namaḥ śivāya śaktyai ca bindave śāśvatāya ca
gurave ca gaṇeśāya kārtikeyāya dhīmate //
binduśaktiśivākhyāni trīṇi siddhāntasāgarāt
samuddhṛtya satāṃ dhartuṃ hṛtkaṇṭhaśravaṇe sadā //
ratnāni vāṅmayaiḥ sūtrair nibadhyante mayā tataḥ
kṣantumarhanti tatsanto nāsūyā paricārake //
rañjanātsarvatattveṣu rāgādebhyo 'dhikārayoḥ
īśvarāṇāṃ śivānāṃ ca dhāraṇīyatayā dhiyā //
puṃsāmapratighodāramarīcinicayena ca
ratnānīṣṭavidhānācca bindvādyāḥ śivaśāsane //
ratnatrayaṃ samāśritya vartate tattvasaṃhatiḥ
adhvaitatprāpyate ṣoḍhā varṇyate parameṣṭhinā //
etadeva mataṃ bījaṃ trayaṃ dīkṣāpratiṣthayoḥ
yogāśca vividhāḥ karma nityanaimittikaṃ tathā //
jñānāni siddhayo mokṣā api tasyāvabodhanāt
etadeva parā kāṣṭhā mokṣākhyāṇorvicārataḥ //
śrotavyametadāptoktyā mantavyaṃ copapattibhiḥ
dhyeyaṃ ca yogamārgeṇa śaktipātoditātmabhiḥ //
āptoktiratra siddhāntaḥ śiva evāptimān yataḥ
na tābhyāṃ sadṛśaḥ kaścic chreya āptividhāyakaḥ //
siddhānta eva siddhāntaḥ pūrvapakṣāstataḥ pare
āptastu śiva evaikaḥ śivānye tvaśivā matāḥ //
siddhāntaḥ sevyate sadbhiḥ śaktipātapavitritaiḥ
kāmakāritayānyaistu nindyate paśuśāstravat //
na hi kastūrikāmodaḥ puruṣaiḥ pratihanyate
hetubhiḥ sādhyate kintu dhanyairāghrāyate sadā //
vedāntaiśca kulāmnāyais tathānyaiḥ pratipādyate
ānandavipralabdhānām ānandopahitā citiḥ //
cinmahodadhigāmbhīryam avasīyeta sūribhiḥ
avagāhya parānandalaharī yadi notkṣipet //
tadatra kathitaṃ sarvasrotasāṃ jyāyasi prabhoḥ
udakṣeṇordhvavaktreṇa tatastadavadhārayet //
hetūnapi parīkṣāyai lakṣayet tasya śāstrataḥ
na hyatra śemuṣī śuddhā vipulāpi pragalbhate //
alaukikāni sūkṣmāṇi gopitāni śivena ca
trīṇi ratnāni ko vetti siddhāntena vinā svayam //
hetūnapi kutarkāndhatamasārīn manīṣayā
tadvadyogaṃ ca ko vetti sabījābījalakṣaṇam //
siddhāntaḥ sevitaḥ sadbhir api kāmān prayacchati
sarvān sādhakacittasthān āptaścintāmaṇiryathā //
tamāsevya mayāpyeṣā binduśaktiśivāśrayā
parīkṣā kriyate tatra bindurādau nirūpyate //
jāyate 'dhvā yataḥ śuddho vartate yatra līyate
sa binduḥ paranādākhyaḥ nādabindvarṇakāraṇam //
uttīrṇamāyāmbudhayo bhagnakarmamahārgalāḥ
aprāptaśivadhāmānas tridhā vijñānakevalāḥ //
vidyāvidyādhipatayaḥ paśupūrvāḥ sadāśivāḥ
tatra vidyābhujaḥ pūrve mantrā vidyāśca nāmataḥ //
vidyeśvaraniyojyāste saṃkhyayā saptakoṭayaḥ
teṣāṃ purāṇi viyāyāṃ vāmādīni yathottaram //
sphītāni nava jātāni tanubhogendriyādibhiḥ
madhyāḥ praśāntakaluṣā vidyeśāḥ śivatejasaḥ //
adhikāramalopetās tattvamaiśaṃ samāśritāḥ
śivārkakarasamparkavikāsātmīyaśaktayaḥ //
aṣṭāvanantapūrvāste yathāpūrvaṃ guṇādhikāḥ
tathā purāṇi tatraiṣām anantaḥ parameśvaraḥ //
tatrāṇavaḥ pureṣvāsan nāpyanye tadvibhūtayaḥ
pare sadāśivasamāḥ patikṛtyādhikāriṇaḥ //
mūrdhānamadhvanaḥ prāptāḥ prasanne parameśvare
tattvameṣāmasūtāṅgapurabhogādiśobhitam //
sadāśivamadhiṣṭhātṛnāmnā te 'pi sadāśivāḥ
aṣṭādaśabhiradhvāyaṃ bhuvanaiḥ saha bhoktṛbhiḥ //
tribhiśca tattvairuddiṣṭo viśuddhaḥ śivakartṛkaḥ
sadāśivāditattvaugho nityopādānakāraṇaḥ //
vikāritvādyathā kumbhas tathā caiṣa tatastathā
pārthivo 'pi bhavetkumbho māyopādānakāraṇaḥ //
vināśotpattimattvābhyāṃ pariṇāmitayā tathā
yadyadutpadyate vastu tanmāyeyaṃ yathā kalā //
utpattināśau māyeyadharmāvāha maheśvaraḥ
pariṇāmo hi vastūnāṃ pūrvāvasthāparicyuteḥ //
avasthāntarasamprāptiḥ kṣīrasya dadhibhāvavat
dadhnaśca takravat tatra takrāvasthā nirūpyate //
na dadhno nāpi dugdhasya pūrvāvasthe hi te mate
sadavasthaṃ hi vastvekaṃ pūrvaṃ kṣīraṃ tato dadhi //
paścāttakraṃ tathā māyā vicitrapariṇāmataḥ
tattvatāttvikabhāvānām upādānamanaśvaram //
tato nidarśanaṃ sādhu prasiddhoktaviśeṣaṇam
na māyā neśvaro nāṇur na śaktiḥ śuddhavartmanaḥ //
upādānamato binduḥ pariśeṣeṇa labhyate
tathā hi māyā yā teṣāṃ kṣobhitānantatejasā //
jalādikṣitiparyantaṃ tattvajātamasūta sā
aviśuddhajaḍatvena māyāmārgatayā tathā //
duḥkhānuṣaṅgānmāyeyakārmāṇavamalānvayaiḥ
sakalāṇūpabhogyatvāt pariṇāmodayairapi //
māyā jaḍāntaravyāptā pariṇāmavatī ca yat
niṣpādane kalādīnāṃ śarīrādisamanvitam //
puruṣaṃ gamayedeva parādhīnamasaṃśayam
suvarṇamiva karmāraṃ makuṭotpādakarmaṇi //
saiṣā vikalpavijñānagocaraiva satī ca yat
kṣobhyate 'nantanāthena kumbhakāreṇa mṛd yathā //
savikalpakavijñānaṃ citeḥ śabdānuvedhataḥ
sa tu śabdaścaturdhā vāgvaikharyādivibhedataḥ //
jāyate bindusaṃkṣobhād anantasyārthadarśane
vidyāśarīro bhagavān anantaḥ kṣobhako mataḥ //
māyāyāḥ sā ca vidvadbhir baindavaṃ tattvamucyate
