aṃśavastava niśākara nūnaṃ kalpitāstaruṇaketakakhaṇḍaiḥ /
yena pāṇḍurataradyutayo naḥ kaṇṭakairiva tudanti śarīram //
aṃśukaṃ hṛtavatā tanubāhu- svastikāpihitamugdhakucāgrā /
bhinnaśaṅkhavalayaṃ pariṇetrā paryarambhi rabhasādaciroḍhā //
aṃśukamiva śītabhayāt saṃstyānatvacchalena himadhavalam /
ambhobhirapi gṛhītaṃ paśyata śiśirasya māhātmyam //
aṃśukena jaghanaṃ tirodadhe ka cukena ca kucau mṛgīdṛśām /
pīyamānamaniśaṃ priyekṣaṇaiḥ kṣāmatāmiva jagāma madhyamam //
aṃśupāṇibhiratīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā /
kṣībatāmiva gataḥ kṣitimeṣyaṃl lohitaṃ vapuruvāha pataṅgaḥ //
aṃśumānapi vipākapiśaṅgaṃ rūpamāpa parito divasānte /
kaḥ paro'tra na vikāramupeyād dhvāntabhīmaparivellitamūrtiḥ //
aṃśo daṇḍasamaḥ pūrvaḥ prayāsasama uttamaḥ /
vilopo vā yathālābhaṃ prakṣepasama eva vā //
aṃśo'pi duṣṭadiṣṭānāṃ pareṣāṃ syād vināśakṛt /
bālaleśo'pi vyāghrāṇāṃ yat syāj jīvitahānaye //
aṃsāvavaṣṭabdhanatā samādhiḥ śirodharāyā rahitaprayāsaḥ /
dhṛtā vikārāṃstyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya //
aṃsālambitavāmakuṇḍaladharaṃ mandonnatabhrūlataṃ kiṃcit kuñcitakomalādharapuṭaṃ sāciprasārīkṣaṇam /
alolāṅgulipallavairmuralikāmāpūrayantaṃ mudā mūle kalpatarostribhaṅgalalitaṃ dhyāye jaganmohanam //
aṃsāsaktakapolavaṃśavadanavyāsaktabimbādhara-dvandvodīritamandamandapavanprārabdhamugdhadhvaniḥ /
īṣadvakrimalolahāranikaraḥ pratyekarokānana-nyañcaccañcadudañcadaṅgulicayastvāṃ pātu rādhādhavaḥ //
aṃsena karṇaṃ cibukena vakṣaḥ karadvayenākṣi tirodadhānām /
saṃtāḍayāmāsa hariḥ sametya cakoranetrāṃ calukodakena //
aṃhaḥ saṃharadakhilaṃ sakṛdudayādeva sakalalokasya /
taraṇiriva timirajaladhiṃ jayati jaganmaṅgalaṃ harernāma //
akaṇṭakā puṣpamahī veśayoṣidamātṛkā /
mantrihīnā ca rājyaśrīr bhujyate viṭaceṭakaiḥ //
akaṇṭhasya kaṇṭhe kathaṃ puṣpamālā vinā nāsikāyāḥ kathaṃ dhūpagandhaḥ /
akarṇasya karṇe kathaṃ gītanṛtyam apādasya pāde kathaṃ me praṇāmaḥ //
akaparddakasya viphalaṃ januriti jānīmahe maheśo'pi /
śirasi kṛtena kaparddī bhavati jaṭājūṭakenāpi //
akaravamadhimauli pādapadmāv apanaya mānini mānitāmakāṇḍe /
yadi pararamaṇīṃ gatastadātha stanayugaliṅgayugaṃ sprśāmi tanvi //
akaruṇa kātaramanasā darśitanīrā nirantarāleyam /
tvāmanudhāvati vimukhaṃ gaṅgeva bhagīrathaṃ dṛṣṭiḥ //
akaruṇatvamakāraṇavigrahaḥ paradhanāpahṛtiḥ parayoṣitaḥ /
svajanabandhujaneṣvasahiṣṇutā prakṛtisidhamidaṃ hi durātmanām //
akaruṇa mṛṣābhāśāsindho vimuñca mamāñcalaṃ tava paricitaḥ snehaḥ samyaṅmayetyabhidhāyinīm /
aviralagaladvāṣpāṃ tanvīṃ nirastavibhūṣaṇāṃ ka iha bhavatīṃ bhadre nidre vinā vinivedayet //
