu vayo 'vasthāviśiṣṭakartṛvidhiḥ / ātmanepadārthasya cotpattyādyanvayino guṇasya śravaṇādutpattyādikamapyatraiva, na tu jātaputrādivākye; vākyabhedāpatteḥ / prāthamyādvā brāhmaṇavākye evotpattyādi, itarayostu prayogamātram / tena siddho 'trāpi guṇātprayogabhedaḥ / etayoścādhānopanayanayoragnividyāphalatve 'pi akaraṇe pratyavāyādiśravaṇānnityatvamapi / evañca svavidhiprayuktādhānopanayanajanyāgnividyālābhe kratuvidhayo nāgnividye tadupāyānvā prayuñjata iti tadrahitasya śūdrāderanadhikāra iti prayojanaṃ ṣaṣṭhe vakṣyate // 3 //

iti tṛtīyaṃ ādhānādisvavidhiprayuktatvādhikaraṇam //

<B2> (upanayasyāpi svavidhiprayuktatvābhāvasyaitannyāyasiddhatvātpūrvapakṣaprayojanasya karmasu śūdrādhikārasyopapattiḥ) ādhānasya svavidhiprayuktatvābhāvapūrvapakṣe śūdrasyāpi karmasvadhikāra iti prayojanasya śūdrasyānupanītatvenādhyayanābhāvādavidvattvena karmādhikārāsaṃbhavaṃ nirasitumādhānavākyavadupanayanavidhivākyānyapi sūtrāspṛṣṭānyapi vicāraviṣayatayā sahaivodāharati ---------- vasanta iti //

tataścopanayanavākyeṣvapyupayanasya pūrvapakṣe 'vidhānāt karmavidhibhirākṣepasya traivarṇikeṣviva śūdre 'pi saṃbhavena vidvattopapattestata eva tasyādhikāra iti prayojanatvāvighāta iti bhāvaḥ //

(pādādhyāyasaṃgatiḥ pūrvādhikaraṇena pratyudāharaṇasaṃgatiḥ ātideśikasaṃgatirvetyādinirūpaṇam) siddhānte svasvavākyairādhānavidhidvārā ādhānasya guṇāt bhedāt pūrvapakṣe cāvidhānena bhedābhāvāt pādādhyāyasaṅgatī yathā aveṣṭau brāhmaṇādīnāṃ prāptyabhāvena nimittatvāyogāt vidheyatvena prayogabhedasaṃbhave 'pīha tatprāptisaṃbhavāt bhavatu nimittārthatvamityevaṃ pūrvapakṣotthānāt pratyudāharaṇarūpeṇa athavā -----yathā pūrvatra nimittārthatvamāśaṅkya tannirāsena vidheyatvamevamihāpītyātideśikīṃ vānantarasaṅgatiṃ saṃśayañca spaṣṭatvādapradarśya pūrvapakṣamevāha------------ tatreti //

(kratuvidhīnāmagnividyāsādhyatvam) svargakāmamātrasyādhikārāt svargakāmatvasya ca sarvavarṇeṣu saṃbhavāt sarvavarṇetyuktam /

agnividyāsādhyatvāditi //

"yadāhavanīye juhotī" tyādividhibhirāhavanīyādīnāmaṅgatayā vidhānādagnisādhyatvam / adhyayanañca vinā mantrādipāṭhāsaṃbhavāt vidyāsādhyatvamityarthaḥ //

(kratuvidheradhyayanavidyayoḥ kāryakāraṇabhāvasya lokasiddhatvena vidyākṣepe 'pi alaukikāhavanīyasādhanādhānākṣepāsaṃbhavaśaṅkā) nanu ------ adhyayane vidyājanakatvasya lokato 'vagaterupāyatvāvagatyā kratuvidhibhirākṣepasaṃbhave 'pyadṛṣṭarūpāhavanīyopāyatvasyānyato 'navagateḥ kathaṃ kratuvidhibhiranaṅgabhūtasyā'dhā- nasyākṣepa ityata āha -------- agneśceti //

brāhmaṇavākyeṣvādhānavidhiratraveti vinigamanāvirahaparihārāya ------- ananyākṣiptetyuktam /

atra vidheyāntarābhāvādādhānasyaiva vidhiḥ, brāhmaṇādivākyeṣu tu vasantādiguṇavidhau saṃbhavati na viśiṣṭavidhirāśrayituṃ yukta ityarthaḥ /
evañca ya evaṃ vidvāniti vidvattānuvādasyāpi kratuvidhyākṣiptavidvattayaivopapattervidvadvākyenopāyatayā'dhānasyāvagatasya kratuvidhibhirevākṣepāt tasyaca caturvarṇasādhāraṇyena prāpternimittārthaṃ brāhmaṇādiśravaṇam //

(brāhmaṇakartṛkatve nimitte kevalādhānoddeśena nimittānvayavyatirekānuvidhāyyadhikaraṇatākatvena kālavidhiḥ) naca yadiśabdābhāve nimittatvabodhāsaṃbhavaḥ; svarūpeṇa prāptasya nimittatvenaivānvetuṃ yogyatayā tena rūpeṇa yadiśabdābhāve 'pyanvayopapatterityabhipretyāha --------- nimittārthaṃ śravaṇamiti //

vidheyaṃ darśayati --------- brāhmaṇakartṛkatva iti //

ādhānasyāgnyutpattyaiva prāpterādhānamātrasyaivoddeśyatvānna viśiṣṭānuvādadoṣāpattiriti sūcayituṃ ādhānāṅgatvenetyetaduktam / idamupanayanasyāpyupalakṣaṇam / tataśca taduddeśena vasantādikālādhikaraṇatāniyamo vidhīyate ityarthaḥ / ata eva kālasya sandhyāvandanādivat nimittādhīnānuṣṭhānaviṣayatvarūpanaimittikatvāsaṃbhave 'pi nimittānvayavyatirekānuvidhāyyadhikaraṇatākatvenaiva taditi draṣṭavyam //

(ādhānopanayanayoruddeśyatve 'pi naimittikavidhāvatra na vākyabhedādikamiti sarvasādhāraṇyamādhānasyeti kathanam) ādhānopanayanayorīpsitatvākhyoddeśyatve 'pi vijātīyānekoddeśyatvānna vākyabhedaḥ /
navā kālasyānupādeyatvenoddeśyatve 'pi vidheyatvātsaḥ /
evañca brāhmaṇādeḥ kālāntaravyāvṛtteḥ brāhmaṇādyatiriktasya śūdrāderaniyatakālakatvamiti siddhamiti bhāvaḥ //

(kāle nimitte brāhmaṇādikartṛniyamavidhānamiti pakṣāntaropalakṣaṇatvanirūpaṇam) atra vasantakāla ityupalakṣaṇam / kratuvidhibhiḥ sarvavarṇasādhāraṇyenādhānopanayanādyākṣepasaṃbhavāt / nahyādhānākṣepe 'pi kratuprayogāntaḥpātitvena tasyākṣepaḥ, agnīnāmante pratipattividhānena pātravat sādhāraṇatvānupapattyā prayogādbahirevāniyatakālakartṛtvaprāpteḥ, upanayanasya tvadhyayanārthatve sāmarthyādeva prayogabahirbhāvaḥ / ataścāgnihotrādipūrvabhāvitayāniyatakāle prasaktayorādhānopanayanayorvasantādikālakatve nimitte brāhmaṇādikartṛtāniyamo 'pi vidhātuṃ śakyate / asmiṃśca pakṣe vasantātiriktahemantādikālakasyāpyādhānasya brāhmaṇādyaniyatakartṛtvasiddhiḥ / sarvathā brāhmaṇādivākyeṣu nobhayaviśiṣṭādhānavidhiḥ; gauravādanyataḥ prāptisaṃbhavācceti dhyeyam //

(ya evaṃ vidvānityasya saṃbhāravidhyarthavādatvenādhānaprāpakatvābhāvāt saṃbhāreṣvagnimādadhātītyādhānavidhānamiti pakṣāntarānusaraṇam) vidvadvākyasya yacchabdopabandhādvartamānāpadeśācca nādhānavidhāyakatvasaṃbhava ityasvarasāt pakṣāntaramāha ---------- athaveti //

leṭtvakalpanayā vidhitvāśaṅkāṃ nirasituṃ vidhyantaraśeṣatvopanyāsaḥ / idaṃhi vacanaṃ sapatnaṃ bhrātṛvyamavartti sahata ityarthavādasahitaṃ "apa upasṛjatī" tyādiviśeṣavidhivihitānāmudakādisaṃbhārāṇāmatha saṃbhārān saṃbharatīti yaḥ sāmānyataḥ sthāpanavidhistasya śeṣaḥ / yo vidvānevamudakādisthāpanapūrvamagnimādhatte sa sthāpanarūpāṅgasāmarthyātsahāyasaṃpannamapi vairiṇaṃ vartanarahitaṃ kurvīta ityarthavādena sthāpanapraśaṃsākaraṇāt vidhiśeṣabhūtatvena leṭtvakalpanayā vidhāyakamityarthaḥ / pramāṇāntareti //

vārkṣapārthivasaṃbhārāṇāṃ vākyāntarapramitatvādityarthaḥ / ādhānamātravidhiriticātra nyāyasudhākṛdupapāditasaṃbhārādhikaraṇatvaviśiṣṭā'dhāna- vidhinirāsaḥ sūcitaḥ /

tathātve nakrādivākyeṣvapi viśiṣṭādhānavidhyāpattestulyatvena vinigamanāvirahāpatteḥ /
ato vidheyāntarābhāvādevātraivādhānavidheraṅgīkāryatvāt śuddhādhānavidhirevāyam /
tatraca prayogānvayino guṇāderaśravaṇāt pradhānavidhibhirevaca prayājādiṣviva prayogasya prāpteśca naiva vidhānam, apitu guṇavākyānusārādāhitāgniparyāyāgnimātroddeśena viniyogasyotpatteśca karaṇamātramiti kratuvidhiprayuktā'dhānāṅgatvameveha vasantādividherityarthaḥ //

(ādhānakarturapi prāpakavacanāntareṇādhānavidhānamiti pakṣāntarānusaraṇam) kālavidhiriti //

vasantādivākyeṣviti śeṣaḥ / saṃbhāravākye ātmanepadānirdeśāt anādhātāraṃ pratyāhavanīyatvābhāvānavagateranyenāhitānāmapi krameṇānyasyāhavanīyatvasaṃbhavena tadvyāvṛttiphalakasyādhātṛmātra- saṃbandhyāhavanīyatvasyāprāptervasantavākyeṣu tasya vidhānāvaśyakatvena vākyabhedāpattirityarthaḥ / jātaputravākyetu ātmanepadaśravaṇena tadarthaviśiṣṭādhānavidhāvukte kiṃ tarhi saṃbhāravākye vidhīyate? ityapekṣāyāṃ tasminnādhīyatāmiti mantravarṇakalpyasaṃbhārādhikaraṇatvavidheḥ pūrvapravṛttyaṅgīkāreṇa saṃbhārādhikaraṇataiva vidhīyate 'bhyudayaśira- skatvārthamityuttaramāha ----------- uktavākye tviti //

vasantādivākyānāṃ ādhānavidhāyakatve tatprāptādhāne jātaputrakṛṣṇakeśatvādiguṇadvayavidhāne vākyabhedāpatteḥ siddhānte ardhamantarvedītivat jātaputrakṛṣṇakeśapadayorvayosthālakṣaṇā'padyate, mamatvatraiva viśiṣṭādhānavidhānāt sā nāpadyata ityapi lāghavaṃ darśayati ----------- evañceti //

(vīpsādyabhāvena saptamyā avinigamakatvāt kālavidhau kartṛvidhau ca vinigamanāvirahādvasantavākye viśiṣṭādhānavidhānam) vinigamanāvirahāditi //

naca -------- saptamyā eva niyāmakatvamiti -------- vācyam; vīpsādyabhāve kālavācakapadottarasaptamyāstadbodhakatvādarśanāt, anyathā vasante vasante jyotiṣetyatra vīpsopādānavaiyarthyāpatteḥ, brāhmaṇapadasyāpi kartṛvācyākhyātapadasāmānādhikaraṇyenoddeśyatvānupapatteśca / ata ubhayorapi nimittatvasyāsaṃbhavāt viśiṣṭādhānavidhireva yukta ityarthaḥ //

(upanayanavākye niyamavidhyāvaśyakatvam) sutarāmiti //

kratuvidhīnāṃ niyamena jñānākṣepakatve 'pi tatsādhanasyādhyayanasya tadvidhiṃ vināpyupāyāntareṇa jñānasaṃbhavena niyamena tairanākṣepādanupanītasyāpyadhyayanasaṃbhavena tadupāyabhūtopanayanasyāpi niyamenākṣepānupapatteḥ pakṣe prāptasyopanayanasya sutarāṃniyamavidhirāvaśyaka ityarthaḥ //

(ādhānopanayanayoḥ svavidhiprayuktatvena śūdrādhikāranirāsaḥ) vasantādivākyānāṃ kevalotpattiviniyogaparatvāṅgīkāre prayogānvayiguṇānāṃ kartṛkālādīnāmananvayāpatteḥ prayogasyāpyatraiva vidheyatvāvaśyakatve satyādhānopanayanayoḥ svavidhiprayuktayoreva lābhāt kratuvidhīnāṃ tatprayojakatvākalpanāt tadadhikāriṇāmeva ca traivarṇikānāṃ lābhe na śūdrasyāpyadhikāritvakalpanayā agnividyopāyākṣepakatvakalpanamityapi lāghavamanusaṃdhāya vasantādivākyeṣu prayogavidhyupapādanavyājena jātaputravākye lakṣaṇayāpi vidheyaṃ darśayati --------- ata eveti //

utpattyādikamapyatraiveti //

tataśca prayogabhedavat ādhānasvarūpasyāpi bheda ityarthaḥ //

(svavidhiprayuktayoragnividyayorakaraṇe pratyavāyaśravaṇānnityatvam natu nityakratuvidhibhirākṣepeṇeti nirūpaṇam) naca ------- agnividyayoḥ svasvavidhiprayuktatvepi nityatāvedakapramāṇābhāvena niyamena karaṇānāpattestadarthaṃ nityaiḥ kratuvidhibhiḥ tadākṣepopyāvaśyaka iti ------- vācyam; nityānāmapi kratuvidhīnāṃ lāghavena paraprayuktāgnividyopajīvitve pramite svasvavidhisiddhāgnividyāvatastadakaraṇe pratyavāyotpattāvapi tadrahitasya tadutpattau pramāṇābhāvena tadākṣepakatvānupapatteḥ / etena -------- kratuvidhīnāṃ nityatvādādhānādividhīnāmapi phalato nityatvamiti pārthasārathyuktaṃ ---------- apāstamityabhipretya anyathā tayornityatvaṃ sādhayati ---------- etayośceti //

"anadhīyānā vrātyā bhavanti" "sthāṇurayaṃ bhārahāraḥ kilāyamadhītya vedaṃ na vijānāti yor'tham" "brahmakṣatraviśāṃ kāla aupanāyanakaḥ paraḥ /
ata ūrddhvaṃ patantyete" -------- ityādinā adhyayanajñānopanayanānāmakaraṇe pratyavāyaśravaṇāt, "nānāhitāgnirmriyeteti" śrutyā anāhitāgnitvasyopapātakeṣu pāṭhācca ādhānākaraṇe pratyavāyapratīteśca nityatvametayorityarthaḥ //

(etadadhikaraṇaprayojanaparatayā apaśūdrādhikaraṇasārthakyam) apaśūdrādhikaraṇasya paunaruktyaṃ pariharati --------- evañceti //

atra vasantādivākyeṣu ādhānavidhitvasya sādhitasyāpaśūdrādhikaraṇaṃ prayojanakathanārthamityarthaḥ //

iti tṛtīyaṃ ādhānādisvavidhiprayuktatvādhikaraṇam //

----------------- <B1> (4 adhikaraṇam /) (a.2 pā.3 adhi.4)

yaneṣu codanāntaraṃ saṃjñopabandhāt / Jaim_2,3.5 /

darśapūrṇamāsayoḥ "dākṣāyaṇayajñena svargakāmo yajete"ti śrutam / tathā "sākaṃprasthāyīyena yajeta paśukāma" iti śrutam / loke aprasiddhatvādudbhidādivannāmadheyatvāvagateḥ saṃjñayā abhyāsādvā karmāntaraṃ vidhīyate, phalasaṃbandhasyāpi sārvakāmyavākyavaśādeva prāptatvenānyaparatvābhāvāditi prāpte -------- yadyapi loke guṇo na prasiddhaḥ; tathāpi dakṣasya yajamānasyeme dākṣā ṛtvijastatkartṛkamayanaṃ prayogāvṛttiryasya yajñasyeti vyutpattyā'vṛttiparatvāvagateḥ, sākaṃ saha prasthānaṃ yatreti vyutpattyā ca sahatvaparatvāvagaternātiriktaśaktikalpanayā nāmadheyaparatvādhyavasānam / ato 'prāpta āvṛttirūpaḥ sahatvarūpaśca guṇa eva phaloddeśena vidhīyate / āvṛttiśca kiyatītyapekṣāyāṃ "dve paurṇamāsyau dve amāvāsye yajete"ti vākyena viśeṣavidhānād dvirāvṛttireva / sahatvaṃ ca prasthāne kenetyapekṣāyāṃ "saha kumbhībhirabhikrāmedi"ti vacanātkumbhībhyām / anenaiva ca vacanena sahatvāśrayatvaṃ abhikramaṇasya vidadhatā abāntaraprakaraṇābhāve 'pi tasyāśrayatvasiddhiḥ / āvṛttestu prakaraṇāddarśapūrṇamāsāvevāśrayaḥ / ato 'tra saṃjñātvābhāvādguṇaphalasaṃbandhaparatvena cābhyāsābhāvānna karmāntaram / vastutastu ------- "pūrvapadātsaṃjñāyāmaga" iti smṛtyā saṃjñātvābhāve ṇatvānāpatterdākṣāyaṇapade saṃjñātvāvaśyaṃbhāve 'pi avayavārthapratītyā yogarūḍhisvīkārādavayavārtharūpāvṛttiraprāptatvātphaloddeśena vidhīyata iti na virodhaḥ // 4 // iti caturthaṃ dākṣāyaṇādhikaraṇam // <B2> (ayaneṣviti bahutvopapattyarthaṃ sākaṃprasthānavākyodāharaṇam) sūtre ayaneṣviti padopādānena dākṣāyaṇayajñavākyasyodāharaṇatvoktāvapi bahuvacanopādānasūcitasamāna- nyāyāt sākaṃprasthāyīyavākyamapi sahaivodāharati --------- darśapūrṇamāsayoriti //

(darśapūrṇamāsayorityuktiprayojanam) pūrvapakṣe karmabhedapratiyogijñānāya siddhāntecāvṛttirūpaguṇasaṃbandhijñānāyaca darśapūrṇamāsayorityuktam / (adhyāyapādānantarasaṃgatinirūpaṇam / dākṣāyaṇayajñapadasya nāmatvena pūrvapakṣaśca) pūrvapakṣe karmabhedena bhāvanābhedāt siddhānte guṇaphalasaṃbandhe 'pica bhāvanābhedāt prakaraṇasaṅgatiṃ tathā guṇaparatvanāmadheyatvasandehenāniścitavidheyatāguṇasya bhedakatvābhāve 'pi saṃjñābhyāsābhyāṃ bhedakatvābhedakatvavicārāt pādasaṅgatiṃ tathā'pavādikīmanantarasaṅgatiṃ ca spaṣṭatvādanuktvā pūrvapakṣamevāha --------- tatheti / loke 'prasiddhatvāditi //

samudāyaprasidhyā avayavaprasidhyā vāprasiddhatvādityarthaḥ /

udbhidādivaditi //

tadvadyajisāmānādhikaraṇyānnāmatvam / ataeva "payasā pravargyeṇa caranti" "payasā dākṣāyaṇayajñena" ityādiprasiddhakarmanāmadheyapravargyapadasāmānādhikaraṇyamapi saṅgacchate / anyathā vrate dravyānapekṣatvena payovidhānānupapatteḥ / atastadvadeva saṃjñābheda ityarthaḥ //

(saṃnidhau phalaśravaṇasyānyaparatvābhāvādabhyāsātkarmabhedopapattiḥ) yattu --------- abhyāsāt karmabhedoktiḥsannidhau punaḥśravaṇasya phalaparatvādanyaparatvenābhyuccayārtheti prakāśakārairuktam, tannirasitumāha ------- phalasaṃbandhasyāpīti //

nirarthakaprāyasyābhyudayaśiraskatvasya kalpanāpekṣayā phalasaṃbandhaprāptimaṅgīkṛtya karmāntaravidhereva yuktatvādityarthaḥ //

(sākaṃprasthānavākye 'pi guṇaphalasaṃbandhābhāvena karmabhedopapādanam) evaṃ sākaṃprasthānavākye 'pi prasthānasyāpyākramaṇavidhinaiva prāpteravidheyatvāt tadāśritasahatvaguṇavidheśca prasthānasyāvāntaraprakaraṇābhāvenāśrayatvānupapatteḥ prakaraṇinaśca sānnāyyayāgasyāyogyatvādeva tadanupapatteścā- saṃbhavādāvaśyakaḥ karmāntaravidhiriti bhāvaḥ //

(jyotiṣṭomavākya iva phalaparatvāvaśyakatvānnābhyāsādavayavārthasya viśeṣaṇasyacāvṛttisahatvayoreva phalārthaṃvidhānena saṃjñātovā na nāmatvam) na tāvadabhyāsātkarmāntaram; prakaraṇānugrahāyābhyudayaśiraskatvādikalpanayāpi phalaparatvasaṃbhave karmāntaratvasyāyuktatvāt / anyathā jyotiṣṭomavākye 'pi karmāntaratvāpatteḥ, atonyaparatvānnābhyāsasaṃbhavaḥ / avaśiṣṭaṃ saṃjñayā bhedaṃ saṃjñātvānupapatterayuktamityabhipretya siddhāntamāha --------- yadyapīti / dakṣasyeti //

utsāhino yajamānasyetyarthaḥ / ataḥ āvṛttyādiguṇasya phaloddeśena vidhāne kathaṃbhāvākāṅkṣālakṣaṇaprakaraṇānugrahābhāve 'pyadhikārākhyaprakaraṇānugrahamabhipretya vidhānamityāha --------- ato 'prāpteti //

sākaṃprasthāyyasaṃjñake prayoge sāyaṃprātardehakumbhībhyāṃ saha prasthānāt saha prasthānaguṇayogāt sākaṃprasthāyīyaśabdenāsau prayogo 'bhidhīyata iti nyāyasudhākārādilekhanāt sahaprasthānaviśiṣṭaprayogasya phalavidhānabhramaṃ nirasituṃ sahatvarūpaśca guṇa evetyuktam /
prasthānasyāpi yāgavatprāptatvenāvidheyatvānna guṇatayā vidhānam, apitu sahatvaviśeṣaṇarūpasyaivetyarthaḥ /
yadyapyadhikārākhyaprakaraṇena darśapūrṇamāsasya pradhānasyaivāśrayatvaṃ labhyate, na tatprayogasya; tathāpyāvṛtterdākṣapadavācyaṛtviksaṃbandhitayā pratītervidheyasāmarthyānurodhena prayogasyāśrayatvaṃ nāsulabhamiti bhāvaḥ //

(dve paurṇamāsyāviti phalārthavihitāvṛttiviśeṣaṇameveti nirūpaṇam) dve paurṇamāsyau dve amāvāsye iti dvitvavidheranapekṣitavidhitvāpatterna tadvihitadvitvasya kratau kathaṃbhāvena grahaṇam, apitu dākṣāyaṇavākyavihitaphalārthāvṛttiviśeṣasamarpakatvamevetyabhipretyāha -------- āvṛttiśceti //

tathāca paurṇamāsyāmāgneyāgnīṣomīyau / taduttarapratipadyāgneyadadhiyāgau / darśe āgneyaindrāgnau, taduttarapratipadi āgneyamaitrāvaruṇyāmikṣāyāgāviti krameṇa pañcadaśavarṣaparyantamāvṛttirityarthaḥ //

(saha kumbhībhiriti vākyasya sahatvanirūpitakumbhīsvarūpasamarpaṇa evopayoga iti kathanam) sahakumbhībhiriti //

ājyabhāgābhyāṃ pracaryāgneyena puroḍāśena agnīdhetu tau pradāya saha kumbhībhirabhikrāmediti vacane hi prakaraṇāt vidheyasāmarthyācca sānnāyyāṅgābhikramaṇapadaparyāyakramaṇe kumbhī sāhityāśrayitāsaṃbandhena prakaraṇānumitavākyena dadhihomasaṃbandhavadvidhīyate, sahaśabdasya nipātatvena nirūpitatvasaṃbandhena kumbhīpadārthe 'nvayavyutpatteḥ sāhityanirūpitakumbhīnāṃ vidhāne 'pi na vidheyānekatvakṛto vākyabhedaḥ /
kubhīnāṃ sānnāyyāṅgatvāt abhikramaṇe taddhomasādhanatvasya vidheyasāmarthyāt prāpterna viśiṣṭoddeśo 'pi /
puroḍāśapracārottaratvādirarthādeva prāpteranuvādaḥ //

(prakāradvayena kumbhībhiritibahuvacanopapattiḥ, agnīdhe tau pradāyetyādyanuvādatvaṃ ca) kumbhībhiriti bahutvamapi dohayoḥ pratyekaṃ kumbhīdvayasya vidhānena taccatuṣṭvaprāpteranuvādaḥ /

yattu bahutvaṃ dvitvalakṣaṇārthaṃ sadanuvāda iti kaustubhe uktam, tat sāyaṃ sāyaṃ dohapracāraḥ prātaḥ prātardehapracāra iti pakṣāntarasyāpi vidhānāt /
tathāca kumbhīdvayasyaivābhikramaṇe sāhityāttadabhiprāyeṇeti na virodhaḥ /
evaṃ strucāmadhodhāraṇasya ceḍāvadānāvadhi niṣiddhatvādyogyatayaivānyasmai dānaprāpteḥ karmakaratvāt prāptamagnīdhedānamanūdyate /
evañca sāhitye kumbhīnirūpitatvasya prasthānevāntaraprakaraṇābhāve 'pi āśrayatvasya copapattirityarthaḥ //

(pūrvapadādiṇatvopapattyarthaṃ dākṣayaṇanāmatvāṅgīkāraḥ) itismṛtyeti //

anayāca gakāravarjitapūrvapadanimittakasya ṇatvasya saṃjñāyāmeva vidhānāt saṃjñātvābhāve tadanāpatteḥ saṃjñātvamāvaśyakamityarthaḥ //

(pūrvottarakalpaprayojanasya) prayojanaṃ pūrvapakṣe sauryeṣṭyādivat darśapūrṇamāsaprayogāt bahirdākṣāyaṇayajñādiprayogaḥ /
siddhānte darśapūrṇamāsayorevāvṛttyāpi prayoga iti spaṣṭatvānnoktam //

iti caturthaṃ dākṣāyaṇādhikaraṇam // ---------------- <B1> (5 adhikaraṇam //)//

(a.2 pā.3 adhi.5)

saṃskāraśca //

r"iṣāmālabheta," "caturo muṣṭīnnirvapatī" tyetābhyāṃ vihitayordārśapūrṇamāsikayorīṣālambhacaturmuṣṭinirvāpayoranuvādatenānārabhyādhītābhyāṃ "vāyavyaṃ śvetamālabheta bhūtikāmaḥ" "sauryaṃ caruṃ nirvapedbrahmavarcasakāma" ityetābhyāṃ śvetacarū guṇau vidhīyete / ālambhakarmībhūtār iṣā śvetā kartavyeti / nirvāpaśca caruśabdalakṣyasthālyāṃ kartavya iti / sarvavṛkṣāṇāṃ ca vāyusaṃbandhādvāyavyamityanuvādaḥ / sauryamiti cāgneyasyaiva;tejodevatyatvasāmānyāt, natu devatāvidhiḥ; yāgāśravaṇāt / ubhayatrāpi phalapadaṃ sārvakāmyavākyaprāptaphalaprayojakatvānuvāda iti prathamaḥ pakṣaḥ //

dvitīyastu phalapadavaiyarthyaprasaṅgāt prākaraṇikāśrayālābhena ca guṇaphalasaṃbandhānupapatteḥ guṇaviśiṣṭaṃ yāvaduktaṃ ālambhanirvāpākhyaṃ karmāntarameva phaloddeśena vidhīyate iti /

siddhāntastu --------- vāyavyaṃ sauryamityāditaddhitāntapadavaiyarthyāpatterdravyadevatāsaṃbandhānumito yāga evālabhati ------- nirvapati ------- dhātulakṣito dravyadevatāviśiṣṭaḥ phaloddeśena vidhīyata iti /

atideśaprāptau cālambhanirvāpau na vidhīyete // 5 //

iti pañcamaṃ dravyadevatāsaṃyuktānāṃ yāgāntaratādhikaraṇam //

<B2> (saṅgatinirūpaṇādikam) atrāniścitavidheyatākasya devatālakṣaṇaguṇasya bhedakatvavicārādadhyāyapādasaṃgatī tathā pūrvādhikaraṇoktasya dhātvarthamanūdya guṇamātravidhānasyāpavādādāpavādikīmanantarasaṅgatiṃ ca spaṣṭatvādanuktvā viṣayanirdeśapūrvakaṃ pūrvapakṣamevāha --------- riṣāmālabheteti //

śakaṭagato lāṅgaladaṇḍavaddīrghaḥ kāṣṭhaviśeṣa riṣāpadasyārthaḥ //

(vāyavyasauryavākyayorlāghavārthaṃ guṇavidhitvāṅgīkāraḥ) tatra guṇavidhisaṃbhave viśiṣṭavidhikalpanasyāśrutayāgakalpanasya cānyāyyatvāt guṇamātravidhipūrvapakṣamāha ------ ityetābhyāṃ vihitayoriti / anārabhyeti //

kañcana yāgaṃ prakṛtyānāmnātatvāt anārabhyādhītatvamityarthaḥ / śvetamityasyeṣākāṣṭhamādāya carumiti dvitīyāyāśca saptamyarthe lakṣaṇāṃ cāṅgīkṛtyopapattimāha --------- ālambhakarmībhūteti //

yadātu prākaraṇikaśrautaśūrpāvarodhānna sthālyadhikaraṇatvavidhisaṃbhava ityucyeta, tadā caruparimitalakṣaṇayā yathā caruparimitā vrīhayo bhavanti tathā caruṃ muṣṭinirvāpaḥ kartavya ityevaṃ kriyāviśeṣaṇatayā ca dvitīyāyā apyupapatteścarupadavācyasthālīparimitatvavidhirādyapūrvapakṣe draṣṭavyaḥ //

(tṛtīyasūtranirasanīyaṃ guṇaviśiṣṭaṃ karmāntaraṃ phaloddeśena vidhīyata iti dvitīyapūrvapakṣopanyāsaḥ) atraitatpūrvapakṣottaratvena

yāvad uktaṃ vā karmaṇaḥ śrutimūlatvāt / Jaim_2,3.13 /

iti sūtramekadā yojayitvā

yajatis tu dravyaphalabhoktṛsaṃyogād eteṣāṃ karmasambandhāt / Jaim_2,3.14 /

iti tṛtīyasūtrasya siddhāntaparasya pūrvapakṣaparatayāpyāvṛttyā yojanīyamityabhipretya tantreṇa vicāradvayamārabhamāṇo dvitīyaṃ pūrvapakṣamupapādayati ---------- dvitīyastviti / phalapadavaiyarthyaprasaṅgāditi //

loke 'pyālambhanirvāpayoḥ sattvena dārśapaurṇamāsikayoreva niyamenopasthitau pramāṇābhāvasyāpyupalakṣaṇam //

(vāyavyasauryavākyayorapi yāgalakṣaṇam / nirvapatistu prakṛtisādṛśyasiddhyarthamiti nirūpaṇam) dravyadevateti //

taddhitena havirbhāksvarūpadevatātvābhidhānāt tasyaca yāgaikaghaṭitatvāt yāgāpekṣāyāṃ pramāṇāntareṇa tasyāprāptatvādanenaiva vākyena vidheyatvāprāptāvadhyāhārāpekṣayā lakṣaṇāyā laghutvāt tattaddhātunā yāgo lakṣyate / śakyārthastu pramāṇāntaraprāptatvādanūdyate /

lākṣaṇikapadopādānaprayojanaṃ ca nirvapatyādidhātumadvākyasaṃbandhitvarūpaprakṛtisādṛśyasiddhiḥ /
ataevaitatsajātīyaṃ "somāraudraṃ caruṃ nirvapedi" prakṛtyāmnāte "pariśrite yājayedi"ti pariśritaguṇavidhipare vākye yajinānuvādarūpaṃ liṅgamapi nirvapatau yāgalakṣaṇāyāmupapadyate /
yat dvayoḥ kaṭādibhirdravyairveṣṭanaṃ pradhānakāle kartavyam, tatpariśritaśabdārtha iti bhāvaḥ /
yastu phalabhoktṛsaṃyogo yāgakalpakatvena sūtre uktaḥ, sa prathamapūrvapakṣyāpāditasaṃskārakarmatvamātranirāsasūcanārtha iti na doṣaḥ //

iti pañcamaṃ dravyadevatāsaṃyuktānāṃ yāgāntaratādhikaraṇam // ------------------ <B1> (6 adhikaraṇam / ) (a.2 pā.3 adhi.6)

viṣaye prāyadarśanāt / Jaim_2,3.16 /
yatra tu na devatāśravaṇaṃ tatra na yāgakalpanā, api tu saṃskāramātravidhānam ---------- yathāgnihotre vatsamālabhetetyatrālambhamātraṃ vatsasaṃskārakatvena vidhīyate; ālabhateḥ sparśamātravācitvāt // 6 // iti ṣaṣṭhaṃ ālambhasaṃskāratādhikaraṇam //

<B2> (upavarṣodāhṛtaviṣayavākyodāharaṇaṃ, saṃgatinirūpaṇaṃ ca) yadyapi sūtrakāreṇodāharaṇasādhyādi noktaṃ kevalaṃ hetumātram; tathāpi śrutārthāpattyā tayoḥ kalpanayopavarṣavṛttikṛtodāhṛtaṃ vākyamudāharaṇatvena darśayan āpavādikīṃ saṅgatiṃ spaṣṭatvāt tathā phalgutvāt pūrvapakṣaṃ cānuktvā siddhāntamevāha ---------- yatra tviti //

(vatsopāvasarjanena dhenuviyogākhyena sparśāprāpteḥ vatsanikāntā ityarthavādopapatteśca vatsasparśa eva vivakṣita iti kathanam) na kevalamālabhatau dravyasaṃbandhamātreṇa yāgakalpanam, apitu dravyadevatāsaṃbandhena; tasya prakṛte abhāvānna yāgakalpanetyarthaḥ /

saṃskāramātreti //

vatsālaṃbhasya prasnavārthatvena dṛṣṭārthatvādyāgavidhipakṣe adṛṣṭārthatvāpattirmātracā sūcitā /

vatsasaṃskāratveneti //

yathaiva vatsaṃ copāvasṛjatītyatra dvitīyāsaṃyogāt vatsamuddiśyopāvasarjanavidhistathaiveha saṃskāravidhiprāyapāṭhāt vatsasaṃskārakatvenaiva sparśavidhirityarthaḥ / naca --------- upāvasarjanenaiva sparśākhyasyālaṃbhasyārthaprāptatvānna vidhyupapattiriti -------- vācyam; dhenuviyogākhyopāvasarjanena dhenusamīpadhāraṇaphalakādhvaryuṅkartṛkasparśasya niyamena prāptyabhāvāttadupapatteḥ / ataeva ---------- sparśasyādhvaryukartṛkatve 'pi dohasyānyena karaṇānna tadanupapattiriti bhāvaḥ / ataeva vatsanikāntā hi paśava ityarthavāde paśūnāṃ vatsapriyatvābhidhānena vatsapriyā mātā, putracāṭukaraṇāt, tenavā kṛtacāṭunā yujyamānāt snehāt prastraviṣyatītyevaṃ stutyupapattiḥ sparśamātrābhidhāyitve saṃbhavatītyabhipretyāha --------- ālabhateriti //

(atrādhikaraṇe pādādhyāyasaṃgatyornirūpaṇam) atraca siddhānte dārśapaurṇamāsikeṣālambhādayamālambhaḥ saṃskāryarūpānupādeyaguṇāt prakaraṇāntarāt karmāntaramityaniścitavidheyatākavatsākhyaguṇasya bhedakatvāt pādādhyāyasaṅgatyupapattiriti kaustubhe draṣṭavyam //

iti ṣaṣṭhaṃ ālaṃbhasaṃskāratādhikaraṇam //

------------------ <B1> (7 adhikaraṇam / ) (a.2 pā.3 adhi.7) saṃyuktastu //

agnau śrute "carumupadadhāti bṛhaspatervā etadannaṃ yannīvārā" ityatra yajamānasyānnaṃ bṛhaspateḥ kathaṃ syād? yadi na bṛhaspatirdevatetyarthādbṛhaspaterdevatātvāvagatestaittirīyaśākhāyāṃ "bārhaspatyo bhavatī"ti taddhitapadayuktavākyaśeṣaśravaṇācca dravyadevatāsaṃbandhānumitayāgavidhānamevedam / tasya cauṣadhadravyakatvenāgneyātideśataḥ sviṣṭakṛdādipratipattiprāptau "carumupadadhātī" tyanenopadhānaṃ pratipattitvena vidhīyata iti prāpte ---------- yadyapi taittirīyaśākhāyāṃ taddhitaśravaṇam; tathāpi vidhyabhāvādvidhyantaraikavākyatvabhaṅgāpatteśca nāyaṃ devatātaddhitaḥ / carumupadadhātītyanena ca sthaṇḍilaniṣpādakacarusaṃskārakatayopadhānavidhānāt devatānākāṅkṣatayā nārthavādonnītasyāpi devatāvidheḥ kalpanam / ata eva carvapekṣitaprakṛtidravyasyaiva nīvārarūpasya vidhikalpanam / ataśca bṛhaspaterbrāhmaṇasyānnaṃ nīvārā ityevaṃ stutyupapatterna bṛhaspatervā ityayaṃ devatākalpanadvārā yāgakalpaka iti siddham // 7 //

// iti saptamaṃ naivāracarorādhānārthatādhikaraṇam //

<B2> (pādādhyāyānantarasaṃgativiṣayanirūpaṇam) atra pūrvapakṣe niścitavidheyatākadevatārūpaguṇakṛtabhinnayāgabhāvanātaḥ upadhānarūpapratipattibhāvanābhedāt siddhānteca tadabhāvāt pādādhyāyasaṃgatī, tathā pūrvatra devatāśravaṇādyāgakalpanāsaṃbhave 'pīha tatsattvāt saṃbhavatyeva yāgakalpanamiti pūrvapakṣotthānāt pratyudāharaṇarūpāmātideśikīmānantarasaṃgatiṃ spaṣṭatvādanabhidhāya udāharaṇapūrvakaṃ pūrvapakṣamevāha ---------- agnāviti //

yadyapi "naivāraścarurbhavati bṛhaspatervā etadannaṃ yannīvārā" ityuktvā carumupadadhātīti śrutamiti likhitaṃ kaustubhe; tathāpi vyutkrameṇāpi lekhane yāgārthatvapūrvapakṣopapatteḥ śāstradīpikānusāreṇāyaṃ vākyakramo likhitaḥ //

(bṛhaspaterityanena devatāsamarpaṇamiti śākhāntarānusāreṇāpi nirūpaṇam) tatra naivāravākye tāvadbhavatyākṣiptāyāṃ naivārakaraṇikāyāṃ bhāvanāyāmaprāptatvena vidhinā vihitāyāṃ caroḥ prayojanākāṅkṣatvāt bhāvanāyāścāvacchedakadhātvarthāpekṣatvāt yatkiñciddhātvarthakalpanasyā'vaśyakatve satyapi upadhānasya dvitīyayā carusaṃskārakatvena tatra karaṇatvāsaṃbhavādavacchedakatvānupapatterarthāccarudravyakatva- sāmarthyādyāgasyaivāvacchedakatvaṃ kalpyata ityabhipretya pūrvapakṣe kartavye devatābhāvaśaṅkāṃ nirasyati -------- yajamānasyānnamiti //

bṛhaspateriti ṣaṣṭhyā nīvārasaṃbandhāvagamāt saṃbandhāntarābhāve devatātvasyaiva saṃbandhatvāṅgīkārāt tasyaca yāgaṃ vinānupapatteryāgatvaniścaya ityarthaḥ / devatātvarūpasaṃbandhaviśeṣaparatvaṃ śākhāntaragatavākyopasaṃhāreṇāpi pratīyata ityāha --------- bārhaspatyo bhavatīti //

"etadvai khalu sākṣādannaṃ yadeṣa caru" riti pūrvanirdiṣṭacaruśabadsamānādhikaraṇabārhaspatyaśabdasya devatātaddhitāntatvaniścayāt tattulyārthatvenehāpi ṣaṣṭhyā devatātvaparatvāvagatirityarthaḥ //

(carūpadhānapratipattitvopapādanam) kiṃ tarhi upadhānavākyena vidhīyate ? ityapekṣāyāmasya yāgasya prakaraṇādagnyaṅgasyauṣadhadravyakatvasādṛśyenātideśaprāptapratipattyantarabādhenopadhānaṃ pratipattirvidhīyate / tataśca siddho yāgabhāvanātaḥ pratipattibhāvanāyā bheda ityarthaḥ / tadidamāha ----------- tasya ceti //

(bārhaspatya iti na devatātaddhitaḥ kintu prāgdīvyatīya iti nirūpaṇam) sarvatrahi vidhyapekṣita evārthor'thavādakalpyavidhinā vidhīyate natvanapekṣitaḥ / tadiha "carumupadadhātī" tyatra carusaṃskārakatayopadhānavidhyanaythānupapattyā "adhvaryuṃ vṛṇīte" ityatreva carorviniyogasya sthaṇḍilaniṣpādakatayā kalpanāttadanyathānupapattyaiva carukarmakabhāvanāyāḥ prāptatvena naivāravākye viśiṣṭavidhyanaṅgīkārāccarauḥ prakṛtidravyāpekṣāyāṃ nīvāraprakṛtitvamātravidhānena tatra devatāyā anapekṣaṇāt nārthavādonnītadevatāvidhikalpanam, navā bārhaspatyo bhavatītyasya vidhitvakalpanayā tadvidhiparatvakalpanaṃ yuktamityabhipretya siddhāntamāha---------- yadyapīti / devatātaddhita iti //

apitu prāgdīvyatīyārthavihitaṇyapratyayastaddhita iti śeṣaḥ / (yāgakalpanābhāvepi upadhānaviśiṣṭacaruvidhānameveti nirūpaṇam) carusaṃskārakatayeti //

etena --------- sthalaniṣpatteḥ śrauteṣṭakāvaruddhatvena kalpitavidhividheyacaru- sādhyatvānupapattyā yāgakalpanāsaṃbhavādupadhānametadarthakameveti prakāśakāroktaṃ ----------- apāstam;caroḥ kumbhīṣṭakādīnāṃ catasṛṇāṃ madhye upadhānārthaṃ madhyataneṣṭakāniṣkāsanena yojanena tatpūraṇena tadiṣṭakāsthāpanārthatayā vidheyatveneṣṭakāvirodhitvābhāvādarthakarmatvapakṣe 'pyānuṣaṅgikyāḥ sthalaniṣpatterāvaśyakatveneṣṭakāvirodhasya duṣpariharatvāt / dvitīyārthabādhe pramāṇābhāvācceti bhāvaḥ //

(bṛhaspatiśabdasya brāhmaṇavācitvena tatsaṃbandhitvameva naivārastutyarthamityarthavādopapattiḥ) bṛhacchabdasya bṛhatidhātvarthānusāreṇa brahmaśabdavat vedavācitvāt patiśabdasya pālayitṛvācitvāt brāhmaṇānāñca "tapastaptvāsṛjadbrahma brāhmaṇānvedaguptaye" iti vedapālayitṛtvasmaraṇāt bṛhaspatiśabdasya brāhmaṇavācitvapratīter "munyannaṃ brāhmaṇasyoktami"tica brāhmaṇaśrāddhe vānaprasthākhyamunyadanīyāraṇyanīvāraprāśastyasmṛterbrāhmaṇasaṃbandhitvarūpaṃ bārhaspatyatvamarthavāde kīrtitaṃ nīvārastutyartham, natu bṛhaspatidevatyatvāyetyabhipretyārthavādopapattiṃ darśayati --------- ataśceti //

yadyapivā taittirīye "brahma vai devānāṃ" ityarthavādādyogarūpāddevapurohitaṃ bṛhaspatimeva vadet bṛhaspatiśabdo natu kevalayogena brāhmaṇam; tathāpi tatsaṃbandhamātreṇāpi nīvārastutyupapatterna devatātvakalpanaṃ pramāṇavaditi bhāvaḥ / ataśca nopadhānabhāvanāto yāgabhāvanāntaramityabhipretyopasaṃharati------------- iti siddhamiti //

iti saptamaṃ carorādhānārthatādhikaraṇam //

--------------- <B1> (8 adhikaraṇam / ) (a.2 pā.3 adhi.8)

pātnīvate tu pūrvatvād avacchedaḥ / Jaim_2,3.19 /

"tvāṣṭraṃ pātnīvatamālabhete" tyanena dravyadevatāviśiṣṭaṃ yāgaṃ vidhāya "paryagnikṛtaṃ pātnīvatamutsṛjantī"ti śrutam / tatrobhayadevatyasya pūrvayāgasya "āgneyaṃ caturdhā karotī" tivatkevalapātnīvatapadenānuvādāyogātparyagnikaraṇādeśca vidheyasya guṇasyātideśenaiva prāptatvāditarāṅgaparisaṅkhyāyāṃ ca traidoṣyāpatteḥ paryagnikṛtapadasyānuvādatvamaṅgīkṛtya karmāntaravidhirevāyamiti prāpte ---------- pratyabhijñānānna karmāntaram / na cānuvādānupapattiḥ; satyapyagnīṣomādivattvaṣṭṭapatnīvatorvyāsajyavṛttidevatātve manotāsthāgniśabdavallakṣaṇayābhidhānopapatteḥ / vastutastu pṛthaktaddhitaśravaṇāddevatādvayamevedam / ekavākyopādānācca samuccayaḥ / ato ḍitthaḍabitthayormātā ḍitthasya mātetivacchakyata eva kevalena pātnīvatapadenānuvādaḥ / ataḥ pūrvakarmānuvādena guṇa eva vidhīyate / naca vidheyābhāvaḥ; vṛttaparthagnikaraṇasyaiva ktapratyayāntārthasya vidheyatvāt / tasya ca gṛhamedhīyājyabhāganyāyena prākṛtasyaivātideśataḥ pūrvapravṛttyā vidheyatvāt kḷptopakārakatvena ca tenaiva nairākāṅkṣyādatideśakalpanenottarāṅgānāmarthādeva nivṛttau traidoṣyānāpatteḥ / vṛttaparyagnikaraṇatvasya ca pūrvāṅgeṣvakṛteṣvasaṃbhavāttānyapyākṣipyante / naca ktapratyayabalena pramāṇāntarapramitatvāvagamādati- deśāpratibandhakatvam;prokṣitābhyāmulūkhalamusalābhyāmityādāviva pramāṇāntarābhāve 'pi etadvidhividheyasyāpi ktapratyayopāttatve bādhakābhāvāt // 8 // ityaṣṭamaṃ pātnīvatānuvādatvādhikaraṇam //

----------------- <B2> (pratiyogijñānārthaṃ tvāṣṭravākyodāharaṇaṃ, tatra yāgānumānaniścayaḥ, adhyāyapādādhikaraṇasaṃgatayaśca) pūrvapakṣe paryagnikṛtavākye karmabhedasya sādhanāt bhedapratiyogijñānārthaṃ pūrvayāgavidhāyakaṃ vākyamudāharati ---------- tvāṣṭramiti //

yajatistu dravyaphalabhoktṛsaṃyogāditi pūrvoktanyāyena yāgānumānasya nissandigdhatvāt yāgaṃ vidhāyetyuktam / viṣayavākyamudāharati ---------- paryagnikṛtamiti //

patnīvaddevatālakṣaṇasyāniścitavidheyatākasyaiva bhedakatvavicārātprakaraṇasaṃgatiṃ pūrvatrārthavādasya devatātvabodhakatve niraste 'pīha vidhigatataddhitasya devatātvaparatvaniścayādastu tarhyatra yāgānumānamiti pūrvapakṣotthānāt pratyudāharaṇarūpāmanantarasaṅgatiṃ ca spaṣṭatvādanuktvā pūrvapakṣamevāha---------- tatreti //

(dvidaivatyasyekadaivatyapadenānanuvādāt pūrvayāgaprakṛtiko darśapūrṇamāsaprakṛtiko vānyayāgo 'trābhimataḥ /
agnīṣomīyaprakṛtitvoktistu vārtike 'nāsthayeti nirūpaṇam) yadyapi pūrvayāgopasthāpakaṃ prakaraṇamasti; tathāpi tasya patnīvaddaivatatvāsaṃbhavena tena padenānuvādāyogāt karmāntaratvaṃ sādhayati --------- ubhayadevatyasyeti //

āgneyamiti //

yathaivāgneyapade sāmarthyabhaṅgabhayena kevalāgnipadādutpannataddhitānurodhena nāgnīṣomīyagrahaṇam, tadvadihāpītyarthaḥ / vidheyāntarābhāvādapīha yāgāntaravidherāvaśyakatvaṃ darśayati ---------- paryagnikaraṇādeśceti //

aṅgāntarasādhāraṇyenātideśataḥ prāptiṃ sūcayitumādiśabdo 'thavā paryagnikaraṇottarakālasaṃgrahārtho draṣṭavyaḥ / paryagnikṛtapadasyeti //

paryagnikaraṇakarmībhūtadravyavācake paryagnikṛtapade dravyasya viśeṣyasya niṣkṛṣya vidhāne 'pi viśeṣaṇāṃśe prāptatvādanuvāda ityarthaḥ / tataśca dravyadevatāsaṃbandhasya yāgakalpakasya sattvāt utsṛjatau yāgalakṣaṇayā karmāntaravidhirityāha ------------ karmāntareti //

patnīvacchabdasyāśvivājiśabdavadrūḍhatvena devatāntaraparatvānna tāvat pūrvayāgamutsṛjatinānūdya tatra vidhānasaṃbhavaḥ; utpattiśiṣṭatvāṣṭrāvarodhāt /

ata eva nānuvādaḥ; nāpi paryagnikaraṇāvyavahitottarakālasya tasmin saṃbhavaḥ; niṣṭhāpratyayasya vyavahitāvyavahitasādhāraṇabhūtakālamātravācitvena lakṣaṇāpatteriti vidheyāntaranirāsa evakāreṇa sūcitaḥ /
ato 'tra devatāguṇasāmānyena pūrvayāgaprakṛtikakarmāntaravidhiryukta ityarthaḥ /
yattu pakṣāntareṇa darśapūrṇamāsaprakṛtikatvaṃ kaustubhe uktam, tatparyagnikṛtaśabdasya paśupuroḍāśasādhāraṇatayā puroḍāśadravyakatvapakṣe devatāsādṛśyāpekṣayā dravyasādṛśyasya balavattvābhiprāyeṇeti na virodhaḥ /
yadātu paśuparatvaṃ, tadobhayasādṛśyena pūrvayāgaprakṛtikatve nissandigdhe 'pi agnīṣomīyaprakṛtitvaṃ yatpakṣāntareṇa vārtike uktaṃ, tatpūrvapakṣatvādanāsthayāgnīṣomīyaprakṛtitve 'pyavirodha iti nyāyasudhāyāṃ spaṣṭamevānāsthayetyāveditam //

(viśeṣaṇaviśeṣyabhāvasthale vyāsajyavṛttidevatātvamiti nyāyasudhāmatarītyobhayadevatve 'pi pratyabhijñānopapādanam) agniśucyostu devatātvenānvayāt tasyāścoddeśyatvamātreṇa kriyāsādhanatvāt amūrtasya nirguṇasyāpi coddeśyatvopapatteḥ kriyāsādhanatvānyathānupapattyā viśeṣaṇaviśeṣyabhāvānavagame 'pi tadanabhyupagame pratyekamanvayāyākhyātasyāvṛttyāpatteḥ pradhānabhūtākhyātāvṛtteścātyantānyāyyatvāt pratyekañca devatāpatterguṇabhedenādṛṣṭakalpanāpādakakarmabhedaprasaṅgādekakriyāvaśīkārāvasāyāt tadanyathānupapattyā viśeṣaṇaviśeṣyabhāvāvagatiriti citrādhikaraṇe nyāyasudhālekhanāt samānādhikaraṇapadadvaye viśeṣaṇaviśeṣyabhāvāṅgīkāreṇa taduttarapratyayenaikameva vyāsajyavṛtti devatātvamucyata iti tanmatamanusandhāyāha ------------ sasyapīti / manotāstheti //

paśoragnīṣomadevatākatvena "tvaṃ hyagne prathamo manote" ti mantragatāgnipadena lakṣaṇayāgnīṣomayorabhidhānaṃ, tadvadihāpi pātnīvataśabdaprakṛtibhūtapatnīvacchabdena tvaṣṭṛpatnīvallakṣaṇayābhidhānopapattirityarthaḥ //

(pratyekataddhitena pratyekadevatātvepi pātnīvatapadānuvādatvaṃ, utsṛjatinārthaprāptatyāgānuvādaḥ, tenetarāṅgotsargavādanirāsaśca) pūrvatrāsvarasaṃ sūcayan pakṣāntareṇa anuvādopapattiṃ darśayati ---------- vastutastviti ṣaṇaviśeṣyabhāve viśeṣaṇavācakapadottarapratyayasya sādhutvamātrārthatvakalpanāpattestadapekṣayā tasyārthavattvamabhyupetya tattatpratyayopāttārthaiśca tattatprakṛtyarthānvayaucitye sati śabdāntarādinā devatārthabhedasyāvaśyakatvāt dvayordevatātvayoḥ prathamato bhāvanānvayepyekavākyopāttatvenaikasyāṃ kriyāyāṃ samuccayopapatteḥ karmabhedāprasakteḥ devatātvabhede 'pi na kṣatiriti pṛthak taddhitaśravaṇādityādināsvarasaḥ sūcitaḥ / anuvādaiti //

utsṛjatinā yāgamuddiśyaparyagnikaraṇavidhāne 'pi prakaraṇāt pūrvayāgopasthiteḥ tasyaca vastuta eva pātnīvatatvāt pātnīvatapadamanuvādaḥ / ataeva na viśiṣṭoddeśopi / etena -----------utsṛjantītyākhyātena yathoktaparyagnikaraṇavidhau arthasiddha uparitanāṅgotsargo dhātunānūdyate ityadhikaraṇamāloktaṃ ---------- apāstam; uparitanāṅgotsargaparatve paryagnikṛtamityasya karmatvenānvayānupapatterdhātvarthasyoddeśyaparatve saṃbhavatyanuvādamātratvasyāyuktatvāt, vārtikecoddeśyatayaiva yāgāntargatatyāgarūpotsargaparatvenānvayaprati- pādanāccetyarthaḥ //

(gṛhamedhīyājyabhāgavidhiriva phalataḥ parisaṃkhyārthaṃ punaḥśravaṇam) gṛhamedhīyeti //

yathā gṛhamedhīyeṣṭiṃ prakṛtyājyabhāgau yajatīti punaḥśravaṇaṃ phalataḥ parisaṅkhyārtham, tadvandiha paryagnikaraṇapunaḥśravaṇamityarthaḥ / nanu atideśalope sati paryagnikaraṇapūrvabhāvyaṅgānāmapi parisaṅkhyāpattirityata āha -------- vṛtteti //

nātra paryagnikaraṇamātraṃ guṇaḥ, apitu ktapratyayāntatvāt paśugataṃ kṛtaparyagnikaraṇatvam / tasyaca pūrvāṅgeṣvakṛteṣvasaṃbhavāt tadaṅgānuṣṭhānasiddhiḥ / ataeva iḍāntetivadantaśabdābhāve 'pi na kṣatirityarthaḥ / nacājyabhāgayoranuṣṭheyatayā pratītayoḥ pramāṇāntaraṃ vināpi gṛhamedhīyāṅgatvapratīteratideśapratibandhakatvopapattāvapi paryagnikaraṇāntatvasya ktapratyayena pramāṇāntaravihitatvāvagateratideśopajīvitvena tatpratibandhakatvānupapattirityāśaṅkāṃ nirasyati ----------- naceti //

niṣpannatvapratīteretadvidhividhānottarakālīnābhiprāyeṇopapatterityarthaḥ /
naca -------- evametadvidhividheyatve kṛtaparyagnikaraṇatvanirdeśāt paryagnikaraṇamātrasyaivānuṣṭhānāpattiriti -------- vācyam; atra paryagnikaraṇāntavidhyabhāvenātideśataḥ prāpsyamānena paryagnikaraṇena yādṛśī bhūtaparyagnikaraṇatā saṃbadhyate tādṛśyā eva tataḥ pūrvaṃvidhānena yathāprāptopādānāt tadantānuṣṭhānopapatteriti bhāvaḥ //

(pūrvottarakalpaprayojananirūpaṇam) prayojanaṃ tvāṣṭrayāgāpekṣayā yāgāntarānuṣṭhānaṃ pūrvapakṣe / siddhāntetu tvāṣṭrayāgasya paryagnikaraṇāntāṅgānuṣṭhānena jīvata eva paśoryāni hṛdayādyaṅgāni teṣāṃ tvaṣṭṛpatnīvaduddeśena yāga iti spaṣṭatvānnoktam //

ityaṣṭamaṃ pātnīvatānuvādatvādhikaraṇam //

------------- <B1> (9 adhikaraṇam / ) (a.2 pā.3 adhi.9)

adravyatvāt kavele karmaśeṣaḥ syāt / Jaim_2,3.20 /

adravyatvāttu //

anārabhya śrutaṃ ------ "eṣa vai haviṣā haviryajati yo 'dābhyaṃ gṛhītvā somāya yajate" iti / tathā "parā vā etasyāyuḥ prāṇa eti yo 'śuṃ gṛhṇātī"ti / atra haviḥ somaḥ sa eva devatā sa eva dravyamiti prathamārthavādasyārthaḥ / prāṇa āyurmaryādāmabhivardhata iti dvitīyasya / tatra na tāvadatra grahaṇameva jyotiṣṭome vidhīyate; saṃskārarūpasya grahaṇasyāvaghātādivadaṃśvadābhyanāmakatvānupapatteḥ / dvitīyāntayostayoḥ saṃskāryadravyanāmatvāṅgīkāre tu avyabhicaritakratusaṃbandhābhāvānna dravyamātroddeśena grahaṇavidhisaṃbhavaḥ / ato dravyadevatāviśiṣṭayāgāntaravidhānamevedam; adābhyapadena hiṃsānarhasomākhyadravyasyāṃśupadena ca niryāsadravyasyābhidhānāt / dvitīyā cobhayatra saktunyāyena / devatā tvekatra somo 'nyatra prajāpataye svāheti mantravarṇātprajāpatiḥ / gṛhṇātiścādye 'nuvādo dvitīye yāgalakṣakaḥ / tayośca yāgayoḥ prākaraṇikaitatsamānajātīyataittirīyaśākhāsthavākyājjyotiṣṭomāṅgatvamiti prāpte ---------- gṛhṇatau yāgalakṣaṇāyāṃ pramāṇābhāvādādyavākye guṇasaṃkrāntaśaktinā vidhinā grahaṇasyaiva vidheyatvāvagamāccobhayatrāpi grahaṇamevoktasaṃjñakaṃ uktasaṃjñakadravyasaṃskārakatvena vā vidhīyate / evañca viniyogabhaṅgo 'pi dvitīyāyā na kalpito bhavati / devatā tu somarūpā ādyavākye grahaṇe evānvetīti devatāviśiṣṭaṃ grahaṇameva tatra vidhīyate, dvitīye tu "upayāma gṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmī"ti mantravarṇādgrahaṇāṅgatayā devatāprāptirdraṣṭavyā / homamantrastūttarabhāviyāgopakārakatvamādāya neyaḥ / devatāviśiṣṭagrahaṇadvaye ca prākaraṇikavākyena jyotiṣṭomāṅgatvasya tadupapādyatvasya ca bodhopapatterna kaścidvirodhaḥ /

prayojanaṃ pūrvapakṣe yāgasyāṅgatvād yathāśaktinyāyaviṣayatvaṃ, siddhānte pradhānatvānneti // 9 //

// iti navamamadābhyanāmatādhikaraṇam //

------------------ <B2> (anārabhyatvoktiprayojanaṃ, prathamārthavādārthanirūpaṇopayogaḥ, adhyāyaprakaraṇānantarasaṃgatiśca) viṣayavākyamudāharati ---------- anārabhyeti //

prakṛtasya yāgasyopapādakasyā sattvena grahaṇe devatānvayasaṃbhavavādinaḥ siddhāntino hetunirāsāya pūrvapakṣasādhakatayānārabhyādhītatvopanyāsaḥ / tannirāsaścāgre vyaktībhaviṣyati / somāyāyajata ityatra somapadasya latendusādhāraṇatve 'pi "saṃdigdheṣu vākyaśeṣādi"ti nyāyena haviṣā haviryajata itivākyaśeṣāddhavīrūpasomaparatvāvagatisidhyarthaṃ prathamārthavādārthamāha ---------- atreti / prāṇa iti //

prāṇavāyuretasya yajamānasyāyurmaryādāmatikramya vartate, vardhate ityarthaḥ / pūrvapakṣe yāgāntare devatālakṣaṇaguṇasya vidheyatvāt siddhānteca grahaṇe vidheyatvāt svarūpeṇa niścitavidheyatvasyāpi uddeśyanirūpitatvarūpeṇāniścitavidheyatākasya yāgabhedakatvābhedakatvavicārādadhyāyaprakaraṇasaṅgatī / tathā paryagnikṛtavākye yāgānuvādena guṇavidhānādaṅgāntaravidhāne niraste tatprasaṅgādihāpi tannirākaraṇāt prāsaṅgikīmanantarasaṅgatiṃ ca spaṣṭatvādanabhidhāya pūrvapakṣamevāha--------- tatreti //

(devatāviśiṣṭayāgāntaravidhāna eva tātparyamityupapādanam) tatra grahaṇavidhyanupapattyā yāgāntaravidhipūrvapakṣaṃ samarthayituṃ tadasaṃbhavamupapādayan aṃśvadābhyapadayornāmadheyatvamaṅgīkṛtya prathamatastadvidhiṃ nirasyati ------- na tāvaditi //

nāmakatvānupapatteriti //

grahaṇasya saṃskārakarmaṇaḥ saṃskāryāvacchedenaiva vyavacchedasiddheraṅgatayā saṃkalpādauca nāmadheyānapekṣaṇāt gṛhṇāteḥ sakarmakatvānnityaṃ karmasākāṅkṣatvena tadabhāve grahaṇavidhānānupapatteradābhyaśabdasya hiṃsānarhasomadravyavacanatvādaṃśuśabdasya niryāse śaktatvena ca nāmatvānupapatterityarthaḥ /
sakarmakatvānurodhena dravyaparatvaṃ vaktavyaṃ nirasyati ------- dvitīyāntayoriti //

dravyamātroddeśeneti //

dravyamātroddeśena grahaṇavidhāne ājyadravyasyāpi tadāpatteradābhyavākye yāgaviśiṣṭadravyoddeśena tatsaṃbhave 'pi viśiṣṭoddeśatvena jyotiṣṭome somadevatāyā aprāptatvena tasyā api vidheyatvāpattyāca vākyabhedāpatterdevatāviśiṣṭagrahaṇavidhāne ca samāptapunarāttatvadoṣāpatteśca na grahaṇavidhisaṃbhava ityarthaḥ / astuvā grahaṇe devatāvaiśiṣṭyam, tathāpyaindravāyavaṃ gṛhṇātītyatreva prakṛtasya yāgasyopapādakasyābhāvānna tatsaṃbhavaḥ / ato grahaṇe 'saṃbhavanniveśadevatārūpaguṇādyāgāntarameva vidhīyata ityabhipretyāha--------- ata iti //

(prācīnasaṃmatātideśikadravyaprāptipakṣanirāsaḥ) prācīnairaṃśvadābhyapadayoryāgāntaranāmadheyatvāṅgīkāreṇa gṛhṇāticodanāsāmānyāt jyotiṣṭomadharmātideśena dravyadevatāsaṃbandha upapāditaḥ /
tasya yāgatvaniścayottaramatideśapravṛttestasyaca dravyadevatāsaṃbandhavattvādhīnatvena dravyasaṃbandhasya prathamata āvaśyakatvādanupapattiṃ sucayanniva dravyaprāptimupapādayati ---------- adābhyapadeneti //

ekatra soma iti //

adābhyavākye somāyeti caturthyantapadasamarpita ityarthaḥ //

(yāgavidhāvapi prathamavākye gṛhṇātiranuvādaḥ dvitīye yāgalakṣakaḥ, yāgadvayamidaṃ jyotiṣṭomāṅgam) ādye iti //

ādyavākye yajateḥ pratyakṣata eva śravaṇāt tasyaca somadravyakatvasādṛśyena jyotiṣṭomavikāratvāt tadatideśaprāptagrahaṇānuvādaḥ, dvitīye yajatyaśravaṇāllakṣaka ityarthaḥ /

etatsamānajātīyeti //

"devā vai yat yajñe 'kurvata tadasurā akurvata te devā adābhye chandāṃsi savanāni samavasthāpayanni" tyādinā adābhyasya tathā "devā vai prabāhugrahānagṛhṇata sa etaṃ prajāpatiraṃśumapaśyattamagṛhṇīte" tyādināṃśorjyotiṣṭomaprakaraṇe taittirīyāṇāṃ ṣaṣṭhe prapāṭhake ṣaṣṭhe kāṇḍe āmnātaṃ vākyadvayaṃ tasmādityarthaḥ //

(saṃskārasya vidhāne uktavākyatātparyaṃ, prathamamate devatāvāptirvaidhī, dvitīye lauṅgekītyādinirūpaṇam) yāgalakṣaṇāyāmiti //

lakṣaṇāpadamanuvādasyāpyupalakṣaṇam /

uktasaṃjñakamiti //

grahaṇasya grāhyasaṃskāratvaprasiddherjyotiṣṭomāṅgatābalena tadīyasomasaṃskārārthatvapratīteḥ śakyārthasya prāptatvena tatprakhyanyāyena grahaṇanāmatvopapattiriti mūlānuyāyināṃ matena grahaṇanāmatve ukte somākhyadravyaparatvenaivopapattau karmakārakāntarādyadhyāhāradvitīyābhaṅgayoranyāyyatvāt "yatte somādābhyaṃ nāma jāgṛvī"ti mantrādadābhyapadasya somadravyaparatvapratīteśca tatrāparituṣya dravyanāmatvameva nyāyasudhāsvārasyādyuktamabhipretya pakṣāntaramāha --------- uktasaṃjñakadravyeti //

devatāyā aniviśamānatvaṃ nirasyati -------- devatātviti //

dvitīyābhaṅgādidoṣāpekṣayaikasmin samāptapunarāttatvadoṣāṅgīkāre kṣatyabhāvamabhipretya grahaṇa evetyuktam //

devatāviśiṣṭaṃ grahaṇameveti / evakāreṇa devatāyāḥ mantravarṇāt prāptyāvidheyatvasya devatāmātravidhānena grahaṇe 'vidheyatvasyaca nirāsaḥ sūcitaḥ / nahi "śukraṃ te śukreṇa gṛhṇāmī"ti liṅgaviniyuktamantrāvarodhe sati somaliṅgasya yatte someti mantrasya sannidhimātreṇa grahaṇe prāptiḥ saṃbhavati / navā devatāmātravidhāne "adābhyaṃ gṛhītve" tyasyānarthakyaṃ parihartuṃ śakyam / ato 'prāptatvāddevatāviśiṣṭagrahaṇameva vidheyaṃnatvekataradityarthaḥ / kathaṃ tarhi "yatte somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā prajāpataye svāhe" ti mantrayorhemīyadevatāliṅgakayordevatāyā grahaṇāṅgatve upapattirityata āha-------- homamantrastviti //

grahaṇe vidhīyamānāyā devatāyāḥ prasaṅgena yāgopakārakatvāt uttarabhāviyāgopakārakatvamādāya homasaṃbandhopapatterna talliṅgaṃ grahaṇe vihantītyarthaḥ //

(prakāśakārasaṃmatapūrvottarakalpaphalanirāsena prayojanāntarāpādanam) atraca prakāśakāraiḥ pūrvapakṣe viśvajidādivat kalpyaphalasomayāgāntaramidam / jyotiṣṭomāṅgetu grahayāgadvayamadhikamastyeva / siddhāntetu tāvadeveti prayojanamuktam / tatpūrvapakṣe 'pi prākaraṇikavākyayorgrahaṇāntaravidhāyakatve pramāṇābhāve 'nārabhyādhītaitadvākyadvayavihitayāgadvayaviniyojakatvasyaiva siddhānta ivopapattāvaśrutaphalakalpanasya cānāpatterayuktamityabhipretya svayamaṅgatvānurūpaṃ prayojanāntaramāha ---------- prayojanamiti //

iti navamamadābhyagrahanāmatādhikaraṇam //

---------------- <B1> (10 adhikaraṇam / ) (a.2 pā.3 adhi.10) agnistu //

anārabhyaiva śrutam "ya evaṃvidvānagniṃ cinotī"ti / tatra cinotinā nāgnisaṃskārārthatvena cayanavidhiḥ, apitu agnisaṃjñakasya yāgasyaiva vidhiḥ; "athāto 'gnimagniṣṭomenānuyajanti tamukthyena tamatirātreṇa taṃ dvirātreṇe" tyādyuttaravākyeṣu agniṣṭomādiyajñānāmagnyanuyajanatvarūpaguṇāmnānāt / nahi agnyanuyajanatvamagnerayāgatve 'vakalpate; devadattamanugacchati yajñadatta ityādau tulyakriyāyoge evānuśabdadarśanāt / ataścāgnisaṃjñakasya yāgasya tasminneva vākye vidhau gauravāpattervidvadvākya eva cinotinā lakṣaṇayā tadvidhānam / sa cāvyaktatvāt jyotiṣṭomavikāraḥ / uttaravākyaiśca tasya kratvaṅgatvasiddhiḥ / "iṣṭakābhiragniṃ cinute" ityanena cayanasya prāptatvāccinotirnirvapativadanuvādaścayanasyeti prāpte ---------- pākamanubhuṅkta ityādau tulyakriyāyogābhāve 'pyanuśabdadarśanānna tadanurodhenāgniśabdasya cayanaśabdasya ca yāgaparatvakalpanā yuktā / ato vidvadvākye cayanamevāgnisaṃskārārthaṃ vidhīyate / agniśabdenaca yadyapi śaktyā jvalana evābhidhīyate; tathāpi tadarthatve vaiyarthyāpatternirūḍhalakṣaṇayā āhavanīyādiparatvāvasāyāttaduddeśenaiva cayanaṃ saṃskārakatayā vidhīyate / saṃskāraśca sāmarthyāccayananiṣpāditasthaṇḍilasthāpanarūpaḥ / sthāpitasyāgnerupayogāpekṣāyāmathāta iti vākyena tasya jyotiṣṭomāṅgatvena vidhānam /

atrāhi agniśabdena cayananiṣpāditasthaṇḍilasthāpito 'gniścayanameva vā lakṣaṇayābhidhīyate /
agniṣṭomaśabdaśca jātinyāyena saṃsthāvacano 'pi vyaktinyāyena jyotiṣṭomameva pracuraprayogādabhidhatte pārthaśabda ivārjunam /
ataśca jyotiṣṭomatvameva lāghavāduddeśyatāvacchedakaṃ na tvagniṣṭomasaṃsthāvattvamapi /
yadyapi ca cayanasya jyotiṣṭomaprayogasaṃvalitatvādanuṣṭhānasādeśyādeva tadaṅgatvasiddhiḥ; tathāpi paśukāmaścinvītetyādivākyairagneḥ kāmyatvāvagamāt kratvaṅgatvapratiprasavārthaṃ tanna virudhyate //

ayaṃ cāgniḥ prakṛtau "agniḥ somāṅgaṃ vecchatāmi" tyādivacanādvaikalpikaḥ / agnipakṣe cottaravedyāṃ hyagniścīyata iti vacanāduttaravedyā samuccayaḥ / tadabhāve cottaravedimātram; uttaravedyāmagniṃ nidadhātīti vacanāt / ataśca tamukthyenetyādivākyāni vaikalpikatvādvikṛtiviśeṣe tanniyamārthānicayanāśritaśyenākāratādiphalārthaguṇānāṃ prāptyarthāni ceti daśame vakṣyate // 10 //

// iti daśamamagnicayanasaṃskāratādhikaraṇam //

---------------- <B2> (adhyāyādhikaraṇasaṃgatayaḥ / agniñcinotītyatrāgneḥ cayanotpādyatvasaṃskāryatvayorasaṃbhavāt sthaṇḍilanirvartakatayā saṃskāryatvavivakṣaṇe vākyavaiyarthyāt yāgāntaravidhānamiti pūrvapakṣaḥ) viṣayavākyamudāharati --------- anārabhyaiveti //

pūrvādhikaraṇaviṣayavākyasāmyatāsūcanena prāsaṅgikīṃ pādādisaṅgatiṃ tathātideśikīmanantarasaṅgatiṃ ca sūcayitumevakāraḥ / vidvadvākye na tāvadagnipadavācyasya śuddhasya jvalanasya cayanenotpādyatvarūpakarmatvasaṃbhavaḥ / nāpi laukikāgnerbhūtabhāvyupayogarahitasya tatsaṃskāryatvam / nāpyāhavanīyādiparatvena tatsaṃbhavaḥ; tasyādhānaikajanyatvena cayanotpādyatvāsaṃbhavāt, anyathā cayanavākyagatāgniśabdenā'havanīyādau nirūḍhalakṣaṇāyāmapi pramāṇābhāvāt / nāpi cayanasaṃpāditasthaṇḍilādhāratāsaṃbandhena tasya saṃskāryatvasaṃbhavaḥ; tathātve tvetādṛśasaṃskārakatayā cayanasyeṣṭakābhiragniṃ cinuta iti vākyāntareṇaiva prāpteretadvidhivaiyarthyāpatteḥ / ataḥ sarvathā cayanavidhyasaṃbhavena vaiyarthyamāpādya yāgāntaravidhānapūrvapakṣaṃ sādhayati ------------ tatreti //

(vārtikoktapūrvapakṣaprakāratannirāsābhyāṃ prakṛtapūrvapakṣāpekṣitavākyodāharaṇam) atra vārtike 'athāto 'gni' mityādivākyeṣvagniṃ yajatīti sāmānādhikaraṇyena yāganāmatvāvagamāt utpattivākye 'pi cinoteryāgaparatvam / athāta ityādivākyacatuṣṭayena tadyāgānuvādena tattatsaṃsthāpakatvavidhiḥ / dvirātrādivākyaiḥ daśabhirdvirātrādikālāstatraivavaikalpikā vidhīyante / tatratyānuśabdaśca 'eṣa vāva prathamo yajño yajñānāmi'tyanena prāptāgniṣṭomottarakālatānuvādaḥ ukthyādivākyeṣuca yajatimātrasyaivānuṣaṅgo nānuśabdasya; anuvādatvāsaṃbhavāt, tasyaca yāgāntarasya ṛdhnotyevetyārthavādikaṃ rātrisatre pratiṣṭheva ṛddhiḥ phalamiti yāgatvasādhakaṃ pakṣāntaramuktam / tadagnipadasya rūḍhasya; sāmānādhikaraṇyamātreṇa nāmatvāyogāt sāmānādhikaraṇyasyacāgniśabde 'nuśabdayoganimittadvitīyāntatvena durupapādatvāt anyathānuśabdayoganimitta- dvitīyāntatvena durupapādatvāt anyathānuśabdasāpekṣatvāpatteriti kaustubhe darśitarītyāyuktamabhipretya vārtikoktapakṣāntaramavalambya yāgarūpatvaṃ sādhayitumupayuktāni vākyānyudāharati -------- athāto 'gnimiti //

ityādyuttaravākyeṣvityādiśabdena taṃ trirātreṇetyādyekādaśarātrāntānāṃ navānāṃvākyānāṃ saṃgrahaḥ / tamukthyenetyetadanantaraṃ taṃ ṣoḍaśinetyetadapi draṣṭavyam //

(āhavanīyābādhena prakṣepādhārāhavanīyādhāratayā vidvadvākye cayanavidhiriti pūrvapakṣaḥ) atrottaravākyeṣu agniṣṭomavākyagatānuyajatipadayoranuṣaṅgaḥ / agnyanuyajanatvarūpeti //

athāto 'gnimiti dvitīyāyā lakṣaṇārthakānoḥ "anurlakṣaṇe"ti sūtreṇa karmapravacanīyasaṃjñāvidhānāt tadyoganimittatvādagniṣṭomādivṛttyanuyajanapratiyogitvārthatvāvagateragnipratiyogikānuyajanatvarūpāmnānamityarthaḥ / guṇaprakaraṇasaṅgatiṃ sūcayituṃ guṇetyuktaṃ / tasya guṇasyāviśamānatvena bhedakatāṃ sādhayati ---------- nahīti //

yāgatve niścite tatrā'havanīyaprāptyā tatprakhyanyāyena nāmatvamagnipadasyābhipretyāha --------- ataśceti / tasminneveti //

athāt.ognimityasminneva vākye tadvidhau tadyāgatatpratiyogikānubhāvasyāpi vidhānena viśiṣṭavidhigauravāpatterityarthaḥ / vidvadvākya evetyevakāreṇānyākṣiptatvena yāgavidhiparatvasūcaneneṣṭakāvākyasya tadvidhitvanirāsaḥ sūcitaḥ / tatreṣṭakānāṃ yāge karaṇatvānupapattyā śakyārthasyaiva cayanasya vidheyatvādityāśayaḥ / uttaravākyaiśceti //

kālavidhipareṣvapyeṣu vākyeṣu phalavato 'gniṣṭomāderupasthitatvāt tadvācakapadāntarakalpanayā kalpitavākyena taduddeśena viniyogavidhānāt kratvaṅgatvasiddhiḥ / itarathā agniṣṭomoddeśenāgnyanubhāvasya agneścāṅgatvena vidhāne vākyabhedāpatteriti bhāvaḥ / iṣṭakābhiriti //

yadyapi pūrvapakṣyupapāditarītyāgnipadavācyajvalanādyuddeśena na cayanavidhiḥ saṃbhavati; tathāpyagnipadavācyayāgoddeśena tadvidhyupapattestasyaca sākṣādyāge 'saṃbhave ānarthakyatadaṅganyāyena tadantaraṅgaprakṣeparūpāṅge 'vatāre āhavanīyābādhenāpi cayananiveśasaṃbhavāt prakṣepādhārāhavanīyādhāratayā cayanavidhānāccayanaprāptirityarthaḥ //

(cayananiṣpāditasthaṇḍilasthāpanarūpāhavanīyasaṃskāravidhāna eva vidvadvākyatātparyam) cinoteryāgalakṣaṇāyā iṣṭakāvākye viśiṣṭavidhigauravasya cāṅgīkārāpekṣayaikatra vidvadvākye 'gnipada eva kḷptāmāhavanīye nirūḍhalakṣaṇāmaṅgīkṛtya svaniṣpādyasthaṇḍilādhāratāsaṃbandhena tatsaṃskārakatayā cayanavidhyupapattau yāgaparatve pramāṇābhāvāt anuśabdasyotpattivākye upayokṣyamāṇāhavanīyādyādhārabhūtasthalaniṣpādakatvasyāvagatasya pūrvakālatvaṃ vinānupapatterupasaddinatvasyacayane pramāṇāntarataḥ prāpterarthādevāgniṣṭomādiṣu prāptapaścādbhāvanānuvādakasya bhinnakriyāpaścādbhāve 'pyupapatterna yāgāntaravidhānam, apitu cayanavidhānamityabhipretya siddhāntamāha -------- pākamanubhuṅkta iti //

devadattamanugacchatītyādau kriyāntarānupādānādupasthitatvāt gamanarūpakriyaikyapratītāvapīha cayanakriyāyā bhinnāyā viśeṣaṇatayā vā pratītestāmādāyāpyanuśabdopapattiṃ darśayitumāha-------- atrahīti //

athaśabdena sthaṇḍilaniṣpattyānantaryokterataḥśabde sārvavibhaktikaṃ tasimaṅgīkṛtyemamityarthātsarvanāmnobhayaparāmarśāt sthaṇḍilasthāpito 'gniścayanaṃ vāgniśabdenocyata ityarthaḥ / agniṣṭomapadaśravaṇāt tatsaṃsthāṅgatayaiva vidhāne sati kathaṃ jyotiṣṭomāṅgatvena vidhānamuktamityata āha ---------- agniṣṭomaśabdaśceti //

iha yajatisāmānādhikaraṇyena saṃsthāvacanatvānupapatterbodhāyanādikalpeṣu jyotiṣṭomamagniṣṭomapadenābhidhāyaiva sakaladharmāmnānāt tatraiva pracuraprayogāvagaterjyotiṣṭoma evāgniṣṭomapadenābhidhīyate / etena --------agniṣṭomasaṃsthāvidhānaṃ pūrvapakṣyuktaṃ --------- parāstam;ata eva tasya yāgarūpatvasya siddhatvādyajatiḥ sādhutvārthamanuvādaḥ, athātaḥśabdāvapi pūrvoktarītyā prāptārthatvādanuvādau / ataḥ kevalaṃ jyotiṣṭomoddeśenādhikaraṇībhūtāhavanīyasthāpanarūpasaṃskāradvārā cayanamaṅgatayā vidhīyata ityarthaḥ //

(jyotiṣṭomaprayegasaṃvalitasyāpi cayanasya kratvaṅgatvapratiprasavaḥ) saṃvalitatvāditi //

dīkṣaṇīyādisomaprayogasaṃkīrṇasāvitrahomokhāsaṃbharaṇadīkṣaṇīyādivaiśeṣ ikaguṇaśikya- pratimocanādyaṅgakalāpavattvena jyotiṣṭomaprayogasaṃvalitatvamityarthaḥ /
kratvaṅgatvapratiprasavārthamiti //

etacca nityātkāmyasyetyādidvātriṃśattamaślokavivaraṇe vidhirasāyanakṛdupapāditarītyoktam //

(athāta ityādivākyānāmaprāptakratvaṅgatvabodhanārthatvamiti svamatopapādanam) vastutastu --------- yāvadanuṣṭhānasādeśyena pūrvapūrvapramāṇakalpanayāṅgatvaṃ kalpanīyam, tataḥ pūrvapravṛttena kāmavākyena kāmārthatvabodhanāt tadbādhasyaiva prāpteraprāptakratvaṅgatvavidhāyakatvameva kaustubhoktaṃ yuktam /

etena ------ utpattau hyagneḥ saṃskāryatvokteścayanaprakaraṇeca tannirvṛtyataṇḍuloparyāhavanīyasthāpanokteḥ kratvavyabhicārisaṃskāryadvārā kratvaṅgatvaprāptiriti vidhirasāyanoktaṃ tadupapādanaṃ --------- apāstam;agnicayanasya kāmyatvapakṣe 'gnimiti dvitīyābhaṅgenādhāratāyā lakṣaṇāyāścayanasaṃskāryatvasyāgnāvabhāne cayanasyāgnyaṅgatvānupapatteḥ / kāmyacayanānuniṣpādini sthale āhavanīyasthāpanavidhāvapi paraprayuktopajīvyāhavanīyasthāpanaṃ prati cayanasyāṅgatvāt pramāṇābhāvenaca taddvārā kratvaṅgatvāprāpteḥ / ato 'prāptakratvaṅgatvavidhānameva yuktam / etena -------- agneḥ phalārthasyāśrayāpekṣāyāmagniṣṭomādirūpāśrayasamarpakatvameva teṣāṃ vākyānāmityekatriṃśattamaśloke vidhirasāyanakāroktaṃ --------- apāstam; cayanakriyāyā eva phalārthavidhānena guṇasaṃbandhābhāvenāśrayānapekṣaṇāditi //

(nyāyasudhākāramatasya dāśamikāgnyatigrāhyādhikaraṇavārtikavirodhādinā prakāśakārairdūṣaṇam) atraca saṃkarṣe dvitīyādhyāye "madhyamāyāmupasadyagniścīyate prakṛtyupakṛtatvādi" tyadhikaraṇe "uttaravedyāṃhya gniścīyata" iti vacanenāgnyuttaravedyoḥ samuccayena bhinnakāryatvāt, cayane uttaravedikāryāpannatvābhāvānnottaravedidharmāśritāḥ kāryā iti pūrvapakṣavacanena samuccaye 'pyagnidhāraṇarūpottaravedikāryasyāgnisaṃskāryatvānupapattyā cayane 'pi kalpyamānasyaikatvāt kāryaikyena bhavantyeva tasmin taddharmā iti dūṣayitvā siddhāntitam //

tadanusāreṇa nyāyasudhāyāmapyādṛtasya samuccayapakṣasya dāśamikavikalpaparavārtikakāroktyā virodhāddūṣaṇamitthaṃ prakāśakāraiḥ kṛtam / daśame hyagnyatigrāhyādhikaraṇe "tamukthyenetyādivākyānāmatideśataḥ auttaravedikavikalpena prāptasyāgnerniyamārthatvamāśaṅkya sannihitaguṇakāmaprāptiprayojanasaṃbhave viprakṛṣṭātideśasāpekṣaniyamaphalakatvasyāyuktatvānnirākṛtaṃ vārtike / tataścāgnyuttaravedyostatra vikalpasyaivoktestadvirodhastāvat sphuṭaeva / sottaravediṣu kratuṣu cinvīte"ti samuccayavidhitvena bhāsamānamapi vacanaṃ na samuccayavidhiparam / taittirīyaśākhāyāmathāto 'gnimityādivākyānāmāmnānādutpannasyāgneḥ kratusaṃbandhabodhakatvāt / tatracoddeśyabhūtasomayāgaviśeṣapratipitsayottaravedipadopādānam / yadyapivā viśeṣavākyaṃ syāt; tathāpi tadupasaṃhārārthaṃ syāt / yattu "uttaravedyāṃ hyagniścīyata" ityaparaṃ, taddhiśabdādvartamānanirdeśāt tasyaiva stutyarthamarthavādaḥ / ato vikalpa eva tayoḥ, anyathāgnimātramiva jyotiṣṭome uttaravedimātramapi tatra naiva prāpnuyāt iti //

(prakāśakāramatanirāsena dāśamikādhikaraṇavirodhenaca uttaravedyāmagniścīyata ityupapādanam) tadayuktam //

sottaravedimiti vākyasya kratusaṃbandhaparatve 'pi cayanasya somaprayogasaṃvalitatvena vidheyacayanasāmarthyādeva somayāgaviśeṣoddeśyanirṇayasaṃbhavena sottaravediṣvitipadavaiyarthyāpatteḥ / ato yadyapi taittirīyaśākhāyāṃ kratusaṃbandhaparamaparaṃ naiva vacanam; tathāpi uttaravedisahitakratūddeśena cayanasyānena viniyogakaraṇe 'pi samuccitaprajāpatividhānenāgniprajāpatyorivehāpi arthātsamuccayo nāsulabhaḥ / kiñca uttaravedyāṃ hītyasya vidhāyakatvābhāve tayorvikalpāṅgīkāre cayananirapekṣottaravederivottaravedinirapekṣameva cayanaṃ prāpnuyāt / ata uttaravedyādhāratāprāptaye āvaśyake tasya vidhitve vidhikalpakatvevā tata evākāmena tayoḥ samuccayasiddhiriti samuccayapakṣameva yuktamabhipretya kevalottaravediprāptiṃ dāśamikīṃ vikalpoktiñca samarthayitumāha ---------- ayañceti / ityādivacanāditi //

satre samāropakālavidhipare vākye yadyagniṃ ceṣyamāṇā bhavantīti siddhavatpākṣikānuvādabhūtakātyāyanavacanasyādiśabdena saṃgrahaḥ / tataścāgneḥ svābhāvapratiyogitvaviṣayo vikalpaḥ natūttaravedipratiyogitvaviṣaya ityarthaḥ /itivacanāditi //

idaṃhi vacanaṃ na paraṃparāsaṃbandhenādhāravidhānaparam; tasyacayanādhāratāvidhibalādeva siddheḥ, apitu saṃyogapṛthaktvanyāyena cayanābhāvapakṣe sākṣādāhavanīyādhāratāvidhāyakamiti siddha uttaravedimātrakaḥ prayogaḥ / yadyapyetadvidhividheyasya sākṣādādhāratvasya prākaraṇikatvāt tadavarodhe cayananiṣpādyasthaṇḍilasya nādhāratayā niveśaḥ saṃbhavati; tathāpi agniṣṭomapadasya jyotiṣṭoma eva śaktatayā asyāpi niravakāśatvānna bādhaḥ / ataeva agnyabhāve agnidhāraṇārthottaravederagnipakṣe taddhāraṇārthamasaṃbhavādarthādekāgnidhāraṇarūpakārye saṃbhavantaṃ vikalpamādāya dāśamikī vikalpoktiḥ na cayanādhāratayā prāptottaravedisamuccayaṃ viruṇaddhītyarthaḥ / ataeva daśame ---------- prakṛtau hi vaikalpiko 'gniruttaravedyā vā nidhātavyaḥ sthale neti granthenāgninidhānarūpakāryāpekṣayaiva vikalpa uktaḥ //

(samuccayapakṣepi citāvuttaravedidharmopapattiḥ) nacaivamagnyuttaravedyoḥ samuccaye bhinnakāryatvāpatteścitāvuttaravedidharmānāpattiḥ; uttaravedeḥ saṃyogapṛthaktvanyāyena kāryadvayāvagamāt taddharmāṇāmapi kāryadvayaprayuktatvāvagateścayananiṣpāditasthaṇḍilasya sākṣādagnidhāraṇarūpakāryārthatvena tadaṃśa uttaravedikāryāpannatvena taddharmaprāptyupapatteḥ / ataeva sthaṇḍiladhāraṇarūpakāryāntare samuccīyamānottaravedyāmapi taddharmā bhavanti / tatra cayanottaravedyoḥ kriyamāṇeṣvaviruddheṣu tantratā, viruddheṣvāvṛttiriti kaustubhe draṣṭavyam / vastutastu --------ekāgnidhāraṇakāryārthatvenāgnyuttaravedyorvikalpe 'pi uttaravedipakṣe prāptakādācitkeṣyamāṇatvenāpi kalpasūtrakāravacanopapatteḥ svatantrasvābhāvapratiyogitvena vikalpāśrayaṇam? tāvatāpyuttaravedeścayanādhāratāvidhi- balāttayoḥ samuccayasyāpyupapattirastyevetiyathāśrutavārtikānusāreṇottaravediprat iyogikavikalpa eva yukta iti //

(agnerjyotiṣṭomāṅgatve tamukthyenetyādivākyasārthakyam) nanu ----------- evamagnerjyotiṣṭomāṅgatve tadatideśenaiva tatprāptyupapattau tamukthyenetyādivākyānarthakyamityata āha--------- ataśceti //

anena prakāreṇa svābhāvapratiyogitvena cayanasya vaikalpikatvādityarthaḥ //

(tamukthyenetyādivacanānāṃ guṇakāmaprayojanavattvaṃ niyamārthatvaṃ ca) atraca daśame sannihitavakṣyamāṇaguṇakāmaprāptirūpaprayojanasaṃbhave dūrasthatattadatideśaprāptyapekṣayā pākṣikatvādhīnaniyamaphalakatvaṃ prācīnairdūṣitam / tadguṇakāmaprayojanasyāpyatideśaprāptyadhīnavaiyarthyapratisaṃdhāna- sāpekṣatayātideśopasthityadhīnatvena tulyatvādatideśopasthitau ca jhaṭiti tadbodhitapākṣikatvasyaivopasthitau niyamasyaiva phalatvaucityādayuktamityabhipretyāha ------------ tanniyamārthānīti //

guṇakāmaprāptirūpaṃ prayojanaṃ nirbādhamevetyāha ----------- cayanāśriteti //

guṇakāmeṣu āṣṭamikanyāyena praṇayanavallaukikacayanasyāśrayatva- vyāvṛttyarthaṃ cayane apūrvīyatvavivakṣāvaśyaṃbhāve jyotiṣṭomaprakaraṇābhāve 'pi athātognimiti vākyena jyotiṣṭomaprakaraṇābhāve 'pi athātognimiti vākyena jyotiṣṭomasyaivopasthitatvāt tadapūrvasādhanībhūtasyaiva tasyāśrayatvāpattyā vikṛtau prāptyabhāvāt jyotiṣṭomatulyopasthitisaṃpādanadvārā cayanasya tattadapūrvasādhanatāsiddhyarthaṃ tattadvidhānenā'śrayalābhopapattyā tadāśritaguṇakāmaprāptiḥ phalamityagnyatigrāhyādhikaraṇe daśame vakṣyata ityarthaḥ / ataeva atirātrādipadānāṃ tattatsaṃsthākajyotiṣṭomavācitve 'pi jyotiṣṭome cayanopadeśasyāthāto 'gnimityanenaiva siddhatvāvagatyā tatsaṃsthāvikṛtiparatvameveti draṣṭavyam //

yadyapi saṃsthānāṃ phalavattvāt cayanaṃ prati śeṣitvaṃ saṃbhavati; tathāpi tadāśrayajyotiṣṭomasaṃbandhicayanopadeśenaiva guṇakāmaprāptisaṃbhavāt vaiyarthyaṃ tadavasthameveti yatsomanāthena atirātrādipadānāṃ kevalasaṃsthāparatvameva na yāgalakṣaṇetyuktaṃ tat ------------ parāstam;atastattatsaṃsthāvikṛtiparatvameva yuktamiti dhyeyam / yathācātra phaladvayena vidhisāṃkaryasyānyatrāpyaṅgīkārānna doṣatvam, tathā kaustubhe pratipāditaṃ draṣṭavyam //

(pūrvottarakalpaprayojananirūpaṇam) prayojanaṃ pūrvapakṣe ṛddhiphalakaṃ cayanaṃ jyotiṣṭomadharmakaṃ yāgāntaramanuṣṭheyam /
cayanenottaravedibādhaḥ /
agniṣṭomādāvuttaravedireva /
siddhāntetu na yāgāntaramagniṣṭome cayanottaravedyorvikalpa iti spaṣṭatvānnoktam //

iti daśamamagnicayanāsaṃskāratādhikaraṇam // ----------------- <B1> (11 adhikaraṇam / ) (a.2 pā.3 adhi.11)

prakaraṇāntare prayojanānyatvam / Jaim_2,3.24 /

kauṇḍapāyināmayane "upasadbhiścaritvā māsamagnihotraṃ juhvati māsaṃ darśapūrṇamāsābhyāmi" tyādi śrutam / tatra juhotinā agnihotrādipadaiśca dūrasthasyāpi karmaṇa upasthitatvāttadanuvādena "yadāhavanīye juhotī" tivanmāsādirūpaguṇavidhiḥ, upādeyavadanupādeyasyāpi dūrasthakarmānuvādena vidhāne bādhakābhāvāt / kartṛbahutvakālādirūpānekaguṇaviśiṣṭaprayogavidhānācca na vākyabhedaḥ / ato na karmāntaravidhiḥ iti prāpte ---------- sarvatra pravartakasya vidheḥ kṛtiviṣayatvāparaparyāyaṃ upādeyatvaṃ pramāṇatvāccājñātajñāpyatvākhyaṃ vidheyatvaṃ ca prameyam / tadubhayamapyekavṛtti / samānābhidhānaśrutyādinā ca dhātvarthabhāvanāvṛttītyutsargaḥ / yogyopapadasattve tu viśiṣṭavidhigauravabhiyā tanmātravṛtti / yathā yadāhavanīye juhotītyatrāhavanīyasyopādeyatvavidheyatvobhayāśrayatvād yogyatvam / ata eva tatra dhārthānuvādāpekṣāyāṃ dūrāsthānāmapi sarvahomānāṃ kathañcidanuvādaḥ / prakṛte tu māsasyānupādeyatvādupādeyatvaṃ dhātvartha eva vācyam / atastatsāmānādhikaraṇyena vidheyatvamapi tatraiveti vihitasya vidhānāyogādbhedaḥ / evaṃ satyapi yadi sāyaṃ juhotītyādivatpratyabhijñāpakaṃ saṃnidhyādi pramāṇaṃ bhavettato 'gatyā kālādāvapi vidheyatvaṃ karmaṇi caprāpte 'pyupādeyatvamiti vaiyadhikaraṇyamapyāśrīyeta, na tvetadasti; naca sannidhyādyabhāve 'pi nāmna eva pūrvakarmopasthāpakatā / agnihotraṃ juhotītyanena juhotinā hi yādṛśī vijātīyahomatvaprakārikā homopasthitistādṛśyeva sannidhinopanītā yuktaṃ yatsāyaṃ juhotītyetadvākyasya juhoterapi svaviṣayaviṣayatvamāpādayantī bhavati tadgatavidheyārthakatvapratibandhikā / agnihotrādināma tu agnidevatākahomatvaprakārakahomaviśeṣyakabodhaṃ kṣamam / nahi agnidevatākaṃ pūrvaṃ karmaivetyatra pramāṇamasti; vijātīyahomatvasya nāmnānupasthiteḥ, anyathā paryāyatvena saha prayogānāpatteḥ, atiprasaṅganirākaraṇasya prācīnaprayogābhāvenaivodbhidadhikaraṇe sthāpitatvena yogarūḍhyanaṅgīkārācca, anyathā matvarthalakṣaṇādimiyā atiprasaṅgabhaṅgārthamapi rūḍhyaṅgīkāre somādāvapi tadāpatteḥ / ato na nāmnā tadupasthitiḥ / ataeva yatra nāmaivānupādeyaguṇayogena śrutaṃ na tu dhātuḥ yathā sarvebhyo darśapūrmamāsāvityādau, tatra nāmārthasyaivopādeyatvasāmānādhikaraṇyena vidheyatvaprasaktau nāmajanyopasthityā tatpratibandhānna karmāntaram / astuvā tadvākyasya prākaraṇikatvādakarmāntaratvam / ataḥ prakṛte nāmnā vidheyārthakatvasya juhotau pratibandhāyogādanupādeyaguṇayuktānupasthitirūpaprakaraṇāntarātsiddhaṃ karmāntaratvam / atra cānupādeyaguṇayogasya svavṛttyupādeyatāpanayanadvārā pāriśeṣyāddhātvarthavṛttyupādeyatvāpādanaṃ vyāpāraḥ / anupasthiterupādeyatvasāmānādhikaraṇyena vidheyatvāpratibandhaḥ saḥ / ataeva na prācīnokta anupādeyaguṇayoga eva prayojanako 'pi tu upādeyaguṇasāmānyābhāva eveti dhyeyam / ataḥ siddhaṃ kālaviśiṣṭakarmāntaravidhānamevedam / evaṃ "sarasvatyā dakṣiṇena tīreṇāgneyo 'ṣṭākapāla" ------- iti deśarūpānupādeyasya; āgneyapadasya sādhāraṇatvena pūrvakarmopasthāpakatvābhāvāt / nimittasya tu "satrāyā'gūrya viśvajitā yajete"ti / āgūraṇaṃ saṃkalpaḥ / taduttaraṃ satramakurvato 'yaṃ viśvajit, viśvajitā yajetetyasmātkarmāntaram / nacānena viniyuktasya prayuktasya vā tenotpattiḥ; viniyogādisāmānādhikaraṇyenāvagatāyā utpatteḥ sannidhiṃ vinā bādhe pramāṇābhāvāt // 11 // ityekādaśaṃ prakaraṇāntarādhikaraṇam / ----------------- (viṣayavākyasaṃgrahaḥ pāriśeṣikasaṃgatiśca) ityādiśrutamiti //

māsaṃ vaiśvadevena māsaṃ varuṇapraghāsaiḥ māsaṃ sākamedhena māsaṃ śunāsīrīyeṇeti yajetetyanuṣaṅgasahitānāṃ vākyānāmādipadena saṃgrahaḥ / pramāṇāntaranirūpaṇena guṇaprakaraṇasaṅgatyabhāve 'pi pāriśeṣikīṃ saṅgatiṃ spaṣṭatvādanuktvā pūrvapakṣamevāha------------ tatreti //