ato na māyopādānaṃ tathaivāyaṃ maheśvaraḥ //
cetanatvādavṛttitvāt pariṇāmāt tatastathā
ātmā śaktiśca vijñeyau vistaro 'traiva vakṣyate //
ito 'pi lakṣyate bindur aṇuvaiṣamyadarśanāt
dṛśyante pudgalāḥ kecid alpajñānakriyānvitāḥ //
tebhyo 'dhikāḥ pare 'nye tu sarvajñā balaśālinaḥ
pudgalaścetano nityo vikārarahito mataḥ //
vikāritve jaḍānityabhāvaḥ syād ghaṭakuḍyavat
tathaiva ca citiḥ śaktis tayorapyavikāriṇoḥ //
bahudhā yadavasthānaṃ tadupādhivaśād bhavet
sampṛktā cidaṇoryena māyādyarthāvalokane //
yadupādhervicitrā ca sa bindurbahuvṛttikaḥ
na karmaṇāṇorvaicitryam anapekṣeṇa jāyate //
vaicitryamapi bhogasya sāpekṣeṇaiva tena yat
karmopabhogaṃ kurute vaicitryaṃ candanādayaḥ //
tadeva yadi tatkuryāt kiṃ tairiti vilupyatām
pravṛttiḥ sarvabhūtānāṃ tyāgopādānakāraṇam //
kiñcātiśāyikaṃ prāhus tamambaramanaśvaram
śivānāmasamaiśvaryabhājāṃ bhogādhikārayoḥ //
jyotirgaṇānāmākāśam iva bhūtādikāraṇam
bindureva vikalpākhyāṃ savikalpakabuddhiṣu //
svavṛttibhedasambhedair ullikhan labhate citim
na cāyaṃ bhāvanāsaṃjñaḥ saṃskāro 'dhyakṣabhāvataḥ //
saṃskārāḥ smṛtiliṅgā hi nāsmatpratyakṣagocarāḥ
na buddheḥ pariṇāmo vā māyordhvamapi sambhavāt //
tathā vidyeśvaro 'nanto māyāmākramya tejasā
tataḥ sṛṣṭiṃ prakurute savikalpakabodhavān //
aṇutvea sati kartṛtvād asmatpreṣyo yathā janaḥ
anye vṛttiparīṇāmabhedavādaviśāradāḥ //
guravaḥ kathayantyenam anyathoktaviśeṣaṇam
pariṇāmasya kartāyaṃ na tu vṛttestatastathā //
idamevaṃ mayā kṣubdham iṣṭaṃ sampādayed dhruvam
iti jānāti yaḥ śaktaḥ sa kartā pariṇāminām //
pariṇāmiṣvayaṃ dharmo vṛttimatsvanyathā bhavet
tathā hi sarvo nirdhūtavikalpamavalokayan //
vastu loko vijānāti savikalpakamanyathā
anantenāpi śabdānuviddhavijñānapūrvakam //
sarvaṃ cediha vijñātam iṣyetaiṣa karoti ca
savikalpaṃ vijānāmīty avabodhābhimānataḥ //
vṛttireva matā bindoḥ paṭasyeva kuṭī tataḥ
nirvikalpakabodhe 'pi bindumīśo 'dhitiṣṭhati //
naivaṃ vidyeśvaro māyām eṣā hi pariṇāminī
na vṛttipariṇāmābhyāṃ kartṛbhedo 'vadhāryate //
kurvato 'pi kuṭīṃ buddhiḥ savikalpā hi dṛśyate
śabdatattvamaghoṣā vāg brahma kuṇḍalinī dhruvam //
vidyāśaktiḥ parā nādo mahāmāyeti deśikaiḥ
bindurevaṃ samākhyāto vyomānāhatamityapi //
catasro vṛttayastasya yābhirvyāptāstridhāṇavaḥ
vaikharī madhyamābhikhyā paśyantī sūkṣmasaṃjñitā //
tatra sā vaikharī śrotragrāhyā yārthasya vācikā
sthāneṣu vidhṛte vāyau kṛtavarṇaparigrahā //
prayoktṝṇāmiyaṃ prāyaḥ prāṇavṛttinibandhanā
kevalaṃ buddhyupādānā kramād varṇānupāyinī //
antaḥsaṃjalparūpā tu na śrotramupasarpati
prāṇavṛttimatikramya vartate madhyamāhvayā //
avibhāgena varṇānāṃ sarvataḥ saṃhṛtikramāt
svayamprakāśā paśyantī māyūrāṇḍarasopamā //
svarūpajyotirevāntaḥ sūkṣmā vāganapāyinī
yasyāṃ dṛṣṭasvarūpāyām adhikāro nivartate //
Note: Agh: tataśca tadviṣayavivekavijñānābhāvādeva śabdabrahmavādinaḥ puruṣasamavāyinīṃ tāṃ manyanta ityāha---
puruṣe ṣoḍaśakale tāmāhuramṛtāhvayām
kevalaḥ paramānando ghoro nityoditaḥ prabhuḥ //
nāstameti na codeti na śrānto na vikāravān
sarvabhūtāntaracaraḥ śabdabrahmātmako raviḥ //
bhittvā yaṃ bodhakhaḍgena nirgacchantyaviśaṅkitāḥ
Note: Agh: atra siddhāntamāha---
tāmeva vāṇīṃ sūkṣmākhyām āhurātmavido janāḥ //
pratyātmaniyatā etā vṛttayo bandhanātmikāḥ
ābhyo viviktamātmānaṃ na hi paśyanti pudgalāḥ //
paramātmaiva vāgātmā vāgevātmeti ca śruteḥ
vaikharī śrotraje bodhe madhyamā savikalpake //
paśyantī madhyamotpādasamudyogeṣu lakṣyate
yadāvṛttiraśeṣeṇa vilīnā cittasaṃśrayā //
tadā sūkṣmā viśuddheva cidābhātyavivekataḥ
na so 'sti pratyayo 'ṇūnāṃ yaḥ śabdānugamādṛte //
anuviddhamiha jñānaṃ sarvaṃ śabdena jāyate
Note: Cf. Vākyapadīya I.131: na so 'sti pratyayo loke yaḥ śabdānugamād ṛte | anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate |
saiṣā caturvidhā vṛttir nivṛttyādikalāśrayāt //
pañcadhā bhidyate bhūyaḥ kalāstā binduvṛttayaḥ
nivṛttiśca pratiṣṭhā ca vidyā śāntiśca pañcamī //
śāntyatītāḥ kalā etā yābhivyāpto 'dhvapañcakam
tattvādhvā bhuvanādhvā ca varṇādhvā ca padātmakaḥ //
mantrādhvā vyāpakasteṣāṃ kalādhvā bindumāśritaḥ
tyaktvaikamekaṃ samprāpya kalādiṣvajarāmaram //
padamāsādyate pumbhir ato 'dhvānaḥ kalādayaḥ
kalādhvā varṇitaḥ pūrvaṃ nivṛttyādivibhedataḥ //
vyāptiṃ tasyābhidhāsyāmi sādhārāṅkādhidevatām
sākārakāraṇāmātmabinduśaktiśivāśrayām //

nivṛttikalā:---

nivṛttau pārthivaṃ tattvaṃ purāṇyaṣṭottaraṃ śatam
