prātaḥ śaṅkaracintanasnapanasaṃsekāsusaṃrodhanaiḥ sandhyāsaṃsmṛtimārjanāghaśamanopasthānasantarpaṇaiḥ
dvārasyārcanayāgadhāmagatavighnodvāsanādyaiḥ prabhor yaḥ śrīmānyajanaṃ karoti bhavatastasyaiva siddhidvayam //
ekaivārthata īśaśaktiramitā yānekarūpā śivā kālopādhivaśāddvijāstvanudinaṃ brāhmyādirūpeṇa tām
dhyāyantyatra tu nirmalātmaśivayoḥ sandhiśca śaivī purā sandhyātaḥ śiva eva sādhakavarairdhyeyaḥ sadā nirmalaḥ //
prātaḥ smarāmi hṛdayābjasvamadhyasaṃsthaṃ candrārkamārgavirahoditacitsvarūpam
dhyeyaṃ sadā munivarairapavargasiddhyai viśvātmakaṃ sadasadantamanantamīśam //
madhyandine śatasahasraniśākarābhaṃ viśveśvaraṃ paramakāraṇamaprameyam
śambhuṃ sadoditamamāyaviyatsvarūpaṃ kodaṇḍamadhyanilayaṃ niyataṃ smarāmi //
brahmākṣaraṃ niśimukhe 'mṛtasāgarābhaṃ viśvādhipaṃ śivamanūtthitanādasaṃstham
bodhāmṛtaṃ karaṇakāraṇakāryahīnaṃ taṃ brahmarandhranilayaṃ niyataṃ smarāmi //
tejonidhānamacalaṃ śivamardharātre nityaṃ nirastaviṣayaiḥ paramārthadṛgbhiḥ
vijñeyamavyayamacintyamabhāvanīyam unmanyatītaviṣayaṃ satataṃ smarāmi //
kṣmādigranthyantatattvakramanihitapadākrāntasaṃśuddhavidyātattvāntavyāpisādāśivaviśadapadaṃ bhāvayannātmarūpam
śaivajñānaprasiddhapravaravidhigatāśeṣasatkṛtyakārī jīvaṃ hṛdyeva kuryādraviśaśidahanavyomaśaktyantarastham //
āyāmaiḥ śvanasya bhautikamalaṃ dehaṃ kalābhiḥ sudhīr yaḥ pañcādhvavisarpiṇībhiraniśaṃ saṃśodhya tacchambaraiḥ
mantrālaṅkṛtadehabhṛnniśi divā sandhyāsu santoṣayann arcāhomasamādhibhiḥ śivamasau saṃyāti śaivaṃ padam //
ya eṣa devo mahato mahīyān aṇoraṇīyānbhavabhīrubhiḥ saḥ
jñeyaḥ śivaḥ sarvagataḥ śarīre dhyeyaḥ sa pūjyaḥ śivaliṅgamadhye //
hṛtpadmākhyaśivālaye manasije tatkarṇikākhye kriyāpīṭhe jñānamayaṃ viśuddhamanasā saṃsthāpya nādātmanā
liṅgaṃ tacca sudhāmayena payasā saṃsnāpya samyakpuno vairāgyeṇa ca candanena vasubhiḥ puṣpairahiṃsādibhiḥ //
prāṇāyāmabhavena dhūpavidhinā ciddīpadānena yaḥ pratyāhāramayena somahaviṣā sauṣumnajāpena ca
taccitte bahudhāraṇābhiramaladhyānodbhavairbhūṣaṇais tatsāmyāṇinivedanena yajate dhanyaḥ sa evāmalaḥ //
candrasrāvisudhāmayena haviṣā nābhisthakuṇḍe 'nalaṃ santarpyeśamayaṃ śivāspadagatavyomni sthite sarvage
kandodbhūtaśivāṇunādaśikhayā vṛttyātmasaṃvedanaṃ śaive jyotiṣi yaḥ karoti puruṣo muktaḥ sa evākṣayaḥ //
yathāvadātmāśrayavastumantrasvāyattaliṅgādiṣu śodhiteṣu
siddhāntamārgasthitasādhakānāṃ tvatpūjanaṃ nātra vilomato 'stu //
dhārikābhidhaśaktibījamanantapaṅkajakuḍmalaṃ puṇyabodhavirāgabhūtipadaṃ vilomacatuṣṭayam
gātrakaṃ chadanadvayaṃ kamalaṃ sakesarakarṇikaṃ śaktimaṇḍalasaṅghayuktamahaṃ namāmi śivāsanam //
pṛthvīkandaṃ kālatattvāntanālaṃ lokaughaṃ tatkaṇṭakaṃ bhāvasūtram
granthigranthiṃ śuddhavidyāsarojaṃ vidyeśānārūḍhapatrāṣṭakaṃ ca //
vāmādiśaktigatakesarakarṇikāḍhyam arkādibimbasahitaṃ varayogapīṭham