(karmabhedābhāvapūrvapakṣopasaṃhāraḥ) bādhakābhāvāditi //

kartrādivat kṛtisādhyatvena rūpeṇa vidhānāsaṃbhave 'pi paurṇamāsyādikālavat kṛtyadhikaraṇatvādinā vidheyatvasaṃbhavena vidhānāyogyatvarūpabādhakābhāvādityarthaḥ / naca prākaraṇikasāyamādikālāvarodharūpabādhakasya sattvānmāsādirūpaguṇaniveśānupapatterguṇāt bhedaḥ sāyaṃprātaḥkālayoramāvāsyāparāhṇādikālavat vyāpyavyāpakabhāvenopapattau virodhābhāvāt / nacātyantasaṃyogavācidvitīyāntamāsapadopadiṣṭasātatyavirodho bādhakaḥ, tasyāhāravihārādyanurodhena bādhāvaśyaṃbhāve jāteṣṭinyāyena prākaraṇikakālopasaṃgrahasya siddhānta ivopapatteḥ / naca jīvanākhyanimittena virodhaḥ; siddhānte sāyaṃprātaḥkālābhyāmiva māsenāpyavacchedasaṃbhavena tadavirodhāt, kāmyaprayoga eva māsaniveśopapatteśca / naca kauṇḍapāyinasatraprakaraṇenānanugraho bādhakaḥ, kauṇḍapāyina eva dīkṣitatvena paryudastānāmagnihotrādīnāṃ māsaṃ pratiprasavavidhānena athavā ---------- agnihotrādyuddeśena māsakāle vihite 'pi uddeśyatvenopasthitānāṃ nirākāṅkṣaṇāmagnihotrādīnāṃ saṃvatsaraparimitasatraprayogasya ṣaṇmāsaparimitasomayāgairaparipūraṇādākāṅkṣāvaśena satraprayogavacanena phale vidhānena vā tadanugrahopapatteriti bhāvaḥ //

evamitarabādhakanirāse bādhakābhāvādityanena sūcite prāptakarmānuvādenopasadāṃ taduttarakālatvasya māsasya kartṛbahutvasya ca vidhāne yadanekārthavidhānena vākyābhedāpattirūpaṃ bādhakaṃ guṇakṛtabhedāpādakaṃ bhāṣyakāreṇa siddhānte upanyastam, tatsiddhāntasādhakatvenādaraṇīyatvabuddhyā pṛthakpariharati ---------- kartṛbahutveti //

māsaṃ darśapūrṇamāsābhyāmityādau anekaguṇābhāvenāvyāpakatvācca tasyakarmāntarāsādhakatvamabhipretya pūrvapakṣamupasaṃharati---------- ata iti //

(prakaraṇāntarātkarmabhedapratijñā) pramāṇāntareṇa bhedāsaṃbhave 'pi prakaraṇāntarāt bhedaṃ sādhayituṃ prakaraṇāntarasvarūpopapādanasyāpekṣitatvenāvaśyakaṃ tat pradarśayan siddhāntamāha --------- sarvatreti //

śrutyādinetyādipadena dhātvarthavṛttitvopapādakapadaśrutisaṃgrahaḥ //

utsargasyāpavādamāha----------- yogyeti //

(āhavanīyasyopādeyatvāt yadāhavanīyavākyena karmabhedaḥ) yogyatvamiti //

yadyapyādhānavidhisiddhatvenā'havanīyasyānenopādeyatāvidheyatvākhyavidhivyāpāraviṣayatvaṃ na jñāpyate; tathāpi vājapeyādhikaraṇe kaustubhoktarītyā prāduṣkaraṇādiviśiṣṭatvena rūpeṇa homārthaṃ tadviṣayatvānna tadvighāta iti bhāvaḥ / ataeveti //

sa0viśiṣṭavidhigauravāpattibhiyā upapadārthamātrasya vidheyatvāvaśyakatvādevetyarthaḥ / tattatprāpakavidhyupasthāpakapramāṇāntarābhāve 'pi juhotinaiva tānupasthāpyānuvādaḥ kathañcicchabdena sūcitaḥ / kālādau kṛtivyāpyatvarūpopādeyatvāsaṃbhave 'pi kṛtyadhikaraṇatvādinā vidheyatvaṃ karmaṇi puruṣakṛtivyāpyatvarūpamupādeyatvaṃ ca / ataeva kālādervidhisaṃsparśādvivakṣāṅgatvaṃ copapadyata ityarthaḥ // (prakṛte 'pi nāmno homopasthāpakatvaśaṅkā) nanu prakaraṇāpekṣayāpi prabalasya nāmnaḥ sannidhāyakapramāṇasya sattvādupādeyatvavidheyatvayoḥ sāmānādhikaraṇyapratibandhakatvopapatterna bhedasiddhirityāśaṅkāmanūdya pariharati---------- naceti //

yādṛśīti //

(liṅgasaṅkhyāprakārakabodhajanakena nāmnātādṛśadhātvarthopasthāpanāsaṃbhavānna nāmno dhātvarthavidheyatvapratibandhakatvam) liṅgasaṅkhyānanvayitvenetyarthaḥ /
nāmnaḥ khaṇḍavākyārthabodhadaśāyāṃ liṅgasaṅkhyāprakārakasvārtha- bodhakatvena tadaprakārakadhātupadabodhyadhātvarthavṛttividheyatvasya samānaprakāratvābhāvena nāmnā pratibaddhumaśakyatvam /
dhātorhi sannidhiviṣayībhūtapūrvakarmaparatve pramāpite vidheyārthakatvaṃ pratibadhyate /
ataśca sannidhināgnihotraṃ juhotītyetadvākyagatajuhotipadabodhyasya liṅgasaṅkhyānanvayina eva homaviśeṣasya prakāratayopasthāpitasya sāyañjuhotītyetadvākyagatajuhotibodhyatvapramāpaṇādyuktā tasya tadvākyagatajuhotivṛttividheyatvapratibandhakatā, prakṛtetu liṅgasaṅkhyānvayihomaviśeṣatvaprakārakatayā nāmnopasthāpitasya māsāgnihotravākyagatajuhotinā bodhayitumaśakyatvena na nāmnastadvṛttividheyārthapratibandhakatvasaṃbhava ityabhipretya vaiṣamyaṃ darśayati ------------ agnihotrādināma tviti //

nahīti //

agnidevatākahomatvasyaivāgnihotrapadenābhidhānāt tasyāpūrve 'pi home 'bādhitatvena saṃbhave tatpadapravṛtterupapattestena pūrvakarmaṇa evopasthitau pramāṇābhāva ityarthaḥ / vijātīyahomatvena śaktyabhāve 'tiprasaṅgāpattiṃ nirasyati ------------ atiprasaṅgeti //

astuvā nāmno vijātīyahomatvaprakārakabodhajanakatvam, anyathā māsāgnihotre gauṇatvena nāmātideśakatvānupapatteḥ, tathāpi tadupasthiternāmātideśavidhayā bhedānuguṇatvena na vidheyatāpratibandhakatvamiti bhāvaḥ //

(sarvebhyo darśapūrṇamāsā ityasyānārabhyādhītatve nāmnā karmabhedaḥ prākaraṇikatve na karmabhedaḥ) na karmāntaramiti //

apitvaśrutakartavyapadādhyāhāreṇa nāmopasthitakarmaṇoreva phalasaṃbandhamātramityarthaḥ / etaccānayorvākyayorbhavadevoktamanārabhyādhītatvamaṅgīkṛtya pratibandhakasannidhyabhāvena nāmna eva pratibandhakatvamuktam //

vastutastu ----------- "sārvakāmyamaṅgakāmyaiḥ prakaraṇādi"ti sūtre prākaraṇikatvamevoktam / tadā nāmnaḥ ākhyātasāmānādhikaraṇyasattve 'pi "darśapūrṇamāsābhyāṃ svargakāmo yajete" tyatreva sannidhereva śakyaṃ pratibandhakatvaṃ vaktuṃ ityakarmāntaratvaṃ sulabhameveti pakṣāntareṇāha ----------- astau veti //

(vividiṣādivākye 'prakaraṇe 'pi nāmnaḥ karmopasthāpakatvanirūpaṇam) ataeva -------- vividiṣāvākye yatra na prakaraṇaṃ tatra pūrvaṃ saha tvātmayājī yo vededamanenāṅgaṃ saṃskriyate ihedamanenāṅgamupadhīyata iti pūrvatanaitacchabdena sa yadeva yajeteti tatpūrvaśrutau ca yacchabdena prasiddhārthakena pūrvakarmaṇāṃ nirdeśena nirdeśastatrākhyātāsāmānādhikaraṇyānnāmnaḥ pūrvakarmopasthāpakatvamiṣṭameva / yaḥ anena karmaṇā idaṃ mamāṅgaṃ saṃskriyate kṣīṇapāpaṃ kriyate puṇyena copadhīyate upacīyata iti viditvā karmācarati sa ātmaśudhyarthaṃ yajannātmayājī; saca devayājinaḥ kāmyakartuḥ śreyāniti śatapathaśruterarthaḥ / siddhāntamupasaṃharati ----------- ata iti ataeveti //

(anupādeyaguṇaviśiṣṭānupasthitirna prakaraṇāntaraṃ kitūpādeyaguṇasāmānyābhāvaviśiṣṭhānupasthitiḥ) yataḥ pāriśeṣyāddhātvarthavṛttyupādeyatvāpādanamātramanupādeyaguṇasya vyāpārastasya cānupādeyaguṇasattve ivopādeyaguṇasāmānyābhāve 'pi saṃbhavo 'ta evetyarthaḥ / evañca daśame ājyabhāgau yajatīti gṛhamedhīyagate vākye karmāntaratvapūrvapakṣe prakaraṇāntarapramāṇopanyāsaḥ saṃgacchata ityāśayaḥ //

(abhyāsaprakaraṇāntaranyāyayorupadheyasāṃkarye 'pi svarūpāsāṃkaryavivekaḥ) naca ---------- evaṃ tanūnapātaṃ yajatītyādāvapi upādeyaguṇasāmānyābhāvāt prakaraṇāntareṇaiva bhedāpatteḥ kṛtamabhyāsena? iti -------- vācyam; satyapyupadheyasāṃkarye nyāyasvarūpasyāsāṃkaryāt / abhyāsehi upādeyatāmatantrīkṛtya pāriśeṣyeṇa dhātvarthavṛttividheyatvāpādanameva vyāpāraḥ /

ataeva tatra sannidhiḥ pratibadhyo natu prakaraṇāntara iva pratibandhakaḥ /
prakaraṇāntaretu na pāriśeṣyeṇa vidheyatvāpādanavyāpāraḥ /
viśiṣṭavidhividhayā kālāderapi vidheyatvāṅgīkāreṇa tadasaṃbhavāt, apitu satyapi vidheyāntare svāpāditopādeyatāsāmānādhikaraṇyalābhārthaṃ dhātvarthe 'pi vidheyatāpādanam /
ato nyāyaśarīrasyāsaṃkīrṇatvādyuktaḥ prakaraṇāntarādbheda ityādivistaraḥ kaustubhe draṣṭavyaḥ //

(prakaraṇāntaranyāyaviṣayepi māsaṃ darśapūrṇamāsābhyāmityatra yāgaṣaṭkavidhānam) evaṃ yatrāpi prakaraṇāntare ākhyātasāmānādhikaraṇyamapi nāsti, yathā śatapathabrāhmaṇe darśapūrṇamāsaprakaraṇe cāturmāsyeṣu ca "yavāgvaināṃ rātrimagnihotraṃ juhotī" tyatra,tatropādeyaguṇasāmānyābhāvarūpaprakaraṇāntaranyāyāsaṃbhavena bhedāprasakteragatyā nāmna eva viprakṛṣṭopasthāpakatvaṃ draṣṭavyam / evaṃ māsaṃ darśapūrṇamāsābhyāmityatra sāptamikanyāyena darśapūrṇamāsapadayoḥ prākṛtayāgatrikasaṃbandhidravyadevatādidharmātideśakatvāt teṣāñcaikapadopādānena samuccayāvagamāderutpattivākyāvagatasamuccitadravyadevatāderekaikasm in karmaṇi niveśāyogāt saṅkhyāvadeva karmabhedāvasāyāt prakṛtivadyāgaṣaṭkameva vidheyam / yattu ------- bālaprakāśe ----------prakaraṇāntarasahakṛtadvitvasaṅkhyayā trikadvayabheda upapāditaḥ, taddvivacanasya samudāyadvayagatatvenānuvādāt samidho yajatītyatra bahutvasyeva dvitvasya bhedakatvānupapatterayuktamiti kaustubhe draṣṭavyam //

(kālayoga iva deśayoge nimittayoge ca saṃnidhiṃvinā pūrvakarmopasthityasaṃbhavātkarmabhedaḥ) kāladeśanimittaphalasaṃskāryarūpāṇāṃ pañcānāṃ anupādeyānāṃ madhye kālarūpānupādeyayoge karmāntaratvaṃ prasādhitam deśanimittayoge 'pyatidiśati --------- evamiti //

yadyapyatra yajirna śrūyate; tathāpi dravyedevatāsaṃbandhānupapattyā yajikalpanayā prākṛtāgneyayāgāt karmāntaramityarthaḥ / anupādeyasyetyasyāgre udāharaṇamiti śeṣaḥ / evaṃ nimittasya tvityatrāpi jñeyam / naca sarvebhyo darśapūrṇamāsāvityatrevākhyātāsāmānādhikaraṇyādāgneyanāmnā pūrvakarmopasthitestadvadeva na bhedaḥ sidhyatītyāśaṅkāṃ nirasitumāha ---------- āgneyapadasyeti //

āgneyapadasya nāmadheyatvābhāvāt yajipadavadeva pūrvavihitāvihitakarmasādhāraṇyenāgnidevatyadravyamātravacanasya niyamena pūrvakarmopasthāpakatvābhāvādityarthaḥ / sannidhiṃ vineti //

sannidhisattve darśapūrṇamāsādiṣu tatsāmānādhikaraṇyabādhe 'pi tadabhāve tadbādho na yukta ityarthaḥ //

(phalaṃ cākarmasaṃnidhau / Jaim_2,3.25 /

itisūtraṃ phalaviṣaye 'dhikāśaṅkānivṛttyarthamiti deśanimittayorudāharaṇam) yadyapi phalañcākarmasannidhāvityagrimasūtre cakāreṇa saṃskāryopādānavat deśanimittayorapyupādānasaṃbhavāt tatraivaitadudāharaṇapradarśanaṃ yuktaṃ kartum; tathāpīha tayoḥ kālavadeva karmāntarasādhakatvasya jñātatvādiha pradarśanam / agrimasūtrantu phalādiviṣaye 'dhikāśaṅkānivṛttyarthamiti na doṣaḥ //

prayojanaṃ spaṣṭatvānnoktam //

ityekādaśaṃ prakaraṇāntarādhikaraṇam //

---------------- <B1> (12 adhikaraṇam / ) (a.2 pā.3 adhi.12) phalaṃ ca //

phalasyāgneyamaṣṭākapālaṃ nirvapedrukkāma iti / saṃskārasya tu audumbarīṃ prokṣatīti vrīhiprokṣaṇātkarmāntaram; pañcaiva yathānupādeyāni, tathā vājapeyādhikaraṇe kaustubhe prapañcitam // 12 //iti dvādaśaṃ phalasaṃskāryādhikaraṇam // ----------------- <B2> (adhikāśaṅkayoktādhikaraṇaprayojanam) pūrvādhikaraṇenoktasya pāriśeṣyādupādeyatāsāmānādhikaraṇyena vidheyatvāpādanadvārā sūtragataprakaraṇāntaraśabdopalakṣitāsannidherbhedakatvasyānupādeyaguṇayoga eva saṃbhave phalasaṃskāryayorayogitvāt viniyogavidhiviṣayatvāparaparyāyāṅgatvasya dhātvarthavṛttitayā'kṣepāttatsāmānādhikaraṇyenotpattividhiviṣayatvā- paraparyāyavidheyatvākṣepakatve 'pyupādeyatānākṣepakatvenāsaṃbhavānna prakaraṇāntaravidhayā bhedakatvam, kāladeśanimittādīnāntu anuṣṭhāpakatvena prayogaviśeṣaṇatvāt dhātvarthānuṣṭhāpyatvāparaparyāyopādeyatvāt yuktaṃ tadvidhayā bhedakatvamiti viśeṣāśaṅkānirākaraṇāya pravṛtte etatsūtreṇādhikaraṇāntare viṣayavākyamudāharati --------- phalasyeti //

phalasyetisiddhavannirdeśāt siddhānte 'sya pūrvādhikaraṇaprapañcaparatā sūcitā / ataeva nātīva pūrvapakṣādaraḥ / (rukkāmādivākye karmāntaratvasamarthanam) rukkāma iti //

ruk dīptiḥ / atrāpi deśavākyavat dravyadevatāsaṃbandhānumitayajikalpanayā pūrvayāge phalavidhyanupapatteḥ karmaṇo vidheyatvāt prākṛtāgneyāpekṣayā karmāntaratvamityarthaḥ //

(udāharaṇāntaranirdeśaḥ / pūrvoktādhikāśaṅkānirāsaśca) yattu --------- prācīnaistraidhātavyā dīkṣaṇīyā bhavantītyetadaśvamedhaprakaraṇagataṃ vākyamudāhṛtya traidhātavyādīkṣaṇīyayorbhedāt sāmānādhikaraṇyānupapatterjaghanye dīkṣaṇīyāpade yajamānasaṃskārarūpadīkṣaṇīyā- kāryalakṣaṇāmaṅgīkṛtya tena saṃskāryayajamānopasthiteranupādeyaguṇayuktānupasthitirūpaprakaraṇāntarāt prasiddhasvatantraphalārthavihitatraidhātavyāpekṣayā karmāntaratvamiti saṃskāryodāharaṇaṃ darśitam, tatsarvebhyo darśapūrṇamāsāvitivadākhyātāsamānādhikaraṇatraidhātavyānāmnaḥ pūrvakarmopasthāpakatvopapatteḥ karmāntaratve pramāṇābhāvādayuktamiti tuśabdena sūcayan tadupekṣyānyadudāharati ---------- saṃskāryasya tviti //

atrobhayatrāpyaṅgitve 'pi anuṣṭhāpakatvasyāpi kāmanāviṣayatvādinā sattvādupādeyatvākṣepakatvāt tatsamānādhikaraṇavidheyatvalābhāya karmāntaravidhirāvaśyaka iti viśeṣāśaṅkānirāso draṣṭavyaḥ //

(ekatvamanupādeyamiti bālaprakāśamatanirāsaḥ) atra prakāśakāraiḥ ----------vālaprakāśe kṛtiviṣayatvamupādeyatvamaṅgīkṛtya tadabhāvamātreṇa kālādiṣviva kartṛviśeṣaṇaikatvabrāhmaṇatvādijātīnāmapyanupādeyatvam /

ataeva "anupādeyamekatvaṃ yajamānasya kālavadi" tipratipadādhikaraṇagataśāstradīpikākārikā saṃgacchate ------------ ityuktam, tasya prasaṅgato nirāsamāha ---------- yatheti //

tannirāsaścātra kaustubhe draṣṭavyaḥ / prayojanaṃ pūrvapakṣe prakṛtitvāt pratipadi siddhāntetvanyavikṛtivat parvaṇīti spaṣṭatvānnoktam //

iti dvādaśaṃ phalasaṃskāryādhikaraṇam //

--------------- <B1> (13 adhikaraṇam / ) (a.2 pā.3 adhi.13) sannidhau //

pañcānāmapyanupādeyānāṃ sannidhau pratyudāharaṇāni / darśapūrṇamāsaprakaraṇe "paurṇamāsyāṃ paurṇamāsyāṃ yajeta" "same darśapūrṇamāsābhyāṃ yajeta" "yāvajjīvaṃ darśapūrṇamāsābhyāṃ yajeta" "darśapūrṇamāsābhyāṃ svargakāmo yajete"ti caturṇām / sviṣṭakṛtaṃ prakṛtya "śeṣātsviṣṭakṛtaṃ yajatī"ti śeṣarūpasaṃskāryasya / atra sarvatra saṃnidhinā svaviṣayavṛttividheyatvapratibandhāt prāptasyaiva karmaṇaḥ kāladeśaviśiṣṭaprayogavidhimātraṃ vidhirlāghavāyānumanyate natu karmotpattimapi vidhatte / yatra tu prayogo 'pi prāpto yathā "ya iṣṭye" tyādau, tatra prāptaprayogānuvādena kālādimātravidhiḥ / saṃbhavati hi deśakālayorupādeyatvāsaṃbhave 'pi yāgāṅgatvena viniyogavidhiḥ / nimittasthale tu mitho nimittanaimittikayoraṅgāṅgitvāsaṃbhavāt prāptasyāpi karmaṇo nimittasaṃbandhānumitapāpakṣayārthatvena viniyogavidhiriti vakṣyate / phalasaṃskāryayostu taduddeśena prāptakarmaviniyogavidhiḥ spaṣṭa eva / ato na saṃnidhisattve 'nupādeyaguṇayoge 'pi karmāntaram // 13 // iti trayodaśaṃ prakaraṇāntarapratyudāharaṇādhikaraṇam // --------------- <B2> (pañcānāmapyanupādeyānāṃ saṃnidhau pratyudāharaṇāni) sūtragataphalapadasyānupādeyopalakṣaṇatvamabhipretyāha --------- pañcānāmapīte / nimittasaṃbandhānumiteti //

nimittasyānuṣṭhāpakatvena prayogākṣepakatvāttasyaca phalāpekṣāyāṃ yāvajjīvādhikaraṇavakṣyamāṇarītyā pāpakṣayārthaṃ viniyoga ityarthaḥ / spaṣṭa eveti //

tayoḥ puruṣārthatvena svārthameva viniyogaḥ karmaṇa eveti spaṣṭa ityarthaḥ //

itarat spaṣṭārtham //

evamadhikārākhyasannidheḥ karmotpattyanuvādatvapramāpakatvāt yathā karmāntaratvapratibandhakatvaṃ, tathā tadabhāve 'pi yacchabdādinā yatra tadanuvādapratītistatrāpyupasthitotpattikakarmaṇyeva kālaviniyogakaraṇāt tatpratibandhakatvaṃ draṣṭavyam /
yathā "ya iṣṭye" tyādau, yathāvā "etayā punarādheyasammitayeṣṭiṣu agnihotraṃ juhotī" tyādau ca neṣṭyagnihotrabhedaḥ agnihotravākye yacchabdābhāve 'pi "dīkṣitona juhotī"ti niṣedhāpekṣitodavasānīyārūpeṣvavadhimātravidhau tātparyagrāhakatayāgnihotravidheranuvādāditi dhyeyam /
atraca bhedapramāpratibandhakasya sannidherbhedapramājanakasyāsannidheśca svarūpaniruktyādikaṃ kaustubhe draṣṭavyam /
vistarabhayānnocyate //

iti trayodaśaṃ prakaraṇāntarapratyudāharaṇādhikaraṇam // ------------------- <B1> (14 adhikaraṇam / ) (a.2 pā.3 adhi.13) āgneya //

kāladvayayogenāgneya vidhāya "yadāgneyo 'ṣṭākapālo 'māvāsyāyāṃ bhavatī"ti śrutam / tatra kāladvayayuktādāgneyātkarmāntaravidhānamidam; prakaraṇāntarādabhyāsādvā bhedopapatteḥ / anenaiva vihitasyetareṇa paurṇamāsīmātravidhistu utpattiśiṣṭakālāvarodhānnirākartavyaḥ / naca -------- ekasyaiva karmaṇo 'bhyudayaśiraskatayā vidhidvayena vidhānaṃ piṅgākṣyaikahāyanīśabdābhyāmiva dravyaviśeṣasyeti ----------- vācyam; piṅgākṣyaikahāyanīśabdābhyāmupasthitasyāpyekasyaikena vidhinā vidhāne bādhakābhāvāt, prakṛte tu ekena vihitasya netareṇa vidhisaṃbhava iti karmāntarameva / ata evāmāvāsyāyāmāgneyadvayakaraṇaṃ pūrvapakṣaprayojanamiti prāpte -------- ekasyaindrāgnavidhiśeṣatvānna svātantrayeṇa vidhāyakatvam / praśastāgneyasāhityena caindrāgnapraśaṃsā, ato na karmāntaram // 14 // 47 //

iti caturdaśamāgneyastutyarthatādhikaraṇam //

iti śrīkhaṇḍadevaviracitāyāṃ bhāṭṭadīpikāyāṃ dvitīyādhyāyasya tṛtīya pādaḥ //

------------- <B2> kāladvayeti //

"yadāgneyo 'ṣṭākapālo 'māvāsyāyāṃ paurṇamāsyāṃ cācyuta" iti vākyenetyarthaḥ / paurṇamāsyadhikaraṇe prakaraṇāntarādhikaraṇagataprakāśakāroktarītyā prakaraṇāntarādāgneyabhedaṃ nirasyaikakarmāsaṃbhavipaurṇamāsyamāvāsyālakṣaṇaguṇadvayayogānnyāyasudhākṛdupapāditādāgneyabhedasya svayaṃ prasādhitatvādāgneyaṃ ityekavacanamayuktamapi jātyabhiprāyeṇaikavacanavivakṣayā prayuktam / śrutamiti //

pradeśāntara ityarthaḥ / prakaraṇāntarāditi //

anena ātideśikyanantarasaṅgatiḥ sūcitā / kathañcit sannidheḥ pratibandhakatvena prakaraṇāntarāt bhedāsiddhirityabhipretya tatsatve 'pi bhedakamupanyasyati ---------- abhyāsādveti //

yadyapi saṃpratipannadevatākatvena dvayorāgneyayoḥ sahānuṣṭhānānnāgneyadvayakaraṇaprasaktiḥ pūravapakṣe; tathāpi punarvidhivaiyarthyāpattyaiva sahānuṣṭhānabādhāt, athavā ------------ puroḍāśadvayakaraṇādvā'gneyadvayakaraṇamabhipretyāha -------- ata eveti / yadāgneya iti vākyāntareṇā'gneyasya kevalāgnidevatātvāvadhāraṇāt kathaṃ tenaindrāgnapraśaṃsetyapekṣāyāmāha ---------- praśasteti //

"aṅgiraso vā ita uttamāḥ svargaṃlokamāyanni" tyādyarthavādasahitatadvidhinā āgneyaprāśastyāvagamāt praśastāgneyasāhityenaindrāgnapraśaṃsetyarthaḥ //

pūrvapakṣe prayojanamamāvāsyāyāmāgneyadvayasya tatsaṃbandhitvenāṣṭākapāladvayasya karaṇaṃ, siddhānte neti spaṣṭatvānnoktam //

iti caturdaśamāgneyastutyarthatādhikaraṇam // iti bhāṭṭadīpikāprabhāvalyāṃ dvitīyādhyāyasya tṛtīyāpādaḥ //

<B1> caturthaḥ pādaḥ / (1 adhikaraṇam / ) (a.2 pā.4 adhi.1)

yāvajjīviko 'bhyāsaḥ karmadharmaḥ prakaraṇāt / Jaim_2,4.1 /

"yāvajjīvaṃ darśapūrṇamāsābhyāṃ yajete" tyatra kāmye eva svargādyarthe darśapūrṇamāsakarmaṇi jīvanaparyāptakālavidhiḥ / naca paurṇamāsyādikālavirodhaḥ; vyāpyavyāpakabhāvena amāvāsyāparāhṇādivadubhayorapyupapatteḥ / ata eva vinigamanāvirahātkāladvayavidhāvapi prayogadvayavidhiḥ / jīvanaparyāptakālavidhisāmarthyādeva ca pratipaurṇamāsyādyarthāddarśapūrṇamāsāvṛttiḥ / ataśca tāvadvyāpyaprayogavyāsaktavyāpakaikaprayogādeva svargādiphalamiti prāpte ---------- kālalakṣaṇāpatternāyaṃ kālavidhiḥ / ato dhātusaṃbandhādhikāravihitaṇamulpratyayena jīvanasya karmasaṃbandhāvagateḥ svāvacchinnakālakatvādirūpasaṃbandhāśrayaṇe ca guṇabhūtakālānurodhena pradhānāvṛtternyāyalabhyatvābhāvena yāvacchabdārthasyāpi vidheyatvāpatterlāghavānnimittatvameva saṃbandhaḥ pratīyate / tadāhi pratinimittaṃ naimittikāvṛtternyāyalabhyatvādyāvacchabdārtho 'nuvādaḥ / nimittatvaṃ ca svānvayavyatirekānuvidhāyyavaśyānuṣṭhānavattvam / yathā rāhūparāgānvayavyatirekānuvidhāyi avaśyānuṣṭhānaṃ yasya snānasya tadvattvaṃ rāhūparāge / atraca vyatirekānuvidhāna eva vidhestātparyam / ataśca nimittasattve naimittikasyāvaśyānuṣṭhānabodhanādakaraṇe pratyavāyo 'numīyate / karaṇe ca 'dharmeṇa pāpamapanudati' ityādivākyaśeṣāt rātrisatranyāyena pāpakṣaya evānuṣaṅgiko nityanaimittikasthale phalam / yatratu rathantarasāmatvādinimittasattve naimittikasya pāṭhādeva prāptisaṃbhavenānvayānuvidhānasya pramāṇāntareṇa prāptistatra vyatirekānuvidhāna eva vidhestātparyam / ata eva rathantarābhāve aindravāyavāgratvasyābhāvaḥ / ataśca yāvajjīvapade lāghavādyanurodhena jīvanasya nimittatvāvagatestadanurodhena pāpakṣayārthaṃ viniyogāntaramevedamiti siddham // 1 // iti prathamaṃ yāvajjīvanimittatādhikaraṇam // --------------- <B2> (yāvajjīvaguṇasaṃyuktāgnihotrādiprayogabhedābhedacintā vārtikakārāṇāṃ saṃmateti nirūpaṇam) darśapūrṇamāsābhyāṃ svargakāmo yajeteti kāmyaprayogaṃ vidhāya bahvṛcabrāhmaṇe āmnātaṃ vākyamudāharati ---------- yāvajjīvamiti //

yāvajjīvamagnihotraṃ juhotītyetatsadṛśavākyāntarāṇāmapyupalakṣaṇametat /
atra bhāṣyakāreṇa sūtrānuguṇyena karmadharmatvakartṛdharmatvacintāṃ kṛtāmapi tṛtīyādhyāyasaṃgatāyāstasyā bhedalakṣaṇe 'paryavasite sati karaṇe lakṣaṇāsaṅgatyāpatterayuktāmapi kiṃ yāvajjīvaguṇasaṃyuktānāmagnihotrādīnāṃ prayogā bhidyante; uta eka evāyaṃ prayogaḥ kāmyaḥ sa eva yāvajjīva kālaparimita ityevaṃ lakṣaṇasaṃgataprayogabhedābhedaphalakatvena vārtikakāraḥ samarthayāmāsa //

(uktavārtikasiddhāntāparitoṣāt viniyogabhedābhedāveva pādārtha iti nirūpaṇam) vastutastu ---------- prayogāṅgasyāpi yāvajjīvakālasya pūrvaprayoge sāyaṃprātaḥkālāvaruddhe 'varodhasaṃbhavānna yathā pūrvapakṣe prayogabhedakatvam, tathā nimittasyāpi pūrvaprayoge 'saṃbhavato 'pi prayogānaṅgatvāt tattatpaurṇamāsyādikālīnasiddhaprayogasya karmaṇo viniyogāntarāpādakatve 'pi prayogāntarānāpādakatvānna kālādivat prayogabhedakatvamiti prayogabhedābhedacintāyā asaṃbhavāt kathañcitsaṃbhave 'pi vāveṣṭyadhikaraṇaprasaṅgenaiva vicārayituṃ yuktatvādiha vicārāsaṃgatervārtikakāroktāvaparituṣya nimittasya viniyogānvayitvena tatprayuktaviniyogabhedābhedasya kvāpi pūrvamaprakṛtasyeha pādārthatvena kaustubhe uktāṃ lakṣaṇasaṅgatiṃ tathā nimittasya guṇatvena bhedakatvepyanupādeyaprasaṅgānnimittasvarūpānupādeyasya viniyogabhedakatvavicāreṇa prāsaṅgikīmanantarasaṅgatiṃ ca spaṣṭatvāt, ataeva bhāṣyakāroktasaṃśayamanuktvā pūrvapakṣamevāha ------------ kāmya eveti //

(kāmye darśapūrṇamāsakarmaṇi guṇavidhānamiti pūrvapakṣopapādanam) uta eka evāyaṃ prayogaḥ kāmyaḥ sa eva yāvajjīvakālaparimita iti vārtikalekhanāt kāmyaprayoge 'yaṃ kālavidhiriti bhramaṃ nivartayituṃ darśapūrṇamāsakarmaṇītyuktam //

(kāmya evetyevakāreṇa siddhānte prakaraṇānanugrahasya pūrvapakṣe tadanugrahasya ca sūcanam) tataścaitadvākye prayogānvayiguṇābhāvena prayogavidheḥ /
siddhānte 'pyanāśrayaṇāt paurṇamāsyādikālavidhauca tadāśrayaṇe vinigamanāvirahāt atrāpi tadāpatterihaiva karmoddeśena kālavidhāne sati vakṣyamāṇarītyā prayogavidhiḥ, natu prayogānuvādena kālavidhirityarthaḥ /
siddhāntetasyaiva karmaṇo nimittasaṃbandhena viniyogāntarakaraṇe 'dhikārākhyaprakaraṇānugrahe 'pi kathaṃbhāvākāṅkṣālakṣaṇaprakaraṇānanugrahaṃ pūrvapakṣe tadanugrahañca sūcayituṃ kāmya evetyevakāraḥ prayuktaḥ //

(yāvajjīvapadasya ṇamulantatvaṃ na nimittatvena kintu kālavidhitveneti nirūpaṇam) kālavidhiriti //

yāvajjīvapadasya ṇamulantasyāpi yāvaddehaṃ tiṣṭhatītivat nirūḍhalakṣaṇayā kālaparatvopapatteḥ abhikrāmaṃ juhotītyatra ṇamulantasyāpi nimittaparatvādarśanādiha kālavidhireva yukta ityarthaḥ /
aparāhṇādivaditi //

piṇḍapitṛyajñavākye dvayoramāvāsyāparāhṇakālayairvidhāne 'pyekasya vyāpyakālasyā- vacchedakatvenaikakālyenāvirodhasyevehāpyupapattirityathraḥ // (atra pūrvapakṣe prācīnāpāditayajatyabhyāsalakṣaṇānirāsaḥ) atra prācīnaiḥ siddhānte paurṇamāsyamāvāsyayordarśapūrṇamāsānuṣṭhānena jīvanaparyāptakālānugrahāsaṃbhavāt yāgābhyāsavidhānāya yajatāvabhyāsalakṣaṇā pūrvapakṣe āpāditā, tāṃ parihartumāha ---------- jīvanaparyāpteti //

evañca nābhyāsalakṣaṇā natarāñca tasya vidheyatvamityevakāreṇa sūcitam /
"yāvajjīvako 'bhyāsa" iti sūtramapyārthikābhyāsaparatayā neyamiti bhāvaḥ //
(vyāpyaprayogātiriktavyāpakaprayogāntaravidhipakṣeṇopapādanam) evañca yathaiva paurṇamāsyādivākyeṣu kālaviśiṣṭavyāpyaprayogavidhiḥ, tathaiva yāvajjīvavākye 'pi kālaviśiṣṭaprayogasya vidhānaṃ nānupapannam /

ataeva vidheyatāvacchedakatayā jīvanaparyāpteṣu tāvatsu vyāpyaprayogeṣu tattadvidheyatāvacchedakatayā vibhinnadharmāntareṣvapi vyāsaktaikadharmasya svīkārādvyāpyaprayogavyāsaktavyāpakaprayogādeva phalamityāha ---------- svargādīti //

vyāpyavyāpakaprayogaviśiṣṭakarmaṇaḥ phalāpekṣāyāṃ svargakāmādivākyena svargārthatayaiva viniyogāt svargādyeva phalam, natu yāvajjīvavākyena pāpakṣayārthatvena viniyogāt pāpakṣayaḥ pṛthak phalamityarthaḥ / evañca jīvanaparyāptaistāvadbhiḥ prayogaiḥ ekameva phalaṃ svargādi bhavati, nāntareti bhāvaḥ / etacca vyāpyaprayogāpekṣayā vyāpakaprayogāntaravidhānaṃ kaustubhoktarītyopapāditam //

(ante eva svargādi nāntarā, nāpi pāpakṣaya ityādinirūpaṇam) vastutastu ----------- vyāpakaprayogeṇaiva nirvāhe tattadvyāpyaprayogasvīkāre naiva kiñcit pramāṇam / naca vinigamanāvirahaḥ; paurṇamāsyādivākyeṣu vyāpakaprayogānuvādena tattatkālavidhāne 'pi jīvanakālāvacchedakatvavidhayā tattatkālaniveśasaṃbhavasyaiva niyāmakatvāt /

nahi paurṇamāsyādikāleṣu jīvanasyāvyāvartakasyāvacchedakatvaṃ saṃbhavati; ato 'prāptajīvanakālaviśiṣṭaprayogavidhirayameva /
anyathā paurṇamāsyādikālānāṃ vyāpyavyāpakabhāvena niveśasaṃbhavādavirodhokteranuktisahatvāpatteḥ /
ataeva prayogabhedābhāvena prakṛtasaṅgatyasaṃbhavena viniyogabhedamādāya saṅgatyupapādanaṃ kaustubhoktaṃ saṃgacchate /
tāvatāpica paurṇamāsyādikālāvacchinnajīvanaparyāptakālikaprayogādeva phalaṃ svargādi nāntarā navā pāpakṣayaḥ phalamityasya phalabhedasya na kṣatiriti dhyeyam //

(yāvacchabdārthasya puruṣadharmatvena kālavidhānāyogena nyāyalabdhāvṛttyanuvādatvakathanam) yāvajjīvaśabde hi yāvacchabdasya sāmastyavacanatvāt tasya śakyārthasya puruṣadharmatvena karmadharmatvāyogāt avaśyaṃ jīvapade jīvanakālalakṣaṇāmeva pūrvapakṣe lakṣaṇāpattirityanenābhipretyābhyāsalakṣaṇāpattiṃ prācīnoktāmapahāya kālalakṣaṇameva pūrvapakṣe āpādayan siddhāntamāha--------- kālalakṣaṇāpatteriti //

"dhātusaṃbandhe pratyayā" ityanuśāsanāt yasmāddhātorṇamutpratyayo bhavati taddhātvarthasya dhātvarthāntareṇa saṃbandhasya ṇamulābhidhānāt saṃbandhaviśeṣāpekṣāyāṃ yāvacchabdatātparyagrāhakavaśāt nimittatvarūpatadviśeṣapratīterna tatpratipādanāya manmate lakṣaṇāpattirityabhipretyāha ----------- ata iti //

saṃbandhavidhayaiva kālabodhopapattermamāpi na lakṣaṇāpattiriti pūrvapakṣiṇo lakṣaṇāparihārāśayaḥ saṃbandhāśrayaṇe cetyanena sūcitaḥ / yāvacchabdārthasya vidheyatve ekapadopādānāt viśiṣṭaprayogavidhānādvā vākyabhedānāpattāvapi gauravāpattirlāghavādityanena sūcitā / saṃsargavidhayā bhāne gauravam / padārthavidhayā bhāne lakṣaṇācetyubhayaṃ nimittatvamevetyevakāreṇa vyāvartyaṃ sūcitam //

nyāyalamyatvāditi //

prāṇakriyārūpāṇāṃ jīvanānāṃ bhedānnimittāvṛttyupapatteḥ jīvanagatasāmastyasya naimittikasaṃbandhitvena prāptatvādanuvāda ityarthaḥ //

(jīvane nimitte viniyogāntaravidhānamevātretyādinirūpaṇam) ataeva ------ yatra vidhiśravaṇenānuṣṭhānabodhastatra anuṣṭhāpakarūpanimittāpekṣayā nimittatvarūpasaṃbandhāśrayaṇam / yatratu vartamānāpadeśena tacchravaṇam yathā yāvaddohamityatra tatrānuṣṭhānasyaivābodhanena nānuṣṭhāpakatvarūpatadapekṣayā dhātvarthāntarasaṃbandhaḥ, kintu svāvacchinnakālakatvameva sa iti vaiṣamyam / taduktaṃ vārtike --------- "yuktamatra kālagrahaṇaṃ vartamānāpadeśo hyayam / nātra kācinnimittāpekṣā / tena śrutivṛtte, dohanamatikramya kālo gṛhyate /

yaditvihāpi yāvaddohaḥ svapyādāsītaveti vidhīyeta, tataḥ kena vā dohasya nimittatvaṃ vāryate" iti /
ato jīvanasya nimittatvāt nimittasyānuṣṭhāpakatve 'pi prayogākṣepakatve pramāṇābhāvāt svataḥsiddhaprayogānāmevaiṣāṃ nimittasaṃbandhena vividiṣāyāmiva viniyogāntaramevedamiti na vyāpakaprayogānta eva svargādi phalam /
paurṇamāsīpaurvāhṇādikālaśāstrāntaraikavākyatayāca paurvāhṇikakālāvacchinnapaurṇamāsyavacchinna jīvanasya nimittatvānna tithyantarasya jīvane nimittatvasya na vaikasyāmeva paurṇamāsyāṃ tadavacchinnajīvanarūpanimittabhedādāvṛttyāpattervā prasaṅgaḥ /
paurvāhṇikakālāvacchinnapaurṇamāsyāmeva pratikṣaṇañjīvanabhedamādāyāvṛttyāpādanaṃ tvaśakyatvādeva na saṃbhavatīti bhāvaḥ //

(nimittatvanirvacanam) nimittatvañca nānuṣṭhāpakatvamātrarūpaṃ kāmanādivat, tathātve kāmaśāstreṇaiva tādṛśānuṣṭhānasiddhau etadvacanavaiyarthyāpatteḥ, yāvacchabdānuvādānupapatteśca, ato niyatānuṣṭhāpakatvasyākṣepāttadghaṭitaṃ nimittasvarūpamāha ----------- nimittatvaṃ ceti //

(nimittasamabhivyāhṛtavidherakaraṇe pratyavāyabodhakatvam) niyatatvasyaca buddhipūrvakāriṇā puruṣeṇa svato 'saṃpādyamānatvāt nimittasamabhivyāhṛto vidhiḥ yogyatābalena vidheyākaraṇasya pratyavāyasādhanatāṃ bodhayatītyabhipretyāha ---------- ataśceti //

ataścaitādṛśanimittatvānurodhenāvaśyakartavyatārūpaniyamasyārthasiddhasya kartṛdharmatvena vidhānoktiḥ

kartur vā śrutisaṃyogāt / Jaim_2,4.2 /

iti sūtra iti bhāvaḥ //

(viśvajinnyāyāpravṛttyā vākyaśeṣagatapāpakṣayārthatvopapādanam) atra prābhākarairvidheyākaraṇasya vidhinā pratyavāyajanakatvabodhane 'pi karaṇasya naiva kiñcitphalamityaṅgīkriyate / nyāyasudhākṛtā tu pratyayavācyabhāvanāyā bhāvyasākāṅkṣatvaniyamāt karaṇātphalāṅgīkārepyakaraṇanimittapratyavāyaprāgabhāvaparipālanasya phalatvamityuktam, tadubhayanirāsāyāha --------- karaṇe ceti //

kāmyamānena svargādiphalenāvaśyakatvānirvāhāt viśvajinnyāyena svargaphalakalpanāyogāt phalaviśeṣāpekṣāyāṃ "dharmeṇa pāpamapanudati," "pūrvāṃ sandhyāṃ japan vipro naiśameno vyapohati," "yadrātryā pāpamakārṣaṃ yadahnā pāpamakārṣaṃ manasā vācā hastābhyāṃ" ityādivākyaśeṣebhyo niṣiddhācaraṇajanyapratyavāyakṣayasya phalatvamavasīyate ityarthaḥ / yadyapi dharmeṇetyasya na kiñcidvākyaśeṣatvam, apitu vākyatvameva; tathāpi ādipadasaṃgṛhītānāṃ pūrvoktānāṃ saṃdhyāvandanavidhivākyaśeṣatvādvākyaśeṣetyuktam / akaraṇe pratyavāyabhiyā pravṛttasya pāpakṣayārthaṃ pravṛttyabhāvamapekṣya pāpakṣayasyānuṣaṅgikatvoktiḥ / nyāyasudhākṛnmatanirāsaḥ kaustubhe draṣṭavyaḥ / nimittalakṣaṇaprasaṅgāt rathantarasāmādhikaraṇoktamevārthaṃ punarviśadayati ------------ yatra tviti //

siddhāntamupasaṃharatiṇae.------------- ataśceti //

(pūrvottarakalpaprayojananirūpaṇam) prayojanaṃ pūrvapakṣe yāvajjīvamabhyastarūpaka ekaḥ kāmya eva proyagaḥ jīvanakālasya vikṛtau sauryādāvatideśādyāvajjīviko 'bhyāsaḥ, siddhānte tvaphalakāmasyāpi sāyaṃprātaḥkālayorabhyastarūpastatraivaca parisamāpta ekaḥ prayogaḥ /
sāyaṃprātaḥkālāntare tathaivāparaḥ sauryeca nimittasyānatideśānna yāvajjīvaṃ prayoga iti spaṣṭatvānnoktam //

iti prathamaṃ yāvajjīvanimittatvādhikaraṇam // ---------------- <B1> (2 adhikaraṇam / ) (a.2 pā.4 adhi.2) nāma / agnihotrādau satsvapi bhedakapramāṇeṣu na karmabhedaḥ / bhedakapramāṇairhi svavākyasya karmotpattiparatvāvagaterutpannasyotpattyayogātkarmāntaratvasiddhiḥ / prakṛte tūktapramāṇairutpattiparatvāvagame 'pi puruṣabhedāttattacchākhādhyāyipuruṣān pratyekasyaiva karmaṇaḥ sarvatrotpattisaṃbhavānna karmabhedaḥ / nahi sarvaśākhāḥ sarvapuruṣairadhyeyāḥ, svādhyāyavidhau 'adhvaryuṃ vṛṇīte' itivatsvīyatvaikatvayorvivakṣitatvenānekaśākhādhyayanānupapatteḥ / nacaivaṃ vedāntarasthaśākhādhyayanasyāpyanāpattiḥ 'vedānadhītya' ityādivacanāntarānurodhena vedatrayagataikaikaśākhādhyayanasyaivāvaśyakatvāvagateḥ / ata eva vedabhede puruṣābhedādekatraivotpattiraparatra guṇārthaṃ śravaṇabhityatra niyāmakaṃ vakṣyate / vedaikatve tu pratiśākhaṃ puruṣabhedāt satyapi sarveṣāmutpattiparatve na karmabhedaḥ / ata evaikasmin karmaṇi viruddhānāṃ nānāśākhāgatāṅgānāṃ vikalpaḥ / sa ca na tattatpuruṣabhedena vyavasthitaḥ / tattadaṅgānāṃ tattadadhyetrarthatve pramāṇābhāvena prakaraṇācchruddhakratvarthatvāvagateḥ / aviruddhāṅgeṣu samuccayaḥ / śākhāntarīyāṅgajñānaṃ ca kalpasūtrādibhiḥ sulabham / yattu 'bahnalpaṃ vā svagṛhyoktaṃ' ityādivacanantat sarvāṅgopasaṃhārāsaṃbhave 'nukalpavidhānārthamiti kaustubhe draṣṭavyam / tadevaṃ śabdāntarābhyāsasaṅkhyāsaṃjñāguṇaprakaraṇāntarairnirūpitaḥ karmaṇāṃ bhedaḥ / ataḥ paraṃ teṣāṃ viniyogo nirūpayiṣyate // 2 // iti dvitīyaṃ śākhāntarādhikaraṇam // iti śrīkhaṇḍadevaviracitāyāṃ bhāṭṭadīpikāyāṃ dvitīyādhyāyasya caturthaḥ pādaḥ //

adhyāyaśca samāptaḥ / // / <B2> (lakṣaṇānantarasaṃgatinirūpaṇam) pūrvamutpattiprayogaviniyogabhedakatvenoktānāṃ ṣaṇṇāṃ pramāṇānāṃ nirūpaṇe kṛte saṃpratyekavedagatanānāśākhāgatakarmavidhiṣu śabdāntarasaṃjñāsaṃkhyānāṃ pramāṇānāṃ bhedakatvāyoge 'pi saṃbhavadbhedakatvānāṃ guṇābhyāsaprakaraṇāntarāṇāṃ bhedakatvavicārāllakṣaṇasaṅgatiṃ tathānantarādhikaraṇopanyastaviniyogabhedakatvasyāpya- pavādādāpavādikīṃ cānantarasaṅgatiṃ spaṣṭatvāttathā pūrvapakṣaṃ cātiphalgutvādanuktvodāharaṇapūrvakaṃ siddhāntamevāha ---------- śākhābhedeneti //

ekavedagateti śeṣaḥ / ataeva -------- vedāntaragate "bhūyastvenobhayaśrutī"titārtīyanyāyena yatra vede dravyadevatāśravaṇāt rūpalābhastatraivotpattiḥ, netaratra, tatra guṇārthaṃ punaḥśravaṇamityarthasya siddhāntayiṣyamāṇatvāttatra bhedaśaṅkānupapatternodāharaṇatvam / ato yatrobhayatra rūpalābhenotpattividhibhedasaṃbhavaḥ, tatraiva bhedaśaṅkotthānāt teṣāmevodāharaṇatvamityarthaḥ /satsvapīti //

(saṃjñāśabdāntasaṅkhyānāmabhedakatvepi abhyāsaguṇādeḥ bhedakatvasaṃbhavena pūrvapakṣaḥ) yadapi kāṭhakaṃ kālāpakamityādisaṃjñāyāḥ karmabhedakatvaṃ sūtrakāreṇoktam / tatra tasyā granthaparatvena karmaparatvābhāvāt, vede 'nāmnānenotpattigatatvābhāvācca na bhedakatvasaṃbhavaḥ, sūtre tadupapādanantvabhyuccayamātreṇa jñeyam / tathā śabdāntarasyāpi samānadhātvarthakatvāt itaradhātvarthāpekṣayā bhedakatvasya siddhānte 'pīṣṭatvānnabhedakatvam / tathā saṅkhyāyāḥ svasamavāyibhedakatvāccāsaṃbhavaḥ, evaṃ saṃjñāśabdāntarasaṅkhyānāmasaṃbhave 'pyananyaparavidhipunaḥśravaṇarūpābhyāsasya aindrāgnaikādaśakapālatvādiguṇāvarodhe vacanāntarāmnātadvādaśakapālatvādiguṇāntarasya niveśāyogāt guṇasya dūrasthatvenāsannidherupādeya- guṇasāmānyābhāvācca prakaraṇāntarasyaca bhedakatvasaṃbhavābhiprāyeṇa bhedakapramāṇeṣviti bahuvacanopādānaṃ kṛtam / tadevopapādayati--------- bhedakapramāṇairhīti //

(svādhyāyasyādhyayanavidhyuddeśyatvepi kalpyavidhāvupādeyatvātsvīyatvaikatvayorvivakṣaṇam) adhvaryuṃ vṛṇīta itivaditi //

anenaca ---------- svādhyāyasyādhyayanaṃ pratyuddeśyatvāduddeśyasvādhyāyagataikatvāvivakṣāśaṅkāyāḥ yathaivādhvaryuṃ vṛṇīte ityatra satyapyadhvaryoruddeśyatve vṛtenādhvaryuṇā svakāryaṃ kuryāditi kalpyavidhāvupādeyatayā śravaṇādekatvavivakṣā, tathehāpyadhītena svādhyāyenārthajñānaṃ bhāvayediti kalpyaviniyogavidhau upādeyatvaśravaṇāt tadvivakṣeti nirāsaḥ sūcitaḥ / svairadhīyate 'sau svādhyāya iti vyutpattyādhyāyagatasvaparaṃparāgatapuruṣaparigraharūpasvīyatvokteḥ svīyatvetyuktam //

(svādhyāya ityadhyāyasya vedatvavyāpyaśākhāparatvavyavasthāpanam //)//

"anayā trayyā vidyayā lokaṃ jayati" "vedānadhītya vedau vā vedaṃ vāpi yathākrama" mityādiśrutismṛtibhirvedāntaragataśākhādhyayanasyābhyanujñānāt tadanurodhenādhyāyapadamapi ṛgvedatvādivyāpyaśākhā- parameva; tatraivaca svīyatvaikatvayorviśeṣaṇatvāt / ṛgvedatvādivyāpyāyā ekaikapitryādiparamparāgatāyāḥ śākhāyā adhyayananiyamakaraṇena tadvyāpyaśākhāntarasyaivādhyayanavidhāne 'pi na vedāntaragatāyāstannivṛttirityabhipretya samādhatte---------- vedāniti //

(vedabhede karmabhedaḥ na śākhābheda ityupapādanam) puruṣābhedāditi //

vedabhedena tadadhyayanasya sarvapuruṣān pratyavirodhāt tadgatavidhipunaḥ śravaṇasyādhyetṛbhedapuraskāreṇa jñānārthatvena parihārāsaṃbhavāt ubhayotpattau prāptāyāṃ bhūyodharmāmnānaṃ yatra tatrotpattiritaratra guṇārthaṃ śravaṇamityarthabhūyastvaṃ niyāmakaṃ tṛtīye vakṣyata ityarthaḥ / evaṃ yatra sāmavede ekasyāmeva śākhāyāṃ pañcaviṃśaṣaṅviṃśākhyabrāhmaṇabhedastatrāpyadhyetṛbhedābhāvādekatra vidhiraparatrānuvādo bādhakāsattve, tadabhāvetu karmāntaramevābhyāsādityapi jñeyam / utpattiparatveneti //

tattadadhyetṝn prati ajñātotpattijñāpakatayā vidhipunaḥśravaṇopapatterna karmabheda ityarthaḥ //

evaṃ vidhipunaḥ śravaṇasyānyaparatvādabhyāsasya bhedakatve niraste tenaivānupasthitirūpaprakaraṇāntarasya pramātṛbhedenotpattyākṣepakatve 'pi bhedākṣepakatvābhāvāt bhedakatvāsiddhimabhipretyāvaśiṣṭaṃ guṇakṛtabhedaṃ nirasitumāha -------- ataeveti //

yato 'dhyetṛbhedena dvayorapyutpattiparatvāt naikatarasyotpattiśiṣṭatvamutpannaśiṣṭatvaṃ vā, ata eva ekatareṇaikatarasya bādhāyogādekārthatve sati vrīhiyavayoriva vikalpa ityarthaḥ / kāṭhakādisamākhyānāṃ śākhāsviva karmaṇyapi prayogāt tābhirādhvaryavādisamākhyāvat puruṣaviśeṣaniyamopapattyāśaṅkāmabhipretya pariharati ---------- saceti //

karmaṇi prayogasya kaṭhaproktagranthavihitasaṃbandhanimittakasya kartṛtāsaṃbandhena kaṭhādiniyāmakatvāyogāt na tena vyavasthāsiddhirityarthaḥ //

(śākhāntarīyāṅgānuṣṭhānopāyanirūpaṇam) nanu --------- śākhāntarīyāṅgānāṃ pradhānānāṃ vādhyayanavidhisiddhajñānābhāvāt kathamanuṣṭhānopapattirityāśaṅkāṃ kratuvidhīnāṃ svakartṛśākhārthaviṣaye 'dhyayanavidhisiddhajñānalābhena tadupāyānākṣepakatve 'pi śākhāntaravṛttisvānuṣṭheyārthaviṣaye tadvidhisiddhajñānābhāve sati tadupāyākṣepakatvopapatteḥ kalpasūtrādhyayanena tajjñānasaṃbhavenānuṣṭhānopapattyā nirasyati-------- śākhāntarīyeti //

(kratuvidhīnāṃ śūdrādhikārākṣepakatvanirāsaḥ) śūdrasya tadākṣepasaṃbhave 'pi tadupāyādhyayananiṣedhānna taditi vaiṣamyamiti bhāvaḥ //

(bahvalpaṃ vetivacanavirodhaparihāraḥ) nanu -------- śākhāntarīyāṅgopasaṃhāre "bahvalpaṃ vā svagṛhyoktaṃ yasya yāvat prakīrttitaṃ / tasya tāvati śāstrārthe kṛte sarvaḥ kṛto bhave" diti vacanena svagṛhyapadasyopalakṣaṇatayā svagṛhyoktasya svaśākhāvagatasya vānuṣṭhānaniyamavidhānāt tena virodha ityāśaṅkānirāsāyāha ---------- yattviti //

(pūrvottarapakṣaprayojananirūpaṇam) prayojanaṃ śākhāntaragatāṅgānāṃ na vikalpasamuccayau pūrvapakṣe / siddhānte tāviti pūrvamevoktaprāyatvānnoktam //

(adhyāyārthopasaṃhāraḥ / uttarādhyāyārthasaṃgrahaśca) eteṣāñca pramāṇānāmekaviṣayopanipāte 'nadhigatārthagantṛtvatadabhāvarūpaprāmāṇyāprāmāṇyaviśeṣe 'pi virodhābhāvānna balābalānveṣaṇaṃ kāryamityabhipretya tadavaśiṣṭasya vicāraṇīyasyābhāvāt adhyāyārthamupasaṃharati --------- tadevamiti //

śrotṝṇāmaudāsīnyavāraṇena sukhagrahaṇārthamuttarādhyāyārthaṃ saṃgṛhṇāti -------- ataḥparamiti //

teṣāmiti bahuvacanena ataḥ paramityanenaca sūcitottarādhyāyārthanirūpaṇaṃ pratyetadadhyāyārthanirūpaṇasya hetuhetumadbhāvarūpā saṅgatiruttaratra spaṣṭībhaviṣyati //

// iti dvitīyaṃ śākhāntarādhikaraṇam //

iti kavimaṇḍana-khaṇḍadevaśiṣya-śuṃbhubhaṭṭaviracitāyāṃ bhāṭṭadīpikāvyākhyāyāṃ prabhāvalyāṃ dvitīyādhyāyasya caturthaḥ pādaḥ //

atra dvitīyādhyāyassamāptaḥ //

adhyāyaḥ pādaḥ adhikaraṇasaṃkhyā ādito 'dhikaraṇasaṃkhyā 2 4 47 71 //

<B1> śrīḥ /

bhāṭṭadīpikā /

--- /// --- prabhāvalīvyākhyāsaṃvalitā / tatra tṛtīyādhyāyasya prathamaḥ pādaḥ / (1 adhikaraṇam / ) (a.3 pā.1 adhi.1)

athātaḥ śeṣalakṣaṇam / Jaim_3,1.1 /

tadevaṃ ṣaṭpramāṇake karmabhede nirūpite saṃprati śeṣinirūpitaṃ śeṣatvāparaparyāyamaṅgatvaṃ nirūpyate / bhinnānāṃ hi tat saṃbhavati nābhinnānāmiti tannirūpaṇasya tatra hetutvam / yadyapi ca dravyakarmaṇormitho 'ṅgāṅgibhāve na pūrvoktanirūpaṇasya hetutā; tathāpiaṅgatvasāmānādhikaraṇyena hetutāmādāyaiva saṅgatyupapattāvavacchedakāvacchedena tadasattve 'pi na kaścidvirodhaḥ / aṃśa eva hetutvaṃ, aṃśāntare tu tu tatprasaṅgānnirūpaṇamityapi bodhyam / aṅgatvameva vādhyāyārtho 'ṅgitvaṃ tvarthāt / tadapi ca śrutyādiṣaṭpramāṇakaṃ, atideśapramāṇakasyehāvicāryatvāt / taccānekaprakārakaṃ vicāryate / aṅgatvalakṣaṇam śeṣapadaśakyatvāvacchedakam, aṅgāṅgitayoravacchedakam, śrutyādīni ca ṣaṭ aṅgatve pramāṇāni, tayorvirodhe balābalam, virodhaśca kvāsti kva nāstītyādi // 3 // 1 // iti prathamaṃ pratijñādhikaraṇam // <B2> ajñānatimiradhvaṃsi satyajñānaprakāśakam / sarvābhīṣṭapradaṃ naumi śrīrūpaṃ sundaraṃ mahaḥ // 1 // yo vedaśāstrārṇavapāradṛśvā yajñādikarmācaraṇe 'tidakṣaḥ / sadāśivārādhanaśuddhacittastaṃ bālakṛṣṇaṃ pitaraṃ namāmi // 2 // śrīkhaṇḍadevaṃ praṇipatya sadguruṃ mīmāṃsakasvāntasarojabhāskaram / atyantasaṃkṣiptapadārthatatkṛtau prabhāvalīṭippaṇamātanobhyaham // 3 // yadyapyatra guroḥ kṛtāvapi mayāpyudbhāvyate kācanā- saṃbhūtistadapi pracāracature naiṣā purobhāgitā / kintu kṣmātilakāḥ kuśāgradhiṣaṇāḥ siddhāntabaddhādarāḥ madvākyaṃ parihṛtya tatkṛtimalaṅkurvantviyaṃ me matiḥ // 4 // yadyapyathaśabdasya ānantaryapūrvaprakṛtāpekṣitvamadhikāraśceti trayor'thāḥ; tathāpi jijñāsāsūtre śabdena nirdiṣṭasyaiva pūrvaprakṛtaniyame satyadhyayanasya pūrvaṃ śabdena nirdiṣṭatvābhāvena pūrvaprakṛtāpekṣārthatvānupapatteḥ jijñāsāyāśca pramāṇaparatantratvena kṛtisādhyatvābhāvāt śabdavyāpāradvārā adhikārāsaṃbhavāt vicāralakṣaṇāyāṃ pramāṇābhāvācca tadubhayārthatvamanaṅgīkṛtya ānantaryārthatvamevāthaśabdasya svīkṛtam, prakṛte tu śeṣatvanirūpaṇaparaśabdavyāpārasaṃbhavenādhikārārthatvopapatteḥ tasyaca bhedalakṣaṇānantarameva kriyamāṇatvenānantaryasya tadupajīvyatvenaca pūrvaprakṛtāpekṣatvasyārthādeva siddherna tadarthakatvamapyāśrayaṇīyam //

taduktaṃ vārtike ------- "evamarthadvaye tāvadathaśabdasya varṇite /
saṃbandho 'dhyāyayorukto yadvārthāt siddha eva saḥ //
tataścāpunaruktatvādvakṣyamāṇārthagocarā /
adhikārārthatā vaktumathaśabdasya vakṣyate" iti //

evamathaśabdārthaṃ sūcayan sukhagrahaṇāya vṛttavartiṣyamāṇārthaṃ pratijānīte ------- tadevamiti //

"śeṣasyaivādhikāro 'tra yukto nānyasya kasya cit / śeṣadhīsiddhyapekṣatvādanyalakṣaṇavākdhiyāmi"ti vārtikoktāvasaraṃ sūcayituṃ -------- saṃpratītyuktam /

yadyapyanyonyasaṃbandhāt śeṣaśeṣiṇorubhayorapi jñānāya nirūpaṇamāvaśyakam, pratyuta prādhānyāt śeṣinirūpaṇameva kartuṃ yuktamitisūtre śeṣalakṣaṇamityuktamayuktamityāśaṅkānirāsāya ------- śeṣinirūpitetyādyuktam /
śeṣo 'syāstītimatvarthatayā viśiṣṭaśeṣinirūpaṇe kartavye viśeṣaṇavidhayā śeṣasya nirūpaṇāvaśyakatvāt tannirūpaṇe cārthādeva śeṣinirūpaṇasiddheḥ śrutyādipramāṇānāṃ ca śeṣatva eva vyāpārāt tatsamavāye balābalasya ca śeṣiṇyaviruddhatvena śeṣa eva saṃbhavādāvaśyakaṃ śeṣanirūpaṇameva kartavyamabhipretya sūtre tanmātrapratijñānam /
tatraca vakṣyamāṇalakṣaṇāṅgatvaghaṭakībhūtoddeśyatāśālitvarūpaśeṣitvasyār'thādeva nirūpaṇamiti na virodhaḥ /
etena ------- śeṣitvajñānasya nāntarīyasiddhikatvamupapāditavatopi somanāthasya tannirūpaṇe 'pyadhyāyārthatvoktiḥ vārtikaviruddhatvāt ---------- apāsteti bhāvaḥ //

sūtre śeṣapade bhāvapradhānatvasya anantādhyāhārādyarthaparatvābhāvasyaca sūcanena śeṣatvamaṅgatvaṃ lakṣyate yenādhyāyena taṃ vakṣyāma iti sūtrārthamabhipretyāha --------- śeṣatveti //

sautrātaḥśabdasiddhāṃ pūrvottarādhyāyārthanirūpaṇayoḥ hetuhetumadbhāvasaṃgatiṃ darśayati -------- bhinnānāmiti /
dravyakarmaṇoriti //
dadhyādidravyāṇāṃ tathā karmaṇāṃ lokasiddhabhedavatāṃ dvitīye 'nirūpitabhedānāṃ mithaḥ aṅgāṅgibhāva ityarthaḥ /
karmaṇāmeva mitho 'ṅgāṅgibhāvanirūpaṇasya dvitīyādhyāyasiddhabhedanirūpaṇādhīnatvāt sāmānādhikaraṇyena saṅgatyupapattyā pariharati tathāpīti //

dravyādyaṅgatvanirūpaṇasya asmin pakṣe asaṅgatyāpattiṃ parihartuṃ pakṣāntaramāha ------- aṃśa eveti //

śeṣatvamātranirūpaṇasya adhyāyārthatvenetyādiḥ //

pramāṇanirūpaṇasya kariṣyamāṇasyādhyāyasaṅgatiṃ pariharannāha -------- taccāneketi //

tataśca śeṣatvalakṣaṇapratijñayaiva tatsaṃbandhivicārajātasya kariṣyamāṇasya sarvasya pratijñāyā apyadhyāyārthatvānna tasyāsaṅgatirityarthaḥ //

tatra bhāṣye kaḥ śeṣaḥ kena hetunā śeṣaḥ kathaṃ ca viniyujyate ityādīni ca viniyoge kāraṇānīha vakṣyante /
teṣāṃ ca balāvadabalavattā /
etattātparyeṇānyadapyupodghātādinetyanekaprakāratā darśitā /
tatra ḥśeṣaḥ parārthatvādḥiti uttarasūtre pañcamyantena hetūpādānadvārā lakṣaṇasyoktasya śābdatvapratītestenaiva arthātsiddhasya svarūpasyārthikatvamabhipretya svarūpakathanaparasyāpi bhāṣyasyārthikābhiprāyakatāṃ sūcayan lakṣaṇaparatayā vyākhyānaṃ darśayati ---------- aṅgatvalakṣaṇamiti //

yena pravṛttinimittena hetunā śeṣapadaṃ prayājādiṣu prayujyate, taccheṣapadaśakyatāvacchedakamevetyabhipretya dvitīyapratijñāparabhāṣyārthamāha ------- śeṣapadeti //

avaghātādikaṃ śrutyādibhirviniyujyamānaṃ śrutarūpāvacchinnoddeśyatābādhena sarveṣu viniyujyate uta tadabhāvenetyarthakatṛtīyapratijñāparabhāṣyasya tātparyārthaṃ darśayati --------- aṅgāṅgitayoriti //

etattātparyeṇānyadapyupodghātādineti bhāṣyasūcitaṃ pratijñāntaramāha -------- virodhaśceti //

ādipadena virodhāvirodhavicāraprasaktānuprasaktyā kariṣyamāṇavicārasya saṃgrahaḥ //iti prathamaṃ pratijñādhikaraṇam // ------------- <B1> (2 adhikaraṇam)(a.3 pā.1 adhi.2)

śeṣaḥ parārthatvāt / Jaim_3,1.2 /

ihādyaṃ prakāradvayaṃ nirūpyate / yadeva hi aṅgatvalakṣaṇaṃ tadeva śeṣapadaśakyatāvacchedakaṃ nānyat / tatrāṅgatvaṃ nāma pārārthyam / tacca yaduddeśapravṛttakṛtikārakatvena vihitaṃ yattatvaṃ tadaṅgatvam / svargoddeśapravṛttapuruṣakṛtau yāgānukūlāyāṃ kārakatvena vidhyanvayācca yāge lakṣaṇasamanvayaḥ / pradhānoddeśapravṛttapuruṣakṛtau prayājādyanukūlāyāṃ prayājādeḥ kārakatvena vidhyanvayācca prayājādāvapi saḥ / dravyaguṇakālakartṛdeśādau ca yāgādyuddeśyayāgānukūlakṛtau karaṇatvakartṛtvādhikaraṇatvādikārakatvena vidheyatvādyāgāṅgatvāvighātaḥ / ṣaṣṭhīsthale ca saṃbandhasāmānyābhidhāne 'pi kārakatva eva paryavasānānnāvyāptiḥ / nimittasya ca kriyānvayino 'pi kārakatvābhāvānnāṅgatvāpattiḥ / nimittasyānuṣṭhāpakatvākhyoddeśyatve 'pi ripsitatvākhyoddeśyatvābhāvācca na yāgasya nimittāṅgatvam / lakṣaṇe tādṛśyā evoddeśyatāyā vivakṣitatvāt / uddeśyatāpadenaiva ca karmakārakalābhāt kārakapadaṃ tadatiriktaparam / kṛṣyāderapi yāgakṛtikārakatvādaṅgatvaprasaktau vidheyatvāntam / yathācāsya na kvāpyavyāptyativyāptī tathā kaustubhe vistaraḥ / evaṃ ca yatredaṃ na lakṣaṇaṃ, yathā yāgāderbhāvanādi prati, tatra bhākto 'ṅgatvavyavahāraḥ śāstre / yadyapi ca nedṛśamaṅgatvaṃ śrutyādipramāṇakaṃ, kārakatvamātrābhidhāyitvāt tṛtīyādeḥ / tathāpi yatpadārthaḥ svargādipadāt, taduddeśyakatvaṃ saṃsargādinā, kṛtirākhyātāt, kārakatvaṃ tṛtīyādeḥ, vidhyanvayitvaṃ vidhipadasamabhivyāhārāt / vidhirhi viśiṣṭabhāvanāṃ vidadhadarthādviśeṣaṇānyapi vidhatte iti sarveṣāmuddeśyatvena vidheyatvena vā vidhyanvayaḥ / ataevāṅgatvaghaṭakībhūtapadārthāntarāṇāṃ pramāṇāntareṇa prasiddhāvapi tadghaṭakakārakatvasya śrutyādigamyatvātteṣāmaṅgatvaprāmāṇyavyavahāraḥ // 3 // 2 //

// iti dvitīyaṃ śeṣalakṣaṇādhikaraṇam //

<B2> prayājādau śeṣapadavācyatānumāne parārthatvasya pañcamyā hetutvābhidhānāt tasyaiva śeṣapadaśakyatāvacchedakatvam, arthācca svarūpaparicāyakatvāt lakṣaṇatvamapītyabhipretyāha ------- yadevahīti //

yattu upakārakatvaṃ śeṣatvaṃ bādariṇocyate, yacca yena vinā yanna bhavati sa bījādiraṅkurādeḥ śeṣa ityevamavinābhāvahetukaṃ śeṣatvaṃ parairucyate, tannirākartuṃ "śeṣaḥ parārthatvādi" tisūtreṇa pārārthyarūpaṃ śeṣatvamuktaṃ jaimininā /
tadvyācaṣṭe --------- tatreti //

paśvaṅgabhūtānāmapi prayājagodohanādīnāṃ puroḍāśapraṇayanādyupakārakatvena tadaṅgatvāpatterayuktamupakārakatvarūpaṃ tallakṣaṇam tathā āgneyādīnāṃ mitho 'vinābhāvena parasparamaṅgatvāpatteravinābhāvalakṣaṇamapyayuktam, kintu pārārthyamevetyarthaḥ //

nanu kimidaṃ parārthatvaṃ nāma? tadyadi paroddeśapravṛttakṛti samavāyitvaṃ tadācetane yāgādāvavyāptiḥ, yaditūktakṛtisādhyatvaṃ tadā deśakālakartrādāvavyāptiḥ / etena ------ paroddeśapravṛttakṛtivyāpyatvāparaparyāyamaṅgatvaṃ pārārthyamiti nyāyaprakāśoktaṃ -------- apāstam / yadi tu uktakṛtisaṃbandhitvaṃ tadā nimitte 'tivyāptiḥ / ataḥ pārārthyasyāpi nirvacanānarhatvānna tallakṣaṇatvaṃ saṃbhavatītyata āha -------- tatreti //

tadaṅgatvamiti //

taduddeśyanirūpitāṅgatvamityarthaḥ /
kārakatvena vidhyanvayāditi /
kṛtau kārakatvena hetunā tadviśiṣṭakṛtau vidhyanvaye satyarthāt viśeṣaṇībhūte yāge vidhyanupraveśena vidhyanvayādvihitatvaṃ yāge iti lakṣaṇasamanvaya ityarthaḥ //

saptamādye svargoddeśena prayājādīnāṃ vidhānāśaṅkānirākaraṇapūrvakaṃ pariplavatvaṃ nirākariṣyate, tadanusaṃdhāya lakṣaṇānvayaṃ darśayati -------- pradhānoddeśeti //

dravyasya kriyānivartakatvena guṇasya dravyaparicchedakatvena kārakatayā vidhānāt karaṇatvenānvayāt tatrāpi tadanvayaṃ darśayati --------- dravyeti //

etacca kramasyāpi padārthaparicchedakatvena kārakatayā vidhānāt tasyāpyupalakṣaṇam //

ṣaṣṭhīti //

yathādhvaryavamiti samākhyākalpitavidhau adhvaryoḥ ṣaṣṭhyā saṃbandhamātrāvagame 'pi tasya kartṛtve paryavasānerna kartṛtayā tattatpadārthāṅgatvamityarthaḥ //

nimittasyānuṣṭhāpakatayā uddeśyatvenānvayāt nimittoddeśapravṛttakṛtikārakatvena vihitatvasya yāge sattvānnimittāṅgatvaṃ nirasitumāha ---------- nimittasyeti //

yathācāsyeti //

atideśena prayājādīnāṃ paśuyāgoddeśapravṛttakṛtikārakatvena vihitatve 'pi paśupuroḍāśe upakāramātrākṣepeṇa padārthāṃśe 'tideśākalpanena taduddeśapravṛttakṛtikārakatvena vidhānābhāvānnātivyāptiḥ / evaṃ godohanasya praṇayanopakārakasyāpi taduddeśyakakṛtikārakatvābhāvānnātivyāptiḥ //

atraca kṛtikārakatvamityetāvanmātroktau phalasyāpi karmatāsaṃbandhena kṛtikārakatvāt phalāṅgatvāpattiḥ / ataḥ paroddeśapravṛttetyarthakaṃ yaduddeśapravṛtteti kṛtiviśeṣaṇam / phalasyaca phalaṃ prati paratvābhāvāt phaloddeśapravṛttapuruṣakṛtau karmatayā phalasya vidhyanvayena bhoktraṅgatve 'pi na phalāṅgatvaprasaktiḥ, etadevābhipretya uddeśyatāpadenaivetyādyuktam / apūrvasyāpi phaloddeśapravṛttakṛtau karaṇatvenānvayāt phalāṅgatvopapattirityādi kaustubhe draṣṭavyo vistara ityarthaḥ //

yadyapyavaghātādīnāmaṅgatve vrīhyādīnāṃ lokasiddhānāmevopādānānna taduddeśapravṛttakṛtirasti; tathāpi apūrvasādhanatvākāreṇa taduddeśyakṛtisaṃbhavānna kṣatiḥ //

bhāvanādipratītiḥ kṛteḥ kṛtyantarābhāvāt yāgasya bhāvanāṃ prati tasyāśca phalaṃ prati śabdabhāvanāyāśca arthabhāvanāṃ prati paśvādeśca kārakaṃ prati kārakatvasyaca kriyāṃ pratyaṅgatvavyavahāro bhākta ityarthaḥ //

yattu prakāśakāraiḥ ------ bhāvanāyāḥ phalāṅgatvādivyavahārasya mukhyatvasiddhau iṣṭoddeśyapravartanāprayojyatvaṃ svasveṣṭaṃ pratyaṅgatvam, prayojyatvañca kāryatatkāryasādhāraṇam /
pravartanākāryaṃ pravṛttistatkāryañca yāgaphalādi svasveṣṭaṃ pratyaṅgam ------- ityuktam, tat dravyadeśakālakartrāderapi karaṇatvādhikaraṇatvakartṛtvādipravṛttidvārā pravartanājanyatvena tasyāpyaṅgatvāpatteḥ śābdabhāvanāyā ārthabhāvanāṅgatvasyaivamapi durupapādatvāt ayuktamiti vyaktaṃ kaustubhe //

yadapi bhāṭṭālaṅkārakṛtā --------- vidhyanvayinyāṃ kṛtau yadviṣayatvānupapattiryaduddeśyakatvena parihriyate tat tasyāṅgaṃ tadarthamiti ------- uktam, tanna; kālasaṃbandhabodhakavākye kālādivṛttikṛtaviṣayatvānupapattiparihārasya karmoddeśyatvenāpyasaṃbhavādeva kāloddeśena karmaṇa eva kṛtiviṣayatvāṅgīkāreṇa karmaṇaḥ kālāṅgatvāpattyā kālasya karmāṅgatvānāpatteḥ / asmanmatetu kṛtiviṣayatvarūpopādeyatvasāmānādhikaraṇyena vidheyatvasyaiva autsargikasya sannidhyādipratyabhijñāpakapramāṇasattve bādhenopādeyatvasamānādhikaraṇavidheyatvāsaṃbhave 'pi ajñātatadadhikaraṇatvajñāpanena vidheyatvaṃ nānupapannam //

atraca vyāpārabhedena kārakāṇāṃ bhedāt tadghaṭitāṅgatvasyāpi pratipadārthaṃ bhedāvagamena tattadaṅgatvaṃ prati prayājatvādereva lakṣyatāvacchedakatvaṃ sūcayituṃ lakṣaṇe yattacchabdopādānam / kṛtikārakatvena vidhyanvayitvarūpapārārthyasya śrutyādipramāṇāni vinā vaktumaśaktestānyapyarthādiha upakṣiptānīti dhyeyam // //

iti dvitīyaṃ śeṣalakṣaṇādhikaraṇam //

-------------- <B1> (3 adhikaraṇam / ) (a.3 pā.1 adhi.3)

dravyaguṇasaṃskāreṣu bādariḥ / Jaim_3,1.3 /

yadyapi pārārthyamaṅgatvaṃ tathāpi na yāgāderlakṣyatā / samānapadaśrutyā yāgādereva bhāvanābhāvyatvena tasya svargoddeśena vihitatvābhāvāt / vidheḥ svarūpayogyatvenaiva liṅarthatayā iṣṭasādhanatvānākṣepakatvāt / ākṣepakatve 'pi bhramapramāsādhāraṇyeneṣṭasādhanatvajñānasyaiva kāraṇatayeṣṭasādhanatvasiddhau pramāṇābhāvācca / svargakāmapadasya tu strīkāmaḥ prāyaścittaṃ kuryāditivat kartṛparatvādināpyupapatterna bhāvyaparatvāvaśyakatā / ato na yāgāderlakṣyatvam / vastutastu ---------- upakārakatvameva śeṣatvam; tadarthe 'pyapakārake śeṣatvavyavahārābhāvāt / tacca śrutiliṅgavākyarūpapramāṇatrayameva / ataeva vrīhyāderdravyasyāruṇyāderguṇasyāvaghātādeḥ saṃskārasya copakārakatvadarśanāccheṣatvam / prokṣaṇādisaṃskārasya tu liṅgenāṅgatvāsaṃbhave 'pi śrutivākyābhyāmaṅgatvapratītestadbalenaiva upakārakalpanayā śeṣatvopapattiriti teṣāmeva lakṣyatvamiti prāpte ----- nopakārakatvaṃ śeṣatvam, godohanadadhyānayanāderapi praṇayanavājinayāgāṅgatvāpatteḥ, api tu pārārthyameva / apakārakasthale tu tadapakārasyaiveṣṭatvenoddeśyatā na tu tasyeti na tadarthe 'pyapakārake śeṣatvavyavahāraḥ / tadapi śrutyādiṣaṭpramāṇagamyamiti vakṣyate / ataśca vākyādyāgo 'pi phalaṃ pratyaṅgam / tathāhi -------- yadyapi vidheḥ svarūpayogyatayaiva pravṛttyanukūlatvaṃ liṅāvagamyate; tathāpi kadācit pravṛttyabhāve vidhivaiyarthyāpatteravaśyaṃ kadācittayā bhavitavyam / tadā ceṣṭasādhanatājñānaṃ vinā tadasaṃbhavāttasya ca bādhakābhāve bhramatvāyogādiṣṭasādhanatvaṃ tāvadyāgasyavidhibalādavagamyate, iṣṭaviśeṣasādhanatvaṃ ca svargakāmādipadasamabhivyāhārāditi yāgasya svargāṅgatvasiddhiḥ / evaṃ phalasyāpi bhoktṛpuruṣāṅgatvam / bhoktā cotsargato vidhivaśātkāmanāvaśādātmanepadavaśācca kartaiva, pramāṇasattve tvanyaḥ / atrāṅgatvavyavahāro bhākta iti tu dhyeyam /

puruṣaḥ punaḥ kartṛtvādinā yāgādyuddeśyakakṛtikārakatvādvākyādeva tadaṅgaṃ ityavivādameva // 3 //

// iti tṛtīyaṃ yāgaphalapuruṣāṇāṃ svargapuruṣādyaṅgatādhikaraṇam //

<B2> atroktasya lakṣaṇasya lakṣyapradarśanadvārā kaḥ śeṣa ityayamaṃśo nirūpyata ityabhipretyāha -------- yadyapīti //

nanu liṅaḥ phalopahitapravṛttyanukūlavyāpārarūpapravartanābhidhāyitvāt tayā ca phalopahitapravṛtteriṣṭasādhanatājñānaṃ vinā ajananāt tadākṣepāvaśyaṃbhāve iṣṭoddeśena sādhanatayā vidhānasaṃbhavāt kathaṃ na yāgāderlakṣyatvamityata āha -------- vidheriti //

yogyatayā pravṛttyanukūlavyāpāratvameva liṅarthaḥ, natu phalopahitapravṛttyanukūlatvam, yena pravṛttiviṣayasya yāgāderiṣṭoddeśyakakṛtikārakatvamākṣipet; kāmye karmaṇi kāmanāyāṃ satyāmapi vidhiśataśravaṇe 'pi kadācitpravṛttyajananāt /
ataśca pravṛttijanane yogyamātrasya vidheḥ svaviṣaye iṣṭoddeśyakakṛtikārakatvānākṣepakatvānna yāgādeḥ pārārthyasiddhirityarthaḥ //

nanu svargakāmapadena svargasya uddeśyatvāvagame satyarthādyāgasya bhāvyāṃśopanipātāsaṃbhavāt karaṇatvenaiva vidhānānnānupapattirityata āha -------- svargakāmeti //

evañca yāgasyaiva bhāvyatvāt svargakāmasya kartṛtvenānvayāt phalābhāvānna yāgasya phalāṅgatvam navā phalasya puruṣāṅgatvam, puruṣasya tu kartṛtvenānvayāt yāgāṅgatvamityabhipretyopasaṃharati --------- ata iti //

tadarthe 'pīti //

makṣikānivṛttyartheṣu dhūmeṣu makṣikārtho dhūma iti pratīteḥ parārthatve vidyamāne 'pi makṣikāśeṣatvavyavahārābhāvāt apakārakavyāvṛttamupakārakatvameva śeṣatvam /
tacca yatra pratyakṣādināvagamyate tatraiva saṃbhavatīti na yāgāderlakṣyatvamityarthaḥ /
liṅgeneti //
sāmarthyenāvadhātavat upakārakatvāsaṃbhave 'pītyarthaḥ /
śrutīti //
vrīhīniti dvitīyā śrutiḥ tadantapadasya prokṣatīti samabhivyāhāro vākyaṃ tābhyāmityarthaḥ /
teṣāmeveti //

evakāreṇa yāgasya prayājādervā pratyakṣadvitīyāvākyebhyaḥ upakārakatvādarśanāt alakṣyatvaṃ sūcitam //

ataśca vākyāditi //

karaṇatvabodhakatṛtīyādyabhāvena vākyādityuktam prayājāderaṅgatvasidhyai prakaraṇasyāpyupalakṣaṇam /
iṣṭaviśeṣeti //
ataścāpekṣiteṣṭaviśeṣasamarpakameva svargakāmapadaṃ lakṣaṇayā svargākhyabhāvyaparam, na kartṛparam; āpātataḥ pratīyamānakartṛparatatpadena samarpaṇantu yajaterakarmakatvānurodhādityarthaḥ /
pramāṇasattve tviti //
yathā jāteṣṭau pūta eva tejasvītyupasaṃhāraikavākyatārūpapramāṇasattve putra ityarthaḥ /
bhākta iti //

bhoktuḥ pravṛttapuruṣāpekṣayā paratvābhāvāduddeśyatayā vidhyanvayāśravaṇācca taduddeśapravṛttakṛtikarmatvarūpamukhyāṅgatvāsaṃbhavāt bhākta ityarthaḥ //

kartṛtvādineti //

ādipadena audumbarīsammānādiṣu sādhanatvena karaṇatāsaṃgrahaḥ /
pūrvapakṣe 'pi bādariṇā dravyāṇāṃ śeṣatvasyāṅgīkārāt puruṣasya dravyātvenāṅgatve nobhayorvivāda iti puruṣaśca karmārthatvāditi punaḥ sūtrapraṇayanavaiyarthyamavivādamevetyanena sūcitam //
prayojanaṃ pūrvapakṣe prayājādīnāmaṅgatve prakaraṇādipramāṇābhāvāt arthavādikasya svargasya vā phalatvakalpanayā prādhānyānnātideśaḥ /
siddhāntetu sa iti spaṣṭatvānnoktam //

iti tṛtīyaṃ yāgaphalapuruṣāṇāṃ svargapuruṣādyaṅgatādhikaraṇam // ----------------- <B1> (4 adhikaraṇam / ) (a.3 pā.1 adhi.4)

teṣām //

tadevamaṅgatve nirūpite 'ṅgatve śrutyādīni ṣaṭ pramāṇānītyuktam / tatra śrutirnāmāṅgatvaghaṭakībhūtoddeśyatā --------- kṛtikārakatvayoranyatarasya prādhānyena vācakaḥ śabdaḥ / sa ca dvitīyātṛtīyādivibhaktirūpaḥ / kṛnniṣṭhātṛjādivyāvṛttyarthaṃ prādhānyeneti / tasya kārakatvaviśiṣṭadravyavācitvena prādhānyena kārakatvavācitvābhāvāt / ataeva prokṣitābhyāmulūkhalamusalābhyāmavahanti, vāraṇo yajñāvacara ityādau vākyīya eva viniyogo na tu śrautaḥ / tatra dvitīyā uddeśyatvaparā satī prokṣaṇāderaṅgatve hetuḥ / vastutastu r-------- ipsitatvākhyāyā uddeśyatāyāḥ sādhyatāmātravācidvitīyāvācyatvābhāvāttatrāpi na mukhyā śrutiḥ, api tu bhakta eva śrutivyavahārarḥ; ipsitatvāṃśe lakṣaṇāṅgīkārāt / ataścoddeśyatāpadamapi naiva lakṣaṇe deyam / evaṃ ṣaṣṭhyādāvapi kārakatvaśaktatvābhāvāt śrutitvavyavahāro bhākta eva / evaṃ yatrāpi vibhaktyā lakṣaṇayaiva kārakāntarapratipādanaṃ, tatrāpi vākyīya eva viniyogo na śrautaḥ / evaṃ samānapadaśrutyādiṣvapi draṣṭavyam /

tadevaṃ śruterviniyojakatve tadbhūtādhikaraṇenaiva siddhe 'dhunā gauṇamukhyasādhāraṇaśrutiviniyogopayogya- ṅgāṅgitayoravacchedakavicāraḥ kriyate /

darśapūrṇamāsayorvīhīnavahanti, ājyamutpunāti, gāṃ dogdhītyādaya ājyauṣadhasānnāyyasaṃbandhinaḥ saṃskārāḥ śrutāḥ / teṣu kiṃ sarvasādhāraṇamavaghātavidhāvuddeśyatāvacchedakaṃ utājyādivyāvṛttaṃ, evamanyatrāpīti vicāraḥ / tatra na tāvacchrutaṃ vrīhitvādikamevoddeśyatāvacchedakam; ānarthakyāpatteḥ, avaghātaprokṣaṇādivyatirekeṇāpi vrīhitvāvacchinnāderjāyamānatvāt, yaveṣvanāpatteśca / ato navamādhikaraṇanyāyena vrīhitvāvivakṣayāpūrvasādhanatvalakṣaṇāyā āvaśyakatvāttatra phalapratyāsannatvādekatvādārādupakārakeṣu kḷptaprayojakaśaktimattvācca paramāpūrvasya tatsādhanatvameva pradeyaghaṭakatvasaṃbandhena lakṣyate / asti cāgneyādestat pratyapi sādhanatā / ataeva na vāṅniyamanyāyo 'pi / ataścoddeśyatāvacchedakasya sarvasādhāraṇatvādājyādiṣvapyavaghātādeḥ saṅkaraḥ / naca pratiniyatanirdeśādvyavasthā; tathātve vrīhitvādivivakṣāyā āvaśyakatve nīvārādiṣvanāpatteriti prāpte ---------- yadyapi vidhiraviśeṣapravṛttaḥ syāt; tathāpi dṛṣṭārthatvaniyamavidhilāghavānurodhena viśeṣe vyavasthāpyeta, kimuta yadā so 'pi viśeṣapravṛtta eva / vrīhyādipade pratyāsattyā āgneyādyutpattyapūrvasādhanatvasyaiva lakṣyatvāt / tasyāpyanirjñātaprakāratvena dharmaprayojakatvopapatterānarthakyābhāvena tadatikramakāraṇābhāvāt, paraṃparayā phalavattvācca / ato vrīhipadena vrīhisādhyāni yāni āgneyāgnīṣomīyaindrāgnyutpattyapūrvāṇi tanniṣṭhakāryatānirūpitayāgādiniṣṭhakāraṇatāsamānādhikaraṇakāryatānirūp itapradeyaprakṛtibhūtataṇḍularūpavyāpārakasādhanatāsāmānyāśrayatvasyaiva coddeśyatāvacchedakatvena vivakṣitatvānnājyādiṣu prasaṅgaḥ / atra cāpūrvatrayasyaikānugamakābhāve 'pi ekapadopādānādavākyabhedaḥ / tattadvyāpārakasādhanatā eva ca vivakṣyante na tu sādhanatāvacchedakādīnyapi / tena yāgatvapuroḍāśatvavrīhitvādyabhāve 'pi na kṣatiḥ / yathā ca vrīhiyavayoḥ kāraṇatābhede 'pi yavasādhāraṇyaṃ, tathā kaustubhe vistaraḥ / tatra tatra navamādau copapādayiṣyate // 3 // 4 //

// iti caturthaṃ nirvāpādīnāṃ vyavasthitaviṣayatādhikaraṇam //

<B2> atra prāthamikaśrutiviniyogopayoginirūpaṇasya prathamapādārthatvamabhipretya tṛtīyapratijñāviṣayībhūtārtha- nirūpaṇāt prathamataḥ śrutilakṣaṇamāha ------- tatreti //

ata eva prokṣitābhyāmiti /
prokṣitetiniṣṭhāpratyayena karmatvaviśiṣṭolūkhalamusalarūpadravyābhidhānena sākṣāt prādhānyena tadvṛttyuddeśyatāyā abodhanānna śrutyā prokṣaṇasya tadaṅgatvam, apitu vākyāt /
evaṃ vāraṇavākye 'pi avacaryate 'nuṣṭhīyate 'neneti vyutpattyā yajñasādhanatvabodhanādityarthaḥ /
paroddeśapravṛttakṛtikārakatvarūpapārārthyabodhane uddeśyasya prādhānyāt tatpratipādakadvitīyāśrutikṛte pārārthyavyavasthāvyavasthe vicārayituṃ prathamatastasyāḥ pārārthyapramāṇatvamupapādayati ------ tatreti //

tṛtīyādivibhaktiryatparā satī tadarthasya kārakatāpratipādanenānyāṅgatvaṃ bodhayati, dvitīyātu na svaprakṛtyarthasya anyāṅgatvabodhikā kintu svaprakṛtyarthasya uddeśyatābodhanadvārā anyārthasya vidheyatāpādanena karaṇatātātparyeṇānyārthasya svaprakṛtyarthāṅgatvabodhiketi vaiṣamyeṇa tasyāḥ pramāṇatvamupapādayati --------- uddeśyatvaparā satīti //

naiva lakṣaṇe deyamiti //

nanu -------- kṛtikārakaphalasya prādhānyena vācaka ityetāvallakṣaṇakaraṇe 'pi karmatvavācinyā dvitīyāyā mukhyaśrutitvamupapadyata eva, viniyojakatāprakāramātraṃ pūrvoktavaiṣamyeṇāstu iti --------- cet ------ na; aṅgatvalakṣaṇe uddeśyapadopādānena tadatiriktatvenaiva kṛtikārakatvasya vivakṣaṇāt tasyāstatpramāṇatvānupapatteḥ / ata eva aṅgatvaghaṭakībhūtetyapi niveśitam / yuktaṃ caitat --------- nahi yasya prokṣaṇādeḥ karaṇatvena vrīhyaṅgatvaṃ bodhyate tatpramāṇaṃ dvitīyā bhavati; tasyāḥ svaprakṛtyarthavṛttyuddeśyatāmātrabodhakatvāt /

atastadantapadasamabhivyāhārarūpavākyagamyameva tatrāṅgatvam /
dvitīyāntānāṃ śrutitvena pūrvoktaviniyojakatāprāmāṇyavyavahārastu satyapi śrutapadasannidhirūpe vākyatve attratvaghaṭakībhūtoddeśyatākṛtikārakatvavācakapadakalpanānukūlatvābhāvasāmyamātreṇa bhāktaḥ /
tatprayojanaṃ ca liṅgaśrutyādyakalpanena liṅgāpekṣayā prābalyasiddhiḥ /
ataeva asminmate "ityaśvābhidhānīmādatte" ityatra satyapi vākyīye viniyoge śrutitvena liṅgabādha upapadyata ityāśayaḥ //

evaṃ yatrāpīti //

yathā prayājaśeṣeṇetyatra dvitīyātṛtīyādivibhaktyoḥ lakṣaṇayā haviṣāmadhikaraṇatvenāṅgatvam, tathā prayājaśeṣāṅgatvamabhighāraṇasya tatretyarthaḥ /
evamiti //
yattu bhāṭṭālaṅkāre -------- śeṣiśeṣatvābhimatayostattadrūpeṇopasthitayoḥ saṃbandhajñānaṃ vyavadhānamanapekṣya yacchabdajñānena janyate sā viniyoktrī śrutiriti śrutilakṣaṇaṃ kṛtvā saṃbandhaścāṅgatvātmanā sādhanatvātmanā saṃbandhātmanā vā pratīyatāṃ na tadviśeṣalakṣaṇāpekṣyate, tena kṛt-tṛtīyā-ṣaṣṭhī-padaśrutyādīnāṃ saṃgraha ityuktaṃ, tatra yadi ṣaṣṭhyarthopasthitivilambakṛtavyavadhānābhāvavivakṣaṇam, tadā yāgasya svargasaṃbandhe apūrvopasthitikṛtavilambakṛtavyavadhānasāpekṣatvāttadviniyojakapadaśrutāvavyāptiḥ /
yaditu śabdāntaropasthitārthapratītivilambakṛtatadabhāvavivakṣaṇam, tadā āruṇyasya ekahāyanīśabdāntaropasthitagorūpārthaparicchedadvāravyavadhānāpekṣatvāt krayāṅgatvaviniyojakaśrutāvavyāptiḥ ityayuktam /
ataeva -------- etādṛśavyavadhānasattve 'pi yatra śaktyā kārakatvam, tatra śrutitvam yatratu na, tatra gauṇaśrutitvaṃ ityaṅgīkāreṇaivāruṇyādīnāṃ krayāṅgatvaṃ mukhyaśrutyā, yāgasya svargārthatvaṃ gauṇaśrutyeti pūjyapādānāmabhipretamiti dik //

tadevaṃ śruteriti //

evaṃ lakṣaṇalakṣitāyā mukhyaśruteḥ gauṇaśruteścetyarthaḥ /
tadbhūteti //

tarkapāde vākyagatakārakavācipadārthānāṃ kriyānvayasya "tadbhūtānāṃ kriyārthatvena samāmnāya" iti sūtreṇa pratipādanāt śrutyā kriyānirūpitakārakatvasyārthādevopapatteḥ śrutiviniyojakatve siddha ityarthaḥ //

aṅgāṅgitayoriti //

yadyapyetatprabhṛtyaṅgitāvacchedakameva vicārayiṣyate, nāṅgatāvacchedakam; tathāpi aṅgitāvacchedake nirūpite tādṛśoddeśyatāvacchedakarūpāvacchinnoddeśyakapravṛttakṛtikārakatvameva tannirūpitāṅgatāvacchedakamityasyārthāt siddhimabhipretyobhayopanyāsaḥ /
ityādaya iti //