teṣu kālānalādīnām anantāṇḍasya ṣaḍ bahiḥ //
prācyādiṣu daśasvāsann āśāsvekaikaśo daśa
rudrāṇāṃ śatasaṃkhyānāṃ vīrabhadrasya copari //
bhadrakālyāśca bhuvane kṣakāro 'rṇeṣu kīrtitaḥ
Note: Agh: tatra rudranāmānyeva bhuvanānāmapi nāmāni | bhuvanādayaśca paddhatyāmevāsmābhirvivicya darśitāḥ | Cross reference to his Paddhati, which means his commentary on this work may have been composed after 1157AD
ekāśītipadā devī pratisargapadakramāt //
aṣṭāviṃśatisaṃkhyasitu padairatra pratiṣṭhitā
mantrāvajātahṛdayau tatra sā tu parā kalā //
bhuvanādīnabhivyāpya pañca pañcasu vartate
pītaiṣā caturaśrā ca kaṭhinā vajralāñchitā //
dhyātavyodyadanekārcir māṃsalā hṛdayāmbuje
tatpralīnāṇusaṃghasya saṃkalpo vinivartate //
anāsādya phalaṃ tena nivṛttirabhidhīyate
brahmātra kāraṇaṃ mantraḥ sadyojāto 'dhidevatā //

pratiṣṭhākalā:---

pratiṣṭhāyāṃ tu catvāri kalāyāmavanīṃ vinā
bhūtāni pañca tanmātrāḥ pañca karmendriyāṇi ca //
pañca buddhīndriyāṇyāsan mano'haṅkārabuddhayaḥ
avyaktamapi varṇāśca hādiṭāntā vilomataḥ //
trayoviṃśatirāmnātāḥ ṣaṭpañcāśat purāṇi ca
jalatejo 'nilākāśabuddhyavyakteṣvahaṅkṛtau //
aṣṭāvaṣṭau padānyekaviṃśatistatra saṃkhyayā
śiro vāmaśca mantrau dvau viṣṇuḥ kāraṇamucyate //
sā tu śuklārdhacandrābhā nīlotpaladalāṅkitā
dhyātavyā galapadmāntarbahulālokaśālinī //
tatpralīnāṇusaṃghasya saṃkalpo 'rthaprasiddhaye
pratiṣṭhito yatastena pratiṣṭhā nāma sā kalā //
vāmadevo hyadhiṣṭhātā vācyamantrātmako mataḥ

vidyākalā:---

vidyāyāṃ sapta puruṣo rāgo niyatisaṃyutaḥ //
vidyā kalā ca kālaśca māyātattvāni tatra tu
māyādibhuvanānāṃ ca vijñeyāḥ saptaviṃśatiḥ //
ñādayo 'tra ghakārāntā varṇāḥ sapta vilomataḥ
Note: i.e. gha, ṅa, ca, cha, ja, jha, and ña in vidyākalā
padāni viṃśatirmantrau śikhāghorau vyavasthitau //
rudro 'tra kāraṇaṃ mantro bahurūpo 'dhidevatā
sā tu sphuradanekārcis trikoṇā svastikāṅkitā //
dhyātavyā tālupadmāntarnīlāñjanasamadyutiḥ
tatpralīnāṇusaṃghasya saṃkalpo 'śeṣagocaraḥ //
savārthadyotako yena tena vidyeti gīyate

śāntikalā:---

śāntau tu trīṇi tattvāni daśāṣṭau bhuvanāni ca //
kathitānyatra varṇāstu gādikāntāstrayo matāḥ
Note: i.e. ka, kha, and ga; in śāntikalā
padānyekādaśātrāsan mantrau vaktratanucchadau //
bhuvanādīnyabhivyāpya pañca ṣaḍbindulāñchitā
ṣaṭkoṇoditamalpāntasahasrakiraṇadyutiḥ //
dhyātavyā sā parā śaktir bhrūmadhyakamalodare
tatpralīnāṇusaṃghasya dveṣarāgādyabhāvataḥ //
saṃkalpasya praśāntatvāc chāntireṣā nigadyate
īśvaraḥ kāraṇaṃ tatra mantrastatpuruṣāhvayaḥ //
tadadhiṣṭhāyako jñeyaḥ puruṣastvadhidevatā
atra ca trīṇi tattvāni pañcamī tu parā kalā //
śivatattvātmakaṃ tatra purāṇi daśa pañca ca
varṇā visargapūrvā ye ṣoḍaśa svarasaṃjñitāḥ //
Note: i.e.: a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ = all vowels in śāntyatītakalā
omityādyaṃ padaṃ mantrāḥ śivāstreśānaśabditāḥ
śāntyatītā ca pañcādhvagarbhiṇī paramā kalā //
cintanīyā mahākāśasvarūpā mūrdhapaṅkaje
īśāno mantrarāḍenām adhitiṣṭhati kāraṇam //
devaḥ sadāśivastatra kalādhveti prakīrtitaḥ
vyāpako bhuvanādīnām abhivyāptaḥ sa bindunā //
binduḥ śaktyā śivenaiṣā nānyena vyāpyate śivaḥ
sa hi devaḥ samāvṛtya svaśaktyānanyabhūtayā //
sarvamākramya ca tayā vijānāti karoti ca
anyasyānyatra sadbhāvaḥ sarvadāvyabhicāriṇī //
vyāptirāptapadārthātmalābhasthitinibandhanam
dvidhā sā sannidhāvekā paramātmavidhānataḥ //
tatra sannidhimātreṇa vidadhātyakhilaṃ citiḥ
yathārko dinaceṣṭānāṃ sannidherupakārakaḥ //
bindurātmani nādādīn adhvanaḥ ṣaḍapi kramāt
vicitraiḥ pariṇāmaistair vidadhāti śiveritaḥ //
yathā mṛtkalaśādīni kulālādhiṣṭhitā satī
yena yad vyāpyate vastu pariṇāmitayā svayam //
sā tasya vikṛtiḥ proktā hemnastu makuṭo yathā
bindunā vyāpyate yo 'sau ṣaḍvidho 'dhvā kalādikaḥ //
sā tasya vikṛtistena vyāptatvānnādabinduvat
kecidācakṣate binduḥ samavaiti śive tataḥ //
dṛkśaktivat kriyāśaktir iyaṃ kuṇḍalinī parā
dve śaktī samavāyinyau śive jñānakriyātmike //
ādyā tu saṃvid vijñānaṃ kriyā kuṇḍalinī parā
jñānaśaktyā vijānāti kriyayā kurute jagat //
kriyā hi phaladā puṃsāṃ na jñānaṃ syāt phalapradam
tābhyāṃ na virahastasya te ca na staḥ śivaṃ vinā //
tayoḥ prasaratoḥ sāmye tattvātmā syāt sadāśivaḥ
īśādhikakriyāśaktyor vidyājñānātiriktayoḥ //
tattveṣu teṣu vijñānakevalānāṃ mahātmanām
bhuvanāni vicitrāṇi svabhāvalalitāḥ priyāḥ //
bhogānapyaparimlānān aṅgāni karaṇāni ca
vidadhāti śivaḥ śakter ananyāyāḥ kriyātmanaḥ //
nādādīnapi tenaiṣa kartā śuddhādhvano mataḥ
