Caryāsaṅgrahapradīpaḥ (Csp)

namo lokeśvarāya

madādyaśeṣamūḍhānāṃ yasya vacanaraśmibhiḥ /
phullatāmeti hṛtpadmaṃ taṃ vande puruṣottamam // Csp_1 //
pāramiṃ guhyamantraṃ ca śritvā bodhiḥ prasidhyati /
gurubuddhoktitastvevaṃ tadartho likhyate mayā // Csp_2 //
guhyamantro 'tra no vācyaḥ pāramīnayacārikāḥ /
bodhisattvasya caryāstu samāsena likhāmyaham // Csp_3 //
dhīmataḥ saṃvaro grāhyo bodhicittapuraḥ saraḥ /
ālokyāśeṣasūtrāṇi śāstraṃ śravyaṃ samastakam // Csp_4 //
kāyena manasā vācā yathoktān saṃvarān tribhiḥ /
rakṣedakṣuṇṇaśuddhāṃśca śīlāṃśca pariśodhayet // Csp_5 //
bhaktamātrāṃ vijānīyād indriyadvāramāvaret /
rātreḥ pūrve 'pare bhāge na suptvā yogamācaret // Csp_6 //
aṇumātreṣvavadyeṣu hyatimātraṃ bibheti ca /
rātrerbhāgatrayaṃ kṛtvā hyantye bhāge tu jāgṛyāt // Csp_7 //
prakṣālayenmukhādīn vākṣālanaṃ vāpi yujyate /
sukhāsanaṃ samāśritya dharmāṇāṃ dharmatāṃ smaret // Csp_8 //
nimittaiḥ kṣobhato 'śakye tūttthāyābhāsavastuṣu /
māyāvattvena samprekṣya puṇyayogāṃstadantare // Csp_9 //
pūrayeccāpi saptāṅgān vipulāṃ praṇidhiṃ caret /
bhāvayed bhāvanāṃ pūrvā kāle 'tha bhojanasya ca // Csp_10 //
etanniḥ sārakāyena paraṃ sāraṃ gaveṣayan /
kāyaṃ naukādhiyā rakṣed na bhuṅktāṃ sthūlatākṛte // Csp_11 //
rasāsaktyā na bhuñjīta caturdhānnaṃ vibhajya ca /
devebhyo vinivedyādiṃ dharmapālāya tatparam // Csp_12 //
baliṃ suvipulāṃ dadyāt śeṣaṃ svabhuktapītataḥ /
dadyācca sarvabhūtebhyaḥ kathātantraṃ tadantare // Csp_13 //
kuryādadbhutavārttā ca kiñcidutthāya sañcaret /
parikrāmedadhiṣṭhānaṃ japaṃ vā granthavācanam // Csp_14 //
sugatapratimāṃ kuryād yāvat svedo na jāyate /
kuryāt, pradakṣiṇāṃ tāvad akṣubdhaḥ praṇidhiṃ bahum // Csp_15 //
dharmacaryā daśaproktāḥ maitreyeṇa, samāsataḥ /
caredakṣiptacittena māyaupamyaṃ ca saṃsmaran // Csp_16 //
yadi syāt pūjayet saṅghaṃ kuryād vā bālakotsavam /
anāthebhyaḥ sudānaṃ tu yogine puṇyasañcayaḥ // Csp_17 //
pūrṇeṣu dinakṛtyeṣu bhāge ca prathame niśaḥ /
dharmatā niṣprapañcāpi tathā cittaṃ ca yojayet // Csp_18 //
prāptāyāṃ madhyarātrau ca utthānābhāsasañjñayā /
siṃhanidrā yathā tadvat śubhanidrāṃ samāśrayet // Csp_19 //
prāyo dhyānadṛḍhe citte kāyavākpuṇyagauṇatā /
asaṃspṛṣṭe samādhau vā lokakalpapravṛttaye // Csp_20 //
kāyapuṇyaṃ yathāśakti, lokacitte 'same sati /
dharmo nāyaṃ mamaiveti susadāśayapūrvakam // Csp_21
dharmāśca laukikān pṛcched, nijamitrasamīritaḥ /
nepālaviṣaye kṛtavān, ratirmantranaye na ced // Csp_22 //
evaṃ sthavira ! karttavyam /23, a /

caryāsaṅgrahapradīpo mahāpaṇḍitācārya - dīpaṅkara - śrījñānakṛtaḥ samāptaḥ /

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_dIpaMkara-caryAsaMgrahapradIpa. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-9351-0