ādipadena sānnāyyadharmāṇāṃ dohanātañcanādīnāṃ saṃgrahaḥ //

evamanyatrāpīti //

somaprakaraṇagatābhiṣavādidharmeṣvapītyarthaḥ //

kathañca viniyujyata iti pratijñāyā ājyādivyāvṛttarūpāvacchinnoddeśena viniyujyate iti siddhāntena nirākāṅkṣīkaraṇāt tadvaiparītyena pūrvapakṣamāha -------- tatreti //

nanu phalajanakatayā siddhavaijātyāvacchinnayāgoddeśena dravyādividhānāt tādṛśavaijātyāvacchinnayāgasya taddravyagatasaṃskāraṃ vinotpattau pramāṇābhāvāt vrīhyarthatve 'pi nānarthakyāpattirityata āha -------- ato navameti //

vrīhyādidravyavidhīnāṃ niyamavidhitvopapādakapākṣikaprāptisidhyai vijātīyayāgavyaktīnāmapi vyāpakībhūtayāgatvāvacchinnavyaktyantargatatvāt tadavacchinnaṃ pratica vināpi dravyāntareṇa vijātīyayāgotpatterbādhakābhāvena avaśyāṅgīkāryatvāt tadutpattau sutarāṃ tatsaṃskārāpekṣāyāṃ mānābhāvenānarthakyasya tadavasthatvāt apūrvasādhanatvalakṣaṇā āvaśyakī /
tadāca viśeṣaṇībhūtāpūrvaṃ pratyarthājjanakatvāvagamāt tasya cādṛṣṭarūpasya śrutasaṃskārairvinotpattau mānābhāvādānarthakyaparihārāsaṃbhavāt tādṛśāpūrvasādhanatvasya pradeyaghaṭakatayā lakṣaṇīyasya rūpasya yaveṣvivājyādiṣvapi sattvāt sarvārthaṃ dharmāityarthaḥ //

nanu evamapūrvasādhanatvalakṣaṇāyāmapi vrīhijanyatvena pratyāsattyāgneyāvāntarāpūrvasādhanatvasyaiva lakṣaṇaucityāt tadasādhanājyādiṣu aprāptirityata āha -------- tatra phaleti //

pratyāsatterāgneyavadagnīṣomīyaindrāgnayorapyaviśiṣṭatvena tadapūrvasādhanatvasyāpi lakṣaṇīyatvāt pravṛttyekānugatadharmābhāvenāvāntarāpūrvasādhanatvaviśeṣalakṣaṇānupapatteḥ phalapratyāsannatvāt sarvānugataphalāpūrvasādhanatvenaiva lakṣaṇayā dharmasāṃkaryamanivāryamityarthaḥ /
dīkṣaṇīyoddeśena vihitasya vāṅniyamasya dīkṣaṇīyāyāḥ jyotiṣṭomāpūrvasādhanatvābhāvena dīkṣaṇīyāpadenatasya lakṣayitumaśakyatvāt dīkṣaṇīyāpadena svasādhyāpūrvasādhanatvalakṣaṇayā tatsādhyajyotiṣṭomāpūrvasādhanatvalakṣaṇāyāṃ lakṣitalakṣaṇāpattestadarthatvaṃ nāṅgīkṛtam, apitu dīkṣaṇīyāvāntarāpūrvārthatvameva, prakṛtetu vrīhijanyayāgajanyatvasya paramāpūrve 'pi sattvena vrīhipadena tallakṣaṇāmātropapatteḥ nāvāntarāpūrvārthatvamityabhipretya vaiṣamyamāha -------- ata eveti //

dṛṣṭārthatveti //

avaghātasyāpūrvārthatve 'pi tatsādhanavrīhigatadṛṣṭaprayojanadvāraiva tadarthatvamiti vrīhyarthatve vaituṣyarūpadṛṣṭārthatvamājyādyaṃśe 'dṛṣṭārthatvamiti vairūpyasya tathā vaituṣyārthatve avaghātavidherniyamavidhitvam adṛṣṭārthatvetu apūrvavidhitvamiti vairūpyasya cāpattestatparihārāyaikarūpyāśrayaṇe lāghavāt niyamavidhitvadṛṣṭārthatvānurodhena auṣadhadravyavṛttyapūrvasādhanatvameva lakṣayitvā taddharmatvameva yuktamityarthaḥ //

nanu aviśeṣapravṛttavidhyanurodhena vairūpyāṅgīkaraṇaṃ sarvatraiva vādṛṣṭārthatvāṅgīkaraṇaṃ na doṣa ityata āha ------- kimuteti --------- pratyāsattyeti //

vrīhipadābhidheyārthasya vrīhyādestaṇḍulaniṣpattidvārā prathamataḥ puroḍāśasaṃpādanena utpattyapūrvasādhanatvāt tadatikrame kāraṇābhāvāt yadeva vrīhyādibhiḥ sādhyamapūrvaṃ tatsādhanatvasyaiva pratyāsattyā lakṣyatvādityarthaḥ /
yadi kathamapi tatsādhanatvalakṣaṇāyāmānarthakyaparihāro na bhavet, tadā agatyā tadvihāya paramāpūrvasādhanatvaṃ viprakṛṣṭamapi lakṣyeta,natvetadasti; tasyāpyanirjñātaprakāratvena tadarthatve 'pyānarthakyaparihāropapatterityāha -------- tasyāpīti //
ata eva yatra saptadaśāratnitvādivyatirekeṇa prakṛtau apūrvasiddhiḥ paśvapūrvasiddhirvāvadhāritā tatra tadatikrameṇāpi paraṃparayā vājapeyāpūrvaprayojakatvamiṣyata eva, prakṛtetu tadabhāvāt pratyāsattyāśakyasaṃbandhānurodhena vrīhitvasamānādhikaraṇāgneyotpattyapūrvasādhanasaṃbandhipradeyaghaṭakataṇḍulaniṣpattirūpavyāpārakasādhanatāśrayatvasyaiva lāghavāllakṣaṇeti bhāvaḥ /
āntarālikatattadvyāpārakasādhanatāniveśena lakṣaṇāprakāraṃ darśayati ---------- ata iti //

piṣṭarūpavyāpāravyāvṛttaye pradeyaprakṛtibhūtetyuktam / tasya pradeyatvena tatprakṛtitvābhāvāt / yathaiva hyāmikṣā payaso na dravyāntaram, kintu ghanībhāvāpannaṃ paya eva, yathāvā saktava eva saktupiṇḍaḥ, natvarthāntaram, jalasaṃyogādikañca piṇḍabhāve nimittakāraṇamātram, tathaivajalāgnyādisaṃyogasya piṇḍaṃ prati nimittakāraṇatve 'pi na piṣṭādarthāntaraṃ puroḍāśaḥ, kintu piṇḍāvasthāmātram / ataḥ sa taṇḍulaprakṛtika eveti na piṣṭasya vyāpāramadhye praveśaḥ / ataeva carau puroḍāśasthānāpanne piṣṭaprakṛtitvābhāve 'pi taṇḍulaprakṛtikatvādeva dharmaprāptyavighātaḥ /

yadyapi yatra piṣṭasyaiva pradeyatā tatra taṇḍulaprakṛtikatvena dharmaprāptirdurnivārā; tathāpi sarvatrānovāsodhikaraṇanyāyena siddhasyaiva puroḍāśādeḥ grahaṇaprasaktau prayogāntaḥ śrapaṇavidhyanyathānupapattyā prayogamadhye saṃpādanāvaśyakatayā tatraiva prakṛtidravyopādāne tanniyamavidhānāt tādṛśaniyamyamānadravyeṣveva dharmāṇāṃ vidhānam /
yatratu piṇḍataṇḍulādau pradeye na śrapaṇaprāptistatra puroḍāśādipadavācyapakvapiṇḍādighaṭakapākaprayojakasya tasyābhāve peṣaṇavat lopaucityena anovāsovallaukikasyaiva piṣṭataṇḍulādeḥ upādānāttaṇḍuleṣviva na piṣṭe 'pi prayogamadhye taṇḍulopādānam na vā vrīhiprakṛtitvaniyama iti na taddharmaprāptiḥ /
ataeva "vrīhibhiryajete"ti vākye svapradeyaprakṛtibhūtataṇḍulavyāpāradvāraiva apūrvasādhanībhūtayāgoddeśenaiva saṃskāravidhaya ityarthaḥ /
itopyadhikaṃ kaustubhe draṣṭavyam //

nanu tattadvyāpārakasādhanatānāṃ āgneyatvavrīhitvāvacchinnānāṃ niveśe sauryādau tattaddharmāvacchinnasādhanatānāmabhāve kathaṃ tadbhinnadharmāvacchinnasādhanatāśrayeṣu dharmaprāptirityata āha ------- tadvyāpāraketi //

yāvatā vinā nānarthakyaparihārastāvanmātrasyāgatyā praveśe /
apīha sādhanatāmātrapraveśena tatparihāropapattau na tadavacchedakānāṃ vrīhitvādīnāṃ praveśaḥ; gauravāt /
nacātiprasaṅgaḥ; vāraṇasyāpi tāvataiva saṃbhavāt /
evañca naivāre carau yaveṣuca dharmaprāptiravikaletyarthaḥ //

nanu vrīhiyavayoḥ śabdāntarāt guṇādvā kāraṇatābhedāt vrīhigatataṇḍulaniṣpattivyāpārakasādhanatāśrayatvābhāve kathaṃ yaveṣu dharmaprāptiḥ? ataeva etādṛśasādhanatāśrayatvābhāve 'pi vikṛtau nīvārakaraṇatāyāḥ prākṛtakāryāpattyā tadavacchinneṣu nīvāreṣu atideśena dharmalābhe 'pi prakṛtau tadabhāve na kathamapi tatprāptirityata āha --------- yathāceti //

yathaiva sādhanatāmātravivakṣayā'narthakyaparihāre sati na sādhanatāvacchedake vivakṣā; gauravāt, evaṃ sādhanatāsāmānyavivakṣayāpi tatparihāropapattestulyatvena śakyasaṃbandhavidhayā praviṣṭasyāpi na sādhanatāviśeṣasya vivakṣayā lakṣyatāvacchedake uddeśyatāvacchedake vā praveśo gauravāditi sādhanatāsāmānyāśrayatvavivakṣayā yuktā yaveṣu dharmaprāptirnājyādiṣviti kaustubhe vistara ityarthaḥ //iti caturthaṃ nirvāpādīnāṃ vyavasthitaviṣayatādhikaraṇam // ---------------- <B1> (5 adhikaraṇam / ) (a.3 pā.1 adhi.5) dravyam //

darśapūrṇamāsayoḥ, sphyaśca kapālāni ceti daśa dravyāṇyanukramyaitāni vai daśa yajñāyudhānīti śrutena vākyena daśānāpi dravyāṇāṃ yajñasādhanatvena vidhānādutpattiśiṣṭa puroḍāśādyavarodhena ca sākṣādyāgasādhanatvāyogādaṅgeṣvavatārāt prakṛtāpūrvasādhanībhūtadravyasākāṅkṣaśakyakriyātvāvacchinnoddeśena dravyāṇi vidhīyante / sphyenoddhantītyādiviśeṣaviniyogāstvavayutyānuvādā iti prāpte ---------- tena tena pratyakṣavidhinā tṛtīyāśrutisahakṛtena sphyādīnāṃ viśiṣya viniyogād yajñāyudhavākyamevaikamaśrutavidhikaṃ vai -------- śabdopabaddhamanuvādakam / bahūnāmanuvādānāṃ vaiyarthyāt / asya ca yajñāyudhāni saṃbhavantītyetadvidhyarthavādatvena sārthakatvāt / tasmāduddhananamātrajanyavyāpārakaprakṛtāpūrva- sādhanatvamevoddhananapadena lakṣayitvā taduddeśenaiva sphyādividhiḥ // 3 // 5 // iti pañcamaṃ śrautaviniyogadhikaraṇam //

<B2> pūrvādhikaraṇamārabhya triṣvadhikaraṇeṣu saṃskāradravyaguṇānāmuddeśyatāvacchaidakanirūpaṇena viniyogaprakāre nirūpitavye pārārthyaghaṭakoddeśyatābodhakatvena prādhānyāt dvitīyāśrutikṛtaviniyogaprakāraṃ pūrvādhikaraṇe nirūpya adhunā tṛtīyāśrutivikṛtaviniyogaprakāraṃ dravyaviṣaye nirūpayitumudāharati -------- darśapūrṇamāsayoriti //

prākaraṇikasarvayogyadravyamātre niveśāyāpūrvasādhanatālakṣaṇāyai draśapūrṇamāsayorityuktam / itikaraṇena prabhṛtyarthakena ca "agnihotrahavaṇīca śūrpañca kṛṣṇājinañca śamyā colūkhalañca musalaṃ ca dṛṣaccopalā ce" tyantasya saṅgrahaḥ / sphyenoddhantītyādīnāṃ vidhitvena sphyādīnāmuddhananādiṣu viniyoge 'pi pūrvatrātiprasaktalakṣaṇāyāṃ pramāṇābhāvādvrīhimātrajanyavyāpārakasādhanatālakṣaṇāyāmapīha yajñāyudhavākyasya tātparyagrāhakasya sattvāt atiprasaktalakṣaṇāyāṃ na bādhakamiti viśeṣāśaṅkānirāsāya punarārambhamabhipretya pūrvapakṣamāha ------- daśānāmapīti //

vaiśabdopabaddhasyāpyasyāprāptārthakatvāt kartavyatāvācipadādhyāhāreṇa vidhāyakatvamabhipretya vidhānādityuktam / āyudhaśabdasya yuddhasādhanavācino 'pi yajñapadānurodhāt sādhanamātraparatvalakṣaṇayā sādhanatvenetyuktam / sphyenoddhantītyādīti ādipedana "kapāleṣu śrapayati agnihotrahavaṇyā havīṃṣi nirvapati śūrpeṇa vivinakti kṛṣṇājinamadhastādulūkhalamavastṛṇāti śamyāṃ dṛṣadyupadadhāti ulūkhalamusalābhyāmavahanti dṛṣadupalābhyāṃ pinaṣṭī" tyantānāṃ saṃgrahaḥ / itarat spaṣṭārtham / iha sphyādīnāṃ sarvārthatve nirākṛte caturthe punasteṣāṃ pradeyatvamāśaṅkya nirākriyata iti na virodhaḥ / ubhayatrāpītyaudumbarādhikaraṇasiddhārthavādatvaṃ yajñāyudhavākyasyābhipretya anuvādoktiriti dhyeyam / prayojanaṃ spaṣṭatvānnoktam // //

iti pañcamaṃ śrautaviniyogādhikaraṇam //

---------------- <B1> (6 adhikaraṇam / ) (a.3 pā.1 adhi.6) arthaikatve //

jyotiṣṭome aruṇayā ekahāyanyā piṅgākṣyā somaṃ krīṇātīti śrutam / tatrāruṇaśabdo 'ruṇaguṇavacano 'ruṇatvajātivacano vā na tu viśiṣṭavyaktivacanaḥ / tṛtīyayā ca śakyasyaiva karaṇatvamucyate, na tu tadarthaṃ dravyalakṣaṇā / ṭābādyartho 'pi tatraiva sāmānādhikaraṇyenānvīyate, na tu tadarthamapi vyaktilakṣaṇā; avyutpattyāpatteḥ / yathācaivaṃ sati guṇavacanānāmāśrayato liṅgavacanāni bhavantītyādyanuśāsanopapattistathā kaustubhe draṣṭavyam / ekahāyanyādipadānāṃ tu bahuvrīhitvādavayavārthaviśiṣṭānyapadārtharūpe dravya eva śaktiriti prāñcaḥ / anyapadārthe padadvayasya lakṣaṇeti tu bahavaḥ / naca ------- dravyasyaikenaiva padena vidhisaṃbhave itareṇa vidhyanupapattirvaiyarthyaṃ ceti --------- vācyam; ubhayoryugapatpravṛttervihitavidhānābhāvāt, guṇāntaraparatvena sārthakyācca / śakyate tvatrāpi āruṇyanyāyena lakṣaṇāpi neti vaktum; samāsānuśāsanasya matubādyanuśāsanavadupapatteḥ / dravye pārṣṭhakaguṇasaṃbandhopapādanañca pramāṇāntarapramitadravyamādāyopapādanīyamiti na kaścit virodhaḥ / tadihāruṇyasya yogyatve 'pi kārakatvenāvyutpannasya vākyīyadravyādyanvayasyāyogādvyutpannatve 'pi cāmūrtatvenāyogyasya vākyīyakriyānvayāyogāttatovicchinnasya prakaraṇakalpitaśrutānumitaikadeśaniṣpannena vākyenāruṇayā prakṛtāpūrvasādhanībhūtadravyaparicchedaṃ bhāvayedityākareṇa prākaraṇikasarvadravyāṅgatvamiti prāpte --------- na yogyatājñānaṃ śābdabodhaheturapi tu ayogyatāniścayasya pratibandhakatāmātram / ataśca pratibandhakatābhāvasattve āruṇyasyāpi kriyānvayabodhopapatteḥ / paścācca yogyatāgaveṣaṇāyāmāruṇyasya pārṣṭikadravyasaṃbandhopapatterna tato vicchedāśaṅkā / ataeva prathamataḥ somakrayāruṇyādisakalakārakaviśiṣṭabhāvanāvidhānottaraṃ krayasya somasaṃbandhavelāyāmāruṇyāditrikasya matvarthalakṣaṇayā krayasaṃbandhāvagatau paścādviśeṣaṇavidhitrayakalpanayā teṣāṃ krayāṅgatvāvagame jāte paścātparicchedakībhūtadravyādyapekṣāyāṃ parṣṭiko 'ruṇaikahāyanyoḥ parasparaṃ viśeṣaṇaviśeṣyabhāvamātreṇa saṃbandho dravyaviśeṣasaṃbandhaśceti draṣṭavyam / tataśca yuktaṃ krayasādhanībhūtaikahāyanyāmeva niveśa āruṇyasya, na tu vāsaḥprabhṛtiṣu krayadravyāntareṣu / na ca yaveṣviva somaprāptisādhanakrayadravyatvāviśeṣāt prāptyāśaṅkā / teṣāṃ krayāntaradravyatvāt / bhinnāhi guṇādatra krayāḥ / na ca vikretrānativaśādutpattiśiṣṭadravyāvarodhe 'pi dravyāntaraniveśasaṃbhavaḥ; ekadravyānatasyaiva vikretuḥ saṃpādanīyatvāt / anyathādakṣiṇānāmapi prasaṅgabādhānāpatteḥ / na ca daśabhiḥ krīṇātīti vacanameva niveśatātparyagrāhakam / tasya krayasamuccayaparatvenāpyupapattau guṇanyāyasiddhabhedāpavādakatvāyogāt / na ca krayabhede 'pi ekasomaprāptyarthatvāviśeṣāt krayāntaradravye 'pi āruṇyasya niveśāśaṅkā / āruṇyaviśiṣṭavijātīyakrayavidhyanyathānupapattikalpitasya viśeṣaṇavidheḥ pārṣṭhikānvayasya vānatiprasaktasyaiva kalpanīyatayā vijātīyakrayajanyānativiśeṣasya vijātīyakrayatvasyaiva vā vivakṣitatvenātiprasaṅgaśaṅkānupapatteḥ / yathā caivaṃ sati trivatse sarvakrayadravyasthānāpanne niveśastathākaustubhe draṣṭavyam // 3 // 6 //

iti ṣaṣṭhamaruṇādhikaraṇam //

<B2> pūrvaṃ dravyaviṣaye viniyogaprakāraṃ nirūpyādhunā guṇaviṣaye tannirūpayitumudāharati ---- jyotiṣṭoma iti //

pūrvavat pūrvapakṣasiddhyaupayikatayā jyotiṣṭoma ityuktam /
aruṇāśabdasya dravyaparatve dravyasya krīṇātyanvayopapatteḥ pūrvapakṣāsaṃbhavaṃ nirasituṃ guṇavacanatvaṃ sādhayati ------ tatreti //

tatrāruṇavyaktinānātvapakṣe aruṇaguṇavacana ityarthaḥ / natu viśiṣṭavyaktivacana ityākṛtyadhikaraṇanyāyapravṛttipradarśanārtham //

atra prācīnairaruṇādiśabdānāṃ kevalaṃ guṇavācitve śuklo devadatta itivat aruṇo ghaṭa iti sāmānādhikaraṇyānupapatteḥ rūpavān ghaṭa ityatreva matvarthīyenaiva sāmānādhikaraṇyāpatterākṛtyadhikaraṇanyāyena guṇavācakānāmapyaruṇādiśabdānāṃ nirūḍhalakṣaṇayā dravyaparatvamapi / ata eva "guṇavacanebhyo matupo lugiṣṭa" iti na tatprayogāpattiḥ ityuktam, tanna; prayogābhāvena sāṃpratikalakṣaṇāyā anupapattau nirūḍhalakṣaṇāyāḥ sutarāmanupapatteḥ /taduktaṃ vārtike ---------- nirūḍhalakṣaṇāḥ kāścitsāmarthyādabhidhānavat /kriyante sāṃprataṃ kāścitkāścinnaiva tvaśaktitaḥ /" iti //

ataśca viśiṣṭadravyavācitve yathaiva śuklādipadānāmeva tadvācitvaṃ, na rūpādiśabdānāṃ aprayogāt, evaṃ guṇamātravācitve 'pi teṣveva dravyalakṣaṇā nānyatreti niyamopapatterdravye lakṣaṇayā sāmānādhikaraṇyopapattirnavātiprasaṅgaḥ / ata eva guṇavacanatve puṃlliṅgatā / dravyavacanatve āśrayaliṅgavacanatetyarthakaṃ "guṇavacanānāmāśrayato liṅgavacanāni bhavantī" tyanuśāsanāntaramupapadyate / guṇavacanatvamapi viśeṣaṇatvena guṇaśakyatvaparaṃ draṣṭavyam / itthamaruṇāpadasya dravyaparatvamuktamayuktamiti sūcayan tasyāṅgīkāre niṣprayojanatāndarśayati -------- tṛtīyayeti //

ayamarthaḥ ------- kiṃ dravyalakṣaṇā karaṇatvānvayānupapattyā, uta liṅgasaṅkhyānvayānupapattyā vā / nādyaḥ; jāteriva guṇasyāpi dravyaparicchedadvārā tadupapatteranupapattyabhāvāt / ataeva yatra kriyājanyaphalaśālitvarūpakarmatvasya taduddeśyatvarūpasaṃpradānatvasyaca odanavipravṛttitvāsaṃbhavaḥ; tatraiva tallakṣaṇā, natu tṛtīyāntādisthala ityuktamākṛtyadhikaraṇe / nāntyaḥ; tasya pāśādhikaraṇanyāyena sādhutvamātreṇāśrayaniṣṭhatayā vopapattau prātipadike lakṣaṇāyāṃ pramāṇābhāvāt / ata eva sāmānādhikaraṇyasaṃbandhena tayoḥ karaṇatve prātipadikārthevānvaye saṃsargavidhayā pārṣṭhikabhāvena vā dravyabodhopapatternaiva lakṣaṇāyāstatra prayojanam; dvitīyādisthale tadāvaśyakatve 'pīha tṛtīyānte tatprayojanābhāvāt / yadyetādṛśasthale 'pi tallakṣaṇāṅgīkriyate, tadā viśeṣye dravye guṇasyānvayāpattyā tadviśiṣṭadravyasya mūrtatayaikahāyanyādivat pārṣṭhikānvayalabhyābhedasaṃbandhena kraya eva niveśopapatteḥ pratyuta samasyamānānekapadatatsāmānādhikaraṇyālocanāpekṣādhikyena vilambitatvāt tena dravyavidhyanāpatterguṇaśabdenaiva dravyavidhyāpatteḥ krayasādhanadravyaniveśasyaivopapattāvamūrtatayā kraye tanniveśāsaṃbhavena prākaraṇikayogyakārakamātraniveśapūrvapakṣāsaṃbhave tatsamādhānārthādhikaraṇārambhasya siddhānte guṇasyaiva dravyaparicchedadvārā karaṇatvapratipādanasyaca vaiyarthyāpattiḥ, tathā caturādiśabdānāmapi saṅkhyāviśiṣṭamuṣṭiparatvāpattau jaghanyāyā api muṣṭeḥ pradhānatvena tadanurodhasyaivāpattau mukhyatvena saptadaśaśarāve carau saṅkhyānugrahasya vakṣyamāṇasyānāpattiścetyato guṇamātraparatvameveti //

avyutpattyāpatteriti //

liṅgasaṅkhyādīnāṃ viśeṣye kārake sāmānādhikaraṇyasaṃbandhena karaṇatvevānvayasya vyutpannasya tyāgena dravye 'nvayāṅgīkāreṇa dravyalakṣaṇāyāṃ vyutpattyantarakalpanāpatterityarthaḥ //

nanu kevalaguṇavācitve kathaṃ guṇavacanebhyo matupo lugiṣṭo guṇavacanānāmāśrayata ityanuśāsanadvayasyopapattiḥ? tatra guṇinamuktvā guṇavācakā ye teṣāmeva śuklādiśabdānāṃ guṇavacanapadena grahaṇena guṇiparatvāvaśyakatvādityata āha ------- yathācaivamiti //

ādyānuśāsanasya yatra lakṣaṇāprasaktiḥ tatparatvam, dvitīye svaśakyārthaviśiṣṭavyaktiviṣayakalakṣaṇāvṛttiyogye yatprakāratayā vyakteranvayastadarthakaṃ guṇapadamiti tasyaiva guṇavacanaśabdenopādānamiti dvayoranuśāsanayorupapattiḥ / atra yogyāntamātravivakṣāyāṃ ajāyāḥ śukla ityādāvapi ṭābādyāpattiḥ; tasyatadā lakṣakatvābhāve 'pi araṇyasthadaṇḍavadyogyatvasya sattvāt, atastadvyāvṛttyarthamanvaya iti / ataeva tatrāśrayagataliṅgābhāve 'gaṇe śuklādayaḥ puṃsī' tyanena sādhutvārthaṃ puṃlliṅgameva niyamyate / rūpamastītyādau prakāratayā dravyānanvayādādyam / tatra tādṛśayogyatāyā abhāvāt / ataśca vyaktilakṣaṇābhāvepi yalliṅgadravyaparicchedadvārā guṇasya karaṇatvaṃ, tadgatastrītvenaiva ṭābādyutpatteḥ aruṇāśabdasyātra guṇaparatvameveti kaustubhe draṣṭavyamityarthaḥ / etacca aruṇaikahāyanīśabdayoḥ prācīnoktavailakṣaṇyanirāsatātparyamātreṇa draṣṭavyam //

vastutastu --------- pacatītyatra ekatvasya sāmānādhikaraṇyasaṃbandhena bhāvanānvane saṃsargavidhayā bhātasya kartuḥ pacatītyasmāt eko naveti saṃśayavyudāsasiddhadharmitāvacchedakaviśiṣṭadharmijñānāvaśyakatvāya lakṣaṇā tatra pūjyapādairuktā, tathehāpyaruṇāpadāt jāyamānasaṃśayavyudāsāya dravyalakṣaṇāvaśyakyeva; tāvatāpi dravyasya karaṇatayā prāpterviśeṣaṇāṃśasya guṇasyaiva karaṇatvāvaśyakatve tatrāmūrtatvādinā kriyānanvayamāpādya pūrvapakṣaḥ tathā ekahāyanyādipadayorapyaviśiṣṭa eva sa iti dhyeyam //

yattu -------- aruṇatvajātiparatve tayā saha guṇe samavāyasaṃbandhasaṃbhavena lakṣaṇayā guṇaparatvasaṃbhave 'pi dravye tadabhāve vyaktilakṣaṇānupapattyā dravyaparasāmānādhikaraṇyānupapattiriti somanāthīye uktam, tat na manoharam; nīlo ghaṭa ityādisāmānādhikaraṇyapratītau nīlapadasya nīlarūpāśrayadravyasaṃyuktatvasaṃbandhena nīlapadavyaktilakṣaṇāvat ihāpi svāśrayasamavāyasaṃbandhena jātiparasyāpi lakṣaṇayā tadupapatteḥ samānatvāt / ata eva nīlaṃ rūpamiti pratīternīlarūpatvajāteḥ samavāyena vidyamānāyāḥ pravṛttinimittatvāśrayaṇaṃ tathaiva tasyā eva jāteḥ paraṃparāsaṃbandhena ghaṭādāvapyaṅgīkāre bādhakābhāvena muṅkhyayaiva vṛttyā prayoga upapādito nakṣatravādāvalyāṃ mīmāṃsakamūrdhanyena / tadā ko doṣaḥ paraṃparāsaṃbandhena lakṣaṇāśrayaṇa iti dik //

atra sūtre dravyaguṇayoraikakarmyādityupādānādāvaśyakaṃ piṅgākṣyādiśabdānāṃ dravyaparatvamupapādayituṃ matvartheneva bahuvrīheḥ dravyābhidhānenaiva āntarālikasaṃbandhabhānasiddheranyalabhyatvena tatra śaktiṃ kalpayitvā dravyaparatvameva matupa iva bahuvrīherapyāśrīyate / taduktaṃ vārtike ------ "sarvatra yaugikaiḥ śabdairdravyamevābhidhīyate / nahi saṃbandhavācyatvaṃ saṃbhavatyatigauravāt" iti / tatrāpi citragurityevamādiṣu citragośabdayoratyantavyatiriktārthābhidhāyitvāt devadattādipadaiḥ sāmānādhikaraṇyāyogāt prāgapi devadattādipadādanyapadārthapratītervākyārthatvāsaṃbhavenānyapadārthe śaktireva / lakṣaṇāpakṣe bahuvrīheraruṇaśabdasya caikāntaritadravyalakṣakatvāṃśāviśeṣe hi kiṃ vinigamakam yadbahuvrīhereva dravyābhidhāyitā nāruṇapadasyeti, ato 'nyapadārthe śaktiḥ / naca ------- indrapītaśabde pūrvapakṣe bahuvrīhāvanyapadārthalakṣaṇāpattidūṣaṇāprasakteḥ ṣaṣṭhītatpuruṣāpekṣayā daurbalyāsaṃbhavena kathaṃ pūrvapakṣotthānaṃ? iti ------- vācyam; ṣaṣṭhītatpuruṣe bahuvrīhauca ekasyaivottarapadārthe anyavākyārthe cānvayasāmye 'pi ṣaṣṭhītatpuruṣe ekasyaiva tyāgaḥ, bahuvrīhau tu ubhayoriti vaiṣamyeṇa tadapekṣayā tasya daurbalyasiddheḥ //

etena -------- bahuvrīdāvanyapadārthasya śakyatve vidyāprayuktyabhāvakṛtalāghavāt niṣādasthapatiśabde karmadhārayatyāgena bahuvrīhyāśrayaṇāpattirityapi --------- apāstam; karmadhāraye śrutapadārthānāṃ sarveṣāmeva vākyārthānvayaḥ, bahuvrīhāvekaikasyānvaya iti vaiṣamyamātreṇa daurbalyopapatteḥ / ato yadyapi citrāḥ gāvo yasyeti vigraho loke prasiddhaḥ; tathāpi rājapuruṣa iti ṣaṣṭhītatpuruṣe ṣaṣṭhyantapratipādye upasarjanatvasya prathamāntapratipādyārthe pradhānatvasyeva prathamāntanirdiṣṭānāṃ citragavīṇāmeva prādhānyāpattyānyapadārthadravyaprādhānyapratītibhaṅgāpatteḥ citrāṇāṃ gavāmayamityevaṃ vigraheṇa anyapadārthaśakterekahāyanyādiśabdānāṃ bahuvrīhitvāt dravyaparatvamiti prācāṃ matamāha ----- ekahāyanyādīti //

kṛttaddhitādisthale ekenaiva itarasyākṣepasiddheranekaśaktikalpanāparihārāya pradhānenaiva guṇabhūtasya loke ākṣepadarśanāt liṅgasaṅkhyānvayayogyadravyasyaiva sattvapadavācyatvena prādhānyena tatraiva śaktirna viśeṣaṇībhūtasaṃbandhe tasyākṣepādeva bhānasiddheḥ //

ataeva tṛtīyāntejāterdvitīyāntādisthaleca vyakteśca prādhānyadarśanāt niyāmakābhāve ākṛtyadhikaraṇanyāyapravṛttyā jātereva vācyatvaṃ vyakterākṣepalabhyatvameva / evañca kṛdantādestu na viśeṣaṇe śaktiḥ, apitu dravya eva //

ataeva sarvatreti vārtikamapyetādṛśaviṣaya eva viśeṣaṇībhūtasaṃbandhādiśaktinirākaraṇaparaṃ sat yatra yaugakasthale kṛdādivācakāntarasattvaṃ tadviṣayameva //

yatratu bahuvrīhyādau navācakāntarasattvaṃ tatra yaṣṭīḥ praveśayetyādāviva padadvayasyaiva svārthaviśiṣṭānyapadārthe anyapadārthamātre vā nirūḍhalakṣaṇopapattau atiriktaśaktikalpane mānābhāvaḥ; ananyalabhyasya śabdārthatvāt //

ataeva yatra kṛdādāvapi prakṛtipratyayārthe lopo yathodbhidadhunetyādau tatrāvaśiṣṭabhāgasya tallakṣakatvamiṣṭameva, na tvatiriktā śaktiḥ //

naca bahuvrīheranyapadārthaśaktatvābhāve aruṇāpadādaviśeṣāpattyā sūtre dravyaguṇayoriti nirdeśānupapattiḥ; asmanmate nirūḍhalakṣaṇātadabhāvābhyāmeva viśeṣasiddheḥ /
evañca padadvaye lakṣaṇāṅgīkārādeva tatpuruṣāpekṣayā sutarāṃ karmadhārayāpekṣayā daurbalyaṃ siddhaṃ bhavati /
ataevaindrapītādhikaraṇe pūrvapakṣaprasādhanāya bahuvrīhāvanyapadārthalakṣaṇāpattiḥ siddhānte darśitā, siddhāntepica śaktyā parihāramanabhidhāya hutāhutasamudāyavācinaḥ indrapītaśabdasya tadavayave lakṣaṇāpattimātrameva pūrvapakṣadūṣaṇatvena darśitamiti //

naiyāyikādibahusaṃmataṃ pakṣāntaramāha -------- anyapadārtha iti yattu prakāśakāraiḥ -------- bahuvrīhāvanyapadārthalakṣaṇāyāṃ paṃṅkajādipadeṣvapi tadāpattau yogarūḍhyucchedaprasaṅgāt tadvadihāpi śaktirevetyuktaṃ taddūṣaṇaṃ kaustubhe draṣṭavyam //

vastutastu -------- aruṇāpadavadeva ekahāyanyādipadānāmapi ākṛtyadhikaraṇanyāyena ekahāyanādirūpaviśeṣaṇavācitvameva; tasyāpyāruṇyavat dravyaparicchedadvārā karaṇatvopapatteḥ /
ataeva yatra dvitīyāntādisthale tadasaṃbhavastatparameva matuppratyayānuśāsanavat bahuvrīhyanuśāsanamiti nadravye śaktirlakṣaṇā vā svīkāryā /
sautraṃ dravyapadañca pramāṇāntarapramitadravyapārṣṭhikasaṃbandhapratipādanatayāpyupapatt imadityabhipretya svasaṃmataṃ pakṣāntaramāha -------- śakyatetviti /
pramāṇāntarapramiteti //

gavā te krīṇātītimantraliṅgāvagatagorūpadravyamādāyetyarthaḥ //

asmiṃśca pakṣe amūrtatvāviśeṣāt sarveṣāmeva vicāraviṣayiteti bhāvaḥ //

evaṃ prakṛtavicāropayuktaṃ prasādhya śābdabodhatvāvacchinnaṃ prati yogyatājñānasya hetutvāt amūrtasyāruṇyasya krayabhāvanānvayāyogyatvāt tatrāniveśena vākyīyānvayaṃ bādhitvā "vihitastu sarvadharmaḥ syāt saṃyogato viśeṣāt prakaraṇāviśeṣā" diti teṣāmarthādhikaraṇapūrvapakṣasūtratvena āśritya prākaraṇikasarvadravyārthatvapūrvapakṣaṃ sādhayituṃ yogyatayā vākyīyadravyānvayasaṃbhavaṃ nirasyati -------- tadiheti //

yatra agnihotrahavaṇyeti vākye lyuḍuktakaraṇībhūtasya dravyasya svavākyopāttanirvāpaṃ prati yogyatā tatra tasyā nirvāpāṅgatvasaṃbhave 'pi iha kārakatvena dravye amūrtatvena krayabhāvanāyāṃ vā anvayāsaṃbhavāt na tadaṅgatvam, apitu śrutivākyayoraudāsīnye satyadhikārākhyaprakaraṇena jyotiṣṭomopasthitau yogyatayā tadīyadravyaparicchedakatvena vidhivākyaṃ dravyavācakapadañca prakalpya tadvidhānāt sarvayogyakārakatvamiti na kevalaṃ prākaraṇikakaraṇakārakāṅgatvamātram, kintu tatsādhāraṇyena kartrādikārakāṅgatvamityarthaḥ //

yattu vārtike --------- siddhasyāruṇyasya prakaraṇāgrahaṇamāśaṅkya aruṇayeti tṛtīyayā prākaraṇikāni jyotiṣṭomāpūrvasādhanāni somaprabhṛtīnyanūdya aruṇaprātipadikārtho vidhīyate / "ataśca padamevaitadvākyenaivaṃ vibhajyate / yā vyaktiḥ karaṇatvena coditāpūrvasādhanam / tayā tatsādhayennityamaruṇatvaviśiṣṭayā / evañcedaruṇaṃ kāryakaraṇaṃ yadgṛhādyapi / yatpunaryajamānādivihitaṃ kārakāntaram / na tasyāyaṃ guṇaḥ śeṣaḥ sarvārthopyavadhāritaḥ" / ityuktam; tat tṛtīyayā lakṣaṇayā dravyopādāne ekahāyanyā eva lakṣaṇāpatteḥ paraṃparāsaṃbandhena svavākyopāttakrayānvayasaṃbhavādekaprasaratābhaṅgāpatteścāyuktami ti vyaktaṃ kaustubhe //

etena --------- ekahāyanyādipadānāṃ dravyaparatvāt śrautatadavaruddhe kraye aruṇāpadalakṣyadravyavidhyasaṃbhava iti śāstradīpikoktaṃ -------- apāstam; balābale satyapi vastuta ekatvena virodhābhāvāt / ataḥ pūrvoktarītyā yogyasarvakārakāṅgatvamityarthaḥ //

na śābdabodhatvāvacchinnaṃ prati yogyatājñānasya kāraṇatvam; tadabhāve 'pyayogyatāniścayābhāvadaśāyāṃ gṛhītapadapadārthasaṃketasya śābdabodhodayāt / anyathā yāgasyāpi svargānvayaśābdabodhānudayena apūrvakalpanānāpatteḥ, kintvayogyatāviścayaḥ pratibandhakaḥ iti tadabhāvasya kāraṇatvena prakṛte 'pi tāvanmātreṇa krayabhāvanāyāmapūrvasyāpyanvayopapatteḥ tadīyadravyāṅgatvamevetyabhipretya siddhāntamāha ---------- na yogyateti / paścācceti //

āruṇyasya kriyānvayāt pūrvaṃ dravyānvaye kārakatvavyāghātāpatteḥ prathamato dravyaparicchedarūpavyāpārānavagame 'pi uktasāmagrīvaśādekahāyanīkrayasomādikārakāntaravadeva bhāvanayā saṃbandhe sati viśiṣṭavidhānena vidheyānekatvakṛtavākyabhedaparihāreṇa paścāt krayasya somanirūpitakaraṇatvabodhadaśāyāṃ bhāvanāpratyāsannatvādekahāyanīvanmatvarthalakṣaṇayā krayasaṃbandhena dravyasaṃbandhābhāve 'pi guṇasya dravyaparicchedakatvarūpavyāpāramantareṇa karaṇatvānirvāhāt yogyatayā tasminnavagate dravyaviśeṣāpekṣāyāṃ sāmānādhikaraṇyāt ekahāyanīyadravyaviśeṣapratītisiddhiḥ / astica dvayorapi dravyaguṇayoḥ parasparākāṅkṣeti parasparasāhityāttayorniyamaḥ / yadyapi kevalaguṇavācitvapakṣe bhinnapravṛttinimittānāṃ śabdānāmekasminnarthe pravṛttyasaṃbhavāt naikahāyanīpadasāmānādhikaraṇyaṃ saṃbhavati; tathāpi mukhyasyāsaṃbhave 'pi dravyaparicchedadvārā guṇasya karaṇatvenānvaye tasya guṇiniṣṭhatvāvagamāt guṇaguṇinorabhedopacāreṇa tatsaṃbhavādubhayorekakriyānvaye parasparākāṅkṣayā tatkrayasādhanaikahāyanīrūpadravyaparicchedakatvaṃ nānupapannam / ataeva pārṣṭhikānvayasamarthanānantaram "evañca vākyagatamapi sāmānādhikaraṇyaṃ samarthitaṃ bhavatī" tyuktaṃ vārtike / ataeva ṭābantatayā dravyapadasāmānādhikaraṇyamapi viśeṣaṇatayā, natvaṅgatayā / tattu viśeṣaṇavidhikalpanayā krayaṃ pratyevetyevamekavākyatvasaṃbhave na vākyabhedamaṅgīkṛtya adhyāhārādinā prākaraṇikasarvadravyāṅgatvakalpanaṃ yuktam / nacaitāvatā dravyopakāritayā dravyāṅgatvam; dravyasyāpi paricchedyatayā guṇopakārakatvena vaiparītyasyāpyāpatteḥ / ataḥ śrutyātra vākyabādhenaṃ krayāṅgatvameveti bhāvaḥ / evañca ekahāyanīpadasāmānādhikaraṇyādekahāyanīdravyaparicchedadvāraniyame sati na krayadravyāntareṣu tasya niveśa ityāha ---------- ataśceti //

nanu yanmate krayaikatvaṃ tanmate apūrvasādhanībhūtadravyaprāptyanukūlavyāpārasādhanatvāviśeṣāt vāsaḥprabhṛtiṣvapi āruṇya prāptyāpattirityāśaṅkāṃ nirasyati --------- naceti //

bhinnā hīti //

"ajayā krīṇātī"ti vākyavihitakrayoddeśenāruṇāvākye anekaguṇavidhāne vākyabhedāpattestatra viśiṣṭavidhyaṅgīkāreṇa krayotpattāvāvaśyikāyāṃ tatraikahāyanyavaruddhe kraye ajādiniveśāyogāt guṇāt yāvaddravyaṃ bhinnakrayaḥ, natu bhaṭṭasomeśvaroktarītyā ekaḥ kraya iti tattadvyāpārakasādhanatānāṃ naikahāyanīdharmatvaprāptirityarthaḥ //

utpattiśiṣṭānāmapi guṇānāmekavikretānativaśātsamuccayopapattau virodhābhāvānna bhedakateti taduktopapattimāśaṅkya nirākaroti -------- naceti /
anyatheti //

vaikṛtadakṣiṇābhiḥ prākṛtadakṣiṇānāṃ prasaṅgabādhau vakṣyete / tatrāpi ṛtvigānativaśāt samuccayopapattau tadanupapattyāpattirityarthaḥ //

naca guṇātkrayabhede 'pi dravyāṇāṃ dharmigrāhakapramāṇena svasvabhedakakrayavyavasthayā niveśe 'pi āruṇyasyāviruddhadharmāntarabahuprayojakasattvāt dravyāntare niveśo 'nirvārya ityāśaṅkya pariharati -------- naca krayabhede 'pīti //

aviruddhadharmāntarāṇāṃ tu vākyāntarīyatvāt avāntaraprakaraṇena sarvakrayāṅgatvamiti śeṣa ityarthaḥ //

nanu sarvakrayadravyasthānāpanne trivatse ekahāyanīrūpadvārābhāvādāruṇyaprāptyanāpattiḥ; prakṛtāvekahāyanīdvārakatvasya vivakṣitatvāt /
nahi tatraikahāyanyuddeśyā yena tatsvarūpamānarthakyabhiyā na vivakṣyate /
tṛtīyayā krayaṃ prati aṅgatvena tasyāḥ dvāramātratvāt /
nahi dvārasvarūpe ānarthakyam; dvārābhāve uddeśyasadbhāvamātreṇa dharmaprāptau kṛṣṇaleṣvavaghātāpattirityata āha ---------- yathācaivamiti //

ayamarthaḥ ------- dvārabhūtāyā apyekahāyanyā naikahāyanītvena dvāratā, adṛṣṭārthatāpatteḥ / kintu kriyāsādhanadravyatvenaiva / ataeva puroḍāśābhāve 'pi yāgāṅgabhūtavrīhīṇāṃ caruprakṛtitvasiddhiḥ / kiñca dvārasyāpyāruṇyasya na tattvenāvacchedakatā, apitu prakṛtakrayasādhanaguṇatvena / ataeva śvetādiguṇāntarasādhyakrayasthalepyekahāyanīparicchedakatvāvirodhastatra kimu vaktavyam dvārasya tattvena dvārateti yuktā tatra dharmaprāptiriti kaustubhe draṣṭavyamiti / prayojanaṃ spaṣṭatvānnoktam // // / iti ṣaṣṭhamaruṇādhikaraṇam //

-------------- <B1> (7 adhikaraṇam / ) (a.3 pā.1 adhi.7) ekatvayuktam //

jyotiṣṭomādiṣu grahaṃ saṃmārṣṭītyādi śrutam / tatra saṃmārgādi prati grahatvavadekatvasyāpi uddeśyatāvacchedakatā, uta tasyaiva sā, ekatvaṃ tu kathamapi vidhyanvayāsaṃbhavādavivakṣitamiti / cintāyām / paśvekatvavad grahaikatvasyāpi avivakṣākaraṇābhāvāduddeśyatāvacchedakatā / ataścaikasyaiva grahasya saṃmārga iti prāpte -------- yatra hi samāsādau parasparānvayo vyutpanno yathāśvābhidhānīṃ yatkiñcitsomaliptamityādau, tatra bhavatyeva viśiṣṭoddeśaḥ / yatra tu sa na vyutpannastatra parasparānvayena viśiṣṭoddeśe avyutpannānvayanibandhanavākyabhedāpatterna viśiṣṭoddeśaḥ / yathā yasyobhayaṃ havirārttimārcched grahamiti ca / dvayoḥ subantayorbhāvanānvayasyaiva vyutpannatvena parasparānvayasyāvyutpannatvāt /

anyathā pañcadaśānyājyānītyatrāpi viśiṣṭavidhānāpattiḥ /
ekavacanādyupāttasaṅkhyādestu samānābhidhānaśrutyā karaṇatvakarmatvādirūpe pratyayārtha evānvitasya padaśrutyā prātipadikārthānvayo naiva vyutpannaḥ /
evaṃ sarvebhyo darśapūrṇamāsāvityādau ekapadādyatrānekārthapratītyuttaraṃ lakṣaṇayā prātipadikādeva sāhityapratītistatrāpi sāhityasya pratyayārtha evānvayo na prātipadikārtha iti kaustubhe spaṣṭam /
ataśca naitādṛśasthale viśiṣṭoddeśasaṃbhavaḥ //

atha ------- viśiṣṭoddeśāsaṃbhave 'pi ubhayorapi prātipadikavacanārthayoḥ pratyayārthe karmatvādāvanvayena taddvārā bhāvanānvayopapatteḥ saṃmārgasya pārṣṭhikoddeśyadvayasaṃbandhe bādhakābhāvaḥ / nacoddeśyānekatve vākyabhedaḥ; bhāvanāyāmanekakārakasaṃbandhavadanekoddeśyasaṃbandhe bādhakābhāvāt / naca tasyāmekoddeśyatācchedakaniyamaḥ; sarvebhyo darśapūrṇamāsāvityādau putratvapaśutvāderanekasyāpi tasya darśanāt / vidhestvanekoddeśyakatvenaiva kācit kṣatiḥ / nacaikatvāvacchinnasya viniyogābhāvādasaṃskāryatā; paśutvena viniyuktasyāpi lohitādeḥ saṃskāryatvavad bahutvāvacchedena viniyuktasyāpi grahasyaikatvāvacchedena saṃskāryatvopapatteḥ / naca -------- evamapi dvayoruddeśyayoreka pradhānakriyāvaśīkārābhāvātkathaṃ parasparānvayaniyama iti -------- vācyam; vaikṛtāṅgavadguṇānurodhenāpi padaśrutyaiva vā pradhānayorapyākāṅkṣāṃ prakalpya tadupapatteḥ / iṣyate ca yatra bhinnavākyasthale āgneyaṃ caturdhā karoti, puroḍāśaṃ caturdhā karotītyādau guṇānurodhena pradhānayorabhedānvayastatraikavākyasthale sutarāṃ śābdabodhe mukhyaviśeṣyabhūtakriyayā vaśīkāraḥ / ekatvāvivakṣāpekṣayā ca vaśīkārakalpanāyāṃ na ko 'pi doṣaḥ / ata ekatvāderapi svātantryeṇoddeśyatāvacchedakatvopapattiriti cet, na; bhāvanāyāḥ karotiparyāyatvenaikakarmatvāvasāyāduddeśyānekatve tadbhaṅganibandhanavākyabhedāpatteḥ / ekakarmakatvañcaikabodhaviṣayakarmatvaparyāptyadhikaraṇatāvacchedakadharmavattvam / atra sarvebhyo darśapūrṇamāsāvityādau satyapi putratvapaśutvādīnāṃ karmatvaparyāptyadhikaraṇatāvacchedakānāṃ dharmāṇāṃ bhede ekenaiva sarvapadena yugapad bodhānnaikakarmakatvahānirityādyaṃ viṣayetyantam / paryāptipadakṛtyaṃ tu kaustubhe draṣṭavyam / ataśca phaladvaye saṃskāryadvaye phalasaṃskāryadvaye vā tāvadvākyabhedāpattiḥ spaṣṭā / nimittadvayasthale 'pi yāvajjīvādhikaraṇanyāyena nimittadvayasya phaladvayākṣepakatvādvākyabhedāpattirdraṣṭavyā / yathā ca na nimittadvayenaikasyaiva phalasya ākṣepastathā kaustubhe spaṣṭam / ata eva nimittaphalasthale nimittasaṃskāryasthale vā ekakarmakatvabhaṅgābhāvānna vākyabhedaḥ / na vā kāladeśādyuddeśyānekatve saḥ / yathā ca phalādisāhityasya naikabodhaviṣayatā tathā kaustubhe spaṣṭam / ataśca tatsāhityavivakṣāyāṃ vākyabhedo duṣparihara evetyādyanyatra vistaraḥ // nanu -------- tathāpi naikatvādīnāmavivakṣā; saṃmārgabhāvanāyāṃ guṇatvenavivakṣopapatteḥ / na ca ----- evamekatvāṃśe dvitīyayā karaṇatvalakṣaṇād grahāṃśe ca prādhānyābhidhānādvairūpyāpattiḥ yugapadvṛttidvayavirodhāpattiśceti ------- vācyam; ripsitānīpsitasādhāraṇakarmatvamātre dvitīyāyāḥ śaktatvena pramāṇāntarādviśeṣāvagame 'pi aikarūpyeṇobhayorapyanvayopapatteḥ / na caivamapi saṃmārgāṅgabhūtasyaikatvasya tadanaṅgabhūtagrahadvārakatvāsaṃbhavaḥ; aṅgatvādyabhāve 'pi saṃbandhitāmātreṇāganmeti mantre svargasyeva grahasyāpi dvāratvopapatteḥ / ataśca vivakṣitamekatvamiti ------- cet, guṇabhūtaikavacanādyanurodhena pratyaye karaṇatvalakṣaṇāṅgīkārasya yugapad vṛttidvayavirodhavairūpyādeścānyāyyatvāt / tadvaramanuvādake tasminneva pāśādhikaraṇanyāyena lakṣaṇāmātram / na cepsitānīpsitasādhāraṇakarmatvamātrābhidhānānnoktadoṣaprasaṅgaḥ / tathātve niruktaikakarmakatvabhaṅgaprasaṅgena vākyabhedāpatteḥ / ataśca guṇatvasiddhyarthaṃ lakṣaṇāśrayaṇe pūrvoktadoṣāpatterekavacanaṃ bahutvalakṣaṇārthaṃ satsādhutvārthamanuvādo 'vivakṣitam / yathācaivaṃ satya "ṣṭavarṣaṃ brāhmaṇamupanayīte" tyādau aṣṭavarṣatvādervivakṣā, tathā kaustubha evopapāditam // 3 // 7 // iti saptamaṃ grahaikatvādhikaraṇam //

<B2> (ekatvayuktam) evaṃ tāvat tribhiradhikaraṇaiḥ krameṇa kriyādravyaguṇānāṃ śrutyā viniyogaprakāre nirūpite śrutihetukasaṃskāracintātvasāmyātteṣāmarthādhikaraṇānantaraṃ kartuṃ yuktāmapyagrimacintāyā viśeṣacintātvena sāmānyāpekṣatvāt sāmānyacintānantarameva viśeṣacintā yuktetyabhiprāyeṇopekṣya avasarasattvādadhunā karaṇaucityamabhisaṃdhāya agrimacintāviṣayavākyamudāharati ---------- jyotiṣṭometi //

ubhayatrādipadābhyāmagnihotraprakaraṇagatasyāgre tṛṇānyapacinotītyasya tathā darśapūrṇamāsaprakaraṇagatānāṃ "puroḍāśaṃ paryagnikarotī" tyevamādīnāṃ yathā saṃgrahastathā sūtre ekatvagrahaṇasyopalakṣaṇatvamaṅgīkṛtya "yasya puroḍāśau kṣayato yasya sarvāṇi havīṃṣi naśyeyuri" tyādidvivacanabahuvacanāntapadasamarpitoddeśyaghaṭitavākyānāmapi saṃgrahaḥ sūcitaḥ //

yattu vārtike -------- "prayājaśeṣeṇa havīṃṣyabhighārayatī"tyetadudāhṛtam, taccaturthe 'bhighāraṇasya prayājaśeṣapratipattyarthatāyā vakṣyamāṇatvāt prayājaśeṣasyoddeśyatvena haviṣāmanuddeśyatvādayuktamiva, tathāpi matabhedena tadupapādanaprakārastatraivopapādayiṣyate /
"grahaṃ saṃmārṣṭī" tyasmātpūrvaṃ daśāpavitreṇeti bhāṣye dhṛtasyāpi daśāpavitraśabdasya vāsaḥ kambalo vārthastatra jñeyaḥ //
atra grahaśabdena karmavyutpattyā somarasābhidhānāt grahaṇakāle bahirlagnavipruṣāṃ pracchannarūpastatsaṃskāra iti nyāyasudhākāraḥ /
uttarādhikaraṇabhāṣyasvarasādadhikaraṇavyutpattyā tadāghārapātraparatvena tatsaṃskāra iti pārthasārathyanusāriṇaḥ prakāśakārāḥ //

uddeśyatāvacchedakatveti //

saṃmārgaviniyogaḥ siddho 'pi kimekatvādiviśiṣṭe uta grahamātre veti viśeṣato viniyogaprakāro vaktavyaḥ /
tatra yadyapi apūrvasādhanatvenaiva rūpeṇa viniyogastathāpi tallakṣaṇopayogiśakyasaṃbandhaghaṭakatāmātramevoddeśyatāvacchedakatadanavacchedakatādvāreṇa cintyata ityarthaḥ //
vede vaktrabhāvāt vacanecchānicchārūpatayā pramāṇībhūtavedapramitasya tyāgāyogāt cikīrṣācikīrṣārūpatayā vā vivakṣāvivakṣayorasaṃbhavāt pratītyapratītirūpatayā tadabhyupagame śrutasyaikatvādeḥ pratītatvena tyāgāyogādasaṃbhavaṃ nirasituṃ vivakṣāvivakṣāsaṃbhavahetumanvayavyatirekābhyāṃ sūcayituṃ ca vidhyanvayāsaṃbhavādityuktam /
tataścānuṣṭhānānanuṣṭhānarūpaphalahetukavidhitsitāvidhitsitāparaparyāyau vidhisaṃsparśāsaṃsparśāveveha vivakṣitāvivakṣitapadābhyāṃ vivakṣitau kṛtvā vicāra ityarthaḥ //
tatra grahaprātipadikasya grahatvamartho vacanasya ekatvaṃ dvitīyāyāḥ karmatvaṃ ca /
tatra karmatve jāteḥ sākṣādanvayāyogāt pūrvoktarītyā vyaktilakṣaṇāyā āvaśyakatvena tasyāḥ karmatvenoddeśyatve 'pi svatvasamākhyāsahakṛtapadaśrutyaikatvasya grahavyaktāvanvayādekatvaviśiṣṭasyaiva grahādeḥ karmatve anvayādyathā grahatvānavacchinne na saṃmārgastathaikatvānavacchinne 'pi na saḥ /
yadyapi samānābhidhānaśrutyā ekatvasya karmatvānvayasaṃbhavaḥ; tathāpi tatrāyogyatvādananvaye prātipadikārtha eva yukto 'nvayaḥ //
naca kārakaviśeṣaṇasya vidhyanvayāsaṃbhavaḥ /
evaṃ yatrāpi yasyobhayamityādau saṅkhyāvācakapadāntaraśravaṇam, tatrāpi kriyānvayātpūrvaṃ sāmānādhikaraṇyādupapadārtha evānvayāt viśiṣṭasyoddeśyatvopapattirityabhipretya pūrvapakṣamāha -------- paśvaikatvavaditi //
vidhyanvayābhāvāt naikatvaṃ vivakṣitaṃ vidhyanvayo hi kimuddeśyatvena athavā guṇatvena /
tatrāpyādye viśiṣṭoddeśenotasvatantroddeśena vā /
natāvadādyaḥ; kriyānvayāt pūrvaṃ vaiśiṣṭyasyāvyutpannatvādityabhipretya siddhāntamāha ------ yatra hīti /
naiva vyutpanna iti //
nanu ekavacanādyupāttasaṅkhyādeḥ prakṛtyarthānvayābhāvena viśiṣṭatvābhāvāt viśiṣṭoddeśāsaṃbhave yatra sarvasyaivetyatra prātipadikādeva sāhityapratītistatra sāhityāvacchinnasya ekapadopādānāvagataparasparavaiśiṣṭyasaṃbhavādavivakṣānāpattiḥ /
ataeva dvivacanādipratītasāhityasya pratyayārthe 'nvayāvivakṣāyāmapi na doṣa ityata āha -------- evamiti //

prātipadikena svavācyabodhajananottaraṃ lakṣaṇayā sāhityapratīteryugapat bodhānupapatteḥ paścātpratīyamānasya samastaprātipadikārthatvāt pradhānānvayasyābhyarhitatvācca śakyārthavatkāraka eva anvayavyutpatteḥ prātipadikārthe vaiśiṣṭyāyogena viśiṣṭoddeśāsaṃbhava iti kaustubhe spaṣṭamityarthaḥ //

dvitīyamāśaṅkate -------- atheti /
saṃmārgasyeti //
grahatvalakṣitavyakterivaikatvalakṣitavyakterapi karmatvena bhāvanānvaye saṃmārgasyāpi pārṣṭhikaviniyogavidhidvayakalpanenoddeśyadvayasaṃbandhonānupapanna ityarthaḥ /
na kācitkṣatiriti //

vidheyānekatve 'pi vidhiphalasyājñātajñāpanasyaikaviṣayatvasvabhāvabhaṅgāpatteryukto vidhivākyabhedaḥ, uddeśyānekatvetu śrutabhāvanāyāṃ teṣāmanvayāt vidheścaikaviśiṣṭabhāvanāvidhāyitvenānekavidhāyitvābhāvāt ārthikaiśca vidhibhirekakriyoddeśena anekaviśeṣaṇavidhivat anekoddeśenaikasaṃmārgaviṣayānekavidhikalpanasaṃbhavāt vākyabhedāprasakteḥ na kācitkṣatirityarthaḥ //

saṃskāryatvopapatteriti //

tataśca noddeśyatāvacchedakāvacchinnatvarūpeṇa viniyogasya saṃskāryatāprayojakatvaṃ apitu tatsamānādhikaraṇadharmāvacchedādināpītyarthaḥ //

vaśīkārābhāvāditi //

kriyāyāṃ hi guṇatvenānvaye tadīyākāṅkṣayā saṃbandhādyathāpekṣamanyonyaniyamaḥ sidhyati /
prakṛtetu kriyāyā evoddeśyaṃ prati guṇatvāduddeśyayośca svataḥ pradhānatvena parasparākāṅkṣabhāvāt kriyāyāśca tadanurodhavṛttitvāt kathaṃ parasparaṃ yo grahatvāvacchinnaḥ sa ekatvāvacchinnaḥ paśutvāvacchinnaḥ ekatvāvacchinnaḥ ityevaṃ niyamaḥ sidhyatītyarthaḥ /
guṇānurodheneti //
guṇasyāvṛttyāpattyanurodhenetyarthaḥ /
guṇānurodheneti //

bhinnavidhividheyacaturdhākaraṇarūpaguṇāvṛttyanurodhenetyarthaḥ //

samādhatte ---- bhāvanāyā iti //

'ghaṭaṃ paṭaṃ ca karotī' tyādau cakāraṃ vinā ghaṭapaṭayorubhayoḥ karmatvena karotyarthe 'nvayādarśanāt karoterekakarmatvaniyamena tatparyāyabhāvanāyā api tanniyamāt karmadvaye sati bhāvanāpratipādakapratyayāvṛttervākyabheda ityarthaḥ //

nanu kimidamekakarmatvam? na tāvadekakarmakatvamekakarmatvāśrayatvaṃ vā; "sarvebhyo darśapūrṇamāsau" "ghaṭānānaye" tyādau tadanāpatteḥ; tatra putrādivṛttikarmatvānāṃ karmatvāśrayaputrādīnāṃ ca bhedāt, nāpyekakarmatāvacchedakatvam; "sarvebhya" ityatraiva paśutvaputratvādīnāṃ bhedenaikakarmatvānāpatterityata āha -------- ekakarmatvaṃ ceti //

ekabodhaviṣayeti dharmaviśeṣaṇam /
ekenaiveti //

ekenaiva sarvapadena tena tena rūpeṇa tattacchaktibhiḥ sarveṣāṃ phalānāṃ yugapadbodhādityarthaḥ //

paryāptapadakṛtyaṃ tviti //

"adhvaryuyajamānau vācaṃ yacchata" ityatra adhvaryuyajamānatvayoḥ karmatvādhikaraṇatāvacchedakayorekabodhaviṣayatvābhāvāt dvikarmatvaprāptāvapi dvandvottaravibhaktyā devatātvāderiva karmatvāderapi vyāsajyavṛttitvāvasāyāt tatparyāptyadhikaraṇatāvacchedakasyādhvaryuyajamānobhayatvasya dvandvajanyaikabodhaviṣayatvāt ekakarmatvopapattyarthaṃ paryāptipadam //

nacaivaṃ samāsopāttasāhityavivakṣāpatteḥ daivādanyatarapadārthabādhe anyatarasya vā niyamānāpattiḥ; sāhityaviśiṣṭayoruddeśyatve 'pyapūrvasādhanatvalakṣaṇāyāṃ pratyekavṛttyapūrvasādhanatvasyaiva lakṣaṇīyatvena tadanāpatteḥ /
nahi tayoḥ sahitayorekakāryajanakatvamasti /
ataḥ pratyekavṛttitayā avagatenaiva rūpeṇa lakṣaṇānna doṣa iti kaustubhe draṣyavyamityarthaḥ //

yāvajjīvādhikaraṇeti //

nimittayorbhedenānuṣṭhāpakatayā bhedena bhāvyākṣepakatvāt tadākṣiptabhāvyārūpānekakarmatvaprasaṅgasya tulyatvamityarthaḥ //

nanu nimittadvayasthale sahitayoreva nimittatvāṅgīkāreṇa na phaladvayākṣepakatvamityata āha -------- yathāceti //

sāhityasyāpi pakṣakoṭipraviṣṭatvena pūrvavadeva nimittaviśeṣaṇatvānupapattāvarthāt svātantryeṇa nimittatvāpattau bhedenānekakarmākṣepakatvāt tatprasakteryasyobhayamityādau ubhayātterhavirārteśca pṛthaknimittatvāśrayaṇe syādeva vākyabheda iti kaustubhe spaṣṭamityarthaḥ /
ataeva na yatra phaladvayākṣepakatvaprasaṅgastatra bhāvyasyaikatvānnimittasyaca nimittatvenaivānvayānna vākyabhedaḥ /
yatrāpya "māvāsyāyāmaparāhṇa" ityādau kāladvayasyoddeśyatve 'pi karmanānātvānākṣepakatvam tatrāpi na vākyabheda ityāha ------------ ataeveti //

yathāca phalādītyayaṃ grantho vyākhyātacaraḥ //

tṛtīyaṃ pakṣamāśaṅkate --------- nanviti /
svargasyeveti //
mantreṇahi prakaraṇe pāṭhāddarśapūrṇamāsāpūrvaṃ pratyupakartavyam kenaciddvāreṇeti niścite yadeva darśapūrṇamāsāpūrve upayujyate tadeva dvāraṃ bhavati /
nahi phalaṃ tadapūrve tajjanakakarmaṇi vopayuktam /
atastadabhāve 'pi yathā darśapūrṇamāsasaṃbandhastadvadekatvasya saṃmārgabhāvanāyāṃ karaṇatvenānvayenāṅgabhūtasyāpi grahasya saṃmārgasaṃbandhitāmātreṇa dvāratvopapatteḥ tatsaṃbandhigrahaparicchedakatvena tatsvīkārādekatvena grahaṃ saṃmṛjyādityanvayopapattirityarthaḥ //

tathātva iti //

dvitīyayā tantreṇābhidhāne 'pi karmatvaparyāptyadhikaraṇatāvacchedakasya dharmasyaikatvagrahatvāderekabodhaviṣayatvābhāvenaikakarmatvabhaṅgāpattyā vākyabhedāpatterityarthaḥ /
anuvāda iti //
jātyabhiprāyeṇa pratyekaikatvamādāya vā prāptatvena śakyārtho 'nuvādaḥ /
paśvaikatvādestu karaṇatve 'nvitasya taddvārā kriyāsaṃbandhena vidhyanvaye vākyabhedādidoṣānāpatteḥ yuktā vivakṣeti vaiṣamyamityarthaḥ //

nanu "aṣṭavarṣaṃ brāhmaṇamupanayīta" ityatra saṃskāryaviśeṣaṇasya aṣṭavarṣatvāderavivakṣāpattau aniyatavarṣasyāpyupanayanāpattiriti śaṅkānirāsāyāha --------- yathācaivamiti //

yadyapyaṣṭavarṣatvamuddeśyaviśeṣaṇam; tathāpi tasyopayogāpekṣāyāṃ so 'dhīyītetyevaṃ vipariṇatena "tamadhyāpayīte" tividhinā viniyogakalpane tacchbdena parāmṛṣṭasyopādeyatvena tadvivakṣopapattiḥ / yadyapi prathamataḥ saṃskārānvaye tadavivakṣāyāṃ paścāttanaviniyogavidhāvapi tacchabdenāvivakṣitaviśeṣaṇasyaiva parāmarśāpattiḥ; tathāpi prāthamikasaṃskārānvaye 'pyaṣṭavarṣatvasya grahaikatvavat kathamapi prāptyabhāvenānuvādāyogādardhamantarvedītivat lakṣaṇayā viśiṣṭoddeśasaṃbhavena vivakṣopapattiḥ / yatrahi grahamityādau dvayorapi prāptisaṃbhavaḥ / ekavacanasyaiva bahutvādilakṣaṇāyāṃ pāśanyāyādirūpaṃ niyāmakamasti, tatra nobhayatra lakṣaṇayā viśiṣṭoddeśaḥ, prakṛtetu dvayorapyaprāptatvāttadaṅgīkāre na kācitkṣatiriti kaustubhe upapāditamityarthaḥ /

eva "magneḥ tṛṇānyapacinotī" tyatra yadyapyagneḥ ṣaṣṭhyā tṛṇadvārāpacaye guṇabhāvaḥ pratīyate; tathāpi saṃbandhasāmānyasya viśeṣato jijñāsāyāṃ viśeṣaṇāntarāyogenāṅgāṅgitvalakṣaṇānvayaviśeṣaniṣṭhatvāvasāyāt ko 'trāṅgītyapekṣāyāṃ cāgneḥ prayojanavattvenāṅgitvāvasāyāt upayokṣyamāṇasaṃskārasya garīyastvāttasyāpi tṛṇasaṃsparśanimittotpatsyamānolmukabahiḥ pātaparihārārthatayā dṛṣṭārthatālābhāt svasvāmibhāvaviṣayāyāśca ṣaṣṭhyāḥ svāminiprayogadarśanena prādhānyārthatvāvasāyāt agneḥ prādhānyāvagateruddeśyatvāt tadviśeṣaṇaikatvāvivakṣopapattiḥ tataścāgnisaṃskāratvāt yasyāgneragre me upayogaḥ tasyaivāyaṃ tṛṇavibhāgarūpāpacayaḥ saṃskāravidhiriti na sabhyāvasathyayoḥ tṛṇāpacayaḥ, paristaraṇaṃ tu "agnīnparistṛṇātī" tyaviśeṣaśravaṇāttayorbhavatyeva /
astuvā tayorapi saḥ /
yadyapīyaṃ pañcamī bhavet; tathāpi "madhyāt pūrvārdhāccāvadyatī" tivadagneḥ prayojanavattvāllakṣaṇayā prādhānyapareti na doṣa iti vārtikakāraḥ /
asmiṃśca pakṣe 'pacayasya dṛṣṭārthatālābhāya citaistṛṇaireva punaḥ punaḥ paristaraṇamuktamāpastambasūtre //

pūjyapādaistu dvitīyayā tṛṇānāṃ prādhānyāvagatau viniyogabhaṅge pramāṇābhāvāt tṛṇapratipattitvameva / anyathā tṛṇagatabahutvavivakṣāpatteḥ kapiñjalādhikaraṇanyāyena trayāṇāmeva tṛṇānāmapacayāpatteravaśiṣṭatṛṇasaṃsarganimittotpatsyamānolmukabah iḥ pātasyāparihāryatayāgnestṛṇāpacaya- saṃskāryatvānupapatteḥ /

ato bahutvāvivakṣāyāstṛṇasaṃskāryatvaṃ vinā durupapādatvātparistaraṇopayuktatṛṇapratipattikarmatvamevāpacayasya yuktam /
naca tavāpyekasyaivāgnestṛṇāpacayāpattiḥ /
pañcamyāpādanatvena guṇatve 'pi pratipādyatṛṇānurodhena pratyekaikatvānuvādāvagatervivakṣāprasaṅgāt /
atastṛṇapratipattitvamevetyuktaṃ kaustubhe //

yattu -------- asminpakṣe pūrvaprayogārthāgniparistaraṇopayuktānāmapi tṛṇānāṃ prayogāntarakālīnāpacayena pratipādanāt pratipattitvāyoga iti --------- nyāyasudhākṛtoktam, tadu "pasthāya tṛṇānyapacinotī"ti āpastambasūtre agnyupasthāpanasamāpanakartṛtvānurodhenayajamānakartṛkopasthāpanottarakālīnatvokterayuktatvāda- yuktamityupekṣitaṃ pūjyapādaiḥ / ataeva pratipattyā tṛṇānāmagre 'nupayuktatvāduttaraprayogeṣu anyairanyaireva tṛṇaiḥ paristaraṇamuktaṃ dhūrtasvāmyādibhirityalaṃ vistareṇa / yathācādhānavākye 'gnisāhityavivakṣā tathā kaustubhe draṣṭavyam / prayojanaṃ spaṣṭatvānnoktam

//

iti saptamaṃ grahaikatvādhikaraṇam //

---------------- <B1> (8 adhikaraṇam / ) (a.3 pā.1 adhi.8) saṃskārādvā //

ekatvavad grahatvasyāpi avivakṣā; liṅgādeva saṃmārgasya somāvasekanirharaṇaprayojanatvāvagamena somapātramātrasya saṃskāryatvāvagateḥ / ubhayorapi grahacamasayorekajyotiṣṭomāpūrvasādhanatvena yaveṣviva camaseṣvapi saṃmārgāpatteśceti prāpte ---------- grahatvavivakṣāyāṃ vākyabhedādyabhāvātsatyapi jyotiṣṭomaikye tattadabhyāsāpūrvāṇāṃ bhedāt payasā maitrāvaruṇaṃ śrīṇātītivad grahajanyāpūrvasādhanatvasyaiva lakṣaṇopapatterna camaseṣu saṃmārgaḥ // 3 // 8 //

// ityaṣṭamaṃ grahatvavivakṣādhikaraṇam //

<B2> spaṣṭārthametat // //

ityaṣṭamaṃ grahatvavivakṣādhikaraṇam //

------------- <B1> (9 adhikaraṇam / ) (a.3 pā.1 adhi.9) ānarthakyāt //

"saptadaśāratnirvājapeyasya yūpa" ityatrāvyavahitatvāt pradhānatvāt prakaraṇānugrahācca saptadaśāratnitvaṃ vājapeyoddeśena ṣaṣṭhīśrutyā vidhīyate / na yūpoddeśena; atiprasaṅgāpatteḥ, vājapeyena viśeṣaṇe viśiṣṭoddeśācca / ataḥ saptadaśāratnitvaṃvājapeyoddeśena vidhīyamānaṃ tadīyordhvapātradvāreṇa niviśate / yūpapadaṃ sādṛśyādgauṇaṃ iti prāpte ---------- yūpapadasya gauṇatve pramāṇābhāvādyupapadena svakāryaṃ lakṣayitvā taduddeśena saptadaśāratnidravyaṃ vidhīyate / yadyapi ca dravyaṃ aratniparimāṇaṃ cātideśataḥ saṃbhavatprāptikaṃ, tathāpi tadanuvādena saṅkhyāvidhāne ekaprasaratābhaṅgāpattestataḥ pūrvapravṛttyaṅgīkāreṇa viśiṣṭaṃ dravyameva saṅkhyāvidhiphalakaṃ lohitoṣṇīṣā ityādivadvidhīyate / yūpakāryasvarūpe cānarthakyāt prakaraṇāt vājapeyāpūrvasādhanatvalakṣaṇayā vājapeyāpūrvasaṃbandhiyūpalābhāt vājapeyasyetyanuvādaḥ / ṣaṣṭhī ca paraṃparāsaṃbandhe 'pyupapannā naptari devadattasyāyamitivat / vyavahitatvādi ca gauṇatvāpekṣayā na doṣaḥ // 3 // 9 //

// iti navamamānarthakyatadaṅgādhikaraṇam //

<B2> atra ṣaṣṭhyāḥ prācīnamate mukhyaśrutitvāt svamate gauṇatvāt gauṇamukhyasādhāraṇaśrutiviniyogopayogicintanāt pādādhyāyasaṃgatī spaṣṭatvādapradarśya vājapeyaprakaraṇagataviṣayapradarśanapūrvakaṃ pūrvapakṣamevāha -------- saptadaśeti //

anantarasaṅgatistu pūrvatra prātipadikārthavivakṣā vacanārthasyāvivakṣeti cintite yatra tarhi prātipadikārthadvayaṃ tatra kasyāvivakṣeti jijñāsodaye avasarasattvādanyataravivakṣāvivakṣe vicāryete ityevamavasararūpā //

yattu atra prakāśakāraiḥ ----- pūrvatra graheṣu saṃmārgaḥ na camaseṣvityukte saptadaśāratnitvaṃ ṣoḍaśipātre niviśate yūpe veti cintāyāḥ prāsaṅgikatvaṃ nyāyasudhākāroktaṃ mukhyasākṣātsaṃgatisaṃbhave prasaṅgasaṅgatyabhidhānasyāyuktatvāt pradūṣya sākṣātsaṅgatyupapādanaṃ kṛtam ------- saṃskāradravyaguṇeṣu vidhiṃ pratyantaraṅgabahiraṅgabhāvakrameṇa yathāsaṃyogaṃ vyavasthoktau ekatvāderaruṇādhikaraṇoktakriyānvayatadīyadravyaniveśāpavādadvārā saṃskāre yathāsaṃyogaṃ vyavasthāvyavasthāviśeṣacintāmadhikaraṇadvayena kṛtvā dravye viśeṣacintāsaṃbhavāt guṇe saptadaśāratnitve āruṇyādhikaraṇanyāyena sāmānyataḥ siddhayoḥ kriyāṅgatvatadīyadravyaniveśayostadviśeṣacintā ------- kiṃ vājapeyāṅgaṃ sat tadaṅge ṣoḍaśipātre niviśate, uta paśuyāgāṅgaṃ sat tadaṅgayūpa iveti ------ iti /
tadekahāyanyādipadavat bahuvrīhitvena saptadaśāratnipadasya dravyaparatvādāruṇyavatkriyāṅgatvāyogena tatsāmānyacintāviṣayatvāsaṃbhavāt iha viśeṣacintātvāsaṃbhavena sākṣātsaṅgatyasaṃbhavādayuktamityupekṣitaṃ pūjyapādaiḥ /
yathācāsya dravyaparatvaṃ tathā nirūpayiṣyate /
ataeva prasaṅgasaṅgatimiva sākṣātsaṃgatimapi vihāya kaustubhe 'vasarasaṅgatireva darśitā //

tatra yūpoddeśena saptadaśāratnividhāne na tāvadbahuvrīhyupāttānyapadārthatvena yūpasyoddeśyatvasaṃbhavaḥ; ekaprasaratābhaṅgāpatteḥ / nāpi yūpapadārthatvena; tathātve 'nyapadārthānanvayena samāsānupapatteḥ, aratnīnāṃ prāptatvena vidhyanupapatteśca /

aratnyanuvādena saṅkhyāvidhāne 'tiprasaṅganirākaraṇāya yūpīyatvaviśeṣaṇe vākyabheda ekaprasaratābhaṅgāpattiśca /
ataḥ saptadaśāratnidravyaṃ svāmitvārthakaṣaṣṭhyā pratipāditaprādhānyavājapeyoddeśena vidhīyate /
evañcāvyavahitapradhānānvayāt ṣaṣṭhīśrutiḥ kathaṃbhāvānugrahādikaṃ labhate /
anyathā dīkṣaṇīyavāṅniyamanyāyena paśvapūrvārthatvasya yūpamātrārthatvasya vā'pattyā vājapeyānaṅgatvāt tadbādhāpattiḥ //
kiñca viśiṣṭoddeśe vākyabhedāpatterekatarāvivakṣāyāṃ mukhyatvāt vājapeyapadārthavivakṣāmaṅgīkṛtya yūpāvivakṣaiva yuktā; anyathā prakaraṇādeva vājapeyasaṃbandhitvaprāpteḥ vājapeyapadānarthakyāpatteḥ /
ataeva saptadaśāratnitvaviśiṣṭayūpasyaiva vidhānaṃ parāstamityabhipretya pūrvapakṣamupapādayati -------- avyavahitatvāditi //
dravyavidhāne 'pi lohitoṣṇīṣādivadvidhiśakterviśeṣaṇe saṃkrāntyabhiprāyeṇa saptadaśāratnitvamityuktam /
vājapeye bādhāt kathaṃ tasyāṅgatvamityāśaṅkāṃ nirasyati ------ tadīyeti //
rasādhārabhūtasyāpi ṣoḍaśipātrasya grahairjuhotītyanena yāgāntargataprakṣepāṅgatvena vājapeyaṃ prati sākṣādaṅgatvāt taddvārā niveśastatretyarthaḥ /
anyagrahapātrāṇāṃ sādhāraṇatvādasādhāraṇyena vājapeyasaṃbandhitvena tatraiva niveśaṃ sūcayituṃ tadīyetyuktam /
ūrdhvapātraṃ ṣoḍaśigraha ityarthaḥ /
sādṛśyāditi //
tasyaca pātrasya khādiratvādūrdhvatvācca yūpasādṛśyamādāya yūpapadaṃ gauṇam /
ataeva -------- ūrdhvapātravācakapadasāmānādhikaraṇyābhāve 'pi saptadaśāratniyūpasadṛśamityevaṃ gauṇasāmānādhikaraṇyamādāyordhvapātraviṣayatvasiddhirityarthaḥ //
yattu somanāthena ------ yūpe khādiratvasya vaikalpikatvāttasya niyatopasthityabhāvāt yūpapadena niyatopasthitordhvatvasādṛśyamātrasyaiva grahaṇena sarvordhvapātramātre niveśa ityuktam, tat pakṣe upasthitasyāpi tasyetaraniyamanārthatvopapatterayuktam /
ataeva aindrāgne ekādaśadvādaśakapālatvayorvikalpe 'pi dvādaśakapālānāṃ vikṛtau vikalpitadvādaśakapālaindrāgnavikāratvamiṣyata evetyupekṣitaṃ pūjyapādaiḥ //
yadyapi dvayormadhye jaghanyasyāvivakṣā yuktā; tathāpi jaghanyasyāpi yūpapadasya svārthatyāgāpekṣayā mukhyasyānuvādatvameva yuktamiti tadanurodhenāvyavahitapradhānānvayaṣaṣṭhīśrutiviniyogaparityāgamapyaṅgīkṛtya yūpoddeśenaiva tadvidhānam /
tatra samāsārthānyapadārthadravyasya yūpe vidhānāsaṃbhavāt yūpapade yūpakāryalakṣaṇayā yūpakārye saptadaśāratnidravyavidhāne yadyapi tatkārye anyadeva dravyamāpatet tathāpi prakṛtiprāptayūpatvāvirodhenāpi saptadaśāratnidravyaniveśopapatteḥ yūpākhyadravyavidhānasiddhirityabhipretya siddhāntamāha -------- yūpapadasyeti //
parapadasāmānādhikaraṇyaṃ vinā gauṇatvāyogādyūpapadasya gauṇatāśrayaṇenordhvapātraviṣayatve 'nyonyāśrayāpatternordhvapātraviṣayatāsiddhirityarthaḥ /
yastu prakaraṇānugrahaḥ sa mamāpyaviśiṣṭa ityāha --------- yūpakāryeti //
yūpasya tatsādhyaniyojanasya tatsādhyapaśvapūrvasyavā saptadaśāratnitvaṃ vināpi prakṛtau siddhidarśanāt tatsvarūpe 'pyānarthakyāpatterdīkṣaṇīyāvāṅniyamanyāyabādhena lakṣitalakṣaṇayā adhikārākhyaprakaraṇasahakṛtena yūpapadena vājapeyasyetyanuvāda ityarthaḥ /
etena --------- vājapeyasaṃbandhitvalābhāya vājapeyapadasya yūpaviśeṣaṇatvāṅgīkaraṇaṃ bhavadevādīnāṃ yacca viśiṣṭoddeśavākyabhedāpādanena taddūṣaṇaṃ prakāśakārāṇāṃ tadubhayamapi -------- apāstam; tadviśeṣaṇavaiyarthyāt, ṣaṣṭhīsthale parasparānvayasya prācāṃ mate vyutpannatvena vākyabhedānāpatteśca /
etena ----------- yūpāṅgasaptadaśāratnitāyā vājapeye kathaṃbhāvākāṅkṣālakṣaṇaprakaraṇenāgrahaṇānna vājapeyāpūrvaprayuktatvaṃ, apitu vāṅniyamanyāyena paśvapūrvaprayuktatvameveti somanāthoktaṃ --------- apāstam; kathaṃbhāvākāṅkṣālakṣaṇaprakaraṇāgrāhyatve 'pyānarthakyāpattisahakṛtayūpapadaśrutyaiva tadaṅgatvabodhanena vājapeyāpūrvaprayuktatvasyaivāpatteḥ //

nanu vājapeyāṅgatvena yūpāprasiddhiḥ kathaṃ vājapeyasaṃbandhitvaprāptyānuvāda ityata āha --------- ṣaṣṭhī ceti //

atraca prācāṃ rītyā yūpamātrasyoddeśyatve samāsārthavidhānasya tasminnasaṃbhavāt kāryalakṣaṇāyāñca lakṣaṇāpatterniyamena yūpatvāvirodhenaiva dravyavidhānasyāpi kliṣṭatvāpatteḥ dravyaviśeṣānupādānāpatteśca na taduddeśena dravyavidhiḥ, apitu yūpapadasya tātparyagrāhakatvamaṅgīkṛtya saptadaśāratnipadena viśiṣṭayūpavidhiḥ vājapeyoddeśena, tasyacāprākṛtakāryakaratvāpatteḥ vājapeye sādhanatvādinā niveśāyogāt ṣaṣṭhyāḥ paraṃparāsaṃbandhe 'pyupapatteḥ tadīyapaśvaṅganiyojanadvāreṇa niveśānna kaścana doṣa iti mama pratibhāti / prayojanaṃ spaṣṭatvānnoktam

//

iti navamamānarthakyatadaṅgādhikaraṇam //

- - - - - - - <B1> (10 adhikaraṇam / ) (a.3 pā.1 adhi.10) kartṛguṇe //

darśapūrṇamāsayoḥ prayājasamīpe śrutama "bhikrāmaṃ juhotī"ti / tatrābhikramaṇasyāmūrtatvājjuhotyupātte prayājahome 'nvayānupapatterāruṇyavacceha kartṛrūpasya dravyasyānupāttatvāttaddvārāpyanvayānupapattestato vicchinnasya prākaraṇikasarvahaimāṅgatvaṃ tadīyakarturāhavanīyapratyāsāttirūpadṛṣṭakāryadvāreti prāpte ---------- anupāttasyāpi ākhyātagamyasya sadbhāvāttaddvāraiva juhotyanvayopapatteḥ prayājahomāṅgatvameveti bhāṣyakāreṇa siddhāntitam //

tat ṇamulantasya pūrvakālatādisaṃbandhena juhotyanvaye naivākāṅkṣyābhāvāt juhoteśca prayājahomamātravācitve pramāṇābhāvādaruṇādhikaraṇena gataprāyatvācca vārtikakāreṇānyathā vyākhyātam /

satyapi vākyīgrahomasaṃbandhe saṅkoce pramāṇābhāvādvedyāṃ havīṃṣītivatprākaraṇikasarvahomāṅgatvam; vācanikāṅgasandaṃśarūpāvāntarādhikārasya vākyasaṅkocakatvānupapatteḥ / yadi hi tādṛśasandaṃśamadhye abhikrāmatītyeva śrūyeta, tato 'vāntaraprakaraṇena syādapi prayājāṅgatvam / vastutastu nāṅgeṣvitikartavyatā'kāṅkṣālakṣaṇaṃ prakaraṇaṃ, phalābhāvāt, anyathā prayājābhikramaṇādīnāmapyanuyājādyaṅgatvāpatteḥ / vācanikāṅgasaṃbandhasiddhyarthañca kalpitāyā ākāṅkṣāyāstanmātragrāhakatvenābhikramaṇagrāhakatvānupapatteriti prāpte ------- bhāvanāsvābhāvyenāṅgabhavanāsvapi kratūpakārabhāvyakāsvitikartavyatākāṅkṣopapatteraṅgānāmapyastyeva sā / sā paraṃ pradhānagataphalavattvena pratibadhyate sannidhyāmnātaviṣaye / ato na parasparāṅgatvaprasaṅgaḥ / tadā tannivṛttiratideśenākṣepalabhyasvasaṃpādanena sādhāraṇairvā ācamanādibhiḥ //

yatra tu vācanikāṅgasandaṃśastatrā'dyenāṅgākāṅkṣojjīvanaṃ antimena ca tannāśaḥ, na tu maṇyādāviva vācanikāṅgānāṃ pratyekamuttejakatā; tāvadabhāvakūṭapraveśe gauravāt, tadvadiha vyabhicārābhāvācca / ato vācanikasandaṃśe śrutānāmavāntaraprakaraṇena balavatāṅgāṅgatvameva / prakṛte tu homānuvādena vihite 'bhikramaṇe homasvarūpe ānarthakyaprasaktau apūrvasādhanatvalakṣaṇātātparyagrāhakatayā vācanikāṅgasandaṃśarūpāvāntarādhikāra eva tattvenāśrīyate, na tu pradhānādhikāro 'ṅgapradhānādhikāro vā vedyāmiva / asti cātra "samānayate juhvāmaupabhṛta mi"tyādyupakramya madhye 'bhikramaṇaṃ vidhāya "prayājaśeṣeṇa havīṃṣyabhighārayati" iti śravaṇāt saḥ / ato 'bhikramaṇaṃ prayājahomāṅgameva / na ca prayājeṣu homābhāvaḥ; prakṣepāṅgakasyaiva tyāgasya vṛddhavyavahāreṇa yajipadārthatvāvasāyādākṣepeṇa śrūyamāṇayajimātre homaprāptyupapatteḥ // 3 // 10 //

// iti daśamaṃ saṃdaṃśādhikaraṇam //

<B2> ānarthakyāpattyā śrutakriyānvayāyogena tadaṅgāvatāre sthite tadviśeṣacintātvenottarādhikaraṇadvayasyānantarasaṅgatau spaṣṭāyāṃ yadyapyabhikramaṇopavyānayostadaṅgāvatāre sati saṃskāratvāpatteḥ saṃmārgākhyasaṃskāracintānantarameveyaṃ cintā kartuṃ yuktā; tathāpi kriyāyāḥ sākṣāt kriyānvayāyogāt guṇavatkriyāsādhanadravyadvārā kriyānvayenārthāt dravyasaṃskāratvāvagame guṇacintānantaramapyasau yukteti saṅgatimabhipretya viṣayapradarśanapūrvakaṃ pūrvapakṣamāha --------- darśeti //

anvayānupapatteriti //

kārakatvābhāvenānvayānupapatterityarthaḥ /
dravyaparicchedadvārā kriyāyā api kārakatvenānvayopapattiṃ nirasyati --------- āruṇyavacceti //
"avyayakṛto bhāve bhavantī"tyanuśāsanena avyayatvāṇṇamulo bhāvamātravācitvāvagamena samānādhikaraṇakartṛrūpadravyānupādānāt dravyaviṣayaniyamecopapattibhūtasya sādhyakriyāsaṃbandhasya ṇamuluktasamānakartṛtvapūrvakālatvānyathānupapattisādhyatvena kartṛbhūtadravyānvayāt prāganavasaterdravyaniyamopapattintvāyogādaparicchedakatvenaca kriyāyā guṇavat kriyāsādhanadravyopādānānaupayikatvāt adhvaryākhyasya ca dravyasya dvāratvenābhimatasyānekakriyāsādhāraṇyenaikahāyanīvat vyavasthitakriyādvārakatvāyogācca na vākyīyakriyānvaya āruṇyavadityarthaḥ /
etena -------- aruṇādhikaraṇena gatārthatvamapi --------- nirastam /
nanu prākaraṇikasarvahomāṅgatve 'pi ārādupakārakatayaivāṅgatvāpattirityata āha --------- tadīyeti //

"ābhīkṣṇye ṇamulce"ti smṛtervīpsārthasyāvṛttirūpasyābhīkṣṇyasya ṇamulopādānādārādupakārakatveca tantratvādāvṛttyanupapatteḥ saṃskārasyatu kāryayogyatādhānārthatvāt pratikāryamāvṛttyanupapatteḥ kartṛsaṃskāratvameva; so 'pi ca dṛṣṭarūpa evetyarthaḥ //

anupāttasyāpīti //

ṇamulo bhāvārthakatvāt samānakartṛkayorityanuśāsanasya saṃmārgānuśāsanamātraparatvena ṇamulastadapratītimabhipretyākhyātagamyasyetyuktam /
ataeva -------- pūrvakālatādisaṃbandhenetyatrādipadena samānakartṛtvasaṃbandhasaṃgrahaḥ //

vākyīyajuhotyanvayavicchedena bhāṣye kṛtasya pūrvapakṣasyātitucchatvenāyuktatāṃ darśayitvā vārtikakāroktarītyā vicāraṃ darśayati ------- taditi //

pūrvapakṣamāha ------- satyapīti //

yadyapi ṇamulaḥ kārakatvānabhidhāyakatvena mukhyaśrutitvāsaṃbhavāt dhātusaṃbandhasyāpyaṅgatvarūpasya saṃsargavidhayā bhānena ṣaṣṭhīvat gauṇaśrutitvasyāpyanupapatterdvārībhūtakartraṅgatvasya liṅgagamyatvānna śrutiviniyogopayogivicāratvena pādārthatayāyaṃ vicāraḥ saṅgatastathāpi ṇamulabhāve vākyenāṅgatvāyogāt ṇamulśrutyunneyatvena śrautatvopacārātsaṅgatiḥ satyapītyapiśabdena sūcitā /
anantarā tu sākṣātpradhānāṅge homāṅgatvaśravaṇena bādhite tadviśeṣacintātvādavasararūpā spaṣṭaiva /
tatra homāṅgatve pramite 'pi tatsvarūpe ānarthakyaprasaktau pradhānādhikārākhyaprakaraṇena kartṛsaṃskāradvārā pradhānāpūrvasaṃbandhihomatvasyoddeśyatāvacchedakatvāvagateḥ kartuścāṅgapradhānasādhāraṇasya dvāratvena pradhānasaṃbandhitvasyāpi sākṣātparamparāsādhāraṇyenaiva vivakṣitatvātprakṛtasarvahomāṅgatvam, athavā -------- vākyasaṃkoce pramāṇābhāvāt aṅgādhikārasyāpi pradhānādhikāravat apūrvasādhanatvalakṣaṇātātparyagrāhakatvāt prakṛtasarvahomārthatvamityabhipretya pūrvapakṣamāha ---------- saṃkoca iti /
yadi hīti //
yadyabhikrāmatītyeva śrūyate, tadā vākyavyāpārābhāvāt tena prayājamātrāṅgameva śrūyate, tadā vākyavyāpārābhāvāt tena prayājamātrāṅgameva syādityarthaḥ /
yadi pradhānetikartavyatākāṅkṣāyā prayājānāmaṅgatvena grahaṇe tena kratūpakārabhāvyakatvāvagatesteṣāmitikartavyatākāṅkṣā kalpyeta, tadā prathamapravṛttayā pradhānākāṅkṣyā prayājānāmivābhikramaṇasyāpi pradhānamātrāṅgatvāpattiḥ /
evaṃ satyapi tadākāṅkṣyā gṛhyeta, tadā bādhakamāha -------- anyatheti //
nanu bhāvanāsvābhāvyena utpadyamānaprayājādīnāmaṅgākāṅkṣā upajīvyena prathamapravattena pradhānakathaṃbhāvena pratibaddheti na tayā parasparāṅgatvam /
āvaśyakaśrutyāditrayaviniyuktenāṅgenaca pratibandhakanirodhe satyujjīvitayā tayābhikramaṇasyāpi tatsaṃdaṃśapatitasya grahaṇopapattirityata āha -------- vācaniketi //

vācanikāṅgasaṃbandhasidhyarthaṃ kalpyasya pratibandhakanirodhasya dharmigrāhakapramāṇena pratyekameva kalpayitumucitatvāt abhikramaṇasya tannirodhakalpane pramāṇābhāvenānujjīvitayā prayājākāṅkṣyā grahaṇānupapattirityarthaḥ //

atideśeneti //

dīkṣaṇīyāvaimṛthādiṣvityarthaḥ //

svasaṃpādaneneti //

yāgasvarūpasaṃpādakadravyadevatādinetyarthaḥ //

tadvadiheti //

loke uttejakena uttejanākaraṇe 'pi vahnimātreṇa dāhadarśanāt prathamatṛtīyakṣaṇayoḥ uttejakasattve dvitīyakṣaṇe maṇimātreṇa pratibandhadarśanācca vyabhicāreṇottejakasya na uttejanaṃ kāryam, apitu uttejakavirahaviśiṣṭamaṇeḥ pratibandhakatvam / tadabhāvaścāgneḥ sahakārīti kalpyate, prakṛte tvādyākāṅkṣāyā abhāve pradhānagataphalavattvapratibaddhaprayājākāṅkṣyā vācanikādyāṅgagrahaṇadarśanāt vyabhicārābhāvāt pratibaddhākāṅkṣottejanamevojjīvanāparaparyāyaṃ kāryaṃ kalpyate, natu tasya tasya uttejakatā prakalpyate /

tattaduttejakakūṭābhāvakūṭasya pratibandhakatāvacchedake praveśe gauravāpatteḥ, apitu ādyottejakasya uttejanajanakatvamantimena ca taduttejananāśastadvirahaviśiṣṭasyaiva mahāprakaraṇasya pratibandhakatvam /
tadabhāvasya sahakārikāraṇatvamiti kalpanānmadhyatanāṅgākāṅkṣāṇāṃ pratyekamuttejakatvakalpane pramāṇābhāvāt uttejitākāṅkṣālakṣaṇāvāntaraprakaraṇapatitasyābhikramaṇasyāpi tadaṅgatvam /
ataeva ------- uttejitāṅgādhikārasyaivāpūrvasādhanatvalakṣaṇātātpayargrāhakatvādaprat ibaddhaparotpattyā pūrvapravṛttapradhānādhikārabādhena tasya tallakṣaṇātātparyagrāhakatvāsaṃbhavāt dīkṣaṇīyāvāṅniyamanyāyena prayājārthatvasiddhirityarthaḥ /
asticātreti //

iḍākhyatṛtīyaprayājānantaraṃ bahirākhyacaturthaprayājaṃ prati upabhṛtaḥ sakāśāt juhvāmaupabhṛdājyasya prayājānūyājārthatvāt tatraca prayājārthasyaiva samāneyatvāt prayājāṅgakīrtanasiddhirityavirodhaḥ //

nanu prayājeṣu pratyakṣato juhoteraśravaṇāt "caturgṛhītaṃ juhotī" tyanārabhyavākyena home caturgṛhītasya sādhanatvena vidhānāddhomatvābhāvāt kathaṃ tadanuvādena vidhīyamānābhikramaṇasya tadaṅgatvam? ataeva "caturavattaṃ juhotī" tyanena pradhāneṣu caturavattasaṃskārakatayā haimavidhānāttadaṅgatvameva yuktamityāśaṅkya pariharati ------- naceti /
prakṣepāṅgaketi //

vistareṇa caitadagre tṛtīye pratipādayiṣyate //

prayojanaṃ pratihomaṃ kartṛsaṃskārakatvādabhikramaṇānuṣṭhānamaprayājavikṛtiṣvapi atideśaśca pūrvapakṣe / siddhāntetu prayājārthameva tadanatideśaśceti spaṣṭatvānnoktam

//

iti daśamaṃ abhikramaṇaprayājāṅgatādhikaraṇam //

- - - - - - - <B1> (11 adhikaraṇam / ) (a.3 pā.1 adhi.11) sandigdhe tu //

darśapūrṇamāsayoḥ "pañcadaśa sāmidhenīranubrūyā" dityanena sāmidhenīrvidhāya tāsāṃ vācanikā guṇā vihitāḥ / tato nivido nāma mantrā "devaiddha" ityādayaḥ / tata "ekaviṃśatiranubrūyāt pratiṣṭhākāmasye" tyādayaḥ kāmyāḥ sāmidhenīkalpāḥ / tataḥ "upavītaṃ upavyayate devalakṣmameva tatkuruta" iti / tataḥ punaḥ sāmidhenīguṇā "antarānūcyaṃ sadevatvāye" tyādayaḥ / tatropavītaṃ sāmidhenyaṅgam; tadavāntaraprakaraṇāt / na ca tadavāntaraprakaraṇasya kāmyakalpairnivinmatrairvā vicchedaḥ, godohanādīnāṃ darśapūrṇamāsaprakaraṇāvicchedakatvavat kāmyānāmapi tadvicchedakatvānupapatteḥ, pūṣānumantraṇamantravannivinmatrasyāpi tadanupapatteśca / vastutastu --------- liṅgādagnisamiddhatvarūpasāmidhenīphalaprakāśakānāmapi avāntaraprakaraṇāt sāmidhenyaṅgatvopapatterna vicchedaśaṅkā / iṣyata eva aganmeti mantrasya yāgajanyaphalaprakāśakatvena yāgāṅgatvamiti prāpte -------- nividbhirvyavadhānānnopavītasya sāmidhenyaṅgatā / naca pūṣānumantraṇamantranyāyaḥ; yatra hyuttarakālaṃ bahūni vācanikānyaṅgāni tatraivaikasya pūṣānumantraṇamantrādeḥ paraprakaraṇasthatvakalpanā / yatra tu vicchedakāni bahūni uttarakalañca vācanikāṅgaṃ svalpaṃ, tatra vācanikāṅgasyaivānārabhyādhītanyāyenāṅgatvopapatterna prakaraṇānuvṛttikalpanā; anyathā viśvajidāderapi darśāṅgatvāpatteḥ / prakṛte ca nivinmantrāṇāṃ bahutvādvācanikottarāṅgānāṃ svalpatvena na prakaraṇānuvṛttikalpanā / vastutastu ---------- nāntarānūcyamityādīnāṃ sāmidhenīmātroddeśena vidhānaṃ pramāṇābhāvādapi tvanuvacanasāmānyoddeśena / ataśca sāmidhenīnāṃ viśiṣyopasthityabhāvānna prakaraṇānuvṛttiḥ / yattvante "devā vai sāmidhenīranūcye" tyādisaṃkīrtanam, tadāghārārthavādatvādasādhakam / ata evānte vācanikāṅgābhāvādeva na nividāṃ sābhidhenyaṅgatvaśaṅkā / saṃnidhimātreṇa tadaṅgatvaśaṅkā tu parasparāṅgatvānupapatteḥ prakaraṇena bādhāccāyuktā / nacaivaṃ āśrayābhāvātkāmyeṣu guṇaphalasaṃbandhānupapattiḥ; tatrānuvacanāntarasyaiva phaloddeśena vihitatvāt, tasya ca saṅkhyāyuktānuvatvanasāmānyātpañcadaśasaṅkhyākanityānuvacanaprakṛtikatvāvagatestadīya- dharmāṇāṃ trirabhyāsādīnāṃ tadīyarcāṃ ca prāpternādharmakatvam / nacarcāmanuvacanaṃ prati prādhānyātkathamatideśaḥ; prakṛtau trirabhyāsayuktapāṭhādeva tāvatsaṅkhyākarcāmarthāccānuvacanasya ca prāptyupapatteḥ "pañcadaśa sāmidhenīranubrūyādi"ti vacanavaiyarthyāpatteragatyā saktunyāyena viniyogabhaṅgaṃ prakalpya mantraviśiṣṭānuvacanasyaiva vidheyatvena tadaṅgabhūtānāmṛcāṃ prāptyupapatteḥ / guṇatvamapi carcāṃ nānuvacanaphalaprakāśakatayaiva, apitvanuvacanajanakatayā; lāghavāt / ataśca na dvāralopādbādha ūho vā / anuśabdena darśapūrṇamāsāṅgabhūtapadārthānantaryasyoktatvāttasya ca paraprayuktatvena bahiḥkratu prayoge 'nuṣṭhātumaśakteḥ kratumadhyaprayogasiddhiḥ / vaikṛtānuvacanenaiva ca prasaṅgātprākṛtānuvacanakāryasiddherna tasya pṛthaganuṣṭhānam / atasteṣvapi na sāmidhenīprakaraṇānuvṛttiḥ / naca tarhi tadaṅgatvamevopavītasya kiṃ na syāt? teṣāṃ vikṛtitvena prākṛtāṅgairnirākāṅkṣāṇāṃ prakaraṇābhāvāt, vācanikāṅgasandaṃśābhāvācca / ato mahāprakaraṇāddarśapūrṇamāsāṅgamupavītaṃ tatkartṛsaṃskārakatayā tatkartṛbhiḥ sarvapayogārambhe kāryamiti siddham // 11 // ityekādaśaṃ upavītasāmidhenyanaṅgatādhikaraṇam //