ato nāyaṃ pṛthak śakteḥ śaktireva kriyātmikā //
samavetā śive bindur iti tatrābhidhīyate
so 'yamātmani tattvaugham anekabhuvanāvalim //
vidadhad vividhānalpatanubhogendriyādikam
bindurākhyāyate yuktyā pariṇāmī pradhānavat //
pariṇāmi ca yadvastu tadavaśyaṃ jaḍātmakam
yathā kṣīraṃ jaḍatve 'sya samavāyaḥ kathaṃ śive //
sa hi tādātmyasambandho jaḍena jaḍimāvahaḥ
śivasyānupamākhaṇḍacidghanaikasvarūpiṇaḥ //
yastvenaṃ manyate mohāj jaḍadhīrjaḍamīśvaram
na tasya yuktiḥ śāstraṃ vā nātmā nāsti ca devatā //
sa varjanīyo vidvadbhiḥ sarvāstikabahiṣkṛtaḥ
kriyayā hetubhūtatvāt kriyāśaktiścideva yat //
binduranyo na māyordhvam acidastīti cetanam
jāyate 'dhvā kutaḥ śuddhaḥ kva vā līyeta kena vā //
ṣoḍhā bhavedayaṃ tattvabhuvanādivibhedataḥ
vijñānakevalāstredhā kathaṃ kasmācca te punaḥ //
vimucyerannṛte bindos tadvaicitryavidhāyinaḥ
na hi cit pariṇāmena kurute tadaśeṣataḥ //
caitanyabhāvādityagre vakṣyate śaktinirṇaye //
Note: Agh: sādhitaṃ cāsmābhistattvaprakāśavṛttau vistareṇa The commentary on this work postdates tattvaprakāśavṛtti

parāśaṅkā--

syādeṣa kalpitānekabhedaḥ kāryaviśeṣataḥ //
eka eva śivo naikaśaktimāniti cenmatam
māyeyo 'pi tathā tu syād adhvā yuktyaviśeṣataḥ //
yathāsvaṃ hetubhiḥ śāstraiḥ pratyakṣairapi yoginām
prasiddhānadhvanaḥ śuddhān pratyācaṣṭe kathaṃ sudhīḥ //
viśiṣṭe paramodāradātarīśe yathāgamam
pravṛttirupabhogāya mokṣāya ca nigadyate //
sadāśivapadaṃ yogāc caryāto vātha dīkṣayā
prāpyate cittabhedena mokṣo vātha catuṣṭayāt //
Note: N.B. This is a quotation of Mat VP 26:63
iti bhogaḥ samākhyātaḥ sadāśivapadaṃ mahat
na tatra māyopādānaṃ tanubhogādi jāyate //
viśuddhatvādataḥ siddhaḥ śuddhādhvā copabhuktaye
kiñca māyā prayojyena kartrā kenāpyadhiṣṭhitā //
upādānaṃ kalādīnāṃ kalāvyāptasvarūpiṇī
yathā mṛtkalaśādīnāṃ kulālena tathā hyasau //
prayojyaḥ paśubhāvena kartā heturmaheśvaraḥ
ajño janturanīśo 'yam ātmakārye 'pi kīrtitaḥ //
Note: Cf. Vāyavīya pūrva 5:63: ajño janturanīśo 'yamātmanaḥ sukhaduḥkhayoḥ | īśvaraprerito gacchet svargaṃ vā śvabhrameva vā || 63 || which is quoted in Sarvadarśanasaṃgraha under śaivadarśanam on p.176 of 3rd Ed. of Abhyankar's text (BORI, 1978) IT also occurs as Mahābhārata 3.31:27 and is cited as Aagamaḍambara 3:30 and in Nyāyamañjarī I, p.511. Cf. also Pauṣkara 1:86: ajño janturanīśo 'yamātmā yasmād dvijarṣabhāḥ | so a.pi sāpekṣa eva syāt svapravṛttau ghaṭādivat || 86 ||
īśvarapreritaḥ kuryāc chubhaṃ vā yadi vāśubham
prayojyatvāccharīrādiyukto 'nantaḥ kulālavat //
māyāyāḥ kṣobhako yena śarīreṇendriyeṇa ca
deśādinā sa siddho 'dhvā viśuddhaḥ śivaśāsane //
avasthāmapare bindor māyāmāhurvipaścitaḥ
kalāvyāptasvarūpā ca pudgalādhiṣṭhitā ca yat //
tathaiva prakṛtisteṣāṃ sthūlā sūkṣmā paretyasau
mahāmāyā bhavet tredhā tatra sthūlā guṇātmikā //
buddhyādibhogyajananī prakṛtiḥ puruṣasya sā
sūkṣmā kalāditattvānām avibhāgasvarūpiṇī //
jananī mohinī māyā sarvāśuddhādhvakāraṇam
mantrayoniḥ parā māyā nityā kuṇḍalinī tu yā //
upādānaṃ śarīrāṇāṃ vidyāvidyeśvarātmanām
kāryātmikā sā māyeyaṃ pariṇāmavatī ca yat //
śarīrendriyasaṃyuktaṃ kartāraṃ sādhayet tataḥ
viśuddhasyādhvanaḥ siddhir anivāryāvatiṣṭhate //
yeṣāṃ māyā mate 'nityā kalāvidyādikāraṇam
na teṣāmasito mārgaḥ kalāśuddhyā viśuddhyati //
kalā hi śodhitāḥ pañca nivṛttyādyā viśuddhaye
tattvādīnāmato bindoḥ kāryamadhvā viśeṣataḥ //
na tu vyāpakamātrāṇāṃ śuddhyā śuddhirmatādhvasu
anupādānarūpāṇāṃ kalānāṃ nityaśuddhayoḥ //
śivaśaktyorviśuddhyaiva sadā śuddhiprasaṅgataḥ
ityākhyātā mahāmāyā sarvādhvaprakṛtiḥ parā //
ācāryaistairaśeṣādhvakāryavādavicakṣaṇaiḥ
anye tu kathayantyatra māyāmadhvasvanaśvarīm //
upādānaṃ kalādīnām abhivyāptāṃ ca bindunā
śuddhiśca tādṛśī jñeyā tayorāgamavedibhiḥ //
yayā vyāpakaśuddhyaiva viśuddhiritarāśrayā
mantrayonirmahāmāyā yā parigrahavartinī //
śivasya śaktirākrāntā yayā sarve 'pi pudgalāḥ
seyaṃ kriyātmikā śaktir īśvarī sarvadoditā //
vartamānā paśuṣveva pāśatvena vyavasthitā
paśūn vartayate nityaṃ nānāyoniṣvaniścitā //
svaparāmarśavīryeṇa bhogamokṣau prayacchati
sā bhogasādhanopāyapratyayodayahetunā //
śabdānuvedhena sadā mohayedavivecitā
sarvathaivāmṛtaprāpteḥ pṛthakkāraṃ pratanvatī //
tato 'bhūd viṣayābhogaprītilālasacetasaḥ
jñānaṃ parāmṛtopāyahetuḥ parikaraḥ paśoḥ //
tacca śabdānuvedhena śabdarāśerabhūdasau
śabdarāśiśca bindūttho bindurnādādasāvapi //
bindoranāhatādeṣa kāraṇaṃ śuddhavartmanaḥ
