Bhūti(rāja): Svabodhasiddhi

namaḥ sakalakalyāṇamayakaivalyadāyine /
śivāya śamitāśeṣabhavādhvadhvāntabhānave //1//
aśeṣadarśanāveśaviśeṣādhivivarjitam /
svasaṃvedanasaṃvedyaṃ svasthaṃ vande paraṃ śivam //2//
nirastakalpanājālavikalpaughavighātine /
namo 'stu paramānandapadātītāya śambhave //3//
jayanty apārasaṃsārasārāsāravibhāgadāḥ /
kaivalyajñānasaṃbodhahetavaś śambhavāṅghrayaḥ //4//
mano buddhir ahaṃ prāṇās tanmātrendriyajīvanam /
yaṃ dṛṣṭvā vinivartante tam upāsyam upāsmahe //5//
mamāham iti hṛdgranthicchedanaikakṛpāṇikām /
spandāspandakṛtagrāsāṃ naumy ahaṃ śuddhasaṃvidam //6//
vyapadeśavihīnasya tattvasya kathanaṃ katham /
svasaṃvedanasadyuktyā gamyate yadi kenacit //7//
jñānayogopadeśena yasya nāśvāsa āntaraḥ /
samāśvāsavihīnatvāt kathaṃ naiḥśreyasaṃ phalam //8//
upeyaprāptyupāyo 'yaṃ svabodhe jāgarūkatā /
svabodhajāgarūkatvān nirvibhāgā sthitir muneḥ //9//
upāyo nāparaḥ kaścit svasattānugamād ṛte /
tām evānusaran yogī svastho yaḥ sa sukhī bhavet //10//
svasaṃkalpaparāmarśād viśuddhajñānasaṃśrayāt /
paramāhlādalābhāc ca bodhaikaghanatā muneḥ //11//
nigṛhīte svasaṃkalpe śakteḥ śaktimati sthitiḥ /
śaktiśaktimator aikyam ity upeyaṃ ca yoginām //12//
prāpte svarūpavijñāne santyakte tattvakañcuke /
udyogakāraṇe kīrṇe muktaḥ sa kila kathyate //13//
bodhamātre grahaḥ kāryaḥ suprabuddhena cetasā /
tāvad yāvat svasāmarthyāt svaniṣṭhaḥ kevalo bhavet //14//
sarvadā suprabuddhas san paśyaty ātmānam ātmanā /
draṣṭuḥ svarūpasaṃsthasya kim anyad avaśiṣyate //15//
sadaiva suprabuddhatvam etāvan manasaḥ kṣayaḥ /
tatkṣayād yogināṃ samyaksākṣātkāro bhavaty alam //16//
paryāvṛttaḥ svasaṃvittau vartate yas tv abhedataḥ /
sa samrāḍ yogayuktānām ajñānadhvāntabhāskaraḥ //17//
svarūpānubhavāhlādadaśātītendusaṃsthitiḥ /
avāptavyaṃ kim astīha kṣīṇāntaḥkaraṇasya me //18//
svaparijñaptiviśrāntī sudṛḍhe yasya susphuṭe /
tasya vṛttivimuktasya bhavet kevalatācirāt //19//
grāhyagrahaṇasaṃskāratiraskāraikacetasām /
yogināṃ svātmaniṣṭhānāṃ mokṣalakṣmīr na durlabhā //20//
labdhā svarūpaviśrāntir nirvṛttā kleśasantatiḥ /
grāhyagrāhakatā bhagnā svarūpastho' smi saṃsthitaḥ //21//
abhedabodhasaṃbodhasvarūpānubhavasthitim /
vyutthitaḥ sanniruddho vā labhate yaḥ sa tattvavit //22//
yasya sarvāsv avasthāsu svasthitir naiva lupyate /
tasya kiṃ nāma kurvanti śāstrabhramaṇavibhramāḥ //23//
vigalitasadasadvikalpasadasadbhramajanitamohamuktātmā /
jīvann api janamadhye vigatabhayaḥ sarvadā yogī //24//
nirastakaraṇo yena samādhiḥ sevitaḥ sakṛt /
paraḥ sākṣātkṛtas tena caritārthena yoginā //25//
ahamātmany asambhinnaḥ saṃgṛhya svaprayatnataḥ /
prabuddhaḥ syāt svaniṣṭhaḥ san yāvat sādāśivadyutiḥ //26//
nirastasarvārthaniraṃśavṛttir jñānī sakṛt svātmani labdhalābhaḥ /
samyaṅnibodhaikaparaḥ svaniṣṭhaḥ svakañcukaṃ hanta jahāti yogī //27//
vāganubhavasadyuktir yasyāsti nirantaraṃ svasaṃvittau /
tasyopadeśakaraṇaṃ yuktaṃ śiṣyeṣu bodhanaṃ samyak //28//
nairvāsanyāt svasaṃbodhāt tyāgād āśābhimānayoḥ /
sadasatpadavicchedān na punar vigrahagrahaḥ //29//
āśvastāntaḥkaraṇaḥ kṣīṇavikalpaḥ svarūpalābharataḥ /
svānubhavāmṛtatṛptaḥ kaivalyaṃ yāti caritārthaḥ //30//
ittham upeyaprāptau vigatamalā citprakāśikā satyā /
kaivalyabhūtijananī svabodhasiddhir mayā gaditā //31//
yenopadeśena nalabdhalābho bhavaty alaṃ saṃśayadoṣamuktaḥ /
tenopadeśena nasaṃśayena kiṃ nāma kuryād bahuśāstrapāṭhī //32//
aśeṣakṛtamaṅgalaṃ vividhakarmadāvānalaṃ svarūpapadadarśakaṃ sakalakalpanāvarjitam /
samastasukhamandiraṃ vividhaduḥkhamūlacchide namāmy asamasundaraṃ gurumukhopadiṣṭaṃ śivam //33//

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_bhUtirAja-svabodhasiddhi. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-944A-8