<B2> (sandaśanyāyaḥ) atra sāmidhenyaṅgatvapūrvapakṣadarśapūrṇamāsāṅgatvasiddhāntopapattimūlāvāntaraprakaraṇasadbhāvatadvicchedopa- pādakatayā vicārānupayuktamapi viṣayavākyena sahodāharati --------- darśapūrṇamāsayoriti //

siddhāntakoṭihetutayā darśapūrṇamāsayorityuktam /
vācanikā guṇā iti //

triḥ prathamāmanvāha triruttamāmityādaya ityarthaḥ //

antarānūcyamiti //

"yat krauñcamanvāhāsuraṃ tadyanmandraṃ mānuṣaṃ tadyadantarā tatsadeva mi"ti pūrvaṃ ninditakrauñcamandrayoḥ ya antarā madhyavartī madhyamaḥ svarastenānūcyamityarthaḥ /
tataśca "viśvarūpo vai tvāṣṭraiti prapāṭhake saptamāṣṭamānuvākayoḥ sāmidhenībrāhmaṇamāmnātam, navame deva iddho manviddha ṛṣiṣṭuto viprānumaditaḥ kaviśasto brahmaśaṃsitaḥ" ityādinivinmantrāṇām, daśame kāmyānāṃ sāmidhenīkalpānām, ekādaśe upavītatadantarālaguṇavidhīnāṃ ca brāhmaṇamāmnātamityavāntaraprakaraṇatadvicchedasaṃśayādvicāra ityarthaḥ /
sautrasaṃdigdhapadavyākhyārthamavaśyamupanyasanīyamapyavāntaraprakaraṇasadbhāvavicchedasaṃśayaṃ tathā kartṛsaṃskārasāmānyādbuddhisthasyopavītasya bhāṣyakāramate sannihitānvayāpavādāya vārtikamate avāntaraprakaraṇāpavādādāpavādikīmanantarasaṅgatiṃ ca spaṣṭatvādanullikhya ataeva śrautaviniyogopayogivicārābhāvena pādasaṃgatyabhāve 'pyakṣatiṃ cābhisaṃdhāya pūrvapakṣamāha ------- tatropavītamiti //
atropavītaṃ nāma brahmasūtraṃ navatantukaṃ yajñopavītāparaparyāyaṃ grāhyam, athavā vāsovinyāso veti saṃdehe nirṇayastṛtīye kariṣyate /
tadavāntaraprakaraṇāditi //

naca ---- adṛṣṭārthasya prokṣaṇādisaṃskārasya avāntaraprakaraṇasadbhāve 'pi sāmidhenīnāmagnisamindhanarūpadṛṣṭakāryārthatvāt dṛṣṭarūpetikartavyatayaiva tadākāṅkṣānivṛttyupapatteritikartavyatāyā anapekṣaṇāt satyapi vācanikānāṃ vacanādevāṅgatve avāntaraprakaraṇasyaivābhāvekathaṃ tena tadaṅgatvaṃ ------ iti ----- vācyam; agnisamindhanasyāpi apūrvasādhanatvopahitatvena bhāvyatvāt sāmidhenīnāṃ niyamādṛṣṭajanakatvācca vaidhetikartavyatākāṅkṣopapatteravāntaraprakaraṇopapattirityarthaḥ //

nivanmantrairveti //

nivinmantrāṇāṃ mahāprakaraṇasahakṛtaliṅgena sāmidhenīvadevāgnisamindhanaprakāśakatvenāgnisamindhanārthasāmidhenyaṅgatvāyogāt anupajīvyanyāyena vyavadhānātsāmidhenīprakaraṇavicchedopapattirityarthaḥ /
godohanādīnāmiti //

darśapūrṇamāsāṅgapraṇayanāśrayatvena prakaraṇānuvṛtteḥ sattvena prakaraṇāvicchedakatvavat ihāpi avicchedakatvopapattirityarthaḥ //

nivinmantraiḥ vicchedaṃ prakārāntareṇāpi pariharati --------- vastutastviti //

sāmidhenīvannividāmapyagnisaṃmindhanaprakāśanārthatve 'pi sāmidhenīnāmagnisamindhanārthe kāṣṭhaprakṣepaprakāśanārthatvāt nividāmiddha iti bhūtāniṣṭhayedhmaprakṣepaphalāgnisamindhananiṣpattiprakāśanārthatvādaganma iti mantrasya darśapūrṇamāsaphalaniṣpattiprakāśanārthasya darśapūrṇamāsāṅgatvavat sāmidhenīprakāśyedhmaprakṣepaphalaniṣpattiprakāśanādanupajīvyāṅgatvābhāvena vicchedakatvānupapattirityarthaḥ //

darśapūrṇamāsādiphalasya adṛṣṭadvārasādhyatvena śraddhāpekṣatvāt śraddhājananāt phalaniṣpattiprakāśanasyāṅgatvasaṃbhave 'pīha idhmaprakṣepaphalasyāgneḥ samiddhatvasya dṛṣṭadvārā sādhyatvena śraddhānapekṣatvāt phalaniṣpattiprakāśanasya aṅgatvāyogena nivitprakāśyaphalasādhanedhmaprakṣepaprakāśanārthatvena sāmidhenīnāmeva tadaṅgatvasya nivārayitumaśakyatvāt vinigamanāviraheṇa ca tairvicchada iti vastutastu ityādyuktaprakārāntaradūṣaṇaṃ spaṣṭatvādupekṣya pūṣānumantraṇamantravadavicchedakatvamuktaṃ pariharan siddhāntamāha ------ nividbhiriti /
anyatheti //
viśvajidādividhyuttaraṃ vācanikadarśāṅgasattvena darśapūrṇamāsaprakaraṇānuvṛttikalpanayā darśāṅgatvāpatterityarthaḥ /
prakaraṇānuvṛttikalpaneti //
ataścottarāṅgāṇāṃ prakaraṇena tadaṅgatvāyogena anārabhyādhītānāṃ prakṛtau niveśa iti nyāyena prakṛtasāmidhenyaṅgatvopapattirityarthaḥ /
ataścopavītasya sandaṃśapatitatvamamabhyupetyoktam //

vastutastu ------- sandaṃśa eva nāstītyāha ------- vastutastviti //

viśiṣyopasthityabhāvāditi //

tataścāvicchede sati prakaraṇānuvṛtteranūcyamiti sāmānyaśabdo viśeṣaparaḥ syāt viśeṣaparatveca saṃdaśātprakaraṇānuvṛttirityanyonyāśrayāpatterna viśeṣaparatvena sāmidhenyupasthitirityarthaḥ /
āghārārthavādatvāditi //

sāmidhenyanuvādasya tadguṇavidhyarthatvābhāvātstutyarthamupādānānna tadākāṅkṣānuvṛttikalpanāsaṃbhava ityarthaḥ //

nanu -------- indriyakāmādhikaraṇanyāyena ekaviṃśatyādiguṇānāṃ phalānvayāvaśyaṃbhāvena tatraca vākyena āśrayasamarpaṇe vākyabhedāpatteḥ prakaraṇenaivāśrayasamarpaṇaṃ kartavyamiti kāmyakalpaiḥ prakaraṇasyojjīvanāt sāmidhenyaṅgatvaṃ durvāram, prakaraṇojjīvanābhāveca kathaṃ guṇaphalasaṃbandhasiddhirityabhipretyāśaṅkate -------- nacaivamiti //

ataeva āśrayālābhānna guṇaphalasaṃbandhaḥ, kintu aniviśamānaikaviṃśatyādiguṇāt bhinnasyānuvacanasyaiva vidhiriti na tadanurodhena prakaraṇojjīvanamiti pariharati -------- tatreti /
saṅkhyāyukteti //

anuvākyāsādhāraṇasādṛśyavyāvṛttaye saṅkhyāyukteyuktam //

nanu "pañcadaśa sāmidhenī" riti prakṛtivākye prakaraṇāvagatāṅgabhāvānāṃ sāmidhenīnāmṛcāṃ dvitīyayā saṃskāryatvāt phalasya cāṣṭame atideśanirākaraṇāt kathamatideśaḥ?thae naca sāmidhenīnāmuddeśyatve tadviśeṣaṇapañcadaśatvāvivakṣāprasaṅgaḥ; tasya trirabhyāsavidhānasahitapāṭhādeva prāptatveneṣṭāpatteḥ ityāśayenāśaṅkate -------- nacarcāmiti /
trirabhyāsayukteti //
triḥ prathamāmanvāheti trirabhyāsavidhānasahitaikādaśarcāṃ pāṭhādevetyarthaḥ /
arthācceti //
anuvacanaṃ hyuccāraṇarūpam /
taccārthaprakāśanasya uccāraṇakriyāvacchedenaiva saṃbhavādarthataḥ prāptamityarthaḥ /
vidheyatveneti //

sāmarthyaparikalpitāgnisamindhanārthatayā vidheyatvenetyarthaḥ //

yattu atra prakāśakārai :------ sāmidhenīgataliṅgāvirodhāyānuvacanaphalībhūtāgnisamindhanaprakāśakatayā sāmidhenīnāmanuvacanaṃ prati guṇatvaṃ pratipāditam, tatpratiṣṭhādiphalārthānuvacane dvāralopātsāmidhenīnāṃ prāptyabhāvāpatteḥ kathañcidvā prāptau pratiṣṭhādipadohāpatteḥ kāmyena nityasya prasaṅgasidhyanāpatteścāyuktamiti sūcayitumanyathā guṇatvamupapādayati ------- guṇatvamapiceti //

nanu -------- anuvacanāntarāṇāṃ darśapūrṇamāsāgṛhītānāṃ bahiḥkratu prayogāpattiḥ ityata āha ----- anuśabdena ceti //

atra cāgnaye samidhyamānāyānubrūhīti praiṣānantaryameva anubrūyādityupasargasyānorarthamaṅgīkṛtya praiṣasyaca kratvarthāgnisamindhanārthatvena bahiḥkratu prayogaprāpteḥ anuvacanatvavyāghātāpatterna bahiḥ kratvanuṣṭhānamiti nyāyasudhākāraḥ /
praiṣānantaraṃ namaḥ pravaktra iti nigadapāṭhāttadanantaraṃ sāmidhenīnāṃ pāṭhānnigadānantaryamanorarthamaṅgīkṛtya tasyāpi paraprayuktāgnisamindhanārthasya bahiḥ kratvaprāpteranuvacanatvabādhāpattyā na bahiḥ prayoga iti pārthasārathiḥ /
evañcānyataraniṣkarṣaṃ vināpi sarvathā bahiḥkratvananuṣṭhānaphalasiddhestamakṛtvaiva matabhedaṃ sūcayituṃ sāmāgyataḥ pūrvapadārthānantaryasyoktatvādityuktam //
vastutastu ------- praiṣānantaryasya praiṣārthe sāmarthyādeva prāpteranuvacanavidhivaiyarthyāpatteḥ bhinnakartṛkayoḥ kriyayoḥ kramānapekṣaṇenānapekṣitavidhitvāpatteścāpekṣitavidhitvalābhāya praiṣānantaryeṇa bādhitaṃ hautranigadānantaryameva pratiprasavavidhayā vidhātuṃ yuktam /
nigadānāṃ ca sāmidhenīvat svātantryeṇāgnisamindhanārthatvena sāmidhenyaṅgatvena prāpterabhāvāttadanurodhenāntaḥ prayoga iti jñeyam //
nanu -------- yadyapi namaḥ pravaktra ityādinigadānantaryamanuvacanasya; tathāpi tasya "pañcajanā mama hautraṃ juṣadhvaṃ tadadya vācaḥ prathamaṃ maśīye" tyādivākyaparyālocanayā kariṣyamāṇasarvakarmārthatvena sāmidhenīmātrārthatvenavā pravaktrādiprārthanāparatvāvasāyāt sāmidhenyaṅgatvasyāpi sattvena bahiḥkratu prayojyatvopapatteḥ tadānantaryaṃ saṃbhavatyeva /
yadāpi praiṣārthānantaryaṃ tadāpi svaphalārthamanujñājñāpanarūpasyāṅgasya vikṛtāvūhena prayogopapatteḥ bahiḥ prayogepyākṣepeṇa tadānantaryasaṃbhavāt bahiḥkratu prayogo durnivāra iti -------- cet, na; anuśabdenottarakālavācinā sāṅgasāmidhenībhāvanāyāṃ tadanaṅgabhūtapūrvapadārthāntarakālatvasya vihitatvātpūrvapadārthasyaca paraprayuktasyākṣeptuṃ aśakyatvena taduttarakālatvāsaṃbhavāt, ato na bahiḥkratu prayogāpattiriti kaustubhe draṣṭavyam //
yattu vārtike --------- pṛthakprayoge satyekaviṃśatisaṅkhyāparicchedyatvena atideśaprāptānāmapi "pravo vāje" tyādyṛcāmagnisamindhanāprakāśakatvena sāmidhenītvābhāvāpatteḥ aprayogamadhyasthasya cāgnerniṣphalatvenāsamindhanīyatvena ṛcāmagnisamindhanaprakāśakatvānupapatteḥ sāmidhenīnāmekaviṃśatyādisaṅkhyāparicchedyatā atideśaprāptā vihanyetetyuktam, tatsāmidhenīnāmanuvacanāntare janakatvamātrārthatvenānuṣaṅgikāgnisamindhanasya prayojanakalpanāt paraprayuktāgnisamindhanābhāve 'pi pratiṣṭhāphalakānuvacanasya prayojakasya sattvena tatprāptyupapatteḥ kādācitkāgnisamindhanārthatvenāpi sāmidhenītvāvighātānna bahiḥkratu prayogabādhakamityupekṣitaṃ pūjyapādaiḥ /
evamantaḥkratvanuṣṭhānasya sādhitasya phalamāha -------- vaikṛteti //
ataḥ kāmyaphaleṣvāvaśyākāśrayalābhāya na sāmidhenīprakaraṇojjīvanāpekṣetyupasaṃharati -------- atasteṣvapīti /
tatkartṛsaṃskārakatayeti //

anena ca sāmidhenyaṅgatvapakṣe tadāraṃbha eva kartrā avaiyagṣāpādakatayā upavītaṃ pūrvapakṣe kāryam / siddhāntetu darśapūrṇamāsaprayogāraṃbha iti prayojanaṃ darśitam //

ityekādaśaṃ upavītasya sāmidhenyanaṅgatādhikaraṇam //

- - - - - - <B1> (12 adhikaraṇam / ) (a.3 pā.1 adhi.12) guṇānām //

ādhāne pavamāneṣṭitaḥ pradeśāntare "vāraṇo yajñāvacaro vaikaṅkato yajñāvacara" iti śrutam / tatra yajñasādhanatvena śrutānāṃ vāraṇādīnāṃ sākṣādayajñarūpādhāne niveśāsaṃbhavādānarthakyatadaṅganyāyena pavamāneṣṭirūpe yajña eva niveśa iti prāpte -------- bhāṣyakāreṇa tāvadevaṃ siddhāntitam ------- ādhānaprakaraṇe paṭhitena "yadāhavanīye juhotī" tivākyena pavamānahaviṣāmagnyaṅgatvāvagaterādhānāṅgatvābhāvenānarthakyatadaṅganyāyāsaṃbhavātsvarūpeṇa ca pavamāneṣṭīnāma- sannihitatvādvāraṇavaikaṅkatādīnāṃ sarvaprakṛtiyajñāṅgatvaṃ sarvayajñāṅgatvaṃ veti //

vārtikakārastu na tāvadanārabhyavākyena pavamānahaviṣāmagnyaṅgatvam; tena sarvahomānuvādenāhavanīyavidhānāt, pavamāneṣṭīnāmeva viśiṣyopasthityabhāve saptamyā prādhānyalakṣaṇāyāṃ pramāṇābhāvāt / nāpi pavamāneṣṭiprakaraṇe vākyāntarakalpanā; tadabhāve 'pi vāraṇādīnāṃ sarvayajñārthatvopapatteḥ /

astu vā ādhānaprakaraṇe tattathāpi tenādhānāṅgabhūtahomānāmāhavanīyādhikaraṇatvasiddhireva natvagnyaṅgatvasiddhiḥ; saptamyā lākṣaṇikatvāpatteḥ /
ata eva tatratyamāhavanīyapadaṃ ādhānajanyotpattyapūrvaviśiṣṭāgnilakṣakameva; paramāpūrvaviśiṣṭāgnirūpamukhyāhavanīyasya tadānīmasattvāt /
nacaivaṃ pavamāneṣṭihaviḥ śravaṇādau gārhapatyādiprāpakābhāvaḥ; tatra mukhyagārhapatyādibādhe pramāṇābhāvāt /
ataśca satyapi vacanāntare pavamāneṣṭīnāmagnyaṅgatve pramāṇābhāvādādhānāṅgatve 'pi vāraṇādīnāṃ sarvayajñārthataivamupapādanīyā //

sarvatra svoddeśyasyāpūrvavyabhicāre 'pūrvasādhanatvalakṣaṇārthaṃ prakaraṇānupraveśo yathā vrīhīnityādau / ataeva tādṛśasthale ānarthakyatadaṅganyāyaḥ, prakṛte tu yajñapadenaivāvyabhicāritāpūrvasādhanatvopasthitau tadarthaṃ prakaraṇānupraveśābhāvātpradhānasaṃbandhasyaivāprasaktau kva tadaṅgāvatāraḥ / evaṃ satyapi yadi pavamāneṣṭisaṃnidhau pātrāṇi śrūyeran, tadānuvādasya sati saṃbhave saṃnihitagāmitvādvrīhibhiryajetetyādivadbhavetprakṛtamātraviṣayatvam / natvetadapi; pavamāneṣṭīnāṃ pradeśāntarasthatvāt / ato vāraṇādīnāṃ sarvayajñārthatvameva //

prayojanaṃ pavamāneṣṭyanantaraṃ pātrāṇāṃ nāśe darśādyarthaṃ aniyatānāmutpattiḥ / siddhānte vāraṇādīnāmeveti // 3 // 12 //

// iti dvādaśaṃ vāraṇasarvayajñārthatvādhikaraṇam //

<B2> viṣayavākyamudāharati ------- ādhāna iti //

yajñe avacaryate anuṣṭhīyate 'nenetivyutpattyā yajñānuṣṭhānasādhanaṃ yajñāvacaraśabdasyārthaḥ /
atraca yena yajñe anuṣṭhīyate sa vāraṇa ityabhedapratīteryajñoddeśena tatsādhanapātraparicchedadvārā vāraṇatvavaikaṅkatatvajātyorvidhānena yatra juhvādau jātyantaravidhānaṃ tatrāniveśe 'pi ulūkhalamusalādiṣu tadvidhyavirodhaḥ, tatrāpi natvetena juhuyāditi vākyaśeṣabhūtaparyudāsavaśādyajñāṅgaprakṣepākhyahomavyatiriktasādhanapātradvārā vāraṇasya tathā juhuyādevaitenetyadhikaraṇamālālikhitavākyaśeṣabalāt yajñāṅgaprakṣepahomasādhanapātradvārā vaikaṅkatasya niveśa iti kaustubhe pūjyapādāḥ /
nyāyasudhāyāṃ tu vaikaṅkatasya sarvapātrakāryārthatvamuktamiti viśeṣaḥ pradeśāntara ityasya kṛtyaṃ svayameva vyaktīkariṣyati /
tatra vājapeyāṅgatvenāvagatasya saptadaśāratnitvasya tatrāsaṃbhavāt tadaṅgapaśuyāgāvatāre abhihite tenaiva nyāyena abhikramaṇopavyānayoḥ karmāṅgabhūtakartravatāre siddhe tatraiva karmaviśeṣāṅgakartṛsaṃskāradvāraviśeṣavicārāt pūrvaparyavasitasya ānarthakyatadaṅganyāyasya pavamāneṣṭīnāṃ vārtikakāramate ādhānāṅgatve 'pi yajñatvābhāvānnādhānaprakaraṇapaṭhitānāṃ pātrāṇāṃ tāsvavatāra ityāpavādikīṃ bhāṣyakāramatetu prāsaṅgikīmanantarasaṅgatiṃ ca tathā gauṇaśrutiviniyogopayogivicāreṇa pādasaṅgatiṃ tathā saṃśayañca spaṣṭatvādapradarśya pūrvapakṣamevāha --------- tatreti //
yajñasvarūpe ānarthakyaprasaktāvapūrvasādhanatvalakṣaṇārthaṃ prakaraṇānupraveśe prasakte prakṛtāpūrvasādhanasyādhānasya yajñātvābhāvādādhāne niveśāsaṃbhavāttasminnapyānarthakyaprasaktau tadaṅgabhūtānāṃ pavamāneṣṭīnāmaṅgatvāt tā eva prakṛtāpūrvopakārakatvasaṃbandhena yajñapadena uddiśya vāraṇādividhānam /
yadyapi pavamāneṣṭīnāṃ pradeśāntare paṭhitatvānna viśiṣyādhikāro 'styupasthāpakastathāpi pradhānādhikāreṇaiva pradhānāṃśe bādhitena tatsaṃbandhipavamāneṣṭyupasthāpanānnānarthakyatadaṅganyāyena tadarthatāyāṃ virodha ityarthaḥ //

yadāhavanīye juhotīti anārabhyādhītavākyena āhavanīyasyādhikaraṇatvena vidhānātsaptamyā dvitīyārthalakṣaṇāyāṃ pramāṇābhāvāt kathañcitprādhānyakalpanayā pavamānahaviṣāṃ tadaṅgatvakalpane viśvajidādikratvantarāṇāmapi tadaṅgatvāpattau niṣphalatvāpatteryadyapi na tena agnyaṅgatvaṃ tāsāṃ sidhyati; tathāpi ādhānaprakaraṇe bhāṣyakāralekhanādvākyāntarasattāmanumāya tadīyasiddhāntamupapādayati --------- ādhānaprakaraṇa iti //

tenaca kalpitavākyena nādhikaraṇatayā homāṅgatvenāhavanīyavidhiḥ; āhavanīyasyādyāpyasiddhatvāt, atastatrāgāre gāvo 'pāsyantāmityatreva saptamyā prādhānyaparatvamaṅgīkṛtya pūrṇāhutyādihomasādhāraṇyenāgnyaṅgatvapratītervākyena prakaraṇabādhādatra ādhānāṅgatvamityādhānasamapradhānatayā nānarthakyatadaṅganyāyapravṛttirityarthaḥ /
etena -------- śrautādhānāvaruddhe agnau aṅgatvena pavamānahaviṣāṃ kathaṃ tadaṅgatayā niveśa iti -------- apāstam; ānarthakyapratihatanyāyena asyāpi tatprāpakatvopapatteḥ /
sarvaprakṛtīti //

ekādaśe "pañcabhiḥ yunakti pāṅkto yajña" iti yajñapadaśravaṇāda "gniṃ yunajmi śavasā ghṛtene"ti yunaktītyetadvākyavihitasyāgniyogasya pradhānapātrārthatvaṃ bhāṣyakāreṇa siddhāntayiṣyate, tadanurudhya nyāyasudhākṛtehāpi yajñapadasya pradhānayāgamātravācitvasya prasādhanāttadabhiprāyeṇa pradhānabhūtasarvaprakṛtiyajñāṅgatvamuktvā yajñapadasya yajatiparyāyasyātiriktaśaktikalpane pramāṇābhāvāt sarvasyaiveti vākye "eṣa vai saptadaśaprajāpatiryajñe 'nvāyatte" tivākye ca yajñapadasyeva yajñapadasaṃkocasyāyuktatvādaṅgapradhānasādhāraṇayajñamātrārthatvameva yuktamiti kaustubhoktarītyā sarvayajñāṅgatvaṃ veti pakṣāntaramuktaṃ draṣṭavyam //

tadabhāve 'pīti //

vāraṇādīnāṃ pavamānahaviraṅgatvanivāraṇamātrārthatvena tatkalpanamayuktam; tatkalpanāmantareṇāpi tannivāraṇena vakṣyamāṇavidhayā anyayajñārthatvāpatteḥ ityarthaḥ /
siddhireveti //
nahyanyathā āhavanīyasiddhāvanārabhyādhītavākyenāhavanīyādhikaraṇatvaṃ prāpyata iti sūcanāyaivakāraḥ /
yadyapi pavamāneṣṭyaṅgabhūtānāṃ prākṛtānāṃ homānāmatideśaprāptamukhyāhavanīyādhikaraṇakatvabādhe 'pi sati saṃbhave prakṛtidṛṣṭasyādhānaviśeṣaprayojyatvaviśiṣṭāgnyadhikaraṇakatvasya bādhe pramāṇābhāvāduktavidhāhavanīyādhikaraṇakatvaprāptiḥ saṃbhavati /
evameva pavamāneṣṭyaṅgabhūtānāṃ haviḥśrapaṇapiṣṭalepaphalīkaraṇahomādīnāmuktavidhagārhapatyānvāhāryapacanādhikaraṇatvaprāptirupapādanīyeti tadanurodhenāhavanīyādhikaraṇatvavidhānāvaśyakatvābhāvasūcanārthamādhānāṅgabhūtānāmevetyuktam /
eteṣāṃ cāprākṛtatvāduktavidhayā tadadhikaraṇatvāprāptestatprāptyarthamidameva śaraṇīkaraṇīyamiti bhāvaḥ //

evañca ------- prakaraṇātpavamāneṣṭīnāmādhānāṅgatve siddhe kathaṃ nānarthakyatadaṅganyāyāvatāra ityāśaṅkāyāḥ pradhānayajñeṣveva yajñapadapravṛtteraṅgabhūtapavamāneṣṭiṣu yajñatvābhāvānna taduddeśena vihitavāraṇādestatra niveśa iti nyāyasudhopapāditāśayavārtikoktarītyā saṃbhavantamapi parihāraṃ pūrvopapāditakaustubhoktarītyā ayuktaṃ matvopekṣya parihārāntaraṃ pratijānīte -------- ādhānāṅgatve 'pi vāraṇādīnāmiti //

sarvayajñārthatvameveti //

"eṣa vai saptadaśaprajāpatiryajñe 'nvāyate"ni vihitaprajāpatisaṃjñakasaptadaśākṣarāṇāṃ yajñamātroddeśena vidhānāt sarvayajñārthatvavat asyāpi tena rūpeṇa vidhānāt sarvayajñārthatvam, natu prakṛtimātrārthatvamityarthaḥ //

evañca ānarthakyatadaṅganyāyapravṛttyā pūrvapakṣasyāsaṃbhavena tatparihārārthaṃ adhikaraṇabhedena siddhāntakathanasyāyuktatvāt prakaraṇe 'sanniveśe utkarṣasya pūṣānumantraṇamantravadanyataḥ siddhatveneha tatprasādhane vaiyarthyācca punaḥ sūtrārambhavaiyarthyāśaṅkāyāḥ nividāṃ sāmidhenyaṅgatvānna taiḥ sāmidhenīprakaraṇaviccheda ityāśaṅkottaratvena pūrvādhikaraṇaśeṣatayā yojanātsārthakyena parihāramabhipretya avaśiṣṭaṃ prayojanamāha -------- prayojanamiti //

pavamānahavirarthānāmapi pātrāṇāṃ dāhapratipattyarthamāntaṃ dhāraṇāt tairevopādānalāghavāt antarā darśapūrṇamāsādyanuṣṭhānasaṃbhave 'pi teṣāṃ daivānnāśe darśādyarthamaniyatavṛkṣaprakṛtikānāmupādānaṃ pūrvapakṣe / siddhānte tu vāraṇādiprakṛtīnāmeveti prayojanamityarthaḥ

//

iti dvādaśaṃ vāraṇādisarvayajñārthatvādhikaraṇam //

- - - - - - - <B1> (13 adhikaraṇam / ) (a.3 pā.1 adhi.13) mithaśca //

ājyabhāgakrame śrutānāṃ vārtraghnīvṛdhanvatīmantrāṇāṃ liṅgakramau bādhitvā "vārtraghnī paurṇamāsyāmanūcyete vṛdhanvatī amāvāsyāyāmi"ti vākyābhyāṃ pradhānāṅgatvam / iṣyate ca liṅgasyāpi mantragatasya vākyenāpi brāhmaṇagatena bādho "yadyapyanyadevatya" ityādineti prāpte --------- abādhenopapattau bādhāyogānna pradhānāṅgatvam / nahi somadevatyasya mantrasya liṅgāvirodhaḥ saṃbhavati, somasya devatātvābhāvāt, amāvāsyāyāmadhiṣṭhānatvasyāpyasaṃbhavācca / vastutastu --------- vākyasyāsya vyavasthāmātrakaraṇe lāghavānna pradhānāṅgatābodhakatvam / vyavasthā capaurṇamāsyāṃ yau ājyabhāgau tatra vārtraghnītyādirūpeṇa kālakṛtā vetyādi viśeṣaḥ kaustubhe draṣṭavyaḥ // 3 // 13 // iti trayodaśaṃ vārtraghnīpaurṇamāsyaṅgatādhikaraṇam // <B1> pūrvaṃ vākyāt prakaraṇabādhe ukte tatprasaṅgādāpatitasya kramabādhasyeha apavādādanantarasaṅgatiṃ pūrvapakṣe saptamyā dvitīyārthalakṣaṇādgauṇaśrutiviniyogopayogicintanena pādasaṅgatiṃ saṃśayañca spaṣṭatvādanuktvā viṣayapradarśanapūrvakaṃ pūrvapakṣamāha ------ ājyabhāgakrama iti //

"agnirvṛtrāṇi jaṅghana"diti prathamā vārtraghnī /

"tvaṃ somāsi satpatiri"ti saumyā dvitīyā vārtraghnī /
"agniḥ pratnena manmanā" ityāgneyī prathamā vṛdhanvatī /
"soma gīrbhiṣṭvā vayami"ti saumyā dvitīyā vṛdhanvatītyevaṃ āgneyasaumyājyabhāgayoḥ hautrakāṇḍe prayājamantrānantarakrameṇa mantracatuṣṭayamanuvākyātvena śrutamityarthaḥ /
tatra pūrvayorvṛtrahanpadayuktatvādvārtraghnītvamuttarayorvṛdhidhātuyuktatvādvṛdhanvatītvamiti vivekaḥ //

vidvadvākye karmāntaratvāvedakapramāṇābhāvāt tatraiva etadvākyayormantraviniyojakatvāsaṃbhave 'pyāgneyādi- pradhāneṣu tadupapatternānayorvyavasthārthatvamityadhikāśaṅkotthānātpaurṇamāsyadhikaraṇenāpaunaruktyamabhipretya pūrvapakṣamupapādayati ------- liṅgakramāviti //

tatrājyabhāgayoḥ pratipadyanuṣṭhānena kālakṛtavyavasthayā kramabādhāyogāt paurṇamāsyamāvāsyākālīnapradhānāṅgabhūtājyabhāgalakṣaṇayā vyavasthā vācyā /
sāca lakṣaṇāpatterevāyuktā /
ataḥ paurṇamāsyamāvāsyāpadayoḥ śaktyā nirūḍhalakṣaṇayā vā āgneyādiparatvasyānyatrāpi darśanādihāpi saptamyāḥ prādhānyaparatvaṃ kathañcidāśritya tadaṅgatvameva yuktamityarthaḥ //

nanu vākyena durbalakramabādhaucitye 'pi na prabalaliṅgabādho yukta ityataāha ----- iṣyate ceti //

balābalādhikaraṇavakṣyamāṇarītyā manotāmantrasyāgnidevatyatvaliṅgena savanīyāṅgatvaprāptāvapi "yadyapyanyadevatyaḥ paśuri"tyagnīṣomīyāṅgatābodhakavākyena brāhmaṇagatena brāhmaṇagatena vakṣyamāṇabādhavadihāpyupapadyate bādha ityarthaḥ //

devatātvābhāvāditi //

paurṇamāsyāmagnīṣomayordevatātve 'pyekasya somasya devatātvābhāvādityarthaḥ /
nahyatra paurṇamāsyāṃ somasya devatātvābhāve 'pyagniprakāśakasomaprakāśakamantrayoḥ samuccayamaṅgīkṛtyāgnīṣomadevatāprakāśakatvopapatteḥ liṅgāvirodhaḥ saṃbhavati; "puronuvākyāmanvāhe" tyatra dvitīyāyāstṛtīyārthalakṣaṇayā upādeyānuvākyāgataikatvasya vivakṣitatvāt pitryeṣṭivat "dve dve anuvākye bhavata" iti vidhyabhāvādekasminkarmaṇyanuvākyādvayānupapattiriti bhāvaḥ //

atraca prakāśakāraiḥ nyāyasudhākṛdupapāditāṃ kālakṛtavyavasthākhaṇḍanapūrvikāṃ karmakṛtavyavasthaiva śāstradīpikoktadvitīyapakṣāvalambanena samarthitā, tasyā ayuktatāṃ sūcayituṃ vyavasthādvaye 'pyanāsthāṃ darśayati ------ vyavasthā ceti //

anekoddeśena vidhyabhāve anekasya vidheyasyāniyamenoddeśe prasaṃjite 'nyatarasyānyataratra vidhirvyavasthāpadasyārthaḥ /
karmakṛtavyavasthāpakṣasyānāsthāyāmapyantelekhanāttasyā eva yuktatvaṃ sūcitam /
paurṇamāsyadhikaraṇe kaustubhe draṣṭavyamupapāditaṃ ca mayā tatraiveti vistarabhayānneha prapañcyate //
yattu atra prakāśakārāṇāṃ ------- ājyabhāgayoḥ sākṣātkālānvayābhāvāt paurṇamāsyāṃ kāle yāvājyabhāgau tayorvārtrandhyāvamāvāsyākāle yāvājyabhāgau tayorvṛdhanvatyāviti vyavasthānupapatteḥ kāladvārāca vyavasthāyāṃ ya iṣṭyeti vākyāt paurṇamāsyāṃ darśavikṛtyanuṣṭhāne vārtraghnīprasakteramāvāsyāyāñca pūrṇamāsavikṛtyanuṣṭhāne vṛdhanvatīprasakteḥ prakṛtivadbhāve vairūpyaprasaṅgāt vārtike siddhāntakoṭau kāloktiḥ pradhāne lakṣitakālagatatadanvayitārūpaparā na paurṇamāsyamāvāsyātvarūpapareti nyāyasudhākṛdāpāditakālakṛtavyavasthādūṣaṇe vaikṛtakālasya prākṛtakālakārye vidhānādyathaivāgnīṣomīye tadaṅgeṣuca paurṇamāsītvena kālavidhānena tadvikṛtau ca vihite amāvāsyākāle paurṇamāsīsthānāpanne prākṛtānāṃ paurṇamāsīkālīnāṅgānāṃ bhavati prāptiḥ, tathaiva vārtradhnyā api saṃbhavatyeva prāptiḥ /
vṛdhanvatyāstu na tatropadeśatastasya prakṛtau kṛtārthatvānnāpyatideśataḥ tasyāgnīṣomīyavidhyatatvābhāvāt //

kiñca --------- ājyabhāgayoḥ sākṣātkālānvayāt śrutāvapyārthikādhārādheyabhāvarūpasākṣātsaṃbandhasattvātkālānvayopapattir iti parihārakaraṇam, tadayuktam; kālakṛtavyavasthāpakṣe paurṇamāsyamāvāsyākālayornimittatvena athavā tattatkālīnājyabhāgalakṣaṇayoddeśyatvenānvayasyāvaśyāṅgīkārāttādṛśavikṛtaucobhayavidhasyāpi prayojakasyābhāvena vārtraghnyādiprāpterdurupapādatvāt / ataeva yeṣvaṅgeṣu paurṇamāsyādikālasyāṅgatvena prāptistatra tadanuṣṭhāpakatāyā vaikṛtakālavidhyantareṇa bādhāttadabhāve 'pyaṅgabhūtakālānurodhena pradhānalopasyānnyāyyatvāt tatsthānāpannakālāntareṣvanuṣṭhānaṃ teṣāṃ nāsulabham / nahi bhedanavaddarśapūrṇamāsābhāve bhedanahomasya prāptiḥ saṃbhavati /

yadapi kiñcetyādyuktāṃ tadapi pratipadi kriyamāṇājyabhāgayorārthikasyāpi tadādhārādheyabhāvasyāsaṃbhavādayuktam /
ataeva pradhānānāṃ pratipadyanuṣṭhāne 'pitadīyaprayogārambhadvārāpi tat kathañcidupapādya tadādhāratvaṃ saṃbhavedapi /
natvihājyabhāgayostadapi saṃbhāvyate /
ataeva aṅgeṣu paurṇamāsīkālatvaṃ sākṣādanupapannam svapradhānaprayogārambhadvārakameva jñeyam //

naca tādṛśapaurṇamāsīkālakatvenaiva kālakṛtavyavasthā yuktā; tathātve paurṇamāsīkālīnapradhānāṅgabhūtājyabhāgayorevoddeśyatvāpattau kālakṛtavyavasthāyā anuktisahatvādityayuktametatparihārakaraṇam / yadapi somanāthena anayorvyavasthāvidhitvāt tasyacāvyavasthāprāptimūlakatvena tadālocane ājyabhāgadvārakatvasiddheḥ kāloddeśena mantravidhāne lakṣaṇā viśiṣṭoddeśayoraprasaktyā kālakṛtavyavasthā yuktaivetyuktam; tadapyuddeśyatāvacchedakāvacchinne avyavasthāprāptyabhāve vyavasthāvidhitvanirṇayasyaiva prathamato 'saṃbhavenājyabhāgadvārakatvālābhāt lakṣaṇāyā āvaśyakatvāt pūrvoktadūṣaṇāparihārāccāyuktataramityupekṣitaṃ pūjyapādairityalam

//

iti trayodaśaṃ vātraghnyādidarśapūrṇamāsāṅgatvādhikaraṇam //

- - - - - - - <B1> (14 adhikaraṇam / ) (a.3 pā.1 adhi.14) ānantaryam //

darśapūrṇamāsayoḥ "hastāvavanenikte ulaparājīṃ stṛṇātī"ti, tathā jyotiṣṭome "muṣṭīkaroti vācaṃ yacchati dīkṣitamāvedayatī" ti śrutam / tatra hastāvanejanaṃ hastasaṃskārārthaṃ, muṣṭīkaraṇavāgyamau ca manaḥpraṇidhānārthau / atastattrayamapi tāvatkariṣyamāṇakarmārthamityasaṃdigdham / tatra kariṣyamāṇaṃ karmānantaryādekavākyatvādvā ulaparājistaraṇadīkṣitāvedanarūpameveti prāpte -------- ānantaryasyāvarjanīyatvādaṅgatāgrāhakatvānupapattergrāhakatve 'pi vā prakaraṇena bādhāt 'paśya mṛgo dhāvatī'ti vadākāṅkṣāviraheṇa cākhyātadvayasya yacchabdādyupabandhābhāve ekavākyatvānupapatteḥ kartṛsaṃskārasyāsya prakaraṇādaṅgapradhānasādhāraṇasvottarapadārthāṅgatvaṃ hastāvanejane / muṣṭīkaraṇavāgyamayostu aṅgulivāgvisargaprākkālīnapadārthamātrāṅgatvam // 14 // iti caturdaśaṃ hastāvanejanādīnāṃ prākaraṇikasarvāṅgatvādhikaraṇam // <B2> pradhānānvaye anuvākyānāmānarthakyāpattestadaṅgabhūtayorājyabhāgayoḥ kramānusāreṇa vyavasthoktyā vāraṇādhikaraṇāpoditānarthakyatadaṅganyāyojjīvane kṛte ihāpi kramānusārāt prāptāyā vyavasthāyā apavādakaraṇādāpavādikīmanantarasaṃṅgatiṃ tathā dvitīyayā hastamuṣṭivāksaṃskārārthatvenāvagatānāṃ sannidhānāt ulaparājyādidvārakatvenāpūrvasādhanatvalakṣaṇāt athavā ------- sarvapadārthadvārāvā tallakṣaṇāt tattadaṅgatvamiti vicāreṇa śrutiviniyogopayogicintanena pādasaṅgatiñca spaṣṭatvādanabhidhāya viṣayavākyamudāharati --------- darśapūrṇamāsayoriti //

hastaprakṣālanarūpaṃ hastāvanejanaṃ dvitīyayā malāpakarṣaṇarūpadṛṣṭadvārā hastasaṃskārārthaṃ sat kartṛtvāṃśena kartṛsaṃskārakam /
yadyapi pūrvameva śudhyantaramasti; tathāpi mantrānekatve smṛtidārḍhyavacchudhyantarasyāpyavakāśe na kaścana virodhaḥ /
ataeva upayokṣyamāṇasaṃskārasya garīyastvānnārthakrameṇa pāṭhakramaṃ bādhitvā pūrvapadārthāṅgatayāpyapekṣitatvena sarvādāvanuṣṭhānamityapi jñeyam //

etena ---------- hastāvanejanasyādṛṣṭavidhayopakārakatvamuktaṃ prakāśakārāṇāṃ -------- apāstam; dṛṣṭasaṃbhave tatkalpanasyānyāyyatvāt //

ulapeti //

ūrdhvalavanārhaṃ sugandhādikaṭhinatṛṇamuśīramulapaśabdārtha iti dhūrtasvāmyanusārī nyāyasudhākāraḥ /
"ulapā balvajāḥ proktā" iti halāyudhāt ulapā balbajā iti tu prakāśakārāḥ /
ubhayathāpi teṣāṃ rekhāparaparyāyarājyākāratayā varhirāstaraṇātpūrvavedeḥ kriyamāṇamāstaraṇamulaparājistaraṇam /
muṣṭīti //
yajamānakartṛke muṣṭīkaraṇavāgyame "adīkṣiṣṭāyaṃ yajamāna" iti trirupāṃśukathanamadhvaryukartṛkaṃ dīkṣitāvedanam /
tataścāvanejanādisaṃskṛtānāmeṣāmuttarakālabhāvipadārthasādhanatve nirvivāde 'pi kimuttarapadārthā anantarapaṭhitā eva sannidhānāt uta sarva iti vicāra ityarthaḥ //

āvedanarūpameveti //

yadyapi bhinnakartṛkatvānnāṅgāṅgibhāvasaṃbhavastathāpi ādhvaryave 'pi yajamānasya prayojakatvena kartṛtvāt athavā tatphale dīkṣitatvajñāne yajamānaniṣṭhe tadupayogakalpanāttatsaṃbhava ityarthaḥ //

svottarapadārthāṅgatvamiti //

etena --------- hastāvanejanasya malāpakarṣaṇārthatvaliṅgāddhastalepāpādakapiṇḍakaraṇottarapadārtheṣvayogyatvena tatpūrvabhāvipadārthamātrāṅgatvaṃ nyāyasudhākṛduktaṃ ---------- apāstam; hastāvanejanaprāgbhāvimalāpakarṣaṇārthasyāsya piṣṭalepasaṃbandhimalanivartakatvābhāve 'pi sarvadā padārthabhūtaitanmalābhāvasaṃpādakatayā sarvārthatvopapatteḥ /
sarvārthatvopapattyai kartṛsaṃskārasyetyupādānam /
tataśca kartṛsaṃskārakatvāt kartuśca sāṅgapradhānārthatvāt upavyānavatsarvārthamityarthaḥ //

yattu atra prakāśakārai :------ hastāvanejanavanmuṣṭīkaraṇavāgyamayorapi manaḥpraṇisamādhānārthatvena kartṛsaṃskārakatvāt yathā pūrvāvagatatatkālīnapadārthapratyākalanena teṣūpayogastathaiva pūrvāvagatakariṣyamāṇasakalāṅgapradhānapratyākalanena taddvārā upayoga iti vāgvisargāṅgulivisargottarakālakariṣyamāṇāṅgopetapradhāne 'pyupayogaḥ, natu tatpūrvabhāvitvena; anyathā pradhānāṅgatvābhāvena prakaraṇena viniyogānāpatterityuktam, tadayuktamiti sūcayitumāha ------- muṣṭīkaraṇeti //

visargaprāgbhāvimuṣṭīkaraṇavāgyamayorhastajihvācāpalanivṛttidvārā manaḥpraṇidhānārthayoryogyatāvaśena tāvadadhikapadārthākalanārthatvapratītyā taduttarabhāvipadārthākalanasya prayatnāntarajanyamanaḥ praṇidhānajanyatvapratīteḥ satyapi kartṛsaṃskārakatve yogyatārūpaliṅgāt visargapūrvabhāvipadārthamātrāṅgatvaṃ nyāyasudhoktameva yuktam /
satyapica taduttarabhāvipradhānārthatvābhāve ānarthakyatadaṅganyāyenāṅgeṣvavatārasiddheraṅgārthatve prakaraṇavyāpārābhāve 'pi na kṣatirityarthaḥ /
etena -------- vārtike muṣṭīkaraṇādīnāṃ sāṅgapradhānārthatvasya prakaraṇācca viniyogasyābhidhānaṃ prauḍhavādamātramiti bhāvaḥ //

prayojanaṃ svakāle vismṛtaṃ hastāvanejanamulaparājistaraṇānantaraṃ pūrvapakṣe na kāryam / tathā gṛhamedhīye ulaparājistaraṇasyārādupakārakasya lope hastāvanejanasya lopaśca, siddhāntetu uttareṣvaṅgatvāt gṛhamedhīye cājyabhāgāṅgatvāt kāryameveti spaṣṭatvānnoktam

//

iti caturdaśaṃ hastāvanejanādīnāṃ prākaraṇikasarvāṅgatvādhikaraṇam //

- - - - - - - <B1> (15 adhikaraṇam / ) (a.3 pā.1 adhi.15) śeṣastu //

darśapūrṇamāsayor "āgneyaṃ caturdhā karotī" tyatra nāgnidevatākahaviṣṭvamuddeśyatāvacchedakaṃ; viśiṣṭoddeśe vākyabhedāpatteḥ, apitu taddhitopāttahaviṣṭvameva / kathañcidvāgnisaṃbandhihaviṣṭvaṃ tathā / asti cāgnisaṃbandho 'gnīṣomīyādāvapi / apivā "puroḍāśaṃ caturdhākarotī" tyanenopasaṃhārādagnisaṃbandhipuroḍāśasyaiva tat, natvājyasyāpīti / astu vā devatātvasyāpi kathañcidvivakṣā, tathāpi dvidevatye 'pyagnerastyeva devatātvam; dvandvānte śrūyamāṇasya taddhitasya pratyekamabhisaṃbandhāt / ataḥ sarveṣāṃ caturdhākaraṇamiti prāpte -------- pracuraprayogāttaddhitasya devatātva eva śaktasya saṃbandhamātralakṣakatvānupapatterna tāvadagnisaṃbandhitvasya vivakṣā / naca devatātvaṃ dvidevatye pratyekavṛtti / itaretarayogarūpa ------- cārthavihitadvandvena sāhityasya vivakṣitatvāt sahitayoreva vyāsajyavṛttyakhaṇḍopādhirūpadevatātvasvīkārāt / ataeva dvandvānta ityādipravādastu yatroddeśyatvena sāhityāvivakṣā tatreti dhyeyam / ataḥ kevalāgnipadādutpannastaddhito nānyasāpekṣasya devatātvamabhivadituṃ kṣamaḥ; sāmarthyavighātāpatteḥ / yattu agnidevatākatvamavivakṣitamiti, tanna; tathātve na tāvatprakṛtadravyatvamātraṃ apūrvasādhanalakṣakam; tasya devatātaddhitenānukteḥ / nāpi haviṣṭvam; tatparatvasya devatāvācitvapratītiṃ vinānupapatteḥ / nahi haviṣi vācye devatātaddhita eveti smṛtyā niyamyate; tadvācitve 'pi saṃbandhasāmānyataddhitasya sattvāt / ataḥ prathamāvagatasya devatātvasyaivoddeśyatāvacchedakatvam / tasya cānuyogipratiyogisāpekṣatvāt havirārtinyāyenār "dhamantarvedī" tivadagnidevatākahaviṣṭvasyaiva lakṣaṇayoddeśyatāvacchedakatvasiddhiḥ / tena ca puroḍāśaṃ caturdhā karotī"ti sāmānyavacanasyopasaṃhāraḥ / tasmādāgneyasyaiva puroḍāśasya caturdhākaraṇam // 15 // iti pañcadaśamupasaṃhārādhikaraṇam // iti śrīkhaṇḍadevakṛtau bhāṭṭadīpikāyāṃ tṛtīyādhyāyasya prathamaḥ pādaḥ // 1 // <B2> pūrvādhikaraṇoktasarvārthatvāpavādādāpavādikīmanantarasaṅgatiṃ saṃśayaṃ ca spaṣṭatvādanullikhya viṣayapradarśanapūrvakaṃ pūrvapakṣamāha --------- darśeti / vākyabhedāpatteriti //

paurṇamāsyadhikaraṇoktarītyā agnidevatātvasya kārakatāsaṃbandhena bhāvanāyāmanvayasya vyutpannatvāt dravye 'nvaye 'vyutpannānvayanibandhanavākyabhedāpattirityarthaḥ /
ato 'tra dvitīyayā taddhitārthasyoddeśyatāpratītestasyaca sarvanāmārthakatvāt svavākyopāttābhāve prākaraṇikaparāmarśitvāt prakṛtahavirmātroddeśāvagateragnisaṃbandhitvarūpaviśeṣaṇasyāvivakṣitatvāt haviṣṭvamuddeśyatāvacchedakam, athavā -------- dravyasaṃkocaparihārāya taddhitasya saṃbandhasāmānyarthatvāṅgīkāreṇāgnaḥ kārakatvābhāvena dravye 'pyanvayavyutpatteḥ viśeṣaṇasyāpi vivakṣopapattyā agnisaṃbandhihaviṣṭvaṃ voddeśyatāvacchedakaṃ vaktavyam /
tādṛśoddeśyatāvacchedakarūpākrāntatvasya sarvatrāviśeṣāt prathame pakṣe aṅgapradhānasādhāraṇahavirmātre dvitīye agnisaṃbandhimātrājyasādhāraṇyena caturdhākaraṇasiddhirityabhipretya pūrvapakṣamupapādayati -------- apitviti /
asticeti //

agnisaṃbandhasya havirnirūpitadevatātvādhiṣṭhānakatvarūpasyaivāśrayaṇāt tasya cāgnīṣomīyaindrāgnādiṣvapi sattvamityarthaḥ //

dravyaparatvavivakṣāyāṃ pracuraprayogādanuśāsanācca devatātvaviśiṣṭadravya eva śaktikalpanāt saṃbandhasāmānyārthakatve lakṣaṇāpattestatparihārāyāgnidevatākahaviṣṭvasyoddeśyatāvacchedakatvāṅgīkāre 'pi prakārāntareṇa pūrvapakṣasiddhimāha ------- astuveti /
pratyekamabhisaṃbandhāditi //

yathaiva 'ghaṭapaṭāvānaye' tyatra karmatvaṃ dvandvānte vibhakteḥ śrūyamāṇatvāt pratyekaṃ bhavati / evaṃ taddhitasyāpyante śravaṇāt tadarthadeyatātvasyāpi tyajyamānadevatoddeśakarmatvarūpasya vyāsaktatvāsaṃbhavācca pratyekameva devatātvāṅgīkārāt dvidevatye'pi tatsadbhāvāt caturdhākaraṇaṃ prāpyetaivetyarthaḥ //

akhaṇḍopādhīti //

tena dampatyoḥ kartṛtvasyeva devatātvasyāpyakhaṇḍopādhirūpasya vyāsaktatvāvirodha ityarthaḥ / ghaṭapaṭāvityatra tu tayoruddeśyatvena tatsāhityasyāvivakṣitatvāt tatra pratyekameva karmatvaṃ yuktamiti vaiṣamyopapādanāyāha ---------- ata eveti / tasyeti //

"sūktahaviṣoriṣṭi"riti smaraṇena dravyamātrasya taddhitenānukterityarthaḥ //

niyamyata iti //

yena haviḥparatvaṃ prathamata evāvabudhyetetyarthaḥ / ato devatātaddhitasya sūktahavirvācyatvaniyamakaraṇādupajīvyasya prathamāvagatasya devatātvasyaivāpūrvasādhanatvalakṣakatvopapattyā prātītikoddeśyatāvacchedakatvamityāha -------- ata iti //

nanu evamapi vakṣyamāṇaśātapathaśrutimūlena "ubhau vā aviśeṣādi"ti kātyāyanavacanena agnīṣomīye 'pi tatprāpteḥ kathaṃ tasya āgneyamātraviṣayatāsiddhirityato niyāmakamāha ---------- tenaceti //

"taṃ caturdhākṛtvā puroḍāśaṃ barhiṣadaṃ karotī"ti śatapathagataṃ vākyaṃ tacchabdena puroḍāśaparāmarśena puroḍāśamātrasya caturdhākaraṇavidhāyakamevārthato dhṛtam /
etādṛśopasaṃhārānaṅgīkāre śākhāntarīyatve 'pi pratyakṣavākyavihitasya puroḍāśamātracaturdhākaraṇasya sarvathā bādhāyogāt vikalpāpattiḥ, āgneyapadasyaiva puroḍāśasāmānyalakṣaṇayā tena sahopasaṃhārakalpane śakyatāvacchedakānavacchinnapadārthalakṣaṇāpattiśca, ataḥ puroḍāśapadasyaiva śakyatāvacchedakāvacchinnāgneyamātraparatvalakṣaṇayā upasaṃhāraḥ //

ataevoktam ------- "sāmānyavidhiraspaṣṭaḥ saṃhriyeta viśeṣataḥ" //

iti //

ataśca sāmānyaśāstrasya prathamapravṛttikatvābhāvāt phalataḥ parisaṅkhyāvāntarabhedastanmātre saṃkocarūpopasaṃhāraḥ sāmānyavākyasyeti śruterapyāgneyamātraviṣayatvāt kātyāyanavacanaṃ hetūpanyāsādapramāṇamityarthaḥ //

naca ------- śātapathavākye caturdhākaraṇottarakālatvaviśiṣṭabarhiṣatkaraṇabhāvanāyā bhakṣāṅgatvena vidhānāt kramaviśeṣaṇatayānūdyamānasya caturdhākaraṇasya vidhyabhāve kathaṃ tasya tadviṣaye sāmānyavidhitvaṃ iti ------- vācyam; śākhāntarīyatvena tacchākhīyānpratītyabhyudayaśiraskatvaphalakalpanayā viśiṣṭavidhyaṅgīkāreṇa tasyāpi vidhānopapatteḥ /
etena ------ parasparopasaṃhāre sāmānyavidhisārthakyasaṃbhave 'pi anyataropasaṃhāre sāmānyavidhivaiyarthyamapi ------- parihṛtam; abhyudayaśiraskatvaphalakatayā sārthakyāt /
evamevaikaśākhīyavākyadvayopasaṃhāre 'pi draṣṭavyam /
etena -------- anuṣṭhānaviśeṣāpekṣitatvarūpāspaṣṭatvasya puroḍāśavākye 'saṃbhave 'pi iha barhiṣatkaraṇasya vidhānena caturdhākaraṇāṃśe 'nuvādatvapratītestasyaca yathāprāptyapekṣatvāt tasyāśca āgneyavākyena viśeṣaviṣayatvāt sāmānyavākyasya viśeṣaparyavasāyitvenopasaṃhāratvopapādanaṃ somanāthakṛtaṃ -------- apāstam; //
viśeṣataḥ prāptatve 'pi sarvapuroḍāśapratipattitvena vidhitvasaṃbhave anuvādatvāyogāt tena viśeṣaparyavasāyitvānupapatteḥ /
ato yadaivānena vidhānamārabhyate, tadaiva sarvasādhāraṇapratibandhaphalamupasaṃhāratvaṃ vaktavyam /
tatracānirdhāritaviśeṣatayā viśeṣānvayayogyatvarūpāspaṣṭatvasya sāmānyavākye tadabhāvarūpaspaṣṭatvasyaca viśeṣavākye saṃbhavo 'styevetyabhipretyaivoddeśyatāvacchedakānavacchinne lakṣaṇāpattyā sāmānyavākyasya na viśeṣopasaṃhārakatvamityuktaṃ pūjyapādairiti bhāvaḥ //

siddhāntamupasaṃharati --------- tasmāditi //

prayojanaṃ spaṣṭatvāt noktam //

iti pañcadaśamupasaṃhārādhikaraṇam //

- - - - - - -

// iti śrīkhaṇḍadevāntevāsikavimaṇḍanaśaṃbhubhaṭṭakṛtāyāṃ bhāṭṭadīpikāprabhāvalyāṃ tṛtīyādhyāyasya prathamaḥ pādaḥ //

<B1> dvitīyaḥ pādaḥ / (1 adhikaraṇam / ) (a.3 pā.2 adhi.1) arthābhidhāna //

evaṃ śrutyupayogivicāre vṛtte 'dhunāliṅgopayogivicāraḥ prastūyate / tatra liṅgaṃ nāmāṅgatvaghaṭakībhūtaparoddeśyatākṛtikārakatvavācakapadakalpanānukūlā kḷptapadapadārthaniṣṭhā yogyatā / yathā struveṇāvadyatītyatra struvaniṣṭhā dravapadakalpanānukūlā / evaṃ mantreṣu svārthavṛttyuddeśyatāvācipadakalpanānukūlā svavṛttikārakatvavācipadakalpanānukūlā ca yogyatāliṅgam / sā ca padarūpaśrutikalpakatvāttaddvārā tadarthaviniyoge pramāṇam / tatra vastusāmarthyarūpasya liṅgasya viśeṣavicārāsaṃbhavānmantrasāmarthyasya kiṃ śakya evārthe viniyojakatvamuta jaghanyavṛttipratipādye 'pīti saṃdehe ------ kratuprakaraṇāmnātamantrasya "barhirdevasadanaṃ dāmī" tyādermukhya iva jaghanye 'pyulaparājyādau smārakākāṅkṣādirūpasāmagṣaviśeṣāt tatsādhāraṇyenaiva viniyogaḥ / yaṣṭīḥ praveśayetyādivadākāṅkṣādirūpatātparyagrāhakasattve mukhyārthabādhasyākiñcitkaratvāditiprāpte ------ śakyasaṃbandhagrahasāpekṣatvena jaghanyārthapratītervilambitatvātprathamapratītamukhyaviniyogena caritārthasya mantrāderjaghanyārthaviniyojakatvānupapattiḥ / ataeva tatsmārakākāṅkṣāyādhyānādyupāyāntareṇaiva nivṛttiḥ / ataeva yatra prakaraṇe mukhyarthopayogo na kḷptastatra mantrāmnānabalādeva tatkalpanā //

yatra tu virodhiguṇāntarāvarodhaḥ prakaraṇe, tatra sāmānyasaṃbandhabodhakapramāṇasattve utkarṣaḥ / yathā darśapūrṇamāsaprakaraṇāmnātapūṣānumantraṇamantrādeḥ yāgānumantraṇasamākhyāyāmeva sāmānyasaṃbandhabodhakatvāt, utkarṣasyāpyasaṃbhave prakaraṇa eva jaghanyārthe viniyogaḥ yathā manotādau / aprayuktalakṣaṇādinā tasyāpyasaṃbhave tadarthābhidhānasyaivādṛṣṭārthatvam / yathā japādau // 1 // 16 // iti prathamaṃ mukhyārthe eva mantraviniyogādhikaraṇam //

<B2> yadyapi śabdatvasāmānyācchrutiviniyoganirūpaṇānantaraṃ vākyādiviniyoganirūpaṇaṃ kartuṃ yuktam; tathāpi pūrvapūrvapramāṇakalpanena viniyojakatayā tatsāpekṣatvena liṅgaviniyogopayoginirūpaṇaṃ pūrvamāvaśyakam / ataeva śrutisāpekṣatvāttannirūpaṇottaramavasaraḥ kramaprāptatvādityavasarasaṅgatiṃ pādāntaratvādanantarasaṅgatyabhāve 'pyakṣatiṃ cābhisaṃdhāya nirūpaṇīyatvena pādārthaṃ pratijānīte ------- evamiti //

yadyapi śruterapyasamarthaviniyojakatvāsaṃbhavātsāmarthyakalpakatvamāvaśyakam; tathāpi "liṅgajñānaṃ purodhāya na śruterviniyoktṛtā / śrutijñānaṃ purodhāya liṅgaṃ tu viniyojakam" //

iti nyāyena śrutyā kalpitayāsamarthasyāpi viniyogānna sāmarthyāpekṣā atastaduttaramevāsyāvasaro na pūrvamityadhunāpadena sūcitam /
liṅgopayogīti //

liṅgaviniyogopayogītyarthaḥ. / tena vakṣyamāṇasvarūpaliṅgasya vastusāmarthyamantrasāmarthyobhayavidhasya madhye prathamāntye vastusāmarthyasya pramāṇatvena nirūpitasyaiva prakāraviśeṣacintāyā asaṃbhave 'pi mantrādhikaraṇe mantrasāmarthyasyārthaprakāśanārthatvena viniyojakatayā nirūpitasya prakāraviśeṣacintāsaṃbhavāt mantrasāmarthyakṛtaviniyogopayoginirūpaṇasya padārthatvam / prasaṅgāttu vastusāmarthyasya nirūpaṇam / ataeva aindyadhikaraṇe śrutiviniyogavicāre 'pi pūrvādhikaraṇavyutpāditamukhyārthaviniyogāpavādakaraṇāttasyāpavādika- saṅgatyā saṅgatatvānna kṣatiriti bhāvaḥ //

yalliṅgaviniyogopayogivicāraḥ prastūyate, tasya lakṣaṇamāha --------- tatra liṅgamiti //

atraca kvaciduddeśyatākṛtikārakatāvācipadayoranyataravācipadakalpana kvaciccobhayavācipadakalpaneti draṣṭavyam /
tatrādyasthalamudāharati ------- yatheti //

ataeva saṃskāravidhyanyathānupapattikalpitaviniyogasthale saṃskāraniṣṭhobhayavācipadakalpanānukūlā yogyatā jñeyeti bhāvaḥ //

evaṃ mantragataliṅgasthale 'pyubhayavācipadakalpanānukūlatvaṃ darśayati -------- evamiti //

atraca viśvajidvidheḥ svargabhāvyatvavācipadakalpanānukūlayogyatāvattve 'pi viniyojakatvābhāvapradarśanāyāṅgatvapramāṇatvasūcanāya cāṅgatvaghaṭakībhūtetyuktam /
sāceti //

tasyāścānyathānupapattirūpatvādvyatirekavyāptividhayā dvitīyāntādipadarūpaśrutikalpanadvārā tadarthaviniyoge pramāṇatvamityarthaḥ / tatra darśapūrṇamāsādiprakaraṇe samāmnātānāṃ śrutyaviniyuktānāṃ mantrāṇāmadhikārākhyaprakaraṇātkratusaṃbandhe 'vagate dvāramātraviśeṣe liṅgena viniyogaḥ kriyate / tatrāpi yogyatārūpasya liṅgasya satyapi devadattasya pākayogyatve ākāṅkṣābhāve pāke viniyogādarśanādākāṅkṣāpi sahakāriṇī / sāca yathaiva mantraprakaraṇinostathā dvārasyāpi; tadabhāve 'pi saṃbandhānupapatteḥ / evañca yathaiva mukhyasya kuśacchedanasya smārakākāṅkṣayā tadaṅgatvena "barhirdevasadanami"ti mantro viniyujyata evetyabhipretya pūrvapakṣamāha ------- kratuprakaraṇeti //

nanu mukhyārthānupapattyabhāvātkathaṃ gauṇārthābhidhānena tatra viniyoga ityata āha ------ yaṣṭīriti //

'yaṣṭīḥ praveśaye'tyatra mukhyārthābādhe 'pi tātparyamātreṇa lakṣaṇādarśanādihāpyākāṅkṣādirūpatātparyagrāhakasattve tadupapattirityarthaḥ / mukhya evārthe mantraprakaraṇadvārā ākāṅkṣāmātrasahakṛtena liṅgena śīghraṃ śrutikalpane vilambitatvāt gauṇārthaniṣṭhākāṅkṣāyāśca mantravatsmṛtikāraṇatayā kḷptatvena viśiṣṭairdhyānādyupāyāntarairapi nivṛttisiddherviniyogo na gauṇe //

naca gauṇamukhyārthaniṣṭhākāṅkṣayormantraniyāmakatve vinigamanāvirahaḥ; gauṇārthaśābdabodhaṃ iti śakyasaṃbandhagrahasya hetutvena śakyopasthityāṃ prāthamikatvāttanniṣṭhākāṅkṣyā viniyuktasya mantrasya nairākāṅkṣye sati anyatarākāṅkṣayā paścātpratīyamānagauṇārthasaṃbandhānupapatterityabhipretya siddhāntamāha ------- śakyasaṃbandheti //

etena ------ mukhyārthapratyāyanadvārā gauṇe 'pi śaktyupapattergauṇasādhāraṇaikaviniyojakaśrutikalpanenāviśeṣādubhayatra viniyoga ityapi -------- apāstam; anuṣṭheyatvenāvagate padārthe smārakāpekṣiṇi liṅgena mantraviniyogādanyonyānapekṣāṇāmeva mantraviniyojakaśrutikalpanāyā āvaśyakatve mukhyer'the punaḥ śrutikalpanāyāḥ prāthamikatvāt tayaiva nairākāṅkṣyātpunaḥ śrutikalpanāyā asaṃbhavāt / yato mukhyārthasya prāthamikatvena tatraiva śrutikalpanayā nairākāṅkṣyam, ataeva tadanurodhenārthikavidhiṃ prakalpyāpi tatraiva viniyogakalpanā, natu gauṇe / yathā ------- "aśvinostvā bāhubhyāṃ rādhyāsaṃ" ityatra pratyakṣagrahaṇavidhyabhāve 'pi tadvidhikalpanayā tatraiva mukhyer'the viniyogo vakṣyata ityāha --------- ata eveti //

nanu --------- kathaṃ prakaraṇe pūṣadevatāyā abhāve mukhyārthabādhe sati pūṣānumantraṇamantrādīnāṃ gauṇyā vṛttyāgnirūpārthaparatayā gauṇer'the na viniyoga ityāśaṅkāṃ tatrāviniyogapratipādanena nirasyati -------- yatra tviti //

prakaraṇena durbalena liṅgabādhāyogānna tatra prakaraṇa eva gauṇārthe viniyogaḥ; apitu yatra pūṣā devatā cāturmāsye tatraivotkarṣaḥ; upāṃśuyājīyayājyānāṃ viṣṇvādidevatāyāḥ prakaraṇe abhāve utkarṣāpattiṃ vārayituṃ --- virodhītyuktam / tatrāgneyādiyāge niveśāsaṃbhave 'pyaśrutadevatopāṃśuyāje devatāvidhikalpanena niveśopapatteḥ / ataeva vasantādyanumantraṇamantravadupāṃśuyāje pūṣadevatāvidhikalpanānupapatterāgneyādiṣu guṇāntarasattvādutkarṣa evetyarthaḥ / atraca vastusāmarthyarūpasya liṅgasya sāmānyasaṃbandhabodhakapramāṇanirapekṣasyaiva viniyojakatvam / yathār'thajñānasya kratvaṅgatve, mantragataliṅgasya tu tatsāpekṣatayā tat / anyathā kratvaṅgabhūter'the mantraviniyogābhāve karmāpūrvasādhanatvānapekṣāyāṃ devatāyā viniyogāpatternaiṣphalyaprasaṅgeṇa liṅgamātrādaṅgatvānupapatteriti sūcayituṃ liṅgakramasāmākhyānādityadhikaraṇavakṣyamāṇamupajīvyasāmānya- saṃbandhabodhakapramāṇasattve ityuktam /ata evoktaṃ sāṃpradāyikaiḥ ---- yadantareṇa yanna saṃbhavatyeva tasya tadaṅgatvaṃ tadanapekṣam /yadantareṇa yatsaṃbhavati tasya tadarthatvaṃ sāmānyasaṃbandhabodhakapramāṇasāpekṣatvamiti //

tataścāsya yadyapi na prakaraṇaṃ sāmānyasaṃbandhabodhakaṃ pramāṇam; tathāpi yāgānumantraṇamiti samākhyāyāstadbodhakapramāṇasya sattvāttayā kratusaṃbandhe sāmānyato 'vagate liṅgena dvāraviśeṣaviniyogaḥ kriyata iti nātrāpi śrutimantareṇa gauṇārthaviniyogaprasaktiḥ / yadyapi prakaraṇāddurbaleyaṃ samākhyā; tathāpi prabalena liṅgena tasya bādhitatvālliṅgena pūṣadevatāprakāśanārthatve 'vagate tatrānarthakyaprasaktau apūrvasādhanatvalakṣaṇātātparyagrāhakatayā upayujyata iti prabalaliṅgopaṣṭabdhatvātprabaleti bhāvaḥ / taduktam -------- "yāgānumantraṇānīti samākhyā kratuyāyinī / tasmācchaktyanusāreṇa prāptistaddevate kratau" //

iti //

utkarṣasyāpīti //

kevalāgniprakāśakasya manotāmantrasya kevalāgnidevatyayāgasaṃbandhabodhakapramāṇāntarasyābhāvālliṅgamātreṇa tatrotkarṣasyāsaṃbhave prakaraṇāvagatakratusaṃbandhanirvāhāya tatraivāgnipadenāgnīṣomalakṣaṇayā jaghanyārthe viniyoga ityarthaḥ / yadātvānarthakyatadaṅganyāyasahakṛtajyotiṣṭomaprakaraṇameva jyotiṣṭomīyapaśvaṅgameṣa iti sāmānyasaṃbandhabodhakamiti liṅgādāgneyasavanīyapaśāvutkarṣaḥ prāpnotītyālocyeta, tadātu "yadyapyanyadevatyaḥ paśurāgneyyeva manotā kārye"ti vākye tṛtīyādyaśravaṇena śrutitvāsaṃbhavādvākyasyaca liṅgabādhyatvenotkarṣaniṣedhaprāptāvapi evakārasya kāryaivetyevaṃ vyavahitānvayenaivakāraśrutyā, athavā vakṣyamāṇarītyā brāhmaṇavākyatvena prābalyālliṅgabādhopapattyā utkarṣaniṣedhādutkarṣasyāpyasaṃbhava iti vyākhyeyam / yadyapyasya vākyasya āgneyīpadasamabhivyāhṛtaivakāreṇa vāyavye paśau codakaprāptāgneyamantrasya sthāne āgneyamantraprasaktirūpohaniṣedhakatvopapattyā notkarṣaniṣedhakatvamityabhipretyaiva "manotāyāṃ tu vacanādavikāra" iti dāśamikādhikaraṇapravṛttiḥ; tathāpyasya vākyasyotkarṣaniṣedhakatvena prākaraṇikaphalārthatvasaṃbhave 'prākaraṇikaphalārthatvakalpanāyogādutkarṣaniṣedhakatvameva yuktam / dāśamikādhikaraṇaṃ jyotiṣṭome āgneyaḥ paśurneti kṛtvācintayā draṣṭavyam / ataevoktaṃ tantraratne ------- "tathāsatyaprasaktotkarṣaniṣedhāyogāduktavacanasyānūhaparatvamiti / ato yuktamuktaṃ ------ yathā manotādāviti //

prayojanamulapatṛṇacchedane 'pi barhirdevasadanamiti mantraḥ pūrvapakṣe, siddhānte neti spaṣṭatvānnoktam //

iti prathamaṃ mukhyārtha eva liṅgaviniyogādhikaraṇam //

- - - - - - <B1> (2 adhikaraṇam / ) (a.3 pā.2 adhi.2) vacanāt //

yatra tu gauṇārthe tātparyagrāhakaṃ vacanaṃ vidyate ------ yathā agnau, "kadācanastarīrasītyaindyā gārhapatyamupatiṣṭhata" ityādau, tatra gauṇa eva gārhapatye viniyogaḥ //

athaindyetyupakramastha taddhitaśrutyā mukhyasāmarthyojjīvanājjaghanyadvitīyāyā eva tadanurodhena pratiyogitve lakṣaṇā gārhapatyasamīpe sthitveti, guṇabhūtaprātipadika eva vā yajñasādhanatvasādṛśyādgauṇyā gṛhapatimattvayogena vendraprakāśakatvam / astu vā rūḍhatvādagnereva dhātuvācyasamīpasthitiṃ prati karmatvam, natu mantrasādhyābhidhānaṃ prati; tasyāśābdatvāt / naca "upānmantrakaraṇa" iti smṛtyā ātmanepadavidhānena dhātormantrakaraṇārthakatvāvagatestasyābhidhānalakṣakatvāvagatiḥ; ātmanepadabalena samīpasthiterabhidhānaprayojana- katvāvagatermantrasya svasādhyābhidhānāṅgatvasaṃbandhena samīpasthitiviśeṣaṇatvopapatterabhidhānalakṣaṇāyāṃ pramāṇābhāvāt / ataśca śakyārtha eva samīpasthitau gārhapatyasya karmatvam, indrasya tvārthike 'bhidhāne iti na virodhaḥ / yathā cāsya dhātoḥ sakarmakatvaṃ tathā kaustubha eva prapañcitam / ataḥ kathaṃ mantrasya gauṇer'the viniyoga iti cenna; aindyeti taddhitenaikapade viśeṣyatayā pratipādyamānasya mantrasya cayanānupayogīndrāṅgatvabodhakatvānupapatteḥ / atastasya śakyabodhakālīnendraprakāśakatvānuvādatvenāpyupapatterna dvitīyādau tadbalena lakṣaṇāśrayaṇaṃ rūḍhityāgo vā / naca samīpasthitiṃ prati agneḥ karmatvam; tathātve tasyābhidhānaṃ pratyapyaṅgatve uddeśyānekatvakṛtavākyabhedāpatterātmanepadavirodhena ca dhātunaiva svaśakyārthaviśiṣṭābhidhānalakṣaṇāvaśyambhāvādviśeṣyabhūte 'bhidhāna eva mantrasya karaṇatvapratītergārhapatyasya ca cayanasaṃskāryasya karmatvapratīterarthācca sāmīpyapratiyogitvena tasyaiva grahaṇopapattestātparyagrāhakabrāhmaṇānurodhena mantrasyaiva gauṇyā vṛttyā gārhapatye viniyoga iti siddham // 2 // 17 // iti dvitīyaṃ śrutivaśāt gauṇe 'pyarthe mantraviniyogādhikaraṇam //

<B2> pūrvatra gauṇasāmarthyasya viniyojakaśrutikalpanayā viniyojakatvanirākaraṇena liṅgasya mukhyārtha eva viniyojakatve ukte aindyāṃ liṅgasya gauṇer'the viniyojakaśrutisahāyatayāpi prasaktasya viniyojakatvābhāvasyehāpavādakaraṇādāpavādikīmanantarasaṅgatiṃ tathā saṃśayaṃ pūrvādhikaraṇasiddhāntenaiva pūrvapakṣotthānātpārthakyena pūrvapakṣañca spaṣṭatvādanuktvā "vacanāttvi"ti yathāsūtraṃ siddhāntameva pratijānīte ------ yatratviti //

atra bhāṣyakāreṇa "niveśanaḥ saṅgamano vasūnāṃ viśvārūpābhicaṣṭe śacībhiḥ / deva iva savitā satyadharmendrasya samare vasūnāmityaindyā gārhapatyamupatiṣṭhate" ityudāhṛtam / tadupamānārthīyena nakāreṇaindrasyopamānatayā nirdeśādindrasyāprādhānyāvagateḥ "dhruvodhvarastathā soma āpaścaivānilo nalaḥ / pratyūṣaśca prabhāsaśca vasavo 'ṣṭau prakīrtitāḥ / " ityanalaśabdavācyasyāgneḥ vasutvasmaraṇāduktānāṃ madhye 'gnirnāma vasurindra iva saṃgrāme sthitavānityagnistutipratīteḥ "vasūnāṃ pāvakaścāsmī" ti cāgnereva vasuśreṣṭhatvasmaraṇāt tatsamīpe 'nyeṣāṃ vasūnāṃ saṅgamanādvasusaṃgamanatvenāpyagnereva stutipratīteraindrītvenodāhāryatvānupapatterayukta- mityupekṣya balābalādhikaraṇabhāṣyalikhitaśākhāntarapatitamaindramantramudāharati ------- yathāgnau kadācaneti //

tataśca tasya mantraliṅgasya svarasato gārhapatyamiti dvitīyāśrutyupaṣṭambhakatayā siddhāntaviparītatvānnodāharaṇatvam //

yattu -------- nyāyasudhākṛtā balābalādhikaraṇe śrutyā liṅgabādhasya vakṣyamāṇatvānmantrasya svarasasāmarthyānālocanenaiva devatārthataddhitaśrutyā prādhānyāvagamāt "rāmarāvaṇayoryuddhami"ti vaccānanyacaritatvenendrasyāpi indropamānarūpastutisaṃbhavāttadudāharaṇopapattiḥ ------- ityuktam / tanmantrasya svarasasāmarthyatyāgena svasyaiva svopamānakatvakalpanayā gauṇasāmarthyamādāya aindrītvopapādane tasya taddhitaśrutyupaṣṭambhakatvena taddhitaśrutyapaṣṭabdhaliṅgena kārakaśrutisaṃkocānupapatteḥ pūrvapakṣāyogānmantrasvarasasā- marthyālocanenāgniprakāśakatvasyaivāpattyā gauṇārthaviniyogarūpasiddhāntaviparītatvādayuktam //

naca kadācaneti pṛthagudāharaṇe balābalādhikaraṇena paunaruktyam; iha śrutisahāyena gauṇārtheviniyoge upapādite tatra kevalaliṅgamātreṇa aindyaṅgatvamapyastu iti śaṅkāyā nirasanīyatvena tatparihāropapatteḥ, ata idamevodāhṛtaṃ yuktamiti bhāvaḥ //

gārhapatya iti //

agnāviti śeṣaḥ /
gārhapatyamiti dvitīyāśrutyā virodhaṃ darśayituṃ pūrvapakṣī pratyavatiṣṭhate -------- atheti //

sthitvetīti //

itiśabdena aindraṃ prakāśayediti śeṣapūraṇaṃ sūcitam /
gṛhapaterayamiti vyutpattyā gārhapatyaśabda indramapyabhivadituṃ samartha ityāha -------- gṛhapatimattvayogeneti //

gṛhapatisaṃbandhitvayogenetyarthaḥ //

nanu ------- vācyasya tiṣṭhatidhātvarthasyākarmakatvātkathaṃ tatra karmatvenāgneranvaya ityata āha -------- yathācāsyeti //

"akarmakācce" tyetaduttarasūtreṇākarmakāttiṣṭhaterātmanepadavidhānenāsminsūtre tiṣṭhativācyasyāpyarthasya sāmīpyarūpaphalāvacchinnatvena sakarmakatvavivakṣaṇena sāmīpyasya pratiyogitāsaṃbandhenāgnyāśrayatvenāgneḥ karmatvenānvayopapattiriti kaustubhe prapañcitamityarthaḥ //

dvitīyāśrutyā gārhapatyārthatvāvagamena na mukhyārthaviniyogasaṃbhavaḥ; yogyatājñānābhāve 'pi pratibandhakībhūtāyogyatāniścayābhāvamātreṇa śabdabodhasya saṃbhavena śrautaviniyogopapattestasyaiva balavatastātparyagrāhakasya sattvena mantragataindraśabde yajñasādhanatvasādṛśyādidhātvarthāyogādvā jaghanyavṛttyāśrayaṇe bādhakābhāvāt /
nahi dvitīyāśrutyā gārhapatyāṅgatvabodhasyeva taddhitaśrutyā mantrasyendrāṅgatvabodhaḥ saṃbhavati /
taddhitoktasya prādhānyena pratipādyatvarūpadevatātvasya viśeṣyatayā pratipādyamantraṃ prati viśeṣaṇatayā pratīyamānatvena viparītaviśeṣaṇaviśeṣyabhāvakalpanāṃ vinā indrāṅgatvasya śīghramapratīterindroddeśena mantravidhāvekaprasaratābhaṅgāpatteśca, indrasya cayane 'nupayogenoddeśyatvānupapatteśca /
atastaddhitaśrutyā dvitīyāśrutibādhāyogādgārhapatyābhidhānārthatvameva yuktamityabhipretya dūṣayati -------- neti //

atastasyeti //

taddhitasyetyarthaḥ /
rūḍhityāga iti //

gārhapatyaśabdasya "saṃjñāyāṃ dhenuṣyā" ityataḥ saṃjñāyāmityanuvṛttau "gṛhapatinā saṃyukteñyaḥ" ityanuśāsanena ñyapratyayāntatvenāgnau rūḍhatvapratīterna tyāga ityarthaḥ //

yattu samīpasthitiṃ prati gārhapatyasya karmatvamabhidhānaṃ prati indrasyetyuktaṃ tadanūdya dūṣayati --------- naceti //

tathātva iti //

asmiṃśca pakṣe mantrasyaupacārikakaraṇatvāpatteḥ samīpasthiteśca gārhapatyasaṃskārārthatve indrābhidhānārthatvāyogānmantrasya taddvārā aupacārikakaraṇatvasyāpyanupapatterātmanepadānurodhena vā indrābhidhānārthatvāṅgīkāre gārhapatyasyāgre upayogenepsitatvāt saktuvadanīpsitakarmatvāṅgīkāre ca uddeśyānekatvanimittavākyabhedāpattestṛtīyāntaṃ dvitīyāntañca padaṃ yathāśrutamaṅgīkṛtya ātmanepadatātparyagrāhakānurodhena dhātunaiva svaśakyārthaviśiṣṭābhidhānalakṣaṇayā tatraiva gārhapatyasya karmatvena mantrasyaca karaṇatvenānvayāṅgīkāro yuktaḥ / gārhapatyasyaca sādhanatvenopayogābhāve 'pi saṃskāryatvena tatsattvādabhidhānakarmatvopapattyā tadanurodhena mantragatendrapadasya gārhapatyaparatvaṃ kathañcidāśritya siddhaḥ śrutibalādgauṇārthaviniyoga ityarthaḥ / prayojanaṃ spaṣṭatvānnoktam //

iti dvitīyaṃ liṅgasya śrutibalādgauṇārthe 'pi viniyojakatvādhikaraṇam //

(aindyadhikaraṇam) - - - - - - - <B1> (3 adhikaraṇam / ) (a.3 pā.2 adhi.3) tathā //

darśapūrṇamāsayoḥ haviṣkṛdehītitriravaghnannāhvayati iti śrutam / tatra nāyaṃ mantra āhvānāṅgam; tasya "patnyeva haviṣkṛdupottiṣṭhati sā devānabhidrutyāvahantī"ti vacanānusāreṇābhāvapratīteḥ / ata iti karaṇenāvaghātāṅgameva / ataścāsminvākye trirabhyāsapuṃstvamantraviśiṣṭāvaghātavidhireva / patnīvākye ca guṇādeva karmāntaravidhiḥ / tayoścāvaghātayorvrīhīnavahantītyanena saṃskāryasaṃbandhe 'pi dṛṣṭārthatvādvikalpaḥ / patnīkartṛke 'vaghāte cāvarakṣodiva iti mantraḥ / ataścānena vākyenāvaghāte gauṇa evāyaṃ mantro viniyujyate / gauṇatvopapādanaṃ kaustubhe draṣṭavyam / āhvayatiśca tadācaṣṭe ityevaṃ śakyārthabodhakālīnāhvānaprakāśanānuvāda iti prāpte -------- mukhya evāhvāne viniyogasaṃbhave mantrasyāhvayatipadasya ca gauṇatvakalpanāyāṃ pramāṇābhāvāt / māntravarṇikaviniyogavidhikalpanayā sadhyāsamityādinā grahaṇāderivāhvānasyāpi niyamena prāptatvāt / patnyevetyasya tu nāyamartho yatsvayamevottiṣṭhati na tvāhūteti, apitu patnyeva nānyeti / ato nedamapi tadabhāvabodhakam / ataścāhvāne mantrasya liṅgādeva prāptatvādāhvānasya ca sahāyārthatvenāvaghātakāla eva prāpteravaghnannityasyāpyanuvādakatvāt kevalaṃ trirabhyāsamātraṃ vidhīyate, trirabhyāsapuṃstvaviśiṣṭāvaghātasamānakālataiva vāhvānoddeśena vidhīyata iti na gauṇe 'vaghāte viniyogaḥ // 3 // 18 // iti tṛtīyaṃ haviṣkṛdadhikaraṇam // <B2> darśapūrṇamāsayoriti //

siddhānte mantrasya liṅgādāhvānāṅgatve sāmānyasaṃbandhabodhakapramāṇapradarśanāya darśapūrṇamāsayorityuktam /
haviṣkṛdehīti //
devānāmarthe yā haviḥ saṃpādayati sā patnī haviṣkṛttāmenāṃ saṃbodhya adhvaryurehīti brūte /
tamimaṃ mantramadhvaryustriruccāryāvaghātaṃ kurvannāhvayatītyarthaḥ /
atraca yathā śrutyā pūrvādhikaraṇe gauṇārthaviniyogo mantrasyoktaḥ, tadvadeva vākyenāpi tatra prasaktasya viniyogasyohāpavādakaraṇādāpavādakīmanantarasaṅgatiñca spaṣṭatvādanuktvā pūrvasiddhāntahetuparasūtragataṃ tathāśabdaṃ vyākhyāsyan pūrvapakṣamāha ------- tatreti //

"patnyeva haviṣkṛdupottiṣṭhati devān ṛṣīn pitṝn sābhidrutyā'vahantī''ti vākyāntare patnī svayamevottiṣṭhati nāhūtetyarthakaivakāreṇa pakṣaprāptāhvānaniyamābhāvapratīterāhvānavidhyantarasyānyathāsiddhasyādarśanādavihitāhvānasmārakatayā mantrasyāṅgatvena vidhānānupapattiṃ tāvaddarśayati --------- tasya patnyeveti //

etena ------- mantre trirabhyāsavidheḥ sahāyārthatvāt tasya prāptāvaghātakālānuvāda ityapi --------- apāstam; āhvānāṅgatayā mantrasyāprāptestatra trirabhyāsavṛttyanupapatteḥ kālalakṣaṇāpatteśca /
ataḥ pariśeṣāt "lakṣaṇahetvoḥ kriyāyā" iti sūtreṇa prayojakatvāparaparyāyahetāvapi śatṛpratyayasmṛterabhicaranyajatītivanmantrasyāvaghātabhāvanāṅgatvameva; kṛdupāttabhāvanāyāmapi kārakānvayasya vyutpannatve sutarāmitikaraṇaparāmṛṣṭamantrasya karaṇatayānvayopapatterityabhipretyāha -------- ata iti //

prāptāvaghātoddeśena trirabhyāsamantrayorvidhāne vākyabhedāpattiṃ pariharati --------- ataśceti //

avaghātasya vituṣībhāvaparyantamanuṣṭhānāvaśyakatvena tatra trirabhyāsavidhyanupapattāvapi tatra mantradvārā puṃstvasyeva kriyānvayopapatteḥ śākhābhedena kvacintrirabhyāsayuktamantrapāṭhena trirabhyāsaprāptāvapi śākhāntare sakṛtpāṭhenāpyāmnānānniyamavidhayā trirabhyāsādiviśiṣṭāvaghātavidhireva /
nahyatra patnīvākyenāvaghātaḥ prāpyate; tatra samākhyāprāptādhvaryukartṛkatvasya patnīkartṛkatvena bādhenāvaghnanniti puṃstvānuvādānupapatteḥ /
ato viśiṣṭavidhānānna vākyabheda ityarthaḥ /
ataeva guṇāt patnīvākye 'vaghātāntaravidhirityāha --------- patnīvākye ceti //

atraca "vidhikopaścopadeśe syā" diti siddhāntaguṇasūtreṇa mantrasyāvaghātāṅgatve "ava rakṣo divaḥ sapatna" miti mantrāntarasyāpi pariharati -------- patnīkartṛketi //

evañca āhvayatiparaliṅgaviśiṣṭāvaghātavidhiḥ, dhāturākhyātāṃśaścānuvāda ityabhipretyopasaṃharati --------- ataśceti //

nanu avaghātasyācetanasya haviṣkṛttvānupapatteḥ sutarāñceti śabdārthānvayānupapatteravaghāte mantrasyāsāmarthyātkathaṃ viniyoga ityata āha ------- gauṇa evāyamiti //

gauṇatvopapādanamiti //

acetane svātantryalakṣaṇakartṛtvāsaṃbhave 'pi sthālīpacatītivadvaivakṣikeṇa svātantryeṇa kartṛtvopapattyā haviṣkṛttvasaṃbhavāttatraiva cetanatvamāropya avaghāta tvamehi saṃpanno bhavetyarthena haviṣkṛtsthālīsaṃbandhihaviḥsaṃpattihetulakṣaṇayogena haviṣkṛdehītyanenāvaghātaprakāśanopapattiriti kaustubhe draṣṭavyamityarthaḥ /
mantrasyāhvānānaṅgatve āhvayatyanvayāyogaśaṅkāparihārāyāha -------- āhvayatiśceti //

haviṣkṛdehīti mantreṇaihītiśabdoccāraṇādadhvaryurāhvānamācaṣṭa ityarthe "tatkaroti tadācaṣṭe" iti smṛtyā ṇicaṃ vyutpādyāhvayatiprayogopapatteḥ śakyārthabodhakālīnāhvānaprakāśanānuvādādāhvayatyanvayopapattirityarthaḥ //

vacanasya mukhyāhvānasaṃbandhenāpyupapatteḥ mukhyaviśeṣyabhūtāhvānabhāvanāsaṃbandhasyābhyarhitatvāt trirityasyāvaghāte 'nvayānupapattyā aśrutamantrapāṭhakriyāviṣayatvāpatteḥ dhātoḥ sādhutvapārārthyaviśiṣṭavidhigauravādyāpatteḥ vinā kāraṇamākhyātasyācaṣṭa ityarthalakṣaṇāpatternāvaghāte gauṇe viniyoga; kintu āhvāna evetyabhipretya siddhāntamāha ------- mukhya eveti //

āhvānasyāvihitatvānna tadaṅgatvena mantravidhiḥ saṃbhavatītyāśaṅkāmapākaroti ------- māntravarṇiketi //

yathā somapātramagṛhītvāpi somabhakṣaṇaprāpte "raśvinostvā bāhubhyāṃ sadhyāsa" miti mantravarṇaprakāśyatvānupapattyā grahaṇaniyamavidhiṃ prakalpya tatra mantraviniyogaḥ kalpyate, evamihāpi tatprakāśyatvānupapattyā āhvānaniyamavidhikalpanayā āhvānasya vidheyatvāvagamāttadaṅgatvena mantravidhānopapattirityarthaḥ /
etena ------ nityaprāptatve 'pi prathanādivadadhvaryukartṛkatvasiddhyarthamāhvānasyāpyatra vidhiriti nyāyasudhākāroktaṃ -------- apāstam; vidheyāntarasattve saṃbhavatprāptikāyāḥ kriyāyā vidhau gauravāt, mantrapāṭhasyādhvaryukartṛkatve pṛthakprayatnānāpādye āhvāne 'dhvaryukartṛkatvasyāpyarthataḥ prāpteśca /
prathanasyatu prakāśarūpamantravyāpārato 'tyantabhinnatvātkriyāntara- rūpatvenamantrasyādhvaryavasamākhyayādhvaryukartṛtvaniyame 'pi na tatkaraṇatvenādhvaryavaniyamaḥ sidhyati /
āhvānasyatu parāgamanānukūlasvābhiprāyaprakāśanarūpatvāt tasya ceha mantravyāpārarūpatvena mantroccārayitṛ- vyatiriktenānuṣṭhātumevāśakyatvānmantrasyādhvaryukartṛkatvenaiva āhvānasya tatkartṛkatvasiddhiriti vaiṣamyānna tatsidhdyarthamapi vidhirāvaśyaka ityarthaḥ //

patnyevetyevakāreṇāhvānaniyamanivṛttipratītyāśaṅkāṃ nirasyati -------- patnyeveti //

nānyeti //

etena -------- patnyā vākyāntareṇa kartṛtvena vidhānātsamākhyāprāptādhvaryukartṛkatvasya bādhāvagateradhvaryorulūkhalakṛṣṇājinānutsargavidhānāttaddvārānvārambhakatrṛtve 'pi kartṛtvopacāreṇa tatkartṛkatvaṃ -------- sūcitam /
sahāyārthatveneti //
patnyā bahupadārthānuṣṭhānena śrāntasyādhvaryoravasaradānena sahāyatvādanyapadārthakāle 'pi tatprāpnoti, tathāpi haviṣkṛttvena tadāhvānasya haviṣkaraṇārthatvapratītestasya cāvaghātamārabhya pravṛtteravaghātakāla eva prāptatvādanuvāda ityarthaḥ /
yadyapyavaghnannityatra kālalakṣaṇā'patati, tathāpi "lakṣaṇahetvoḥ kriyāyāḥ" iti sūtreṇa śatuḥ 'śayānā bhuñjate yavanāḥ' ityatreva lakṣaṇārthatvapratīteḥ avaghātakartṛtvāvasthāpannasyāhvānakartṛtvāvagateranvārambhadvārā adhvaryukartṛkavartamānāvaghātasya kālikasaṃbandhenāhvānacihnatvapratīteravaghātakāle āhvayatītyarthātkālalakṣaṇā śatṛpratyayopāttalakṣaṇatva- ghaṭakatayānuśāsanaśiṣṭatvānna doṣāvahā //
vastutastu --------- anutsargamātreṇāvaghātakartṛtvāsaṃbhavādanvārambhadvārā tadāśrayaṇe 'vahantau lakṣaṇāpatternāyaṃ lakṣaṇe śatṛpratyayaḥ, kintu hetāveva /
tataścāvaghātārthamāhvayatītyarthādāhvānakartṛtvasamānādhikaraṇāvaghātakartṛtvaṃ prayojakatvarūpamevāśrayituṃ yuktamityavaghātaphalāhvānasyāvaghātakāla eva prāptervinaiva lakṣaṇāmavaghātaṃ kārayannāhvayatītyarthe na kaściddoṣa iti bhāvaḥ //

yattu ---------- prakāśakārāṇāmanvārambhavidhānenāvaghāte 'dhvaryukartṛtvopapādanaṃ --------- tat, kasmiṃścidapi sūtre patnyānvārambhavidhyadarśanādayuktamityupekṣitaṃ pūjyapādaiḥ //

mama tu pratibhāti ---------- triravaghnanniti siddhānuvādenāvaghāte adhvaryoḥ kartṛtvābhyanujñānādavaghātaṃ kurvataivāhūtayā patnyā dvitīyāvaghātānuṣṭhānopapatterevakārasya sahāyamātraniṣedhakatvenobhayakartṛtvāvirodha eva kātyāyanasūtrasaṃvādī yuktaḥ /

tāvatāpi gauṇe 'vaghāte namantraviniyoga iti mīmāṃsakasiddhāntasyākṣatiḥ /
ataeva kātīyānāṃ pūrvamadhvaryukartṛkamavahananamaparaṃ cāhvānottaraṃ patnīkartṛkaṃ cetyanuṣṭhānaṃ dṛśyate /
evañca śatṛpratyayasya lakṣaṇatvārthādikalpanamapi nāśritaṃ bhavatīti /
āvituṣībhāvamavaghātānuṣṭhāne madhye sahāyārthamāhvānaṃ dṛṣṭārthamapi bhavatīti //

trirabhyāsamātramiti //

so 'pica kriyābhyāvṛttigaṇanārthakakṛtvasucpratyayāntatriśabdabalādāhvāna- kriyāyāmeva vidhīyate /
tatraca mantrasya vediprokṣaṇamantranyāyena sahakṛtpāṭhe prāpte 'pi prokṣaṇavadāhvānasya mantrapāṭhātiriktaprayatnānāpādyatvenārthānmantrasyaiva trirāvṛttiḥ phalati /
etena ------- yat nyāyasudhākṛtā vyavahitasaṃbandhamādāya mantrasyaiva trirāvṛttividhānamuktaṃ tat -------- apāstam; trirabhyāsasya śabdato vyavahitasyāpi sucpratyayaśrutyaiva kārakavibhaktiśrutyevāhvānakriyāsaṃbandhalābhādavyavahitenāpi mantreṇa saṃbandhānupapatteḥ /
ata āhvānasya dṛṣṭārthatvāllokavadeva dviḥ triścaturvāpi prāptau trirabhyāsāṃśe 'pi niyamavidhitvalābhāntrirabhyāsa āhvāne vidhīyata ityarthaḥ //

siddhāntamupasaṃharati ------- itīti //

evañca gauṇārthaviniyogasya vākyakṛtasya liṅgena bādhānmukhya evārthe viniyogaḥ / aindyāṃ tu śrutyā liṅgabādhādgauṇārthe viniyoga iti siddhamityarthaḥ / prayojanaṃ pūrvapakṣe patnīkartṛkasyādhvaryukartṛkāvaghātasyaca vikalpe sati haviṣkṛnmantro 'dhvaryukartṛkāvaghāte "ava rakṣo diva" iti patnīkartṛka iti vyavasthā, siddhānte tvekasminneva patnīkartṛkāvaghāte "ava rakṣo diva" iti mantraḥ, haviṣkṛnmantrastvāhvāne iti spaṣṭatvānnoktam