tatra bhoktṛtayā bhogaiḥ śarīrendriyagocaraiḥ //
malaḥ karma ca māyā ca viśuddhamanumīyate
māyaiva kāraṇaṃ śuddhāśuddhayormalakarmaṇoḥ //
aśuddhayoraśuddhaiva māyāto dvividhā matā
bindorviveke sahasā cchidyate malakambukaḥ //
māyāpuruṣaviveke tu dharmādharmatuṣakṣayaḥ
uttirṇamāyamātmānaṃ mahāmāyānuṣaṅgiṇam //
uddiśya śaktirīśasya bindoḥ kṣobhāya vartate
yathodadhiruparyeva vikarotyanileraṇāt //
tathaikadeśato binduḥ śaktervyāpnoti cākhilam
evaṃ māyaikadeśena vikaroti tathākhilam //
vyāpnoti kāryamātmīyaṃ tathaivāvyaktamiṣyate
tatrākṣubdhe bhavedbhogo bindāvānandarūpiṇi //
kṣubdhe 'dhikāro devasya layo 'tikrāntabindukaḥ
ekaiva khalu cicchaktiḥ śivasya samavāyinī //
trividhopādhisambhedāl layabhogādhikāriṇī
tayaitayābhisambandhād eko devastridhā bhavet //
śivaḥ sadāśivo 'dhīśo layabhogādhikāravān
śaktirapratighodāramarīcinicayātmikā //
nityoditānavacchinnā nirvikalpasvarūpiṇī
nirāvaraṇavirdvandvanirupādānavaibhavā //
vividhopādhisambandhavivartabhidurodayā
śāntoditaprapañcādibinduvyāptipaṭīyasī //
parānapekṣānanyātmaprakāśyā sarvatomukhī
ādimadhyāntarahitā rahitā sarvabandhanaiḥ //
niṣṭhā kāṣṭhā parā sūkṣmā vastumātrātilālasā
citireva matāmlānamahimā parameṣṭhinaḥ //
śivasyānāhitāpūrvaviśeṣasyaiva sannidhau
tayaitayābhisambandhaviśeṣānnityarūpayā //
vikaroti vicitrābhir vṛttibhiḥ sthagayanniva
bindurāpūrayannādair āṇavaṃ cinnabho muhuḥ //
saridvānabhisambandhād indunārkasya sannidhau
vikaroti yathā lolaiḥ kallolairnādayannabhaḥ //
saiṣā śivāśrayā śaktir amoghā balaśālinī
ekānekavibhāgeva kāryabhedād vibhāvyate //
yathaikā savituḥ śaktir dānādānādikarmabhiḥ
icchākāryamanicchāpi kurvāṇecchā cidavyayā //
jñānamajñānarūpaivam akriyāpi kriyā tathā
yad yasyāḥ kāryamāmnāyalokābhyāmavadhāritam //
tadetadrūpiṇī śaktiḥ kurute 'cintyavaibhavā
kāmānapi bahūnekaḥ kalpavṛkṣaḥ prayacchati //
cintāmaṇiśca vividhān acintyamahimā yathā
tathānāhitasaṃskāraviśeṣaikasvarūpiṇī //
cidacintyā vibhoḥ śaktir aśeṣārthakriyāvidhau
na jāyate na mriyate kṣīyate na ca vardhate //
citiḥ śaktiḥ prakāśatvād ajaḍatvācca yat punaḥ
utpadyate naśyati vā cinotyapacinoti ca //
tadaprakāśarūpaṃ vā jaḍaṃ vā dṛśyate yathā
śarīrādi tathā nāsau tasmānnaiṣā vikāriṇī //
tābhyāmevopadeśābhyāṃ pariṇāmo nirākṛtaḥ
bodhaśakterabodhasya pariṇāmo hi dṛśyate //
pariṇāmāparimlānaṃ śāśvataṃ śivamāśritā
samavāyena tādātmyān na hi cit pariṇāmiṇī //
nityaiṣāśeṣakāryāṇāṃ kāraṇatvād yatheśvaraḥ
sattve kāraṇaśūnyatvād api binduvadiṣyate //
tathā hi tāṃ samāśritya santo 'nye śāśvatī satī
yatsiddhau jagataḥ siddhir yadasiddhau na kiñcana //
tatsattā sādhyate kasya kena vā pratipādyate
tāmetāmadvayāmeke kīrtayanti vipaścitaḥ //
citiṃ sadasadākāravivartollāsaśālinīm
yathā rajjurahicchidramālāvibhramakāriṇī //
na tānutpādayatyarthān asataḥ prathayatyasau
jñānamātraṃ tathaiveyam ekānekāyate bhramāt //
seyaṃ bhrāntiranālambā sarvanyāyavirodhinī
vicārāllūnamūlatvād aheturbandhamokṣayoḥ //
tasmānna baddho bandho 'nyo bandhakaśca vicārataḥ
nityamuktādvayānantasaṃvidevāsti kevalam //
kathaṃ punarayaṃ bhedapratibhāso 'pi dṛśyate
vyavahārastu bhedātmā vijñeyo vaṭayakṣavat //
tathā hi bhedo bhāvānāṃ na pratyakṣo 'kṣadhīryataḥ
bālamūkādivijñānatulyaivākalpanārthajā //
sā vidhātrī padārthānāṃ na niṣedhati kiñcana
Note: Allusion, as Agh points out, to Brahmasiddhi 2:1: āhurvidhātṛ pratyakṣaṃ | na niṣeddhṛ vipaścitaḥ |
yad viśeṣaṇavijñānaṃ śabdasaṃskārapūrvakam //
deśakālādyapekṣākṣair udapādi na tatpunaḥ
arthasāmarthajaṃ jñānaṃ smṛtisaṅkalpavanmatam //
nānumānāgamau tatra pramāṇaṃ tadabhāvataḥ
pratyakṣa eva tāvarthe vikalpaviṣayāvapi //
svotthairnibaddhyate tasmāc chaṅkāpāśairvimūḍhadhīḥ
mucyate tebhya evāyaṃ bandhamokṣau na vastutaḥ //
ityadvaitagrahāviṣṭāḥ pralapanto dayālubhiḥ
gurubhiḥ pratibodhyante siddhāntāgamadāyibhiḥ //
yadyadvayeyaṃ saṃvittiḥ pramāṇairvyāvahārikaiḥ
sādhyeta taireva dṛḍhaṃ tasyāḥ syāt sadvitīyatā //
prasiddhāḥ pṛthagevālaṃ dharmidṛṣṭāntahetavaḥ
aprasiddhasya dharmasya siddhyai vyāptyupabṛṃhitāḥ //
na siddhaḥ sādhyate dharmo nāsiddhairapi taistathā
siddhyasiddhī ca sambhūya naikatra sthātumarhataḥ //
sapakṣapakṣayorbhede pramāṇamanumā bhavet
aikye hi na tayorhetusādharmyaṃ tadabhāvataḥ //
kasya kena kathaṃ vyāptir ityadvaitaprasiddhaye
prayukto bhedamākhyāti prayogaḥ svāṅgasiddhaye //
advayeti niṣedho 'pi citi yujyeta tanmate(?)