tatra sthitaṃ hṛdayamantragatātmamantramūrtiṃ ca bindugatamīśamahaṃ namāmi //
tatkandaṃ śatakoṭiyojanamitaṃ nālaṃ parārdhāntakaṃ granthiḥ koṭiparārdhapaścimasahasro 'bjaṃ ca tallakṣakam /
mūrtistasya ca koṭirīśvaramayī tasyārbudasyārbudāmbhojaṃ mantramayaṃ sadāśivavapustadvānameyaḥ śivaḥ //
yasyāmauṣadhabhūṣaṇadhvanimayī mūrtiḥ parā baindavī dhyeyā śaṅkaramantratantraniratairjñānakriyāṅgī śivā
sarvaiśvaryasukhapradā nirupamā sādāśivī nirmalā nādākhyāya sadāśivāya mahate śāntāya tasmai namaḥ //
dhyeyaḥ sadā gaganamaṇḍalamadhyavartī nirvighnaśuddhaśivayogihṛdambujasthaḥ
īśordhvaniṣkalaśivāntavapuḥ sadeśo binduḥ svarodbhavakalābhuvaneśagarbhaḥ //
yo 'sāvīśānamūrdhā naramukhakamalo 'ghorahṛdvāmaguhyaḥ sadyomūrtiḥ pureśānanahṛdayapadaḥ ṣaḍvidhādhvasvarūpaḥ
bhūtāmbhorāśisiddhismarabhujagakalākḷptadehaḥ kriyecchādṛṅmāsārdhāmbakaṃ taṃ kabilagatamahaṃ naumi vidyāśarīram //
śvetāsṛkkṛṣṇapītasphaṭikaśaśisuvarṇāruṇālyagnivarṇair brahmāṅgairvyaktamūrtirbhavaharaśivasaṃyogataḥ sphāṭikābhaḥ
aikyānmantrārthayorityakhilaśivamateṣvāhasarvārthahetur vaktrāṇāṃ varṇabhedaścidacidadhipateścitrametatsvarūpam //
īśānena viyanmayena dhavalaprakhyena sarvaprabhor vyāptaṃ vaktracatuṣṭayaṃ puruṣahṛdguhyājamantrātmakam
tenedaṃ dhavalaprabhaṃ śivavidaḥ pūrvādikāṣṭhābhṛtāṃ varṇānugrahahetutaḥ pratimukhaṃ pītādivarṇaṃ viduḥ //
īśatatpuruṣāghoravāmājavadanaṃ śivam
bālayauvanavṛddhastrīnarākāraṃ namāmyaham //
triśūlakhaṭvāṅgadharaḥ saśaktir varābjahasto 'bhayapāṇirīśaḥ
sendīvarāhirḍamaruprasaktaḥ sabījapūraḥ subhago 'kṣasūtrī //
bodhānandamayī vibhorbhavabhayapradhvaṃsakṛcchaktayas tisrastāḥ pariṇāmataśca vivṛtirniḥśeṣabījasya hi
tapūrṇaṃ prakṛtiḥ kalādyabhimukhī dīrghākṣasūtraṃ manaḥ śambhorastranikāya āgamaparairjñeyaḥ paro nāparaḥ //
īśānaṃ sarvāsāṃ vidyānāmīśvaraṃ ca bhūtānām /
brahmādhipatiṃ brahmatvānniṣkalarūpaṃ sadāśivaṃ naumi //
tatpuruṣaṃ bhaktānāṃ śaivajñānapradaṃ mahadevam /
rudraṃ śivatvasiddhyai tattvaprerakamahaṃ vande //
atha ghoramaghoraṃ paśupāśanirākaraṇaṃ ghoraghorataram /
Note: this half-line appears to be unmetrical āryā
sarvasmāccharaṇamahaṃ śarvaṃ bahurūpiṇaṃ vande //
vāmaṃ jyeṣṭhaṃ raudraṃ kalavikaraṇaṃ balavikaraṇaṃ kāntam /
balapramathanaṃ sarvabhūtadamanaṃ manonmanamahaṃ vande //
sadyojātaṃ sarvajñaṃ praṇatānāṃ bhavabhayāpaharam /
Note: this half-line appears to be unmetrical āryā
atibhavayojakamamalaṃ bhavodbhavaṃ naumi jagadadhipam //
Note: this half-line appears to be unmetrical āryā
śrīmanmūlamanūtthanādaśikhayā brahmādisādāśivasthānatyāgagatikramordhvavilasadvyomāntasaṃsthāya te
bodhānandamayāya sarvavibhave nityāya viśvātmane śuddhāyāmalatejase ca mahate tasmai parasmai namaḥ //
candrayugmaguṇārthamātratadardhataddalaṣoḍaśadvyuttaratridaśābdhiṣaṣṭibhujaṅgamaśravaṇakṣamā