//

iti tṛtīyaṃ haviṣkṛdadhikaraṇam //

<B1> (4 adhikaraṇam / ) (a.3 pā.2 adhi.4) tathotthāna //

som.e, "uttiṣṭhannanvāhāgnīdagnīnvihare"ti / tathā "vrataṃ kṛṇuteti vācaṃ visṛjati / " darśapūrṇamāsayoḥ, "praṇītāḥ praṇeṣyanvācaṃ yacchati tāṃ sa ------ haviṣkṛtāvisṛjatī"ti śrutam / tatrāpi pūrvavadeva mantrāṇāṃ mukhyer'the viniyogo natu gauṇayorutthānavāgvisargayoḥ / prabalasyāpi brāhmaṇavākyasya kālavidhāyitvenāpyupapattau gauṇatvatātparyagrāhakatvābhāvāt / naca lakṣaṇā; śatṛpratyayasya kālikasaṃbandhena lakṣaṇārthatvamaṅgīkṛtya śrutyaivānvayopapatteḥ / ataścotthānakāle viharaṇamantraḥ paṭhanīya iti kālavidhirevāyam / vrataṃ vṛṇutetyatretikaraṇasyāpi mantrasvarūpamātraparatvātkālikasaṃbandhasyaiva saṃsargavidhayā bhānopapatterna lakṣaṇā / haviṣkṛdvākye tṛtīyāyāstu vāgyamāpekṣitāvadhisamarpakatvena tadekavākyatopapattau vākyabhede pramāṇābhāvāditthaṃbhūtalakṣaṇārthatāvāṅgīkṛtya kālavidhiparatvam / ataśca tadvākyayoḥ pāṭhakramāvagatatattanmantrapāṭhakāle vāgvisargaḥ kartavya iti so 'pi tatra kālavidhireva // 4 // 19 //iti caturthamutthānādhikaraṇam // <B2> uttiṣṭhanniti //

bahiṣpavamānadeśāduttiṣṭhannityarthaḥ /
sāmānyasaṃbandhakāripramāṇasattvasūcanāya soma ityuktam /
vihareti //
itikaraṇena prabhṛtyarthakena "barhiḥ stṛṇāhi, puroḍāśānalaṅkuru, paśuṃ no dehī" tyantasya saṃgrahaḥ /
"vrataṃ kṛṇutetī" tiśabdo mantrasvarūpaparaḥ /
sautravisargaśabdena "vācaṃ visṛjatī"tivadanyasyāpi visargasyopādānasaṃbhavādekādaśe bhāṣye "vāgvisargo haviṣkṛtā bījabhede tathā syā" dityadhikaraṇe haviṣkṛdgrahaṇaṃ ca kālalakṣaṇārthamityuktam /
tathā "āhvānamapīti cet na kālavidhiścoditatvādi" tyuktvā sūcitatvāccātrabhāṣye 'nudāhṛtamapyanyadudāharati ------- darśapūrṇamāsayoriti //
tāṃ niyamitāṃ vācaṃ haviṣkṛdehīti mantrapāṭhakāle visṛjatītyarthaḥ /
tatra kimanayorvacanayoruttiṣṭhanniti vācaṃ visṛjatīti coddiśyānayormantrayorvidhānādanayormantrayorgauṇotthānavāgvisargayorvini yogaḥ, uta mantrayorliṅgādagniviharaṇavratakaraṇarūpamukhyārthe viniyogaḥ utthānavratamantrayoḥ kālārthatvenopādānamiti saṃśayaṃ vakṣyamāṇatvenātideśikīṃ saṅgatiṃ pūrvādhikaraṇapūrvapakṣatvātpūrvapakṣañca spaṣṭatvādanullikhyā'tideśikasūtrānurodhātsiddhāntamevāha -------- tatrāpīti //
pūrvavadevetyanena sautratathāśabdasūcitā ātideśikī saṅgatirdarśitā /
tatra pūrvatra mukhyakriyāntarasattvāttasyāśca sādhutvamātrārthatve pramāṇābhāvādavaghnannityasya lakṣaṇāṃ vināpi hetutvādyarthatayopapattestrirabhyāsasyaca vidheyāntarasattvena prabalasyāpi brāhmaṇavākyasyānyathopapattisaṃbhavādyukto laiṅgiko viniyogaḥ, prakṛtetu vidheyāntarābhāve uttiṣṭhannitiśatṛpratyayasya lakṣaṇārthatvamaṅgīkṛtya kālasyaiva tava mate vidheyatvādvidhau lakṣaṇāpatterutthānasyaca sāmarthyātkariṣyamāṇadeśāntaravihitakāryārthatvena kṛtārthasya mantrapāṭhārthatvāyogena śatṛpratyayasya kāraṇatvarūpahetutvārthakatvāsaṃbhavādagatyā phalatvarūpahetutvārthakatvamaṅgīkṛtya mantrapāṭhasyaiva gauṇasāmarthyenotthānāṅgatvaṃ yuktam /
saṃbhavaticānutthitenāgnīnāmedhituṃ vihartuṃ vā śakyatvādutthānasyāgnīndhanaviharaṇādihetoḥ svātantryavivakṣayā mukhyatatkartṛtvopapatteragnīcchabdenābhidhānam //
nacādhvaryūtthānasyāgnīdhrakartṛkāgnīndhanādisādhanatvāyogāttannimitta kartṛtvavivakṣānupapattiḥ; viharetyasya praiṣatve sati "praiṣeṣu parādhikārā" diti nyāyenādhvaryukartṛkatāyā bādhe 'pīha pūrvapakṣa itikaraṇarūpavākyāvagatotthānāṅgatvena praiṣatvābhāvena āgnīdhrakartṛtvāprāptyā samākhyāprāptādhvaryukartṛkatvasyaiva prāpterbādhakābhāvāt /
ataeva --------- agniviharaṇādisādhyābhāvālloṭaḥ prāptakālatārthatāmaṅgīkṛtyāgniviharaṇasya prāptaḥ kāla ityarthakatayā "agnīnvihare" tyasyāpyupapattiḥ //
vratavākyetu śatṛpratyayasyāpyabhāvāditikaraṇasya vākyatvena liṅgāpekṣayā durbalasyāpi brāhmaṇavākyatvena prābalyādyuktameva vāgvisargāṅgatvam /
tatrāpi yathā bhakṣānuvāke "vāgjuṣāṇā somasya tṛpyatvi"ti bhakṣayitṛgataṃ tṛptikartṛtvaṃ tṛptihetvāsyagatāyāṃ vācyupacaritaṃ tathā "kṛvi hiṃsāyāṃ" iti kṛvidhātorvācyahiṃsāgatanāśakatvasāmyādgauṇyā bhakṣaṇāvagateḥ yajamānapuruṣagataṃ vrataśabdavācyakaṣṭavṛttyarthapayoyavāgvādibhakṣaṇakartṛtvaṃ bhakṣaṇahetvāsyagatāyāṃ vāci śakyamupacaritum /
bahuvacanañca vācaḥ śabdātmakatvācchabdasyaca tālvādipṛṣṭhasthāneṣvabhivyaktestālvādyadhiṣṭhānabhedābhiprāyeṇāpi śakyaṃ yojayitum /
loṭaśca vāco 'preṣyatvena praiṣārthatvāsaṃbhave 'pi pūrvavadeva prāptakālatārthatāṅgīkārāt he vāk vrataṃ bhakṣayituṃ tava prāptaḥ kāla ityarthena saṃbhavatyeva gauṇārthe vāgvisarge viniyoga iti viśeṣāśaṅkayā saṃbhāvyamānaṃ pūrvapakṣaṃ nirākartumāha -------- natu gauṇayoriti //

itikaraṇasyeti //

tasyāvyayatvena luptavibhaktikatvācchaktyā karaṇatvānukteḥ lakṣaṇāyāñca kālikasaṃbandhāvacchinnasaptamyarthalakṣaṇāyā eva yuktatvānnānapekṣitāṅgāṅgibhāvaparatvāśrayaṇaṃ yuktamityetanmantrapāṭhakāle vācaṃ visṛjatītyartha evetyarthaḥ /
etena -------- itikaraṇasya śrutitvamaṅgīkṛtya pūrvapakṣe śrutyā gauṇe mantraviniyoga iti nyāyasudhoktaṃ --------- apāstam /
itthaṃbhūtalakṣaṇeti //
haviṣkṛnmantrapāṭhajñāpyatvasyaiva visarge upapatterna svātantryeṇa tatra karaṇatayā mantravidhānaṃ yuktamityarthaḥ /
etacca itthaṃbhūtalakṣaṇārthatvāṅgīkaraṇaṃ sahaśabdābhāve 'pi siddhāntopapattipradarśanamātrārtham, vastutastu --------- sahaśabdaśravaṇena tadyoga eva tṛtīyopapattermantrapāṭhasamakālīnatvarūpasāhityasyaiva pratīteḥ na mantrakaraṇatvāśaṅkāpīti dhyeyam /
ataścottarapadārthavidhipāṭhakrameṇa yathotthānasya kālo nirjñātastathaiva mantrapāṭhakrameṇa vratahaviṣkṛnmantrayorapi nirjñāta iti tatra tatrāprāptakālavidhānamevetyupasaṃharati ------ ataśceti //
yadyapi cāhvānasya mantrapāṭhātiriktapṛthakprayatnānāpādyatvenānyathānupapattyā tattyāgārthaṃ vāgvisargaḥ prāpnotyevetyanuvādatvameva yuktam, natu kālavidhitvam; tathāpi tanmātrāṃśe vāgyamabādhe 'pi taduttaramapi prasaktasya nivṛttyarthamavadhirūpakālavidhitvamāvaśyakam /
yadyapica pūrvatra kālānuvādādihaca vidheyatvāttatra pūrvādhikaraṇatātideśārthatā tathāśabdoktā yujyate; tathāpi gauṇe na viniyogaḥ kintu mukhye ityetāvatā sāmyena tadupapattiriti jñeyam //

prayojanaṃ pūrvapakṣe agnīnmantra utthānātpūrvaṃ prayojyaḥ / evaṃ vratahaviṣkṛnmantrāvapi vāgvisargātpūrvaṃ prayojyau; karaṇatvāt, siddhānte tu utthānakāle agnīnmantraḥ, vratahaviṣkṛnmantrapāṭhasamakālaṃ vāgvisarga ityādi spaṣṭatvānnoktam //.// / iti caturthamutthānādhikaraṇam // - - - - - - <B1> (5 adhikaraṇam / ) (a.3 pā.2 adhi.5) sūktavāke //

darśapūrṇamāsayoḥ "sūktavākena prastaraṃ praharatī"ti śrutam / tatra sūktavākapadavācyasya mantrasya iṣṭadevatāprakāśanena kṛtārthatvāt prastarapraharaṇasya copayuktaprastarapratipattitvena kṛtārthatvāt "darśapūrṇamāsābhyāmiṣṭvā somena yajete"tivatkālārthaḥ saṃbandhaḥ / tṛtīyā cetthaṃbhūtalakṣaṇaparā satī sūktavākasya kālikasaṃbandhena praharaṇopalakṣaṇatvenānvayaṃ bodhayantī nānupapannā / na caivaṃ lakṣaṇā; tasyā api ānuśāsanikatvena śakyatvāt / ataścānuyājottaraṃ sūktavākapāṭhāttatkālaviśiṣṭaṃ prastaroddeśena praharaṇameva vidhīyate, na tu sūktavākasya praharaṇāṅgatvamiti prāpte -------- pracuraprayogāllāghavācca karaṇatva eva tṛtīyāyāḥ śaktirnatu itthaṃbhūtalakṣaṇe; tasyānuśāsanikatve 'pi lākṣaṇikatvenāpyupapatteḥ / ataśca śrutyā praharaṇāṅgatvasyāpyavagateḥ praharatirmāntravarṇikadevatākalpanayā āśrayikarmarūpahomalakṣako na virudhyate / ata eva sūktavākaeva yājyeti yāgaliṅgamapi saṅgacchate / yadyapi ca nāsya mantratvādivadabhiyuktaprasiddhiviṣayatvākhyaṃ mukhyaṃ yājyātvaṃ saṃbhavati, evakāropabaddhatvenaiva liṅgasya yājyātvāsādhakatvāt; tathāpi yāgasādhanatvamātreṇa yājyātvavyapadeśādyāgaliṅgatvam / ataśca śrutyā mantrasya praharaṇāṅgatve 'pi mukhyasāmarthyasya nātra bādhaḥ; praharaṇe 'pi tadupapatteḥ // 5 // 20 //.// / iti pañcamaṃ sūktavākāṅgatādhikaraṇam // <B2> darśapūrṇamāsayoriti //

mantrasya sāmānyasaṃbandhabodhakapramāṇapradarśanārthametaduktam /
"idaṃ dyāvāpṛthivī madramabhū"dityādi "namo devebhya" ityanto nigadarūpo mantraḥ sūktavākastasyaca sūktavākatvamagre vyaktīkariṣyate /
tena mantreṇa prastaraṃ darbhamuṣṭimagnau prakṣipatīti vākyasyārthaḥ //

tatra gauṇasāmarthyasya śrutisahāyatayā viniyojakatve 'bhihite mukhyasāmarthyasyāpi tatsahāyatānirūpaṇena pūrvoktasya kālārthasaṃyogasyehāpavādakaraṇenaca pādādhyāyāsaṅgatī tathā sūktavākasya kālopalakṣaṇatayānvayena kālārthaḥ saṃbandhaḥ hotrāsminmantre paṭhyamāne tatpāṭhakāle prastaraṃ praharediti, athavā sūktavākasya karaṇatayānvayena praharaṇāṅgamiti saṃśayaṃ ca spaṣṭatvādanuktvā pūrvapakṣamevāha -------- tatreti //

iṣṭadevateti //

ājyabhāgānūyājānteṣu karmasūddiṣṭā agnyādayo devatā ityarthaḥ /
upayukteti //
"prastarejuhūmāsādayati sarvā vā struca" iti vākyena strugdhāraṇe upayuktaprastarapratipattitvenetyarthaḥ /
kṛtārthatvameva hyākāṅkṣāvirahasaṃpādanenāṅgāṅgisaṃbandhavighaṭaka- mityatastameva sūtropāttatayā hetumāha ------- kṛtārthatvāditi //

evañca cāturthikanyāyena kālārthasaṃbandhaṃ dṛṣṭāntavyājena sādhayati -------- darśapūrṇamāsābhyāmiti //

yadyapyatra dṛṣṭānta iva kālārthasaṃbandhabodhakaḥ ktvāpratyayo nāsti; tathāpi kṛtārthataiva pūrvoktarītyā kālārthatāpādane hetuḥ, ktvāpratyayastu kālaviśeṣe paurvāparyarūpe niyāmakamātramiti na doṣaḥ /
kathaṃ tarhi karaṇatvaparatṛtīyopapattirityata āha -------- tṛtīyā ceti /
"itthaṃbhūtalakṣaṇe tṛtīye" tyanuśāsanena gamakatvarūpalakṣaṇārthatvena sūktavākavṛttigamakatvābhidhānāttasyaca tatkālīnatvasaṃpādanena saṃbhavāttṛtīyopapattirityarthaḥ //

lakṣaṇatvārthatve lakṣaṇāpattiṃ nirasyati ---------- nacaivamiti //

etena ------- yat jñānajanakatvarūpalakṣaṇatvābhidhānenaiva jñānakriyāyā upāttatvādanupāttajñānarūpakriyādvārā kriyāsaṃbandhasyopāttabhāvanānirūpitakaraṇatvāpekṣayā vilambitatvena kārakavibhaktyapekṣayā itthaṃbhūtatṛtīyāyā daurbalyaṃ pārthasārathyādibhiruktaṃ tat -------- apāstam; nāpi gamakatvasyākārakatvāt dhātvarthānvayapratīteḥ pradhānabhūtabhāvanānirūpitakārakatvāpekṣayā daurbalyam; akārakasyāpi nimittāderanuṣṭhāpyatvasaṃbandhena bhāvanānvayavadgamakatvasyāpyekakāryakāraṇabhāvakalpanālāghavānurodhena svajanyabhāvanājñānaviṣayatāsaṃbandhena bhāvanānvayopapattestatkalpyatvāditi bhāvaḥ //

evañca pūrvoktapraiṣamantravadiha prakaraṇe mantrasyānvayānupapatterna tadaṅgatvaṃ mantrasya, nahi "idaṃ havirajuṣatāvīvṛdhata maho jyāyo 'kṛte"ti mantrabhāgasya puroḍāśasevayā vṛddho 'gniḥ svasminyajamāne tejobāhulyaṃ kṛtavānityarthaḥ praharaṇe saṃbhavati; bhūtanirdeśānupapatteḥ, pratipatteḥ devatānapekṣaṇācca, ataḥ kālārthaḥ saṃbandha ityabhipretya pūrvapakṣamupasaṃharati --------- ataśceti //

prastarapraharaṇasya barhiṣi prastarasādanānantaraṃ snugdhāraṇakāryārthatayā viniyuktaprastarapratipattirūpatayā vihitasya strugdhāraṇakāryāniṣpatteranirjñātakālatvaṃ vyatirekeṇa sūcayitumasya nirjñātakālatvopapattyarthamanūyājottaramityuktam /
ata evāha ---------- tatkālaviśiṣṭamiti //
yadyapi gamakatve 'pi tṛtīyāyāḥ śaktiḥ, tathāpi praharati bhāvanāyā yathā kārakākāṅkṣā na tathā gamakāpekṣayā, ata ākāṅkṣitānvayasiddhyarthaṃ karaṇatvenaiva kṛtārthasyāpi nāsti vacanasyātibhāra iti nyāyenānvayāśravaṇaṃ yuktam /
kimuta tatrāpi śaktikalpane pramāṇābhāvāllakṣaṇaiveti vinā karaṇaṃ tadāśrayaṇaṃ na yuktamiti cābhipretya siddhāntamāha -------- pracureti //

yattu -------- praharaṇabhāvanāyāmanvayāyogyatvamuktam, tat ajuṣatetyasya puroḍāśādiviṣayatve 'pyagnyādiḥ puroḍāśādi sevitavān tena vṛddho 'gnistejobāhulyaṃ na kṛtavān //

yattu yajamāna āyurādyāśāste tadanena pratyakṣanirdiṣṭena prastarākhyena haviṣetyevamagrimeṇaikavākyatayā, athavā idaṃśabdena puroḍāśāderhutasya vyapadeśānupapattyā pratyakṣanirdiṣṭaprastarasyaiva parāmarśopapatterajuṣateti bhūtanirdeśasya "āśaṃsāyāṃ bhūtavacce" tyanuśāsanātsevanaṃ kurvityarthatayopapādanasaṃbhavādakiñcitkaramityabhipretyāha -------- ataśceti //

evamubhayavidhaliṅgasaṃbhave śrutisahāyasya prābalyaṃ sūcayituṃ śrutyetyuktam /
nanu praharaṇasya pratipattirūpatayā devatānapekṣaṇānmāntravarṇikadevatākalpanayāpi tatprakāśanāsaṃbhavātkathaṃ mantrasyāṅgatvasaṃbhava ityata āha ------- praharatiriti //
mantrasya kriyāprakāśanena tatsaṃbandhiprakāśanena vā karaṇatvāttadabhāve mantragatakaraṇatvānyathānupapattyā tadarthasyāṅgatvakalpanasyāvaśyakatvena prakṛte 'pi śrutyavagatāṅgatānirvāhāya māntravarṇikadevatākalpanayā dravyadevatāsabandhātpraharatau devatoddeśapūrvakadravyatyāgāṃśasyāpyajahatsvārthalakṣaṇā phalamukhatvānna virudhyata ityarthaḥ /
tyāgāṃśaṃ prati dravyasya karaṇatvāt prastaramiti dvitīyānupapattiṃ parihartuṃ āśrayikarmarūpetyuktam /
yathaiva sviṣṭakṛdyāgasya prakṣepāṃśenopayuktadravyasaṃskārakatvaṃ tyāgāṃśenādṛṣṭārthatvamevamihāpi tyāgāṃśenādṛṣṭārthatve 'pi prakṣepāṃśena tatpratipattitvāttadupapattirityarthaḥ //

ayañcātra viśeṣaḥ ------- sviṣṭakṛti yajipadārthāntargatoddeśāṃśasyānupayuktāgnisviṣṭakṛddevatāviṣayatvāt tadaṃśepyārādupakārakatvameva, tadīyamantrāntargatoddeśāṃśena tviṣṭadevatāsmārakatvena saṃskārakatvam, prakṛtetu mantrāṃśeneva tyāgāṃśāntargatoddeśenāpīṣṭānāmeva devatātvātsaṃskārakatvameveti //

yathāca yajamānakartṛkatyāgaviśiṣṭoddeśasya na yajivācyatvam, apitu mantreṇa kriyamāṇasyaiveti nyāyasudhākārādīnāṃ lekhanam; tathā taddūṣaṇapuraḥ saraṃ yajamānakartṛkasyaiva tasya tadvācyatvaṃ caturthe vyaktīkariṣyate //

atraca sūktavākasya karaṇamantratvānmantrāntena karmādiḥ sannipātya iti vacanāt sūktavākapāṭhānantaramekaprastaradravyakahomānuṣṭhāne arthāttadānantaryarūpakālalābhātkālārthatāpica prasaṅgādbhaviṣyatītyatra bhaṭṭapādānāṃ siddhānte uktiriti sthite yannyāyasudhākṛto yājyāvatsūktavākasyāpi homakālaprayojyatvena āhutyākhyahūyamānāvasthadravyasaṃbandhalakṣaṇaguṇayogādyājyātvena stutiryukteti granthena prastarapraharaṇasya sūktavākapāṭhayaugapadyābhidhānaṃ, tadayuktameva; āgneyādiyāgeṣu pratyekaṃ devatātvenānvitānāmihāpi tathaiva devatātvāṅgīkāreṇa samuccayena jyotiṣṭomavadāvṛttyāpattāvapi "agniridaṃhavirajuṣate" tyādi tattaddevatāvācipadoccāraṇe satyeva tattaddevatoddeśena dravyatyāgānuṣṭhānāsaṃbhavena yaugapadyāsaṃbhavāt /
nahi tadāvayavamātrapāṭhenāntyāvayavapadapāṭhābhāve samastasūktavākajanyaprakāśanaṃ sidhdyati //
vastutastu ---------- agnyādidevatāvidhikalpanāyāṃ pratyekamāgneyādiṣu devatātvenānvitānāmapyagnyādīnāṃ samuccitānāmeva lāghavāddevatātvakalpanasya yuktatvāt tāvatāpyanantaritatattaddevatāprakāśanarūpaprayojanasiddherna yuktaṃ pratyekaṃ tatkalpanamiti paraprayuktaprastarākhyadravyāntarānākṣepeṇaikasyaiva prastarasya tāvaduddeśena mantrapāṭhānantaraṃ sakṛttyāgānuṣṭhānapūrvakaṃ pūrvapakṣopapatterāvṛttau pramāṇābhāvādyaugapadyamasaṃbhavyannyāyaṃ ca /
ataeva sūktavākapāṭhasamasamayameva "agnaye ida" miti tyāgenāṃśataḥ prastarasyāhutasya dāhānuṣṭhānaṃ yājñikānāmapyapāstamiti prakāśakāraireva parākrāntatvāt neha vistarabhayāt prapañcyate //

prakṛtamanusarāmaḥ ------- mantratvavaditi //

etena -------- yājñikaprasiddheravayavayogācca hotṛpravacanavihitatyajyamānadravyasaṃbandhoddeśāṅgabhūtadevatāprakāśakatvarūpamantratvasyākhaṇḍasya yājyātvasya kvācitkādhvaryavavihitamṛgāreṣṭidarśapūrṇamāsīyayājyāsvavyāpakatvāttatraca yājyāpadaprayogasya gauṇatvakalpane pramāṇābhāvānnirāsaḥ sūcitaḥ //

nanu atraiva yājyāpadaprayogātprasiddhiviṣayatvasaṃbhava ityata āha -------- evakāropabaddhatveneti //

evakārasyāprasaktayājyāntaraniṣedhakatvāyogātsūktavāka eva yājyāvatpraśasta ityarthapratīteraupacārikayājyātvakathanādasya nigadarūpatvena yājyā vai nigadā ityanyatra teṣāṃ yājyatvaniṣedhācca vihitayājyātvānupapattiḥ /
ataeva "anavānaṃ yajatī" tyādimukhyayājyādharmāṇāmihāprāptirityarthaḥ /
evañca yadi laiṅgikaṃ devatāprakāśanārthatvamanapekṣya śrutyā sūktavākasya praharaṇāṅgatā, śrautañca praharaṇāṅgatvamanapekṣya liṅgena devatāprakāśanāṅgatā bodhyeta tato virodhācchrutyā liṅgabādhe śrutiviniyojyasya kathamapi praharaṇaśaktyabhāvācchrutereva viniyojakatvāyogādubhayānugrahāyeṣṭadevatākīrtanamātreṇa kṛtārthatvaṃ sūktavākasyāṅgīkṛtya kālārthapraharaṇānvayo 'bhyupagamyeta, natvedasti; kintu śrutyanugrahārthaṃ liṅgena praharaṇāṅgabhūtadevatākīrtanadvārā śrutyavagatapraharaṇāṅgatvāpekṣaṇātsūktavākasya ca praharaṇaśaktisidhdyai śrutyāliṅgāvagatadevatāṅgatvāpekṣaṇācchrutiliṅgayostulyārthatvena virodhaparihāropapatterna virodhaparihārāyeṣṭadevatākīrtanamātreṇa kṛtārthatvamaṅgīkṛtyānyatra viniyogānarhatvātkālārthatābhyupagantavyetyabhipretya siddhāntamupasaṃharati -------- ataśceti //

prayojanaṃ pūrvapakṣe praharaṇamātrānuṣṭhānam / siddhānte tviṣṭadevatoddeśena tyāgasyāpītyādi spaṣṭatvānnoktam

//

iti pañcamaṃ sūktavākāṅgatādhikaraṇam //

- - - - - - - <B1> (6 adhikaraṇam / ) (a.3 pā.2 adhi.6) kṛtsnopadeśāt //

śruty.ā liṅgopaṣṭabdhayā praharaṇāṅgatvāvagamānna liṅgamātreṇa sūktavākasyeṣṭadevatāsmaraṇārthatvam / na cātrāvirodho 'pi; adhyetṛprasiddhyā samastānuvāke sūktavākaśabdasya rūḍhatvenāvayavaśo vibhajya viniyoge 'vayavalakṣaṇāpattyā śrutivirodhāpatteḥ / nacāsau suṣṭūktaṃ vaktīti vyutpattyeṣṭadevatāvācipadasamudāye yaugikaḥ; pārāyaṇādhyayanādau katipayapadaprayogeṇāpi sūktavākapadārthasampattiprasaṅgena samastānuvāke rūḍheravaśyaṃbhāvāt / astuveṣṭadevatāprakāśanamānuṣaṅgikaṃ phalam, praharaṇameva tu śrutiviniyogāt sarvānuvākaprayojakaṃ iti darśe paurṇamāse ca sarvaḥ prayoktavya iti prāpte -------- prabalayāpi śrutyā liṅgasya bādhe praharatilakṣyahomāntargatadevatoddeśasyārādupakārakatvāpatteḥ dṛṣṭavidhayā sannipattyopakārakatvalābhārthaṃ śrutireva laiṅgikeṣṭadevatāprakāśanārthatvaṃ mantrasyānumanyate / ataeva śrutibalīyastvātpraharaṇaprayuktaḥ sūktavākaḥ praharaṇābhāve ananuṣṭhīyamāno 'pi vibhajya viniyogāṃśe iṣṭadevatāprakāśanarūpalaiṅgikakāryasyaiva prayojakatvamanumanyate / nacaivaṃ sūktavākaśabdasyāvayavalakṣaṇārthatvāpattiḥ; sūktavākapadasya suṣṭhu uktaṃ vaktīti vyutpattyā iṣṭadevatāprakāśakamantraviśeṣe yogarūḍhatvāt / tena yatra yāvatyo devatā iṣṭāḥ prākṛtyo vaikṛtyo vā tatra tāvāneva sūktavākaḥ / ataśca sūktavākaprātipadikaśrutyanurodhenāpi liṅgābādhaḥ / nacādhyayanādau yogabādhāt rūḍhimātrakalpanā; tatra tadānīntanavaidikaprasiddhyanurodhena dārśapūrṇamāsikadevatāpadasamudāyayukta eva mantre nirūḍhalakṣaṇāṅgīkārāt, aśvakarṇādau tu śakyasaṃbandhapratītyabhāvāt kḷptāvayavaśaktibādhenātiriktaśakti- kalpanamitiviśeṣaḥ / prayojanaṃ vibhajya viniyogaḥ // 6 // 21 // iti ṣaṣṭhaṃ sūktavākabibhajyaviniyogādhikaraṇam //

<B2> pūrvādhikaraṇe śrutiliṅgāvirodhenaindrīvacchrutiviniyojyatve 'pi mukhyārthe viniyogasya sādhitasyeha keṣāñcitpadānāmasamavetārthatvādasaṃbhavenākṣipya samādhānādākṣepikīmanantarasaṅgatimutsargādhikaraṇaprasakta- mukhyārthaviniyogasya sthāpanātpādasaṅgatiṃ, tathā paurṇamāsyāmamāvāsyāyāṃ ca praharaṇānuṣṭhāne sati paurṇamāsyāmapyamāvāsyādevatāvācipadayuktasya sarvasya sūktavākasya pāṭha uta tattatkālīnaprayoge tattaddevatāvācipadānāmaprayogeṇa pāṭha iti saṃśayaṃ, ataeva pūrvodāhṛtā eva vicārādviṣayavākyaṃ ca spaṣṭatvādanuktvā pūrvapakṣamevāha --------- śrutyeti //

prabalapramāṇena praharaṇāṅgatvenaiva nirākāṅkṣasya sūktavākasyeṣṭadevatāprakāśanaviṣaye liṅgena śrutikalpanānupapatternāvirodhena devatāprakāśakatve 'pīṣṭadevatāprakāśanāṅgatvam, yena tattaddevatāprakāśanarūpaprayojakābhāvāttatattaddevatāvāci- padalopena kālavyavasthayāmantrapāṭhaḥ prāpnuyādityarthaḥ / ataeva uttamaprayājasviṣṭakṛnmantrayorniṣkṛṣya yathāliṅgaṃ prayogasiddherihatya siddhāntanyāyenaiva prasādhanīyatve 'pi śrutivirodhahetukapūrvapakṣasya tatrāsaṃbhavādanudāharaṇatvamiti dhyeyam //

vastutastu --------- virodha evāstītyāha -------- naceti //

praharaṇameva tviti //

viniyojakapramāṇadvayasattve prabalapramāṇapramitasyaiva śeṣiṇaḥ prayojanakalpanaucityaṃ tuśabdena sūcitam / tataścāyurādivadiṣṭadevatāprakāśanasyānuṣaṅgikatve 'pi praharaṇasyeṣṭadevatāpadasāmānādhi- karaṇyena sūktavākaṃ prati prayojakatvāttatsattve saṃpūrṇasūktavākapāṭho 'vikala ityarthaḥ //

yadanena haviṣeti mantre pratyakṣanirdiṣṭasya prastarahaviṣa āyurādiphalasyaca nirdeśenaikadeśapāṭhasya sākāṅkṣatvenāyuktatvācca tadaṃśe homasya prayojakatve 'pīṣṭadevatāprakāśanasyāpi mantraliṅgādhīnatvātsannipattyopakārakatvakalpanābhūlatvāt vibhajya viniyogāṃśamātre prayojakatvamātraṃ kalpyate, natu homābhāve 'pi sūktavākapāṭhaviṣaye ityabhipretyāha -------- ata eveti / ataeva apūrve avabhṛthe praharaṇābhāve ājyabhāgādyaṅgeṣṭadevatāprakāśanārthatayā na sūktavākapāṭha iti bhāvaḥ / etena ------- "paramārthatastu praharaṇāṅgatvopadeśātprakriyamāṇaprastaraprakāśanaprādhānyāvagaternārthato 'pi vākyabheda" iti nyāyasudhoktau "tathā sati prastaraprakāśanatātparyakatvena praharaṇaprayuktatāpattestasya ca sūktavākaśabdena puroḍāśakapālavaddevatāprakāśanatātparyakatvena tatprayuktasyaiva sato viniyogena siddhānte 'niṣṭatvādi"tiprakāśakārairdūṣaṇamāpādya idamāyuktaprastarajoṣaṇakartṛtayā prādhānyena sakalaprayogasamaveteṣṭadevatāprakāśana eva tātparyaṃ tadavighātenaiva praharaṇe 'pi viniyogāt devatākalpakatvamityuktaṃ ------- parāstam; tuṣopavāpānuṣṭhānāt kālāntarīṇakapālopādānaprayojakatvasya puroḍāśa ivehāpi tadāpattivāraṇāya iṣṭadevatāprakāśanaprayuktasya sūktavākasya praharaṇaprayojyatvāvaśyakatayā praharaṇasaṃbandhidravyaprakāśakatvena praharaṇaprayojakatvasyākāmenāpatteḥ / anyathā yathāśakti prayoge prastarahomābhāve 'pi anūyājottaramiṣṭadevatāprakāśanānurodhena sūktavākapāṭhāpatteḥ / ato yathaiva darśapūrṇamāsāprayuktasyāpi bhedanahomasya bhedanaprayojyatvānnaikatareṇa vinā tadanuṣṭhānamevaṃ praharaṇaprayuktasūktavākāntargatakatipayapadajanyeṣṭadevatāprakāśanasyaiva prayojakatvamādāya sūktavākaśabdanirdeśyatvopapatteḥ praharaṇasyāpi ceṣṭadevatāprakāśanaprayuktereva prayojanatvamityaṅgīkārāt anyonyaniyamasiddhiḥ / puroḍāśakapāletu tuṣopavāpakālīnapuroḍāśopādānaprayuktatvāsaṃbhavāt puroḍāśakapālapade siddhavannirdeśapratīteḥ tuṣopavāpaṃ vināpi prayuktatvasiddhiriti vaiṣamyam / ataeva yadaṃśe prayojakatvaṃ anyataḥ sidhyati na tadaṃśe anyatarasyāpi prayojakatvaṃ kalpyate, gauravādato vibhajyaviniyogāṃśe iṣṭadevatāprakāśanasya prayojakatvam anuṣṭhānāṃśe praharaṇasyeti na ko 'pi virodhaḥ / evaṃsthite "ataśceṣṭadevatāprakāśanopajīvitvādaprayojakaṃ praharaṇami"ti vārtikamapi iṣṭadevatāprakāśanopajīvitvāditi hetūpādānādvibhajyaviniyogāṃśa eva prayojakatvābhāvābhiprāyeṇa vyākhyeyam / nahi sūktavākaśabdāt pratīyamānamiṣṭadevatāprakāśanaprayuktatvamapahnotuṃ śakyam; śrutyaiva pūrvoktarītyā anumatatvādityāśayaḥ //

atraca "prakaraṇāvibhāgādubhe prati kṛtsnaśabda" iti sūtrasvārasyena sūktavākapadasya rūḍhyabhyupagamena prayogadvayavartipraharaṇadvayoddeśena kṛtsnasūktavākavidhāne 'pi 'ekaikapraharaṇe avayavaśaḥ prayogasiddhiri'ti śrutivirodhaparihāramāśaṅkya 'yājyādipade lakṣaṇāpatteḥ samudāyasya phalasādhanatvāyogāt samudāyināmeva phalaṃ pratyupādeyatayā vivakṣitasāhityānāṃ sādhanatve 'pītikartavyatāṃśe uddeśyatvenāvivakṣitasāhityānāmanvayāt pratyekamevetikartavyatayā prayājādīnāmiva praharaṇasyānvaye sūktavākasyāpi tadaṅgasya pratyekameva anvayaprāptau kālaikyāt trayāṇāmarthe praharaṇatantratayā tantreṇaivānuṣṭhānaprāpteravayavaśaḥ prayogāsiddhe'riti bhāṣyakāreṇa pradūṣya, devatāpadānāṃ parasparānvayābhāvenaikārthapratipādakatvāsaṃbhavātnaikaḥ sūktavāko 'pi tvadabhitastantrapadāpetā ekaikadevatāpadabhinnāḥ bahavaḥ sūktavākāḥ, ataśca vibhaktasyaiva sūktavākasya tṛtīyayā praharaṇāṅgatvāt prātipadikatṛtīyāśrutyoravirodhe sati ekavacanasya sūktavākasāmānyābhiprāyeṇopapattiriti tasmin kāle yāvadapekṣā tasminkāle tāvaddevatāvācipadayuktasyaiva sūktavākatvāt tāvanmātreṇa praharaṇānuṣṭhāne vaiguṇyāprasakteriṣṭadevatāprakāśanarūpalaiṅgikakāryānurodhenaikapraharaṇaprayogatantrapadānāṃ sakṛtpāṭhe 'pi sūktavākatrayapāṭhopapattiriti kṛtaṃ virodhaparihāraṃ vārtikakāro adūṣayat / yadyapi pratyekapadānāṃ naikārthyābhidhāyakatvam; tathāpi "yadanena haviṣāśāste" ityekavākyatayaikaprayojanakatvenaikārthatvam / tatra ceṣṭadevatāprakāśanasyaiva prayojakatvādarthataḥ prādhānyam / tathāpi pūrvoktarītyā praharaṇasyāpi aṅgitvena śabdator'thataśca prādhānyasattvādekaprayojanatvopapattiḥ / yadica tattaddevatāprakāśanānāmeva śabdataḥ prādhānyamaṅgīkṛtya nānāvākyatvamiṣyeta, tato "yā te aṅgna" ityādivadabhitaḥ tantrapadānāmapyanuṣaṅgeṇa pṛthakpāṭhāpattiḥ / sūktavākenetyekavacanabalāt aniyamenaikasyaiva sūktavākasya śrutyā viniyogāpatteḥ tadaṃśa eva sannipatyopakārakatvalābhārthamiṣṭadevatāprakāśanārthatvopapatteḥ; sūktavākatrayapāṭhe pramāṇābhāvāt yāvat pradhānatrayadevatākatvānupapattiśca / ato vaiśvānaravākyavat upakramopasaṃhāraikyenaikavākyatvānnānāvākyatvena sūktavākabahutvāsiddheḥ samudāya eva sūktavākatvāt prātipadikaśrutivirodhe avayavaśaḥ prayogo durnnivāra iti / evañca ------- "vidhauca samudāye ca toyaśabdo yatheṣyate / saṃsargidravyarūpatvāt sūktavākapade tathā" //

iti vārtikatātparyamanusaṃdhāya śrutivirodhaṃ pariharati --------- sūktavākapadasyeti //

uktamiti //

ājyabhāgādīṣṭadevatāmityarthaḥ /
etena -------- ardhendrāṇi juhotītivat agnisaṃbodhyatvaṃ sūktavāgasītyabhidhānāt sūktavākapadaghaṭitatvena sūktavākatvasya mantre saṃbhave 'pīha mantrāntargatapadaprakāśyārthamādāya yogasyāntaraṅgatayā saṃbhavatastyāgena padaghaṭitayogasyābahiraṅgasyāśrayaṇaṃ na yuktamiti ------- sūcitam; ataśceṣṭadevatāprakāśanarūpakāryānurodhena iṣṭadevatāprakāśakapadamātroccāraṇenāniṣṭadevatāvācipadānuccāraṇe sūktavākatvānupapattyā siddhesūktavākatvānapāyānna sūktavākapadaśrutivirodhaḥ, pratyutānapekṣitāniṣṭadevatāpadoccāraṇe ajuṣatetyuddiṣṭarūpoktavacanasyānṛtatayā duruktavākyatvāpattirityarthaḥ /
teneti //

yathā "āśāste 'yaṃ yajamāno 'sā" vityādeḥ sarvanāmātideśadvārā āmnātadevadattādināmapūritasyamantrasya yathāyuktisahitapāṭhena kārtsnyāvadhāraṇā, tathehāpi yuktisahitapāṭhena kṛtsnasūktavākāvadhāraṇayā tāvāneva sūktavākaḥ paṭhanīya ityarthaḥ / taduktaṃ vārtike -------- "tena tridhaiva mantavyaḥ sūktavākaḥ pratiṣṭhitaḥ / svādhyāye karmakāleca prakṛtau vikṛtāvapi /sarvaprākṛtadaivatyaḥ svādhyāye tāvadiṣyate /niṣkṛṣṭadevatāmadhyaḥ prakṛtau samudāyayoḥ /sūryādipadamadhyaśca vikṛtāvavadhāryate" iti //

yogabādhāditi //

adhyayanādikāle iṣṭatvābhāvena phalopahiteṣṭadevatāprakāśakamantratvābhāvena yogabādhāttadarthaṃ svarūpayogyatāmātreṇa śaktyaṅgīkāre cāniṣṭadevatāprakāśakapadānāmapi yogyatāmātreṇa prayogopapatteradhyayanādikāle sarvasūktavāka eva tatprasiddheḥ rūḍhikalpanamāvaśyakamityāśaṅkārthaḥ /
aśvakarṇādāviti //

aśvakarṇādiśabda ityarthaḥ //

tasmāt śrutivirodhābhāvāt upajīvyatvena mukhyasāmarthyasyāpi yuktaṃ viniyojakatvamabhipretya prayojanamāha -------- prayojanamiti //

tattatkālīnapradhānāṅgatayā praharaṇānuṣṭhāne tatkālīnapradhānasaṃbandhidevatāvācakapadayuktaḥ sūktavākaḥ tadbhinnakālīnapradhānasaṃbandhidevatāvācipadoddhāreṇa paṭhanīya ityarthaḥ / siddhāntaprayojanoktyā pūrvapakṣe vyatirekeṇa paurṇamāsyāmamāvāsyāyāṃ vā kṛtsnasya prayojanamiti prayojanamarthāt sūcitam //

yattu ------- prakāśakāraiḥ pūrvapakṣe sūktavākasya praharaṇaprayuktatvāt prastarasya nāśadoṣāpahāreṣvaprayogaḥ, siddhāntetu iṣṭadevatāprakāśanaprayuktatvāt prayoga iti prayojanāntaramuktam / tatprastaranāśādiṣu ājyena homānuṣṭhānasya siddhānta iva pūrvapakṣe 'pi tulyatvena prayojakahomasattvāt prayogopapatteḥ prastarahomābhāve avabhṛthe iṣṭadevatāprakāśanamātrānurodhena tadanuṣṭhānasya siddhānte 'pyadarśanāt ayuktamiti kaustubhe, atrāpica homābhāve 'pi iṣṭadevatāprakāśanasya sūktavākapāṭhaviṣaye prayojakatvanirāsopapādanavyājenaiva sūcitam //

iti ṣaṣṭhaṃ sūktavākavibhajyaviniyogādhikaraṇam //

- - - - - - - <B1> (7 adhikaraṇam / ) (a.3 pā.2 adhi.7) liṅga //

kāmyeṣṭikāṇḍe indrāgnyādidevatyāḥ kāmyeṣṭayaḥ samāmnātāḥ, tenaiva krameṇa mantrakāṇḍe tattalliṅgā eva kāmyayājyānuvākyākāṇḍamityevaṃ samākhyātā yājyānuvākyāmantrāḥ samāmnātāḥ / te liṅgādindrāgnyādidevatyakarmamātrāṅgaṃ, natu durbalakramasamākhyānurodhena kāmyeṣṭimātrāṅgam / naca sāmānyasaṃbandhabodhakapramāṇābhāve liṅgamātreṇa viniyogāyogaḥ; mantragataprayojanākāṅkṣāsahakṛtaliṅgena sāmānyasaṃbandhabodhakapramāṇābhāve 'pi indrāgnyādidevatāprakāśane mantraviniyogopapatteḥ / naca ------ indrāgnisvarūpe ānarthakyādapūrvasādhanatvalakṣaṇārthaṃ kramādyapekṣeti ----- vācyam; indrāgnyādidevatānāṃ juhūvatkratvavyabhicaritatvena lakṣaṇopapatteḥ, vyabhicāritve 'pi vā laukikasyāgnyādervaiyarthyādeva vāraṇopapattau pariśeṣādevāpūrvīyatvopasthiteḥ / ato liṅgamātreṇa kramasamākhyayorbādhātsarvārthatvamiti prāpte -------- ākāṅkṣābhāve yogyatārūpasya liṅgasya viniyojakatvānupapattermantragataprayojanākāṅkṣāyāśca sarvamantrāṇāṃ vācastome viniyogena nirākāṅkṣatayā abhāvānna liṅgamātrāt sarvārthatvopapattiḥ / ataśca vākyaprakaraṇādinā sāmānyasaṃbandhabodhakapramāṇena tattadākāṅkṣotthāpanāttattatkratusaṃbandhe 'vagate dvāraviśeṣa eva liṅgādavagamyate / naca vācastomīyavākyena prakaraṇādibādhaḥ; mantraviśeṣaviṣayāṇāṃ teṣāṃ mantrapāṭhakālotpannamantraprayojanākāṅkṣāvelāyāmanupasthitena tena vākyena bādhāyogāt / nacaivaṃ prabalena viniyuktasyāpi durbalena viniyoge utkṛṣṭasyāpi pūṣānumantraṇamantrasya prakaraṇena gauṇer'the viniyogāpattiḥ; pramāṇadvayasyāpyekaviṣayatvānmantraprayojanākāṅkṣāvelāyāṃ prabalapramāṇasyopasthitatvācca bādhakatvopapatteḥ / ataśca prakṛte bādhāyogātkramasamākhyānurodhāt kāmyeṣṭiviṣayatvameva mantrāṇām / nacānyatrākāṅkṣotthāpakaṃ kiñcidasti; avyabhicaritakratusaṃbandhāderākāṅkṣotthāpakatve pramāṇābhāvāt / vastutastu nātrāvyabhicāro 'pi; juhvādīnāṃ hi na tattvenānyatra kāraṇateti tasyā yuktaḥ kratunāvyabhicāritaḥ saṃbandhaḥ, devatārūpasyāgnyādiśabdasya tu ānupūrvīviśiṣṭavarṇatvena kratuṃ pratīva svārthapratipādanaṃ pratyapi kāraṇatvānnāvyabhicaritakratusaṃbandha iti vaiṣamyam / ataśca vyabhicārāt avyabhicāre 'pi vā'kāṅkṣotthāpakatvānupapatternānyatra viniyogaḥ / ataeva svārasikī ākāṅkṣā yatra na nivartate yathār'thajñāne upaniṣajjanyātmajñāne vā, tatra ākāṅkṣotthāpanaprayojanābhāvāt sāmānyasaṃbandhabodhakapramāṇaṃ vināpi bhavatyeva liṅgamātrādviniyogaḥ, prakṛte tu svārasikākāṅkṣānivṛtterākāṅkṣotthāpakasāmānya- saṃbandhabodhakapramāṇāpekṣeti vaiṣamyam / nacaivaṃ prabalakramamātreṇaiva tadupapatteḥ samākhyāvaiyarthyam; yatra sāptadaśyavadagnidevatyakarmakrame āgneyamantradvayāmnānaṃ tatra prathamātikrame kāraṇābhāvātkramāvirodhācca sāmidhenīṣu niveśe prāpte samākhyayā yājyānuvākyākārye niveśaḥ, sāmidhenīṣu tvanyāsāmāgamaḥ / nacaivaṃ kramopanyāsavaiyarthyam; yatrānyadevatyapūrveṣṭiyājyāmnānānantaramuttareṣṭiyājyātaḥ pūrvamāgneyya ṛcaḥ paṭhitāstatra talliṅgakamantreṇa yājyākārye niveśāsaṃbhavāt samākhyābādhe 'pi kramamātreṇottareṣṭisāmidhenīkārye viniveśaḥ, tatsāmidhenīsthānapaṭhitatvāt / ataḥ siddhaṃ kāmyeṣṭiṣveva viniyoga iti // 7 // 22 // //

iti saptamaṃ liṅgakramasamākhyānādhikaraṇam //

<B2> kāmyeṣṭaya iti //

"aindrāgnamekādaśakapālaṃ nirvapet yasya sajātā vīyuḥ" /
"agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet rukkāma" ityādivākyavihitā ityarthaḥ /
sajātā jñātayo vipratipannā bhaveyuritivīyurityasyārthaḥ /
tattalliṅgā eveti //
yadeveṣṭiṣu cihnamindrāgnyādidevatāśabdastadeva cihnaṃ yeṣu tādṛśya ityarthaḥ /
yājyānuvākyāmantrā iti //

indrāgnī rocanādiva ityādaya ityarthaḥ //

vakṣyamāṇaniyatavyavasthopapādakatayā kramasamākhyāśabdayorupādānam /
tatra liṅgaviniyogavicārāt pādādhyāyasaṅgatī pūrvatra śruteḥ liṅgasāpekṣatve ukte prasaṅgādiha liṅgasyāpyanyapramāṇasāpekṣatvapratipādanāt prāsaṅgikīmanantarasaṅgatiñca tathā kimetā liṅgādindrāgnidevatyanityakāmyakarmamātrāṅgamuta pūrvoktakāmyeṣṭimātrāṅgam kramasamākhyābhyāmiti saṃśayaṃ ca spaṣṭatvādanuktvā pūrvapakṣamāha ------- tatheti //
svādhyāyavidhyadhyāpitasya mantrajātasya prayojanākāṅkṣatvāt ākāṅkṣāsahakṛtena yogyatārūpeṇa liṅgena mantrasyendrāgniprakāśanārthatvopapatteḥ liṅgasya sāmānyasaṃbandhabodhakapramāṇāpekṣābhāvena kramasamākhyābhyāṃ niyatavyavasthā sidhyet /
nahi liṅgaṃ sāmānyataḥ kratusaṃbandhe 'vagata eva dvāraviśeṣe viniyojakamityatra kiñcinniyāmakamasti /
śrutivadeva pūrvaṃ kratusaṃbandhānavagame 'pi ākāṅkṣāsahakṛtaliṅgamātreṇa viniyogopapatterityarthaḥ /
devatātvasya yāgaikanirūpitatvāt vihitatvaghaṭitatvena alaukikatvādavyabhicaritakratusaṃbandhamupapādayati --------- indrāgnyādīti //

devatātvasya alaukikatve 'pi tena rūpeṇa mantre 'prakāśanādadhiṣṭhānamātrasya cendrāgnyādeḥ mantrārthavādādau yāgaṃ vinā svargalekādisthatvena pratipādanāllaukikatvāvagateḥ nāvyabhicaritatvamityabhipretyāha --------- vyabhicāritve 'pi veti //

mantrārthavādānāmanyaparatvenaindrādīnāṃ svargādisthatve pramāṇābhāvo 'pivetyanena sūcitaḥ /
pariśeṣādeveti //

indrādipadāttaddhitena kratvavyabhicāritvenaiva devatātvapratīteḥ smārakavidhayā kratūpasthityāpūrvasādhanatvopasthitirityarthaḥ //

evamapūrvasādhanatvopasthityarthaṃ sāmānyasaṃbandhabodhakapramāṇasāpekṣatvaṃ liṅge prācīnopapāditaṃ vyarthaṃ sūcayitvā mantrāṇāmākāṅkṣotthāpakatvena tadapekṣatvaṃ svayaṃ darśayan siddhāntamāha ------- ākāṅkṣābhāva iti //

vahanayogyasyāpi puṃso nairākāṅkṣye sati vahane viniyogādarśanādyogyatāmātrasya ākāṅkṣābhāve viniyojakatvānupapatterityarthaḥ /
vācastomapadaṃ brahmayajñāderapyupalakṣaṇam /
vākyaprakaraṇādineti //
tatra vaṣaṭkārādimantrāṇām "eṣa vai saptadaśa" iti vākyam lavanamantrāṇāṃ prakaraṇaṃ prakṛte kramasamākhyobhayaṃ pūṣānumantraṇādausamākhyāmātramiti vivekaḥ /
idameva sāmānyasaṃbandhabodhakapramāṇasāpekṣatvaṃ liṅgasya, śrutestu svata eva tadutthāpakatvāt tadanapekṣetyarthaḥ /
mantraviśeṣeti //
sāmānyaviśeṣabhāvanyāyenāpi viparītabādhakatāsūcanāya viśeṣapadopādānam /
durbaleneti //
ākāṅkṣotthāpaneneti śeṣaḥ /
pramāṇadvayeti //
vācastomaviniyojakavākyasya mantraprayojanākāṅkṣāvelāyāmanupasthitatvena bādha eva, natu tena durbalayorapi bādhaḥ, iha tadānīmeva upasthitapramāṇadvayasamāveśe prabalena durbalasya bādha eveti na tadākāṅkṣotthāpakatvasaṃbhava iti viśeṣa iti bhāvaḥ /
nacānyatreti //

kramaprāptakāmyeṣṭivyatiriktakarmaṇītyarthaḥ //

pramāṇābhāvāditi //

prakaraṇapāṭhādau prakaraṇapaṭhitena mayā kathamasyopakartavyamityapekṣotpattyāpi avyabhicaritakratusaṃbandhasya vyāptirūpatayā tasyānaiyatyabādhakatve 'pi ākāṅkṣotthāpakatve pramāṇābhāvaḥ /
nahi vahniviṣaye nirākāṅkṣasya vahnyanumitau jātāyāṃ tadviṣaye vyāptimātreṇākāṅkṣā upajāyate /
ato na tasyākāṅkṣotpādakatvasaṃbhava ityarthaḥ /
avyabhicaritakratusaṃbandhasvarūpasyānyathā durupapādatvāt apūrvamātranirūpitasādhanatāvacchedakībhūtadharmāvacchinnasyāpūrvāvyabhicaritatvarūpatayaivāvaśyanirvacanīyasyāpi ihāsaṃbhava ityāha -------- vastutastviti //

svārthapratipādanaṃ pratyapīti //

tasya taṃ pratyakāraṇatve arthapratipādakatvābhāvena prātipadikasaṃjñānupapattiḥ /
juhūśabdasya tatra kāraṇatve 'pi kratuṃ pratyākāraviśeṣaviśiṣṭārthasyaiva niyamena kāraṇatvamiti vaiṣamyam /
ata evātrārthasya apūrvasādhanatvakalpane pramāṇābhāvānna taddvārāpi padasya apūrvāvyabhicāra ityarthaḥ /
svārasikīti //

svata eva sākāṅkṣasya nākāṅkṣotthāpakapramāṇāpekṣetyarthaḥ //

upaniṣaditi //

atraca ----- "avināśī vā are 'yamātmānucchittidharmā mātrāsaṃsargastvasya bhavatī" tyupaniṣajjanyaṃ mātrāśabdavācyadharmādharmavikāraśarīrasaṃbandharahitasāṃsārikakartṛbhoktṛnityātmajñānamekam / tathā "apahatapāpmā vijaro vimṛtyuḥ viśoko vijighnannasaṃpipāsaḥ satyakāmaḥ satyasaṃkalpa" ityādyupaniṣatkṛtapāpādidoṣarāhityakāmyamānaphalaprāptiprayatnānapekṣasaṃkalpamātrādhīnasiddhirūpaguṇaviśiṣṭātma pratipādanapūrvikayā "so 'nveṣṭavyaḥ sa vijijñāsitavya" iti śrutyā vihitaṃ vedāntavākyāvadhāraṇātmakajijñāsopetaṃ tadavadhāritātmasvarūpānucintanākhyānveṣaṇātmakamapahatapāpmatvādi- guṇaviśiṣṭātmajñānaṃ dvitīyam /

tathā ātmānamupāsītetyādi vidhivihitaṃ nirguṇātmaviṣayamaparokṣasākṣātkāraparyantamātmajñānaṃ tṛtīyamiti yadyapyātmajñānaṃ trividham; tathāpi dvitīyatṛtīyayorupāsanārūpātmajñānayoḥ karmaṇi puruṣe vā dṛṣṭaprayojanābhāvādadṛṣṭāpekṣāyāṃ śrutyādyabhāvena kratvaṅgatvānupapatteḥ "sa sarvāṃśca lokānāpnoti sarvāṃśca kāmānavāpnoti tarati śokamātmavidi" tyādivākyaśeṣasamarpitaṃ dvitīyātmajñānasya phalam, tathā "sa khalvevaṃ vartayan yāvadāyuṣaṃ brahmalokamabhisaṃbadhyate naca punarāvartate" iti vākyaśeṣasasarpitaṃ phalaṃ tṛtīyātmajñānasyeti vyākaraṇādhikaraṇe ācāryaiḥ puruṣārthatvasya pratipādanādiha prathamamevātmajñānaṃ grāhyam /
tasya kratvaṅgatvaṃ kevalaliṅgādeva /
yadyapyatrāpi vākyaśeṣasamarpitaṃ phalaṃ saṃbhāvyate, tathāpi tasya parṇamayīnyāyenārthavādatvāt aṅgatvamevetyarthaḥ /
viniyoga iti //

naca ------- arthajñānasya sākṣātkarmasu sāmarthyādavyabhicāridvārānapekṣaṇāt liṅgamātreṇa karmaṇi viniyogasaṃbhave 'pi ātmajñānasya sākṣātkarmaviṣayatvābhāvena tatrāsāmarthyāt jñeyātmarūpasya dvārasya lokavedasādhāraṇyena kratvavyabhicārābhāvāt kathaṃ tanmātreṇa kratvaṅgatvam iti ------- vācyam; laukikakarmapravṛtteḥ dehādivyatiriktātmajñānaṃ vināpi siddheḥ tadvyāvṛttaye avyabhicaritadvārānapekṣaṇāt pāralaukikaphalasādhanakarmaṇāmevākāṅkṣitatvena sāmarthyamātreṇa tadupapatterityarthaḥ / vistareṇa caitadviśvajidadhikaraṇe caturthe upapādayiṣyate /

atraca yathānuṣṭheyakarmānuṣṭhānaupayikatvena ātmajñānasya karmāṅgatā tathā na niṣiddhakarmāṅgatvam; tathātve anātmajñānavatā kṛtabrahmahananapratyavāyajanakatvānāpatteḥ, kintu tatphalībhūtanivṛttyaṅgatvameva /
taduktaṃ vārtike -------- "ātmajñānaṃ hi saṃyogapṛthaktvāt kratvarthapuruṣārthatvena jñāyate /
tena vinā paralokaphaleṣu karmasu pravṛttinivṛttyasaṃbhavāt /
" iti //
etāvāṃstu viśeṣaḥ ------- niṣedhaparipālanarūpanivṛtterapūrvajanakatvābhāvena tatropaniṣanniyamajanyāpūrvānupayogānnityatvādiprakārakātmajñānasya nivṛttau svarūpopayogitayaivopayogaḥ, upaniṣanniyamastu nāpekṣyate, vihitakarmasu tu so 'pīti jñeyam /
athavā ------- yathā niṣedhādhyayananiyamo niṣedheṣvanupayujyamāno 'pinimittaniścayadvārā prāyaścitteṣu upayujyate, tathoktātmajñānaniyamo niṣedhe anupayukto 'pi prāyaścittādhikārahetubhūtāmanutāpahetukāṃ nivṛttiṃ saṃpādayan prāyaścitteṣu upayujyata iti draṣṭavyam //
etacca sāmānyasaṃbandhabodhakapramāṇaṃ vinā kvāpi liṅgamātrasya viniyojakatvāyogāt "yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavatī"ti "omityudgīthamupāsīte"ti udgīthopāsanāprakaraṇe chāndogye paṭhitābhyāmapi vākyābhyāmeva prakaraṇabādhena tayoḥ kratvaṅgatvaṃ na liṅgamātreṇeti nyāyasudhākṛto 'bhimatamapi prakaraṇabādhenaitadvākyābhyāṃ sarvakratvaṅgatvāyogādayuktamiti pārthasārathyabhisaṃhitadūṣaṇamabhipretyoktam /
nyāyasudhākṛnmatopanyāsapūrvakaṃ taddūṣaṇopanyāseca prakāśakāraireva parākrāntamiti neha tat prapañcyate //

paramārthatastu --------- yadi kṛṣyādivannityaprāptasya vidhikalpane pramāṇābhāvena vidheyatvānupapatteḥ janyatāmātrabodhe 'pi aṅgatvāsaṃbhavāt aṅgatābodhakatvena "yadeve"tyetadvākyadvayameva svīkartavyamiti kaustubhe pūjyapādoktamanusandhīyate, tadā karotītyasya leṭtvaṃ prakalpya kathañcit nyāyasudhoktameva sādhviti jñeyam //

samākhyāvaiyarthyamiti //

yājyānuvākyākāṇḍamiti samākhyāvaiyarthyaṃ sūtre ca tadupādānaṃ vyarthamityarthaḥ /
sāptadaśyavaditi //
sāmidhenyaṅgabhūtasāptadaśyaṃ yasmin karmaṇi agnidevatye pāthikṛtīyeṣṭirūpe ātideśikamantraprāptyā na pradhāne yājyāpekṣā; vācanikasāptadaśyāmnānāt, sāmidhenīṣvāgneyaṛgdvayāpekṣā, tatra tattadiṣṭikramāmnātāgneyamantradvayasya prathamātikrame kāraṇābhāvena sāmidhenīṣu kramāvirodhena ca niveśaprasaktau yājyākārye tanniveśasya samākhyayaiva vaktavyatvāt tadāvaśyakatvamityarthaḥ /
ataeva etādṛśasthale apekṣitavidhānarūpanyāyasyaiva samākhyayā bādhaḥ, natu kramasya kaścana visaṃkoca iti //

sāmidhenīṣvanyayorāgamamāha -------- sāmidhenīṣviti //

evaṃ tarhi kāmyayājyānuvākyākāṇḍamiti samākhyayaiveṣṭasiddheḥ kramopanyāsavaiyarthyamāśaṅkya pariharati --------- nacaivamiti //

yatreti //

agnivāruṇeṣṭikrame taddevatyayājyānuvākye paṭhitvā somāraudreṣṭikramāmnātatattaddevatyayājyānuvākyāpāṭhāt āgneyya ṛcaḥ pṛthupājavatyaśca samāmnātāḥ, tatra tāsāṃ liṅgaviniyuktamantrāntareṇa bādhāduttareṣṭiyājyakārye samākhyāmātreṇa viniyogānupapatteḥ liṅgasahakṛtasamākhyayānyatra viniyogaprasaktau krameṇa tāṃ bādhitvā uttareṣṭisāmidhenīniveśalābhāya kramopādānamityarthaḥ //

nanu kramaḥ pūrvasyāmapīṣṭau sādharaṇa ityata āha -------- tatsāmidhenīti //

pūrveṣṭisāmidhenīsthānasya tadīyayājyādipāṭhena vyavadhānāduttareṣṭisāmidhenīsthāna eva paṭhitatvamityarthaḥ /
siddhāntamupasaṃharati -------- ata iti //

prayojanaṃ pūrvottarapakṣapratipādanena tathā "manotāyāntu vacanādavikāra" iti dāśamikādhikaraṇapūrvottarapakṣaprayojanena ca spaṣṭatvānnoktam //

iti saptamaṃ liṅgasāmānyasaṃbandhabodhakapramāṇāpekṣatvādhikaraṇam (liṅgakramasamākhyānādhikaraṇam //)//

- - - - - - - <B1> (8 adhikaraṇam / ) (a.3 pā.2 adhi.8) adhikāre //

jyotiṣṭome "āgneyyā'gnīdhramupatiṣṭhata" ityatra kiṃ aprakṛtasādhāraṇyena ṛṅmātramāgnīdhropasthānāṅgam, uta prakṛtā eva yāḥ stotrādāvapi viniyuktāstā eveti cintāyām --------- āgneyīpadasyāviśeṣeṇa sarvaparatvātprakaraṇasya tatsaṃkocakatvānupapatteragnidevatyaṛṅmātrasyaiva viśiṣṭavidhyuttarakālīnaviśeṣaṇavidhinā āgnīdhropasthānāṅgatvena vidhānam, natvatrāgneyī uddeśyā, yenānarthakyabhiyā vrīhivatprakaraṇena saṃkocyeta; tṛtīyayopādeyatvāvagamāt / yatra copasthānasvarūpe ānarthakyāśaṅkā, tatra prakaraṇānupraveśe 'pi nāgneyīpadasya prakṛtaparatvāpattiḥ / nacāgneyīpadasya yaugikatvāttaddhitāntatvādvā saṃnihitaparatvam; yaugikānāmavayavārthaviśiṣṭavyaktimātravācitvena saṃnihitavācitve pramāṇābhāvāt, taddhitasya tadvācitve 'pi prakṛtānāmṛcāmekaprakaraṇasthatve 'pi pradeśāntarasthatvena saṃnihitatvābhāvāt / astu vā prakaraṇasaṃnihitasyaiva taddhitena grahaṇam, tathāpi yatra na taddhitaśravaṇaṃ yathā brahmaudanaprāśanādau caturo brāhmaṇān bhojayedityādau, tatra prakṛtartviggrahaṇe pramāṇābhāvaḥ / naca ------ prakṛtānāmapūrvārthatvasya kḷptatvātkekavalaṃ dvārarūpāgnīdhropasthāpanasaṃbandhakaraṇe lāghavādaprakṛtānāñcobhayakaraṇe gauravāpatteḥ prakṛtaniyama iti ------- vācyam; prakṛtagrahaṇe 'pyupasthānasvarūpasya dvāratve tatkāryāpanne ūhādyanāpatterapūrvasādhanatvalakṣaṇāyā āvaśyakatvāt / nahi prakṛtaviṣaye 'pi prakaraṇena vākyāntarakalpanayā apūrvārthatvabodhaḥ; tathātve vrīhīṇāṃ svarūpeṇa dvāratvāpattau yavānāṃ tadanāpatteḥ / ato lāghavādapūrvasādhanībhūtastotratvenaivoddeśyatā / tāvatā cāpūrvasādhanībhūtopasthānārthatvasyālābhāt / astyeva prakṛtagrahaṇe 'pi tadvidhāvapūrvasādhanatvalakṣaṇā / apica stotrāpūrvasādhanatvakḷptāvapi nopasthānajanyajyotiṣṭomāpūrvasādhanatvalābhaḥ prakṛtānām, ataḥ sarvāsāmeva grahaṇam / aprakṛtānāmeva vā, kāryasākāṅkṣatvāditi prāpte --------- aprakṛtagrahaṇe tāsāmapūrvasādhanībhūtopasthānārthatvānyathānupapattyā apūrvārthatvasyāpi 1vrīhyādivatkalpanīyatvāpatteḥ prakṛtānāṃ ca kāryāntarasaṃbandhabodhakavidhāvevāpūrvārthatvasya kḷptatvāllāghavopajīvinā prakṛtaniyamaḥ / saṃbhavatica prakṛtānāmapyāgneyīnāṃ vāṅniyamanyāyena stotradvārā jyotiṣṭomāpūrvasaṃbandhāsaṃbhave 'pi kāryāntaradvārā saḥ / āgneyīnāṃ stotrādau viniyoge 'pi pārthakyena jyotiṣṭamaprakaraṇe pāṭhādeva vā tadapūrvasaṃbandhāvagamaḥ /

ayameva ca brahmaudanaprāśane ṛtviktvaniyāmakanyāyaḥ /
nacaivaṃ "ātreyāya hiraṇyaṃ dadāti" ityatrāpi tanniyamāpattiḥ; ṛtvikṣu ātreyatvasya niyamenāprāpteḥ /
ataeva cāgnimupanidhāya stuvītetyādāvākṣepaṇīyastotrāpūrvasaṃbandhasyāhavanīyādāvaprāptatvānna tanniyamo 'pitu vinā vacanaṃ āyatanabahirbhāvāyogāllaukikasyaiveti vakṣyate /
ataḥ siddhaṃ lāghavānurodhena prakṛtasyaiva grahaṇam //

8 //

23 //

ityaṣṭamamāgneyīprakṛtaniyamādhikaraṇam //

<B2> jyotiṣṭoma iti //

sāmānyasaṃbandhabodhakapramāṇasūcanāya jyotiṣṭoma ityuktam /
āgneyyeti //

āgneyyā ṛcā āgnīdhramaṇḍapamupatiṣṭhate iti vacanasyārthaḥ / etacca aindyā sado vaiṣṇavyā havirdhānamiti vākyadvayasyāpyupalakṣaṇam / atra yadyapi śruterviniyojakatvam; tathāpi liṅgena sāmānyasaṃbandhakāripramāṇasāpekṣatvena viniyoge pūrvādhikaraṇe cintite tatprasaṅgādupasthitāyāḥ śruterapi tadapekṣatvena viniyojakatvasyābhidhānāt prāsaṅgikīṃ pādasaṅgatimataeva tathaivānantarasaṅgatiñca spaṣṭatvādanullikhyāprakṛtamātragrahaṇakoṭiṃ kaiścit bhrameṇoktāṃ nirasitumavaśyavaktavyaṃ saṃśayaṃ darśayati ------ kimiti //

aprakṛtamātragrahaṇapakṣo hi prakṛtānāṃ yātayāmatvāt viniyuktaviniyogāt vā grahaṇāsaṃbhave saṃbhavet, naca tadubhayamatrāsti; kuśā darvyādaya iti vacanenādoṣatvasmaraṇāt, puroḍāśakapālavat viniyuktaviniyogasyāpi saṃbhavācca /
ato 'prakṛtamātragrahaṇapakṣasyāyuktatvaṃ prakṛtāprakṛtasādhāraṇyoktyā sūcitam //

tā eveti //

yadyapyāgneyyā upādeyatvāt tadgataikatvavivakṣayā na bahvīnāṃ karaṇatvaprasaktiḥ; tathāpi prakṛtāgneyībahutvamādāya athavā aindrī vaiṣṇavīti ṛgantarābhiprāyeṇa vā tā iti bahuvacanaṃ neyam / tathāca yāḥ prakaraṇe paṭhitāḥ viśiṣya stotrāntare viniyuktā "agna āyāhi vītaya" ityādayaḥ tā evetyarthaḥ //

pūrvapakṣopapattimāha -------- āgneyīpadasyeti //

tṛtīyāyāḥ prakṛtagrahaṇe 'virodhe 'pi prātipadikaśruteraviśeṣapravṛttāyāḥ saṃkocarūpabādhāpattisūcanāya āgneyīpadasyetyuktam /
āgneyyā kariṣyamāṇoddeśyatvāśaṅkānirāsopodbalanāya prāptopasthānavidhisūcanāyaca viśiṣṭavidhyanyathānupapattiprasūtaviśeṣaṇavidhividheyatoktyā upādeyatvaṃ sūcitam //

taddhitāntatvādveti //

āgneyīśabdasya taddhitāntatvāt tasyaca sarvanāmārthavṛttitvena sannihitavyaktivācitvāt nāprakṛtagrahaṇamityarthaḥ /
atra nyāyasudhākārādibhiḥ agnidevatyatvaṛktvasannihitatvādīnāṃ mantraviśeṣopalakṣaṇatvādekena copalakṣaṇena prākṛtakāryasiddhāvupalakṣaṇāntarānapekṣaṇādagnidevatyaṛktvayoḥ śrutatvāviśeṣeṇa ubhayorapyupalakṣaṇatvepi vigrahavākyasthasarvanāmagamyatvena vilambitapratītikatvādavivakṣāvagateḥ sarvagrahaṇamiti samāhitam, tatsannihitatvopalakṣitavyaktiviśeṣasyāpi guṇādhikaraṇe taddhitavācyatvaprasādhanādṛktve'pi strītvānumeyatayā vilambitapratītikatvasya tulyatayā sannihitatvasyopalakṣaṇatvopapatteriti kaustubhadarśitarītyā ayuktaṃ matvā tadaṅgīkṛtyāpi pariharati -------- taddhitasyeti //

pūrvoktanyāyasudhākṛdabhihitasamādhidūṣaṇaṃ tadvācitve 'pītyapinā sūcitam //

yatheti //

atraca sarvanāmaśravaṇābhāvāt brāhmaudanikāgnisaṃskārakahomaśeṣaudanapratipattyarthatayā ṛtviksaṃskārārthatvābhāvena tannāśe punarbhojanānuṣṭhānādarśanenaca teṣāmuddeśyatvānupapattyā prakṛtagrahaṇe pramāṇābhāva ityarthaḥ //

nanu evaṃ prakṛtagrahaṇe niyāmakāntarābhāve 'pi aprakṛtagrahaṇe tasyā āgnīdhropasthānasvarūpārthatvenā'narthakyāpatterapūrvārthatvakalpanasyāpyāvaśyakatvāt kṛptāpūrvārthatāyāḥ prakṛtāyā evāgnīdhropasthāpanarūpadvārāntarasaṃbandhamātrakaraṇena lāghavāt tadupajīvividhiśrutyāca prātipadikaśruterapi saṃkocopapatteḥ prakṛtagrahaṇopapattirityabhipretya śaṅkate ------- naceti //

prakaraṇena svatantravākyāntarakalpanayā prakṛtāyā apūrvārthatvabodhāsaṃbhave kena tarhi tasyāstadbodha ityapekṣāyāṃ yatra yaduddeśena viniyogaḥ tatra apūrvasādhanatvalakṣaṇāyā uddeśyavācakapadāṅgīkāreṇa ityuttaramaprakṛtāyāmapi samānamityāśayenāha --------- ato lāghavāditi //

evaṃ tāvat prakṛtāprakṛtānāṃ grahaṇaṃ prasādhyādhunā kaiściduktamaprakṛtamātragrahaṇamapi yuktyā pūrvapakṣe sādhayati --------- aprakṛtānāmeva veti //

puroḍāśakapālasya ananyathāsiddhavācanikaviniyogabalāt nirākāṅkṣasya viniyuktasyāpi viniyogo 'gatyā āśritaḥ, prakṛtetutena rūpeṇa viniyogābhāvādanyathānupapatteśca kṣīṇatvānna yuktaṃ viniyuktanirākāṅkṣaviniyogāśrayaṇamiti ubhayākāṅkṣyā dāśatayīto 'prakṛtagrahaṇameva nyāyyam //

vastutastu -------- tasyā api vācastomādau viniyogena kāryasākāṅkṣatvābhāvāt ākāṅkṣotthāpakakramasamākhyādirūpasāmānyasaṃbandhabodhakapramāṇena yasyāḥ sāmānyataḥ kratusaṃbandho 'vagataḥ tasyā yāvalliṅgena viniyogakalpanam tataḥ pūrvamevānayā śrutyā viniyogenāprakṛtamātragrahaṇamupapādanīyam / yadyapi tathābhūtāstotrāṅgabhūtāpi āgneyī bhavati; tathāpi tasyāṃ stotra eva nirākāṅkṣatvānna grahaṇamityāśayaḥ //

siddhāntamāha --------- aprakṛteti //

yadyapi upasthānāṅgatvena mantrasya vidhānāt tatsvarūpecānarthakyaprasaktāvapūrvasādhanatvalakṣaṇā; tathāpi sarvatrāpūrvasādhanībhūtāṅgoddeśenāṅgavidhāvarthādapūrvārthatvenāpi tadvidhānamanyathānupapattyā vidhikalpanayā āvaśyakam, tadetadavaghātavidhāvagatyā aṅgīkṛtam, prakṛtetu aprakṛtagrahaṇe cāpūrvasaṃbandhasya tatsādhanasaṃbandhasyaca ubhayasyāpi śrūyamāṇena vidhinā śrutyarthābhyāṃ karaṇe gauravāpatteḥ prakṛtagrahaṇecāpūrvasaṃbandhasya kḷptatvāt kevalamapūrvasādhanībhūtasaṃbandhamātrakaraṇena lāghavopapatteḥ tadgrahaṇasyaivalāghavopajīvinā vidhinānumatatvāt pradhānabhūtavidhiśrutyanurodhena prātipadikaśruteḥ saṃkoce 'pi bādhakābhāvena prakṛtamātragrahaṇasiddhirityarthaḥ //

nanu upasthānāṅgabhūtāyāḥ prakṛtāyāḥ kathaṃ jyotiṣṭomāpūrvasaṃbandhasaṃbhavaḥ? tasyāḥ stotradvārā tatsaṃbandhādato 'syāstadapūrvasaṃbandhavidhikalpanamāvaśyakamityata āha --------- saṃbhavati ceti //

stotradvāreha tadasaṃbhave 'pi upasthānarūpakāryāntaradvārā jyotiṣṭomāpūrvasaṃbandhasaṃbhavānna tadapūrvasaṃbandhāyogyatvam / ataeva ------- yadyapyapūrvasaṃbandhaḥ svakalpakena viśiṣyopasthitena ca kāryāntarasaṃbandhena nirākāṅkṣaḥ; tathāpi tadā'kāṅkṣayaiva tadupajīvanaṃ nānupapannaṃ iti bhāvaḥ //

nanu prakṛtāgneyīmantrasya stotrāpūrvasaṃbandhakḷptāvapi upasthānajanyāpūrvasaṃbandhasya dvāratayā kalpanāvaśyakatvena gauravaṃ siddhānte 'pyaviśiṣṭamevetyākṣepaṇīyāpūrvasaṃbandhasya kāryāntarārthamapyanyatra niyamena kḷptau tanmātropajīvanenānyatra kāryāntarasaṃbandhamātrakaraṇamityetadadhikaraṇanyāyasya kathamāgneyīvākye pravṛttyā prakṛtaniyamasiddhirityata āha -------- āgneyīnāmiti //

upasthānajanyāpūrvasaṃbandhakalpanāvaśyakatve 'pi na taddvārā jyotiṣṭomasaṃbandho 'pi kalpyaḥ prakṛtagrahaṇe āpatati; stotraṃ vināpi tatsaṃbandhasya pāṭhādeva siddheḥ; ataḥ stotrāpūrvadvārakatvamātrakalpanavadihāpi upasthānajanyāpūrvadvārakatvamātrasyaiva kalpanādaprakṛtagrahaṇetu tasyāpi kalpanāpatteḥ gauravamityevamākṣepaṇīyāpūrvasaṃbandhasya kḷptatvamupapādanīyamityarthaḥ //

brahmodanaprāśanavākye 'pi brahmodanaprāśanāṅgabhūtabrāhmaṇavidhau prāśanasya pratipattitvena dṛṣṭārthatvādādhānādyapūrvasādhanalakṣaṇayā tatra tadapūrvasaṃbandhasya dṛṣṭārthatvādādhānādyapūrvasādhanalakṣaṇayā tatra tadapūrvasaṃbandhasya ṛtvijāṃ prayogāṅgatvena nityaprāptatvāt prakṛtagrahaṇopapattirityabhipretyāha ------ ayameva ceti //

niyamenāprāpteriti //

tatra niyamataḥ prāptyabhāvena vidhiśruterapūrvasaṃbandhākṣepakatvasyāvaśyakatvānna kadācit prakṛtasattve 'pi tanniyama ityarthaḥ //

āyataneti //

"vinā eṣa indriyeṇa vīryeṇa vyṛdhyate yasyāhitāgneragnirapakṣāyati taṃ saṃbharedidanta ekami"ti vacanena yajamānīyendriyavīryanāśarūpadoṣāpādakāyatanabahirbhāvarūpāpakṣaye prāyaścittavidhānāt bahirbhāvasyāyoga ityarthaḥ /
siddhāntamupasaṃharati --------- ata iti //

prayojanaṃ spaṣṭatvānnoktam //

yājñikāstu --------- āgneyakṛṣṇargrīvapaśukramāmrātena agne yanasupathetyāgneyīmantreṇābhimarśanamācaranti nopasthānam, tatrāgneyyarcāgnīdhramabhimṛśediti taittirīyaśrutireva pramāṇaṃ draṣṭavyam //

ityaṣṭamamagneyīprakṛtaniyamādhikaraṇam //

(adhikārādhikaraṇam) <B3> (1) saptamyantādvatiḥ / <B1> (9 adhikaraṇam / ) (a.3 pā.2 adhi.9) liṅgasamākhyānābhyām //

some ------ "bhakṣe hi māviśetyā" dirbhakṣānuvāka ityevaṃ samākhyāto mantraḥ śrutaḥ / tatra yastāvadasyāṃśo bhakṣaṇameva pratipādayati sa tatraiva viniyujyate, grahaṇāvekṣaṇasamyagjaraṇapratipādakānāṃ tvaṃśānāṃ kiṃ grahaṇādāveva viniyogo 'thavā bhakṣaṇamantraikavākyatayā bhakṣaṇa eveti cintāyām -------- grahaṇāderavihitatvenāpūrvaṃ pratyaṅgatvavajjanakatvasyāpyabhāvādgrahaṇasyārthādbhakṣaṇajanakatvena pakṣaprāptāvapi bāhubhyāṃ sadhyāsamityanenoktasya bāhudvayakaraṇakasya grahaṇasya kathamapyaprāpteravekṣaṇasya ca bhakṣājanakatvenaivāprāpteḥ samyagjaraṇasya tadanukūlavyāpārasya vā bhakṣottarabhāvitayā bhakṣājanakatvena teṣāmapūrvaprayojakatvasyāpyabhāvādgrahaṇādyarthatve ānarthakyāpatteḥ bhakṣaṇamantraikavākyatayā bhakṣaṇārthatvamevaiṣām / ataeva samākhyāpyupapannā bhavatīti prāpte --------- grahaṇādipratyakṣavidhyabhāve 'pi samākhyāsahakṛtāvāntaraprakaraṇena bhakṣasaṃbandhe tattanmantrāṇāmavagate liṅgabalena māntravarṇikagrahaṇādividhikalpanayā tatprāptyupapattestadarthatvenaiva mantraviniyogopapattau na svato nirākāṅkṣayordvayorākhyātapadayoḥ kathañcidekavākyatāṃ parikalpya gauṇyā bhakṣārthatvakalpanam śaktyaiva vā bhakṣaviśeṣaṇatvena grahaṇādiprakāśakatvakalpanamupapattimat / nacaivamapi samyagjaraṇasya kṛtyasādhyatvānna vidhisaṃbhavaḥ; samyagjaraṇānukūlavyāpārasyāsanaviśeṣasyaivānuṣṭheyasya vidheyatvāt / vamanavirekanimittaprāyaścittāmnānācca samyagjaraṇaparyantameva bhakṣaṇaṃ pratipattiriti tasya bhakṣopayogitā // 24 // 9 //iti navamaṃ liṅgasamākhyānādhikaraṇam // <B2> ityādiriti //

ādiśabdena vicāraviṣayatayā āvaśyakasya "dīrghāyutvāya śantanutvāya rāyaspoṣāya varcase suprajāstvāyehi vaso purovaso priyo me hṛdosyāśvinostvā bāhubhyāṃsadhyāsaṃ nṛcakṣasaṃ tvā deva soma sucakṣā avakhyeṣam / hinva me gātrā harivo gaṇānme mā vitītṛṣaḥ / śivo me saptarṣīnupatiṣṭhasva yā me vāṅmābhimatigāḥ / mandrābhibhūtiḥ keturyajñānāṃ vāgjuṣāṇā somasya tṛpyatu ------- vasumadgaṇasya rudravadgaṇasyādityavadgaṇasya somadevate matividaḥ prātaḥsavanasya mādhyandinasya savanasya gāyatrachandasaḥ triṣṭup chandaso jagacchandaso 'gnihuta indrapītasya narāśaṃsapītasya pitṛpītasya madhumata upahūtasyopahūto bhakṣayāmi" ityantasya bhāgasyopādānam /

etacca bhāṣyalikhitakrameṇa likhitam /
taittirīyaśākhāyāntu avakhyeṣamityasyāgre mandrābhibhūtirityādi bhakṣayāmītyantaṃ paṭhitvā hinva me iti paṭhitam /
pūrvapakṣopayogitayā ityevaṃ samākhyāta ityuktam /
tatra sarvasyāpyudāharaṇatāśaṅkānirāsāya viṣayaṃ vivinakti ------ tatreti //
mandrābhibhūtirityādi juṣāṇetyantasya tṛptyā asya phalaprakāśanapūrvakaṃ bhakṣaṇaprakāśanārthatvasya spaṣṭatvāt tṛpyatvityantasya bhakṣaṇaprakāśakatvasya uttarādhikaraṇe sādhayiṣyamāṇatvācca vasumadādeśca liṅgasamākhyābhyāṃ nirvivādameva "abhiṣutyāhavanīye hutvā pratyañcaḥ paretya sadasi bhakṣān bhakṣayatī"ti vihitabhakṣaṇāṅgatvam /
tadgatānāñca prātaḥsavanādiśabdānāṃ tathā indrapītādiśabdānāṃ ca sūktavākavibhāgādhikaraṇanyāyena tadvadeva yathāsavanaṃ viniyogasya spaṣṭatvamiti nodāharaṇatvamityarthaḥ /
aṃśānāmiti //
"bhakṣehime" tyādeḥ "sadhyāsami" tyantasya grahaṇe "nṛcakṣasami"tyādera "vakhyeṣami" tyantasya avekṣaṇe "hinva me"tyādeḥ "atigā" ityantasya samyagjaraṇe ityevamaṃśānāṃ viniyoga ityarthaḥ /
tatra siddhānte yathāliṅgaṃ viniyogāt tadupayogyuddeśyatāvacchedakanirūpaṇāt pādādhyāyasaṅgatī tathā pūrvādhikaraṇe kratusaṃbandharahitadvārasaṃbandhānupapatteḥ prakṛtagrahaṇe ukte prakṛte sarvathāvihitagrahaṇāderapūrvasaṃbandhābhāve dvāratvābhāva ityevaṃ pūrvapakṣotthānāt pratyudāharaṇarūpāṃ anantarasaṅgatiñca spaṣṭatvādanuktvā pādādhyāyasaṅgatyoratispaṣṭatvaṃ prathamataḥ siddhāntakoṭyupanyāsena sūcayan sandehaṃ darśayati ------- kimiti //

grahaṇādyarthatve liṅgamātrasattve 'pi grahaṇādisvarūpārthatve mantraniyamasyānarthakyāpatteḥ teṣāmavihitatvenāpūrvaṃ pratyaṅgatvasya janakasya vābhāve tadapūrvasādhanatvalakṣaṇayā ānarthakyaparihārānupapatterna tadaṅgatvena mantraviniyogo yuktaḥ, apitu vihitabhakṣaṇāṅgatayaivetyabhipretya pūrvapakṣamāha ------- grahaṇāderiti //

bhakṣājanakatvenaiveti //

grahaṇaṃ vinā bhakṣaṇāsaṃbhavena tasya pakṣaprāptasaṃbhāvanāyāmapi avekṣaṇasya loke niyamatastajjanakatvāvikḷpteḥ sarvathaivāprāptirityarthaḥ //

bhakṣottarabhāvitayeti //

naca ------- bhakṣottarabhāvibhakṣaṇajanyaphalaprakāśanadvārā aganmetyādimantrasya darśapūrṇamāsāṅgatvamiva bhakṣaṇāṅgatvamiti ------- vācyam; kavalasaṃyogarūpabhakṣaṇasya bhakṣyamāṇapratipattirūpatayā samyagjaraṇaphalakatvābhāvāditi bhāvaḥ //

bhakṣamantraikavākyatayeti //

satyapyākhyātabhede upakramopasaṃhāraikye satyekavākyatāprayojakībhūtākāṅkṣāsattvasya vaiśvānaravākye darśanādatrāpi bhakṣehītyādinā bhakṣaṇasyaivopakramāt bhakṣayāmītyantena tasyaivopasaṃhārādupakramopasaṃhāraikyapratīterekavākyatāprayojakībhūtākāṅkṣārūpaliṅgāt grahaṇāvekṣaṇasamyagjaraṇaviśiṣṭatvena athavā bhakṣaṇalakṣaṇayāvā bhakṣārthatvamityarthaḥ /
evaṃ laukikaviniyogāsaṃbhave pūrvoktaikavākyatārūpaliṅgopaṣṭabdhayā durbalayāpi samākhyayā viniyoge virodhābhāva ityāha --------- ataeveti //
yadyapīyaṃ laukikī; tathāpi anāditvāt bhakṣasaṃbandhabodhe niyāmakatayā yogyatvādaṅgatvaṃ gamayantyupapannā bhavati /
itarathā bhakṣābhakṣasamudāyāśrayeṣu liṅgasamavāyena gauṇīvṛttirāśrayaṇīyā bhavedityarthaḥ /
ato yadyapi "bhakṣehītyādriyamāṇaṃ pratīkṣya" " aśvinostvā bāhubhyāṃsadhyāsamiti" pratigṛhyetyāpastambasūtre pratīkṣaṇe bhakṣehītyayamaṃśo viniyuktaḥ; tathāpi pratīkṣaṇaliṅgakatvāpratīterayuktaṃ taditi matvā sarvasyāpyanuvākasya bhakṣāṅgatvamabhipretya pūrvapakṣamupasaṃharati -------- iti prāpta iti //
yadyapi cātra upakramopasaṃhāraikyādekavākyatopagamanarūpaṃ kḷptaṃ bhavet; tathāpi grahaṇādiprakāśakamantrabhāgasya bhakṣaṇāṅgatvaṃ vākyenaiveti tasya prabalena liṅgena bādhopapattiḥ /
vastutastu ------- upakramasya sādhāraṇatvāt pratyuta mukhyasāmarthyānurodhena grahaṇādiviṣaya evopapatternātrākhyātabhede satyekavākyatvamapi /
naca dīrghāyutvāyetyasya bhakṣaṇaphalapratipādakasya grahaṇe 'nanvaya eva bhakṣaṇārthatvatātparyagrāhakaḥ; tasya grahaṇaphalībhūtabhakṣaṇaphalapratipādanena stāvakatayānvayopapatteḥ, ato liṅgenaikavākyatābhaṅgāt grahaṇādyaṅgatvamevetyabhipretya siddhāntaṃ pratipādayan ānarthakyaparihārāya prathamato grahaṇādividhiṃ sādhayati ------ grahaṇādīti //
kalpakamantrasya bhakṣāṅgatvāt tatkalpyavidhivihitagrahaṇādīnāmapi bhakṣāṅgatvasiddhirityarthaḥ /
tadarthatvenaiveti //

yadyapi sadherhiṃsārthatvāccakṣiṇau bhāṣaṇārthatvāddhinotergatyarthatvānna grahaṇāvekṣaṇasamyagjaraṇaprakāśanaliṅgataiṣāṃ saṃbhavati; tathāpi bījatantusantānārthanirvapatineva bāhudbayakaraṇakahiṃsāvinābhāvāt bāhukaraṇatvārhatayā ca lakṣaṇayā grahaṇapratipādakatvam /

cakṣiṅaḥ khyāñityanena vihitasya khyāñādeśasyāniṭtvena khyeṣamiti rūpāsiddhāvapi chandasi dṛṣṭānuvidhitvena khyeñityupasaṅkhyānakaraṇāt sic bahulaṃ leṭīti sickaraṇāśrayaṇāt vāgviṣayavyaktatākhyaprakāśanavācināpyavakhyeṣamityanena loke khyāta ityādau vede ca nṛṣu khyāyata iti nṛcakṣā ityevamihaiva sarvajñātatvarūpaprasiddhyākhyaprakāśanamātre prayogāttatpareṇa satā sucakṣuṣṭvācisucakṣuḥ padaikavākyatāvaśāt cākṣuṣajñānākhyāvekṣaṇarūpaprakāśanapratipādanamaviruddham /
hinoteśca prīṇane 'pi prayogāddhinvetyanena he haritavarṇa soma me gātrāṇi prīṇaya gaṇānindriyagaṇān vedabhāṣyakāralekhanāt putrādīn vā somapānaviṣayatṛṣṇārahitān mā kuru śivaḥ san me saptarṣīn āsyasaptamacakṣurnāsāśrotrākhyadvandvadvayarūpaśīrṣa ṇyacchidrasañcārisaptaprāṇākhyānupatiṣṭhasva vāknābhimatikramya mukhavāyumārgeṇa mā gā ityarthāvagamāt samyagjaraṇaṃ vinā tadanupapatteḥ gātraprīṇanaphalībhūtasamyagjaraṇapratipādakatvañca saṃbhavatīti tadarthatvenaiva viniyoga ityarthaḥ /
yadyapyagnaye juṣṭamiti mantrasya devatānirvāpaprakāśakatvavadasyāpi grahaṇādiviśiṣṭabhakṣaṇaprakāśakatvāṅgīkāreṇa mantraikatvamabhyupagamyāpi grahaṇānaṅgatvaṃ śakyate vaktum; tathāpi upakramopasaṃhāraikyādirūpaikavākyatopagamanasāmarthyābhāve svarasataḥ pratīyamānatattadākhyātagatamukhyaviśeṣyārthakatvabādha eva pramāṇābhāvo mantrabhedāṅgīkāre kathaṃ cicchabdena sūcitaḥ /
vamanavireketi //
"somaindraṃ caruṃ nirvapet śyāmākaṃ somavāmina" iti samyagjaraṇābhāvanimittavyaṅgatāsamādhitsayā vamane prāyaścittasya vireke 'pi kvacit prāyaścittasya cāmnānāt bhakṣaṇasya udasthāpanarūpapratipattyarthatvāvagamena tasya samyagjaraṇaṃ vinānupapatteḥ tadanukūlāsanaviśeṣasya vidheyasya bhakṣopayogitetyarthaḥ /
etena -------- tṛptivadānuṣaṅgikatayā ananuṣṭheyatvānna mantrāpekṣā iti ------- apāstam; grahaṇādivat pṛthakprayatnānuṣṭheyatvena tadapekṣopapatteḥ /
evañca bhakṣānuvākasamākhyā sākṣāt paraṃparayā ca neyeti bhāvaḥ //

prayojanaṃ pūrvapakṣe grahaṇādeḥ na niyamaḥ / mantrapāṭhakrameṇa pāṭhānte bhakṣaṇaṃ siddham / siddhānte grahaṇādeḥ naiyatyena pūrvoktatattanmantrānte anuṣṭhānam / bhāṣyalikhitamantrapāṭhakramasya arthakrameṇa bādhāt mandrābhibhūtirityasyānantaraṃ hinva ma iti mantrapāṭhaśceti spaṣṭatvānnoktam //

iti navamaṃ bhakṣamantrasya grahaṇādyaṅgatādhikaraṇam (liṅgasamākhyānādhikaraṇam) //

<B1> (10 adhikaraṇam / ) (a.3 pā.2 adhi.10) guṇābhidhānāt //

tasminnevānuvāke mandrābhibhūtirityādistṛpyatvityantastṛptau viniyoktavyo grahaṇādāviveti prāpte ---------- grahaṇādivadanuṣṭheyatvābhāvāttṛpteraprakāśyatvam / naca samyagjaraṇavattṛptyanukūlavyāpārarūpabhakṣaṇa- bāhulyākṣepakatvam; alpaṃ bhakṣayatīti vacanavirodhena tatkalpanānupapatteḥ / ataeva tṛpterbhakṣaṇenājananānna tasyāḥ svargavajjanyatvamātreṇa prakāśyatvopapattiḥ / ataśca liṅgaviniyogāsaṃbhavātsatyapi ākhyātadvayasya svato nirākāṅkṣatve itikaraṇādhyāhāreṇa tṛpyatvityetadarthaṃ bhakṣayāmītyevaṃ bhakṣamantraikavākyatāṃ prakalpya svārthaviśiṣṭabhakṣaṇaprakāśakatvamevāṅgīkartavyam / svārthaśca śrutyā tṛptireva / tatprakāśanāṃśe cādṛṣṭārthatvam / athavā lakṣaṇayā bhakṣaṇastutiḥ / sarvathā na liṅgādviniyogaḥ // 10 // 25 // iti daśamaṃ guṇābhidhānādhikaraṇam //

<B2> pūrvavat pādādhyāyasaṅgatī āpavādakīmanantarasaṅgatiñca spaṣṭatvādanuktvā pūrvoktānuvākagataikadeśaviṣayatvaṃ darśayan pūrvapakṣamāha --------- tasminneveti //

prāyaḥ spaṣṭārthamadhikaraṇāntam //

prayojanaṃ tu pūrvapakṣe vasumadgaṇasyetyādi bhakṣayāmītyantena bhakṣaṇaṃ kṛtvā pāṭhakramabādhenopariṣṭāt mandrābhibhūtirityādi tṛpyatvityantamantrasya pāṭhaḥ / siddhāntetu yathā'mrānamiti spaṣṭam //

iti daśamaṃ mandrābhibhūtergrahaṇānaṅgatādhikaraṇam guṇābhidhānādhikaraṇam //

- - - - - - - <B1> (11 adhikaraṇam / ) (a.3 pā.2 adhi.11) liṅgaviśeṣanirdeśāt //

bhakṣamantraḥ kiṃ indradevatyābhyāsa evāṅgaṃ tadbhinnābhyāseṣvamantrakaṃ bhakṣaṇaṃ uta teṣūhenotānūhena veti cintāyām / prakaraṇādbhakṣamantrasya sarvapradānārthatvāvagame 'pi indrapītasyeti liṅgenendradevatyapradānamātrāṅgatvam / naca ------- indreṇa yasminsavane pīta iti bahuvrīhisvīkāreṇa somasambandhisavanaviśeṣaṇatvāṅgīkārālliṅgāvirodha iti ------ vācyam; padadvayalakṣaṇāpādaka -------- lakṣaṇānanugata -------- vyadhikaraṇabahuvrīhyapekṣayā pūrvapada eva saṃbandhilakṣaṇāpādakasya lakṣaṇānugatasyendreṇa pītaḥ svīkṛta ityevaṃ tatpuruṣasyaiva laghubhūtatvāt / vidyante ca devatāyāḥ pratigrahābhāve 'pi devasvaṃ na gṛhṇīyādityādivacanabalena saṃbandhaviśeṣarūpaḥ svīkāraḥ / naca sthūlapṛṣatīpadavatsvarādeva bahuvrīhitvanirṇayaḥ; tadvadiha samāsasya lakṣaṇānugatatvābhāvena svarasyaiva bādhyamānatvāt / yathāca tatpuruṣapakṣe 'pi svarāvirodhastathā kaustubha evopapāditam / ataśca liṅgādindradevatyapradāna eva mantrasyāṅgatvāvagamādanaindrāṇāṃ ca, karmaṇa ekatvena prakṛtivikārabhāvābhāvādūhānupapattervrīhīṇāṃ medhaiti vadanaindrāṇāmamantrakaṃ, bhakṣaṇamityādyaḥ pakṣaḥ / dvitīyastu satyapi karmaikatve pradānānāṃ bhinnatvādaviruddhaḥ prakṛtivikārabhāvaḥ / indrāya tvā vasumata ityādimānagrahaṇamantrāṇāṃ ca liṅgādindramātraviṣayatvāttadanurodhena ca tatprakāśyayormānagrahaṇayostatsaṃskāryasya somasya tatsaṃskārāṇāṃ cābhiṣavādīnāṃ tanmiśrāṇāṃ cāṅgāntarāṇāmaindramātraviṣayatvapratīteritareṣāmadharmakāṇāṃ yukto 'tideśaḥ / bhavati cāṅgavaśenāpi pradhānasaṃkocaḥ; agnyādyanurodhena kratūnāmāhitāgniviṣayatvāt / ataśca prakṛtāpūrvīyadevatāprakāśakasya bhakṣamantrasya kāryamukhena vikṛtāvāgatasya bhavatyeva yathādevatamūha iti / evaṃ sthite 'ntarā cintā // 11 // 26 // ityekādaśaṃ liṅgaviśeṣanirdeśādhikaraṇam / (indrapītādhikaraṇam) <B2> atracānaindrapradāneṣu liṅgapramāṇakamantraviniyogasya siddhānte pratipādyasya pūrvapakṣadvaye 'pyanaṅgīkārāt pādādhyāyasaṅgatī prāsaṅgikīṃ cānantarasaṅgatiṃ spaṣṭatvādanuktvā tanmantrameva viṣayatvena darśayan saṃśayamāha -------- bhakṣamantra iti //

teṣūheneti //

etena -------- ūhapakṣasya pādalakṣaṇāsaṅgatatvānna svatantrakoṭitvam, apitvādyakoṭiphalībhūtasyānaindrāṇāṃ amantrakatvasyā'kṣepamātramiti nyāyasudhoktaṃ --------- apāstam; pūrvoktarītyā siddhāntyabhipretasya pakṣasya pratipakṣatayohopanyāsena saṅgatyupapatterasthāyipūrvapakṣaphalākṣepasya niṣprayojanatvācca / ataḥ tasyāpi svatantrakoṭitvamityarthaḥ //

liṅgāvirodha iti //

anyadevatyasyāpi somasyoktavidhasavanasaṃbandhitvena prakāśanopapattestadavirodha ityarthaḥ /
padadvayeti //

tatpuruṣe pūrvapada eva saṃbandhini lakṣaṇā / bahuvrīhau tu padadvaye 'pyanyapadārthalakṣaṇetipadadvayalakṣaṇāpādakatvam / bahuvrīhāvekasminneva pade viśiṣṭārthalakṣaṇetarattātparyagrāhakamityaṅgīkāre 'pi lakṣyatāvacchedakagauravam; itarasya tātparyagrāhakasya vākyārthānvaye 'pi arthāt pratipadikatvamiti doṣaḥ / yadyapi bahuvrīhāvanyapadārthe śaktiḥ; tathāpyavayavārthopasthitisāpekṣatvādanyapadārthopasthitestatra gauravam / sarvathā tatpuruṣo laghubhūta evetyarthaḥ //

lakṣaṇānanugatatvamapi doṣamāha --------- ananugateti //

samānādhikaraṇānāṃ bahuvrīhiriṣyata iti kātyāyanasmaraṇāt vyadhikaraṇapadānāṃ tadanupapatteḥ "saptamīviśeṣaṇe bahuvrīhā" viti jñāpakabalāt kaṇṭhekāla ityādau saptamyantabahuvrīhyāśrayaṇe 'pīha tathā'śrayaṇe pramāṇābhāvātlakṣaṇānanugatatvam, tatpuruṣetu "kartṛkaraṇe kṛtā bahulami"ti anuśāsanaśiṣṭatvam //

kiñca mantrasya bhakṣaṇāṅgatānirvāhāya avaśyāpekṣite bhakṣaṇasya tatsaṃbandhinaḥ karmakārakasya somasya vā prakāśane prayojane tatpuruṣapakṣe saṃbhavati na bahuvrīhyāśrayaṇenāpradhānānākāṅkṣitasavanaprakāśanaparatvaṃ yuktamityarthaḥ //

nanu śabdasya devatātvāt kathaṃ svīkṛta ityarthopapattirityāśaṅkāṃ bahuvrīhāvapyavaśyāpekṣitaprakāreṇa pariharati ---------- vidyate ceti //

nanu nāyaṃ tatpuruṣaḥ; tathātve samāsasyeti sūtreṇāntodāttatvāpatteḥ, ādyudāttaṃ caitatpītapadam, indrapratipādakantu svata eva ādyudāttam, tathā sati bahuvrīhau prakṛtyā pūrvapadamiti sūtreṇa pūrvapadaprakṛtisvaravidhānāt samastameva padamādyudāttaṃ saṃpadyate /
ataḥ sthūlapṛṣatītyatreva svarāt bahuvrīhinirṇaye sati savanaparatvopapattirityabhipretyāśaṅkate -------- naceti //

bahuvrīherapi sāmānādhikaraṇyasaṃbhavena lakṣaṇānugatatvābhāvāt samāsasvarayoranyatarasyāgatikatve kalpanīye aṅgadharmatvāt svarasyaiva bādhyatvena tasyaiva chāndasatvakalpanayā nirvāho yuktaḥ, natu pradhānabhūtasvārthatyāga ityarthaḥ / yathāceti //

"tṛtīyā karmaṇī"ti sūtreṇa karmaṇi ktānte upapade pare tṛtīyāntaṃ pūrvapadaṃ prakṛtisvaraṃ bhavatīti vidhānāt tathā "ktece" ti sūtreṇāpi tatsvaravidhānāt tatpuruṣapakṣe 'pi svarāvirodhaḥ kaustubhe upapādita ityarthaḥ / ādyaṃ pūrvapakṣamupasaṃharati --------- ataśceti //

vrīhīṇāṃ medha itivaditi //

vrīhīṇāṃ medha ityasya yavaprayoga ivehānupapatterityarthaḥ / anaindrāṇāmiti //

sāmānyoktyā camasapradhānaśeṣāṇāmiva grahapradānaśeṣāṇāmapyamantrakatvoktisūcanena mitrāvaruṇādidevatyahutaśeṣāṇāmamantrakam, tatrāpi pitṛpītasyetyādipadānāṃ taddevatyapradāneṣu prāptāvapi taditarapadānāṃ vibhajya viniyoge 'pi savanatrayepyaindrapradānānāmindrapītapadaprayogeṇa samantrakaṃ bhakṣaṇaṃ natvanyeṣāṃ pradānānāmityarthaḥ //

tatraindrapradānānāṃ prakṛtitvaṃ sādhayitumāha -------- indrāya tveti //

"indrāya tvā vasumate minomī"ti mānamantrasyādipadopāttasya "indrāya tvā vasumate gṛhṇāmī"ti grahaṇamantrasya ca indrapradānāṅgatvaṃ liṅgāt pratīyate ityaviśeṣapravṛttasomavākyamapi tanmātraviṣayamevetyarthaḥ / aṅgavaśenāpīti //

mantrarūpāṅgavaśena mānagrahaṇādeḥ pradhānasya saṃkoca ityarthaḥ /
yathādevatamiti //

mitrāvaruṇapītasyetyādyūhitamantrapāṭhena samantrakaṃ teṣāmapi bhakṣaṇamityarthaḥ / ūhapūrvapakṣanirāse sati tadviṣayottaravicārāsaṃbhavādanirasta eva ūhapakṣe avasaralābhāt pañcabhiradhikaraṇaistadviṣayaṃ viśeṣavicāraiḥ kartumantarāgarbhiṇīṃ kṛtvā cintāmārabhate ------- evamiti //

iti ekādaśaṃ liṅgaviśeṣanirdeśādhikaraṇam //

- - - - - - - <B1> (12 adhikaraṇam / ) (a.3 pā.2 adhi.12) punarabhyunnīteṣu //

savanamukhīyeṣu camaseṣvaindreṣu sarveṣu huteṣu ye hotṛkāṇāṃ maitrāvaruṇādīnāṃ camasāsteṣvabhakṣiteṣveva punaḥ somo 'bhyunnīya devatāntarebhyo mitrāvaruṇādibhyo hutvā bhakṣyate / tatra pūrvapradānadevatābhūta indro 'pyupalakṣaṇīyo na veti cintāyām -------- unnayanakāle na devatāntaroddeśaḥ, yenonnītasyaiva tatsaṃbandhāt pūrvaśeṣasya pūrvadevatāsaṃbandho nāpeyāt, pradānakāle tu saṃsṛṣṭasyaiva devatāntarasaṃbandhātpūrvadevatāsaṃbandhāpanayapratīternopalakṣaṇamiti prāpte -------- unnayanakāle devatāsaṃkalpābhāve 'pi sāmarthyādevonnayanasya kariṣyamāṇakarmārthatvapratīteḥ pūrvaśeṣasya saṃsṛṣṭatve 'pyetadarthatve pramāṇābhāvādanapanītasaṃbandhā pūrvadevatāpyupalakṣaṇīyā // 12 // 27 //iti dvādaśamabhyunnītādhikaraṇam // <B2> atra bhakṣamantrasya liṅgādaindrapradānāṅgatvasya pūrvādhikaraṇapūrvapakṣoktasyākṣipya samādhānāt pādādhyāyānantarasaṅgatīḥ spaṣṭatvādanuktvā viṣayamāha --------- savanamukhīyeṣviti //

trayāṇāṃ prātaḥsavanādisavanānāṃ mukhe camasapradānāntarāpekṣayā ādau bhavāḥ savanamukhīyasaṃjñakāścamasapātrasthitasomarasaviśeṣāḥ teṣāṃ prātaḥsavane mādhyandinasavaneca śukrāmanthigrahottaraṃ pracāraḥ tṛtīyasavanetvādityagrahottaraṃ pracārastecānuṣṭhīyamānā hotṛbrahmodgātṛyajamānamaitrāvaruṇabrāhmaṇācchaṃsipotṛ- neṣṭrāgnīdhrācchāvākacamasā ityākhyāyante //

tatrahotrādīnāṃ caturṇāmṛtvijāṃ madhyataḥ kāriṇa ityākhyā /

avaśiṣṭānāṃ ṣaṇṇāṃ maitrāvaruṇaprabhṛtīnāṃ hotṛkā ityākhyā /
tatrācchāvākacamasena na navabhiḥ camasaiḥ saha prātaḥsavane homaḥ, kintu kālāntara iti taṃ vihāya navacamasān prathamamindrāya sakṛddhutvā tadanantaraṃ ye hotṛkāṇāṃ camasāsteṣu pūrvavaṣaṭkāre hutābhakṣitaśeṣasahiteṣveva droṇakalaśāt somāntaramabhyunnīya mitrāvaruṇādidevatāntarebhyo hutvā bhakṣyata ityanuṣṭhānakrame sati ye madhyataḥkāriṇāṃ camasāḥ teṣāmaindratvenohasyaivābhāvādviśeṣataśca punarabhyunnayanābhāvāt /
ataeva acchāvākacamasasyānaindratvenohaviṣayatve satyapi punarabhyunnayanābhāvānna vicāraviṣayatvaṃ prātaḥsavane /
uttarayostu savanayorabhyunnayanasattve 'pi mādhyandinasavane sarveṣāṃ pradānānāmindradevatākatvāt vakṣyamāṇarītyā ūhāviṣayatvānna tadviṣayatvam //
tṛtīyasavanetvindrāviṣṇudevatārthamabhyunnayanena devatābhedenaca tatsaṃbhavāt vicāraviṣayatvamastyeva /
ataeva prātaḥsavane 'pi brāhmaṇācchaṃsicamase punarabhyunnayane 'pi aindratvena pradānadvayasyāpi sānnāyyavatsaṃpratipannadevatākatvāt tantroccāritendrapītapadena devatādvayopalakṣitasomaprakāśanasiddherūhasyaivā- saṃbhavānna cintāviṣayatvam /
maitrāvaruṇapotṛneṣṭrāgnīdhrāṇāmeva caturṇāṃ ye camasāḥ yeṣu krameṇa mitrāvaruṇau marutastvaṣṭṭapatnyau agniriti devatāḥ teṣu saṃsṛṣṭaśeṣavatsu unnayanasyohasyaca saṃbhavādvicāra ityarthaḥ //

vicārasvarūpaṃ darśayati ---------- tatreti //

indro 'pīti //

pūrvoktacatasṛṇāṃ devatānāṃ vācakapadohena upalakṣaṇasattve 'pi indramitrāvaruṇādipītasyetyevaṃ prākṛtendrapadasahitapadohena upalakṣaṇīyo navetyarthaḥ //

saṃsargepi vāyavyaindravāyavasome grahaṇakālīnavivekamātreṇaiva budhdyā niṣkarṣopapattiṃ pūrvapakṣapratikūlāṃ nirasyati --------- unnayanakāla iti //

grahaṇakāle devatāsaṃyogasattvena niṣkarṣasaṃbhavepyunnayane tatsaṃbandhavidhānādarśanāt abhyunnītamātrasya devatāntarasaṃbandhe pramāṇābhāvena pūrvadevatāpanayopapatteḥ unnayanakāle na devatāntarasaṃbandha iti pūrvapakṣiṇaḥ pratijñā /
yena devatāntarasaṃbandhenetimūlārthaḥ /
tadevopapādayati --------- pradānakāle tviti //

tyāgakālīnasya yājyāmantravarṇakakalpyadevatāsaṃbandhasya saṃsṛṣṭaviṣayatvena niṣkarṣāyogāt devatāntarasaṃbandhena pūrvadevatāsaṃbandhāpanayānnopalakṣaṇīyaḥ //

naca --------- unnayanakāle devatāvidhyabhāve yājyāmantravarṇaiḥ yāgaśeṣatayaiva devatāprāpteravyaktatvabhaṅga iti ------- vācyam; uktavidhāvyaktatvāsaṃbhave 'pi utpattivākye avihitadevatākeṣṭibhinnayāgarūpasyaiva tasyāṅgīkāreṇa bādhakābhāvāt //

naca śeṣasyottaradevatoddeśena tyāge 'pi pūrvadevatāsaṃbandhasyāpi sattvāttadupalakṣaṇatvopapattiḥ; akṛte 'pi yāge yājñikānāṃ nirvāpaprabhṛti pratipattiparyantaṃ devatāntarasaṃbandhi haviriti vyavahārāt dravye devatāsaṃbandhasya pratipattināśyasyāvaśyakalpanīyasya dharmigrāhakapramāṇena devatāntarasaṃbandhavirodhitvāvagamāt tadatyantābhāvasamānādhikaraṇasyatatsāmānādhikaraṇyānupapatteravaśyaṃ śeṣasyottaradevatāsaṃbandhe pūrvadevatāsaṃbandhāpanayapratīternopalakṣaṇīya ityarthaḥ //

tyāgavelāyāṃ saṃsṛṣṭatvena vivekāpratītāvapi satyapicābhyunnayanakāle prakṛtau vikṛtau vā devatāsaṃbandhābhāve prakṛtāvunnayanasya dṛṣṭārthatvāt yāgīyadravyasaṃskārakatvāvagatervikṛtāvapi prākṛtonnayanānuvādena droṇakalaśāpādanakatvamātravidhānena prākṛtakāryavannayanāntaravidhānena vā punarabhyunnītasyaiva phalacamasahṛdayādivat yāgīyatvapratīteḥ pūrvaśeṣasyaca yāgīyadravyādhārapātrolakṣaṇatayā 'payasā maitrāvaruṇaṃ śrīṇātī"ti vihitapayasa iva abhyunnītasaṃskāramātratvāvagateruttarayāgārthatve pramāṇābhāvāt pūrvayāgīyahaviḥśeṣabhakṣaṇasya tantreṇānuṣṭhānānurodhādanapanītadevatāsaṃbandhādupalakṣaṇīyaiva pūrvadevatetyabhipretya siddhāntamāha ------- unnayanakāla iti //

atraca rikteṣu pātreṣu yena somapūraṇaṃ kriyate sa unnayanapadasyārthaḥ / somaśeṣasahiteṣveva teṣu somāntarapūraṇaṃ yena kriyate sa abhyunnayanapadasyārthaḥ / yadyapi ūhasyaindrapradānamātrasaṃbandhitvasya vā sthāyitvābhāvādetadvicārasyāsthāyinaḥ sthāyinā prayojanena na prayojanam / ataeva uktamabhiyuktaiḥ ------- 'ākṣepe cāpavādeca prāptyāṃ lakṣaṇakarmaṇi / prayojanaṃ na vaktavyaṃ yacca kṛtvā pravartate / ' iti; tathāpi etadvicārahetubhūtasya pūrvaśeṣavṛttyuttarayāgāṅgatvasadasadbhāvarūpavicārasya sthāyina udāharaṇāntare phalībhūtatvena uttarayāgakāle abhyunnītamātrasyaiva devatāsaṃbandhānusandhānānanusandhānarūpamavaśyavaktavyaṃ prayojanaṃ spaṣṭatvāt noktam