dvaitabhāvastato 'nyatra siddhyet siddhāvapi dhruvam //
pratijñā bhajyate teṣām āśāmātravijṛmbhitā
āgamo 'pi padaistaistaiḥ smāritārthaviśeṣataḥ //
padārthajātaṃ saṃsargaviśiṣṭaṃ kathayet katham
yadyadvayeyaṃ saṃvittiḥ svena syādabhidhitsitā //
āgamaḥ kathamadvaitam anumānaṃ ca sādhayet
nivāryamāṇamaṅgaiḥ svair advaitakṣapaṇakṣamaiḥ //
kiñca śabdāḥ parityajya mukhyamarthaṃ virodhataḥ
vartamānā hi dṛśyante gauṇe 'rthe lokavedayoḥ //
gaurbrāhmaṇo 'yamādityo yūpa ityevamādayaḥ
naivaṃ heturadṛṣṭāyāṃ vyāptau sādhyaṃ na sādhayet //
ato hetubalākrāntāḥ śrutayo dvaitamātmanām
mukhyamapyapahāyārthaṃ nutiṃ kurvanti saṃvidaḥ //
pratyakṣamapi gṛhṇāti vastuno nirvikalpakam
bhedaṃ parebhyo vyāvṛttirūpaṃ yenopajāyate //
jāyamānena nāmādiviśeṣasmṛtipūrvakam
savikalpamasandigdhaṃ vyabhicāravivarjitam //
pratyakṣasaṃjñaṃ vijñānam anyathā nopapadyate
agṛhītārthabhedasya tannāmādiviśeṣavat //
anumānasya sāphalyam api bhedagrahe sati
vyāptigrahaṇasambandhe sāmānye siddhasādhanāt //
api cānyatvamadvaitabhedayorabhyupaiti cet
bhedaḥ siddhyedathānanyabhāva evaṃ ca sādhyate //
na hi dṛṣṭāntamātreṇa sādhyasiddhirbhavedataḥ
rajjūdāharaṇaṃ śiṣyasammohāyaiva kevalam //
nāpi saṃvitsamā rajjor viśeṣānupalabdhitaḥ
vivartamānā tairbhāvair jñānamātranivartakaiḥ //
sā tu saṃvedavijñātā taistairbhāvairvivartate
maloparuddhadṛkśakter narasyevoḍurāṭ paśoḥ //
Note: N.B. jalacandra example, again for vivarta
yathā taimiriko hetusahasreṇāpi tarkayan
ekamindumanekāṃstān bhūyobhūyaḥ samīksate //
yathā vā pittasanduṣṭarasanaḥ svādu tarkayan
api tiktaṃ vijānāti payaḥ karaṇadoṣataḥ //
yathā vāñjanasaṃyukte kvathyamāne ca vāriṇi
viduṣāmapi nīloṣṇapratyayāvavivekataḥ //
tathā parīkṣitā samyag āgamaiḥ sopapattikaiḥ
vivartamānā jāteti naṣṭeti vividheti ca //
jñānānivṛttiṃ gamayet kāraṇaṃ timirādivat
tacchivapraṇidhānena śivaśāstroditena ca //
karmaṇaiva nivartyeta nānyathā jñānakoṭibhiḥ
timirādiryathārogyaśāstroktenaiva karmaṇā //
deśakālanarānyatve 'pyanyathānavabhāsitaḥ
abādhitaḥ pramāṇaiśca vivartaḥ syāt kathaṃ citeḥ //
prapañcaḥ kiñca māyeyaḥ pramāṇaireva sādhitaḥ
tasmādvivartate saṃvid aṇūnāmeva bandhanāt //
vivartaḥ khalu cicchakter mithyāpariṇatiryayā
atadrūpāpi tadrūparūpiṇīvānubhūyate //
sa parasparasambaddhaś cidacidgocarastayoḥ
anyonyādhyāsasādhyatvād avivekakṛtodayaḥ //
tatra cit svābhisambandhabuddhitattvāvivekataḥ
āropyātmani tadvṛttivikārānavikāriṇī //
janmādīnanu jāteti naṣṭeti vividheti ca
sasukheti saduḥkheti svātmānaṃ darśayatyaṇoḥ //
tadvajjaḍaṃ ca caitanyam āropyātmani cidguṇam
avivekena jānati bālo 'haṃ kṛśa ityataḥ //
sarveṣāmaviveko 'yam aṇūnāṃ malahetukaḥ
Note: sarveṣāmaviveko conj; sarveṣāmaviko edV unmetrical
bhrāntipradhānasantānakandaścijjaḍavastunoḥ //
na hi saṃvidviśeṣāṇāṃ viśiṣṭairjaḍavastubhiḥ
vivartabhedo yujyerann antarā dṛḍhabandhanam //
tathā hi dehe 'haṃbuddhir na loṣṭe sāpi kasyacit
aṇoreva na sarveṣām ato bandhastayormataḥ //
yāni yasyendriyāṇāsan narasya jñānakarmaṇoḥ
na tāni punaranyasya karaṇāni tayostathā //
viśiṣṭaiva vivartāya cidviśeṣasya vāryate
buddhirna sarvā sarveṣāṃ tena bandhastayormataḥ //
buddhyārūḍhaṃ sukhaṃ duḥkhaṃ kiñcit kenacideva yat
puṃsopabhujyate tena tayorbandho niyāmakaḥ //
aviveko niyantā cet sa tayoreva kiṅkṛtaḥ
tena bandho 'sti bandhaśca pṛthageveśiturmataḥ //
bandhavartī vimūḍhātmā mokṣastadbandhamocanam
galite sarvathā bandhe vimukte cāṇave male //
sarvārthadyotikā śaktiḥ śivasyaiva vijṛmbhate
sarvāvaraṇanirmuktā śaktireṣā mahīyasī //
alpīyāṃsaṃ samāvṛtya viṣayaṃ sā tu darśayet