darśaneṣukarāṃśabhāvamitonmanī paramāsanaṃ yasya taṃ praṇato 'smi niṣkalamavyayaṃ paramaṃ śivam //
ādipañcamamṛtyubhūṣaṇacandrakhaṇḍaguṇāśradṛgbhānugadhvanisīrabhāskarasenduvṛttahalākṛtiḥ
sāṃśumattriśikhadvibimbagatadvikubjaga unmanā pātu vaḥ sakalāparaḥ sakalākalaḥ sakalaḥ śivaḥ //
niṣkalaṃ śivarudrapudgalabhūṣaṇārdhahimāṃśumadrodhidaṇḍatadantaśakticatuṣṭayeśvarayoginam
śaṅkaraṃ vasusāgarāṅgulacāriṇaṃ rasaśūnyagaṃ sarvamantrapatiṃ prāsādamahaṃ nato 'smi ṣaḍadhvagam //
cidvyaktisaṃsthityavalokarodhair mudrottarairaṅgaśivaikabhāvaiḥ /
pādācamārghyaprasavapradānais tvadarcanaṃ janmaphalaṃ maheśa //
āvāhanaṃ svātmani citprakāśas tatra sthitiḥ sthāpanamīśvarasya /
sānnidhyamātmeśvarasannidhānaṃ saṃrodhanaṃ svasya śive nirodhaḥ //
namo 'stu saṃjñānahṛde bhavāya namo guṇaiśvaryaviśiṣṭamūrtaye /
namo 'parādhīnavaśitvarūpaśikhāya tejaḥkavacātmane namaḥ //
namaḥ paśūnāṃ malakṛtanakṣamāsahapratāpāstradharāya śūline /
namo 'vikārāya ṣaḍaṅgamūrtaye sadāśivāyāmṛtarūpiṇe namaḥ //
svabhāvaśuddhasya śivasya pādamācāmamātmīyaviśuddhihetoḥ /
arghyapradānaṃ kusumārpaṇaṃ ca sadeśadhāmāptinimittametat //
snānaṃ svātmamalāpahaṃ śubhamayairgandhaiḥ samālepanaṃ sadvastrābharaṇaṃ sugandhikusumairmālābhirabhyarcanam
sālaṅkārasadāśivasya vidhivaddhūpapradānaṃ tvaṇor bhogārthaṃ hi sadeśadhāmni vimalaṃ dīpaṃ śivajñānadam //
śucīśaraktapānilendramṛtyukendusaṃsthitān payodharārkavātavahnisannibhāninekṣaṇān
Note: The Lokapālas. ina=sūrya :: inekṣaṇān = dvādaśākṣān !
yugānanānvarābhayatriśūlaśaktiyukkarān namaḥ śivāṅgasambhavānhṛdādimantravigrahān //
bhogāṅgārcanamātmanaḥ śivaguṇaprāptyarthamaikyaṃ prabhor aṅgānāṃ punararcakasya śivasaṃyogāya śuddhātmanaḥ
tṛptasyānnanivedanāmbumukhavāsādipradānaṃ manastṛptyarthaṃ śivabhāvamaṅgalakaraṃ citraṃ tatrārcāphalam //
pavitrabhūtasya pavitradānaṃ tāpatrayaghnaṃ sakalārthasiddhyai
japaśca bhaktyā praṇatiḥ śivasya brahmendraviṣṇvādipadatvahetuḥ //
arcane sakalaṃ jape sakalākalaṃ satatoditaṃ niṣkalaṃ sakalādhvagaṃ paripūrṇamātmasamarpaṇe
vyomni susphaṭikaprabhaṃ bhavane kalāsahitaṃ haraṃ yo hi vetti paraṃ śivaṃ śiva eva so 'stra na saṃśayaḥ //
bhūyaḥ pūjanamīśasannidhikaraṃ samprārthanaṃ sveśayor anyonyaṃ tvavalokanāya bhuvane bhogāya sādāśive
īśāgnyarcanamarpaṇaṃ kṣapayituṃ bandhatrayaṃ karmaṇo jñeyaṃ svātmanivedanaṃ paraśive sthityarthamevātmanaḥ //
aśuddhatattvaughabahiṣkriyārthaṃ parāṅmukhārghyaṃ parameśvarasya
yasminnavasthānakaraṃ visargaṃ kurvansa śaivaṃ padamabhyupeti //
viprottuṅgaścoladeśī ca sūriḥ śambhoḥ pūjāstotrametatpavitram
siddhāntajño jñānaśambhuḥ śivoktyā cakre bhaktyā bhuktaye muktaye ca //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_jJAnazambhu-zivapUjAstava. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-9395-3