//

iti dvādaśaṃ abhyunnītādhikaraṇam //

(abhyunnītapūrvadevatopalakṣaṇādhikaraṇam) - - - - - - - <B1> (13 adhikaraṇam / ) (a.3 pā.2 adhi.13) pātnīvate tu //

dvidevatyānāmaindravāyavādīnāṃ śeṣā ādityasthālyāmāgatya tato 'pyāgrayaṇasthālīmāgacchanti / pātnīvataścāgrayaṇāt gṛhyate, tasminbhakṣyamāṇe dvidevatyā api upalakṣaṇīyāḥ / pūrvavadāgrayaṇasyaiva patnīvaddevatāsaṃbandhāditi prāpte ---------

pātnīvatamāgrayaṇādgṛhṇātītyapādānatvaśravaṇāt tasmādapetasya pātnīvatatvaṃ na tvāgrayaṇasyaiva; āgrayaṇavaccānāgrayaṇamapi saṃsṛṣṭatvāt tasmādapetamiti dvidevatyasyāpi devatāntarasaṃbandhena pūrvadevatāsaṃbandhāpāyāt /

bhūtapūrvagatyā ca prakṛtāvanupalakṣaṇānnopalakṣaṇīyāḥ // 13 // 28 //

iti trayodaśaṃ pātnīvate daivatyānupalakṣaṇādhikaraṇam //

<B2> atrāyamanuṣṭhānakramaḥ ----- prathamaṃ prātaḥsavane aindravāyavamaitrāvaruṇaśukrāmanthigrahapātreṣu dhārātaḥ somagrahaṇaṃ kṛtvā mahatyā dhārāyāstathāntaryāmapātragataśeṣadhārāyāścetyevaṃ dhārādvayenāgrayaṇasthālyā grahaṇaṃ kṛtvā khare (?) sarve te grahāḥ sthālīca āsādyate / tataḥ kiyatā kālena bahiṣpavamānastotrottaramāśvinagrahaṇaṃ tataḥ prātaḥsavane pravṛtte pradānakāle aindravāyavamaitrāvaruṇāśvinapradānaśeṣasaṃpātamādityasthālyāṃ "riktāyāmeva ādityasthālyāṃ saṃpātamapanayatī"ti vacanāt savanīyādityasaṃjñakadārupātreṇa pidhāya sthāpyate / tataḥ tṛtīyasavane grahaṇakāle ādityasthālīsthasya āgrayaṇasthasya āgrayaṇasthālyāṃ dhārayā grahaṇam / tata ādityadārupātreṇa ādityasthālyā dvidevatyaśeṣasaṃpātaṃ gṛhītvā ādityebhyaḥ sa śeṣo hūyate / tadīyaśeṣasyāgrayaṇasthālyāmapanayasya "ādityagrahasaṃpātāccaturthī" mitivacanāt caturthyā dhārāyā vidhānena śeṣābhāvānna bhakṣaṇam / tata "upāṃśupātreṇa pātnīvatamāgrayaṇāt gṛhṇātī"ti vacanāt āgrayaṇasthālyāṃśeṣaṃ saṃsthāpya avaśiṣṭaṃ gṛhītvā sa śeṣaḥ patnīvate agnaye pradīyate / tadāca etaccheṣasyānyatra viniyogābhāvāt bhakṣaṇaṃ samantrakam /tamimamanuṣṭhānakramamabhisaṃdhāya viṣayaṃ darśayati ------- dvidevatyānāmiti //

aindravāyavādīnāmityādipadena maitrāvaruṇāśvinadevatānāṃ grahaṇavadindravāyupūrvatanavāyudevatāyā api grahaṇam; tathaivoddeśena yāgānuṣṭhānāt /
tatra pūrvādhikaraṇe savanamukhīyeṣu camaseṣu aindrapradānānāṃ prakṛtitvenetareṣāṃ anaindrāṇāṃ vikṛtitvaṃ kṛtvohacintāyāṃ prākṛtadevatāvācakapadaprayogasyāpi kartavyatayā sādhitasya idānīṃ samānanyāyāt graheṣvapyaindrānaindrapradānānāṃ prakṛtivikṛtibhāvāt patnīvadagnipītasyetyūhe devatāntarapadaprayogasyāpi prāptasyehāpavādakaraṇādāpavādikīmanantarasaṅgatimapādānabhūtāgrayaṇāpetatvarūpādvastusāmarthyādanāgrayaṇa- rūpasyāpi pūrvaśeṣasya prasaṅgataḥ pātnīvatayāgāṅgatvavicārāt pādādhyāyasaṅgatīca spaṣṭatvādanuktvā pūrvapakṣamāha ------- tasminniti //
dvidevatyapadaṃ vāyorapyupalakṣaṇam /
apinā patnīvadagnipītasyetyūhavidyamānatā sūcitā /
upalakṣaṇīyā iti //

vāyvindravāyumitrāvaruṇāśvinapatnīvadagnipītasyetyeva indramitrāvaruṇapītasyetivadūhenopalakṣaṇīyā ityarthaḥ / atra cādityapātragataśeṣasyāpi pūrvoktarītyā'grayaṇasthālyāṃ sattvādādityo 'pyupalakṣaṇīya iti viśeṣaḥ prācīnairnavīnaiścānukto 'pi somanāthenoktaḥ //

atracāgrayaṇasthālyāṃ prātaḥsavane dhārādvayena gṛhītvā sāditāyāṃ yaḥ somaḥ sa "ye devāso divyekādaśasthe"ti mantreṇa gṛhītatvāt "te devā yajñamimaṃ juṣadhvami"ti mantraliṅgādyajñasaṃbandhitvenāvagatatvācca samastadevarūpadevatāsaṃbandhena tādṛgdevatyavaiśvadevagrahe śeṣatayā anvita iti tatra homaśeṣasyāgre viniyogābhāvena bhakṣaṇasyaiva prāptestaddevatāsaṃbandhāpanayasya spaṣṭatvānna pātnīvatabhakṣaṇe upalakṣaṇatayā prasaktiḥ / yathāca vaiśvadevagrahe aṅgapradhānadevatānāṃ sarvāsāmeva devatātvaṃ tathā sūtrabhāṣyakārādibhiḥ dvādaśe prapañcitam / saṃbhavati vā kṣīranīravivekavatībhiḥ viśvadevadevatābhiḥ sarvadevatāliṅgakamantragṛhītameva sarvasaṃbandhinaṃ somaṃ śeṣāntare satyapi svabhāgatvena svīkartum / ataeva sādane "eṣa te yoniḥ viśvebhyastvā devebhya" iti mantragataṃ viśvadevārthasādanaliṅgam; tathāpi "viśve devāḥ śrṛṇutemaṃ havaṃ me ye antarikṣe ya upadyaviṣṭha / ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvaṃ" iti yājyāmantreca grahaṇasamānadevatākamantraliṅgaṃ copapadyate / nitarāṃ ca "avijñāto vā eṣa yadāgrayaṇa" ityarthavāde viśeṣato devatayā avijñātatvakalpanañca / yadyapyāgrayaṇasthālyā na viśvebhyo devebhyaḥ pradīyate; tathāpi pātnīvatagṛhītāvaśiṣṭadevatyaśeṣasthāpanārthaṃ vyāpṛtatvāt tasyāścāgre droṇakalaśena gṛhītvā hāriyojanagrahapracārānuṣṭhānāt tatpātrāpradāne 'pi vacanāt pātrāntareṇa pradāne na ko 'pi doṣaḥ / ato vaiśvadevahutaśeṣabhakṣaṇe savitrāderupalakṣaṇatvaprasaktāvapi pātnīvate tadīyaśeṣābhāvāt taddevatāsaṃbandhāpanayāt nopalakṣaṇīyā viśvadevadevatā iti nyāyasudhākāraḥ /etadeva sarvamabhisaṃdhāya āgrayaṇadevatābhūtānāṃ viśveṣāṃ devānāmupalakṣaṇaṃ kasmānna cintyata ityāśaṅkya tadapanayasya niḥsandigdhatvādityeva parihārasūcanārthaṃ tata iti bhāṣyaṃ vyācaṣṭa ityuktaṃ nyāyasudhāyām //

evaṃ sthite yat prakāśakāraiḥ etadanūdya āgrayaṇasthālyā na kvāpi śākhāyāṃ viśvadevebhyo hūyate yatastasya viśvadevapītatvāt tataḥ pātnīvate 'pyānītasya viśvadevapītasyetyūhenopalakṣaṇāśaṅkodiyāt "ato 'nuṣṭhānamanālocya bahubhāṣī yadūcivān / āśaṅkā ca samādhānamubhayaṃ tadasaṅgatami"ti dūṣitam, tadāgrayaṇasya sarvadevarūpadevatāsaṃbandhābhāve "te devā yajñamimañjuṣadhvami"ti mantraliṅgavirodhasya pracārāntare sarvadevatāsaṃbandhābhāvena duṣpariharatvāt tanmate 'pi anuṣṭhānavirodhaprasakteśca anavaratānucintya- mānadveṣyāropitabahubhāṣitvaguṇāveśādeveti viśvadevadevatāsaṃbandhāpanayanaspaṣṭatvahetukopekṣāvyājena pūjyapādaiḥ sūcitam / pātnīvatasya pūrvamasiddheḥ karmatvenānvayāyogāt gṛhṇāteḥ karmākāṅkṣāyāṃ prasiddhāgrayaṇasyaiva pañcamyā karmatvalakṣaṇayā karmatvenānvaye sati āgrayaṇakarmakagrahaṇena pātnīvantaṃ kuryādityarthena āgrayaṇasthitamātrasyaiva abhyunnītamātre uttaradevatāsaṃbandhasyeva pātnīvaddevatāsaṃbandhapratīteḥ anāgrayaṇastharūpadvidevatyaśeṣasya saṃsṛṣṭasyāpi patnīvaddevatāsaṃbandhābhāvena pūrvadevatāsaṃbandhāpanayābhāva ityupapattimabhipretyāha ------- pūrvavaditi //

yadyapi karma na śrūyate; tathāpi apādānatvena śrutasya tattvenānvayāsaṃbhavāt lakṣaṇāyāñca pramāṇābhāvāt āgrayaṇādapetasyaiva upasthitatvāt pātnīvatamiti taddhitena parāmṛṣṭasya karmatvenānvayādapetatvasyaca saṃsṛṣṭamātre saṃbhavāt sarvasyaivottaradevatāsaṃbandhapratītestasya copapāditarītyā pūrvadevatāsaṃbandhāpanayaṃ vinānupapatteḥ tadāvaśyakatvāt nopalakṣaṇamityabhipretya siddhāntamāha --------- pātnīvatamiti //

nanu saṃbandhāpanayane 'pi bhūtapūrvagatyopalakṣaṇaṃ bhavatvityāśaṅkāṃ parihartumāha ------- bhūtapūrvagatyā ceti //

indrapīta iti bhūtārthakaktapratyayena vidyamānasaṃbandharūpaphalasamānakālīnavyāpārātītatvasyābhidhānāt tasyaca saṃbandhavidyamānatayaiva prakṛtāvupalakṣaṇādiha vidyamānasaṃbandhadevatayopalakṣaṇe aprākṛtakāryakāritvāpatterna tādṛśasyopalakṣaṇatvasaṃbhava ityarthaḥ //

//

iti trayodaśaṃ pātnīvate dvidaivatyānupalakṣaṇādhikaraṇam //

- - - - - - - <B1> (14 adhikaraṇam / ) (a.3 pā.2 adhi.14) tvaṣṭāram //

pātnīvata eva "agnā i patnīvāḥ sajūrdevena tvaṣṭrā somaṃ pibe"ti mantrāt tvaṣṭurapi devatātvam / ataḥ so 'pyagnivadupalakṣaṇīya iti prāpte ---------- yuktamagnau patnīvacchabdasya yaugikatvena viśeṣyasākāṅkṣasya sāmānādhikaraṇyena viśeṣyagrāhakatvam, tvaṣṭustu tṛtīyayā sahabhāvamātraṃ pratīyate / nacāsau pānakriyānvayāvyabhicārī; 'sahaiva daśabhiḥ putrairbhāraṃ vahati gardabhī' tyādau vyabhicārāt, satyapi pāne devatātvasyāprāmāṇikatvācca / ataḥ pātnīvatamiti nirapekṣataddhitena patnīvato 'gnereva devatātvamiti sa evopalakṣaṇīyo na tvaṣṭā // 14 // 28 // iti caturdaśaṃ pātnīvate tvaṣṭuradevatātvādhikaraṇam //

<B2> viṣayaṃ pradarśayati -------- pātnīvata eveti //

anenaca pātnīvatayāge tvaṣṭurdevatātvenāṅgatvavicārāt pādādhyāyasaṅgatī tathā tasmin pūrvaṃ dravye vicārite tatprasaṅgāt devatā vicāryata iti prāsaṅgikyanantarasaṅgatistvaṣṭurupalakṣaṇatvavicārāt ūhaprakaraṇasaṅgatiśca sūcitā /
prakṛtapūrvapakṣahetutvena anudāharaṇasyāpi mantravarṇasyoktiḥ /
agnā iti //

agne iti saṃbudhdyekārasya 'ecopragṛhyaḥ syāt dūrāddhūte pūrvasyārdhaḥ syāt uttarasyedutā' viti sūtreṇa pūrvārdhasya pluta ākāre uttarārdhasyacar ikāre ardhamātrike sati nirdeśaḥ / ataeva ------- āgnā ityuttaraṃ trimātraplutatvābhivyañjakastṛtīyāṅko 'pi kvacit likhyate / evañcāgna āri iti kvacit pustake pāṭho 'papāṭhaḥ / yadyapi āpastambānāṃ pātnīvāḥ sajūrdeveti pāṭhamanusṛtya kaustubhe mantro likhitaḥ; tathāpīha vājasaneyināṃ pāṭhānurodhena pātnīvatsajūriti lekhane 'pi arthaikyānna kaścana doṣaḥ //

mantrāditi //

yadyapi patnīvanmātrasya devatātvaṃ taddhitenoktam; tathāpi patnīvacchabdasya yaugikasya nityaṃ viśeṣyasākāṅkṣatvādavaśyaṃ viśeṣyasamarpakamantravarṇe agneriva tvaṣṭurapisajūḥśabdena sāhityapratīteḥ pānasyaca devatātvaṃ vinānupapatteḥ devatātvenāvagatasya viśeṣyatvenānvayāt sopi upalakṣaṇīyaḥ /
tatraca dvayī gatiḥ /
bhinnapadopādānāt agnitvaṣṭrovyāsajyaviśeṣyatāyā asaṃbhavāt pratyekameva samuccayena viśeṣyatvāt yathā patnīvate agnaye tvaṣṭra idaṃ na mameti tyāgaḥ tathaiva bhakṣamantre 'pyūhena patnīvadagnitvaṣṭṛpītasyetyevaṃ athavā ------- mantre tvaṣṭṛsāhityaviśiṣṭasya agnerupādānādvidhāvapi tādṛśasyaiva viśeṣyatākalpanāt tathaiva tyāgāt patnīvattvaṣṭṛsahitāgnipītasyetyevamupalakṣaṇīya ityarthaḥ //

saṃbudhyantapatnīvacchabdasāmānādhikaraṇyena agnipadasyaiva viśeṣyasamarpakatvapratīteḥ tasyaiva devatātvamityabhipretya siddhāntamāha ------- yuktamiti //

agnāviti padottaraṃ devatātvamityanuṣaṅgaḥ //

naca ------ tyāgakālīnoccāraṇaviṣayatvarūpadevatātvasya taddhitārthatvāt tadanurodhenārthaparasyāpi prātipadikasya lakṣaṇayā śabdaparatvamaṅgīkṛtya śabdasya devatātvāt tyāgakāle arthānusandhānaṃ vināpi patnīvacchabdamātraprayogeṇa śāstrārthopapatteścaturthīprayoge pramāṇābhāve viśeṣyavācakapadaprayogasya kvopayoga iti -------- vācyam; arthapratyayānukūlacaturthyantapadoccāraṇasyaiva uddeśasya vṛddhavyavahāreṇa yāgaghaṭakatvāvagamena caturthyantapadoccāraṇavat śabdasyārthapratyayasyāpi āvaśyakatvena tatra viśeṣyāpekṣāyāṃ tadvācakacaturthyantaśabdoccāraṇasyāpi āvaśyakatvāt //

ataeva tyāgasya mānasatve 'pi uktavidhoddeśasya nirākāṅkṣatvasidhyarthaṃ tadvācakapadaprayogo 'pi saṃgacchata iti //

vyabhicārāditi //

putrāṇāṃ voḍhṛtvābhāve 'pi sāhityadarśanāt kriyānvayivyabhicāritvamityarthaḥ /
pātnīvatamityutpattivākye taddhitena prabalena patnīvanmātrasya devatātvapratītestasya viśeṣyāpekṣāyāṃ samānādhikaraṇapadaśrutyā agneḥ viśeṣyatvenānvaye sati sahabhāvaśrutyanyathānupapattikalpyasya devatātvasya daurbalyena kalpanānupapatteḥ tvaṣṭurdevatātvamaprāmāṇikamityāha ------- satyapīti //

siddhāntamupasaṃharat -------- ati iti //

agnirūpaviśeṣyasāpekṣatve 'pi nityasāpekṣatvāt taddhitotpattāvapi tvaṣṭṛsāpekṣatve pātnīvatamiti taddhitotpattyasaṃbhavāt nirapekṣasya patnīvata eva devatātvam / tvaṣṭṛsāhityasyāgnistutyarthamupādānānna tvaṣṭopalakṣaṇīya ityarthaḥ / sthāyivicāraprayojanaṃ spaṣṭatvānoktam //

iti caturdaśaṃ pātnīvate tvaṣṭuradevatātvādhikaraṇam //

(tvaṣṭradhikaraṇam) - - - - - - - <B1> (15 adhikaraṇam / ) (a.3 pā.2 adhi.15) triṃśacca //

tasminneva yājyāmantre, "aibhiragne sarathaṃ yāhyarvāṅ nānārathaṃ vā vibhavo hyaśvāḥ / patnīvatastriṃśataṃ trīṃśca devānanuṣvadhamāvaha mādayasve" tyatra trayastriṃśatāṃ devatānāṃ patnīvacchabdasāmānādhikaraṇyādagnivadviśeṣyatvopapattermadaśravaṇācca pānopapatterdevatātvāvagamātteṣāmapyupalakṣaṇaṃ manyate / agnermādayitṛtvaśravaṇātte 'gnidattena kāmaṃ bhādyantu yajamānastvagnaya eva dadātītyavagamāttasyaiva devatātvaṃ na trayastriṃśatām / evaṃ ca pātnīvatamiti taddhito 'pyasati bahuvacanagrāhakapramāṇe ekavacanenaiva vigṛhīto bhavatītyapi lāghavam / ato nopalakṣaṇīyāste // 15 // 29 // iti pañcadaśaṃ trayastriṃśaddevāpatnīvattvādhikaraṇam //

<B2> pūrvavadeva pādādhyāyaprakaraṇasaṅgatī tathātideśikīmanantarasaṅgatiñca spaṣṭatvādanuktvā pātnīvatayāga eva adhikāśaṅkayā vicāraṃ darśayati ------- tasminneveti //

tāmevādhikāśaṅkāmāha ------ yājyāmantra iti //

he agne tvaṃ samānavarṇaṃ rathamāruhya ebhiḥ vakṣyamāṇaiḥ devaiḥ saha athavā ------- nānārathaṃ vā'ruhya yāhi //

vibhavo bahavo 'śvāstava santi / tataścārvāṅ āgatyaca patnīvataḥ trīṃśca daivatānanuṣvadhaṃ somarūpānnapradānamanu āvaha tenānnena mādayasvetyagnītprayojyayājyāmantrasyārthaḥ / aibhirityatra ā ebhiriti padacchedena ā ityupasargasya yāhītyanena vyavahitena anvayaḥ / tataśca yathaivādhvaryavamantraiḥ viśeṣyatayā upādānāttasyaiva devatātvam, na tvaṣṭuḥ, tathaiveha agnivatrayastriṃśaddevatānāṃ sāmānādhikaraṇyādviśeṣyatvapratītestvaṣṭṛvailakṣaṇyāt devatātvasaṃbhavena pūrvapakṣaḥ / tatra yadyapi tattanmantre ubhayorapi nairapekṣyeṇa patnīvacchabdasāmānādhikaraṇyāvagamānnairapekṣyeṇaiva viśeṣyatvāvagamastathāpi vidhāvubhayostātparyagrāhakasahakṛtapatnīvacchabdena yugapadabhidhānādupādeyasāhityasya vivakṣitatvādubhayoḥ samuccayopapattiḥ / athavā ------ yājyāmantre agneḥ patnīvatpadasāmānādhikaraṇyābhāve viśeṣyamātrasyāgneḥ śravaṇādekavākyopādānena trayastriṃśaddevaiḥ saha samuccayopapattiḥ / yadyapi yājyāmantrotarārdharce trayastriṃśaddevatānāmeva āvāhanapūrvasomadravyasaṃbandho 'vagamyate, agnestu pūrvārdharce āvāhanamādanakartṛtvena pariveṣṭṛtvamātrāvagaterna haviḥsaṃbandhaḥ; tathāpi ādhvaryavamantre tasyāpi tatsaṃbandhāvagamāt pākṣikamagnerapi viśeṣyatvamastu natvetāvatā trayastriṃśaddevānāṃ viśeṣyatve vivādaḥ, teṣāṃ yājyāmantre nityameva haviḥsaṃbandhāvagamādityarthaḥ / trayastṛṃśitāṃ devatānāmiti //

te cāṣṭau vasavaḥ ekādaśa rudrāḥ dvādaśādityāḥ indraḥ prajāpatiśceti havirbhujo devā jñeyāḥ //

agneḥ mādayitṛtvaśravaṇādeva mantravarṇe agneḥ devatātvam, anyathā yajamānadravyasyānīśenāgninānyeṣāmādānāsaṃbhavāt /
ato yajamāno 'gnaye dadyāt sa cānyān mādayatītyarthenāgnistutyarthatvena mādayitṛtvakathanopapatterna teṣāṃ devatātvamityabhipretya siddhāntamāha------ agneriti //

siddhāntamupasaṃharati -------- ata iti //

atraca pūrvapakṣe ūhasattve 'pi patnīvadagnipatnīvattriṃśaddevapītasyetyevaṃprayogo natu nyāyasudhoktarītyāgnitrayastriṃśaddevapatnīvatpītasyeti; patnīvacchabdagataviśeṣyākāṅkṣayā paścāt kalpyamānadevatātvādagnyādyarthānāṃ viśeṣyabhūtatvena paścādeva padaprayojanasya yuktatvāt /
yadyapi cāgnā iti mantre viśeṣyasyāgneḥ pūrvaṃ prayogāt tadanurodhenehāpi tasya pūrvaṃ sa āpādyeta; tathāpi trayastriṃśaddevānāṃ tadabhāvādayuktaṃ teṣāṃ pūrvamabhidhānam //

vastutastu ------- utpattigatadevatāsamarpakapatnīvatpadākāṅkṣayāgneḥ paścādeva tatkalpanāt avagatadevatātvānurodhenaiva yuktaḥ prayogaḥ / ataeva ------- agnaye patnīvata idamiti yājñikānāṃ tyāgānuṣṭhānamapi ------ nirastam / evañca ------- patnīvatpītasyetyevaṃ siddhāntāviśeṣeṇaiva pūrvapakṣe prayogopapādanaṃ somanāthenoktaṃ ------- apāstam; satyapyutpattivākye patnīvattvena devatātve pūrvoktarītyā uddeśāṃśasya viśeṣyavācakapadaprayogaṃ vinā nirākāṅkṣatvābhāvāt yāgakāle avaśyoccāraṇīyasya patnīvadagnaya iti prayogasyevehāpi patnīvadagnipītasyetyevaṃvidhaprayogasyaivāpatteḥ / ataeva patnīvabhdya idaṃ na mameti prayogaviśeṣasya pūrvapakṣe siddhānte ca patnīvata idaṃ na mameti prayogaviśeṣasyaca prayojanatvoktirapi tadīyā parāsteti nirāsasūcanapūrvakaṃ kṛtvācintāsthāyivicārayoḥ svābhimataṃ prayojanaṃ te iti bahuvacanaprayogeṇa tanniṣedhena ca sūcitam //

iti pañcadaśaṃ trayastriṃśaddevāpatnīvattvādhikaraṇam //

(triṃśadadhikaraṇam) - - - - - - - <B1> (16 adhikaraṇam / ) (a.3 pā.2 adhi.16) vaṣaṭkāraśca //

anuvaṣaṭkārayāgadevatāyā agnerdevatātvasya niḥsandigdhatvādupalakṣaṇam / prakṛtau tvasau vidyamānāpi nopalakṣitā; anuvaṣaṭkārayāgasya somayāgātkarmāntararūpasya pūrvayāgīyasomapratipattibhūtasya kṛtsnavidhānatvenātideśākalpanāt, upadeśena kathañcidbhakṣaṇaprāptāvapi vrīhīṇāṃ medha iti vadaindramantrasya prāptyanupapatteśca / ataśca vikṛtāvapi pradhānadevataiva tatkāryāpannopalakṣaṇīyā nānuvaṣaṭkāradevatā // 16 // 30 // iti ṣoḍaśamanuvaṣaṭkāradevatānupalakṣaṇādhikaraṇam //

<B2> anuvaṣaṭkārayāgo hi "agnaye anuyajatī"ti vacanena tantrasāradhṛtena jyotiṣṭomayāgābhyāsarūpavaṣaṭkārayāge agnidevatāyā anuśabdoktataduttaratvasyaca vidhāne vākyabhedāpatteḥ guṇāt karmāntarūpo vihitaḥ / tatra "somasyāgne vīhītyanuyajatī"ti vacanāntareṇa mantravidhinā māntravarṇikasomadravye samarpite dharmāntarākāṅkṣāyāṃ prakaraṇāt jyotiṣṭomāṅgabhūte 'pi asmin vaimṛdhavat somadravyakatvasādṛśyāt tadīyavidhyantaprāpteratideśena somabhakṣaṇe tanmantreca prāpte vicāra ityabhipretyāha -------- anuvaṣaṭkārayāgeti //

atraca bhakṣaṇamantrasya aṅgatvānaṅgatvavicārāt ūhavicārācca pādādhyāyaprakaraṇasaṅgatayaḥ spaṣṭāḥ / anantarātu māntravarṇikadevatāyā niḥsandigdhatvāt pūrvādhikaraṇavyutpāditādevatātvarūpānupalakṣaṇanyāya- pratyudāharaṇarūpeṇātra pūrvapakṣotthānāt pratyudāharaṇasaṅgatiriti nyāyasudhākāraḥ //

yattu ------ pūrvanyāyātyayena yatra pūrvasādhyābhāvaḥ siddhāntatayocyate tatraiva pratyudāharaṇasaṅgatiḥ; yatratu pūrvanyāyātyayena pūrvapakṣamātraṃ pūrvasādhyameva ca siddhāntaḥ tatrātideśikīti vyavasthāṃ tanmatadūṣaṇapūrvakaṃ mahatā prayatnena prasādhya pūrvasādhyasyaivasiddhāntitatvāt ātideśikīṃ saṅgatiṃ prakāśakārā āhuḥ, tat svayameva tatprakhyatadvyapadeśādhikaraṇādiṣu pūrvapakṣotthānamātreṇa sādhyaikye 'pi pratyudāharaṇasaṅgaterabhidhānena pūrvoktavyavasthāyāḥ pūrvāparaviruddhatvādetādṛśe viṣaye saṅgatidvayasāṅkarye 'pi bādhakābhāvāt vedāntādhikaraṇeṣvapyetādṛśavidhayā pratyudāharaṇasaṅgatyabhidhānameva yat kaustubhe, tatsiddhāntamādāyāpi saṅgatisaṃbhavābhiprāyeṇa jñeyam //

niḥsandigdhatvādityanena trayastriṃśaddevānāṃ devatātvasyāspaṣṭatvānnopalakṣaṇatvamiti pūrvanyāyavailakṣaṇyaṃ sūcitam / upalakṣaṇamityasyānantaraṃ manyata ityadhyāhāraḥ / evañca sati yadyapyetasyānuvaṣaṭkārayāgasya karmāntaratve 'pi pṛthaksomagrahaṇavidhyabhāvāt kathañcidatideśena tatprāptisaṃbhave 'pi vā "yaddhavirvahati tena śeṣeṇa saṃyojayati devatā" mityarthavādena vaṣaṭkāradevatāyai yaddhaviḥ vahati taccheṣeṇānuvaṣaṭkāre devatāṃ saṃyojayatītyarthakeṇa vaṣaṭkārayāgīyasomaśeṣadravyatvapratīteḥ tayā cottamādivat pratipattilakṣaṇasattvenānuvaṣaṭkārayāgasya pratipattitvāvasāyāt "yadvāvasomasyāgnevīhītyanuvaṣaṭkaroti tenaiṣa saṃsthitān somān bhakṣayanti sa eva somasya sviṣṭakṛdi"ti dravyapratipattyarthasviṣṭakṛdyāgarūpatvasaṃstavādapi ca tanniścayācca pratipattikarmatvaṃ nirvivādam / ataeva saṃkarṣe anuvaṣaṭkārayāgasya sviṣṭakṛdvattantreṇānuṣṭhānaṃ pūrvapakṣayitvā vaṣaṭkārayāgānantaryarūpakramapṛthaktvāt dvidevatyeṣvanuvaṣaṭkāraniṣedharūpaliṅgācca siddhāntatvena sādhitāyā āvṛtteḥ pratipattikarmatva evopapattiḥ, anyathā arthakarmatve tantrānuṣṭhānāpattestadasaṃbhavāt / ataśca pratipattikarmabhūte 'smin yāge nārthakarmabhūtasomayāgātideśaḥ saṃbhavati; tathāpi niṣkāsāvabhṛthavājinayāganyāyenetikartavyatākāṅkṣāyāṃ somajanyayāgatvasāmānyāt atideśopapattyā vaṣaṭkārānuvaṣaṭkārayāgāṅgabhūtayoḥ somabhakṣaṇayoḥ tantreṇānuṣṭhāne 'pi tatraiva devatādvayopalakṣaṇaṃ kartavyamityarthaḥ //

aindrapradānānāṃ prakṛtitvamanaindrapradānānāṃ vikṛtitvamiti pakṣe anaindrapradāneṣvatideśena prāptasyāpyanuvaṣaṭkārayāgasya tāvadyognirdevatā sā na prakṛtibhūtaindrapradānasaṃbandhīndrasthānāpannā, yena tatsthānāpannatvena mantraprāptyā tasyāpyupalakṣaṇaṃ syāt / prakṛtau aindrapradāne hotṛkacamaseṣu "madhyataḥ kāriṇāṃ camasādhvaryavo vaṣaṭkṛte anuvaṣaṭkṛte juhuta hotṛkāṇāṃ camasādhvaryavaḥ sakṛddhutvā śukrasyābhyunnīyopāvartadhvami" tyadhvaryukartṛkapraiṣasakṛddhomāmnānena anuvaṣaṭkārasyaivābhāvāt madhyataḥ kāricamaseṣu tatsattve 'pi tadaṅgabhūtānuvaṣaṭkārayāgasya prayājādivat kṛtsnavidhānatvenetikartavyatānapekṣaṇādatideśānupapatterbhakṣaṇasya tanmantrasya cāprāptau nopalakṣaṇasaṃbhāvanāpītyabhipretya siddhāntamāha --------- prakṛtautviti //

nanu ------- prakṛtau somaṃ bhakṣayatīti bhakṣaṇasya vedibarhinyāyenāṅgapradhānasādhāraṇasomoddeśena vidhānādupadeśenaiva bhakṣaṇaprāptestanmantraprāptirityata āha ------- upadeśeneti //

yavaprayoge "vrīhīṇāṃ medha" iti mantrasyāsāmarthyena prakṛtāvūhābhāvena ca lopavadihāpi tasya lopasyaiva prāpterityarthaḥ / ataeva upadeśena bhakṣaprāptāvindrapītādhikaraṇasiddhānte savanasaṃbandhitvāviśeṣāt mantraviniyoge 'pi na tadīyadevatopalakṣaṇaprasaktiḥ / siddhāntamupasaṃharati --------- ataśceti //

svayāgāṅgabhūtadravyapātṛtvasattve 'pi tatrātideśābhāvena prākṛtadevatākāryāpattyabhāvāt yathā adhvaryuṇā pāne kriyamāṇe tataḥ pūrvaṃ hotrā pītopi na hotṛpītasyetyevamupalakṣayet, tathaivānuvaṣaṭkāradevatā nopalakṣaṇīyetyarthaḥ / sūtre vaṣaṭkāraśabdena vaṣaṭkārasaṃbaddhānuvaṣaṭkārasaṃbandhāt lakṣitalakṣaṇayānuvaṣaṭkārayāgīyadevatocyate iti jñeyam / atra nyāyasudhākṛtā anuvaṣaṭkārayāgasya pratipattikarmatvaṃ sādhitam, taddūṣaṇena arthakarmatvaṃ prakāśakārairuktamapi kaustubhe nirasya pratipattikarmatvameva aṅgīkṛtamitīhāpi tadeva pratipattibhūtasyetyanena darśitamiti //

iti ṣoḍaśamanuvaṣaṭkārādhikaraṇam //

(anuvaṣaṭkāradevatānupalakṣaṇādhikaraṇam) - - - - - - <B1> (17 adhikaraṇam / ) (a.3 pā.2 adhi.17) chandaḥ //

evamūhaṃ vicāryādhunā'dyapūrvapakṣavādī punastaṃ dūṣayati / nohaḥ; karmaṇa ekatvāt, abhyāsānāmapi phalacamasavadasamānavidhānatve pramāṇābhāvācca / nahi mānagrahaṇamantrānurodhena taduddeśyānāṃ saṅkoco yuktaḥ, agnividyayostu svasvavidhiprayuktatvena kratuvidhiprayuktatvābhāvādyuktaḥ paraprayuktāgnividyopajīvakatayā kratvadhikārasaṅkocaḥ / ato mānagrahaṇamantrāveva kāmaṃ aindramātrapradānaviṣayau bhavetāṃ na tu mānādyapi / vastutastu

vasumata ityanena devatāntarasyāpyabhidhānāttayorapi sarvārthatvameva /

ato bhakṣamantrasyaivaindrapradānaviṣayatvādanaindrāṇāmamantrakaṃ bhakṣaṇam // 17 // 31 //

iti saptadaśaṃ anaindrāṇāmamantrakabhakṣaṇādhikaraṇam //

<B2> evamindrapītādhikaraṇadvitīyohapūrvapakṣamupajīvya pañca kṛtvācintāḥ pradarśyādhunā vartiṣyamāṇakṛtvācintādvayārthaṃ dvitīyapūrvapakṣopapāditohaniṣedhamukhenendrapītādhikaraṇaprathamapūrvapakṣavādī svaprayojanasādhanāya pratyavatiṣṭhata ityāha ---------- evamiti //

dūṣaṇaprakāramevāha --------- noha iti //

yāgākhyakarmaṇaḥ phalavattvāt prādhānyācca somādyaṅgagrāhitvasaṃbhave 'pi pradānānāmabhyāsarūpatvenāphalavattvāt guṇatvācca "guṇānāṃ ca parārthatvādi" ti nyāyenāṅgagrāhitvānupapattervikṛtitvāsaṃbhavāt yāgasyaca pratyabhyāsamapyekatvāt svasmin svato 'bhyāsānupapatteḥ nohena samantrakaṃ bhakṣaṇamanaindrāṇām / nahi pradānāntarāṇyanyayāgasaṃbandhīni, yena teṣāṃ karmāntaratvāt bhedāpekṣaḥ prakṛtivikṛtibhāvaḥ saṃbhavet /ekasyaiva somena yajeteti pratyakṣaśrutyā vihitasya yāgasya upapādakatvasaṃbhaveyāgāntarāṇāṃ tatkalpane prāmāṇābhāvāt ekajyotiṣṭomayāgāṅgatve dharmāṇāṃ satyapi liṅgāt mantravyavasthopapatteḥ aindrapradānasomaśeṣabhakṣaṇameva samantrakamityarthaḥ /astuvā abhyāsānāṃ guṇatve 'pi paraṃparayā phalavattvam, tāvatāpi na somaphalacamasābhyāsānāmiva vyavasthayādharmagrāhitvamityāha -------- abhyāsānāmapīti //

phalacamase nityānityasaṃyogavirodharūpahetorasāmānavidhyepīha tadabhāve tatkalpane naiva kiñcit pramāṇam / nāpi payasā maitrāvaruṇaṃ śrīṇātītivadaindrapradānābhyāsārthatvena vidhiśravaṇamato nāsāmānavidhyamityarthaḥ //

nanu -------- ihāpi mānagrahaṇamantrayoraindrapradānamātraviṣayatvāt tadanurodhena mānagrahaṇayoḥ tatsaṃskāryasya somasya tatsaṃskārāṇāṃ cābhiṣavādīnāṃ tatsaṃvalitānāṃ dīkṣaṇīyādīnāmapi aindrapradānamātraviṣayatvāvagateḥ sāmānavidhyabhāvasaṃbhava ityata āha ---------- nahīti //

yuktaiti //

prakṛte tu mānagrahaṇamantrayoḥ taduddeśyānāñca paraprayuktatvābhāvena kratuvidhiprayuktatvakalpanāvaśyaṃbhāvāt sarvābhyāsānāñca prakaraṇāviśeṣeṇa viniyogaprayogavidhikalpakatvopapatterna yuktaḥ saṃkoca ityarthaḥ / ataeva -------- mānagrahaṇamantrayoḥ vrīhimantrasya vrīhiviṣayatvavat liṅgādaindrapradānamātraviṣayatvepi mānādīnāṃ puroḍāśapratiṣṭhāpanasyeva sarvaviṣayatvāt tadīyamānagrahaṇayoramantrakatve 'pyakṣatirityāha ------- ata iti //

yadyapica latāvasthāyāmeva anuṣṭhīyamānayoḥ mantragrahaṇayoḥ tantreṇaivānuṣṭhānāt athavā -------- aindrapradānārthamevānuṣṭhānena prasaṅgato 'nyeṣāmapyupakārakatvāt pṛthaganuṣṭhānābhāvena samantrakatvāmantrakatvakṛto nānuṣṭhāne kaścana viśeṣaḥ; tathāpi aindrapradānottaraṃ sarvasomanāśe pradānāntarāṇāmarthe some mīyamāne gṛhyamāṇe cāmantrakatvasiddhirityarthaḥ / ataeva ---------- indrapītādhikaraṇasiddhāntasya anaindeṣu mantraprāptirūpasya bahuvrīhita eva saṃbhavāt siddhānte 'pyasya sāmānavidhyasyānirākaraṇenābhyupagatatvāvagame 'pi siddhānte anupayuktasya tasya kṛtvācintāmiṣeṇātrābhidhāne kiṃ prayojanamityāśaṅkottaraṃ bhakṣamantre viśeṣābhāve 'pi "indrāya tvā vasumate" ityanayoḥ mānagrahaṇamantrayoḥ anaindreṣūhena prayogaḥ prakṛtivikṛtibhāve syāt, sāmānavidhyetu tadasaṃbhavāt yathāvasthitayośca tatrāsāmarthyādaprayoga eveti bhaṭṭasomeśvareṇa kvacit likhitamapi sarvasomanāśāpāditapunaḥpradānāntarārthasomagrahaṇamānānuṣṭhāne mantrasyātideśataḥ prāptasyohaprayogaparameva jñeyam / evaṃ sthite etaduttaraṃ nyāyasudhāyāmalikhitamapi tallikhitabhrameṇānūdya anaindrapradāneṣu pṛthaṅmānagrahaṇayorevānuṣṭhānāt kutaḥ tatrānayormantrayoḥ prakṛtivikṛtibhāve 'pyūhaprasaṅgaḥ kutastarāṃ sāmānavidhyādaprayoga iti prakāśakāraiḥ dūṣitam, tat kaustubhe pūrvoktānuṣṭhānaviśeṣopapādanavyājena pūjyapādaireva ayuktamiti sūcitam /vastutastviti //

vidhivākye vasumattvaguṇasyāśravaṇādindragatavasumattvaprakāśanasyavyarthatvāpatteḥ vārtikoktarītyā devatāvācivasumacchabdenaindrātiriktānaindrapradānasaṃbandhidevatābhidhānopapatteritara- devatāyuktāyendrāyetyarthena samantrakamanyatrāpi mānagrahaṇādityarthaḥ / bhakṣamantre tvanaindrapradānasaṃbandhidevatābhidhānābhāvāt pradānānāṃ bhedena tattaccheṣasyeva bhakṣaṇānāmapi pṛthakpṛthaganuṣṭhānāt aindraśeṣabhakṣaṇe prayujyamānasya karaṇatvenāpi prākaraṇikaviniyogopapatteraindraśeṣabhakṣaṇa eva liṅgāt prayogaḥ, anaindraśeṣabhakṣaṇetu sarvathā prāptyabhāva iti vaiṣamyamabhipretyopasaṃharati --------- ata iti //

yattu -------- atra prakāśakāraiḥ "yaṃ kāmayeta pāpīyān syāditi nīcaistarāṃ tasya yājyayā vaṣaṭkuryādi"tyādiyājyāśritaguṇakāmaprāptiranaindreṣvapi sāmānavidhye, vikṛtitve tu neti prayojanaṃ sāmānavidhyasyoktam; tanna; abhyāsānāṃ vikṛtitve 'pi karmaṇa ekatvena vikṛtibhūtābhyāsasādhyasyāpi tasyaiva jyotiṣṭomatvena phalasaṃbandhāt jyotiṣṭomāpūrvasādhanībhūtayājyārūpāśrayasya teṣvapyavaśiṣṭatvena guṇakāmaprāptyupapatteḥ / nahi aindrapradānasaṃbandhiyājyātvena tatrāśrayatā; pramāṇābhāvāt, nāpyanaindrapradānānāmaindrapradānāṅgatvaṃ phalāntaraṃ vā, yena tatsādhyayāgasya jyotiṣṭomāt karmāntaratayā jyotiṣṭomatvaṃ na saṃbhavet, ato 'yuktametat prayojanamiti pūjyapādairupekṣitam //

iti saptadaśaṃ anaindrāṇāmamantrakabhakṣaṇādhikaraṇam //

- - - - - - - <B1> (18 adhikaraṇam / ) (a.3 pā.2 adhi.18) aindrāgne //

evaṃ sthite punaścintā / aindrāgne 'pyabhyāse indrapītasyetyeva samantrakaṃ bhakṣaṇam; tyāgasya vyāsajyavṛttitve 'pi pānasya pītapadalakṣitasvīkārasya vā pratyekavṛttitvena ḍitthamātṛvadekena vyapadeṣṭuṃ śakyatvāt tyāgasya ca hutāhutasamudāyaviṣayatvena bhakṣyamāṇahutāvayavamātraviṣayatvābhāvānna pītapadena tyaktatvalakṣaṇā / ataścaturdhākaraṇādhikaraṇaviṣayatvābhāvāttasyāpi samantrakaṃ bhakṣaṇamiti prāpte ---------

satyaṃ pītapadena svīkāralakṣaṇā; pānasya navame niṣedhyamānatvāt, tyāgasya tvaduktarītyā lakṣayitumaśakyatvācca /

svīkārasya tu devasvādipadālambanatayā kalpyamānasya hutāvaśiṣṭa eva kalpanīyatvādyuktā lakṣaṇā; tathāpi tasya lāghavena vyāsajyavṛttereva kalpane pratyekavṛttitve pramāṇābhāvāccaturdhākaraṇādhikaraṇaviṣayatvopapatterna tasya samantrakabhakṣaṇam // 18 // 32 // it.yaṣṭādaśaṃ aindrāgnabhakṣasyāmantrakatādhikaraṇam //

<B2> bhakṣamantrasyaindrāgnadevatyahutaśeṣabhakṣaṇāṅgatvānaṅgatvavicārāt pādādhyāyasaṅgatī tathā pūrvādhikaraṇe aindrapradānavyatiriktapradānahutaśeṣabhakṣaṇe amantrakatvasyādyapūrvapakṣavādinā sādhitasyehākṣipya samādhānādākṣepikīmanantarasaṅgatiṃ ca spaṣṭatvādanuktvā sthita evādyapūrvapakṣe kṛtvācintātvena vicāraṃ darśayati ------- evamiti //

pūrvapakṣamāha --------- aindrāgnepīti //

tyāgasyeti //

yadyapi caturdhākaraṇādhikaraṇanyāyenendrāgnyoḥ vyāsajyavṛttitvāt nendrapītapadena indrāya tyakta iti vyutpattyā indrāgnyantargatendro devatā śakyā vyapadeṣṭum; tathāpi pītapadasya tyaktatvalakṣaṇāyāṃ pramāṇābhāvāccaturthīsamāsasyānanuśiṣṭatvenānyāyyatvāt kathañcidanuśāsane 'pi vā hutāhutasamudāyasyaiva pūrvaṃ tyaktasya homena nāśādahutasya bhakṣaṇayogyasyātyaktatvena indrapītapadavyapadeśyatvāsaṃbhavāt pānameva rasāsvādanarūpadevatāniṣṭhaṃ athavā tasya navame niṣetsyamānatvāt āhavanīyamukhaprakṣeparūpaṃ vā athavā hutasyaiva tatpadavyapadeśyatvāpattyāhutabhakṣyamāṇe tatpadavyapadeśāsaṃbhavādapītāvayavasaṃgrahāya samudāye lakṣaṇāpatteḥ devasvādipadālambanatayāvaśyakaḥ svīkāro vā saṃbandharūpaḥ pītaśabdārtho lakṣaṇayā vaktavyaḥ /
tathāca tṛtīyāsamāsopyanuśāsanaśiṣṭo labhyate /
evañca svīkārasyāvayavāvayavisādhāraṇyena kalpitasya pratidevatādhiṣṭhānaṃ bhedena kalpanopapattervyāsajyatyāge 'pi ardhasyendreṇa svīkṛtatvāt tatpadavyapadeśyatvopapattirityarthaḥ /
ḍitthamātṛvaditi //

ḍitthaḍabitthayormātari mātṛpadārthāntarnītajanyajanakabhāvarūpasaṃbandhasya pratyekaṃ vidyamānatayā ekenāpi saṃbhavati ḍitthamāteti vyapadeśaḥ, tadvadihāpi upapadyata ityarthaḥ //

caturdhākaraṇetu taddhitena devatātvasyaiva uktatvānna vyāsajyavṛttidevatākasya grahaṇam /
ataeva apaunaruktyaṃ cetyabhipretya vaiṣamyamāha -------- ataścaturdheti //

lāghaveneti //

vyāsajyavṛttidevatāsthale vyāsajyavartina ekasyaiva svīkārasya kalpane saṃbhavati na tatra nānātvakalpanā; gauravādityarthaḥ //

yattu vārtikādau tyaktatvalakṣaṇayā siddhāntopapādanaṃ, tatprauḍhipradarśanārthamityuktaṃ kaustubhe tatraiva draṣṭavyam //

amantrakatvapūrvapakṣasya sthāyitve 'pi sthāyivicāraprayojanaṃ aindrāgnabhakṣaṇe 'pi savanaviśeṣaṇatayā prayojye mantre tadarthānusandhānavelāyāṃ pūrvapakṣe bhinnasvīkāratvāt aindrāgnāntargatendrapītatvenāpi indrapītapadārthānusandhānam / siddhāntetu tasyaikatvādindrapītapadārthatvābhāvānnānusandhānamiti spaṣṭatvānnoktam // ityaṣṭādaśaṃ aindrāgnabhakṣasyāmantrakatādhikaraṇam // <B1> (19 adhikaraṇam / ) (a.3 pā.2 adhi.19) chandasaśca //

tatraiva mantre gāyatrachandasa ityādi śrutam / taccedaṃ somaviśeṣaṇamevāsminpūrvapakṣe / ataśca kevalameva yatraindrapradāne gāyatraṃ chando yathā bṛhaspatisavādau 'gāyatrametadaharbhavatī'ti śruteḥ, tatraivāsyotkarṣo, natu jyotiṣṭomeniveśaḥ; kevalagāyatracchandaskapradānābhāvāt / naca sāmānyasaṃbandhabodhakapramāṇābhāvaḥ; indradevatyatvaprātaḥsavanādīnāmanyatra lokādāvabhāvena pāriśeṣyādeva bṛhaspatisavopasthitisaṃbhavāditi prāpte ---------

bṛhaspatisave 'pi savanamukhīye ṛgantarasya paṭhitatvādgāyatrametadityādeśca bhūmnāpi vyākhyānopapatteḥ prakṛtau vikṛtau vā kevalagāyatrachandaskatvābhāvānnityasāpekṣatvena samāsopapatteḥ prakṛtāveva niveśaḥ /

vastutastu gāyatryāḥ pratyekameva sādhanatvāt satyapi ṛgāntare na samāsabhaṅgāśaṅkāpi // 19 // 33 //

ityekonaviṃśaṃ mantraviśeṣāṇāmanekachandaske viniyogādhikaraṇam //

<B2> aindrapradānaśeṣabhakṣaṇe evāyaṃ mantra iti pūrvapakṣamupajīvya kṛtācintātvena kariṣyamāṇasya sadontarasahitagāyatrachandaskaindrapradānepyayaṃ mantro 'ṅgamuta tannirapekṣagāyatrachandaskaindrapradāna eveti vicārasya mantragatāṅgatvavicārarūpatayā pādādhyāyasaṅgatī tathāpavādikīmanantarasaṅgatiṃ ca spaṣṭatvādanuktvā tasminneva mantre ekadeśaviṣayatāpradarśanapūrvakaṃ pūrvapakṣamāha -------- tatraiveti //

yadi gāyatrachandasa itipadaṃ siddhānta iva savanaviśeṣaṇaṃ bhavet, tadā kevalagāyatrachandaskaindrapradānamātrārthatāpūrvapakṣo na sidhyedityato yadyapīndrapītapada iva tatpuruṣakṛtaṃ somaparatvaṃ na saṃbhavati; pakṣadvayepi bahuvrīherāvaśyakatvāt; tathāpyanantaropanyastendrapītapadasya tatpuruṣeṇa somaparatve sādhite sati tatsamabhivyāhārāt gāyatracchandasa ityādipadānāmapi tatparatvameva yuktam, natu pūrvapadopasthāpitaprātaḥsavanādiparatvam; tathātve viśeṣyaparaprātaḥsavanādipadānāmetaduttaraṃ prayogāpatterato 'smin mahādhikaraṇapūrvapakṣe somaviśeṣaṇamevetyabhipretyāha --------- taccedamiti //

yathā indrapītapadena kevalendra eva prakāśyate, natvanyasahitaḥ; samāsavighātāpatterata aindrāgnādau mantrāprayogaḥ pūrvatra sādhitaḥ, tathehāpi gāyatracchanda ādipadaiḥ kevalameva gāyatryādyanyayogavyāvṛttyā viśeṣaṇatvena chandaḥ prakāśyate natu chandontarasāpekṣam; samāsavighātāpatteḥ, ato 'trāpi chandontarasāpekṣagāyatrachandaskatvasya jyautiṣṭomikaindrapradāne sattvena mantraliṅgavirodhādyatra tannirapekṣagāyatrachandaskatā tatra utkarṣa ityabhipretyāha --------- ataśceti //

gāyatrametaditi //

anenātideśaprāptanānāchandaskatābādhena dāśatayīgatautpattigāyatrīchandaskarcāṃ vidhānamaṣṭamacaturthapāde vakṣyate /
ataeva -------- trivṛdbahiṣpavamānādau kvacit prāptagāyatrachandaskānuvādatvaṃ pakṣāntareṇa prakāśakāroktaṃ ------- apāstam /
yadyapi anyachandaskarga bādhenotpattigāyatrīvidhānābhidhānena kevalagāyatrachandaskatvamādāyātra pūrvapakṣa upatiṣṭhati; tathāpyutpattigāyatrīvidhānenaiva viśeṣarūpeṇānyachandaskarcāṃ bādhamabhipretya kevalagāyatrachandaskatvasaṃbhava ityarthaḥ //

nanu ------- manotāmantrasya sāmānyasaṃbandhabodhakapramāṇābhāvena vikṛtāvanutkarṣavadihāpi tadabhāvāt kathaṃ bṛhaspatisavopasthitirityāśaṅkate -------- naceti //

atra prakāśakāraiḥ bhakṣānuvāka iti samākhyayaiva sāmānyasaṃbandhabodhakapramāṇamityuktam, talloke 'pi rāgataḥ prāptasomabhakṣasattvena samākhyāyāstatsādhāraṇatayā niyamataḥ sāmānyayāgopasthāpakatvābhāve viśeṣato bṛhaspatisavayāgopasthāpakatve pramāṇābhāvādayuktamityupekṣya svayamanyathā pariharati --------- indradevatyatveti //

laukikasomabhakṣe kevalagāyatrachandaskatvaprātaḥsavanasaṃbandhitvendrapītatvādīnāmasaṃbhavena tadvyāvṛttyā pariśeṣādeva viśeṣeṇa sāmarthyāt bṛhaspatisavīyasomapratītyupapatteḥ sāmānyasaṃbandhabodhakapramāṇābhāve 'pi kṣativiraha ityarthaḥ //

ṛgantarasya paṭhitatvāditi //

yathāpāṭhamanyachandaskarcāmatideśataḥ prāptatvādityarthaḥ /
etaccopalakṣaṇaṃ ṛgantarāmnānāntarasyāpi /
yathā mādhyandinasavane maruttvatīye tathā niṣkaivalyeca śastre krameṇa prakṛtau janiṣṭhā ugra ityasya sūktasya mukhe yastastaṃbhetyṛcastathā indrasya nu vīryāṇīti sūktamukhe dhunena yaḥ supraketaṃ madanta ityṛcaśca triṣṭup chandaskāyā āmnānasya yastastaṃbha dhuneta yaḥ itisūktamukhīye ityāśvalāyanasūtragatavacanena kṛtatvāt /
gāyatrametadityādeśceti //
yato bṛhaspatisave ṛgantarāṇāmanyachandaskānāṃ vidhānāt gāyatratvaṃ vidhīyamānaṃ nyāyasudhādarśitarītyā atideśaprāptaprātaranuvākādigatasaptachandaskatvābādhenāvihitachandovi śeṣa- yājyādiviṣayaṃ, athavā prakāśakāroktarītyā viśeṣavihitatrivṛtstomakeṣvājyādistotreṣu vā, athavā somanāthenoktarītyā pradhānamātre vā niviśate /
ato jyotiṣṭoma ivabṛhaspatisave 'pi na kevalagāyatrachandaskatvam /
gāyatrametadahariti sāmānādhikaraṇyañca bhūmaguṇayogāt gauṇamityarthaḥ /
ataeva yathā gurutvasya śiṣyatvānapekṣasya kadācidapyabhāvāt nityasāpekṣatayā asmākaṃ gurukulamityatrāsmadarthaśiṣyasāpekṣeṇāpi gurupadena kulapadasya samāsaḥ, evamihāpi nityachandontarasāpekṣasya gāyatrapadasyānyayogavyāvṛttyā viśeṣaṇatayā anvayāyoge 'pyayogavyāvṛttyā viśeṣaṇatvopapatteḥ nityasāpekṣatayā chandaḥpadena samāsopapattirityāha --------- prakṛtāviti //
yadyapi tatra gurvādiśabdaḥ saṃbandhiśabdo naivaṃ gāyatrachandaḥ; tathāpi śiṣyādinirapekṣagurvādyarthāsaṃbhavopapattyā yathā nityasāpekṣatvaṃ tathā ihāpi gāyatrachandaskasyāsaṃbandhiśabdatvepi tadarthasya chandontaranirapekṣasyābhāvānnityasāpekṣatvamityabhāvāditi hetūktyā sūcitam /
evamayogavyāvṛttyā viśeṣaṇatāṅgīkāreṇa nityatvena ca samāsopapattiṃ pradarśya adhunā anyayogavyāvṛttyāpi saṃbhavativiśeṣaṇatvamityāha -------- vastutastviti //

gāyatraṃ chando 'syeti samāsārthāntarnītasaṃbandhasāmānyasya viśeṣaṃ vinā aparyavasānādṛgavāntarakāryadvāraiva tadviśeṣāvagateḥ satyapi stotrādau chando 'ntare sarvachandasāṃ vyāsajya sādhanatvābhāvāt tasmiṃśca svāvāntarakārye itaranirapekṣatayaiva tattacchandaskarcāṃ sādhanatvādanyayogavyāvṛttyāpi viśeṣaṇatvaṃ samāsaścopapadyata ityarthaḥ / evaṃ sthite etādṛśanirapekṣasādhanatvamādāya kevalaṃ gāyatrachandaskatvasya jyotiṣṭome 'pi

"idaṃ saumyaṃ madhvadhukṣannadribhaḥ niro juṣāṇaṃ indratatpibe" tyaindrapradānayājyāyā gāyatrīchandaskāyā nirapekṣasādhanatvena kevalagāyatrachandaskatvopapatteḥ taccheṣabhakṣaṇa eva mantro natvanyachandaskayājyaindrapradānaśeṣabhakṣaṇa ityāpādanasya pūrvapakṣe 'pi saṃbhavādvikṛtāvutkarṣaparyantāpādanam tādṛśayājyābhāve kṛtvācintayaiva jñeyamiti vastutastvityanena sūcitam /

prayojanaṃspaṣṭatvānnoktam //

.// / ityekonaviṃśaṃ mantraviśeṣaṇāmanekachandaske viniyogādhikaraṇam //

- - - - - - <B1> (20 adhikaraṇam / ) (a.3 pā.2 adhi.20) sarveṣāṃ //

sthitāduttaram / nendrapītapade tatpuruṣo 'pi tu bahuvrīhīreva / tatpuruṣe 'pi pūrvapade tāvadekā saṃbandhilakṣaṇā pītapade ca svīkṛtāvayavalakṣaṇā / yadyapi ceyaṃ siddhāntino 'pi tulyā; tathāpi avayavasvīkārasyāvayavisvīkārasāpekṣatvena vilambopasthitikatvānna tulyatvam / tataśca pītapade arśaādyacpratyayaṃ matvarthīyaṃ pādhātunā cāvayavigatameva tatsaṃbandhisvīkāraṃ lakṣayitvā indraḥ pītaḥ svīkārakarttā yasminsavana iti vyutpattyā samānādhikaraṇabahuvrīhiraṅgīkriyate / prakaraṇaviśeṣācca nirṇayaḥ / ataḥ sarvasyaiva somasyoktavidhaprātaḥ savanādisaṃbandhitvādanaindrāṇāmapi samantrakamevāvikāreṇa bhakṣaṇam / yadi tu pītapadasya pūrvanipātāpattirāśaṅkyate, tadāstu indre pītaṃ pānamasminniti saptamībahuvrīhiḥ / yadi tvatrāpi niṣṭhāntatvena pūrvanipātāpattiraviśiṣṭeti vibhāvyate, tadā pītapadasyākṛtigaṇatvenāhitāgnyādigaṇāntaḥ pātamaṅgīkṛtya "vāhitāgnyādiṣu" iti sūtreṇendrapadasya pūrvanipātaḥ / atha vāstvayaṃ tatpuruṣa eva / tadāpi tu lakṣaṇayā somasaṃbandhisavanaparatvam / naca tasyāṃ pramāṇābhāvaḥ; taittirīyaśākhāyāṃ prātaḥsavanādibhedena indrapīta- narāśaṃsapīta - pitṛpītānāṃ trivāraṃ pāṭhasyaiva pramāṇatvāt / somamātraparatve hi tattatpradāneṣu liṅgādevendrapītādipadānāṃ sakṛtpaṭhitānāmeva pāṭhopapattau tatra yogyatayaiva prātaḥsavanādipadānāṃ vibhāgena viśeṣaṇatvopapattiḥ / atasteṣāṃ prātaḥsavanādibhedena trivāraṃ pāṭha eva vaiyarthyabhiyā savanaparatvalakṣaṇātātparyagrāhakaḥ / ataścendrapītādiviśeṣaṇatrayayuktasya tattatsavanasya saṃbandhinaṃ somaṃ anyadevatyamapi bhakṣayāmīti mantrārthāvagateḥ sarvatraikamantryam / vibhāgo 'pi taittirīyaśākhāmnātakrameṇaiva bodhyaḥ / kalpasūtrakārāstūhamevāmananti // 20 // 34 // iti viṃśaṃ ekādaśādhikaraṇopasaṃhārādhikaraṇam //

iti śrīkhaṇḍadevaviracitāyāṃ bhāṭṭadīpikāyāṃ tṛtīyādhyāyasya dvitīyaḥ pādaḥ // 2 // <B2> idānīmindrapītādhikaraṇakṛtadvitīyohapūrvapakṣasyādyapūrvapakṣavādinaiva nirastatvādavaśiṣṭādyapūrvapakṣanirāsena siddhāntamupapādayitumanekacintāvyavahitatvādādyaṃ pūrvapakṣaṃ smārayati -------- sthitāditi //

sthitāditilyablope pañcamī /
anirāsāt sthitaṃ pūrvapakṣamapekṣyāvaśiṣṭamuttaramucyata ityarthaḥ //

bahuvrīhāvubhayapadārthatyāgāpekṣayā ekapadārthatyāgena lāghavāt tatpakṣamaṅgīkṛtya indrapītapadasya somaparatvaṃ yadvadet, tattatrāpi lakṣaṇādvayāpattyā ubhayapadārthatyāgasya samatvādayuktam, ato bahuvrīhimeva gāyatraṃ prātaḥsavanamityāditātparyānugṛhītasavanaikaviśeṣaṇatayār'thapratipādakagāyatrachandaḥpadaprāyapāṭhāt prātaḥsavanādipadasāmānādhikaraṇyācca indrapītapade aṅgīkṛtya savanaparatvameva yuktamityabhipretyāha -------- nendrapītapada iti //

tāmeva lakṣaṇāpattiṃ darśayati --- pītapade ceti //

pītapade svīkāralakṣaṇāyāmapi hutāhutasamudāyasyaiva tyāgena svīkārāt indrapītapadena vivakṣitasyendrakartṛkasvīkārasya samudāya eva sattvāt tadekadeśasya homena naṣṭasya someti saṃbodhanārthatvāt pratyakṣavacanena te iti śabdena vyapadeṣṭumaśakyatvāt pītapadena pātrasthahutaśeṣarūpasvīkṛtāvayavasya pītapade lakṣaṇāntarasya tatpuruṣe āpattiḥ, bahuvrīhautu hutāhutasamudāyasya pītapadenoktāvapi yasmin savane indreṇa samudāyarūpatayā somaḥ svīkṛtaḥ tatsavanasaṃbandhitvasya hutaśeṣāvayave 'pi sattvāt tatsaṃbandhipātrasthaśeṣasya saṃbodhanopapatteḥ taṃ yatkiñciddevatyaṃ bhakṣayāmītyarthopapatterna doṣaḥ / yadyapi prātaḥsavanamabhiṣavo yasyeti bahuvrīhiṇā prātaḥsavanapadasya somaparatvamapi, na savanaparatvaniścayaḥ; tathāpi rūḍhyā kratubhāgavācitvenāvagatatvādavayavavyutpattyasaṃbhavāt savanaparatvopapattiḥ /

yadyapi vāgjuṣāṇā somasya tṛpyatviti ṣaṣṭhyantasomaśabdasāmānādhikaraṇyasidhyai prātaḥsavanaśabdasyāvayavavyutpattyā somavācitvaṃ bhavet; tathāpi ādyakratubhāgagatasya kṛtsnasya somasya prātarabhiṣavāt prātaḥsavanaśabdasya kratubhāgagatakṛtsnasomavācitvāpatteḥ somaśabdasya hutaśeṣamātravācitvāt prātaḥ savanasaṃbandhivavācinaṃ śabdaṃ vinā sāmānādhikaraṇyānupapatteḥ prātaḥsavanaśabdasya chapratyayāntatvāpatterna somaparatvam /
ato deva somayastvamindrapītasya prātaḥsavanasya saṃbandhī tasya te 'vayavaṃ bhakṣayāmītyevaṃ ṣaṣṭhī yojyā /
natu yasya prātaḥsavanasya somasya saṃbandhī indrapītastasyetyevaṃ sā yojyeti ubhayapadārthatyāgāpattisāmye prātaḥsavanapadaprāyapāṭhāt bahuvrīhireva yukta ityāśayaḥ /
nanu devatāyāḥ pātṛtvaniṣedhāt pītapade svīkāralakṣaṇā bahuvrīhipakṣe ubhayapadārthatyāgāpattidoṣāpekṣayā adhikā samastyeva, pratyuta aindrāgnādhikaraṇopapāditaprakāreṇa pādhātunaiva lakṣyasya svīkārasyāvayavāvayavisādhāraṇatvāt bhakṣyamāṇāvayavaniṣṭhasyaiva svīkārasya pādhātunā lakṣaṇānna tatpuruṣe svīkṛtāvayavalakṣaṇāntarāpattidoṣa ityāśaṅkya pariharati -------- yadyapi ceti //
yadyapi pādhātunā svīkāralakṣaṇā tulyā; tathāpi atrāvayavagatasvīkārabodhanamavayavigatasvīkāropasthitisāpekṣami ti vilambopasthitisāpekṣam, naivaṃ bahuvrīhau sarvasyāvayavina eva svīkārādato 'tulyatvamityarthaḥ /
vyadhikaraṇabahuvrīherananuśiṣṭatvāśaṅkāṃ kaṇṭhekāla ityādivat "saptamīviśeṣaṇe bahuvrīhāvi"tyanena vyadhikaraṇabahuvrīhisaṃbhavāt prācīnaiḥ parihṛtāmapi saptamībahuvrīhiviṣaya eva tasya jñāpakatāṅgīkārādanyatrāpravṛtteḥ tatrāparituṣya prakārāntareṇa samānādhikaraṇabahuvrīhyāśrayaṇena pariharati ----- ataśceti //
prathamataḥ pītapratibaddhavatsāmityatreva pītapadaṃ bhāve niṣṭhāntaṃ pānavācakamaṅgīkṛtya pītamasyāstītyarthe arśāādyacaṃ kṛtvā indraḥ pānavān yasmin savane ityevaṃ samānādhikaraṇabahuvrīhirevetyarthaḥ /
evañcāpūrvasaṃyogādabhyāsānāṃ prakaraṇāviśeṣāt sarvatra pradhānabhūtabhakṣayāmipadasāmarthyācca sarvapradānāṅgatvena prāptasya mantrasya guṇabhūtendrapītapadāśaktyā saṃkoco na yuktastasyāpi savanaviṣayatvena śaktyupapādanānna saṃkocakatā yukteti sarvapradānāṅgatvanirṇaya ityāha -------- prakaraṇāviśeṣāditi //
svaraviśeṣeṇa bahuvrīhitvanirṇayaḥ prācīnairukto 'pi svarasya tatpuruṣe 'pi pūrvapakṣe upapāditatvāt upekṣitaḥ /
ataśca "vasumadgaṇasya gāyatrachandasa indrapītasye" tyāditrikatrayaṃ prātaḥsavanādiviśeṣaṇam, tacca somasyasaca avayavadvārā bhakṣaṇasyetyevaṃ viśeṣaṇayuktasya savanasya saṃbandhī yaḥ somaḥ tasyāvayavaṃ bhakṣayāmītyarthāt mantraliṅgasya sarvapradānaśeṣabhakṣaṇaprakāśane 'pyaviruddhatvāt sarvabhakṣāṅgatvamityabhipretya ūhapakṣanirāsena saha siddhāntamupasaṃharati ------- ata iti //

yeṣāntu tattatsavanaviśeṣaṇatayopāttānāṃ padānāṃ liṅgaṃ tattatsavane virudhyate, teṣāntu sāmarthyādeva sūktavākamantragatapadānāmiva vibhajya viniyoge 'pyavaśiṣṭāviruddhamantragatapadānāmavirodhe sati tattatsavanasaṃbandhisarvabhakṣāṅgatvamevetyarthaḥ //

evaṃ samānādhikaraṇabahuvrīhiṇopapāditasiddhāntopasaṃhāre kṛte punaḥ siṃhāvalokananyāyena tatra dūṣaṇamupanyasya tatparihāreṇa siddhāntamupapādayati -------- yadi tviti //

pītapratibaddhavatsāmitivadupasarjanaṃ pūrvamityanuśiṣṭasya pūrvanipātasyāpattau pītendretiprayogāpattirityarthaḥ /
jñāpakasya saptamībahuvrīhiviṣayatvamabhipretya prācīnoktatṛtīyāvyadhikaraṇabahuvrīhyanaṅgīkāreṇāpi vyadhikaraṇasaptamībahuvrīhyaṅgīkāreṇa pariharati -------- tadāstviti //

niṣṭhāntatveneti //

niṣṭheti sūtreṇa kṛtakṛtyaḥ pītodakaḥ ityādiṣviva niṣṭhāntasya pūrvanipātāpattirastyevetyarthaḥ /
agatikagatyā samādhatte -------- tadeti //

agatikatvenaivātrāparituṣya niṣkṛṣṭasamādhānena siddhāntayati -------- athaveti //

taittirīyaśākhāyāmiti //

tasyāṃ hi mandrābhibhūtirityārabhya varcasa ityantaṃ paṭhitvā "vasumadgaṇasya somadevate matividaḥ prātaḥsavanasya gāyatrachandasa indrapītasya narāśaṃsapītasya pitṛpītasya madhumata upahatasyopahūto bhakṣayāmi rudravadgaṇasya somadevate mativido mādhyandinasya savanasya triṣṭupchandasa indrapītasya narāśaṃsapītasya pitṛpītasya madhumata upahūtasyopahūto bhakṣayāmyādityavadgaṇasya somadevate matividastṛtīyasya savanasya jagatīchandasa indrapītasya narāśaṃsapītasya pitṛpitasya madhumata upahūtasyopahūto bhakṣayāmi" itimīmāṃsābhāṣyakāralikhitaśākhāntarīyamantrapāṭhavailakṣaṇyena pāṭhaḥ /
tatrendrapītādipadānāṃ trayāṇāṃ somamātraparatve tattaddevatyapradānaśeṣabhakṣaṇe liṅgādeva tantrapadatayā tattatpadānāṃ prāptestrivāraṃ pāṭho 'narthakaḥ prāpnoti, savanaparatvetu savanānāṃ bhedena tattadrūpeṇa tattaddevatāpītasomasaṃbandhisavanasaṃbandhyavayavaprakāśanāya sa pāṭhaḥ sārthaka iti pītapade lakṣaṇāyāḥ somasavanasaṃbandhiparatve 'syāṃ śākhāyāṃ nirṇīte upasaṃhāranyāyena bhāṣyodāhṛtamantre 'pi tathaiva nirṇayo yuktaḥ /
etāvāṃstu viśeṣaḥ ------- vasumadgaṇādipadānāṃ asiddhavibhāgakaraṇapūrvako vyavasthayā tattatsavane viniyogo bhāṣyodāhṛtaḥ /
taittirīyetu yathāsavanaṃ vibhāgasya svata eva siddhatvādyathāliṅgaṃ vyavasthāmātramiti tatpuruṣeṇaivātra siddhānta iti bhāvaḥ //

atraca "sarveṣāṃ vaikamantryamaitiśāyanasya bhaktipānatvāt savanādhikāro hī"ti siddhāntasūtre aitiśāyanagrahaṇādanyarṣeraikamantramiti mataṃ na jaimineḥ, tasyatu yathādevataṃ vā tatprakṛtitvaṃ hi darśayatītyādyapūrvapakṣanirākaraṇāyottarasūtrapratipāditohapakṣa eveti bhramaṃ nirākartumāha -------- kalpasūtreti //

yohyuttarasūtreṇa jaimininā ūhapakṣa uktaḥ, sa kalpasūtrakāramatatvenoktaḥ, paramatatvenokto 'pyaikamantryapakṣaḥ svasiddhānta eva yuktisiddhatvādato mīmāṃsānyāyavirodhe pūrvapakṣamūlatvāt kalpasūtrakāravacanasyānanuṣṭhānalakṣaṇamaprāmāṇyamityarthaḥ / ataeva --------- atrānte uktaṃ bhāṣyakāreṇa evamaitiśāyana ācāryo manyate sma / asmākamapyetadeva matam / ācāryagrahaṇaṃ tasmādāgatamiti saṃkīrtyarthamiti / prayojanaṃ spaṣṭatvāt noktam

//

iti viṃśaṃ ekādaśādhikaraṇopasaṃhārādhikaraṇam //

- - - - - - //

iti śrīkhaṇḍadevāntevāsikavimaṇḍanaśaṃbhubhaṭṭakṛtāyāṃ bhāṭṭadīpikāprabhāvalyāṃ tṛtīyādhyāyasya dvitīyaḥ pādaḥ // //

<B1> atha tṛtīyaḥ pādaḥ / (1 adhikaraṇam / ) (a.3 pā.3 adhi.1)

śruter jātādhikāraḥ syāt / Jaim_3,3.1 /

evaṃ liṅgaviniyoge nirūpite idānīṃ vākyādiviniyogo nirūpyate / tatra vākyaṃ nāma aṅgatvaghaṭakībhūtaparoddeśyatākṛtikārakatvānyatarapadārthakalpanānukūlaśrutapadasannidhiḥ / asti cedaṃ dhenurdakṣiṇā, uccairṛcā kriyate, prayājaśeṣeṇetyādau / atra kalpanāśabdena karmatvakaraṇatvādiviṣayakaṃ saṃsargavidhā lakṣaṇādisādhāraṇyena śaktijanyapadārthopasthitibhinnabodhamātraṃ vivakṣitaṃ / tena dhenurdakṣiṇetyādau saṃsargavidhayā bhāsamānakaraṇatāke nāvyāptiḥ / vastutastu subantapadayoḥ parasparānvayasyāvyutpannatvādavaśyakalpyabhāvanānvayānurodhena dhenuriti prathamayā karaṇatvalakṣaṇāddakṣiṇāpadena ca tatkāryavṛttikarmatvalakṣaṇātkalpanāpadena lakṣaṇājanyopasthitirevābhipretā / uccairityādau luptavibhaktyarthasya karaṇatvasya prātipadikenaiva lakṣaṇānnā'vyāptiḥ / athavoccairityādau karaṇatvasya saṃsargavidhayaiva bhānopapatteḥ kalpanāpadenobhayaṃ vivakṣitam / prayājaśeṣeṇetyādau tṛtīyayā karmatvasya dhātunā karaṇatvasya lakṣaṇātkalpanā sphuṭaiva / śrutapadasannidheśca yogyatājñānaṃ vinā karmatvādikalpakatvānupapatteryogyatārūpaliṅgānumāpakatvam / śrutasyaiva padasya karmatvādilakṣakatvāṅgīkāreṇa tadvācakapadarūpaśrutikalpakatvābhāve 'pi ca śrutapadasya tattātparyakatvarūpadharmavaiśiṣṭyarūpeṇa kalpanāt śrutikalpakatvopapattiḥ / ataśca vākyaṃ liṅgaṃ śrutiṃ ca kalpayitvāṅgatve pramāṇam / tadiha jyotiṣṭome śrutinoccairṛcākriyata ityādinā vākyena vidhīyamānasyoccaiṣṭvāderuddeśyasamarpakena ṛgādipadena kiṃ ṛ gādīnāṃ mantrāṇāmevoddeśyatvaṃ pratipādyate uta trayo vedā ajāyantetyādyupakramasthārthavādavaśena lakṣaṇayā ṛgvedādivihitakarmāṅgabhūtamantramātrasyeti cintāyām / upakramasthasyāpi vedapadasya guṇabhūtānyaparārthaṃvādasthatvena pradhānabhūtavidhyuddeśasthaṛgādipade niḥsandigdhe 'ṅgaguṇavirodhanyāyena lakṣaṇātātparyagrāhakatvāyogādvedapada eva tadekadeśaṛgādilakṣaṇā / vastutastu -------- vedaśabdasyāvayave 'pi na lakṣaṇā; vedatvasya pratyekavṛttitvāt / itarathā śūdrasyaikavākyaśravaṇe doṣānāpatteriti prāpte ------- upakrame vedapadaśravaṇenaitāvadavagamyate nūnamatra vedasya stūyamānatvāduddeśyatvaṃ vidheyatvaṃ vā tasyāvaśyaṃ vākye vivakṣitamiti / tatra ca vidheyasya uccaiṣṭvāderlābhātpariśeṣādeva tasyoddeśyatvāvagatervastuto ṛgādipadamanuvāda eva saduddeśyaparam / ataścāsañjātavirodhina upakramasthasya vedapadasyaiva tātparyagrāhakasya sattvāt ṛgādipade tatpracuratvena ṛgvedādivihitakarmāṅgabhūtamantralakṣaṇā / na copakramāvagatasyāpi apacchedādhikaraṇanyāyena pareṇa bādhaḥ; tasyeha, vidheḥ stutisāpekṣatvenārthavādaikavākyatāyā āvaśyakatvāt pūrvavirodhena parasyānutpannatvādevāpravṛtteḥ / na ca vedatvasya ṛgādiṣvapi paryāptatvādupakramāvirodhaḥ; vedatvasya mantrabrāhmaṇasamudāyātmake granthaviśeṣe eva paryāptatvenāvayavaparyāptatvābhāvāt, itarathā ekavākyādhyayanenāpi adhyayanavidhyarthasaṃpattyāpatteḥ / śūdrasyaikapadaśravaṇaniṣedhastu vṛntākāvayavādiniṣedhavannānupapannaḥ / yathācaitādṛśaviṣaye niṣedhasya vidhyapekṣayā vailakṣaṇyaṃ, tathā kaustubhe draṣṭavyam / tasmādupakramānusāreṇa ṛgvedavihitakarmāṅgabhūtamantrāṅgatvamevoccaiṣṭvādīnām / evaṃ ca vedatvasya prakaraṇasthavākyamātreṣu aparyāptatvātprakaraṇena vākyasya svaviṣaye upasaṃhārānupapattervedatvāvacchinnavihitakarmamātroddeśena vākyena svaravidhānāvagateḥ prakaraṇabādhe 'pi na kṣatiḥ // 1 // 35 // //

iti prathamamuccaistvādīnāṃ vedadharmatādhikaraṇam //

<B2> oṃ ----- liṅgasya śrutikalpanayā viniyojakatvāt śrutipādānantaranirūpaṇīyatvasyeva vākyādīnāṃ caturṇāṃ liṅgaśrutikalpanayā viniyojakatvena liṅgapādānantaramevāvasaralābhāt nirūpaṇīyatvamityevamavasararūpāmanantarasaṅgatiṃ darśayan liṅgakalpakapramāṇagamyaviniyogopayogicintanasya pādārthatvaṃ pratijānīte --------- evamiti //

vākyādītyādipadena vākyaprakaraṇasthānasamākhyānāṃ caturṇāmihaiva pāde viniyojakatvanirūpaṇāt pādaprayojakatvasūcanena yat prakāśakāraiḥ vākyasya vicāryabāhulyena pādaprayojakatvaṃ prakaraṇādīnāṃ tadabhāvānna pādaprayojakatvam; teṣāmekaikādhikaraṇamātravicāryatayā vicāryabāhulyābhāvāt, balābalādhikaraṇacintāyāstu sarvasādhāraṇyādityuktaṃ tat --------- parāstam; caturṇāṃ pramāṇānāmiha nirūpaṇe upajīvyatayā prāthamyāccāvaśyakaprathamavākyavicārānuniṣpādite vicāryabāhulyasya tatprayojakatve pramāṇābhāvena sarveṣāmeva pādaprayojakatvasya nivārayitumaśakyatvādityarthaḥ /
tatroddiṣṭapramāṇacatuṣṭayamadhye upajīvyatvena prathamaṃ vākyakṛtaviniyogasya nirūpaṇāt //

bhāṭṭabhāskare padaikavākyatāvākyaikavākyatānyatarasvarūpaṃ vākyalakṣaṇaṃ kṛtamapi 'uccaiḥ ṛce' tyādau ṛgādimantradharmatvapūrvapakṣe 'pyetadvākyapramāṇaviniyojakatvasyaivāṅgīkāreṇa tatrāvyāpteḥ siddhānte 'pica padaikavākyatāyā uddeśyaviśeṣasamarpakatve 'pi viniyogasyoccairādivākyapramāṇakatvenaivāṅgīkārādavyāptera- yuktamityabhipretya svayaṃ vākyalakṣaṇamāha -------- tatra vākyaṃ nāmeti //

śrutapadasannidhiriti //

śrutayoḥ padayorekānvayabodhopayogisannidhiviśeṣeṇoccāraṇamityarthaḥ /
śrutāvativyāptivāraṇāya ------- kalpanānukūleti //

liṅge 'tivyāptivāraṇāya ------- śrutapadasannidhiriti padadvayopādānam //

asticedamiti //

uccaistvadhenvabhighāraṇavṛttikaraṇatvasya dakṣiṇāprayājaśeṣaṛgvṛttikarmatvasya ca kalpanā tadanukūlatvaṃ tādṛśapadasannidherityasti lakṣaṇamityarthaḥ / saṃsargavidhayeti //

dakṣiṇāśabdenānatisādhanadravyavācinā samabhivyāhṛtasya dhenuśabdārthasya nīlo ghaṭa ityatrevābhedenānvaye dhenorānatisādhanadravyābhedasaṃsargavidhayā ānatisādhanatāpratītiḥ, evamuccairityatrāpi ṛcaḥ karaṇatve tatsamabhivyāhṛtoccaiḥ padārthasyābhedenānvaye abhedarūpasaṃsargabalāt karaṇatvamuccaistvasya pratīyata iti saṃsargavidhayā bhāsamānakaraṇatāke nāvyāptirityarthaḥ / vakṣyamāṇaśrutikalpanasya saṃsargavidhayā bhāsamānakaraṇatāsthale vaktumaśakyatvāt śrutito daurbalyānāpatteḥ pakṣāntaramāha -------- vastutastviti //

lakṣaṇājanyopasthitireveti //

yadyapi "trivatsaḥ sāṇḍaḥ somakrayaṇaḥ" ityādau vākyīyaviniyoge somakrayasādhanatvaṃ lyuṭaivāvagamyata iti na tatra lakṣaṇājanyopasthitireveti niyantuṃ śakyate; tathāpi lyuṭaḥ sādhanatāśrayadravyavācitvenāṅgatvaghaṭakībhūtaniṣkṛṣṭaśaktirūpakārakānabhidhānāt sāṇḍena somakrayaṃ bhāvayedityevaṃvidhavibhaktyarthalakṣaṇāvaśyakatvānna doṣa iti bhāvaḥ //

prakaraṇādīnāṃ trayāṇāmagre svarūpalakṣaṇayorabhidhāsyamānatvena tānyupekṣya vākyasyaiva liṅgaśrutikalpakatvaṃ darśayati ------- śrutapadeti //

padārthānāmanvayayogyatāstītyevaṃ yogyatājñānaṃ vinetyarthaḥ /
tattātparyakatveti //
dhenurityādipadāni dhenvā dakṣiṇākāryaṃ sādhayediti padarūpatayā paṭhitānītyevaṃ śrutikalpakatvamityarthaḥ /
evaṃ liṅgaśrutī kalpayitvā vākyaṃ pūrvapakṣe siddhānteca viniyojakatayāviśiṣṭamiti tasya viniyojakatvaṃ vākyāntarādhikaraṇenaiva siddhamityataścetyanena sūcayitvā tadgamyaviniyogopayogyuddeśyatāvacchedaka- nirūpaṇārthametatpādādhikaraṇanirūpaṇamiti sūcayitumudāharati --------- tadiheti //

ityādineti //

ādipadena 'upāṃśu yajuṣā, uccaiḥ sāmnā' ityanayoḥ saṃgrahaḥ / tathā "prajāpatirvā imāṃstrīnvedānasṛjata ta enaṃ sṛṣṭānādhinvaṃstānabhyapīḍayattebhyo bhūrbhuvaḥ svarityakṣaradbhūrityṛgbhyo 'kṣaratso 'yaṃ loko 'bhavat bhuvariti yajurbhyo 'kṣaratso 'ntarikṣaloko 'bhavatsvariti sāmabhyo 'kṣaratsvargo loko 'bhavattadyapṛkta ulbaṇaṃ kriyeta gārhapatyaṃ paretya bhūḥ svāheti juhuyādayaṃvai loko gārhapatyoyaṃ loka ṛgvedastadvāva imaṃ ca lokamṛgvedaṃ svena rasena samardhayati / atha yadi yajuṣṭa ulbaṇaṃ kriyetānvāhāryapacanaṃ paretya bhuvaḥ svāheti juhuyādantarikṣaloko 'nvāhāryapacano 'ntarikṣaloko yajurvedaḥ tadvā vāntarikṣalokaṃ ca yajurvedaṃ ca svena rasena samardhayati atha yadi sāmata ulbaṇaṃ kriyetāhavanīyaṃ paretya svaḥsvāheti juhuyāt svargo vai loka āhavanīyaḥ svargo lokaḥ sāmavedastasmādvai svargaṃ lokaṃ sāmavedaṃ ca svena rasena samardhayatī"ti tāṇḍakibrāhmaṇaprathamādhyāyapañcamakhaṇḍagataprāyaścittabhāgānāmapi jñeyam / uddeśyasamarpaketyanena pūrvapakṣe siddhānte coddeśyasamarpakamṛgādipadameva natu siddhānte vedaśabda ityukte tadarthaviśeṣamātrasya vicāra ityarthaḥ //

pratipādyata iti //

tataśca ṛṅmantreṇa yatkriyate taduccairityarthena yajurvedotpannānāmapyṛcāmuścaiṣṭvameva na tūpāṃśutvamityarthaparyavasānamityarthaḥ / upakramasthārthavādeti //

"prajāpatirvā idameka āsīt sa tapo 'tapyata tasmāttapastepānāntrayo devā asṛjyantāgnirvāyurādityaste tapo 'tapyanta tebhyaḥ tapastepānebhyo hi trayo vedāḥ asṛjyanta agneḥ ṛgvedo vāyoḥ yajurveda ādityāt sāmavedaḥ" iti bhāṣyalikhita upakramasthārthavādaḥ / tatra dvitīyāṣṭakatṛtīyapraśnanavamānuvāke "idaṃ vāgrenaiva kiñcanāsī"diti taittirīyabrāhmaṇagatatepānaśabdārtho vedabhāṣye tapaḥ kṛtavāniti tepānaḥ tasmāditi darśitaḥ / tadvadihāpi tapastatāpetyarthe liṭaḥ śānaci etveca kṛte tepānaśabdaṃ prasādhya tadartho draṣṭavyaḥ /mantramātrasyeti //

tataśca ṛkśabdasya vedaparatvāt ṛgvedena yatkarma kriyate taduccairiti vihite uccaistvasya sākṣātkarmaṇi niveśāsaṃbhavena tadvedavihitakarmāṅgabhūtamantradvārā niveśāt tadvedavihitakarmāṅgamantramātrasya uccaiṣṭvamityarthāt yājurvaidikakarmāṅgabhūtādhvaryupaṭhyamānarkṣu noccaiṣṭvam, apitu upāṃśutvamevetyarthaparyavasānamityerthaḥ / mātraśabdo 'vadhāraṇārthe / tatra vidheyāyā uccaiṣṭvabhāvanāyāḥ sannihitānanyapare uddeśyapratipādake saṃbhavati na tāvadarthavādagataṃ vedapadamuddeśyaparaṃ vaktuṃ śakyam / atha tatpratipādakatvāsaṃbhave 'pi tasya tātparyagrāhakatvāṅgīkārādṛgādipadameva lakṣaṇayā tatparamityucyeta, tathāpi śrautārthasyaiva ṛgādyekatvoddeśyaghaṭakatvopapatternānvayānupapattestadbījatvam / yadyapivā ṛgādipadavedapadayoḥ parasparaviruddhārthakatvāt arthavādagatavedapadasamabhivyāhārānupapattirbījatvena saṃbhavati tathāpi vedapada eva sā yuktetyabhipretya pūrvapakṣamāha -------- upakramastheti //

niḥsaṃdigdha iti //

"ṛcaḥ sāmāni yajūṃṣī"ti vede mantra eva prayogāt dvitīye prasādhitatvācca niḥsaṃdigdhatve ukte aktrādhikaraṇāviṣayatā sūcitā / etena --------- ṛgvedaḥ ṛkśākhetyādāvṛgādipadānāṃ vede 'pi prayogāt sāmānyaviśeṣabhāvenānvayopapatteḥ pūrvapakṣānudayaḥ --------- parāstaḥ; mantramātraparatve niścite etādṛśaprayogāṇāṃ bhūmropapatterityarthaḥ //

nanu -------- "mukhyaṃ vā pūrvacodanāllokava"diti dvādaśādhyāyādhikaraṇe mukhyajaghanyayordharmavipratiṣedhe sati mukhyadharmānugrahasya vakṣyamāṇatvāt tannyāyena prakṛte 'pyarthavādasya mukhyatvātsa evānuroddhavya iti kathaṃ pūrvapakṣa ityata āha -------- aṅgaguṇeti //

yathā "ya iṣṭye" ti vākyena dīkṣaṇīyādīṣṭisomapradhānayāgayorvihitasya parvakālasya ekādidīkṣāpakṣe virodhe sati dīkṣaṇīyāderaṅgabhūtatvena tadīyakālaṃ bādhitvā mukhyasomayāgakālānugraha evā "ṅgaguṇavirodhe ca tādarthyā"diti pūrvādhikaraṇanyāyāpavādatayā vakṣyate, tadvadihāpi mukhyatve 'pi pradhānabhūtavidhigatapadānugraha eva yukta ityarthaḥ //

vastutastu --------- vedatvasya paryāptatvena vyāpyadharmāvacchinnasaṃbandhino 'pi vidheyasya vyāpakadharmavat saṃbandhitvena stutyupapatterna lakṣaṇā / nahi vedatvaṃ mantrabrāhmaṇātmake granthe paryāptam; tathātve dvitrivākyādhyetari śūdre vedādhyayananiṣedhaprayuktadoṣānāpatteḥ /astu vā tat /tathāpyavayavasaṃbandhino 'pi vidheyasya paraṃparayā avayavisaṃbandhasyāpi sattvādapāṃ stutyā vetasāvakāstuterivehāpi vedapadena stutyupapatternaiva virodhaḥ /yena tadanupapattyā ṛgādipade lakṣaṇāvaśyiketyabhipretyāha -------- vastutastviti //

tataśca ṛṅmantrasādhyakāryoddeśenoccaiṣṭvādividhānam; lakṣaṇāyāṃ pramāṇābhāvādityarthaḥ / vedaśabdastāvadarthavādasthito 'pi prathamopasthitatvāt svārthasya stutiviṣayatvaṃ bodhayannavidheyasya stutyayogāt vidheyatvena pratibhāsamāno 'pi uccaiṣṭvādividheyāntarasattvena tadanākṣipan pariśeṣāduddeśyatāghaṭakatāṃ bodhayati / ataśca vedapadārthasyoddeśyaghaṭakatve 'saṃjātavirodhitvena niścite taduddeśenaivāgre vidheyaniścayāt paścādupanipatadṛgādipadaṃ na svārthasyoddeśyatāghaṭakatvabodhanāyālamiti jaghanyatvāt sañjātavirodhitvādanuvādarūpatvādyo hotā so 'dhvaryurityatrādhvaryupadamiva lakṣaṇāṃ bhajate / ataeva -------- vidheruddeśyāpekṣāyāṃ prathamopasthitārthavādonnītavedarūpoddeśyalābhe 'pi tasya stutiviṣayatvenānvitasyoddeśyaghaṭakatvenānvayāyogādu- pasthāpakapadāntarāpekṣāyāṃ samabhivyāhārādupasthitaṛgādipadānāmeva lakṣaṇayā tadupasthāpakatve na ko 'pi virodhaḥ / ataścāpekṣākrameṇargādipadānāṃ pramāṇāntaropasthitoddeśyatāghaṭakatvasyāpramāpaṇāttadviṣaye 'nutpattilakṣaṇo bādha evopakramagatavedapadānurodhenāvagamyate /ataeva ayamaprāptabādhatvena vyavahṛtaḥ /ataeva vidheḥ pradhānabhūtasya vedapadārthoddeśyatāghaṭakatve 'pi avirodhāt viruddhargādipadānāṃ vidhyantarbhāvānnāṅgaguṇanyāyāvatāraḥ /ataeva yatra some prādhānyasya dīkṣaṇīyādiṣvaṅgatvasya ca mānāntarasiddhatvāt pūrvottarapadagatabalābalānapekṣā tatraiva saḥ //

yattu ----- ya iṣṭyetivākye iṣṭipadasyopakramagatatvaṃ somapadasyopasaṃhāragatatvaṃ ca tatrottarasyāpi pūrvāvirodhena kāryāntaraparatvāsaṃbhavāt parasyāpi śakyārthaparatvāt tasya ca prādhānyāt bhavatyevopakramanyāyabādhako 'ṅgaguṇavirodhanyāya iti prakṛte tannyāyāpravṛtteḥṛgādipadaṃ tatprāyavede lākṣaṇikamityabhipretya siddhāntamāha ------- upakrama iti //

vākya iti //

agrimetiśeṣaḥ /
mantralakṣaṇeti //
yadyapi vedamātralakṣaṇayāpyānarthakyatadaṅganyāyena mantropasthitisaṃbhave na tadantalakṣaṇāyāṃ prayojanam; tathāpi lakṣaṇāvaśyakatve kimiti nyāyakṛtā vilambopasthitiḥ soḍhavyetyabhiprāyeṇa tadantalakṣaṇoktiḥ /
atra caikavākyatve upakramanyāyasya prābalyam /
yatra tu ya iṣṭyetyādau yajeta so 'omāvāsyāyāmityāditantrapadānāṃ pratyekamanuṣaṅgeṇa vākyatrayābhyupagamāt bhinnavākyatvaṃ tatra parasparanairapekṣyeṇāvagatitrayasyātmalābhādyuktamiṣṭikālabādhakatvamiti yat bhinnavākyatvābhyupagamenāṅga- guṇavirodhanyāyaviṣayopapādanaṃ prakāśakārāṇāṃ, taddūṣaṇaṃ kaustubhe draṣṭavyam //

nanu ------- yathā "paurvāparye pūrvadaurbalya"miti ṣaṣṭhādhikaraṇe "yadyudgātāpacchindyāt adakṣiṇena yajeta yadi pratihartā sarvasvadakṣiṇeneti" vihitaprayogayoḥ paurvāparyanimittajñānena prāptayoḥ pūrvābādhenottarasyānutpattestadupamardenaivātmalābhātpūrvādbalīyastvaṃ vakṣyate, tatheha kiṃ na syādityāśaṅkate -------- naceti //

pariharati ------- tasyeti //

tasyetyasya nyāyasyetyanenānvayaḥ / yatra hi parasya sāmagrīsattvena svaviṣayapramājanakatvamapratibaddham, tatra tasyārthāntare pūrvasāpekṣatve 'pi svaviṣayapramotpatteḥ pratibandhādutpannena pareṇa svāvirodhiviṣayaparatvamupakalpya svavirodhiviṣaye mithyātvabodhanādyuktastatra pūrvabādhaḥ / prakṛte tvekavākyatayā aikārthyālocanavelāyāṃ tadanurodhena tadavirodhiviṣayatayaiva uttarasyotpatsyamānatvenotpannatvābhāvānna bādhasaṃbhava iti na tannyāyapravṛttirityarthaḥ //

itaratheti //

nahi dvitrivākyādhyayanena pārāyaṇādividhyarthamanuṣṭhitaṃ manyante, ato mantrabrāhmaṇayoḥ vedanāmadheyamitivacanācca tāvatsamudāyātmakagranthavṛtti vedatvamityarthaḥ //

nanu ------- kūṣmāṇḍaṃ dadyāditi vidhau nāvayavadānamātreṇa śāstrārthasiddhiḥ niṣedhetvavayavabhakṣaṇamātreṇāpi tatsiddhiriti vaiṣamye kiṃ bījamityata āha ------- yathāceti //

vidhivākye jātestadavacchinnāvayavivyakteśca sādhanatvaṃ śrautaṃ tadākṣiptañca jātyanavacchinnānāmapyavayavānāṃ / avayavāvayavisādhanatvayoścaikapadopādānādupādeyagatatvena ca sāhityasya vivakṣitatvānnāvayavopādānamātreṇa śāstrārthasiddhiḥ / ataeva sāhityarūpāṅgāsaṃbhave vidhyādau tanmātropādānamiṣṭameva / niṣedhetvanuvādyagatatvena sāsāhityasyāvivakṣitatvādavayavabhakṣaṇamātreṇāpi pratyavāya iti śūdrasya dvitrivākyādhyayane 'pi doṣaḥ / pārāyaṇādau samastagrahaṇamiti siddhe yatra brahmayajñādau pratyahaṃ samastavedapāṭhāsaṃbhavastatraikadeśagrahaṇe 'pi na kṣatiriti kaustubhe draṣṭavyamityarthaḥ / evañca vedaikadeśatvādṛgādīnāmupakrama eva "agneḥ ṛgveda" ityādinā vedānāmṛgādisaṃbandhasya kīrtitayā nātyantaparityaktopakramārthatvācca "ṛgbhiḥ pūrvāhṇe divi devar iyate / yajurvede tiṣṭhati madhye ahnaḥ / sāmavedenāstamaye mahīyate / vedairaśūnyaḥ tribhireti sūryaḥ / " ityādau vedaśabdāt vedairitibahuvacanācca ṛgādiśabdānāṃ vede lakṣaṇāyā dṛṣṭatvācca "ṛcaḥ sāmāni yajūṃṣi" iti prakṛtya "saiṣā trayyeva vidye"ti nirdiṣṭasya śabdasya traividyo 'yaṃ brāhmaṇa iti vedatrayābhijñanirdeśe vedaparatayā lokānāṃ prayogeṇa ṛgādiśabdānāṃ vede lakṣaṇāyā lokasaṃmatatvācca upakramagatā vedā upasaṃhāragataiḥ prāyaścittavākye madhyagatairvā ṛgādiśabdaiḥ śakyante 'nuvaditum / tataścarcā yatkriyate vidhīyate taduccaiḥ kartavyamiti kartavyapadādhyāhāreṇa tattadvedavihitakarmamātrāṅgatvamiti siddhāntamupasaṃharati -------- tasmāditi //

prayojanaṃ mayā sūcitamapi prakaraṇasya vākyasaṃkocakatvānupapattipradarśanavyājena prayojanāntaramapi svayaṃ sūcayati --------- evaṃ ceti //

spaṣṭor'thaḥ //

tataśca pūrvapakṣe ṛṅmantrasādhye jyotiṣṭomikakāryamātre uccaiṣṭvādi, siddhānte tu tattadvedavihitakarmamātra iti prayojanaṃ sūcitam // yetu -------- asminnadhikaraṇe upasaṃhāraprābalyamicchantaḥ upakramaprābalyānaṅgīkāreṇātratyena "dharmopadeśācca nahi dravyeṇa saṃbandha" iti guṇasūtreṇa darśitāmuccaiḥ sāmneti vākyavaiyarthyānupapattimeva mukhyahetutvenāṅgīkṛtya siddhāntamupapādayanti, te mīmāṃsakamūrdhanyairevopakramaparākramavāde śikṣitāḥ tatraiva1 draṣṭavyāḥ //

iti prathamamuccaistvādīnāṃ vedadharmatādhikaraṇam //

- - - - - - <B3> 1. tatra hi ṛcyadhyūḍhaṃ sāma gāyatīti ṛgārūḍhānāmeva sāmnāṃ gānāt uccairṛcā kriyate iti vidhinaiṃva gatārthatvāt ayaṃ vidhirvyartha ityāśaṅkya ṛganārūḍhānāmapi stobhādisāmnāṃ vartamānatvānna tadvaiyarthyamiti samāhitam //