akaroḥ kimu netraśoṇimānaṃ kimakārṣīḥ karapallavāvarodham /
kalahaṃ kimadhāḥ krudhā rasajñe hitamarthaṃ na vidanti daivadaṣṭāḥ //
akarṇamakaroccheṣaṃ vidhirbrahmāṇḍabhaṅgadhīḥ /
śrutvā rāmakathāṃ ramyāṃ śiraḥ kasya na kampate //
akarṇadhārāśugasaṃbhṛtāṅgatāṃ gatairaritreṇa vināsya vairibhiḥ /
vidhāya yāvattaraṇerbhidāmaho nimajjya tīrṇaḥ samare bhavārṇavaḥ //
akartavyaṃ na kartavyaṃ prāṇaiḥ kaṇṭhagatairapi /
kartavyameva kartavyaṃ prāṇaiḥ kaṇṭhagatairapi //
akartavyeṣvasādhvīva tṛṣṇā prerayate janam /
tameva sarvapāpebhyo lajjā māteva rakṣati //
akarmaṇāṃ vai bhūtānāṃ vṛttiḥ syān na hi kācana /
tadevābhriprapadyeta na vihanyāt kathaṃcana //
akarmaśīlaṃ ca mahāśanaṃ ca lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam /
adeśakālajñamaniṣṭaveṣam etān gṛhe na prativāsayīta //
akalaṅkacandrakalayā kalitā sā bhāti vāruṇī taruṇī /
bhālasthalīva śambhoḥ saṃdhyādhyānopaviṣṭasya //
akalaṅkāntike kāntiḥ keti kālaṅkalaṅkinaḥ /
aruṇe taruṇe masyā dhāvaṃ kāmayate śaśī //
akalaṅkā pulakavatī sasnehā muktakañcukī śyāmā /
patatu tavorasi dayitā khaṅgalatā vairiṇaḥ śirasi //
akalaṅko dṛḍhaḥ śuddhaḥ parivārī guṇānvitaḥ /
sadvaṃśo hṛdayagrāhī khaṅgaḥ susadṛśastava //
akalitanijapararūpaḥ svakamapi doṣaṃ parasthitaṃ vetti /
nāvāsthitastaṭasthān acalānapi vicalitān manute //
akaliyugamakharvamatra hṛdyaṃ vyacaradapāpaghano yataḥ kuṭumbī /
mama ruciriha lakṣmaṇāgrajena prabhavati śarmadaśāsyamardena //
akalilatapastejovīryaprathimni yaśonidhā- vavitathamadadhmāte roṣānmunāvabhidhāvati /
abhinavadhanurvidyādarpakṣamāya ca karmaṇe sphurati rabhasāt pāṇiḥ pādopasaṃgrahaṇāya ca //
akalpaḥ svāṅgaceṣṭāyāṃ śakunta iva pañjare /
anucchvasansmaran pūrvaṃ garbhe kiṃ nāma vindate //
akasmāt prakriyā nṝṇāṃ akasmāccāpakarṣaṇam /
śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt //
akasmādapi yaḥ kaścid arthaṃ prāpnoti pūruṣaḥ /
taṃ haṭheneti manyante sa hi yatno na kasyacit //
akasmādunmatta praharasi kimadhvakṣitiruhaṃ hradaṃ hastāghātairvidalasi kimutphullanalinam /
tadā jānīmaste karivara balodgāramasamaṃ saṭāṃ suptasyāpi spṛśasi yadi pañcānanaśiśoḥ //
akasmādekasmin pathi sakhi mayā yāmunataṭaṃ vrajantyā dṛṣṭo'yaṃ navajaladharaśyāmalatanuḥ /
sa dṛgbhaṅgyā kiṃ vākuruta na hi jāne tata idaṃ mano me vyālolaṃ kvacana gṛhakṛtye na lagate //
akasmādeva kupyanti prasīdantyanimittataḥ /
śīlametadasādhūnām abhraṃ pāriplavaṃ yathā //
akasmādeva tanvaṅgī jahāsa yadiyaṃ punaḥ /
nūnaṃ prasūnabāṇo'syāṃ svārājyamadhitiṣṭhati //
akasmādeva te caṇḍi sphuritādharapallavam /
mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ //
akasmādeva yaḥ kopād abhīkṣṇaṃ bahu bhāṣate /
tasmādudvijate lokaḥ sasphuliṅgādivānalāt //
akasmāddveṣṭi yo bhaktam ājanmaparisevitam /
na vyañjane ruciryasya tyājyo nṛpa ivāturaḥ //
akāṇḍakopino bhartur anyāsakteśca yoṣitaḥ /
praśāntiścetasaḥ kartuṃ brahmaṇāpi na śakyate //
akāṇḍadhrtamānasavyavasitotsavaiḥ sārasair akāṇdapaṭutāṇḍavairapi śikhaṇḍināṃ maṇḍalaiḥ /
diśaḥ samavalokitāḥ sarasanirbharaprollasad- bhavatpṛthuvarūthinīrajanibhūrajaḥśyāmalāḥ //
akāṇḍapātajātānām astrāṇāṃ marmabhedinām /
gāḍhaśokaprahārāṇām acintaiva mahauṣadham //
akāṇḍe vakṣojaskhalitavasanavyāpṛtakaraṃ mṛṣā jṛmbhārambhonnamitabhujabandhonnatakucam /
vṛthā yātāyātaiḥ kapaṭakalitānyonyahasitaṃ harantyetāścittānyahaha jagatāṃ vāravanitāḥ //
akāmasya kriyā kācid dṛśyate neha kaṛhicit /
yadyaddhi kurute kiṃcit tattat kāmasya ceṣṭitam //
akāmāṃ kāmayānasya śarīramupatapyate /
icchantīṃ kāmayānasya prītirbhavati śobhanā //
akāmān kāmayati yaḥ kāmayānān paridviṣan /
balavantaṃ ca yo dveṣṭi tamāhurmūḍhacetasam //
akāraṇaṃ rūpamakāraṇaṃ kulaṃ mahatsu nīceṣu ca karma śobhate /
idaṃ hi rūpaṃ paribhutapūrvakaṃ tadeva bhūyo bahumānamāgataṃ //
akāraṇaṃ vyākaraṇaṃ tantrīśabdo'pyakāraṇam /
akāraṇaṃ trayo vedās taṇḍulāstatra kāraṇam //
akāraṇāviṣkṛtakopadāruṇāt khalādbhayaṃ kasya na nāma jāyate /
viṣaṃ mahāheriva yasya durvacaḥ suduḥsahaṃ saṃnihitaṃ sadā mukhe //
akāraṇena viprebhyo yaḥ kupyati narādhipaḥ /
krṣṇasarpaṃ sa gṛhṇāti śirasā baladaṛpitaḥ //
akāryakaraṇādbhītaḥ kāryāṇāṃ ca vivarjanāt /
akāle mantrabhedācca yena mādyenna tat pibet //
akāryapratiṣedhaśca kāryāṇāṃ ca pravartanam /
pradānaṃ ca pradeyānām adeyānāmasaṃgrahaḥ //
akāryamasakṛt kṛtvā dṛśyante hyadhanā narāḥ /
dhanayuktāstvadharmasthā dṛśyante cāpare janāḥ //
akāryāṇyapi paryāpya kṛtvāpiṃ vṛjinārjanaṃ /
vidhīyate hitaṃ yasya sa dehaḥ kasya susthiraḥ //
akārye tathyo vā bhavati vitathaḥ kāmamathavā tathāpyuccairdhāmnāṃ harati mahimānaṃ janaravaḥ /
tulottīrṇasyāpi prakaṭanihatāśeṣatamaso ravestādṛktejo na hi bhavati kanyāṃ gata iti //
akālacaryā viṣamā ca goṣṭhī kumitrasevā na kadāpi kāryā /
paśyāṇḍajaṃ padmavane prasuptaṃ dhanurvimuktena śareṇa bhinnam //
akālajaladendoḥ sā hṛdyā vadanacandrikā /
nityaṃ kavicakorairyā pīyate na ca hīyate //
akālajaladaślokaiś citramātmakṛtairiva /
jātaḥ kādambarīrāmo nāṭake pravaraḥ kaviḥ //
akālajaladacchannam ālokya ravimaṇḍalam /
cakravākayugaṃ rauti rajanībhayaśaṅkayā //
akālamṛtyuṃ parihṛtya jīvitaṃ dadāti yo dehasukhaṃ ca dehinām /
natena dhātrāsti samaḥ kuto'dhiko na jīvitāddānamihātiricyate //
akālamṛtyurviśvāso viśvasan hi vipadyate /