parasaṃvitsvarūpāyāḥ śakterasati bandhane //
paramātraṃ prakāśeta muktāṇūnāmanāratam
Note: Agh: malarahitatvena svaparaprakāśikāyā muktātmasaṃvidaḥ paramātraṃ parasya vastunaḥ sattāmātraṃ prakāśeta, na tu baddhātmavadasya viśeṣeṇa bhogyatayā prakāśata ityarthaḥ, tathātve muktasyāpi sukhaduḥkhādisaṃvedanena bhoktṛtvaprasaṅgāt
ato vimuktāḥ sarvajñā na tu cinmātravedinaḥ //
sati bāhye tadajñānaṃ vastuni syāt tamaḥkṛtam
tamasācchādyamānā hi na te muktā bhavanti ca //
vikalpo bindusaṃkṣobhāc chabdavedhena saṃvidām
jāyate malaruddhānām aṇūnāmarthadarśane //
nirmalānāmasaṃkṣobhād bindostadbandhamokṣajā
nirvikalpārthasaṃvittis tadaharjātabālavat //
yo yadā vartate bhāvo bhūto bhāvi ca tat tadā
Note: syntax of this line unclear; do we have a masculine-neuter switch in the middle?
yathārthasthitiṃ gṛḥnāti svasaṃvedyā cidavyayā //
na te viśvasya kartāraḥ kartāsya śiva eva yat
na hi kartṛbahutvasya gamakaṃ vidyate kvacit //
nityamuktoditācintyaprabhāvā śaktisaṃjñitā
saṃvidāśrayate śaśvacchivaṃ paramakāraṇam //
sa tayā jaḍamākramya sṛjatyavati hanti ca
tirodadhāti bhagavān anugṛhṇāti cātmanaḥ //
kṛtyeṣu teṣu kartāsau trividhaḥ pañcasūcyate
śaktimānāhitodyogaḥ pravṛttaśceti deśikaiḥ //
Note: Allusion to śaktodyuktaḥ pravṛttaśca kartā trividha iṣyate, which is quoted in KirV 3, ad Mat VP 3:20, and as Śataratnasaṅgraha 14. And note that here too it is attributed to humans with deśikaiḥ.
tatra śakto bhavedādyo niṣkalaḥ śivasaṃjñitaḥ
tasmin mukulitevāste kriyākhyā śaktiraiśvarī //
saivonmiṣantī samprāptabindugarbhabharālasā
patyurāviṣkarotyuccaiḥ paramānandasantatim //
sa tayā ramate nityaṃ samudyuktaḥ sadāśivaḥ
pañcamantratanuḥ śrīmān devaḥ sakalaniṣkalaḥ //
mananāt sarvabhāvānāṃ trāṇāt saṃsārasāgarāt
mantrarūpā hi tacchaktir mananatrāṇadharmiṇī //
Note: Agh: taduktam---`mananaṃ sarvaveditvaṃ trāṇaṃ saṃsāryanugrahaḥ | mananatrāṇadharmitvānmatra ityabhidhīyate' iti | eṣā ca vyutpattiḥ śivasya śaktervidyeśvarādīnāṃ ca samānaiva, ataśca vācakaśabdānāmupacāreṇa mantraśabdaprayogaḥ
kāryabhedādadhiṣṭhānavaśādekaiva pañcadhā
sā bhāti binduśāntyādipañcādhiṣṭheyagocarā //
binduḥ śāntiḥ kalā vidyā pratiṣṭhā sanivṛttikā
bhogasthānāni pañcaiṣāṃ bindusaṃjñā śiveritā //
kalānāmavibhāgo 'yaṃ pañcānāṃ bindusaṃjñitaḥ
tadgocarā parā mūrtir aparā kāryagocarā //
yā taysa vimalā śaktiḥ śivasya samavāyinī
saiva mūrtiḥ kriyābhedāt sādākhyā tanurucyate //
mahāmāyā samākrāntā śivena balaśālinā
bhogasthānaniviṣṭānāṃ nirmalānāṃ śivātmanām //
tanubhogendriyasthānavijñānādi karoti yat
tatkāryaṃ sā kriyāśaktir asāvapi tathocyate //
sarvajñānakriyārūpā śaktirekā hi śūlinaḥ
Note: QUOTATION of Moksa 25cd: sarvajñānakriyārūpā śaktirekaiva śūlinaḥ
icchājñānakriyādyā yat prabhavāḥ karyayonayaḥ //
īśvarāṇāṃ śivānāṃ ca mahāmāyāmayāstathā
dehendriyādayaḥ śuddhāḥ subhagāḥ svadhikārakāḥ //
seyaṃ kriyātmikā śaktiḥ śivasyāvyabhicāriṇī
tatsambandhācchivo 'śeṣakāryāṇāṃ heturucyate //
sa bindoravatīryāṇusadāśivasamāvṛtaḥ
patikṛtyādhikāreṣu sadāśivamaheśvarān //
sampreṣayannaśeṣādhvamūrdhani bhrājate prabhuḥ
pañcasrotomukhaḥ śāntaḥ prabhuḥ śaktiśirāḥ śivaḥ //
dṛkkriyecchāviśālākṣo vijñānendukalānvitaḥ
īśānamūrdhā puṃvaktro daśadigbāhumaṇḍalaḥ //
aghorahṛdayo vāmaguhyo jātatanūjjvalaḥ
pravṛttimānayaṃ devaḥ sakalaḥ sarvapāvanaḥ //
Note: NOTE that this is the end of the commentary on the half-verse śaktodyuktaḥ pravṛttaśca kartā trividha iṣyate, which was allued to in 265. NOTE also that these last two verses could be considered to be a paraphrase of Parakhya 2:84--85b or of Mat VP 4:14c--15b.