<B1> (2 adhikaraṇam / ) (a.3 pā.3 adhi.2)

guṇamukhyavyatikrame tadarthatvān mukhyena vedasaṃyogaḥ / Jaim_3,3.9 /

yājurvedike ādhāne sāmavedapaṭhitāni vāravantīyādīni sāmānyaṅgatvena śrutāni / teṣu sāmavaidikaḥ svaraḥ svavedanibandhanatvācchīghramupasthito na tu pradhānavidhinibandhano yājurvedikaḥ, pradhānaikavākyatāpekṣatvena vilambopasthitatvāditi prāpte -------- sāṅgasyaivādhānasya yajurvedena vidhānādaṅgeṣu vilambopasthitirapyayaṃ pradhānāśritatvādbalīyān / atasteṣu yājurvedika eva svara upāṃśutvamiti bhāṣyakāraḥ / vārtikakārastu ------ prayogavidhyāśritasvarasya pradhāne śrutasyāpyaṅge kalpyatvena daurbalyamava; itarathā jyotiṣṭomāṅgabhūtahautrāderapyadhvaryukartṛkatvāpatteḥ / vāravantīyasyāpi yajurvede vāravantīyaṃ gāyatīti viniyogavidherāmnānāccaivañcintanīyam / yatra vedāntare utpattirvedāntare ca viniyogastatra vāravantīyādau kaḥ svara iti cintāyām / utpatteḥ pūrvabhāvitvādasañjātavirodhitvena tannibandhana eva svaro balīyān / ataśca ṛcā ṛgvedena kriyate utpādyata iti śrutyartha iti prāpte ------- āmnānamātreṇa mantrasya prayojanānavagamena prayojyatvānavagateḥ svarānapekṣatvādviniyogottarakālameva svarasaṃbandhātkriyata ityasya prayujyata ityarthāvagateḥ prayogasya ca viniyogādhīnatvena viniyogasyaivāvyavahitapūrvaṃ puraḥ sphūrtikatvāttadvidhinibandhana eva svaro 'sat bādhike 'nuṣṭheyaḥ ------- ityāha // 3 // 36 //

// iti dvitīyaṃ ādhānagānasyopāṃśutādhikaraṇam //

<B2> pūrvādhikaraṇe uccaiṣṭvādividhau ṛgādipadārthe nirṇīte tatprasaṅgāttadanantaraśrutakaroteḥ ṛceti tṛtīyāntapadasamabhivyāhārādṛgvedādikaraṇakavyāpārābhidhāyitve 'pi sa kiṃ pāṭharūpotpattiruta viniyogo vā tataśca ṛgvedena yadutpādyate viniyujyate vetyarthādutpattiviniyoganibandhano 'ṅgeṣu svaraḥ athavā -------- prayogavidhānarūpo vā /
tataśca yattena prayujyate anuṣṭhāpyate ityarthāt prayogavidhinibandhano vā svara ityevaṃ karotyarthaviśeṣavicārātprāsaṅgikīṃ, athavā -------- utpattividhivedanibandhanasvarajñānasya prāthamikasya balavattvāpavādādāpavādakīmanantarasaṅgatiṃ vākyaviniyogopayogyuddeśyatāvacchedakatvaghaṭakaviśeṣa- cintanātpādasaṅgatiṃ ca spaṣṭatvādanuktvā viṣayaṃ darśayati --------- yājurvaidika iti //
vasantādivākyena ādhānasya dvitīye prasādhitatvāt tasyaca yajurvede pāṭhādyājurvaidikamādhānamityarthaḥ /
vāravantīyādīti //

"ya evaṃ vidvānagnimādhatte" ityanuvādasarūpavākyenādhānamanūdya "ya evaṃ vidvānvāravantīyaṃ gāyati" "ya evaṃ vidvānyajñāyajñīyaṃ gāyati" "ya evaṃ vidvānvāmadevyaṃ gāyati" ityādisāmavedapaṭhitavākyairviniyogavidhirūpairviniyuktānītyarthaḥ /

evaṃ sthite bhāṣyakāreṇa likhite "ya evaṃ vidvā" nityādhānavākye utpattividhitvālekhanabhrameṇotpattividhitvābhāvaparyanuyogakaraṇaṃ prakāśakārāṇāṃ apāstam; bhāṣyakṛtā vāravantīyādividhau śeṣitayopasthāpanārthamanuvādarūpasyaiva tasya vākyasya lekhanāditi kaustubhe pūjyapādaiḥ sūcitaṃ draṣṭavyam /
prayogavidherviniyogotpattisāpekṣatvāttayoḥ pūrvabhāvitvāt pūrvādhikaraṇanyāyenāsaṃjātavirodhitvāt śīghropasthitikatvācca tadvedanibandhana evasvaraḥ, natu pradhānasvara upāṃśutvam /
ataeva prayogavidhestatsāpekṣatvāt na tatrāpacchedanyāyaḥ, trayāṇāṃ madhye teṣāṃ sāmarūpāṅgaviṣayatvāt aṅgaguṇavirodhanyāyo 'pi na /
nahi pradhānabhūte ādhāne upāṃśutvasya bādhaḥ pūrvapakṣe //

kiñca utpattiviniyogayoḥ pratipadārthaṃ bhinnatvāttannibandhanasvarasya viśeṣavihitatvenaca anekāṅgapradhānasādhāraṇaprayogavidhisvarāt sāmānyavihitādanyatra sāvakāśāt balīyastvānna pradhānasvara ityabhipretya pūrvapakṣamāha --------- teṣviti //

yadyutpattiviniyogakāle svarāpekṣā bhavet, tadā upakramaprābalyanyāyāttatsvaraniyamo bhavet, na tadasti; svarasya prayogaviśeṣaṇatayā kālādivatprayoga evāpekṣitatvāt /
yadyapi vā na tadviśeṣaṇatvam, apitu prayogavidhyanantaramanuṣṭhānāya tasyāpekṣetyucyeta; tathāpi tadapekṣādaśāyāṃ prayogasyaivāvyavadhānena pūrvamupasthitatvātprameyabalābalasyeva tasyaiva prābalyam /
ataśca aṅgadharmasyāpyupāṃśutvasya yājurvaidikapradhānaprayogavidhirūpasamānapramāṇakapradhānavṛttitākatvātpradhānapratyāsannatvena tasyaiva prābalyamiti prayojyatayā avagatānāṃ mantrāṇāṃ svarāpekṣānurodhena prayogavidhinibandhana eva svara upāṃśutvamityabhipretya bhāṣyakāraḥ siddhāntamāha -------- sāṅgasyaiveti //

vārtikakārastviti //

asyetyasyāhetyanenānvayaḥ /
na prayogavidhirnāma vede pārthakyena kvacicchrutaḥ, aṅgavākyānāmeva pradhānavākyaikavākyatāpannānāṃ prayogavidhiśabdena vyavahārāt /
ataśca tattadvākyānāṃ svavedenaiva vedaviśeṣāvadhāraṇādyatrāṅgapradhānānāmekavedasthatvaṃ tatra prayogavidhinibandhanasvarāṅgīkāre 'virodhānnaiva kaścana vicāraḥ /
yatrāpi nānāvedasthatvaṃ tatrāpi prayogavidheḥ pradhānāṃśe anyavedīyatvenānyasvarāpādakatvādaṅgāṃśe ca vedāntarīyatvenotpattiviniyogavidhyanukūlasvarasyaivāpādānānna vicāraḥ //
naca -------- aṅgasya prayogavidhivedanibandhanasvarāntarāviṣayatve 'pi svarasya kālādivatprayogānvayitvāt tasya cāṅgapradhānasādhāraṇatvāt pradhānānvayisvarasyaiva vedāntarīyāṅgeṣu niveśopapattervedāntarīyaviniyogavidhinibandhanasvarasya bādhopapattiḥ -------- iti -------- vācyam; pradhānavidhinibandhanasvarasya pradhānoddeśenaiva vihitasyāṅgeṣu kalpyatvena tena kḷptotpattiviniyogavidhinibandhanasvarasya bādhānupapatteḥ /
anyathā jyotiṣṭome samākhyāprāptādhvaryurūpakartuḥ prayogānvayitvenāṅgapradhānasādhāraṇyāt hautrastotrādāvapi tadaṅge adhvaryukartṛtvāpattyā hotrādikartṛkatvabādhāpattiḥ /
ato yathātrādhvaryukartṛtvasya kalpyatvāttaddhautrādisamākhyāprāpitakḷptahotrādikartṛtvena bādhaḥ tadvadihāpi kalpyatvātpradhānasvarasya bādha eva /
ataeva kḷptakalpyatvābhyāmeva śyene udgātṛmātrakartṛkatvabādhena nānākartṛtvasiddhirvakṣyate //
vastutastu -------- ādhānasāmnāṃ pāṭhāparaparyāyotpattireva sāmavede, vāravantīyaṃ gāyatītyādiviniyogavidhistu yajurveda eveti nātra virodho 'pi /
ata upāṃśutvasya pradhānamātroddeśena vihitasyāṅgeṣu kalpanīyatvātpradhānaprayogavidheśca vedāntarīyāṅgāṃśe yājurvaidikatvābhāvena svata upāṃśutvāprāpakatvānnādhānasāmasūpāṃśutvasiddhiḥ /
ata evaṃ cintanīyamityāha vārtikakāra ityarthaḥ /
ataḥ prayogavidhivedanibandhanasvaropapādanaṃ bhāṣyakārakṛtamayuktamityupekṣya yaccintanīyaṃ tat darśayati -------- yatra vedāntareti //

utpādyate iti //

ajñātaṃ prajñāpyata ityarthaḥ /
viniyogottarakālameveti //
prayojyatve 'vagate satyapekṣayetiśeṣaḥ /
avyavahitapūrvamiti //

prayogakāle utpatteḥ vyavahitatvena viniyogasyāvyavahitapūrvamityarthaḥ //

nanu tarhi tulyanyāyatvāddarśapūrṇamāsāṅgeṣu jyotiṣṭomāṅgastotraśastrādāvapi viniyogavidhinibandhanasvarasyopāṃśutvasyaivāpattiḥ prasajyetetyata āha ---------- asati bādhaka iti //

ayamarthaḥ ------- darśapūrṇamāsayoḥ tāvat tattadviniyogavidhyanusāreṇa prayogavidhita upāṃśutve prāpte mandrayājyabhāgā tparaṃ madhyamottamayānuyājādīti vacanena prāptabādhavidhayā bhāgadharmasya svarasya vidhānāt mandrādisvaraḥ tatrāpi kvacit viśeṣavacanāt uccaiṣṭvādīti //

evaṃ tadvikṛtīnāmapi akāmyānāṃ pradhānāṃśe prākṛtāṅgāṃśe tatkāryāpannāṅgāṃśe ca kḷptopakāratvāt śyene kartrantaravat prākṛtasvara eva / aprākṛtāṅgāṃśe 'pi prākṛta eva / prakṛtau svarasya bhāgadharmatvena tadbhāgārambhakāprākṛtavṛttitve 'pyaprākṛtakāryakāritānāpatteḥ / kāmyavikṛtīnāṃ tu 'yajñātharvaṇaṃ vai kāmyā iṣṭayastā upāṃśukartavyā' itivacanena vihitopāṃśutvasyāpyavabhṛthenetivat tṛtīyādyabhāvena sāṅgavidhyabhāvāt pradhānamātre upāṃśutvamaṅgeṣu prākṛta eva / asyāpi viśeṣavacanaiḥ kvacit kvacit bādho draṣṭavyaḥ / evaṃ jyotiṣṭome 'pi tattadviniyogavidhyanusāreṇa nānāvedasvare prāpte darśapūrṇamāsaprakṛtikāṅgaviṣaye śyenanyāyena prākṛtena svareṇa bādhaḥ / tatrāpi "yatkiñcit prācīnamagnīṣomīyāt tenopāṃśu carantī" tyanenā'gnīṣomīyaprāgbhāvipadārthāṅgatvena vihitamupāṃśutvaṃ nānāvedasvaramiva prākṛtamapi svaraṃ bādhate / tamapi "yāvatyā vācā kāmayeta tāvatyā dīkṣaṇīyāyāmanubrūyāt mandraṃ prāyaṇīyāyāṃ mandrataramātithyāyāmi"tyādiviśeṣavacanavihitā niravakāśāḥ svarāḥ tattaddīkṣaṇīyādipradhānamātrāṃśe bādhante / ataeva --------- agnīṣomīyaprāgbhāvitvenaiva upasatsūpāṃśutvaprāpteḥ "upāṃśūpasatsvi"ti pṛthagvidhivaiyarthyamapi na śaṅkyam; upasatpadasya niravakāśaviṣayātiriktapadārthamātropalakṣaṇatvamaṅgīkṛtyaivaucityena dīkṣaṇīyādisvarastutyarthamanuvādamātratvāt /

ataeva -------- agnīṣomīyavākyasya nānenopasaṃhāraḥ /
agnīṣomīyādau darśapūrṇamāsaprakṛtike prākṛtatraisvaryameva /
atatprakṛtiketu tattadviniyogavidhyanusārānnānāvedasvara eva /
sutyāyāṃ tu aṅgapradhānasādhāraṇyena mandraṃ prātassavane carantītyādivacanavihitaiḥ savanakrameṇa mandramadhyamottamasvaraiḥ savanīyādau prākṛtasvaraḥstotrādau nānāvedasvarasya ca bādhaḥ //

naca --------- prātassavanādiśabdānāṃ iha tattatsomayāgābhyāsamātravācitvāt tadaṅgeṣu prāptasvarabādhakatvamiti -------- śaṅkyam; carantīti prayogavācidhātusamabhivyāhāreṇa prātaḥsavanādiśabdasyāpi svaśakyaghaṭitaprayogaikadeśalakṣakatvāvagateḥ prāyaṇīyādipadavailakṣaṇyāt sutyottarakālīneṣu darśapūrṇamāsaprakṛtikeṣu prākṛtaḥ; apūrveṣu tu nānāvedasvaraḥ / evaṃ jyotiṣṭomavikāreṣvapi draṣṭavyam /

evañca yatraitādṛśaṃ viśeṣato vihitasvarādikaṃ bādhakamasti, tatra tattadviniyogavidhyanusārisvarabādhe 'pi yatraitādṛśaṃ bādhakaṃ na tatra viniyogavidhiprayukto nānāvedasvara eva /
yathā darvīhomeṣu yājurvaidikamupāṃśutvam; bādhakāntarābhāvāt /
tathā "mandraṃ prātaḥsavane" ityādīnāṃ nityavādanityaiḥ kāmyanaimittikairasaṃbandhānnityaviṣayatvenānityeṣvapravṛtterbādhakābhāvāt ṛgvedasāmavedābhyāṃ yatkiñcit kāmyaṃ naimittikaṃ vā anuṣṭhāpyate tatra tattadvaidikamuccaiṣṭvameva /
prakṛte tvādhānasāmnāṃviniyogavidhinibandhanaprayuktamupāṃśutvameveti dik //

atraca dūrasthasya śravaṇakaraprayoga uccaiṣṭvam / prayatnavadaśabdamamanaḥprayoga upāṃśutvaṃ yatrorasi sthāne śabdasya prayoga upalabhyate sa mandraḥ svaraḥ / yatra kaṇṭhasthāne śabdaprayoga upalabhyate sa krauñcakruṣṭasvarayoḥ madhyatanatvāt madhyamaḥ svaraḥ / dūrasthasya śravaṇayogyaḥ krauñcaḥ / sannikṛṣṭaśravaṇayogyaḥ kruṣṭo jñeyaḥ / yatra śiraḥsthāne śabdaprayoga upalabhyate, sa tārakruṣṭāparaparyāya uttamaḥ svara ityādisvaralakṣaṇāni taittirīyaprātiśākhyādyājñikagranthebhyaścāvadheyāni

//

iti dvitīyaṃ ādhāne gānasyopāṃśutādhikaraṇam //

- - - - - - - <B1> (3 adhikaraṇam / ) (a.3 pā.3 adhi.3)

bhūyastvenobhayaśruti / Jaim_3,3.10 /

yatraikameva karmānekeṣu śrutaṃ, tatra kvotpattiḥ kva ca tadanuvādena guṇārthaṃ śravaṇamiti jijñāsāyāṃ, yatrāṅgabāhulyaṃ tatrotpattiḥ; sevakabāhulyena rājāvasthānanirṇayavat / vastutastu karmasvarūpaparicāyakadravyadevatādisākalyasyaiva nirṇāyakatvam / tatrāpi dvaividhye, bahiraṅgatve 'pyavyabhicārāddevatāyā eva, na tu dravyasyetyādyūhyam / ataścaivaṃ vidhaniścāyakasattve tatraivotpattiḥ / anyatra tadanuvādenāvirodhiguṇāntaravidhānam / virodhini tu guṇādbheda eva / evaṃ yatra kasyacidapi niyāmakasyābhāvastatrāpyabhyāsādbhedaḥ / na hyatra śākhāntaranyāyena satyapi sarveṣāmutpattiparatve karmaikatvam, tadvadihādhyetṛbhedābhāvāt / ato niyāmakabalena yatraivotpattistadvedanibandhana eva svara iti siddham // 3 // 37 // iti tṛtīyaṃ jyotiṣṭomayājurvedikatādhikaraṇam // <B2> uccaiḥ ṛcetyādivākyavihitasvaradvayamekasmin karmaṇi vikalpena viniyujyate, uta eka eva svaro niyamenetivicāraṇādadhyāyapādaprakaraṇasaṅgatīstathā prāsaṅgikīmanantarasaṅgatiṃ ca spaṣṭatvādanuktvā jyotiṣṭomasya tattatsavanapuraskāreṇa vihitasvarāvaruddhatvāt vikalpapūrvapakṣasya utpattividhinibandhanasvarasiddhāntasya cānavakāśāt bhāṣyādyudāhṛtamapi jyotiṣṭomodāharaṇamupekṣya agnihotrādikarmaviṣayatvenābhipretya viṣayāpradarśanena sāmānyato nyāyasvarūpaṃ vyutpādayati -------- yatraikameveti //

yadyapi ṛksāmayoruccaiṣṭvasyaiva vidhānānna tayoranyataratra karmaṇo vidheyatvanirṇayaḥ svaraviśeṣopayogītyabhipretya sūtre ubhayaśrutītyuktatvādanekeṣviti na yuktam; tathāpi tatsaṃgrahamātrabudhdyopāttaṃ jñeyam /
aniyamaniyamayoḥ kvacit vicāraviṣayatvena darśitayorapi tayoḥ vicāraprayojanatvāt tadviṣayatvābhāvasūcanāya taddhetubhūtasyaiva tadviṣayatvaṃ darśayati --------- tatreti //

pūrvapakṣasya phalgutāṃ matvā bhāṣyakārarītyā prathamataḥ siddhāntamevāha -------- yatrāṅgeti //

anumāpakena dhūmādinā bahunevālpenāpi vahnyanumitidarśanāt anumāpakagatālpatvabahutve na tantramiti bhāṣyakāroktaṃ niyāmakamayuktamabhipretya vārtikoktaṃ niyāmakamāha --------- vastutastviti //

dravyadevatādereva avyabhicārānnirṇāyakatvamityarthaḥ /
dvaividhya iti //
ekatra vede dravyamitaratra devatāmnānamityevaṃ dvaividhyamityarthaḥ /
āṣṭamikanyāyena dravyasyāntaraṅgatvamabhipretya devatāyāḥ bahiraṅgatve 'pītyuktam /
devatāyā evetyasyāgre nirṇāyakatvamityanuṣaṅgaḥ //

niyāmakasyābhāva iti //

ananyaparavidhipunaḥśravaṇasya sattvādityarthaḥ /
evaṃ yatrāpi svavākye karmamātraśravaṇam, vākyāntare caikatra devatāvidhiḥ, aparatra tadavidhāyaiva virodhiguṇāntaraśravaṇaṃ tatra satyubhayatrāpi liṅādiśravaṇāt vidhitve ekatraiva devatādividhisamabhivyāhāravati utpattividhitvamanyatra tūtpattitātparyakatvābhāve vākyāntaropāttaguṇaviniyogopayogiprakaraṇojjīvanārthatvamityādivistaraḥ kaustubhe draṣṭavyaḥ /
tadvedanibandhana eveti //
yatra dravyadevatādiśravaṇaṃ tatraiva tat kartavyatvena codyate /
ataḥ tadvedanibandhana eva svara ityarthaḥ /
prayojanaṃ spaṣṭatvāt noktam //
// iti tṛtīyaṃ jyotiṣṭomayājurvedikatādhikaraṇam //

- - - - - - <B1> (4 adhikaraṇam / ) (a.3 pā.3 adhi.4)

asaṃyuktaṃ prakaraṇād iti kartavyatārthitvāt / Jaim_3,3.11 /

evaṃ vākye nirūpite prakaraṇamidānīṃ nirūpyate / nanu kimidaṃ prakaraṇaṃ nāma? na tāvatsannidhimātram; godohanāderapi darśāṅgatvāpatteḥ / atha sākāṅkṣatvamātram; vikṛterapi prākṛtāṅgaviṣaye tadāpatteḥ / nāpi sākāṅkṣatve sati sannidhipaṭhitatvam;upahomādāvapi tadāpatteḥ / athobhayākāṅkṣatvaviśiṣṭaṃ tat; siddharūpāṇāṃ mantrādīnāmapi tadāpatteḥ / prayājādīnāmanākāṅkṣitatvena tadanāpatteśca / atha darśapūrṇamāsayoḥ prakārāntareṇa prayojanākāṅkṣatve 'pi itikartavyatātvena tadākāṅkṣopapatteryuktaṃ prakaraṇamiti cet, kimidamitikartavyatātvaṃ nāma? na tāvatphale apūrve vā sahakāritvam / prādhānyāpatteḥ, prayājādivadāgneyasyāpi vikṛtāvatideśāpatteśca / nāpi karaṇajanakatvam; prayājādiṣu bādhāditi cet, na; sannihitasya phalavato 'navagatāṅgatākapadārthaviṣaye itikartavyatātvenāpekṣaṇasyaiva prakaraṇapadārthatvāt / atrāsannihitajyotiṣṭomādyaṅgatvasya prayājādau vāraṇāyādyaṃ viśeṣaṇam / anūyājādyaṅgatvavāraṇāya phalavata iti dvitīyam / prokṣaṇādeḥ śrutyāditrayaviniyuktasya prakaraṇaviṣayatvavāraṇāya tṛtīyam / siddharūpasya liṅgāviniyuktamantrādeḥ prakaraṇāviṣayatvasiddhyarthamitikartavyatātveneti caturtham / itikartavyatātvaṃ ca karaṇānugrāhakatvam / sarvatra hi aśaktasya kāraṇatvāyogācchaktiḥ kāraṇaniṣṭhā samastīti nirvivādam / sā ca kāraṇatāvacchedikā kāraṇarūpā vetyanyadetat / tasyāśca janyavṛttitve janyataivetyutsargaḥ / sāmagnyalābhe paramanāditetyapavādaḥ / tatra tatsāmagryapekṣaivetikartavyatāpekṣā / tayā ca sannihitaprayājāderaṅgatvabodhaḥ, prayājādestatsāmagrītvāt / siddharūpasya ca dravyādervyāpārāveśaṃ vinā tatsāmagrītvāsaṃbhavāttayā agrahaṇam / atra ca pradhānagatetikartavyatā'kāṅkṣāyāḥ prayājādigataprayojanākāṅkṣāsahakṛtāyāstattadvākyasya svasvāvāntaravākyārthe samāptasyāpi mahāvākyaikadeśarūpapāribhāṣikapadasannidhyākhyavākyakalpanayā, niruktapadānāṃ ca svārthopasthitidvārā tanniṣṭhāśrutapadāntarakalpanā'nukūlayogyatārūpaliṅgakalpanayā ca, samidho yajati itthaṃ darśapūrṇamāsābhyāṃ svargakāmo yajetetyaśrutetikartavyatātvavācipadarūpaśrutikalpanayā cetikartavyatātvarūpakṛtikārakatve prāmāṇyam / saṃbhavati hi prayājādīnāmapi uktaśaktijanakatvena bhāvanāyāmanvayaḥ / tasmātsiddhaṃ prakaraṇaṃ nāma caturthapramāṇam / yattvatra pārthasārathinā ananugṛhītasyāpi karmādeḥ saṃyogavibhāgārambhakatvadarśanānnedaṃ prakaraṇam / api tu vyāpārasāmānyasyākhyātārthatāmaṅgīkṛtya tadviśeṣāpekṣaivetikartavyatāpekṣā / tayaiva ca prayājādīnāṃ tattvenānvaya iti tadeva ca prakaraṇamityuktam / tanna; tathātve niruktaprakaraṇasya tadaghaṭitāṅgatvabodhakatvānupapatteḥ, prayājāderbhāvanātve tasyaiva phalasaṃbandhāpatteśca / asmanmate tu yatnasyaiva bhāvanātvāttasya ca yāgajanakatvenaiva kṛtārthatvānna tadāpattiriti vaiṣamyam / kiñcaivaṃ pradhānasya svato nirākāṅkṣasyānyatarākāṅkṣayaiva prakṛtau prayājādyaṅgakatvāpattiḥ, vikṛtau ca bhāvanāyā viśeṣāpekṣāyāṃ akḷptopakārairapi sannihitairupahomaireva nirākāṅkṣatvopapatternātideśakalpanāpattirityādi kaustubhe vistaraḥ // 3 // 38 //

// iti caturthaṃ prakaraṇaviniyojakatādhikaraṇam //

<B2> kartavyasya prakaraṇaviniyogavicārasya saṅgatiṃ darśayati -------- evamiti //

śeṣaḥ parārthatvādityatra pramāṇaṃ vinā pārārthyasya nirvaktumaśakyatvāt śrutyādiṣaṭpramāṇānyupakṣiptāni / tatra śrutivākyayoḥ viniyojakatvasya tadbhūtādhikaraṇe liṅgasyaca sāmarthyādhakaraṇe viniyojakatvasyoktatvāt aṅgāṅgitayoravacchedakamātramādyapādadvaye nirūpitam / asmiṃstu pāde vākyīyaviniyoge tannirūpaṇe kṛte adhunā avasaralābhāt prakaraṇasya svarūpalakṣaṇaviniyojakatvaprakārairajñātasya nirūpaṇaṃ kriyata ityarthaḥ / prakaraṇāntaratvādanantarasaṅgatyabhāve 'pi nakṣatiḥ //

nanu -------- prakaraṇasvarūpasyaivāsiddheḥ kutaḥ tasyāṅgatvapramāṇatvenopakṣepo yena tannirūpaṇaṃ pratijñātaviṣayaṃ bhavedityabhipretyāśaṅkate --------- nanviti //

anākāṅkṣitatveneti //

darśapūrṇamāsayoriti śeṣaḥ /
āgneyasyāpīti //
agnīṣomīyādāgneyānapekṣāt paramāpūrvānutpattestasyāpi tatrāgnīṣomīyasahakāritvāditikartavyatātvāpattau prayājādivadatideśāpattirityarthaḥ /
bādhāditi //

dravyadevatayoḥ tajjanakatvena prayājādiṣu tasya bādhādityarthaḥ //

prakaraṇaviṣayatvavāraṇāyeti //

avaghātādīnāṃ vrīhyādyaṅgatvasya śrutyādibhireva bodhanāt sannidhirūpādhikārākhyaprakaraṇasya athavā -------- bhāṭṭālaṅkāroktarītyā sannidheḥ sthānatvena prakaraṇatvānupapatteranekārtheṣvavāntaratātparyavatāmanekavākyānāmekatra kvacinmahātātparyarūpādhikārākhyaprakaraṇasya vrīhyādipade 'ṅgitāvacchedakalakṣaṇātātparyagrāhakatve 'pītikartavyatāpekṣaṇarūpaprakaraṇaviṣayatvābhāvāttadvāraṇāyetyarthaḥ //

naca ------- apūrvasādhanībhūtāṅgatvasya śrutyādigamyatve 'pi yāgāṅgatvasyāpūrvāṅgatvasya vā kathaṃbhāvātmakaprakaraṇagamyatvaṃ iti --------- vācyam; apūrvasādhanībhūtāṅgatvasyāpūrvāṅgatvaṃ vinānupapattestasyārthasiddhatvena prakaraṇavyāpārānapekṣaṇāt //

ataeva -------- prokṣaṇādilope prakaraṇagamyāṅgatvapakṣe iva kratvaṅgabhreṣaprāyaścittamapi nāsulabhamiti bhāvaḥ //

atraca prakaraṇādīnāṃ vakṣyamāṇarītyā pūrvapūrvapramāṇakalpanenaivāṅgatābodhakatvena mantharapravṛttitvāt śrutyādiviṣaye aṅgatvabodhakatvānupapatteḥ svata eva prakaraṇāviṣayatvasiddheḥ anavagatāṅgaviṣaye iti spaṣṭārthamupāttamiti dhyeyam //

liṅgāviniyukteti //

mantrādhikaraṇe arthaprakāśanārthānāṃ mantrāṇāṃ nāvāntarakriyāyogādityācāryokta nyāyena arthaprakāśanakriyādvārā prakaraṇagrāhyatvasyābhihitatvāt tadvyatirekaṃ darśayituṃ liṅgāviniyuktetyuktam / ataeva liṅgasya sāmānyasaṃbandhabodhakapramāṇasāpekṣatve kramasamākhyāvat prakaraṇamapi sāmānyasaṃbandhabodhakatvena liṅgapāde upanyastam //

etacca śrutyāditrayaviniyuktānāmavaghātādīnāṃ sannipātināṃ prakaraṇāviṣayatvaṃ sautramasaṃyuktapadamālambya nyāyasudhoktamanurudhyoktam /
prakāśakārāstu --------- sannipātyavaghātādīnāṃ prakaraṇagrāhyatvapradarśanaparaśāstradīpikāsvārasyena śrutyādīnāṃ dvāraidamarthyasamarpaṇamātraparatvamaṅgīkṛtya kathaṃbhāvākāṅkṣayaivāvaghātādīnāmaṅgatvamāhuḥ /
tatraitadadhikaraṇānte asaṃyuktagrahaṇaṃ kimartham? śrutiliṅgavākyaiḥ saṃyuktānāṃ dvibahutvayuktapratipadvidhīnāṃ pūṣādiśabdataccheṣāṇāṃ ca prakaraṇaviniyoganivṛttyartham, prakaraṇavirodhināvā asaṃyuktamavirodhisaṃyuktānāṃ vrīhīn prokṣati barhirdevasadanaṃ dāmi aruṇayā krīṇātītyādīnāṃ prakaraṇasthavrīhibarhiḥkrayaiḥ saṃbadhyamānānāṃ prakaraṇasamāveśopapatteḥ, tattu tatsāmarthyasiddhatvāt na sūtrakāreṇoktamiti vārtikameva matadvaye mūlamiti nehānyataramataniṣkarṣe yatnena prayojanamiti dik //

itikartavyatātvaṃ durnirūpamiti yaduktaṃ tat pariharati ---------- itikartavyatātvaṃ ceti //

svamate bhāvanāyā yatnarūpatvāt tatrānugrāhakāpekṣābhāvepi phaladvārā tatkaraṇībhūtasya dhātvarthasyāpūrvajanane astyeva tadapekṣetītikartavyatātvam /
karaṇānugrāhakatvaṃ nāma svakaraṇaniṣṭhaśaktijanakākāṅkṣatvaṃ yat bhāvanāyāḥ tadeva prakaraṇamityarthaḥ /
sāmagnyalābha iti //

yathā daṇḍādivṛttiśaktāvanavasthādoṣabhiyā sāmagnyalābhe 'nāditvam / daṇḍavṛttiśakteḥ janyatve tasyāṃ daṇḍasya śaktimattvena kāraṇatve vaktavye tasyāṃ punaḥ tādṛśasya tena rūpeṇa kāraṇatve / ānavasthāpattiḥ / prakṛtetu apūrvajananānukūlāyāḥ yāganiṣṭhaśakteḥ kāraṇāpekṣāyāṃ yāgasyaiva kāraṇatve 'navasthāpatteḥ sannihitaṃ prayojanāpekṣaprayājādi kārakatvarūpāṅgatābodhakatvasya prakaraṇaniṣṭhatvāt karaṇaniṣṭhaśaktijanakatvarūpakārakatvena bhāvanā gṛhṇātītyevaṃrūpetikartavyatākāṅkṣā prakaraṇamityarthaḥ / tayāgrahaṇamiti //

dravyadevatāvāmadevyādisiddhapadārthānāṃ dṛṣṭavidhayā ekakaraṇajanakatvāt prayojanānākāṅkṣatvena karaṇavṛttiśaktijanakatvenāgrahaṇam //

yattu tanniyamajanyamadṛṣṭaṃ tasya yāganiṣpattyanantaramutpatteḥ yāgaṃ pratyakāraṇatvāt tadvṛttiśaktijanakatvenānapekṣaṇāt niyamādṛṣṭopahitatvena rūpeṇeṣṭamevetikartavyatātvam, parantu tannodāsīnasya saṃbhavatītyavāntarakriyāyuktasya dravyāderitikartavyatātvavyavahāraḥ śāstra etanmūlaka evetyarthaḥ //

evaṃ pramāṇabhūtaprakaraṇasvarūpe 'bhihite 'dhunā tasya pūrvapūrvapramāṇakalpanatadviniyojakatāprakāraṃ darśayati --------- atraceti //

niruktapadānāmiti //

uktavidhapāribhāṣikapadasthānāpannānāmavāntaravākyānāmityarthaḥ /
tanniṣṭheti //
avāntaravākyārthaniṣṭhetyarthaḥ /
aṅgatvabodhakatāmabhinīya darśayati -------- saṃbhavati hīti //

mahāvākye itthamiti padopāttānāṃ prayājādīnāṃ svargakāmo yajetetyetatpadopāttabhāvanāyāṃ paraṃparayā janakatvenānvayādaṅgatvaghaṭakībhūtakṛtikārakatābodhakatvāt ubhayākāṅkṣālakṣaṇaprakaraṇasya prāmāṇyamityarthaḥ / siddhāntamupasaṃharati ------tasmāditi //

evamanugrāhakākāṅkṣārūpasya prakaraṇatvaṃ pratipāditam sthirīkartuṃ yadetādṛśaprakaraṇadūṣaṇena pārthasārathinā anyadeva prakaraṇasvarūpamupapāditaṃ tadanūdya dūṣayati --------- yattvatreti //

prakaraṇasya prayājādiviśeṣasaṃbandhabodhakatve 'pyaṅgatvasya tadaghaṭitatvāt tadbodhakatvānupapattirityarthaḥ / prayājāderiti //

tava mate 'nyotpādānukūlavyāpāraviśeṣatvaṃ prayājādīnāṃ yadi, tadā apūrvakalpanā ataḥ pūrvamākhyātārthopasthitidaśāyāṃ na tāvadapūrvasyānvayitvaṃ saṃbhavati; tasyaasattvāt /
nāpi yāgasya; tasya prayājādyajanyatvena bādhāt /
avaśiṣyate paraṃ phalam /
tatra yathā yāgabhāvanāyāḥ phalabhāvyakatvādyāgasya phalasaṃbandhaḥ tathā prayājādibhāvanānāmapi bhāvanātvāt tadviṣayaprayājādīnāmapi phalasaṃbandhāpattirdurnivārā //
naca samānapadaśrutyā phalaṃ prati yāgasyaiva karaṇatvaṃ iti niyantuṃ śakyam; prayājādīnāmapi svasvādṛṣṭarūpavyāpārasattvena karaṇatvasya durnivāratvāt /
yāgasya sākṣāt phale samānapadopāttatvābhāvena bhāvanādvāraiva tasya vācyatvāt tadapekṣayā sākṣāt bhāvanārūpāṇāṃ prayājādīnāmeva karaṇatvaucityācca /
ataḥ phalasaṃbandhāpattiranivāryetyarthaḥ /
kiñceti //

yāgasyānyotpādane svānuṣṭhānamātrasāpekṣasyāpyanyākāṅkṣābhāvena svato nirākāṅkṣatvādanyatarākāṅkṣyaiva prayājādyaṅgakatvāpattirityarthaḥ / ato yāgasya anugrahākāṅkṣaiva prakaraṇaṃ yuktamiti //

prayojanaṃ prayājādīnāṃ viśvajinnyāyena rātrisatranyāyena vā phalārthatvāt vikṛtāvanatideśaḥ pūrvapakṣe, siddhānte tu sa iti spaṣṭatvānnoktam //

iti caturthaṃ prakaraṇaviniyojakatādhikaraṇam //

- - - - - - <B1> (5 adhikaraṇam / ) (a.3 pā.3 adhi.5)

kramaś ca deśasāmānyāt / Jaim_3,3.12 /

sthānaṃ cāṅgatve pañcamaṃ pramāṇam / taccetikartavyatātvenāyogyasaṃbandhayorvākyārthayoḥ sannidhiḥ / itikartavyatātvenāyogyatvaṃ dvedhā ------- kvacidākāṅkṣāvirahāt, yathā vikṛterupahomādiviṣaye, kḷptopakāraprākṛtāṅgaireva nirākāṅkṣatvāt / kvacidavyāpārātmakatvāt / yathā japādimantrādau / atra caikavākyopāttavrīhiyāgādisannidherapi tathātvāpattervākyārthetyuktam / prayājādīnāṃ sthānaviṣayatvāpattinirāsārthamādyaṃ viśeṣaṇam / tatsādeśyāparaparyāyaṃ dvividhaṃ, pāṭhasādeśyamanuṣṭhānasādeśyaṃ ca / ādyaṃ ca dvividham / yathākramaṃ pāṭhaḥ sannidhau pāṭhaśca / trayamapīdamubhayākāṅkṣayānyatarākāṅkṣayā ceti dvividham / atrobhayākāṅkṣāghaṭakapradhānākāṅkṣā cetikartavyatā'kāṅkṣābhinnā draṣṭavyā / tatra pāṭhakramātkāmyayājyānuvākyāmantrāṇāṃ kāmyeṣṭyaṅgatvam / sannidhestu sānnyāyyapātraśundhanavidhisannidhau samāmnātasya śundhadhvamiti mantrasya tadaṅgatvam / anuṣṭhānasādeśyāttu paśudharmāṇāṃ daikṣapaśvaṅgatvam / yadyapi caiṣāṃ liṅgādipramāṇāntareṇaiva viniyogātkramādīnāṃ ca kvacidapūrvasādhanatvalakṣaṇātātparyagrāhakatvamātratvānnāṅgatve prāmāṇyam; tathāpi ṣaḍvidhasyāpi kramasyāsaṅkīrṇodāharaṇāni kaustubhoktarītyohanīyāni / atra ṣaḍvidhe 'pi krame ārādupakārakasthale tāvaditikartavyatā'kāṅkṣāyāḥ kalpanīyatvātprakaraṇakalpakatvam / mantrādirūpasannipatyopakārakasthale 'pi mantrādeḥ svarūpeṇa yāgājanakatve 'pi tattanniyamādṛṣṭopahitasya tajjanakatvātkaraṇaniṣṭhayogyatājanakatvarūpetikartavyatātvātmakaprakaraṇakalpanā- vaśyikaiva / ataeva tadapekṣayā tasya daurbalyam / ṣaḍvidhe tu krame ubhayākāṅkṣālakṣaṇādanyatarākāṅkṣālakṣaṇasya / tatrāpi pāṭhakramādanuṣṭhānasādeśyasya / vidhisannidhānasya puraḥ sphūrtikatvāt / tayostu madhye sannidhānasya prābalyam / ekagranthasyatvādityādi kaustubhe draṣṭavyam // 3 // 39 //

iti pañcamaṃ sthānaviniyojakatādhikaraṇam //

<B2> pūrvavadevopakṣiptasya kramapramāṇasya viniyojakatvanirūpaṇe avasarasaṅgatiṃ sūcayan sautrakramaśabdasya paryāyakathanavyājena kramanirūpaṇaṃ pratijānīte --------- sthānañceti //

pramāṇaśabdottaraṃ nirūpyata ityadhyāhāraḥ /
tasyaca svarūpeṇājñātasya lakṣaṇavyājena svarūpamāha ------ tacceti //

japādimantrādāviti //

ādipadenānumantraṇayājyādimantrasaṃgrahaḥ /
vākyārthetyatrārthapadenānuṣṭhānasādeśyasaṃgrahaḥ /
anyatarākāṅkṣayeti //
iti prakāreṇa ṣaḍvidhamityarthaḥ /
itikartavyatākāṅkṣābhinneti //

yā bhāvanāyāḥ sāmānyataḥ kathaṃbhāvākāṅkṣā tadbhinnā kevaladravyadevatāviṣayasmārakākāṅkṣā setyarthaḥ //

kāmyeṣṭyaṅgatvamiti //

prāgupapāditamiti śeṣaḥ / liṅgakramasamākhyānādityatra liṅgasya kramādisāpekṣatvamuktam, ihatu kramasyaiva kvacit liṅgāpekṣaṇīyasya kathaṃ viniyojakatvamityākṣepasamādhānādapaunaruktyaṃ jñeyam //

idañcopalakṣaṇamanumantraṇamantrāṇāmapi / yathādhvaryave kāṇḍe āgneyopāṃśuyājāgnīṣomīyakarmāṇi krameṇāmnātāni / yājamāneca kāṇḍe tadviṣayā mantrāḥ krameṇāmnātāḥ /

"agnerahaṃ devayajyayānnādo bhūyāsaṃ" "dabdhirasyadabdho bhūyāsamamuṃ dabheyam" /

"agnīṣomayorahaṃ devayajyayā vṛtrahā bhūyāsaṃ," iti tatra vināpyanuṣṭhānasādeśyena yāvati pradeśe brāhmaṇe pradhānaṃ paṭhyate tāvatyeva mantreṣu mantraḥ / tayoścāṅgāṅgyapekṣāyāṃ yathāsaṃkhyanyāyena samānadeśatvāt dvayoḥ vidhyoḥ sannidhānaṃ bhavati / prathamasya pradhānasya mantramanvicchan mantrasya samāmnānamādita ārabhyālocayati, tataśca prathamamantro hṛdayamāgacchati / naca tasyātikrame heturastīti sa eva gṛhyate / tathā mantrasya śeṣiṇamapekṣamāṇasyānayaiva prakriyayā ādyena śeṣiṇā saha saṃbandho bhavati / tataśca dvitīyasyāpyanenaiva nyāyena dvitīyena saha saṃbandhaḥ //

yadyapi ghātukāyudhavācidabdhipadopetamantrasāmarthyaṃ prakaraṇaṃ cā'gneyādiṣvapyavaśiṣṭam; tathāpi teṣāṃ vispaṣṭaliṅgakāgnyādimantrairavarodhe avispaṣṭaliṅgasyāsya viṣamaśiṣṭatvena vikalpāyogādanumantraṇamantrāṇāṃ kṛtākṛtayāgapratyavekṣaṇārthatvena dṛṣṭārthatvāt samuccayānupapatteḥ pāṭhakrameṇa madhyatanavartyupāṃśuyājārthatvamiti //

naca balīyasaḥ prakaraṇāt sarvārthatvam; mantrāṇāmakriyārūpatvena prakaraṇāgrāhyatvādaspaṣṭaliṅgatvena āgneyādiviṣayāyā abhidhānakriyāyā aniścaye taddvārāpi prakaraṇagrahaṇāyogāt / ataḥ prakaraṇarūpasāmānyasaṃbandhabodhakapramāṇābhāvānnāgneyādyarthatvam / yātu yāgānumantraṇasamākhyā sāpi nā'gneyādyasādhāriṇī / evañca yuṣmadarthaviṣayamadhyamapuruṣāntatvenāsiśabdasya prakṛtasarvāgneyādiviṣayasādhāraṇa- prakāśanasāmarthyasaṃbhave 'pisādeśyenopāṃśuyājasyātyanta- sānnidhyādāmantraṇavibhakteścābhimukhaviṣayatvādupāṃśu- yājasyamantrākāṅkṣitvenamantrābhimukhyāvagaterupāṃśuyājamātraviṣayasyābh idhānasāmarthyākhyasya liṅgasya kalpanādabhidheyatvena upāṃśuyāja evātyantasānnidhyādupatiṣṭhata iti tadaṅgameva mantra iti //

sannidhestviti //

pātrāṇāmāsādanottarakālaṃ prokṣaṇaṃ śundhanaṃ tadvidhisannidhau "śundhadhvaṃ daivyāya karmaṇe devayajyāyai" iti paṭhitasya śundhanaprakāśanasāmarthyāt liṅgena sākṣāt prakaraṇaprāptasānnāyyayāgārthatābādhāt pātraviśeṣaviṣaye cāspaṣṭaliṅgatvāt sānnāyyapātraprokṣaṇavidhisannidhikrameṇa sānnāyyapātraprokṣaṇāṅgatvamityarthaḥ / yadyapi adhikaraṇamālāyāmasya mantrasya sānnāyyapātraśundhanavidhisannidhyāmnānābhāvāt "mātariśvano gharmosī" tyādyuttaramantrāṇāṃ kumbhīpātrādisānnāyyapātraprakāśakatvāt tatsannidhāvāmnānena śundhanīyamātraprakāśakasyāpi sānnāyyapātraśavandhanāṅgatvamuktam, natu tadvidhisannidhyāmnānāditi pātraśundhanavidhisannidhāvityayuktam; tathāpi śākhāntarābhiprāyeṇa neyamiti na doṣaḥ //

paśudharmāṇāmiti //

krayasannidhāvutpannasyāpi daikṣasya vākyāntareṇa aupavasathye 'hani anuṣṭheyatvāvagamena buddhau viparivṛtteḥ paśudharmākāṅkṣitvācca yogyatvācca svasamānadeśe vidhipāṭhatvena kartavyatvāvagamāt prayojanākāṅkṣāyogyāṃścopākaraṇādīn paśudharmān pratyaṅgatvena grāhakatvamanuṣṭhānasādeśyādityarthaḥ / paśusāmānavidhyādhikaraṇe tvetadeva prakaraṇāt sarvārthatvamavāntaraprakaraṇādvā savanīyamātrārthatvamityāśaṅkayākṣipya samādhīyate ityapaunaruktyaṃ veditavyam //

evaṃ prācāṃ rītyā kramodāharaṇāni uktāni, tānyākṣipanniva viśeṣamāha ------- yadyapi caiṣāmiti //

kāmyayājyānuvākyāmantrāṇāṃ pūrvoktarītyānumantraṇamantrāṇāṃ ca liṅgādviniyogaḥ spaṣṭa eva / liṅgādītyādipadena paśudharmāṇāṃ dvitīyādiśrutyaiva paśvarthatvasaṃgrahaḥ / kramādīnāmityatra yathākramapāṭhasyaiva kramaśabdena vivakṣitatvāt sannidhyanuṣṭhānasādeśyayorādipadena saṃgrahaḥ /kvaciditi //

śundhanamantrasya taittirīyabrāhmaṇe "prajāpatiḥ yajñaṃ samasṛjattasyokhe astraṃsetāmi"ti paṭhitvā "śundhadhvaṃ daivyāya karmaṇe devayajyāyā" iti mantraviniyogamabhidhāya "mātariśvano gharmo 'sī" tyāmnātena vācanikasānnāyyāṅgasandaṃśasyaivāpūrvasādhanatvalakṣaṇātātparyagrāhakatvopapatteḥ sannidheḥ tattātparyagrāhakatvamapi nāstītyabhiprāyeṇa kvacidityuktam //

kiñca taittirīyabrāhmaṇa evāsya mantrasya pauroḍāśikapātraprokṣaṇe viniyogavidhānāt sannidhimātreṇa sānnāyyapātramātraprokṣaṇāṅgatvasiddhāntakaraṇamapyayuktamityarthaḥ / vistarastu kaustubhe draṣṭavyaḥ //

kaustubhoktarītyeti //

sā caivam ------- yatra phalavadekaṃ karma samāmnātam, sthalāntare cānārabhyavidhayāphalamārādupakārakam, tayoścobhayorapi vacanadvayāt svatantraikakālakartavyatā, tatra tasyāphalasya phaladavaṅgatvamanuṣṭhānasādeśyamātrādeva /
tatra phalavato darvīhomatvenāpūrvatve ubhayākāṅkṣayā vikṛtitve 'nyatarākāṅkṣayeti vivekaḥ //
evañca yatra vibhinnaphalakānekapradhānāmnānaṃ brāhmaṇe mantrakāṇḍe anvitenaiva krameṇa liṅgāviṣayatayā japādimantroccāraṇavidhānaṃ tatra tattadvidhīnāṃ pāṭhakrameṇaiva tattatpradhānavidhyupasthāpakatvāt tattatpradhānāṅgatattanmantroccāraṇasya yathāsaṃkhyapāṭhāt /
tatrāpi vibhinnaphalakapramāṇānāṃ darvihomatvenāpūrvatve ubhayākāṅkṣayā vikṛtitvetvanyatarākāṅkṣayeti vivekaḥ /
evamupahomānāṃ vikṛtyaṅgatvaṃ sannidhipāṭhādityanayā rītyā asaṃkīrṇodāharaṇāni ūhanīyānītyarthaḥ //

evaṃ kramasya viniyojakatvamuktvā tasya prakaraṇakalpakatākathanavyājena prasaṅgādiha prābalyadaurbalye vicārayati -------- atreti //

prakaraṇakalpakatvamiti //

evañca nirākāṅkṣānuṣṭhānasādeśyasthale pradhānākāṅkṣāyā eva kalpanīyatvāt prakaraṇāt daurbalyam /
sākāṅkṣānuṣṭhānasādeśyasthale tu ārādupakārakaviṣaye na kiñcit kalpanīyam; tathāpi anuṣṭhānasādeśyasyārādupakārakāṅgavidhipaṭhitatvābhāvāt vidhipāṭhasannidhimātraghaṭitāt prakaraṇāt daurbalyam, vidhisannidhānasya puraḥsphūrtikatvādityarthaḥ /
evamanyakramaviniyojyārādupakārakasthale 'pi draṣṭavyam /
mantrādirūpeti //
tatraca pradhānatatsmārakākāṅkṣākalpanaṃ niyamādṛṣṭadvārā ca svākāṅkṣākalpanenetikartavyatātvakalpanamityubhayākāṅkṣārūpaprakaraṇakalpakatvāt tato daurbalyamityarthaḥ /
tadapekṣayeti //

tacchabdena prakaraṇasya tasyeti dvitīyatacchabdena kramasya grahaṇam //

tatrāpīti //

anyatarākāṅkṣālakṣaṇakramasya daurbalye yatra dvividhapāṭhasādeśyasyānuṣṭhānasādeśyena virodhaḥ tatretyarthaḥ /
puraḥsphūrtikatvāditi //

anuṣṭhānasādeśye anuṣṭhānameva pradhānasya puraḥsphūrtikaṃ na vidhiḥ, pāṭhakrametu vidhipāṭhasyaiva sannihitatvāt tasyānuṣṭhānāpekṣayā puraḥsphūrtikatvamityanuṣṭhānasādeśyasya daurbalyamityarthaḥ //

tayostviti //

pāṭhasādeśyayoḥ parasparavirodha ityarthaḥ / yathākramapāṭhasyaikagranthasthatvābhāvena sannidhipāṭhasyaikagranthasthatayā puraḥsphūrtikatvāt sannidhipāṭhāpekṣayā yathākramapāṭhasya daurbalyamiti bhāvaḥ / prayojanaṃ spaṣṭatvānnoktam // iti pañcamaṃ sthānaviniyojakatādhikaraṇam //

- - - - - - - <B1> (6 adhikaraṇam / ) (a.3 pā.3 adhi.6)

ākhyā caivama tadarthatvāt / Jaim_3,3.13 /

ṛgvedādivihitapadārtheṣu hautrādhvaryavādisamākhyā vede yājñikaiśca prayujyate / sāpyaṅgatve pramāṇam / tathāhi / sarvatra kḷptāvayavaśaktikaṃ dvividhaṃ padaṃ prakṛtavidhau vākyārthānvayyarthakaṃ tadbhinnaṃ ceti / tatrādyaṃ "nirmanthyeneṣṭakāḥ pacati" "prokṣitābhyāmulūkhalamusalābhyāmavahantī" tyādau nirmanthyādipadam / tatra vākyenaiva manthanādīnāṃ pākādyaṅgatvānna sāmākhyāniko viniyogaḥ / dvitīyantu ādhvaryavamadhīte praitu hotuścamasa ityādau / tatra viśeṣyasya kāṇḍasyaiva prakṛtavidhāvanvaye jāte viśeṣaṇasyādhvaryukartṛkatvādeḥ siddhavannirdeśānyathānupapattyā viniyogaḥ kalpyata iti tatra samākhyayā viniyogaḥ / atra samākhyayāvayavārthayoḥ saṃbandhe saṃsargamaryādayā buddhe na tannirdeśānyathānupapattyā svatantravidhikalpanā; gauravāpatteḥ, kintvanvādhānādivākyasyādhvaryuṃ vṛṇīta iti vākyasya caikavākyatāsaṃpādakapadamātraṃ, yamadhvaryuṃ vṛṇīte so 'gnīnanvādadhātīti / tacca dvayorvidhyoḥ kathañcidastyekabuddhisthatetyevaṃvidhasthānakalpanāpūrvakamadhvaryoriti kartavyatātvabodhakākāṅkṣārūpaprakaraṇakalpanayā tadvidhyormahāvākyaikadeśatvākhyapadasannidhirūpaṃ vākyaṃ kalpyate / tena cādhvaryumātraniṣṭhayogyatārūpaliṅgakalpanayā ekavākyatāsaṃpādakapadarūpaśrutikalpanādyuktamasyāḥ ṣaṣṭhapramāṇatvam // 3 // 40 // //

iti ṣaṣṭhaṃ samākhyāviniyojakatādhikaraṇam //

<B2> pūrvavadevopakṣiptasya samākhyāpramāṇasya pañcāntaritaprāmāṇyanirūpaṇe 'vasaralābhāt pramāṇanirūpaṇena sahāvasarasaṅgatiṃ ca spaṣṭatvādanuktvā pramāṇabhūtasamākhyāsvarūpaṃ darśayati --------- ṛgvedādīti //

darśapūrṇamāsajyotiṣṭomādiṣu ṛgvedavihite karmaṇi hautraṃ, yajurvedavihitecā'dhvaryavaṃ, sāmavedavihitecaudgātraṃ ityevaṃ samākhyāḥ tathā hotṛcamasaḥ pauroḍāśikamityapi pātraviśeṣe dārśapaurṇamāsikapadārtheṣu ca vede prayuktāstathā somacamasa ityādi laukikaiḥ yājñiyaiśca prayuktā ityarthaḥ / tatra samākhyāyā yaugikatvena viniyojakatvaṃ syāt,naca yaugikatvaṃ saṃbhavati; pāṭhakādiśabdānāṃ pratyakṣādinā pāṭhakriyākartroḥ saṃbandhāvagamena yuktāyaugikatvena pravṛttiḥ, ihatu samākhyātaḥ pūrvaṃ saṃbandhānavamānna tannimittaṃ yaugikatvamiti rūḍhameva ādhvaryavādipadam / adhvaryukartṛkeṣu laukikapadārtheṣvādhvaryavasamākhyāyā adarśanena avayavayogasya vyabhicāritvācca / ato na yaugikaśabdarūpasamākhyāsvarūpasaṃbhavaḥ / kathañcit tatsaṃbhave 'pi vā tayā saṃbandhasāmānyapratīterna tādarthyākhyaśeṣatvapratītisaṃbhavaḥ /varaṇabharaṇopāttasyādhvaryvādeḥ satyāmapi kaimarthyākāṅkṣāyāmanvādhānādeśca satyāmapi kartrapekṣāyāṃsamākhyāyāḥ padarūpatayā vidhitvābhāvāt na vidhirūpacodanāgamyatādarthyabodhakatvasaṃbhavaḥ /pācakādivat kathañcit pramāṇāntareṇa saṃbandhābhyupagame na samākhyāyāḥ saṃbandhe prāmāṇyam /samākhyābalādeva saṃbandhakalpane samākhyāyā api saṃbandhasidhdyadhīnatvāditaretarāśrayāpattirityaprāmāṇyapūrvapakṣanirāsāyāha -------- sāpīti //

kḷptāvayavaśaktikamityanena yaugikatāsaṃbhave rūḍhikalpanamanyāyyam / atiprasaṅgaparihārastu udbhidadhikaraṇoktanyāyenāvagantavya iti yaugikatvasvarūpaṃ samākhyāyāḥ sūcitam //

nacehāśvakarṇādiśabdavat pratīyamānayogaparityāgakāraṇaṃ bādho 'saṃbhavo vāsti; tādarthyasya yogyatvena bādhāyogāt / vakṣyamāṇavidhayā tādarthyapratipādanasyāpi saṃbhavāccetyarthaḥ / yadihīyaṃ sādiḥ samākhyā bhavet, tadā prathamataḥ saṃbandhaṃ jñātvā sā pravartayitavyā, tatpravartakasyaca puruṣasya saṃbandhabodhane pramāṇāntarābhāvāt samākhyaiva tatra pramāṇamityanyonyāśrayaḥ syāt, iyañca saṅketayiturasmaraṇāt vede prayujyamānatvāccānādibhūteti bhramavipralipsādinimittatvānupapatteḥ pūrvapūrvaprayogadarśanādevottarottaraprayogopapatteḥ saṃbandhāvācyatvena samabhivyāhāramātragamyatvāt prāgapratītasyāpi pravṛttinimittatvopapatteḥ pūrvapratītatvāgrahe 'pi anuṣṭhānasyāpi pravāhānāditvāt pratyakṣeṇaiva kriyākārakabhāvasaṃbandhamavagatya prayogopapattau paścānnyāyavidāṃ anyamūlāsaṃbhave samākhyāta eva tatpratipattikalpanasaṃbhavāt gavādiśabdānāṃ saṃketagraha iva nātretaretarāśrayaprasaktirityabhipretya samākhyayā viniyogaṃ sādhayati -------- prakṛteti //

vākyenaiveti //

etacca śrutyādīnāmapyupalakṣaṇam / ataeva āgneya ityādiyaugikeṣvapyagnyādīnāṃ devatātvasya taddhitaśrutyaiva pratipādanānna samākhyākṛto viniyogo 'gnyādīnām / ataeva yatra yaugikapade tadavayavābhyāṃ śeṣaśeṣibhāvānvayayogyapadārthayorevopasthitiḥ, natu vrīhīn prokṣatītyādāvivaśeṣaśeṣitvanyatarasya tādṛkhotṛcamasādipadarūpasamākhyā ṣaṣṭhaṃ pramāṇamiti sāṃpradāyikāḥ //

yattu śivatattvaviveke samā cāsāvākhyāceti vyutpattyā anyatra pratipannasya anyatra pratipannena saṃbandhanimittaṃ saṃjñāsāmyaṃ samākhyā / yathā agniryajñaṃ tapatu prajānan ityādimantrāṇāmatimuktihomānāṃ ca parasparasaṃbandhanimittamādhvaryavasaṃjñāsāmyamiti samākhyāsvarūpāntaraṃ svamatatvenoktam, tadadhvaryavādīnāṃ kartṛtvena viniyoge 'vyāpakatvādupekṣyam / paśubandhaprakaraṇe catastro 'timuktīrjuhoti ityāmnātānāṃ caturṇāmatimuktihomānāṃ pūrvoktamantraiḥ saha saṃbandho na samākhyātaḥ, kintu āpastambasūtropātta eveti na tadarthamīdṛśaṃ mīmāṃsakaviruddhaṃ tatsvarūpaṃ pramāṇavaditi dhyeyam / pākādyaṅgatvāditi //

tatra viśeṣyāṃśasya sāmarthyāt padāntaropādānataśca prāpteḥ viśeṣaṇāṅgatve tātparyāt vākyena viniyoga ityarthaḥ //

viśeṣaṇasyeti //

adhvaryvādeḥ kartuḥ camyarthabhakṣaṇasyaca viśeṣaṇībhūtasyādhyayanādyananvayāt tatkriyāvācakapadena viniyogāsaṃbhavāt viniyogavākyamākāṅkṣāyogyatādivaśena vakṣyamāṇavidhayā kalpayitvā kartṛtādirūpasaṃbandhapratītirityarthaḥ /
svatantravidhikalpaneti //
adhvaryuḥkāṇḍapaṭhitānanvādhānādipadārthān kuryādityevaṃvidhavidhikalpanetyarthaḥ /
so 'gnīniti //

etena -------- adhvaryukartṛtvavidhānābhāvasya prayogavidhividheyatvakleśasya ca parihāraḥ ------- sūcitaḥ //

vastutastu --------- aṅgavākyānāṃ bahutvāt tattadvākyaikavākyatāsaṃpādakatattacchabdānāṃ bahūnāṃ kalpanāpattergauravāviśeṣāt dharmigrāhakapramāṇena kāṇḍa eva svatantrādhvaryukartṛkatvaviniyogavidhyekakalpanā yuktā /
tatra yadyapi adhīte ityādividhau mantrārthavādādauca tattatsiddhavannirdeśadarśanena tadanyathānupapattyaiva etādṛśavidhikalpanānna samākhyayaiva tadvidhikalpanamupapadyata iti na samākhyāniko viniyoga iti śakyate vastum; tathāpi tatra viśiṣya yaugikapadānyathānupapattereva kāraṇatvāttayaiva vyavahāraḥ /
yatratu yājñikaprasiddhamātraṃ tatra vidherapi tadanyathānupapattimātrakalpyatvādyukta eva tayā vyavahāra iti draṣṭavyamiti //
atra prācīnaiḥ krame deśasāmānyalakṣaṇasaṃbandhaḥ pratyakṣa iti pradhānākāṅkṣāmātrotthāpanāt prakaraṇādikalpanena prāmāṇyam, samākhyāyāṃ tu viśiṣṭapadārthamātravācisamākhyābalāt nūnamanayoḥ kaścidasti saṃbandha iti saṃbandhakalpanā tataḥ phalavadbhāvanākathaṃbhāvatirohitāpyanvādhānāderākāṅkṣā kalpyetyevaṃ kramaprakaraṇakalpanena prāmāṇyamuktam, tadayuktam; ādhvaryavamityatra prakṛtipratyayābhyāṃ svaśakyārthasya saṃbandhasāmānyasya copasthitāvākāṅkṣāvaśena kartṛtādirūpasaṃbandhaviśeṣaparatvopapatteḥ saṃbandhakalpanāprasaṅgātsthānakalpakatvāyogāt /
ataḥ saṃbandhasya kḷptāmevopasthitimaṅgīkṛtya yatpadamātrakalpanamekavākyatāpādakamuktaṃ tadanukūlāṃ sthānakalpanāṃ darśayati -------- tacceti //

itikartavyatātveti //

adhvaryoḥ pūrvavadeva tanniyamādṛṣṭadvārā itikartavyatātvaṃ prakalpyānvādhānasyetādṛśetikartavyatākāṅkṣārūpaprakaraṇakalpanetyathraḥ //

spaṣṭārthamanyat //

prayojanaṃ pūrvapakṣe tattadvedavihitakarmasu jyotiṣṭomādyaṅgabhūteṣu ṛtvijāmaniyamaḥ, siddhāntetu niyama iti spaṣṭatvāt noktam // //

// iti ṣaṣṭhaṃ samākhyāviniyojakatādhikaraṇam //

- - - - - - <B1> (7 adhikaraṇam / ) (a.3 pā.3 adhi.7)

śruti-liṅga-vākya-prakaraṇa-sthāna-samākhyānāṃ samavāye pāradaurbalyam arthaviprakarṣāt / Jaim_3,3.14 /

tadevaṃ ṣaṭsu pramāṇeṣu nirūpiteṣu adhunā virodhe balābalaṃ nirūpyate / virodhaścaikasya śeṣasya śeṣidvaye pramāṇadvayasattve yathaindrīmantrasya śrutyā gārhapatyāṅgatve liṅgāccendrāṅgatve / athavā ekasmin śeṣiṇi śeṣadvayaviniyojakapramāṇadvaye / yathā gārhapatye śrutyaindrīmantro liṅgādāgneyaḥ / ayañca śeṣadvayaviniyogo dvāraikye satyeva balābalaprayojako na tu tadbhede 'pi; vākyaprakaraṇābhyāṃ vaimṛdhaprayājādīnāmekaśeṣyarthatve 'pi tadabhāvāt / yatra tu ekasya śeṣasya ekasminneva śeṣiṇi pramāṇadvayaṃ, tatra vaiṣamye prabalasyaiva prayojanārthaṃ viniyojakatvaṃ, sāmye tvekasya viniyojakatvaṃ itarasya punaḥśrutitvena prayojanāntarakalpanam / niyāmakābhāve dvayorabhyudayaśiraskatvakalpanaṃ karmāntarabodhakatvaṃ vā / evaṃ yatrārūṇayā krīṇātītyādau āruṇyasyāpūrvasādhanībhūtakrayārthatve pramāṇatrayaṃ, tatrāpi śrutereva viniyojakatvaṃ na tvanyasya; vākyasyoddeśyasamarpakamātratvāt / ataeva naindyetyatra liṅgavākyavirodhaḥ, vākyasyoddeśyamātrasamarpakatvena śrutisahakāritve 'pi kṛtikārakatvabodharūpaviniyojakatvābhāvāt / prakaraṇaṃ tvapūrvasādhanatvalakṣaṇātātparyagrāhakamātraṃ na tu tadapi viniyojakam gauravāt / ataeva viniyojakapramāṇabalābalavattātparyagrāhakapramāṇabalābalamapi nirūpyameva / tadiha śrutyorvirodhe aindrīmantrasya tṛtīyayā gārhapatyāṅgatvameva natu taddhitaśrutyā indrādyaṅgatvam; tasya sūktataddhitatvena prādhānyena kṛtikārakatvavācitvābhāvāt / ataśca tasya mukhyaśrutitvābhāvād durbalatvam / evaṃ caitasya mantrasya liṅgādindrāṅgatvamiti śrutiliṅgavirodhe 'pyetadevodāharaṇam / atra hi sarvatrottarottarasya pūrvapūrvakalpakatvena prāmāṇyasya tattannirūpaṇāvasare sthāpitatvāduttarottarasya śrutikalpanaṃ yāvadavagatasyaiva pūrvapūrveṇa śeṣaśeṣiṇornirākāṅkṣatvāpādanena bādhaḥ / nacāṅgānāṃ prakṛtyarthatvena nirākāṅkṣāṇāmapi vikṛtyākāṅkṣayaivātideśakalpanavadindrādyākāṅkṣayaiva liṅgasya śrutikalpakatvopapattiḥ; tasya dhyānādyupāyāntareṇāpi smṛtisiddherniyamena vikṛtivadanākāṅkṣatvāt / ataḥ śrutyā gārhapatyāṅgatvameva / naca -------- śruteḥ karaṇatvamātrābhidhāyitvena gārhapatyanirūpitatvasya vākyādhīnatvānnāyaṃ śrutiliṅgavirodha iti ------- vācyam; tathātve 'pi brāhmaṇavākyatvena mantraliṅgāpekṣayā "yadyapyanyadevatyaḥ paśuri"tivatprabalatvopapatteḥ / vastutastu yathā na kevalayā śrutyā virodho naivaṃ vākyenāpi; gārhapatyasamīpe ityevamupapatteḥ / ataścobhayavirodhatve 'pi 'pradhānena vyapadeśā bhavantī'ti nyāyena śrutiliṅgavirodhodāharaṇatvam / liṅgayorvirodhe mukhyasāmarthyena gauṇasya bādhaḥ / liṅgavākyayostu 'syonaṃ te' iti sadanakaraṇaprakāśakasya pūrvārdhasya 'tasminsīde'tyuttarārdhena sādanaprakāśakena tasminkasminniti vibhāge sākāṅkṣeṇaikavākyatvātsakalasya mantrasya sadanasādanayoranyataratrobhayatra vā pratiṣṭhāpana eva vāsya tasminniti padasannidhirūpeṇa vākyena viniyoge prāripsite tataḥ pūrvapravṛttena liṅgena tattadākhyātasya mukhyaviśeṣyatvena svārthabodhakasya paropasarjanakatvakalpane pramāṇābhāvāttacchabdasya ca sā vaiśvadevītivadvākyāntaropasthitārthaparāmarśakatvenāpi caritārthatvātpratyekameva viniyoga iti / vākyayorvirodhe upāṃśutvasya "tsarā vā eṣā yajñasye"ti vyavetayajñapadaikavākyatvādyajñabhāgadharmatvaṃ, tasmādyatkiñcitprācīnamagnīṣomīyāttenopāṃśu carantītyanena sannihitayatkiñcitpadaikavākyatayāvagatapadārtha- dharmatvena bādhyate /

vākyaprakaraṇayorvirodhe ca vaimṛdhasya vākyāvagatena paurṇamāsyaṅgatvena prakaraṇāvagatadarśāṅgatvabādhaḥ /

yattu agnīṣomādipadaikavākyatāpannānāṃ idaṃ havirityādipadānāmamāvāsyāṅgadevatāprakāśanārthatvaṃ prākaraṇikaṃ vākyena bādhyata ityudāharaṇamuktaṃ mūle, tacchrutiliṅgaviniyuktasya siddharūpatvena prakaraṇāviṣayasya ca sūktavākasya mukhyaprakaraṇaviniyojyatvaprasaktyabhāve 'pi adhikārākhyagauṇaprakaraṇasyāpūrvasādhanatvalakṣaṇātātparyagrāhakasya prasaktatvāttadbādhābhiprāyeṇa draṣṭavyam / prakaraṇayorvirodhe mahāprakaraṇamavāntaraprakaraṇena / prakaraṇakramayorvirodhe akṣairdīvyatītyādivihitavidevanādīnāṃ sannidhānādabhiṣecanīyākhyasomayāgāṅgatvaprasaktau prakaraṇādrājasūyāṅgatvam / na cābhiṣecanīyasyāpi phalavattvena prakaraṇāśaṅkā, tasya vikṛtitvena kḷptopakāraprākṛtāṅganirākāṅkṣasya tadabhāvāt / naca ------- vikṛtāvapi yatprākṛtāṅgānuvādena vaikṛtamaṅgaṃ vācanikaṃ vidhīyate yathā pṛṣattādi, tasyāpi vikṛtigatāṅgākāṅkṣāyāmanivṛttāyāmeva vidheyatvāttatsandaṣṭasya tatpūrvabhāvitvesati pradhānottarabhāvino 'pūrvāṅgasya vā prakaraṇenaiva grahaṇopapatteḥ videvanādīnāṃ cābhiṣecanīyottaramuktavidhābhiṣekapūrvabhāvitvena pāṭhātprakaraṇagrahaṇopapattiriti ------- vācyam; prākṛtāṅgānuvādena vihitasyāpyapūrvāṅgasyopahomavadvikṛtyākāṅkṣāyāṃ nivṛttāyāmeva vidhānāt / yasya hi prākṛtakāryāpannatayā vaikṛtāṅgasya vidhānaṃ yathaudumbaratvaśarādestasyaivānivṛttākāṅkṣāyāṃ vidhānam, tatsandaṣṭasyaiva ca tatpūrvabhāvino vā pradhānottarāṅgasya vikṛtiprakaraṇena grahaṇam / abhiṣekasya tu prākṛtakāryāpannatvābhāvānna tatpūrvapaṭhitānāṃ videvanādīnāmabhiṣecanīyaprakaraṇagrāhyatvopapattiḥ / vastutastu abhiṣekasyāpi svatantrotpannasya prakaraṇādrājasūyāṅgatvāvagate r"māhendrastotraṃ pratyabhiṣicyate" ityatra pratiśabdayogena kālārthaḥ saṃyoga iti vakṣyate / ato videvanādyabhiṣekāntānāṃ sarveṣāmeva sannidhānādinābhiṣecanīyāṅgatvaprasaktau prakaraṇena tadbādhaḥ / naca rājasūyasyāpi pratyekaṃ vikṛtitvātprakaraṇābhāvaḥ; pavitrādārabhya kṣatrasya dhṛtiṃ yāvadrājasūyatvadharmapuraskāreṇa vācanikāṅgāmnānāttatsandaṣṭavidevanādīnāṃ prakaraṇagrāhyatvopapatteḥ / evaṃ prakaraṇasya kramāntarairapi udāharaṇānyūhyāni / evaṃ kramayorvirodhe sannidhānena yājyādvayasya kāmyaindrāgnadvayāṅgatve aniyamena prasakte yathākramapāṭhādādyasyādyāṅgatvam / kramasamākhyayorvirodhe pauroḍāśikasamākhyāte kāṇḍe samāmnātasya śundhadhvamiti mantrādeḥ sannidhānātsānnāyyāṅgatvam / naca māhadhikāreṇa sannidhibādhaḥ; tasyāpi vācanikāṅgasandaṣṭatvena balavattvāt / nacaivaṃ tasya prakaraṇatvāpattiḥ; mantrasya siddharūpatvena liṅgāviniyojyatvena ca prakaraṇāviṣayatvāt / sannidhānasyāpi samākhyāvadapūrvasādhanatvalakṣaṇātātparyagrāhakatva eva balābalaṃ na tu viniyoge / tatra tūdāharaṇāntaraṃ mṛgyam / evaṃ samākhyayorvirodhe ādhvaryavamiti sāmānyasamākhyāyā yajamānamiti viśeṣasabhākhyayā bādhaḥ / evaṃ vdyantaritatryantaritādipramāṇasya pūrvaiḥ sahavirodhe śeṣānekatve ca udāharaṇāni kaustubhe draṣṭavyāni / sa cāyaṃ śrutiliṅgādibādho 'prāptabādhaḥ / tattvaṃ cāṅgatābodhakaliṅgādikalpyapramāṇapratibandhakatvam / pūrvapūrvapramāṇena hi aṅgatve 'vadhārite nirākāṅkṣatvāduttarottarataḥ pūrvapūrvapramāṇakalpanaiva nodetīti so 'yamaprāptabādhaḥ / evaṃ gṛhamedhīye ājyabhāgau yajatītyādāvapi / anyatra sāmānyaviśeṣanityanaimittikabhāvādau prāptabādhaḥ / kḷptasya bodhakasya viśeṣaviṣayatāpratibandhakatvam / sāmānyaśāstrāderhi viśeṣaśāstrādinā padahomādiviṣayatāmātraṃ pratibadhyate, natu sāmānyaśāstramapi; tasya kḷptatvenākalpanīyatvāt, homāntareṣvapyāhavanīyābhāvāpattyā mithyātvasyāpi kalpayitumaśakyatvācca / ataeva yena sāmānyaśāstrameva pūrvamālocitaṃ tasya viśeṣādarśanajanitabhrama eva viśeṣaviṣayako viśeṣaśāstreṇa bādhyate / evaṃ yatrāpi "na tau paśau karotī" tyādau śāstraprāptasya niṣedhastatrāpi prāpakaśāstrasya yadyapi niṣedhasya prāptisāpekṣatvenopajīvyatvādatyantabādhānupapatterviśeṣaviṣayatvamāvaśyakam, tathāpi tatra vikalpāṅgīkārāttadabhāvapakṣe viśeṣaviṣayatvapratibandhānnoktalakṣaṇāvyāptiḥ / yathā ca tatra rāgaprāptaniṣedhavat bhrāntiprāptasya bādhamaṅgīkṛtya na vikalpastathā kaustubhe draṣṭavyam / vakṣyate cātrāpi daśame / ataḥ siddhaṃ bādhasya dvaividhyam // 3 // 41 //

// iti saptamaṃ balābalādhikaraṇam //

- - - - - - <B2> adhyāyādāvathātaḥ śeṣalakṣaṇamityādyasūtre piṇḍīkṛtya kaḥ śeṣaḥ kena hetunā śeṣaḥ kathaṃ viniyujyate? śrutyādīnica viniyoge kāraṇāni, teṣāṃ ca virodhe balābalamiti pañcānāṃ pratijñāyā bhāṣyakāreṇa darśitatvāt tatra viniyogakāraṇaśrutyādinirūpaṇapratijñāntaṃ vicārya adhunāvasaralābhāt tadanantarapratijñātaṃ balābalaṃ durbalapramāṇakṛtaviniyogāpavādopayogitayā cintyate ityavasarasaṅgatyā sākṣādadhyāyasaṅgatimiha vākyapāde uktānāṃ vākyādisamākhyāntapramāṇānāmeva balābalavicārasya kartumucitatve 'pīhaiva śrutiliṅgapramāṇayorapi tadvicārasya buddhisthatvena buddhisthānātmikāṃ pādasaṅgatiṃ tathā sarvapramāṇanirūpaṇojjīvyatvāt balābalavicāraṃ prati samākhyāntapramāṇanirūpaṇasya hetutvāt hetuhetumadbhāvarūpāmanantarasaṅgatiṃ ca sūcayannadhikaraṇavicāraṇīyaṃ pratijānīte --------- tadevamiti //

virodha iti //

satyapi virodhe aśvamahiṣyādivadekaviṣayatvābhāve balābalasyābhāvāt satyapyaruṇāvākye āruṇyasyāpūrvasādhanībhūtakrayārthatvarūpaikārthaviṣayatve śrutivākyaprakaraṇānāṃ virodhābhāve tasyābhāvādvirodhe satyekaviṣayatve balābalaṃ nirūpyate ityarthena sūtragataṃ samavāyapadaṃ vyākhyātam / etadeva virodhasyaikaviṣayatvapradarśanavyājena kathayati -------- virodhaśceti //

tadabhāvāditi //

yena prayojanena darśapūrṇamāsāṅgatvaṃ prayājādīnāṃ na tenaiva vaimṛdhasya, tattajjanyopakārabhede sati dvāraikyābhāvāditi na tatra samavāya ityarthaḥ / evaṃ codāhṛtasamavāyadvayasthale pramāṇayoḥ prabaladurbalabhāve ekasya bādha eva, sāmyetu ādyasthale pramāṇadvayenobhayāṅgatvopapatteḥ samuccaye nobhayāṅgatvam / dvitīyetu vikalpo yathā vrīhiyaveṣvitibhāvaḥ / yatratviti //

yathā ekasvargarūpaṃ phalaṃ prati darśapūrṇamāsādeḥ śeṣatābodhakaṃ "sarvebhyo darśapūrṇamāsau" "darśapūrṇamāsābhyāṃ svargakāmo yajete" ti pramāṇadvayaṃ, tatraikasya sāmānyavākyatvādaparasya viśeṣavākyatvāt vaiṣamye sati viśeṣavākyasyaiva svargaṃ prati viniyojakatvakalpanāt sāmānyasyaiva taditaraviṣayatvakalpanam / tatprayojanañca bhinnakāryatāvacchedakāvacchinnatvabodhanenaikasmāt prayogādekakāryatāvacchedakāvacchinnasyaikasya utpattiniyamenāvacchinnaputrapaśvādyanyataraphalotpattiniyamasiddhāvapi putrasvargarūpaphalotpattyavighātaḥ; svargasya bhinnakāryatāvacchedakāvacchinnatvenotpattau bādhakābhāvāt /atastādṛśaprayojanāntarasidhyarthaṃ prabalasyaiva viniyojakatvamityarthaḥ /prayojanāntarakalpanamiti //

yathā śākhābhedenāmnātayoḥ svargavākyayoḥ tattadadhyetṛbhedena jñāpanarūpaprayojanāntarakalpanam / ataścaitādṛśasthale samavāyābhāvānna vicāraviṣayatvamityarthaḥ //

anyatrāpi samavāyābhāvānna vicāraviṣayatvamityatidiśati --------- evamiti //

atrahi tṛtīyāśrutyā kriyāsāmānyaṃ pratyaṅgatvamāruṇyasya krīṇātisamabhivyāhāralakṣaṇavākyena krayarūpakriyāviśeṣaṃ prati prakaraṇenāpūrvasādhanaviśeṣaṃ pratīti trayāṇāṃ samavāye 'pyaṅgatābodhakatvaṃ tṛtīyāśrutereva anyattu viśeṣaṇavidhikalpanāyāṃ uddeśyasamarpaṇārthamityekaviṣayatvābhāvānna samavāya ityarthaḥ //

yadyapi sarveṣāṃ pramāṇānāṃ samavāye pāradaurbalyamuktam, na dvayoḥ; tathāpi śrutyādisamudāyasyaikatra viniyojakatvābhāvāt tadgatabalābalasya pratipradhānāvṛttinyāyena pratyekameva viniyojakatvaparyavasānāt sūtrasvārasyāt ekaikasya daurbalye vaktavye aparatra prābalyopanyāsaḥ pratiyogividhayā kathyata iti dvayoḥ dvayoḥ balābalavicāro nāyuktaḥ / tatra yathā prasaṅgādiha pāde śrutiliṅgayoḥ balābalavicāraḥ tathaiva tulyanyāyatvāt śrutyoḥ liṅgayoścāpi tadvicāraḥ prāsaṅgikaḥ kariṣyate / tatra śrutiliṅgavirodhodāharaṇe "aindyā gārhapatyamupatiṣṭhata" ityasmin na svarūpeṇa tṛtīyādiśruteḥ mantraliṅgasya ca virodhaḥ; indraṃ pratyaṅgatvasya tṛtīyayā vārayitumaśakyatvāt / gārhapatyamiti niyame sati tayoḥ virodhaprasaktiḥ / tasya cāruṇyaikahāyanyoriva gārhapatyapadasamabhivyāhārarūpavākyakṛtatvāt vākyaliṅgayoriha virodho na śrutiliṅgavirodhaprasaktirityāśaṅkāṃ vakṣyamāṇaśrutiliṅgavirodhodāharaṇatādarthyādihaiva prasaṅgānnirākaroti -------- ataeveti //

aindrīnirūpitoddeśyatā yā gārhapatyasya sā paraṃ vākyagamyā syāt ; aṅgatvasya taduddeśapravṛttakṛtikārakatvāt bhāvanānvayitayā prādhānyena tadvācakatṛtīyāyāḥ prādhānyāt "pradhānena vyapadeśāḥ" iti nyāyāt liṅge balīyasi gārhapatyaindrīpadayoḥ pṛthak tṛtīyākṛtāṅgatvasyāvaśyakatayā mantraliṅgakṛtāṅgatvabodhena saha virodhāt śrutiliṅgavirodhodāharaṇavyapadeśa ityarthaḥ //

vastutastu ------- āgneyīṃ prati gārhapatyaśeṣitāyā ivendraṃ pratyeva liṅgādeva prāptervākyānarthakyāpatteḥ gārhapatyamiti śrutyuktaṃ śeṣitvamāgneyīvyatiriktaviṣayam, aindrīti śrutyuktañca karaṇatvamindravyatiriktaviṣayamityavaśyavaktavyatvāt śrutyuktasāmānyarūpasyāpi astyeva liṅgena virodhaḥ, natu vākyakṛta eveti na doṣaḥ / viśiṣya cemāmāśaṅkāṃ svayameva prakārāntareṇa nirākariṣyate //

ata eveti //

apūrvasādhanatvalakṣaṇātātparyagrāhakatvaṃ prakaraṇādīnām / ataeva teṣāmapyantyena viniyoge balābalaṃ prāpnoti tadapīha nirūpyameva / yathā liṅgena pūṣānumantraṇamantrasya viniyoge darśapūrṇamāsaprakaraṇapaṭhitatvena tallakṣaṇātātparyagrāhakatve prakaraṇasya prāpteḥ liṅgavirodhāt samākhyāyā eva tattātparyagrāhakatvaṃ vakṣyate ityarthaḥ //

natu taddhitaśrutyeti //

indro devatā yasyāḥ saindrītyarthe aindrīti taddhitānuśāsanāt taddhitenendrasya prakāśyasvarūpadevatātvāvagamena prakāśyatayā indrasya prādhānyapratīteraṅgatvaghaṭakībhūtoddeśyatāvācitvāt mantrasya indraṃ pratyaṅgatābodhakatvaṃ netyarthaḥ //

naca ------- niveśanaḥ saṅgamano vasūnāmityaindyā gārhapatyopasthānaṃ cayane śrutam, kadācana starīrityaindyā gārhapatyopasthānaṃ cāgnihotre śrutam, tatrobhayatrāpīndrasyānuddeśyatayā aindropasthānasyānanuṣṭheyatayā kathaṃ taddhitaśrutyā indrāṅgatvaprasaktiḥ? ataeva śrutyoḥ virodha iva śrutiliṅgavirodhe 'pi nedamudāharaṇam, apitu aśvābhidhānīmādatte ityeva yuktamiti --------- vācyam; sadhyāsamiti liṅgāt bhakṣamantre grahaṇavidhikalpanayā tadaṅgatvasyevehāpi indraśrutyā liṅgenaca indropasthānavidhikalpanayā tadaṅgatvopapatteḥ / tathāca gārhapatyasamīpe sthitvā aindyopasthānaṃ kartavyamityevaṃ prasakterna doṣa iti bhāvaḥ / prādhānyena prakāśyatvasya taddhitārthatve 'pi prādhānyasya viśeṣyatayā taddhitādanupasthiterna tasya mukhyaśrautatvalakṣaṇākrāntatvam / prādhānyamapica nāṅgatvaghaṭakībhūtepsitatvākhyaṃ tadartho 'pitu viśeṣaṇāntarāpekṣayā śābdabodhe viśeṣyatvamātram /ataścoktaprādhānyena ripsitatvākhyaṃ tallakṣayitvā taddhitaśrutyā viniyogo na bodhyetetikārakaśrutyapekṣayā daurbalyamityāha tasyeti //

evaṃ kārakaśrutyoḥ vijātīyaśrutyoḥ samānajātīyaśrutyośca virodhe balābalodāharaṇāni kaustubhe draṣṭavyāni / evamiti //

naca aindyadhikaraṇena paunaruktyam; tatra gauṇasāmarthyaśrutisahāyatvamātranirūpaṇeneha liṅgādindrāṅgatvaśaṅkānirāsena cāpaunaruktyāt //

na tāvat liṅgaṃ svata eva pramāṇam; vedo 'khilo dharmamūlamiti smṛtyā vedasyaiva kḷptasyānumānikasya vā dharmapramāṇatvaniyamāt, arthādhyāhāranirākaraṇācca //

kiñca vihitatvaghaṭitamaṅgatvaṃ na vidhikalpanaṃ vinā saṃbhavati /
saca liṅādiśabdaikagamya ityavaśyaṃ liṅādiśabdakalpane āvaśyake tatra śabdopasthitasyaiva kṛtikārakatvāderanvayārthaṃ tadvācakapadarūpaśrutikalpanenaiva liṅgasya viniyojakatvamityabhipretya daurbalyamupapādayati -------- atrahīti //

vikṛtivaditi //

vikṛtisthale devatādirūpāṅgāpekṣāyā ākṣepeṇānivṛtteḥ sādṛśyaviśeṣopasthāpitaprākṛtāṅganiyamo nāyukta iti vaiṣamyamityarthaḥ / atraca bādhyaliṅgaviṣaya indrapadameva, avaśiṣṭapadānāṃ tadekavākyatayendrāṅgatvānna tadviṣayatvam, kintu indrapadaikavākyatāpannarūpavākyena śrutyā virodhaḥ / athavā -------- śrutyā indrapadasya gārhapatyāṅgatve pramāpite avaśiṣṭapadānāṃ tadekavākyatayā gārhapatyāṅgatvasyaivāpatterna tadaṃśe 'pi śrutervyāpāra iti sā vastutastātparyagatyā indrapadamātraviṣayiṇyeveti na tadaṃśe śrutivākyavirodha iti dhyeyam //

vākyaliṅgavirodhamaṅgīkṛtyāpi liṅgabādhaṃ samarthayati -------- tathātve 'pīti //

yadyapyanyadevatya iti //

nahi mantraliṅgaṃ brāhmaṇavākyāpekṣayā prabalam / mantrasya brāhmaṇavihitārthaprakāśakatvena tatparatantratvāt / ato yathaiva manotāmantrasya dvidevatāprakāśanāsamarthasyāpi "yadyapyanyadevatya" iti vākyīyaviniyogabalāt lakṣaṇādinā sāmarthyamupakalpya agnīṣomīyāṅgatvamevamihāpi gārhapatyāṅgatvaṃ vākyenopapadyate //

naca "yadyapyanyadevatya" ityasya prakṛtāvavāyavyanigadatvenāprasaktavāyavyādipaśūhanivartakatvaṃ saṃbhavati / ata utkarṣanivartakatayā prakṛtāvaṅgatvabodhakatvamevetyarthaḥ / anayaiva rītyā "ityaśvābhidhānīmādatta" ityatra vākyīyaviniyogaṃ ye icchanti teṣāṃ mate 'pi liṅgabādha upapādanīyaḥ //

liṅgyoriti //

barhirdevasadanamityādimantrāṇāṃ gauṇasāmarthyena gauṇārthāṅgatve prasakte 'mukhyasāmarthyena mukhyārthāṅgatvāt tadbādha ityarthaḥ / syonaṃ ta iti //

"syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi / tasmin sīdāmṛte pratitiṣṭha vrīhīṇāṃ medhaḥ sumanasyamāna" iti mantraḥ pātryāmājyābhighāritāyāṃ puroḍāśasya sthāpane prayujyate / asyārthaḥ :---- he vrīhīṇāṃ medhaḥ! vrīhivikārabhūtayāgārhadravya puroḍāśa te sadanaṃ sthānaṃ syonaṃ śrlakṣṇaṃ ghṛtasya dhārayā karomi yataḥ suśevaṃ sukhaśayanayogyaṃ kalpayāmi tasmin tasmin sadane amṛtaṃ nāsti mṛtaṃ dāhādikṛtamaraṇaṃ yasmin tathābhūte sumanasyamānaḥ prīyamāṇaḥ san tvaṃ pratitiṣṭha sthiro bhaveti / atra pūrvārdhottarārdhayorekatra sannidhānātmakavākyena sadanakaraṇe sādanevāṅgatvena prasaktayoḥ liṅgena bādhe vaktavye kathamatra bhinnapratītiviṣayānekamukhyaviśeṣyarāhityarūpaikārthyasyā'khyātabhedenābhāvāt ekavākyatvasyāprasakteḥ kathamanyataramātre dvayoraprasaktiḥ? yena virodho nirūpyetetyata aikavākyatāṃ sādhayati -------- tasminkasminniti //

pratītita ekārthyābhāve 'pi tacchabdasya pūrvasāpekṣatvena "ye yajñapatiṃ vardhānī" tyādau yacchabdasyeva vibhajyamānasākāṅkṣatvāt tanmātreṇa tadvadevārthaikatvamapi prakalpyaikavākyatvopapattiḥ / saṃbhavati hyākhyātopāttabhāvanāyā api sākāṅkṣatve paśya mṛgo dhāvatītyatreva bhāvanāntare prakāratayānvayena sā / ataeva ākāṅkṣāvaśenā'khyātārthasya mukhyaviśeṣyatvabādhe 'pi na kṣitirityarthaḥ / yadyapi asañjātavirodhitvāt ākāṅkṣotthāpakatacchabdaśravaṇābhāvācca na pūrvākhyātasya prakāratayā svārthabodhakatvakalpanā, apitur idṛśaṃ sadanakaraṇaṃ yasya tvatpratiṣṭhāpanaṃ sādhyamityevamuttarākhyāta eva prakāratvakalpanāduttarākhyātasyaiveti pūrvārdhasya sadanakaraṇe liṅgena viniyoge 'pyuttarārdhasya devasyatveti padānāṃ nirvāpādipadaikavākyatayā nirvāpa iva pūrvārdhaikavākyatayā sadanakaraṇa eva prāptirataḥ sadanasādanayoranyataratra ubhayatra pratiṣṭhāpana evetyuktiḥ saṃbhavamātreṇa kathañcinneyeti bhāvaḥ //

tacchabdabalādarthaikatvaṃ prakalpya ekavākyatvamityuktaṃ dūṣayati -------- tacchabdasyeti //

yacchabdasyaiva svavākyopasthitatacchabdopakṣiptaniyamasya "yena karmaṇertsettajjayā" nityādau vyutpattisiddhatvadarśane 'pi tacchabdasya vākyopasthitamātraparāmarśitvaniyamābhāve darśanādihāpi svavākyopasthitamātraparāmarśitvaniyamābhāve sati vibhajyamānasākāṅkṣatvānupapatteḥ arthaikatvakalpanāyogāt vibhajyaiva liṅgena viniyogaḥ pūrvārdhe sadanakaraṇe uttarārdhaṃ sādana iti //

evaṃ sati "yadi devasyatvā"dipadavadasya pṛthak prayoge ānarthakyaṃ bhavet, tadā naivaṃ viniyogaḥ syāt, astitu liṅgādapūrvasādhanībhūtasādanārthatvena sāmarthyam / ato yukto liṅgena vākyabheda ityarthaḥ / liṅgasya prakaraṇakramasaṅkhyābhirvirodhe balābalodāharaṇaṃ kaustubhe draṣṭavyam //

vākyayorvirodha iti //

vyavetiti //

"tsarā vā eṣā yajñasya tasmāt yatkiñcitprācīnami"ti vākye yajñaśabdasya prācīnapadenānvaye tacchabdayatkiñcitpadābhyāṃ vyavadhānādyajñapadasya vyavetatvamityarthaḥ //

vākyaprakaraṇayorvirodha iti //

yadyapi paurṇamāsīpadaṃ saṃsthāyāṃ pratiyogitvenānvitatvāt na uddeśyasamarpakam; tathāpyupasthitatvāt tadvācakapadāntarakalpanayā tadupapattervākyāvagatenetyuktam / evaṃ ca sadapi paurṇamāsyaṃśe prakaraṇaṃ prāptānuvāda evetyarthaḥ / yattviti //

"sūktavākena prastaraṃ praharatī" tyatra śrutyā viniyuktasya sūktavākanigadasya parvadvaye yathādevataṃ vibhajya viniyogaḥ pūrvapāde nirṇītaḥ / tatra "agnīṣomāvidaṃhavirajuṣetāṃ avīvṛdhetāṃ maho jyāyo 'krātāṃ indrāgnī idaṃhavirajuṣetāṃ" ityādi paṭhyate / tatrāgnīṣomendrāgnīpadayoḥ vibhajya viniyoge 'pyavaśiṣṭānāmidaṃ havirityādīnāmubhayatra paṭhitānāṃ padānāṃ prakaraṇādubhayārthatve sati "agnīṣomāvidaṃhavirajuṣetāṃ avīvṛdhetāṃ maho jyāyo 'krātāṃ" ityevaṃ kevalendrāgnipadasamabhivyāhārarūpavākyena tattaddevatāprakāśakapadaikavākyatayā bādhyate / ataḥ tadvadeva vibhajya viniyoga ityarthaḥ /sannipātināṃ naiva prakaraṇaṃ viniyojakamiti prakaraṇādhikaraṇe svopapāditarītyā ayuktaṃ matvānyathā samarthayati -------- tacchrutīti //

tattaddevatāvācipadasamabhivyāhārarūpavākyasyaiva tattadapūrvasādhanatvalakṣaṇātātparyagrāhakatvaṃnatvadhikārasyaivetyevaṃ tadbādhābhiprāyeṇetyarthaḥ //

yattu atra prakāśakāraiḥ śrautavrīhyarthatve ānarthakyāt kimākāṅkṣāyā anivṛtteravaghātādeḥ sannipātino 'pi prakaraṇaviniyojyatetyuktam, tat ------ na; adhikārākhyaprakaraṇenāpūrvasādhanatvalakṣaṇayā ānarthakyaparihāreṇa tādrūpyeṇa vrīhyarthatve sati kimākāṅkṣānivṛtteḥ śruteḥ prakaraṇāt balīyastvenaca prakaraṇaviniyojyatvānupapatteḥ / etena -------- prathamata itikartavyatātvenānvayābhāve prakṛtakarmānanvayino 'vaghātasyānarthakyaparijihīrṣāyā evāpravṛtteḥ prakaraṇagrāhyatvaṃ somanāthoktaṃ ------ apāstam; prakaraṇenāvaghātādīnāmitikartavyatātvenānvaye prayājādīnāmiva tena teṣāmapyapūrvasaṃbandhāvagatāvapūrvārthānāṃ satāṃ vrīhyarthatvabodhane ānarthakyāprasakteḥ vrīhyādipadeṣu tatparihārāyāpūrvasādhanatvaṃ tattadvidhibhireva sidhyatīti vyarthaṃ prakaraṇaviniyojyatākalpanaṃ iti prakaraṇādhikaraṇa eva vaktavyamiha prasaṅgādāviṣkṛṣamiti //

prakaraṇayorvirodha iti //

yathābhikramaṇasya mahāprakaraṇāt darśapūrṇamāsāṅgatvaprasaktāvavāntaraprakaraṇena tat bādhitvā prayājāṅgatvamityarthaḥ //

prakaraṇakramayoriti //

akṣairdīvyatītyādīti //

anekeṣṭipaśusomayāgātmakarājasūyaprakaraṇe abhiṣecanīyākhyasomayāgasannidhau "akṣairdīvyati rājanyaṃ jināti śaunaḥśapamākhyāpayatī"tyādibhiḥ videvanādayo dharmā ākhyātāḥ / jitāni janayatītyarthaḥ / bahvṛcabrāhmaṇe samāmnātaṃ śunaḥśepaviṣayamupākhyānaṃ śaunaḥśepopākhyānamityarthaḥ / teṣāṃ cāyāgatvāt rājasūyapadavācyatvābhāvāt phalavadrājasūyasannidhānāt cāturthikanyāyenāṅgatve nirvivāde sati sannidhānādabhiṣecanīyāṅgatvaṃ prāptaṃ rājasūyamahāprakaraṇena bādhitvā rājasūyāṅgatvamityarthaḥ //

kḷptopakāreti //

yadyapi prākṛtānāmaṅgānāṃ prakṛtyupakārakatayā ākāṅkṣābhāve vikṛtisaṃbandho vikṛtyanyatarākāṅkṣārūpasthānāt, vaikṛtānāṃ tūbhayākāṅkṣayā saṃbandhe sati prakaraṇena prabalena vikṛtyā apūrvāṅgagrahaṇameva prāpnoti; tathāpi pramāṇabalābalāpekṣayā prameyapadārthagatabalābalasya jyāyastvāt tadālocane kḷptopakārakatvena prākṛtāṅgagrahaṇameva prathamato yuktam / nahi vikṛtiḥ padārthān ākāṅkṣati, kintu tajjanyānupakārān tatpṛṣṭhabhāvena ca padārthān / ataeva yāvatpadārthānvayaṃ kathaṃbhāvākāṅkṣānuvṛtteḥ tayaiva padārthānāṃ prathamaṃ grahaṇāt vaikṛtopakārāṇāmutthāpyākāṅkṣayaiva grahaṇamiti nobhayākāṅkṣālakṣaṇaprakaraṇaṃ vikṛtāviti kḷptopakāretyanena sūcitam / yathā pṛṣattādīti //