yasmin karoti viśvāsaṃ sa jīvatyaparo mṛtaḥ //
akālasahamatyalpaṃ mūrkhavyasanināyakam /
aguptaṃ bhīruyodhaṃ ca durgavyasanamucyate //
akālasainyayuktastu hanyate kālayodhinā /
kauśikena hatajyotir niśītha iva vāyasaḥ //
akāle kṛtyamārabdhaṃ kaṛtuṃ nārthāya kalpate /
tadeva kāla ārabdhaṃ mahate'rthāya kalpate //
akāle garjite deve durdinaṃ vāthavā bhavet /
pūrvakāṇḍahataṃ lakṣyam anadhyāyaṃ pracakṣate //
akiṃcanaḥ paripatan sukhamāsvādayiṣyasi /
akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi //
akiṃcanatvaṃ rājyaṃ ca tulayā samatolayat /
akiṃcanatvamadhikaṃ rājyādapi jitātmanaḥ //
akiṃcanasya dāntasya śāntasya samacetasaḥ /
mayā saṃtuṣṭamanasaḥ sarvāḥ sukhamayā diśaḥ //
akiṃcanasya śuddhasya upapannasya sarvaśaḥ /
avekṣamāṇastrīṃllokān na tulyamupalakṣaye //
akiṃcanāśca dṛśyante puruṣāścirajīvinaḥ /
samṛddhe ca kule jātā vinaśyanti pataṃgavat //
akiṃcitkāriṇāṃ dīnair ākṛṣṭaguṇakarmaṇām /
aghāya gatasattvānāṃ darśanasparśanādikam //
akīrtiṃ cāpi bhūtāni kathayiṣyanti te'vyayām /
saṃbhāvitasya cākīrtir maraṇādatiricyate //
akīrtiryasya gīyeta loke bhūtasya kasyacit /
patatyevādhamāṃllokān yāvacchabdaḥ prakīrtyate //
akīrtirnindyate devaiḥ kīrtirlokeṣu pūjyate /
kīrtyarthaṃ tu samārambhaḥ sarveṣāṃ sumahātmanām //
akīrteḥ kāraṇaṃ yoṣid yoṣidvairasya kāraṇam /
saṃsārakāraṇaṃ yoṣid yoṣitaṃ varjayettataḥ //
akuṇṭhotkaṇṭhayā pūrṇam akaṇṭhaṃ kalakaṇṭhi mām /
kambukaṇṭhyāḥ kṣaṇaṃ kaṇṭhe kuru kaṇṭhārtimuddhara //
akuberapurīvilokanaṃ na dharāsūnukaraṃ kadācana /
atha tatpratikārahetave- 'damayantīpatilocanaṃ bhaja //
akurvanto'pi pāpāni śucayaḥ pāpasaṃśrayāt /
parapāpairvinaśyanti matsyā nāgahrade yathā //
akulānāṃ kule bhāvaṃ kulīnānāṃ kulakṣayam /
saṃyogaṃ viprayogaṃ ca paśyanti cirajīvinaḥ //
akulīnaḥ kulīnaśca maryādāṃ yo na laṅghayet /
dharmāpekṣī mṛdurdāntaḥ sa kulīnaśatairvaraḥ //
akulīnastu puruṣaḥ prakṛtaḥ sādhusaṃkṣayāt /
durlabhaiśvaryasaṃprāpto garvitaḥ śatrutāṃ vrajet //
akulīno'pi mūrkho'pi bhūpālaṃ yo'tra sevate /
api saṃmānahīno'pi sa sarvatra prapūjyate //
akule patito rājā mūrkhaputro hi paṇḍitaḥ /
nirdhanasya dhanaprāptis tṛṇavanmanyate jagat //
akūpārād vāri pracurataramādāya jaladaḥ sa dānādhyakṣo'pi prakirati jalaṃ nādbhutamidam /
sa megho dhanyo yat parikirati muktāphalatayā yadīyāsau kīrtirnaṭati nṛpanārīkucataṭe //
akūrcārambho'pi praticubukadeśaṃ karatalaṃ pratijñāyāṃ kurvan yuvatiṣu dṛśaṃ snigdhataralāṃ /
kumāro'haṃ kārāt pariṣadi samānānagaṇayan bhujau vakṣaḥ paśyannavavayasi kāntiṃ vitanute //
akṛtakavalārambhairvaktrairbhayasthagitekṣaṇāḥ kimapi valitagrīvaṃ sthitvā muhurmṛgapaṅktayaḥ /
