Satyasūtra

1 śrāvastyāṃ nidānam / 2 ye kecid bhikṣavaḥ samyag eva śraddhayā agārād anagārikāṃ pravrajaṃti sarve te caturṇām āryasatyānāṃ jñānāya / 3 katameṣāṃ caturṇām / 4 duḥkham āryasatyasya duḥkhasamudayasya duḥkhanirodhasya duḥkhanirodhagāminī pratipad āryasatyasya jñānāya / 5 tasmāt tarhi caturṇām āryasatyānām anabhisamitānām abhisamayāya atimātraṃ tīvracchando vyāyāmaś cotsuḍhiś cāprativāṇiś ca smṛtyā saṃprajanyena ca yogaḥ karaṇīyaḥ / MS "abhisamayāya adhimātra tivraś ca vyāyāmaś" for "abhisamayāya adhimātraṃ tīvraś chandaś ca vyāyāmaś"? 6 katameṣāṃ caturṇām / 7 duḥkham āryasatyasya duḥkhasamudayasya duḥkhanirodhasya duḥkhanirodhagāminī pratipad āryasatyasya iti / 8 + + .o + .ai .r. + satyasūtraṃ samāptaḥ / 9 rakṣaṃ bhavatu // + + + syasya svāhā //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_satyasUtra. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8CBA-3