"pṛṣadājyonānūyājān yajatī"ti cāturmāsyagatavidhinā anūyājoddeśena pṛṣattāguṇo vidhīyate / tatra vikṛteḥ kathaṃbhāvākāṅkṣā upakārapṛṣṭhabhāvena anūyājānvayaṃ yāvadanuvartataiti yāvadanūyājānvayo bhavati tāvadanūyājānāṃ svāṅgasaṃbandhaṃ vinānvayāyogāt tanmadhyapātitvāt pṛṣattāyā anivṛttākāṅkṣāyāmeva grahaṇādubhayākāṅkṣayā grahaṇāt prakaraṇenaiva grahaṇaṃ bhavati / tatsaṃdaṃśamadhyavartino 'ṅgasya, yathā sāṃgrahaṇeṣṭyāṃ āmnātaprayājānūyājadharmāntarālavihitā'manahomādeḥ / tathā tādṛśaprākṛtāṅgasaṃbadhyaṅgasaṃdaṣṭaṃ yat na bhavati prākṛtāṅgasaṃbadhyaṅgasaṃbandhātpūrvabhāvitayā pradhānottarāṅgānvayaṃ yāvadākāṅkṣāyā anivṛtteranivṛttākāṅkṣāyāmeva grahaṇāt prakaraṇena grahaṇamityarthaḥ //

vastutastu -------- āmanahomānāṃ naivānivṛttākāṅkṣayā prakaraṇena grahaṇamiti caturthe svayameva vakṣyate / evañca prakṛte "māhendrasya stotraṃ pratyabhiṣicyate" iti vākyena prākṛtamāhendrastotrāṅgānuvādenābhiṣekasya abhiṣecanīyottāraṅgatayā vidhānārthasyānivṛttākāṅkṣāyāṃ grahaṇe sati tatpūrvabhāvitayā abhiṣecanīyottaramāmnātānāṃ videvanādīnāmapi paśvādiṣu sāmidhenyanuvādena vihitasāptadaśyavadanivṛttākāṅkṣayā grahaṇopapatteḥ prakaraṇenaivābhiṣecanīyāṅgatvāpattiḥ, ata āha -------- videvanādīnāṃ ceti //

yāvatā svāṅgena prakṛtau aṅgānāṃ kḷptopakārakatvaṃ tāvatsvāṅgasahitasyāṅgasya kḷptopakārakatvena vikṛtyākāṅkṣayā grahaṇam, tāvataiva tadākāṅkṣoparamāt /
yattu prākṛtāṅgānuvādenāprākṛtamaṅgaṃ tadvināpi prākṛtāṅgasya prakṛtau kḷptopakārakatvadarśanādihāpi tasyaiva vikṛtyākāṅkṣayā grahaṇāt ākāṅkṣāyā nivṛtteḥ anivṛttākāṅkṣāyāmagrahaṇāt upahomānāmivānyatarākāṅkṣayaiva grahaṇamiti na prakaraṇam /
etena -------- tatsandaṣṭasya prākṛtāṅgasaṃbandhyaṅgasaṃbandhāt pūrvabhāvinaḥ pradhānottarāpūrvāṅgasya vāpi naiva prakaraṇena grahaṇam iti sūcitam /
tathāca prakṛte satyapi abhiṣekasyāpūrvatve nivṛttākāṅkṣayaiva grahaṇāt nābhiṣecanīyaprakaraṇamityabhipretyāśaṅkāṃ nirasyati -------- prākṛtāṅgānuvādeneti //

kutra tarhi prakaraṇena vikṛtāvaṅgatvamityata āha -------- yasya hīti //

audumbaravākyena vihitasyaudumbaratvasya tena kiṃ bhāvayedityākāṅkṣāyāṃ dṛṣṭādṛṣṭarūpayūpamātrārthatvena prakṛtau taṃ vināpi jātatvenānarthakyāparihārādanivṛtterastyeva bhāvyākāṅkṣā / vikṛterapyasti kathaṃbhāvākāṅkṣā / sāca tadā śāmyati, yadopakārāstatpṛṣṭhabhāvenaca padārthā anvīyante natūpakārānvayena śāmyati / ataśca yathā indriyabhāvanāyāḥ karaṇākāṅkṣā dadhnaḥ karaṇatvenānvaye jāte siddhasya karaṇatvānupapattyā homasyāśrayatvānvayaṃ yāvadanuvartate natu dadhyanvayamātreṇa nivartate / āśrayatvenaca gṛhyamāṇo homaḥ karaṇākāṅkṣayaiva gṛhyate ityucyate, natvāśrayākāṅkṣā nāma caturthyasti; evaṃ vikṛteḥ kathaṃbhāvākāṅkṣā nopakārānvayamātreṇa nivartate / upakārapṛṣṭhabhāvena gṛhyamāṇāḥ padārthāḥ kathaṃbhāvākāṅkṣayaiva gṛhyante / tatra prākṛtāḥ padārthāḥ tayā gṛhyamāṇā api prakṛtyupakārakatayā teṣāṃ nirākāṅkṣatvānna prakaraṇena gṛhyante, ye tvaprākṛtāḥ prākṛtasthānāpannā audumbaratvādayo 'nyānupakārakatayā teṣāṃ nirākāṅkṣakṣatvānna sākāṅkṣāste paśuniyojanayūpapṛṣṭhabhāvena yāvat khādiratvamāyāti tāvadvidhīyante ityubhayākāṅkṣayā grahaṇāt prakaraṇena gṛhyanta iti tasyāṃ vikṛtāvasti prakaraṇam / evaṃ śareṣvapi jñeyamityarthaḥ //

prakṛte vailakṣaṇyaṃ darśayati --------- abhiṣekasya tviti //

etena -------- abhiṣecanīyāṅgamāhendrastotrāṅgatayābhiṣekasya vidhānādabhiṣecanīyāvāntaraprakaraṇamiti ---------- nirastam; avāntaraprakaraṇatvenābhimatasyābhiṣecanīyasya sākāṅkṣatvaṃ śaunaḥśepapāṭhakāle yadi syāt tadā tatsannidhāvāmnātena śaunaḥśopākhyānādinā svavākyārthaparipūrṇenāpyavāntaraprakaraṇalakṣaṇā vākyaikavākyatā kalpyeta, tasya tvabhiṣecanīyasya videvanādibhyaḥ prāgeva prākṛtairaṅgaiḥ nirākāṅkṣatvena yāvadasatyākāṅkṣā kalpyā tataḥ prāgeva rājasūye kathaṃbhāvākāṅkṣayā siddhe viniyoge avāntaraprakaraṇavattvāyogādityarthaḥ //

evaṃ māhendrastotrāṅgatvamabhiṣekasyāṅgīkṛtyāpi prakaraṇāgrāhyatvamupapādyādhunā tadaṅgatvameva abhiṣekasyāyuktamityāha --------- vastutastviti //

śaunaḥśepamākhyāya pratyabhiṣicyata ityevaṃ videvanādyabhiṣekāntānāṃ svātantryeṇotpannānāṃ madhye abhiṣeke māhendrasya stotraṃ pratyabhiṣicyata ityanena māhendrastotrakālamātravidhānena māhendrastotrāṅgatvābhāvānna prākṛtāṅgānuvādenābhiṣekavidhiḥ / ataḥ stotradvārā apūrvatvavidhayāpi kathaṃbhāvagrahaṇāyogānna prakaraṇavyāpāraḥ saṃbhavati ityutkarṣāpakarṣābhyāmanuṣṭheyatvāvagatau prayojanāpekṣābhāvena yatrotpattiḥ tatraiva prayojanāpekṣayā tatkalpane teṣāṃ mahāprakaraṇāt rājasūyāṅgatvameva natu sannidhānādabhiṣecanīyāṅgatvamityarthaḥ //

nanu ------- rājasūyo nāma nārthāntaram, apitu iṣṭipaśusomayāgā eva, teca sarve pratyekaṃ vikṛtitvānnirākāṅkṣā iti kathaṃ rājasūyamahāprakaraṇamityāśaṅkate -------- naceti //

samādhatte -------- pavitrādārabhyeti //

pavitrasaṃjñakāt somayāgādārabhya kṣatrāṇāṃ dhṛtāstriṣṭomāgniṣṭomaḥ tenāntato yajeteti vidhivihitaṃ kṣatrasya dhṛtiritisaṃjñakaṃ somayāgaṃ yāvadaṅgavidhiṣu rājasūyāya hyenā utpunātītyupakramāt rājasūyenejānaḥ sarvamāyuretītyupasaṃhārācca teṣāṃ rājasūyatvapuraskāreṇa vidhānapratīteḥ vācanikāṅgasandeśena rājasūyatvena rūpeṇa sarveṣāmevākāṅkṣāyā uttejanāttāvadantamākāṅkṣānuvṛtteḥ tatsaṃdaṃśapatitānāmapi tatprakaraṇagrāhyatvamevopapannamityarthaḥ //

etacca rājasūyāṅgamadhyapatitatvaṃ videvanādīnāṃ śākhāntaramanusṛtyoktam //

vastutastu ---------- taittirīyabrāhmaṇe ṣoḍaśagrahavartyabhiṣekārthāyāṃ "rājasūyāya hyenā utpunātī"tyanena hiraṇyakaraṇakamutpavanaṃ vidhāya madhye āsandyārohaṇādibahūnyaṅgāni vidhāya abhiṣekapūrvottarabhāvibhūtāveṣṭihomān rājasūyenejāna ityarthavādasahitavidhinā vidhāya "māhendrasya stotraṃ pratyabhiṣicyate" ityanenābhiṣekaṃ vidhāya bahūnāmaṅgānāmante "diśobhyayaṃrājābhūdi" tyādinā videvanaśaunaḥśepopākhyānavidhyāmnānāt kṣatrasya dhṛtiṃ yāvannaiva rājasūyaparāmarśena dharmāmnānaṃ navā rājasūyatvapuraskāreṇa vihitadharmamadhyapātitvaṃ videvanādīnāmasti / ataeva --------"tadīyo hi kathaṃbhāvaḥ pavitrādārabhya kṣatrasya dhṛtiṃ yāvadanusṛtaḥ śaknoti videvanādīni saṃpraṣṭumi"tivārtikaṃ "prātyātmikāpūrvasidhdyai kathaṃbhāvasya prākṛtaiḥ nivṛttāvapi samastasādhyaphalāpūrvasidhyai kathaṃbhāvasya pavitrākhyāt somayāgādārabhya kṣatrasya dhṛtyākhyasomayāgaparyantamanuvṛttestanmadhyapātividevanādisparśāt tatkathaṃbhāvena viniyogaḥ siddha ityāśayaḥ" iti granthena nyāyasudhāyāṃ kathaṃbhāvānivṛttimadhyapātitvaparatayā vyākhyātam, natu videvanādīnāṃ rājasūyatvapuraskāreṇa vihitadharmasandaṃśapātitvaparatayā / śāstradīpikāyāmapi keṣucidaṅgeṣu rājasūyārthatvaśravaṇena rājasūyatvena kathaṃbhāvākāṅkṣāmupapādya mahāprakaraṇenaiṣāṃ tadaṅgatvamuktam, natvavāntaraprakaraṇāditi //

nahi bhāṣyavārtikādyadarśite videvanādīnāṃ vācanikāṅgasandaṃśe śākhāntarīyatvakalpanā prabhavati / ato 'tra sarveṣāṃ navīnanibandhakārāṇāṃ vācanikāṅgasandaṃśapaṭhitatve bhramaeva //

paramārthatastu --------- mahāprakaraṇāt rājasūyāṅgatvasiddhānto 'pi kṛtvācintayaivātra yuktaḥ, taittirīyaśākhāyāmabhiṣecanīyaprayogamadhye abhiṣekānantaraṃ "diśobhyayaṃrājābhūditi pañcākṣān prayacchati" "śaunaḥ śepamākhyāpayati" iti videvanādīnāmnāyamadhye bahūnyabhiṣecanīyāṅgāni "apāṃ naptre svāhorje naptre svāhāgnaye gṛhapataye svāheti tistra āhutīrjuhoti" ityādīnyāmnātāni / teṣāmupahomanyāyena utthāpyākāṅkṣāyābhiṣecanīyena sahānvīyamānānāmantarāle 'bhiṣecanīyāṅgatvasyaivāpatteḥ / āpastambādikalpasūtreṣu parimale vedhādyarthabhedādityadhikaraṇe 'pyevam /yattu -------- abhiṣecanīyottaraṃ prāgdaśapeyādvidevanaprabhṛtyabhiṣekāntadharmāmnānamādāyābhiṣekāpakarṣe tadantāpakarṣanyāyena videvanādīnāmapakarṣābhidhānaṃ pāñcamikaṃ tadbhāṣyakāralekhanādastu śākhāntarīyapāṭhakalpanayā pramāṇam, parantu teṣāmabhiṣecanīyāṅgatvaṃ taittirīyaśākhādṛṣṭāvāntaraprakaraṇāt naiva vārayituṃ śakyam /nahyapāṃ naptre svāhā ityādihomānāmabhiṣecanīyānvayāyābhiṣecanīyākāṅkṣotthāpanam, navā rājasūyāṅgatvaṃ teṣāṃ kasyacidiṣṭam /evañcotpavanādivākye śrūyamāṇamapi rājasūyapadaṃ avāntaraprakaraṇādabhiṣecanīyākhyarājasūyaviśeṣayāgaparameveti alaṃ vistareṇa //

atra cānuṣṭhānasādeśyasthale prakaraṇasaṃbhāvanāyā evābhāvāt kadācitsaṃbhave paśusāmānyavidhyadhikaraṇe tena prakaraṇabādhasyaiva vakṣyamāṇatayā etadapavādānna prakaraṇabalīyastvodāharaṇam / evaṃ yathākramapāṭhasthale aindrāgnādikarmabhiḥ tulyakramāṇāṃ yājyānuvākyāyugalānāṃ kasyacidapi prakaraṇe anāmnānāddabdhimantrasya śundhanamantrasyaca darśapūrṇamāsaprakaraṇāmnātasyāpi asi śundhadhvamiti sannihitopasaṃhāriyuṣmadarthaviṣayamadhyamapuruṣasāmarthyātmakaliṅgena virodhāt dabdhimantrasyāspaṣṭaliṅgatvenāpi prakaraṇaviniyojyatvāyogāt yathāsaṅkhyalakṣaṇakrameṇa sannidhinopāṃśuyāje sānnāyyapātraśundhaneca viniyogānnodāharaṇatvam, evaṃ nirākāṅkṣavikṛtisannihitānāṃ vikṛtau prakaraṇābhāve sthānādevāṅgatvāt prakaraṇasamavāyāsaṃbhavena nodāharaṇatvamityabhipretyāha -------- evaṃ prakaraṇasyeti //

prayojanaṃ videvanādyantarā somāṅgalopaprāyaścittaṃ pūrvapakṣe, siddhāntetu someṣṭyaṅgalopaprāyaścittaṃ samuccayeneti spaṣṭatvānnoktam //

yattu prakāśakāraiḥ ------ siddhānte someṣṭyaṅgalopaprāyaścittadvayasya vikalpatvamuktam, tadekatarānuṣṭhānenaikata ravaiguṇyaparihārāsaṃbhavāt ayuktamityupekṣyam / prayojanāntaraṃ kaustubhe draṣṭavyam //

kramasamākhyayoriti //

pauroḍāśikakāṇḍe samāmnātasya mantrasya liṅgadarśapūrṇamāsādhikārābhyāṃ dārśapaurṇamāsikapātraśundhanārthatvena sāmānyato 'vagatasya viśeṣajijñāsāyāṃ samākhyayā puroḍāśāṅgatve tatsādhyāgneyādiyāgīyolūkhalamusalajuhvādipātraprokṣaṇāṅgatve ca prasakte sannidhānāt sānnāyyapātraśundhanāṅgatvam //

atraca pauroḍāśikaśabdo nyāyasudhākṛtā 'adhikṛtya kṛte grantha' ityanuvartamāne 'puroḍāśāt ṭhak' iti smṛteṣṭhagantatvena vyutpāditaḥ, tadayuktam; adhikṛtyetyadhikāre tādṛśasmṛteranupalambhāt / ata etadaparitoṣeṇa yat "tasya vyākhyāna iti vyākyātavyanāmna" ityadhikāre "pauroḍāśapuroḍāśāt ṣṭhani" tipaṭhitasūtravihitaṣṭhanpratyayāntatvena vyutpādanaṃ somanāthena kṛtaṃ tadeva yuktam / saṃbhavatica "tasya vyākhyāna" ityatra vyākhyāyate aneneti vyākhyānaṃ ityarthasya tathā dvitīyeca sūtre pauroḍāśāḥ piṣṭapiṇḍāḥ tatsaṃskārako mantraḥ pauroḍāśaḥ tasya vyākhyānaṃ tatra bhavo vā pauroḍāśika ityarthasya kāśikāvṛttau darśitatvāt vyākhyānaśabdasya pratipādanaparatvāvagateḥ tādṛśapratipādanarūpaṃ vyākhyānaṃ yena adhyāyena kāṇḍena vā kriyate tatparatvamataśca kāṇḍasya puroḍāśamantrapratipādakatve 'pi tasyā bādha evetyarthaḥ //

mantrasyeti //

tathāca yadyapi sannidhyapekṣayā mahāprakaraṇaṃ balavat; tathāpi avāntarasandaṃśenākāṅkṣottejanādavāntarasannidhānasya tadapekṣayā prābalyāttadbādha ityarthaḥ /
natu viniyoga iti //
liṅgenaiva viniyojyatvāt iti śeṣaḥ /
evañca yāvatsamākhyāmupalabhya nūnamanayoḥ prakṛtipratyayābhihitayoḥ puroḍāśakāṇḍayorasti saṃbandha ityanumāya kāṇḍāntargatamantrasya puroḍāśasyaca saṃbandhaṃ kalpayitvā taddvārā āgneyākāṅkṣākalpanāparaśrutyā śrutiṃ kalpayitvā āgneyāpūrvasaṃbandhaṃ vijñāya lakṣaṇayā tadapūrvasādhanībhūtapātraśundhanāṅgatvaṃ kalpyate, tāvadidhmabarhiḥ saṃpādanamuṣṭinirvāpayorantarālabhūto deśaḥ sānnāyyapātraśundhanavidheḥ pratyakṣa itīdhmabarhirnirvāpaviṣayamantrānuvākayoḥ madhyame anuvāke 'sya paṭhitatvena kḷptasannidhānena sānnāyyapātropasthityā tadapūrvasādhanatvalakṣaṇayā tatraivākāṅkṣadiparamparayā śrutikalpanayā liṅgena tadīyapātraśundhanāṅgatvam //

naca pauroḍāśikapātraśundhanārthatvābhāve samākhyāyā nirālambanatvam; tatkāṇḍagatasānnāyyayājyādeḥ puroḍāśasaṃbandha iva ihāpi bhūmnā kṛtsne kāṇḍe tadvyapadeśopapatteriti bhāvaḥ //

vastutastu ------ "devayajyāyā evaināni śundhatī" tyevaṃ taittirīyabrāhmaṇe vākyenaivāhatya viniyogānnātra sannidhernavā samākhyāyā viniyojakatvamiti kaustubhe draṣṭavyānīti tānyapīha vistarabhayāt nocyante, mūle tu bādhitabādhyadaurbalasya sujñātattvānnoktāni //

evaṃ viniyojakapramāṇānāṃ śrutyādīnāṃ madhye ------ "bādhikaiva śrutirnityaṃ samākhyā bādhyate sadā / madhyamānāṃ tu bādhyatvaṃ bādhakatvamapekṣaye"ti vārtikoktarītyā bādhyabādhakabhāve paryavasite nanu liṅgādeḥ mantharapravṛttikatvena śrutisattve aṅgatvabodhakatvānupapatteḥ aprasaktasya viniyogasya kathaṃ bādha ityāśaṅkāṃ nirasituṃ sarvatra bādhasyaikarūpyābhāvaṃ sūcayannupapāditabādhasya svarūpaṃ darśayati -------- sacāyamiti //

pūrvapūrvapramāṇeneti //

tataścendrāṅgatvamaprāptameva bādhyate; kalpanāmūlocchedādityarthaḥ //

kathaṃ tarhi daśame 'pyaprāptabādhanirūpaṇamityāśaṅkāmutsargataḥ tatra prāptabādhanirūpaṇāt kvacideva prasaṅgato 'prāptabādhanirūpaṇe 'pi na kṣatiḥ, daśame prāptabādhasyaiva nirūpaṇamihāprāptabādhasyaiveti kuladharme mānābhāvena nirasyati -------- evamiti //

kḷptopakārājyabhāgapunarvidhinā vihitābhyāmājyabhāgābhyāmeva kḷptopakāratayā nirākāṅkṣīkṛte gṛhamedhīye prayājādijanyopakārānākāṅkṣaṇāt tatprāpakātideśapratibandhāt aprāptabādha eva gṛhamedhīya iti bhāvaḥ //

anyatra tviti //

yathā sāmānyaśāstraprāpta āhavanīyo viśeṣaśāstravihitapadena bādhyate /
yathāvā nityaṃ pāñcadaśyaṃ vaiśyanimittakasāptadaśyena bādhyate /
ādipadena prākṛtaṃ kuśādi vaikṛtaiḥ śaraiḥ sthānāpattyā bādhyate ityādayo vārtikoktetarabādhāḥ saṃgṛhītāḥ /
tatra prāptabādha ityarthaḥ //

nanu prāptabādhe sāmānyaśāstrādinā prāptasya kathaṃ bādhaḥ? nahyatra nedaṃ rajatamityādivat mithyātvarūpo bādhaḥ saṃbhavati, sāmānyaśāstrasyāpi nirduṣṭatvena tajjanyabodhasya doṣājanyatayā mithyātvāyogāt, yaditu karaṇaniṣṭhadoṣābhāve 'pi vastutaḥ karaṇe viśeṣātiriktaviṣayakatvena vidyamāne viśeṣādarśanakṛtapramādarūpapramātṛdoṣeṇa pramātuḥ bhramarūpatadviṣayakatvabodhopapattau viśeṣadarśanena tanmithyātvopapattirityucyeta, tadā śrutiliṅgādiṣvapi gārhapatyāṅgatārūpaviśeṣādarśane pramātuḥ liṅgamātradarśanena śrutikalpanadvārendrāṅgatāviṣayakatvabhramasya saṃbhavena sarvatraiva prāptabādhatvāpatteḥ kathamaprāptabādhatvamityāśaṅkānirāsāyāha ------- tattvaṃ ceti //

tasya kḷptatveneti //

nahi śrutiliṅgādiṣu liṅgādikalpyā śrutiḥ kḷptā; tasyāḥ pratyakṣaśrutivirodhe niyamenākalpanena tadabhāvāt, kadācit kalpitāyā api tasyāḥ pratyakṣaśrutyā mithyātvasyaiva kalpanācca /
sāmānyaśāstrādestu kḷptatvenākalpanīyatvānmithyātvakalpane homāntareṣvāhavanīyābhāvāpattestatkalpanāyogāt sāmānyaśāstre viśeṣaśāstrādinā viśeṣaviṣayatāmātrapratibandhācchrutiliṅgādivaiṣamyeṇa prāptabādhatvaṃ yuktamityarthaḥ //

bādhyata iti //

yenaca padaśāstrameva prathamato dṛṣṭam tasya padavidhānena sāmānyaśāstreṇa bhramāsaṃbhavānna viśeṣadarśanāt tannivṛttiḥ viśeṣādarśanābhāvena bhramakāraṇābhāvāt / ataeva tadā sāmānyaśāstraṃ tadvyatiriktaviṣayatāṃ jhaṭityeva pratipadyate / yenatu sāmānyeśāstraṃ pūrvamākalitaṃ tasya sāmagrīsattvādutpannasya bhramasya viśeṣadarśanānnivṛttiḥ; tadanantaraṃ tadvyatiriktaviṣayatvaṃ paścādevāvagamyate / ator'thataḥ tasya bādhaḥ phalaṃ sidhyatītyarthaḥ //

nanu ------ evaṃ tarhi yatra "na tau paśau karotī"tyatra bādha eva śāstrārthastatra yasyātideśaśāstrasya prathamālocanaṃ tasya viśeṣādarśanasahakṛtaprāpakaśāstrādājyabhāgayorapi bhrāntiprāptimālocya niṣedhaśāstrāvagamopapatteḥ paścādviśeṣadarśane sati prāpakaśāstrasya tadvyatiriktaviṣayatvakalpanarūpasya bādhasya saṃbhave 'pi yadā niṣedhaśāstrasyaiva prathamālocanaṃ tadā tadarthālocanottaraṃ niṣedhyaprāptyapekṣayā sāmānyaśāstralocanāt tenaca viśeṣadarśanasattvenā'jyabhāgabhrāntijananāyogāt niṣedhaparyavasānānupapatte 'vaśyaṃ prāpakaśāstrasyā'jyabhāgapramājanakatvameva niṣedhāyābhyupagantavyam / tasmāt śāstraprāptaniṣedhe pramārūpāyā eva prāpterabhyupeyatvāt ataeva tādṛśasthale mīmāṃsakaiḥ vikalpāṅgīkārāt kathaṃ prāptavādhatvāvacchedena prāpakaśāstrasya bādhakaśāstreṇa svaviṣayakatāpratibandhena tallakṣaṇasaṃbhava ityāśaṅkāṃ nirasitumāha ------ evaṃ yatrāpīti //

samādhatte ------- tathāpīti //

yato 'tra pramārūpaiva prāptiḥ ataeva vikalpāṅgīkārāt yasmin pakṣe ājyabhāgayorabhāvaḥ tasmin pakṣe niṣedhaśāstrasya tadupajīvyatvena tatpratibandhakatvāsaṃbhave 'pi sāmānyaśāstrasya viśeṣaviṣayatāpratibandhāt lakṣaṇasya nāvyāptirityarthaḥ //

nanu anayā rītyā viśeṣaśāstreṇa bādhe 'pi sāmānyaśāstrataḥ pramārūpaprāptimādāya vikalpāpattirityata āha ------- yathāceti //

taccopapāditaṃ prāk / rāgasya na tāvadbalavadaniṣṭānanubandhitvapramājanakatvam / balavadaniṣṭānanubandhitvajñānasya pravṛttiṃprati pratibandhakatvakalpanena tadabhāvasyaiva tatkāraṇatva kalpanayā pravṛttyupapatteḥ tadasaṃbhavāt / yatratviṣṭasādhanatvāṃśe pramājanakatvaṃ tasya niṣedhāvagatāniṣṭasādhanatvena virodhābhāvādeva na tadaṃśe bādhakatvam / yā tu tatra sāmagrīsattve pravṛttiḥ sā sāmagryabhāve paraṃ na jāyate iti daivavaśasaṃpannaṃ niṣedhasya bādhakatvaṃ rāgaprāptaniṣedhasthale iti na vikalpaḥ / tathā ihāpi viśeṣādarśanajaniteṣṭasādhanatvasya bhramasya viśeṣadarśanenāpanayer'thāt padahome āhavanīyeṣṭasādhanatājñānasyāpanaye sāmagryabhāvādeva nāhavanīye pravṛttiḥ pravṛttiśca pada iti sāmagryabhāvasaṃpādanena svavaśasaṃpannapravṛttipratibandhakatvam / niṣedhe tu prāpterupajīvyatvānna bhramatvamiti vikalpa ityarthaḥ //

evaṃ śrutyādīnāṃ parasyaiva daurbalyam pūrvasya prābalyam / tathā parasya pratyakṣatve pūrvasyānumānikatve yathā vā parasyātyantānarthakye / tatra "yatra punaḥ śrutirānumānikī liṅgaṃ pratyakṣaṃ tatra kathaṃ yathā smṛtivaidikaliṅgavirodhe tatra smṛteḥ mūlāntaramapi saṃbhāvyate natu liṅgasyeti tadeva balavadityanusartavyam / durbalasyāpi pramāṇasya yadi kaścidanarthakaḥ tato viparīto bādho yojayitavyaḥ" iti vārtikoktarītyā parasya prābalye 'pyaprāptabādhatvamevetyabhipretyopapāditam /bādhadvaividhyamupasaṃbarati -------- ataḥ siddhamiti //

atracapratyakṣaliṅgena ānumānikaśrutibādhe mātulakanyāpariṇayanamudāhṛtaṃ nyāyasudhākṛtā /

taddūṣaṇaṃ kaustubhe smṛtipāda eva kṛtaṃ draṣṭavyam /
udāharaṇāntaraṃ tu mṛgyam /
ānarthakyahetukaviparītaprābalyodāharaṇaṃ vārtike kaustubhe ca draṣṭavyam /
prayojanaṃ spaṣṭatvāt noktam //

saṃpradāyasya rakṣāyai yāvadbuddhibalodayam / balābalavicārāntā vyākhyātā bhāṭṭadīpikā //

// iti saptamaṃ balābalādhikaraṇam //

- - - - - - <B1> (8 adhikaraṇam / ) (a.3 pā.3 adhi.8)

ahīno vā prakaraṇād gauṇaḥ / Jaim_3,3.15 /

evaṃ virodhe balābalaṃ nirūpyādhunā virodha eva kvāsti kva nāstīti cintārthaṃ uttaraḥ prapañco yāvadadhyāyasamāpti / jyotiṣṭome upasado vidhāya "tistra eva sāhnasyopasado dvādaśāhīnasye"ti śrutam / tatra dvādaśatvaṃ kiṃ dvādaśāhe niviśate, prakaraṇa eva veti cintāyāṃ, tritvasya tāvadupasadanuvādena vihitasya vāṅniyamanyāyena svāpūrvasādhanībhūtopasadarthatvādupasadāṃ ca prakaraṇājjyotiṣṭomamātrāṅgatvāvagateḥ sāhnapadaṃ ahnā samāpyamānatvāttadanuvādamātraṃ na tūddeśyaviśeṣaṇaṃ, vākyabhedādvaiyarthyācca / ataśca tadvadeva dvādaśatvamapi tadanuvādena vidhīyamānamupasadarthameva / na ca tasyāhīnoddeśena vidhiḥ; upasadupasarjanatvena śrutasya tasyāhīnasaṃbandhānupapatteḥ, tasyāvṛttyā dvādaśatvopapatteśca, dvādaśāhaprakaraṇapaṭhitavākyāntareṇa tasya tatra prāptatvācca / ato 'syāpi tritvena vikalpaḥ / ahīnapadaṃ ca na hīyata ityādivyutpattyā nañ samāsamaṅgīkṛtya jyotiṣṭomānuvādakam / sarve hyanye kratavo vikṛtitvādenamapekṣamāṇā na jahati / atha nāyaṃ nañsamāsastathātve tasya tatpuruṣatvāt "tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyā" iti smṛtyā prakṛtyā pūrvapadamityanuvṛttisahitayā avyayākhyasya nañaḥ pūrvapadasyodāttākhyaprakṛtisvaratvavidhānādādyudāttatvāpatteḥ, api tu madhyodāttatvā 'dahnaḥ khaḥ kratau' iti smṛtyā 'tasya samūha' ityanuvṛttisahitayā ahaḥ śabdasya kratusamūhavāci -------- khapratyayāntatvavidhānāttasya ca "āyanenīyīyiyaḥ phaḍhakhachaghāṃ pratyayādīnāmi"ti smṛtyenādeśavidhānāt ayaṃ śabdaḥ khapratyayāntaḥ / tathātve "ādyudāttaśce" ti sūtrāt pratyayāderīkārasyodāttasvarasiddhiḥ / nacekārasyenādeśāvayavatvāt kathaṃ khapratyayāvayavatvamiti vācyam; āyanādiṣūpadeśivadvacanaṃ svarasiddhyarthamiti smṛtyā pratyayasvarasiddhyartharṃ inādeśasyāpi pratyayopadeśakālatvarūpopadeśivadbhāvasya vihitatvāt / ato nāyaṃ nañsamāsa iti cet, tathāpi prakaraṇānurodhādahīnaśabdasya jyotiṣṭome bahudinakatvasādṛśyena gauṇatayopapattiḥ / vastutastu ahaḥ sādhyakratusamūhatvasya śakyatāvacchedakasya jyotiṣṭome 'pyabhyāsasamūhātmakasya sattvādahīnaśabdasya mukhyavṛttyaivānuvādatvopapattiriti prāpte -------- āstāṃ tāvadahīnapadaṃ, evakāra eva tāvat tritvātiriktasaṅkhyāyāḥ sādhanatvābhāvamanuvadan dvādaśatvena na vikalpaṃ sahate / kiñcaivaṃ prakaraṇādeva tritvadvādaśatvayorjyotiṣṭomasaṃbandhopapatteḥ sāhnāhīnaśabdayordvayorapi vaiyarthyaprasaṅgaḥ / asminmate tu ekena ahnā samāpyamānatvena svalpakarmaṇaḥ svalpaiva saṅkhyociteti aucityena stutiparatayā sāhnaśabdasya na vaiyarthyam / kiñca dvayoḥ saṅkhyayorekārthatvena vidhau śabdabhedo na yujyate / ato 'hīnapadaṃ sāhnādarthāntaraparamityapyavivādam / yuktañcaitat ------ 'tasya samūha' ityanuvṛttisahitayā 'ahnaḥ khaḥ kratā'viti smṛtyā vaidikaprayogācca ahaḥsamūhasādhyakratuviśeṣatvasyaiva satrādivyāvṛttasya yajaticodanācoditasutyāsamudāyātmakatvasyaiva yogarūḍhyāhīnapadaśakyatāvacchedakatvapratīterna dvādaśatvasya jyotiṣṭome niveśasaṃbhavaḥ / ataścāhīnasaṃbandhyupasaduddeśena dvādaśatvavidhiḥ / ṣaṣṭhīsthale ca parasparasaṃbandhasya prācīnamate vyutpannatvānna viśiṣṭoddeśe vākyabhedaḥ / vastutastu ------- ahīnoddeśenātideśaprāpteḥ pūrvapravṛttyā dvādaśopasattvamevānena vākyena dvādaśatvaprāptiphalakaṃ, tāṃ caturbhiritivadvidhīyate / dvādaśāhaprakaraṇasthavākyāntaraṃ tu śākhāntarīyatayā vā satramātraparatayā na virudhyata iti bhāṣyakārābhiprāyaḥ / vastutastu dvādaśāhaprakaraṇasthavākyasya satrāhīnobhayasādhāraṇatvādevāhīne 'pi dvādaśatvaprāptyupapatterekavākyatālābhāya prakaraṇapāṭhārthavattvāya caucityena tritvavidherevāyamarthavādaḥ / mahataḥ karmaṇo mahatī saṅkhyocitā na tu prakṛta iti ca stutiḥ / ato vākyena prakaraṇaṃ bādhitvā dvādaśatvasyāhīnasaṃbandhāvagaterna tena jyotiṣṭome dvādaśatvam / mūle tu ṣaṣṭhyā bhāktaśrutitvamādāya śrutiprakaraṇavirodhopanyāsa iti draṣṭavyam // 3 // 42 //

ityaṣṭamamahīnādhikaraṇam //

<B2>

<B1> (9 adhikaraṇam / ) (a.3 pā.3 adhi.9) dvitvabahutva //

jyotiṣṭoma eva "upāsmai gāyatā nara" iti nityāṃ pratipadaṃ vidhāya, "yuvaṃ hi sthaḥ svarpatī iti dvayoryajamānayoḥ pratipadaṃ kuryāt, ete asṛgramindava iti bahubhyo yajamānebhya," iti śrutam / tatrādyavākye dvayoryajamānayoriti yadi saptamī, tadā sā nimittatvaparā / yadyapi ca pṛthak vibhaktiśravaṇaṃ, tathāpi havirārttyadhikaraṇanyāyena pākṣikatvābhāvena pratyekaṃ nimittatvāparyavasānāt pradhānabhūtanimittatvānurodhena militayoreva dvitvāvacchinnayajamānatvāvacchinnayornimittatvaṃ pratipādyate / yadi tu ṣaṣṭhī, tadādhikāritvākhyasaṃbandhānuvādikā satī svavaiyarthyaparihārārthaṃ padadvaye 'pi lakṣaṇāmaṅgīkṛtya lāghavāddvitvayajamānatvayorekaṃ vyāsajyavṛttinimittatvaṃ pratipādayati; viśeṣaṇaviśeṣyabhāve vinigamanāvirahāt / evaṃ bahubhyo yajamānebhya iti tādarthyacaturthyā api adhikāritvasaṃbandhānuvādikāyā uktavidhe nimittatve lakṣaṇā / ataśca nānyatarāvivakṣāprasaṅgaḥ / nimitte ca pratipaduddeśena mantravidhāne 'pi vijātīyatvānnānekoddeśyatā / prakaraṇādvā pratipatsaṃbandhalābha iti pakṣadvaye 'pyavivādam / tadihemau mantrau jyotiṣṭoma eva niviśete uta dvibahuyajamānake kulāyāhīnādāviti cintāyām prakaraṇāvirodhāt prakṛta eva niveśaḥ / naca tatra nimittābhāvaḥ; ākhyātena 'vasante vasante jyotiṣā yajete' tyādinā upādeyakartṛviśeṣaṇatvenoktasya vivakṣāyāmapi nityatvena jyotiṣṭome yathāśaktyupabandhasya vakṣyamāṇatvād yadyeko na śaknuyāt tadā dvibahuyajamānakatvaprāpteḥ pratipadvidhānasaṃbhavāt / athavā yajamānaśabdasya yāgakartṛmātravacanasya patnyāmapi saṃbhavādādyavākye tāvat strīliṅgatve bādhakābhāvāt patnīdvitve sa mantraḥ / dvitīyavākye 'pi pāśādhikaraṇanyāyena liṅgānurodhena prakaraṇabādhānupapattervyatyayānuśāsanena puṃliṅgasya strītvaparatvāvagateḥ patnībahutve dvitīyo mantraḥ / nityā tu pratipat patnyekatve iti prāpte --------- nityatve 'pi jyotiṣṭomasya naikatve yathāśaktinyāyaviṣayatā; utpattyādivākyeṣu samānābhidhānaśrutyā bhāvanāyāmanvitasya tasyāntaraṅgatvenāśaktau dakṣiṇāparimāṇādyaṅgāntarabādhenāsyaivānugrāhyatvāt / kiñca yat kṛtisādhyatvenānuṣṭheyatayā prasaktaṃ tatraiva yathāśaktyupabandho na tvananuṣṭheye kālādau / ataśca tadvadevāsyāpi na tannyāyaviṣayateti na prakṛte yāge dvitvabahutve / naca yajamānaśabdaḥ patnīparaḥ; puṃsyeva pracuraprayogeṇa śaktyavagamena lakṣaṇāyāṃ pramāṇābhāvāt / yajamānebhya iti puṃlliṅgasya prāsmā ityasya meṣyāmiva niṣiddhatvenāgatikavyatyayānuśāsanāṅgīkārānupapatteśca / ataśca vākyena prakaraṇabādhādyatra "etena rājapurohitau sāyujyakāmau yajeyātām, eko dvau bahavo vā yajeranni"tyāhatyaiva kulāyāhīnādiṣu dvitvabahutvavidhānaṃ tatraivāsyotkarṣaḥ / nacātra tatkratūpasthāpakābhāvaḥ; pratipatsaṃbandhenaiva sāmānyataḥ kratusaṃbandhe 'vagate nimittabalena tadviśeṣopasthitau bādhakābhāvāt // 3 // 43 // //

iti navamaṃ pratipadutkarṣādhikaraṇam //

<B2> <B1> (10 adhikaraṇam / ) (a.3 pā.3 adhi.10)

jāghanī caikadeśatvāt / Jaim_3,3.20 /

darśapūrṇamāsayoḥ patnīsaṃyājāvāntaraprakaraṇe, "jāghanyā patnīḥ saṃyājayantī"ti śrutam / tatra kimanena vākyenāgnīṣomīyapaśvanuniṣpannajāghanyuddeśena patnīsaṃyājā vidhīyante / tataścaitasya vidhānasya prakaraṇādutkarṣaḥ, uta patnīsaṃyājoddeśena jāghanītvena dravyaṃ vidhīyata iti cintāyām --------- jāghanīśabdasyottarārdhādiśabdavadekadeśadravyavācitvena jāghanyāḥ paraprayuktatvāvagamāt prayojanavattvāvagamena prayājaśeṣavaduddeśyatvāvagatestṛtīyāyā dvitīyārthalakṣaṇāmapyaṅgīkṛtya patnīsaṃyājā eva taduddeśena vidhīyante / evañca dvitīyavidhiprakārāṅgīkaraṇāllāghavam; itarathā tṛtīyavidhaprakārāpatteḥ / evañca vākyena prakaraṇabādhāt patnīsaṃyājānāṃ paśvaṅgatvamātrapratītāvapi "ājyena patnīḥ saṃyājayantī"ti vacanasya nirviṣayatvāpatteḥ prakaraṇabādhāyogāttenārādupakārakatayā darśapūrṇamāsāṅgatvāvagame 'pyanena vacanena sannipatyopakārakatayā agnīṣomīyapaśuyāgāṅgatayā vidhirnānupapannaḥ /

na ca jāghanyāḥ paraprayuktapaśvanuniṣpannatvasya loke 'pi saṃbhavādavyabhicārikratusaṃbandhābhāvena kathaṃ yāgīyatvopasthitiḥ? agnīṣomīyaprakaraṇe śrutena jāghanyā patnīḥ saṃyājayantīti vākyāntareṇa prakṛtāpūrvasādhanībhūtajāghanyuddeśena patnīsaṃyājavidhāyakena yāgasaṃbandhopasthitau aṃśuṃ gṛhṇātītivadanārabhyāghīte 'pyasmin kratusaṃbandhāvagamopapatteḥ /

yattu kaiścidatideśādeva patnīsaṃyājānāṃ paśuyāgasaṃbandhāvagamāt prākaraṇikaṃ vākyaṃ taddharmakakarmāntaravidhāyakaṃ pūrvapakṣa ityuktam / tadatideśena patnīsaṃyājānāmārādupakārakavidhayā paśuyāgasaṃbandhāvagame 'pi tātparyagrāhakābhāve anārabhyādhīte vākye jāghanyāstadīyatvopasthitau pramāṇābhāvādatideśena sannidhāne prakaraṇāntarāsaṃbhavena karmāntaratvānupapatteścopekṣitam / tasmādvākyena prakaraṇaṃ bādhitvedaṃ vidhānaṃ agnīṣomīya utkṛṣyata iti prāpte --------- jāghanīśabdasya paśvavayavavācitve 'pi uttarārddhādiśabdavat sasaṃbandhikatvābhāvāt lokasiddhahaṭṭasthajāghanyā evājyavat patnīsaṃyājoddeśena vidhisaṃbhave tṛtīyāyā lakṣaṇāṅgīkaraṇe pramāṇābhāvaḥ / atideśāt prāptānāṃ patnīsaṃyājānāmārādupakārakatvabādhena paśuprakaraṇasthavākyena sannipatyopakārakatvalābhe darśapūrṇamāsaprakaraṇasthavākyavaiyarthyāpattiśca / ataḥ patnīsaṃyājoddeśenaiva jāghanīvidhiḥ / na ca ------- prāptakarmānuvādena patnīnāmapi vidhāne devatātvena prāptyudbhāvane 'pi ca viśiṣṭoddeśena vākyabhedāpattiriti -------- vācyam; avāntaraprakaraṇādeva karmaviśeṣoddeśasaṃbhavenāvākyabhedāt / ato nāsya prakaraṇādutkarṣaḥ / agnīṣomīyaprakaraṇasthavākyaṃ tu vikalpena prāptāyāniyamārthamiti vakṣyate / na caivaṃ tatra haṭaṭsthajāghanyā eva niyamasaṃbhavena paśvanuniṣpannāyā grahaṇe pramāṇābhāvaḥ / pratipattyantarābhāvenopasthitāyāstasyāstyāge pramāṇābhāvāditi tatraiva vakṣyamāṇatvāt // 3 // 44 // //

iti daśamaṃ jāghanyadhikaraṇam //

<B2> <B1> (11 adhikaraṇam / ) (a.3 pā.3 adhi.11)

santardanaṃ prakṛtau krayaṇavadanarthalopāt syāt / Jaim_3,3.24 /

jyotiṣṭome abhiṣavaṇaphalake prakṛtya "na santṛṇattī" tyanenāsantardanaṃ vidhāyā "tho khalu dīrghasome santṛdye dhṛtyai" ityanena santardanaṃ vihitam / santardanaṃ nāma dvayoḥ phalakayoḥ saṃśleṣapradeśe tanūkaraṇena ekoparyaparasya saṃśleṣaḥ / tadidaṃ santardanaṃ kiṃ prakaraṇa eva niviśate utāgniṣṭomānyamātre utkṛṣyata iti cintāyām ---------- prakaraṇānugrahādanutkarṣaḥ / na ca vākyavirodhaḥ; jyotiṣṭomasyāpi iṣṭyādyapekṣayā dīrghatvāt somadravyakatvācca dīrghasomatvopapatteḥ / ataśca tatraiva vrīhiyavādivatsantardanāsantardanayorvikalpaḥ / yastvatra sūtre krayavaditi krayadṛṣṭānto vikalpe dattaḥ sa dvādaśe daśamiḥ krīṇātīti vacanena samuccayasya vakṣyamāṇatvādvacanābhāvaṃ kṛtvā bodhyaḥ / astu vā iṣṭyāderihānupādānāt tadapekṣayā dīrghatvasya ca nityatvena dīrghasomapadavaiyarthyāpatteraṣṭadoṣaduṣṭavikalpasya cānyāyyatvāddīrghasya yajamānasya somo dīrghasoma ityevaṃ ṣaṣṭhītatpuruṣamapi prakaraṇānurodhenāṅgīkṛtya yajamānadairdhye nimitte santardanavidhānam /

yadi tu niṣādasthapatyadhikaraṇanyāyena karmadhārayasyaiva nyāyyatvāt yajamānadairdhyeṇa ca phalakavidāraṇāprasaktestaddvārakatvena santardanastuterasaṃbhavena "dhṛtyā" ityarthavādānupapatterdīrghaścāsau somaśceti karmadhāraya evāṅgīkriyate tathāpi jyotiṣṭoma eva ukthyādisaṃsthāntarayukte pradānavivṛddhyā pradeyasomavivṛddherāvaśyakatvāt dīrghasomatvopapattervākyaprakaraṇayoravirodhānniveśaḥ /

na ca pradānavivṛddhestoyādinā saṃpādanam; somadravyakasya yāgasya vinā vacanaṃ dravyāntarasaṃsṛṣṭena somena karaṇāyogāt / na ca triparvadaśamuṣṭitvarūpasomaparimāṇabādhaḥ; sthūladīrghaparvasomagrahaṇena tadbādhābhāvāt / ata eva somapadena yāgalakṣaṇābhāvāt somadīrghaparvatvameva santardane nimittamityapi śakyaṃ vaktum /

vastutastu --------- triparvadaśamuṣṭiparimitasomagrahaṇottara "mavaśiṣṭānaṃśūnupasamūhatī" tyupasamūhanavidhānāttatra cārthavāde "yadvai tāvāneva somaḥ syādyāvantaṃ mimīte yajamānasyaiva syānnāpi sadasyānāṃ prajābhyastvetyavaśiṣṭānaṃśūnupasamūhatī"ti pūrvoktamānanindayottarādohanavadyāvadapekṣitaparatvapratīteḥ kapiñjalādhikaraṇanyāyasyāpyapravṛttyā parimāṇābhāvāt pradeyavivṛddhiḥ sulabhaiva /

na ca ------- evamapi agniṣṭomasaṃsthāyā aṅgatvādanyāsāṃ kāmyānāṃ tisṛṇāṃ saṃsthānāñca vikṛtitvena svataḥ prakaraṇābhāvāt jyotiṣṭome ca pradānavṛddhyabhāvena pradeyavṛddhyabhāvāt kathaṃ vākyaprakaraṇayoravirodha iti; vācyam ------- kāmyasaṃsthāsu grahaṇavivṛddhyā āśrayabhūtajyotiṣṭomābhyāse vivṛddherāvaśyakatvāt, saṃsthānāṃ caturṇāmapi svataḥprakaraṇābhāve 'pi ca jyotiṣṭomasya sarvatrānusyūtatvāt kāmyasaṃsthākajyotiṣṭomaprayoge santardanavidhānena prakaraṇānugrahopapatteḥ / ata evāgniṣṭomasaṃsthākajyotiṣṭomaprayoge 'santardanaṃ pradānavivṛddhyabhāvāditi na vikalpo 'pi / ata eva ca dīrghatvasyānuyoginaḥ kāmyasaṃsthākajyotiṣṭomasya pratiyoginaśca nityasaṃsthākajyotiṣṭomasya prakaraṇādeva lābhādatilāghavam / na ca -------- evamitarasaṃsthākajyotiṣṭomasyāpi prakaraṇe aṅgīkriyamāṇe "eṣa vāva prathamo yajño yajñānāṃ yajjyotiṣṭo mo ya etenāniṣṭvā athānyena yajate garttapatyameva tadbhavatītyatrāpi etacchabdenetarasaṃsthākasya jyotiṣṭomasya grahaṇāpatteragniṣṭomasaṃsthākasyaiva prakaraṇāt grahaṇaṃ vakṣyamāṇaṃ virudhyetetivācyam; jyotiṣṭomatvāvacchedenaiva phalavattvena prakaraṇāṅgīkārāt, agniṣṭomasaṃsthāyā aṅgatvenetarāṅgavatprakaraṇāvacchedakatvānupapatteśca / etacchabdena tu jyotiṣṭomatvāvacchinnasyoktāvapi anyaśabdena tadvikṛtimātravācakena saṃsthānāmapyuktatvāt tāsāmapi jyotiṣṭomottarakālavidhipratīterarthādagniṣṭomasaṃsthākasyaiva prathamaṃ karaṇopapatteḥ / ato vākyaprakaraṇayoravirodhāt prakaraṇa eva santardanasya niveśa iti prāpte -------- bhāṣyakāreṇa tāvadiṣṭāpattyaiva siddhāntitam / pūrvapakṣaścādyaprakāradvayenaiva kṛtaḥ, vārtikakāreṇa tu vikṛtimātre vivṛddhasomake niveśa ityuktam / tasyāyamāśayaḥ -------- dīrghatvaṃ tāvat grahaṇavivṛddhiprayuktasomavivṛddhikṛtamiti bhavato 'pyavivādam / vivṛddhagrahaṇāni ca saṃsthāṅgāni vacanānna tu jyotiṣṭomāṅgāni / ataśca dīrghasomatvasya jyotiṣṭomasaṃbandhābhāvādvikṛtimātraparatvamiti / na coktagrahaṇānāṃ jyotiṣṭomāṅgatvābhāve 'pi saṃsthādvārā tatsaṃbandhasattvāttasya dīrghasomatvopapattiḥ; sarvatomukhādau pūrvādidikṣu agniṣṭomādinānāsaṃsthāke digantare dīrghasomatvasya sattvādagniṣṭomasaṃsthāke 'pi santardanāpatteryadaṅgagrahaṇavivṛddhiprayuktavivṛddhapradeyakatvaṃ yatprayuktavivṛddhapradeyakatvameva vā yatra tatra tadapūrvasādhanībhūtaphalakasaṃskārakatayā santardanavidhyavagamāduktavivṛddheśca saṃsthāprayuktatvena jyotiṣṭomaprayuktatvābhāvāttadaṅgatvena santardanavidhyanupapattervākyena prakaraṇaṃ bādhitvoktavidhasarvavikṛtāveva niveśaḥ, natu saṃsthāsveva; tāsāṃ vikṛtitvena prakaraṇābhāvāditi / ataeva santṛdyāditi dhātoḥ sakarmakatvādanuṣaktadvitīyāntapadena phalakasyaiva saṃskāryatvāvagamāddīrghasomasyoddeśyatvatadviśeṣaṇatvayorasaṃbhavena nimittatvameva / ata eva nāyaṃ bahuvrīhirna vā somapadena yāgalakṣaṇayā svarākrānto 'pi tatpuruṣaḥ, api tu tena latāmevoktvā tatpuruṣaḥ; samāsatvācca na nimitte 'pi viśiṣṭoddeśe vākyabhedaḥ // 3 // 45 // //

ityekādaśaṃ santardanādhikaraṇam //

<B2> <B1> (12 adhikaraṇam / ) (a.3 pā.3 adhi.12)

saṅkhyāyuktaṃ kratoḥ prakaraṇāt syāt / Jaim_3,3.32 /

anārabhyādhītaḥ pravargyo "yatpravargyaṃ pravṛñjatī"ti śrutaḥ / tasya ca "purastādupasadāṃ pravargyeṇa pravṛṇaktī"ti jyotiṣṭomāṅgatvena viniyogaḥ; avyabhicaritakratusaṃbandhasahakṛtadviruktatvanyāyena tadupasthiteḥ / na ca upasadaṅgatvameva kiṃ na syāditi -------- vācyam; upasatpadasya punastāt kālapratiyogitvena svārthopasthāpakasyoddeśyasamarpakatvābhāvāt, upasthitatvāt tadvācakapadāntarakalpanayoddeśyatvāṅgīkāre tu upasadāṃ phalavattvajñānārthaṃ jyotiṣṭomopasthiterāvaśyakatvāt lāghavena tadarthatvopapatteḥ, kauṣitakibrāhmaṇe prakaraṇa eva pravargyāmnānācca / tatra ca na prathamayajñe pravṛjyāditi śrutam / tatra prathamayajñapadena sarvasaṃsthaḥ sarvāvasthaśca jyotiṣṭomo 'midhīyate uta tadīyaprathamaprayogamātramiti cintāyām ---------- prathamayajñaśabdo jyotiṣṭomanāmā, "eṣa vāva prathamo yajño yajñānāṃ yajjyotiṣṭoma" iti sāmānādhikaraṇyāt, tasya prathamaṃ prayujyamānatvena pravṛttinimittasattvācca / yadyapi ca saṃsthānāmanyapadenābhidhānāt tāsu jyotiṣṭomottarakālatvavidhānāt na sarvasaṃsthākajyotiṣṭomasya prathamaṃ prayujyamānatvam; tathāpi jyotiṣṭomatvasāmānādhikaraṇyena tāvat tadastīti pravṛttinimittāvighātaḥ / ato vākyāt prakaraṇācca jyotiṣṭomatvāvacchedenaivāyaṃ pratiṣedhaḥ, paryudāso vā jyotiṣṭomabhinne pravṛṇaktīti; anyathā vikalpaprāpteḥ / yattva "gniṣṭome pravṛṇaktī"ti vacanaṃ tatparyudastapratiprasavārtham / tadapi ca "kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛjyādi"tyanenopasaṃhriyate / tenānūcānasya śrotriyasyāgniṣṭomasaṃsthākajyotiṣṭome nityaṃ karaṇam, anyajyotiṣṭome tu nityamakaraṇam / vikṛtiṣu nityaṃ karaṇamiti prāpte -------- pratyekaśaktyaivārthabodhopapattau atiriktaśaktikalpanāyāṃ pramāṇābhāvāt prathamaśabdasya cāpravṛttapravartanaviṣayavācitvādādyaprayogaparatvāvagateryajñaśabdasya ca lakṣaṇayā prayogaparatvaṃ prakaraṇājjyotiṣṭomarūpayajñaparatvameva vāṅgīkṛtya prathamayajñapadena jyotiṣṭomaprathamaprayogo 'bhidhīyate / sa cāgniṣṭomasaṃsthākasya jyotiṣṭomasya pāñcamikanyāyena, "prathamaṃ yajamāno 'tirātreṇa yajete"ti vacanādatirātrasaṃsthākasya ca / ata ubhayatrāpyanena vacanena pravargyasya pratiṣedhaḥ paryudāso vā, na tu vikṛtyantare; tatropadeśātideśābhyāṃ tadaprāpteḥ /

na ca ------- jyotiṣṭome dvitīyādiprayogāpekṣayā prāthemyasya vivakṣitatvādbikṛtāvapi taddvitīyādiprayogāpekṣayā prāthamyasya sattvāt kathaṃ na tatprāptiriti -------- vācyam; prāthamyasya nirūpakāpekṣāyāṃ dvitīyādiprayogasya nirūpakatvākalpanāt /

"eṣa vāva prathamo yajño yajñānā"miti vacanena jyotiṣṭomavikṛtimātrasyaiva tadavadhāraṇāt / ata eva prathamaprayogaviṣayo 'pi jyotiṣṭoma eva bodhyaḥ / tathāca prathamayajñaśabdo vākyaśeṣādvaidikaprayogācca nirūḍhalakṣaṇayā somāntaranirūpitaprāthamyavatprayogaviṣayajyotiṣṭomamevābhidhatte, anyathā sva -------- sva ------- dvitīyādiprayoganirūpitaprāthamyavatprayogaviṣayayajñemātrābhidhāne "āhitāgnaya iṣṭaprathamayajñā gṛhapatisaptadaśāḥ satramāsīranni"tyādau satre yajñamātrottarakālatā'patteḥ / ata uktadvividhajyotiṣṭomaprathamaprayoge eva pravargyapratiṣedhaḥ / vastutastu --------- nāyaṃ pratiṣedhastathātve "na tau paśau karotī" tivadatirātraprathamāhāre 'pi vikalpāpatteḥ / na ca --------- kriyāyāḥ svarūpeṇoddeśyasaṃbandhitvena vā niṣedha eva vikalpo yathoktasthale, yatra tu kārakaniṣedho yathā "rātrau śrāddhaṃ na kurvīte" tyādau, tatra niṣedhasya kārakamātraviṣayatvena kriyāviṣayatvābhāvāt kriyāviṣayavidhivikalpāpādakatvānupapattiḥ; prakṛte ca prathamayajñaśabdasya noddeśyatvaparatvam, api tu mandraṃ prātaḥsavana itivadadhikaraṇakārakatvam / ataśca na vikalpāpādakatvāpattiriti keṣāñciduktaṃ yuktamiti -------- vācyam; kārakasyāpi prathamaprayogādhikaraṇatvasya vidhitaḥ prāptau nyāyataulyena prathamaprayogādhikaraṇatvasyaiva vikalpāpatterāvaśyakatvāt / ata evākṣepeṇa yatkiñcitkālaprāptau rātryupādānasyaicchikatvena rāgaprāptyā vaidhatvābhāvānna tanniṣedhasya vikalpāpādakatvam, prakṛte tu prathamaprayogādhikaraṇatvaṃ naicchikaṃ pratipradhānaṃ guṇānvayasya vaidhatvāt / atastanniṣedho 'pi vikalpāpādaka eva / vastutastu ------- prathamaprayogasya uddeśyatvameva śāstradīpikāyāmuktamiti na kiñcidetat / ato "nānūyājeṣvi"tivatparyudāsa evāyamanārabhyavādavākyaśeṣaḥ -------- uktavidhaprathamaprayogabhinne pravṛñjyāditi / tataśca prāpakapramāṇābhāvāt prathamaprayoge akaraṇaprasaktāvagniṣṭome pravṛṇaktīti vacanaṃ vastuto 'tyantāprāptaprāpakamapi pratiprasavaphalakaṃ sadagniṣṭomasaṃsthākatve nimitte prathamaprayoge 'pi nityaṃ pravargyavidhānārtham, na tu vikalpena; vikalpe pramāṇābhāvāt / asya ca nānyaviṣayatā sāmānyavidhita eva sarvatra prāptatvāditi prathamaprayogaviṣayataiva / anena ca kāmamityabhūcānavākyopasaṃhāraḥ / tenāgniṣṭomasaṃsthākaprathamaprayoge anūcānasya nityakaraṇam / tathā śrotriyasyāpi / anūcāno vedādhyāpakaḥ / tena kṣatriyavaiśyayornivṛttiḥ / śrotriyaḥ prakarṣeṇa veda -------- tadartha -------- jñaḥ / kāmaṃ padena prakarṣābhidhānāt / tasyetyekapadenobhayoḥ kartrorvidhānācca na vidheyānekatvam / tadanyeṣāmagniṣṭomaprathamāhāre 'pi nityamakaraṇam / yattu vārtike anūcānādervikalpo 'nyeṣāṃ nityamakaraṇamityuktam, tatprauḍhimātram / ata eva pārthasārathinā anūcānādernityameva prayoga ityuktam / yadi tu tadeva samarthanīyamityāgrahastadā kāmaṃ padena vikalpābhidhānādagniṣṭomavākyasya ca tenopasaṃhārādanūcānādervikalpa ityevaṃ samarthanīyam / sarvathā atirātraprathamāhāre pratiprasavābhāvānnityamevāprayogaḥ, vikṛtau tu prathamaprayoge nityaṃ karaṇamiti sthitam // 3 // 46 //

iti dvādaśaṃ pravargyādhikaraṇam //

<B2> <B1> (13 adhikaraṇam / ) (a.3 pā.3 adhi.13)

pauṣṇaṃ paiṣaṇaṃ vikṛtau pratīyetācodanāt prakṛtau / Jaim_3,3.34 /

darśapūrṇamāsaprakaraṇe -------- "pūṣā prapiṣṭabhāgo 'dantako hi saḥ" iti śrutam / tatra kiṃ darśapūrṇamāsayorevāṅgatvena karmāntaravidhiruta pūṣadevatyayāge peṣaṇamātravidhiriti cintāyām --------- na tāvadbhāgaśabdalakṣitayāgoddeśena peṣaṇavidhiḥ; ekaprasaratābhaṅgāpatteḥ, pūṣapadena viśeṣaṇe vākyabhedācca, ktapratyayārthadravyopasarjanapeṣaṇasya yāgānvayānupapatteśca / ata eva na pūṣapadameva śakyārthasya lakṣitapūṣadevatyayāgasya voddeśyatāparam, pūṣṇo 'vyabhicaritakratusaṃbandhābhāvena kratūpasthitau pramāṇābhāvācca / ato guṇadravyadevatāviśiṣṭakarmāntaravidhirevāyamiti prāpte --------- prapiṣṭabhāgapadena tāvadbhāgo bhajanīyaṃ sevyaṃ asyeti vyutpattyā sevanāsaṃbhave 'pi saṃbandhamātraṃ devasvādivyavahārapramāṇakaṃ prapiṣṭapūṣṇoḥ pratīyate / tacca yāgaṃ vinānupapannamiti yāgamanumāpayatītyetāvattu ubhayoravivādam / tatra ca viśeṣaṇamātrasaṃbhave viśiṣṭavidhyādikalpanasyānyāyyatvāt pramāṇābhāvena nāpūrvayāgāntarānumitirityapi prathamato 'vagatameva / ataścānumīyamānayāge anumāpakapūṣasaṃbandhena prasiddhapūṣadevatyayāgatvopasthitirapi sulabhaiva / ataśca yāgaviśeṣānumitereva tātparyagrāhakatvāt pūṣapadaṃ vijātīyāpūrvasādhanībhūtapūṣadevatāparam / taduddeśenaiva ca svajanyayāgapradeyacaruprakṛtikatvasaṃbandhena prapiṣṭadravyakatvaṃ prapiṣṭabhāgasamāsārtho vidhīyate / saṃbhavati ca dravyoddeśena devatāvidhivaddevatoddeśenāpi niruktasaṃbandhena dravyavidhirviśeṣaṇamātravidhiphalakaḥ / yadyapi ca prakṛtidravyasyāpyacatideśena saṃbhavatprāptikatā, tathāpi tataḥ pūrvaṃ vidhānāṅgīkārānnaikaprasaratābhaṅgādyāpattiḥ / peṣaṇamātravidhiśca phalamiti guṇādipramāṇābhāvānna karmāntaratā / etena pūṣapadena taddevatyakarmalakṣaṇayā taduddeśena prapiṣṭabhāgapadalakṣitapeṣaṇavidhiriti prakāśo 'pi niṣādasthapatyadhikaraṇanyāyena lakṣaṇāpekṣayā karmāntaravidhereva nyāyyatvā "dvaṣaṭkartuḥ prathamabhakṣa" ityādāvatiprasaṅgāpatteścopekṣitaḥ / tatrāsmaduktaprakārastu bhakṣasya pratyakṣavidhinaiva prāptatvena tataḥ pūrvapravṛttyaṅgīkārānupapatterasaṃbhavī / tadetatsarvaṃ siddhamevottaravivakṣayā smāryata iti prāñcaḥ // 3 // 47 //

// iti trayodaśaṃ pauṣṇapeṣaṇasya vikṛtyarthatādhikaraṇam //

<B2> atra bhāṣyakārādibhirdīrghasomapadāhīnapadayoḥ prakṛtau aniviśamānatvāt prakaraṇabādhenotkarṣasya pūrvaṃ sādhitatvāttenaiva nyāyena pūṣapadasya prakaraṇāniveśitvādutkarṣasyaiva siddhernātra pūrvaṃ pūrvapakṣasiddhāntaracanaṃ kartavyamityuttaravivakṣārthaṃ sūtrakṛtā smāryata ityuktam, tatra vakṣyamāṇayuktibhirvikṛtāvutkarṣe 'pi vākyārthānupapatterna tatra prakaraṇabādhena niveśaḥ, kintu tadavirodhena kathañcitpūṣapadasya gauṇīmanāśrityāpi prakaraṇe niveśo yukta ityadhikaśaṅkyā kleśena parihāryayā śakyata evādhikaraṇārambhaḥ kartumityabhiprāyeṇa pūrvapakṣamāracayati --------- na tāvaditi //

yatt.u bhāṭṭadinakare --------- caturthītaddhitādyabhāvena devatātvānupasthiterna taddevatyakarmāntaravidhitvam, peṣaṇamātravidhau tu devatātvenaiva prāptasya pūṣṇo 'nuvādāt devatātvenopasthitiriti vaiṣamyamupapāditam, tadayuktam; adhvarakalpanāyām -------- "sarasvatyājyabhāgaḥ syādi"ti vihitasyāpi yāgasya karmāntaratvena vidhānāpatteḥ, evaṃ sārasvatau bhavata ityatrāpi tadanāpatteśca / yadi tu kathañcidarthavāde devatātvena kvacitsaṃkīrtanāt bhāgaśabdopādānāt devatātvaprāptirucyeta, tadehāpi adantakatvavākyaśeṣeṇa tadupasthite bhāgapadopādānācca tulyameva / caruprakṛtikatvasaṃbandheneti / uttarādhikaraṇasiddhāntālocanena saṃbandhe carupadopādānaṃ kṛtam / saṃbhavati ceti /

abhyuditeṣṭivākye iti śeṣaḥ /
yadyapi ceti /
yathaiva "lohitoṣṇīṣā ṛtvijaścaranti ---------" iti vākye lohitoṣṇīṣapadopāttānāmṛtvijāmevātideśapravṛtteḥ pūrvapravṛttyaṅgīkāreṇa vidhiviśeṣaṇībhūtalohitoṣṇīṣatvavidhānaphalakaḥ tadvadihetyarthaḥ /
atiprasaṅgāpatteriti //

prāthamyavākye 'pi samastapadena prāthamyaṃ lakṣayitvā samākhyāprāptabhakṣyānuvādena tadvidhānāpattyā karmāntaratvānāpatterityarthaḥ //

nanu atra yathātideśaprāpteḥ pūrvaṃ prapiṣṭadravyaprakṛtitvavidhiḥ peṣaṇamātraphalakaḥ svīkriyate, tathā tatrāpi prāthamyaviśiṣṭabhakṣaṇasya vaṣaṭkartruddeśena naimittikabhakṣaprāpteḥ pūrvaṃ vidhiḥ prāthamyamātraphalaka iti na karmāntaratvaṃ syāt ityāśaṅkāṃ parihartuṃ vailakṣaṇyaṃ darśayati -------- tatrāsmaditi //

tatra prāthamyavākye /
asmaduktaprakāraḥ atra ya ukto 'smābhiḥ prakāraḥ sa ityarthaḥ /
tathāca vaṣaṭkartuḥ sarvanaimittikasya bhakṣasya tattatpratyakṣavidhinaiva vihitatvāt na tataḥ pūrvaṃ prāthamyavākyapravṛttyā viśiṣṭavidhiryukta ityarthaḥ /
evamadhikaraṇavicāre saṃbhavati sati prācīnānupahasitumiva prācāmuktamanuvadati -------- tadetatsarvamiti //

tadetaditi padābhyāṃ prāñca ityanena copahāsaḥ sūcitaḥ

//

iti trayodaśaṃ pauṣṇapeṣaṇasya vikṛtyarthatādhikaraṇam //

- - - - - - - <B1> (14 adhikaraṇam / ) (a.3 pā.3 adhi.14)

tatsarvārtham aviśeṣāt / Jaim_3,3.35 /

tat peṣaṇaṃ pūṣadevatye carau paśau puroḍāśe ca syāduta carāveveti cintāyām -------- aviśeṣādadantakatvahetuvaśācca sarvatreti prāpte -------- puroḍāśe tāvatpākātpūrvaṃ peṣaṇasya prāptatvādeva vidhānaṃ vyartham, taduttaraṃ tu puroḍāśapadavācyākṛtivināśāpattiḥ / evaṃ paśuhṛdayādāvapi; teṣāmapyākāraviśeṣaviśiṣṭamāṃsavācitvāt / na cobhayatrāvadānottarakālaṃ peṣaṇavidhiḥ; atyantāprāptapeṣaṇavidhau gauravāpatteḥ, carāvatideśena prasaktasya prayojanābhāvena nivartamānasya pratiprasavamātrakaraṇe tu lāghavam / prakṛtau hi pradeyapuroḍāśasiddheranyathopapādayitumaśakyatvādarthaprāptamapi peṣaṇaṃ adhvaryukartṛkatvādiprayojanasiddhyarthaṃ sadharmakaṃ vihitam / taccarau pradeyasiddhestavdyatirekeṇa jāyamānatayā carutvāvacchinnaṃ prati peṣaṇasyākāraṇatvānnivartamānaṃ pratiprasūyate / ata eva prasaktaprāptikasya kāraṇāntareṇa nivṛttiprasaktau vidhiḥ pratiprasavaḥ / tatra cotpattiviniyogāṅgasaṃbandhādau yathāsaṃbhavaṃ vidhervyāpārābhāvāllāghavam / ata eva peṣaṇasya pradeyasiddhirūpaprākṛtaprayojanalopenātrādṛṣṭaprayojanāntarakalpane 'pi na pratiprasavatvavighātaḥ / dharmāṇāṃ tu peṣaṇasya karmāntaratvābhāvena pradhānaṃ nīyamānaṃ hi tatrāṅgānyapakarṣati iti nyāyena prākṛtapeṣaṇāṅgatayā prāptānāmatraivādṛṣṭarūpakāryāntarakalpanaṃ na doṣāya / iṣyate cāyamartho 'gnisaṃskārakamanthanādeḥ paśuprakaraṇāmnātasya vacanāccāturmāsyāṅgatvena viniyoge taddharmāṇāṃ kāryāntaraprayuktatvakalpanādau / vastutastu atra peṣaṇasya na kāryāntarakalpanāpi; pradeyasidhdyarthatvādeva / yadyapi hi carutvāvacchinnaṃ prati peṣaṇasyākāraṇatvam; tathāpi piṣṭakacarāvapi caruśabdaprayogāt peṣaṇavidhibalena ca "pauṣṇaṃ carumi" tyatra sāmānyavācino 'pi caruśabdasya piṣṭakacaruviśeṣaparatvaniścayāt tasya pradeyasya peṣaṇamantareṇāsiddherna peṣaṇasya kāryāntarakalpanāpi / ata eva carutvaṃ nāmānavastrāvitāntaruṣmapakkataṇḍulaprakṛtikatvam / atra bhaktavyāvṛttyai anavastrāviteti / maṇḍakavyāvṛttyai antariti / sūpaśākādivyāvṛttyai taṇḍuleti / ata eva piṣṭakacarāvapi tatsaṃbhavānna peṣaṇasya vighātakatvamiti tatraiva peṣaṇam // 3 // 48 //

// iti caturdaśaṃ pauṣṇapeṣaṇasya carāveva niveśādhikaraṇam //

<B2> adyāpyekadevatye eva peṣaṇamiti siddhāntābhāvāt dvidevatyā api ca puroḍāśapaśavo bhavantyevātrodāharaṇam /

tathā caikapūṣadevatyapuroḍāśapaśuyāgayoraprasiddhatve 'pi "somāpauṣṇaṃ traitamālabheta" "somāpauṣṇa ekādaśakapālaḥ" "aindrāpauṣṇaścaruḥ" iti vākyavihite paśau carau puroḍāśe ca peṣaṇaṃ bhavati vā na veti vicāraḥ saṃbhavatyevetyabhiprāyeṇa athavā ------ "pauṣṇaṃ carumanunirvapet" "pauṣṇaṃ śyāmamālabhetānnakāma" iti vākyavihitāvekapūṣadevatyau carupaśū tathā "paśumālabhya puroḍāśaṃ nirvapatī"tyanena kevalapūṣadevatyapaśuyāgāṅgatvena vihitasya puroḍāśasya pradhānayāgīyapūṣadevatākatvādekapūṣadevatyaḥ puroḍāśo 'pi saṃbhavatītyabhipretya vicāramārabhate ------- tatpeṣaṇamiti /
gauravāpatteriti /
pañcame avadānādipradānāntenānusamayasādhanāya tāvata ekapadārthatvokteḥ tāvanmadhye avadānottaraṃ peṣaṇānuṣṭhāne vyavadhānādekapadārthatābhaṅgāpatterapyetadupalakṣaṇaṃ draṣṭavyam /
lāghavamevopapādayati ------- prakṛtau hīti //

nan.u piṣṭakacarāvapi caruśabdaprayogāt tasyaiva pūṣadevatyayāge grahaṇe 'pekṣitaṃ peṣaṇaṃ na nivartamānamiti tatsidhyarthamaprāptapeṣaṇavidhānameva syādityāśaṅkāṃ nirākartuṃ piṣṭaṃ vināpyodane 'pi caruśabdaprayogāt tasyaiva grahaṇasiddheḥ peṣaṇasya prayojanābhāvena nivartamānatāstyeveti carutvāvacchinnaṃ prati peṣaṇasya kāraṇatvābhāvena darśayati -------- tavdyatirekeṇeti //

nyāyasudhākārādibhiḥ pūrvādhikaraṇe kṛtaṃ pratiprasavalakṣaṇamayuktamiti sūcayituṃ svayaṃ pratiprasavasvarūpaṃ darśayati -------- prasaktaprāptikasyeti /
tallakṣaṇopapādanaṃ taddūṣaṇaṃ ca prāgevoktam //

vyāpārābhāvāditi //

punaḥ karaṇamātre vyāpārāllāghavamityarthaḥ //

atredaṃ matadvayam --------- tatra nyāyasudhākārastāvat ------- avastrāvitānavastrāvitānuvṛttānyonyāsaṃlagnatvalakṣaṇaviśadapākanim ittamodanatvaṃ vaiśadyasāpekṣam, carutvaṃ tu vaiśadyānapekṣamevodane piṣṭasādhye carāvanuvṛttamanavastrāvitāntarūṣmapakvatvamātranimittamiti carau na vaiśadyāpekṣamodanatvam / kathaṃ tarhi caroranodanatve "odano vā prayuktatvāt --------" iti daśamādhikaraṇasiddhāntasūtre caruśabdasyodanavācitvoktiriti cet, na; aditimodaneneti vākyaśeṣe odanapadasya vaiśadyākhyacaruviśeṣavidhisūcanārthatvena sthālīmātravācitvapūrvapakṣanivṛttitātparye 'pi athavā ------- caruśabdasyānavastrāvitāntarūṣmapakvatvamātravācitve sūpaśākāderapi carutvāpatteḥ tannivṛttyai odanaśabdasya sūpādivyatiriktatvopalakṣaṇārthatve 'pi caruśabdasya odanavācitvoktyarthatve mānābhāvāt, avastrāvitaudane caruśabdāprayogācca / ataḥ vaiśadyābhāvavatyevaudanacarutvopapattiḥ /

tathā vaiśadyābhāvavatyeva taṇḍulacarāvapi carutvasiddhiḥ /
kvacit piṣṭakaudana iti piṣṭake odanaśabdaprayogo gauṇa eveti /
pārthasārathistu daśame trivṛccarvaśvavālādhikaraṇe arthavādādanavastrāvitāntarūṣmapakvaudane caruśabdasya yājñikānāṃ prayogāccaudanavācitvameva caruśabdasya siddhameva /
ataeva ------ vaiśadyasya piṣṭakacarāvapi saṃbhavādodanarūpa eva vaiśadyavati tasmin caruśabdaprayogasya mukhyatayaivāṅgīkārāt odanavācitātadavācitayoḥ svīkāre 'nuṣṭhānabhedābhāvāttatrāgrahamapradarśyaiva piṣṭakacarau caruśabdamātrapravṛttipradarśanena pradeyasiddhyarthatvaṃ peṣaṇasyopapādayati -------- vastutastviti //

piṣṭakacarugrahaṇ.e 'pi pauṣṇaṃ carumiti vākyārthāvirodhāt peṣaṇavidherdṛṣṭārthatālābhāya sāmānyaparasyāpi caruśabdasya viśeṣāvadhāraṇopapatteḥ peṣaṇaṃ pradeyapiṣṭacarusiddhyarthameveti nādṛṣṭarūpakāryāntarakalpanetyarthaḥ / atredamavadheyam -------- yadi atra peṣaṇavidhibalāt sāmānyavācinaḥ caruśabdasya piṣṭakacaruviśeṣaparatvam, tadā naivāsya peṣaṇavidhitvaṃ kleśena svīkartumucitam; asya "nivītaṃ manuṣyāṇāmi"tyasyopavītavākyaśeṣatveneva taittirīyaśākhāyāṃ prāśitraharaṇavidhivākyaśeṣatvenāpi "aditimodanene" tivadiha niyāmakatvopapatteḥ / nahi sannihitapaṭhitameva jñāpakamiti niyamaḥ; pramāṇābhāvena yathātathābhūtasya pradeśāntare sthitasyāpi jñāpakatvopapatteḥ / ataeva ātithyavākyaśeṣabhūtasyāpi jñāpakatvopapattiḥ / "nahyatrānūyājānyajanbhavatī" tyarthavādasya pradeśāntarasthasya "aṣṭāvupabhṛti gṛhṇātī"ti vākyagatāṣṭapadasya catuṣkadvayalakṣaṇājñāpakatvamiṣyata eva / evañca piṣṭakacarau caruśabdaprayogānurodheneha tadgrahaṇapeṣaṇasya pradeyasiddhidvārātideśādeva prāpteḥ nirarthakameva tasya vidhitvāśrayaṇam / nahyekavākyatvasaṃbhave vākyabhedamaṅgīkṛtya dvidevatye peṣaṇavāraṇāya vidhitvaṃ yuktam; jñāpakatvasyaivaikavākyatābhaṅgena yuktatvena dvidevatye taddvārā prayojanābhāvāt / yadapyuktaṃ pārthasārathinā -------- piṣṭakacarāvapi viśadapākasaṃbhavāt caruśabdasyaudanavācitvamita, tat na; piṣṭasya jalapūritāyāṃ sthālyāṃ prakṣepeṇa pāke sati vaiśadyasyāsaṃbhavāt /

nahi piṣṭe jalena piṇḍībhūte anyonyabhāvasya pratiyogyanuyogyupalaṃbho jāyate, yena anyonyāsaṃlagnatvarūpaṃ vaiśadyaṃ prāpnuyāt /
ataeva odane taṇḍulānāmevānyonyatayā pṛthagavasthānāt tadasaṃlagnatvaṃ spaṣṭamevopalabhyate /
anavastrāvite taṇḍulacarau vaiśadyavyāvṛttyarthameva pracurajaladānasya tathābhūte odane ca tāvatparyāptamātrajaladānasya ca śiṣṭasaṃpradāye darśanāt parasparasaṃlagnatve sati anavastrāvitāntarūṣmapakvatvamātreṇaiva caruvyavahāra iti vaiśadyasyānapekṣaṇānna vaiśadyaprayuktamodanatvamiti tatraiva yājñikaprayogaḥ syāt /
tatratyabhāṣyavārtikanyāyasudhāgrantheṣūpalambhādanavastrāvitāntarūṣmapakvaudane yājñikānāṃ prayogopapādanamapi tadīyaṃ na yuktam //

yatt.u -------- atra prakāśakārairuktaṃ piṣṭake hi odanatve yathā laukikaprayogaprasaktā sthālīvācitār'thavādikodānavācitayā bādhyate, tathā tayaiva piṣṭakacaruḥ sādhyate iti prayogamūlānnodanapiṣṭakavācitāpi bādhyeta /

miśramate codanasāmānye śaktigrahe tadavirodhāt tadviśeṣānavastrāvitāntarūṣmapakvavācitā yājñikaprayogādyuktā, sāmānyagrahaṇe hi apekṣitaviśeṣasamarpakamanukūlameva natu viruddhaṃ ityuktama "ktādhikaraṇe /
tava tu laukikaprayogādiva yājñikaprayogādapyarthavādaprābalyāt tadviruddhānodanapiṣṭakavācitāyuktā --------" iti, tadetaddāśamikādhikaraṇaśāstradīpikāyā viruddham /
tatra hi anavastrāvitāntarūṣmapakvaudana evayājñikaprayogasyokteḥ tatraicār'thavādāt pūrvaṃ caruśabdaśravaṇānantaraṃ śaktigrahādarthavādasya tadupodbalatayā sthālīmātravācakatānirāsa eva tātparyapratīteḥ nirṇītopakramasthacaruśebdānurodhena sāmānyavacanasya viśeṣaparatvakalpanayāpyarthavādāvirodhena caruśabdaśaktigrāhakatve mānābhāvenārthavādavaśāt sāmānyata odanavācino viśeṣāpekṣayā yājñikaprayogagrahaṇamityarthakalpanasyāsaṅgatatvāt /
ataeva tadadhikaraṇer'thavādasamānakakṣyatayaiva yājñikaprayoga odanaparyantatvenoktomiśraiḥ, yasya tu nyāyasudhākṛto mate odanaparyante caruśabdasya śaktistasyāpi mate na trivṛccarvaśvavālādhikaraṇe caruśabdasya sthālīvācitānirāsenārthavādasyodanarūpārthaśaktigrāhakatayopanyāsaḥ; caruśabdārthanirṇayasya yājñikaprasidhyaiva siddheḥ prayojanābhāvāt //

ataev.a daśame śāstradīpikāyāṃ ------- viśvastatarayājñikaprayogasya sādhāraṇasthālīprayogāpekṣayā prābalyenāpi sthālīvācitvaṃ khaṇḍitam //

naca ------- odanaparyantavācitvābhāver'thavādavirodhāt sthālīvācitve lāghavāt yājñikaprayogasyāpi bādhāpattiriti -------- yuktam; avirodhāt /

yathaiva hi tava mate sāmānyāpekṣitvenāvirodhaḥ tathaiva odanasādṛśyavivakṣayā prāptāvaiśadyasūpaśākādivyāvṛttyarthatvenāvirodhaḥ saṃbhavatyeva /
itarathā prayogāviśeṣāt lokaprasiddhasthālyā yājñikaprasiddhasya ca madhye katarasya grahaṇamiti sandehanirākaraṇārthatvasyaivāpattyā "sandigdheṣu vākyaśeṣādi" tyanenaiva gatārthatvāpatteḥ /
tathāca nirṇītārthasyaiva caruśabdasyātrārthavādena nirṇayānna sandigdhanyāyaviṣayateti trivṛccarvaśvavālādhikaraṇaśāstradīpikoktaṃ virudhyeta /
ato laukikaprasiddhibādhena yājñikaprasidhyaiva nirṇītārthakatve vaktavye arthavādasya śaktigrahe 'nupayogādvaiśadyaprāptyarthameva tadupāsanam //

kiñca asmin mate ūṣmapakva odane iva piṣṭasādhye 'pi tasmin caruśabdārthatvāṅgīkārāt dvayorapyarthayoḥ sthālīvacanatvābādhena yājñikaprasidhyā grahaṇāpattinivāraṇaphalakaudanarūpacarutātparyatvakalpanayāpyupapadyata evatadavirodhaḥ //

vastutastu -------- sthālyāṃ caruśabdasya nirṇītaśaktikatve sati upakramagatanirṇayānurodhenopasaṃhāragataudanapada eva odanasādhanatvalakṣaṇayāpi stuterupapatternārthavādavaśena tadvācitvabādhaḥ śakyate kartumiti sthālīvacanatvanivṛttiḥ durghaṭaiva //

kiñca caruśabdasya sthālīvacanatvabādhenānavastrāvitaudanaviśeṣavācitvamarthavādapratīteḥ prāk nirṇītaṃ vā navā; ādye tenaivār'thavādagatasāmānyaśabdārthanirṇāyakatvāt arthavādena caruśabdanirṇaya ityetatparatā tadadhikaraṇe durupapādaiva / dvitīye niścitena viśeṣaṇa sāmānyākāṅkṣānivṛttāvapi aniścitena tena tadayogāt viśeṣasamarpakatvenāvirodhopapādanaṃ yājñikaprasiddherayuktam; vācakatātātparyagrāhitvaṃ vinā kevalaṃ yājñikaprasiddhimātratvena niyāmakatvānupapatteḥ / ato yathaiva mlecchaprasiddhiḥ āryaprasidhdyā bādhyate, evaṃ sādhāraṇāryaprasiddhirapi nyāyataulyāt karmānuṣṭhānavattvena viśvastatarāryaprasidhdyā bādhyate / evaṃ sādhāraṇārthaprasiddherapītyevaṃ sthālīvācitvanirākaraṇenānavastrāvitāntarūṣmapakvamātravācitva evopakrame nirṇīte tadanusāreṇopasaṃhāragataudanapade sādṛśyalakṣaṇāyā ucitatvāt vaiśadyayuktataṇḍulaprakṛtikatvamevārthavādasya nyāyyam, natu etāvatāpi vaiśadyayuktataṇḍulaprakṛtikatvāṃśe śaktigrāhakatvam; tathātve maudgayavamayādicaruṣu carucabdānāmanantānāṃ gauṇatvāpatteḥ, vrīhiprakṛtikataṇḍuleṣveva lokaśāstraprasidhdyā taṇḍulatvāṅgīkārāt / ataeva vārtikakṛtānavastrāvitāntarūṣmapakvamātrameva tacchabdapravṛttinimittamuktam / etena -------- sūpaśākādivyāvṛttaye taṇḍulaprakṛtikatvaviśeṣaṇopādānaṃ sarvagranthalikhitamapi -------- parāstam; ativyāptiparihāre 'pi maudgādiṣvavyāptyāpatteḥ, loke phalatvena prasiddheṣu taṇḍulaprakṛtikeṣu vartulatvena dṛḍheṣvativyāptyāpatteśca / ataḥ sūpaśākādivyatiriktatvopalakṣaṇatvāṅgīkāreṇa tadvyāvṛtteḥ vaktavyatayā tadupalakṣaṇasūcakatvamastu nāmārthavādasyeti yuktam / nyāyasudhāgranthe 'pyanavastrāvitāntarūṣmapadadvayasārthakyapradarśanāvasare taṇḍulaprakṛtikapadānupādānātsūpaśākādivyatiriktatvopalakṣaṇārthatvasyaivārthavāda upapāditatvena maduktārthatātparyakatvapratīteḥ / tasmānnārthavādasya śaktigrāhakatvamityeva nyāyasudhoktaṃ sādhu / parantu ubhayamate 'pi prāyaṇīye anyatra sārasvatādicarupiṣṭakacaruvyāvṛttiḥ durghaṭaiva / ataḥ sarvagranthāvirodhenaivaṃ parihartavyam /

piṣṭakacarau caruśabdo gauṇa eva na mukhyaḥ /
ataeva śrautasmārtakarmaṇoścarukartavyatāyāṃ piṣṭasyaiva tatkaraṇaṃ viśiṣṭānāmiti gauṇamukhyanyāyādeva sarvatra tasyāgrahaṇam /
pauṣṇe carau peṣaṇaṃ vinaiva pradeyasiddheḥ pratiprasavarūpeṇa peṣaṇavidhānādeva gauṇārthasya grahaṇāt piṣṭakacaruḥ saṃpadyata iti sarvaṃ samañjasamityalaṃ śrameṇa /
yasmātpiṣṭakacarāvapi caruśabdaprayogaḥ ata eva vaiśadyānapekṣaṃ carutvapravṛttinimittamidamityāha --------- ata eva carutvaṃ nāmeti //

spaṣṭamanyat /

// iti caturdaśaṃ pauṣṇapeṣaṇasya carāveva niveśādhikaraṇam //

- - - - - - <B1> (15 adhikaraṇam / ) (a.3 pā.3 adhi.15)

ekasminn ekasaṃyogāt / Jaim_3,3.39 /

yatrānyasahitaḥ pūṣā devatā; yathā rājasūye aindrāpauṣṇaścaruriti, tatrāpi peṣaṇamuta yatra kevala eva devatā tatraiveti cintāyām ------- "adantako hi sa" iti arthavādānusārāt peṣaṇasya pūṣasvarūpaprayuktatvāvagatestatsvarūpasya cānyasāhitye 'pi sattvādyuktameva peṣaṇam / ata eva "somāpauṣṇaṃ caruṃ nirvapennemapiṣṭaṃ paśukāma" iti nemapadavācyārddhapiṣṭatvānuvādo 'pi saṅgacchate / yadi tu navamādyanyāyena pūṣasvarūpe ānarthakyādapūrvasādhanatvalakṣaṇāyā āvaśyakatvamāśaṅkyeta, tadāstu pūrvoktavidhayā pūṣaprapiṣṭasaṃbandhajñānajanyayāgānumitereva tātparyagrāhikāyāḥ sattvāt sāpi pūṣapade / paraṃ tvarthavādādyanurodhāt pūṣādhiṣṭhānakadevatātvaprayojyāpūrvīyatvalakṣaṇāyā evāṅgīkārād dvidevatye 'pi peṣaṇadharmaḥ saṃbhavati / yathācaivaṃ sati pākasaṃpattistathā yatitavyaṃ antarāyakaraṇena vā krāmikanikṣepeṇa vā pātrabhedena veti prāpte --------- ānarthakyaparihārāyāpūrvasādhanatvalakṣaṇāyā āvaśyakatvādadhiṣṭhānadvārakatvakalpanasya ca pūṣṇo devatātvopasthitimantareṇānupapatteḥ tadupasthitau ca taddvārakatvamātrakalpanayaivānarthakyaparihārād dvidevatye ca caturdhākaraṇādhikaraṇanyāyena kevalasya pūṣṇo devatātvābhāvādyatra kevala eva pūṣā tatraiva peṣaṇam / na ca --- apūrvasādhanībhūtadevatātvasyaiva prakāratayā pūṣapadena lakṣaṇe 'pi tasya pūṣopari bhāne svarūpasaṃbandhasyaiva saṃsargavidhayā vivakṣaṇena paryāpteravivakṣaṇāttasya ca dvidevatye 'pyekasmin pūṣṇi sattvena tasyāpyuddeśyerūpatvopapatteḥ kathaṃ na peṣaṇādīti -------- vācyam; vyāsajyavṛttidharmaparyāptaprakāratāyāṃ ekamātravṛttisaṃbandhasya saṃsargatvānupapatteḥ / anyathā eko dvitvasamavāyavānitivadeko dvitvavāneko dvau ityādiśābdabodhāpatteḥ / ato vyāsajyavṛttidevatātvasya paryāptisaṃbandhenaiva prakārakatvāt tasya ca pūṣṇi kevale bādhāt pūṣamātravṛttidevatātvasyaiva prakāratvena tatraiva peṣaṇādi / adantakatvaṃ tvarthavādamātratvānna virudhyate / nemapiṣṭatvasyāpi ca tatraiva vidheyatvāṅgīkārādviśiṣṭabhāvanāvidhānena cāvākyabhedādagamakatvam // 3 // 49 //

iti pañcadaśaṃ pauṣṇapeṣaṇasyaikadaivatyatvādhikaraṇam //

// iti śrīkhaṇḍadevaviracitāyāṃ bhāṭṭadīpikāyāṃ tṛtīyādhyāyasya tṛtīyaḥ pādaḥ //

<B2> atra nyāyasudhākṛtā "ānarthakyaparihārāya apūrvaprayukta eva peṣaṇe dvārāpekṣāyāṃ bahuvrīhiṇā pradhānabhūtaḥ pūṣaiva dvāram / sa ca bhāgaviśiṣṭaḥ / bhāgaśca bhajyate sevyate iti vyutpattyā sevyam /

devatāyāśca bhoktṛtvābhāvena tadasaṃbhavāllakṣaṇayā svatpaparatve miśroddeśenāpi tyakte samaṃ syāditi nyāyena lokavadardhe pūṣasvāmyasaṃbhave tasyāpi yatheṣṭaviniyojyatvarūpasya bhoktṛtvavadevāsaṃbhavāt jīvatpitṛkasyeva pitṛdhane anyaṃ prati yatheṣṭaviniyojyatvapratibandhākhyaṃ svāmyam "devasvaṃ brāhmaṇasvaṃ ca lobhenopahinasti yaḥ /
" itismṛtyuktaṃ bhāgaśabdoktaṃ dvāramityapūrvaprayuktatve 'pi dvidevatye peṣaṇamiti pūrvapakṣopapattirityuktam, tadidaṃ navame devatāvigrahanirāse sati bhoktṛtvayatheṣṭaviniyojyatvayorabhāvasyevānyaṃ prati viniyogapratibandhasyāpyabhāvenāyuktamityevaṃ nirākṛtya prakāśakṛtānyathopapāditam /
apūrvaprayuktatve 'pi yadyapi bahuvrīhiṇā pradhānabhūtaḥ pūṣaiva dvāraṃ śābdam; tathāpi sākṣātpūṣṇaḥ peṣaṇānarhatvādānarthakyādeva viparītaviśeṣaṇaviśeṣyatvena bhāgaśabdena yāgasādhanaṃ lakṣitaṃ havireva dvāram, na devatā; taddvāratve 'pi havirdvārasyāvaśyakatvāt /
pūṣā tu havirupalakṣaṇam; tatrāgneyendrapītādivatpūṣṇo nairapekṣyabodhakataddhitasamāsābhāvānnānyayogavyāvṛttyā viśeṣaṇatvam, kintvayogavyāvṛttimātreṇeti tadidaṃ dvidevatye 'pyastyeveti //

tadetannirāsāyāha -------- sāpi pūṣapade iti //

yena vākyena yaduddeśyasaṃbandhena yasya vidhānaṃ tasya śabdaśaktyupasthitataduddeśyasaṃbandhe ānarthakyaprasaktau tadvācakapade evāpūrvasādhanatvalakṣaṇayā tena rūpeṇoddeśye vidheye vihite tadevāpūrvaṃ prati dvāramiti "vrīhīnahanti;" ityādisaṃskāravākyeṣu kḷptaṃ nyāyyaṃ ca; prakaraṇādevāvaghātādīnāmapūrvasaṃbandhāvagame sati avaghātādivākyagatavrīhyādipadadvāraviśeṣasyaiva samarpaṇāt / tadiha pūṣasaṃbandhenaiva bhāgaśabdena yāgalakṣaṇāttenopasthāpitamapyapūrvaṃ na sākṣāduddeśyam; tadvācakapadābhāvāt / tathāca bhāgaśabdena yāgasādhanahaviṣo dvāratvam / tadabhāve tasyaivoddeśyatvaṃ śābdaṃ bhavet /

naca tatsaṃbhavati, ekaprasaratābhaṅgāpatteḥ, pūṣṇo 'yogavyāvṛttimātreṇāpi viśeṣaṇatve viśiṣṭoddeśāpattereva hetorādyādhikaraṇe paramparāsaṃbandhena pūṣadevatoddeśenaiva vidhānasya bālaprakāśe bhavadbhiranyaiśca sthāpitatvena tadupajīvanenaivāgnimavicārakaraṇādatra haviṣa uddeśyatvānupapatteḥ /
evañcoddeśyasamarpake pūṣapade evāpūrvasādhanatvalakṣaṇayā devatādvāreṇaivāpūrvārthatvenānarthakyaparihāra iti na pūrvapakṣasiddhiḥ /
yadapi devatāvigrahanirāsānnānyaṃ prati yatheṣṭaviniyojyatvapratibandhasyāpyabhāvena tathābhūtasvatvaviśiṣṭasya pūṣṇo dvāratvamiti nyāyasudhākṛddūṣaṇam, tadapi śabdadevatātvavādināpi devatāvigrahānaṅgīkāre 'pi devasvādivyavahāratadaṅgīkārajanakasambandhaviśeṣasyāṅgīkāryatvāt ya eva tadupapādakaḥ saṃbandhaviśeṣaḥ kalpanīyaḥ tadviśiṣṭasyaiva pūṣṇo dvāratvamityevaṃ tadāśayādupekṣyam /
ataevānyaṃ prati yatheṣṭaviniyojyatvapratibandhākhyasvāmyasyāpūrvaṃ pratyupayogābhāvāt na dvāratvaṃ saṃbhavatīti nyāyasudhākṛduktereva pūṣapadeevāpūrvasādhanatvalakṣaṇāmaṅgīkṛtyaivānyathā pūrvapakṣaṃ sādhayati -------- paraṃ tviti ------- //

spaṣṭamanyat //

atra ca prayojanaṃ pūrvapakṣe dvidevatye 'pi peṣaṇadharmasyeti pūrvapakṣopapādanavelāyāmeva bhāṣakhyānusāreṇoktam / siddhānte tu prāpakapramāṇābhāvānnaiva taditi spaṣṭameva /

tatra vārtikakṛtā pūrvapakṣe kāṃsyabhojinyāyenāmukhyānugrahasyāpyuktatvāt iha tu indrasamakakṣatayopāttapūṣānurodhātsutarāṃ sarvasyāpi peṣaṇaṃ śakyata eva kartumityapi prayojanāntaraṃ sūcitamityapi yatpūjyapādairuktam, tasyāyamevāśayaḥ ------ yat pūṣānurodhena sarvasyāpi peṣaṇe kṛte caruśabdasya piṣṭakacarāvapi prayogeṇendradevatādravyāvirodhopapatteḥ kāṃsyabhojinyāyena sarvasya peṣaṇam /
yadi ca caruśabdo 'navastrāvitaudane eva rūḍhaḥ syāt, tadāpi pūṣānurodhena peṣaṇakaraṇe indrasyaudanarūpasvadravyanāśāpatteḥ tatra kasyānugraha iti saṃdehe mukhyatvenāsaṃjātavirodhitvenādhvarakalpāyāṃ mukhyabhūtāgnāvaiṣṇavadharmānugrahasyeva, indradharmodanānugrahakartavyatāpattyā na sarvapeṣaṇaṃ prāpnoti, ataḥ piṣṭakacarugrahaṇe evāvirodhāt? kāṃsyabhojinyāyopapādane pūrvapakṣa iva siddhānte 'pi sarvapeṣaṇaṃ saṃbhavatyeveti na kaścana pūrvottarapakṣayoḥ prayojanabhedaḥ sidhyeti /
atastaṇḍulacarugrahaṇapakṣe virodhaprasaktāvapyardhapeṣaṇena tatparihārasaṃbhavānna tadanurodhenendradevatādravyavighātaḥ kartavya ityardhameva peṣaṇaṃ pūrvapakṣe prayojanaṃ bhinnaṃ sidhyati /
yatra hyamukhyasya sarvathā bādhastatra mukhyasyaivānugrahaḥ //

adhvarakalpāgatājyadravyagatamadhyatanasarasvatīyāgīyahavirabhimarśanasy.a sakṛddhavirabhimarśanasyaiva śāstrārthatvena vṛdhanvatīmantreṇāpi siddheḥ tadbādhābhāvāt iha tu mukhyendrānugrahe sarvathā pūṣāṅgapeṣaṇasya bādhaprasaṅgādardhapeṣaṇaṃ yuktamityeva prayojanaṃ kāṃsyabhojinyāyopapādanenāśrayaṇīyamiti tadevātra prayojanaṃ vaktumiti

//

iti pañcadaśaṃ pauṣṇapeṣaṇasyaikadaivatyatvādhikaraṇam //

iti śrīmatpūrvottaramīmāṃsāpārāvārīṇadhurīṇa kavimaṇḍana-khaṇḍadevaśiṣya-śaṃbhubhaṭṭaviracitāyāṃ bhāṭṭadīpikāvyākhyāyāṃ prabhāvalyāṃ tṛtīyādhyāyasya tṛtīyaḥ pādaḥ //atra navītāntaṃ samāptam // adhyāyaḥ pādaḥ adhikaraṇasaṃkhyā ādito 'dhikaraṇasaṃkhyā 3 3 15 50 // // //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_khaNDadeva-bhATTadIpikA1-3,3. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-93C8-A