gaganamasakṛtpaśyantyetāstathāśrughanairmukhair nipatati yathā śṛṅgāgrebhyo'kramaṃ nayanodakam //
akṛtajñamanāryaṃ ca dīrgharoṣamanārjavam /
caturo viddhi cāṇḍālāñ jātyā jāyeta pañcamaḥ //
akṛtatyāgamahimnāṃ mithyā kiṃ rājarājaśabdena /
goptāraṃ na nidhīnāṃ mahayanti maheśvaraṃ vibudhāḥ //
akṛtadviṣadunnaticchidaḥ śritasaṃrakṣaṇavandhyakarmaṇaḥ /
puruṣasya nirarthakaḥ karaḥ kila kaṇḍūyanamātrasārthakaḥ //
akṛtapremaiva varaṃ na punaḥ saṃjātavighaṭitapremā /
uddhṛtanayanastāmyati yathā hi na tatheha jātāndhaḥ //
akṛta viśadadhāmno bimbasāraṃ gṛhītvā dayita yuvativaktraṃ lokadhātreti vidmaḥ /
na hi na hi bhavadīyo moha evaiṣa mitra sitagaralanidhānaṃ tattvato niścinu tvam //
akṛtasyāgamo nāsti kṛte nāśo na vidyate /
akasmādeva loko'yaṃ tṛṣṇe dāsīkṛtastvayā //
akṛtātmānamāsādya rājānamanaye ratam /
samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca //
akṛte'pyudyame puṃsām anyajanmakṛtaṃ phalam /
śubhāśubhaṃ samabhyeti vidhinā saṃniyojitam //
akṛteṣvevakāryeṣu mṛtyurvai saṃprakarṣati /
yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam //
akṛtopadravaḥ kaścin mahānapi na pūjyate /
pūjayanti narā nāgān na tārkṣyaṃ nāgaghātinam //
akṛtayaṃ naiva kṛtyaṃ syāt prāṇatyāge'pyupasthite /
na ca kṛtyaṃ parityājyam eṣa dharmaḥ sanātanaḥ //
akṛtayaṃ manyate kṛtayaṃ agamyaṃ manyate sugam /
abhakṣyaṃ manyate bhakṣyaṃ strīvākyaprerito naraḥ //
akṛtrimapremarasā vilāsālasagāminī /
asāre dagdhasaṃsāre sāraṃ sāraṅgalocanā //
akṛtrimavilāsāṅkam aśikṣitakalākramam /
avibhāgāṅgasubhagaṃ babhūva surataṃ tayoḥ //
akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ /
sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ //
akṛtvā nijadeśasya rakṣāṃ yo vijigīṣate /
sa nṛpaḥ paridhānena vṛtamauliḥ pumāniva //
akṛtvā parasaṃtāpam agatvā khalanamratām /
anutsṛjya satāṃ vartma yat svalpamapi tad bahu //
akṛtvā pauruṣaṃ yā śrīḥ kiṃ tayālasabhāgyayā /
kuraṅgo'pi samaśnāti daivādupanataṃ tṛṇam //
akṛtvā mānuṣaṃ karma yo daivamanuvartate /
vṛthā śrāmyati saṃprāpya patiṃ klībamivāṅganā //
akṛtvā helayā pādam uccairmūrdhasu vidviṣām /
kathaṃkāramanālambā kīrtirdyāmadhirohati //
akṛpaṇamaśaṭhamacapalaṃ yoginamaviṣādinaṃ budhaṃ śūram /
yadi nāśrayati naraṃ śrīḥ śrīreva hi vañcitā bhavati //
akṛśaṃ kucayoḥ kṛśaṃ valagne vitataṃ cakṣuṣi vistṛtaṃ nitambe /
aruṇādharamāvirastu citte karuṇāśāli kapālibhāgadheyam //
akṛśaṃ nitambabhāge kṣāmaṃ madhye samunnataṃ kucayoḥ /
atyāyataṃ nayanayor mama jīvitametadāyāti //
akṛṣṭaphalamūlena vanavāsarataḥ sadā /
kurute'harahaḥ śrāddham ṛṣirvipraḥ sa ucyate //
