aṣṭau prakṛtayaḥ || Tats_1 ||
ṣoḍaśa vikārāḥ || Tats_2 ||
puruṣaḥ || Tats_3 ||
traiguṇyam || Tats_4 ||
saṃcaraḥ || Tats_5 ||
pratisaṃcaraḥ || Tats_6 ||
adhyātmam adhibhūtam adhidaivataṃ ca || Tats_7 ||
pañcābhibuddhayaḥ || Tats_8 ||
pañca karmayonayaḥ || Tats_9 ||
pañca vāyavaḥ || Tats_10 ||
pañca karmātmānaḥ || Tats_11 ||
pañcaparvāvidyā || Tats_12 ||
aṣṭāviṃśatidhāśaktiḥ || Tats_13 ||
navadhā tuṣṭiḥ || Tats_14 ||
aṣṭadhā siddhiḥ || Tats_15 ||
daśa mūlikārthāḥ || Tats_16 ||
anugrahasargaḥ || Tats_17 ||
caturdaśavidho bhūtasargaḥ || Tats_18 ||
trividho bandhaḥ || Tats_19 ||
trividho mokṣaḥ || Tats_20 ||
trividhaṃ pramāṇam || Tats_21 ||
trividhaṃ duḥkham || Tats_22 ||
etat paramparayā yāthātathyam || Tats_23 ||
etat sarvaṃ jñātvā kṛtakṛtyaḥ syāt || Tats_24 ||
na punastrividhena duḥkhenābhibhūyate || Tats_25 ||

ALTERNATIVE DIVISION OF THE ABOVE TEXT according to Bhāvāgaṇeśa's Tattvayāthārthyadīpana comm. (cf. separate file)

aṣṭau prakṛtayaḥ || Tats_1 ||
ṣoḍaśa vikārāḥ || Tats_2 ||
puruṣaḥ || Tats_3 ||
traiguṇyam || Tats_4 ||
saṃcaraḥ || Tats_5 ||
pratisaṃcaraḥ || Tats_6 ||
adhyātmam || Tats_7 ||
adhibhūtam || Tats_8 ||
adhidaivam || Tats_9 ||
pañcābhibuddhayaḥ || Tats_10 ||
pañca karmayonayaḥ || Tats_11 ||
pañca vāyavaḥ || Tats_12 ||
pañca karmātmānaḥ || Tats_13 ||
pañcaparvāvidyā || Tats_14 ||
aṣṭaviṃśatidhāśaktiḥ || Tats_15 ||
navadhā tuṣṭiḥ || Tats_16 ||
aṣṭadhā siddhiḥ || Tats_17 ||
daśa mūlikārthāḥ || Tats_18 ||
anugrahasargaḥ || Tats_19 ||
caturdaśavidho bhūtasargaḥ || Tats_20 ||
trividho bandhaḥ || Tats_21 ||
trividho mokṣaḥ || Tats_22 ||
trividhaṃ pramāṇam || Tats_23 ||
trividhaṃ duḥkham || Tats_24 ||
etatparaṃ yāthārthyaṃ etajjñātvā kṛtakṛtyaḥ syānna punastrividhaduḥkhenābhibhūyate || Tats_25 ||

ALTERNATIVE DIVISION OF THE ABOVE TEXT according to the Sāṃkhyasūtravivaraṇa comm. (cf. separate file)

aṣṭau prakṛtayaḥ || Tats_1 ||
ṣoḍaśa vikārāḥ || Tats_2 ||
puruṣaḥ || Tats_3 ||
traiguṇyam || Tats_4 ||

saṃcaraḥ || Tats_5 || pratisaṃcaraḥ || Tats_6 ||

adhyātmam || Tats_7 || adhibhūtam || Tats_8 || adhidaivam || Tats_9 ||

pañcābhibuddhayaḥ || Tats_10 ||
pañca karmayonayaḥ || Tats_11 ||
pañca vāyavaḥ || Tats_12 ||
pañca karmātmānaḥ || Tats_13 ||
pañcaparvāvidyā || Tats_14 ||
aṣṭaviṃśatidhāśaktiḥ || Tats_15 ||

navadhā tuṣṭiḥ || Tats_16 || aṣṭadhā siddhiḥ || Tats_17 ||

daśa mūlikārthāḥ || Tats_18 ||
anugrahasargaḥ || Tats_19 ||
caturdaśavidho bhūtasargaḥ || Tats_20 ||
trividho bandhaḥ || Tats_21 ||
trividho mokṣaḥ || Tats_22 ||
trividhaṃ pramāṇam || Tats_23 ||

ALTERNATIVE VERSION EXTRACTED FROM A SANSKNET FILE of the Sāṃkhyasūtras (cf. separate file)

1. Tattvapādaḥ

aṣṭau prakṛtayaḥ | Tats_1.1 |
ṣoḍaśa vikārāḥ | Tats_1.2 |
puruṣaḥ | Tats_1.3 |
traiguṇyaṃ | Tats_1.4 |
saṃcaraḥ | Tats_1.5 |
pratisaṃcaraḥ | Tats_1.6 |
adhyātmam | Tats_1.7 |
adhibhūtam | Tats_1.8 |
adhidaivatam | Tats_1.9 |

2. Prakīrṇapādaḥ

pañcābhibuddhayaḥ | Tats_2.1 |
pañca karmayonayaḥ | Tats_2.2 |
pañca vāyavaḥ | Tats_2.3 |
pañca karmātmānaḥ | Tats_2.4 |
pañcaparvāvidyā | Tats_2.5 |
aṣṭāviṃśatidhāśaktiḥ | Tats_2.6 |
navadhā tuṣṭiḥ | Tats_2.7 |
aṣṭadhā siddhiḥ | Tats_2.8 |
daśa mūlikārthāḥ | Tats_2.9 |
anugrahaḥ sargaḥ | Tats_2.10 |
caturdaśavidho bhūtasargaḥ | Tats_2.11 |
trividho bandhaḥ | Tats_2.12 |
trividho mokṣaḥ | Tats_2.13 |
trividhaṃ pramāṇaṃ | Tats_2.14 |
trividhaṃ duḥkhaṃ | Tats_2.15 |
etatparaṃ yāthātathyaṃ | Tats_2.16 |
etatjñātvā kṛtakṛtyaḥ syāt | Tats_2.17 |
nāsau punaḥ trividhena duḥkhenābhibhūyate nābhibhīyate | Tats_2.18 |

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_tattvasamAsa-4versions. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-9342-1