eka eva śivastadvac chaktirapyavikāriṇī
layabhogādhikāreṣu tau hi cinmātrarūpiṇau //
tathā hi vimalodāragabhīre cinmahodadhau
svātmani pravilīyante tenaike samadhiṣṭhitāḥ //
śivena nibhṛtātmīyaśaktayo 'nye viśerate
samāliṅgya mahāmāyām apare vṛttiśālinīm //
tatsamparkiasukhaikāgrabuddhayo bhogalampaṭāḥ
tathā pare paravyoma samāśrityādhvamūrdhani //
kurvanti pañcakṛtyāni patyurājñānuvartinaḥ
tataḥ sa teṣāmeko 'pi layabhogādhikāriṇām //
adhiṣṭhātṛtayā bhedam aupacārikamṛcchati
tadvadeva matā śaktis tayorbhedo 'dhunocyate //
śuddhe 'dhvani śivaḥ kartā kāraṇaṃ śaktirāśritā
Note: 289a = Kir 3:26c
samāśrayaḥ sa vijñeyaḥ svaniṣṭhaghanacinmayaḥ //
sā tu saṃvidaśeṣārthagrahaṇe lampaṭodayā
paramaiśvaryarūpā ca mahimā vyāptirūpiṇī //
maheśvaro mahāneṣa sarvārthavyāpakastayoḥ
parānapekṣaṃ rūpaṃ yad vijñānaṃ śivasaṃjñitam //
tasya śaktiṃ parāpekṣaṃ rūpamāhurvipaścitaḥ
ākāradvayasaṃvittir aśeṣasyāpi vastunaḥ //
parāpekṣānapekṣābhyām asti śaktiḥ śivāśrayā
nityoditānavacchinnavibhūterīśvarasya yat //
śeyādhiṣṭheyakāryādau na tu hetvādikaṃ param
tena śaktiḥ parāpekṣaṃ rūpamīśasya yujyate //
na sarvasya parāpekṣaṃ rūpamātramasau bhavet
kāryaputrādirūpāṇām anyathaivopalambhanāt //
na tu nirviṣayaṃ jñānaṃ tadeva viṣayagrahaḥ
virodhenātha paryāyān naivamapyavināśi yat //
naśvarāṇāmayaṃ dharmo yaḥ kāle nānyathodayaḥ
avināśi ca tannityam iṣṭamasmād vibhidyate //
śaktirāśayataḥ śambhoḥ sa ca tasyāstatastathā
kāryopādhivaśācchaktisaṃjñā syādapi cidghane //
na tu śaktiḥ parāpekṣā vastuto 'stīti kecana
karaṇena vinā kāryaṃ kurvan kartā bhavediti //
matireṣāmayuktaiva yuktipratyakṣabādhitā
kiñcāgṛhītamapi ced upādhiḥ kāryamīśituḥ //
sadopahitabhāvena nirupādhiḥ kathaṃ śivaḥ
kathaṃ vāyaṃ bhavet kartā kāraṇajñānavarjitaḥ //
puruṣo vā kathaṃ buddhiṃ paśyet śaktyā tayā vinā
idamandhatamaḥ kṛtsnam antarā śaktidīpikām //
jāyetānyacca bhagavān aśaktaḥ kiṃ kariṣyati
ananyāpi tathā śambhor vibhinnā śaktiriṣyate //
yathā masūrastvaṅguṣṭhān nāpi bhinnoktahetubhiḥ
Note: edV prints: yathā masūrātva(rastva)ṅguṣṭhānnāpi bhinnoktahetubhiḥ Agh's first sentence: yathā masūrākhyo dhānyaviśeṣo 'ṅguṣṭhākhyastajjātīyo 'pi kenāpyākāreṇa bhidyate, evaṃ śivaśaktyorvastvantaratvābhāve 'pi dharmidharmatayā bhedaḥ siddhaḥ |
ananyāpi vibhinnātaḥ śambhoḥ sā samavāyinī //
svābhāvikī ca tanmūlā prabhā bhānorivāmalā
na hyeṣa bhagavān śaktyā svātmano 'tyantabhinnayā //
kadācit kurute kiñcin nāpi jānāti kiñcana
anāhitaviśeṣo 'pi heturdevo maheśvaraḥ //
kāryabhedo 'pi kāryasya syādavasthāviśeṣataḥ
binduḥ pralīnakāryo 'sau śivaśaktisamīritaḥ //
sargāya sthitaye sraṣṭṛprapañcavilayāya ca
cirasthāpitaviśvo hi bindureva pravartate //
avasthābhedamāsādya ghaṭamārabhate yathā
mṛdavasthāntarāpattyā pūrvamevamasāvapi //
prabhuśaktisamākrāntas tattadvṛttiviśeṣataḥ
kāryabhedāya ghaṭate nirvikāre 'pi śūlini //
anāpannavikāro 'pi yathoktakramabhāvinām
bhedasaṃśoṣacūrṇānām avasthābhedajanmanām //
vidhātā kamalasyoṣṇagabhastiḥ syāt tathā śivaḥ
kartā sargādikāryāṇām avikāro 'pi śaktimān //
yathā madhūcchiṣṭamṛdor anapekṣaḥ kṣaṇena ca
dravatāśuṣkatāhetur avikāro 'pi bhāskaraḥ //
tathā samāsamātmīyapuṇyāpuṇyākhyakarmaṇām
aṇūnāmavikāro 'pi bandhamokṣakaraḥ śivaḥ //
parasparavirodhena nivāritavipākayoḥ
karmaṇoḥ sannipātena śaivī śaktiḥ patatyaṇoḥ //
Note: A plain affirmation, in spite of what Agh's commentary may say, of the karmasāmyapakṣa (not the malaparipākapakṣa).
tasyāṃ patitamātrāyāṃ nirdhūtaghanasaṃvṛtiḥ
praśāntamalakāluṣyam ātmānamanupaśyati //
tadaiva hi vimukto 'sau yadāghrātaḥ śivecchayā
nityanaimittikenaiṣa karmaṇā vartate param //
anenaiva śarīreṇa parāṃ vyāptimakhaṇḍitām
prāpnuvanti mahādhīrā dhanyā hi śivayoginaḥ //
sa punāti dṛśā vācā caraṇena kareṇa ca
nadījanapadodyānapurādīni svalīlayā //
kiṃ punaḥ śaraṇāyātaṃ bhavabhītamimaṃ janam
namastathāvidhāyāsmadgurave śivatejase //
nidhaye yogaratnānām anantaphaladāyinām
rāmakaṇṭhakṛtālokanirmalīkṛtacetasā //
ratnatrayaparīkṣeyaṃ kṛtā śrīkaṇṭhasūriṇā
śrīrāmakaṇṭhasadvṛttiṃ mayaivamanukurvatā
ratnatrayaparīkṣārthaḥ saṃkṣepeṇa prakāśitaḥ //
iti ratnatrayaparīkṣā samāptā

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_zrIkaNTha-ratnatrayaparIkSA. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-94B1-2