akekī kiṃ kekī vacasi caturaḥ kinna kuraraḥ śukaḥ kiṃvā mūkaḥ sa ca kalaravaḥ kiṃ kṣataravaḥ /
tvayāgaṇyaiḥ puṇyaiḥ pikamadhurimā dhīragarimā yato labdhaḥ stabdhaḥ kimasi ruciraṃ neha suciram //
akausumī manmathacāpayaśṭi- ranaṃśukā vibhramavaijayantī /
lalāṭaraṅgāṅgaṇanartakīyam anañjanā bhrūranuyāti dṛṣṭam //
akratvaṅgamatastakraṃ na śatakratunā hutam /
nādattamiti vākyārthāt takraṃ śakrasya durlabham //
akratvarthamiti jñātvā śakre na hutavān purā /
nādattamiti śāstrārthāt takraṃ śakrasya durlabham //
akrameṇānupāyena karmārambho na sidhyati /
dadhisarpiḥpayāṃsīva śabarasya yathā hi goḥ //
akrodhaṃ śikṣayantyanyaiḥ krodhanā ye tapodhanāḥ /
nirdhanāste dhanāyaiva dhātuvādopadeśinaḥ //
akrodhanaḥ krodhanebhyo viśiṣṭas tathā titikṣuratitikṣorviśiṣṭaḥ /
amānuṣebhyomānuṣāśca pradhānā vidvāṃstathaivāviduṣaḥ pradhānaḥ //
akrodhanaḥ satyavādī bhūtānāmavihiṃsakaḥ /
anasūyaḥ sadācāro dīrghamāyuravāpnuyāt //
akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ /
ātmopamaśca bhūteṣu sa tīrthaphalamaśnute //
akrodhavairāgyajitendriyatvaṃ kṣamādayāśāntijanapriyatvam /
nirlobhadātā bhayaśokahārī jñānasya cihnaṃ bhayalakṣaṇāni //
akrodhasya yadā krodhaḥ sarvanāśāya kalpate /
rāghavasya prakopena baddho nadanadīpatiḥ //
akrodhena jayet krodham asādhuṃ sādhunā jayet /
jayet kadaryaṃ dānena jayet satyena cānṛtam //
aklāntadyutibhirvasantakusumairuttaṃsayan kuntalān antaḥ khelati khañjarīṭanayane kuñjeṣu kañjekṣaṇaḥ /
asmanmandirakarmatastava karau nādyāpi viśrāmyataḥ kiṃ brūmo rasikāgraṇīrasi ghaṭī neyaṃ vilambakṣamā //
akliṣṭabālatarupallavalobhanīyaṃ pītaṃ mayā sadayameva ratotsaveṣu /
bimbādharaṃ daśasi ced bhramara priyāyās tvāṃ kārayāmi kamalodarabandhanastham //
akleśādiva cintitam upatiṣṭhati siddhameva puṇyavatām /
uḍḍīyāpuṇyavatāṃ gacchanti kapotakāḥ paśya //
akṣatrārikṛtābhimanyunidhanaprodbhūtatīvrabhruvaḥ pārthasyākṛta śātravapratikṛterantaḥ śucā muhyataḥ /
kīrṇā bāṣpakaṇaiḥ patanti dhanuṣi vrīḍājaḍā dṛṣṭayo hā vatseti giraḥ sphuranti na punarniryānti vaktrādbahiḥ //
akṣadevanapaṇīkṛtedhare kāntayorjayaparājaye sati /
atra vaktu yadi vetti manmathaḥ kastayorjayati jīyate'pi vā //
akṣadyūtajitādharagrahavidhāvīśo'si tatkhaṇḍanā- dādhikye vada ko bhavāniti mṛṣā kopāñcitabhrū latam /
svidyatkhinnakarā /grakuḍma/ laparāyattīkṛtāsyasya me mugdhākṣīpratikṛtya tat kṛtavatī dyūte'pi yannārjitam //
akṣamaḥ kṣamatāmāno kriyāyāṃ yaḥ pravartate /
sa hi hāsyāspadatvaṃ ca labhate prāṇasaṃśayam //
akṣamālāpavṛttijñā kuśāsanaparigrahā /
brāhmīva daurjanī saṃsad vandanīyā samekhalā //
akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ /
abhidhyāprājñatā caiva sarvaṃ lobhāt pravartate //
akṣamo'satyasaṃdhaśca paradārī nṛśaṃsakṛt /
pacyate narakeṣveva dahyamānaḥ svakarmaṇā //
akṣaradvayamabhyastaṃ nāsti nāstīti yat purā /
tadidaṃ dehi dehīti viparītamupasthitam //
akṣaramaitrībhājaḥ sālaṃkārasya cāruvṛttasya /
kiṃ brūmo sakhi yūno na hi na hi sakhi padyabandhasya //
akṣarāṇāmakāro'ham iti viṣṇuḥ svayaṃ bruvan /
bhavatā so'pi yat satyam ākāreṇa laghūkṛtaḥ //
akṣarāṇi parīkṣyantām ambarāḍambareṇa kim /
śaṃbhurambarahīno'pi sarvajñaḥ kiṃ na jāyate //
akṣarāṇi vicitrāṇi yena jānanti mānavāḥ /
balīvardasamāste tu khuraśṛṅgavivarjitāḥ //
akṣarāṇi samānāni vartulāni ghanāni ca /
parasparavilagnāni taruṇīkucakumbhavat //
akṣipakṣma kadā luptaṃ chidyante hi śiroruhāḥ /
vardhamānātmanāmeva bhavanti hi vipattayaḥ //
akṣibhyāṃ kṛṣṇaśārābhyām asyāḥ karṇau na bādhitau /
śaṅke kanakatāḍaṅkapāśatrāsavaśādiva //
akṣīṇakarmabandhastu jñātvā mṛtyumupasthitam /
uktvāntikāle saṃsmṛtya punaryogitvamṛcchati //
akṣīṇabhogādviṣamād iṣṭāniṣṭabhayojjhitāt /
durjanādvata devā apy aśaktā iva bibhyati //
akṣetre bījamutsṛṣṭam antareva vinaśyati /
abījakamapi kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet //
akṣeṣu mṛgayāyāṃ ca strīṣu pāne vṛthāṭane /
nidrāyāṃ ca nibandhena kṣipraṃ naśyati bhūpatiḥ //
akṣeṣviyaṃ vyasanitā hṛdaye yadete rāgo ghano madhumadotkaṭamānanaṃ ca /
padmastathāpi paramāspadameva lakṣmyās taddainyameva kila durbhagatā yadebhiḥ //
akṣoṭhaśuṇṭhimaricārdrakadāḍimatvak kustumburūlavaṇatailasusaṃskṛtān yaḥ /
matsyān suśītasitabhaktatale dadhāti sa brahmalokamadhigacchati puṇyakarmā //
akṣaure'pi ca nakṣatre kurvīta budhasomayoḥ /
yukte'pi tithinakṣatre na kuryācchanibhaumayoḥ //
akṣauhiṇī ripuṃ hanyāt svayaṃ vā tena hanyate /
brāhmaṇo mantraviddhanyāt sarvāneva ripūn kṣaṇāt //
akṣṇornikṣipadañjanaṃ śravaṇayostāpiñchagucchāvalīṃ mūrdhni śyāmasarojadāma kucayoḥ kastūrikāpatrakam /
dhūrtānāmabhisārasaṃbhramajuṣāṃ viṣvaṅnikuñje sakhi dhvāntaṃ nīlanicolacāru sudṛśāṃ pratyaṅgamāliṅgati //
akṣṇormañjulamañjanaṃ caraṇayornīlāśmajau nūpurā- vaṅge nīlapaṭaḥ sphuṭaṃ mṛgamadanyāsaḥ kapolasthale /
yatprītyā pariśīlitaṃ paradṛśāṃ rodhāya tatsāṃprataṃ nepathyasya vidhāvapīdamasatījātasya jātaṃ tamaḥ //
akṣṇoryugmaṃ vilokānmṛdutanuguṇatastarpayantī śarīraṃ divyāmodena vaktrādapagatamarutā nāsikāṃ cāruvācā /
śrotradvaṃdvaṃ manojñādrasanamapi rasādarpayantī mukhābjaṃ yadvatpañcākṣasaukhyaṃ vitarati yuvatiḥ kāmināṃ nānyadevaṃ //
akṣṇorvipakṣa iti sānuśayaṃ lulāva nīlotpalaṃ yadabalā kalamasya goptrī /
bhūyastadeva śirasāvahadunnatānāṃ vairaṃ virodhiṣu dṛḍhaṃ na parājiteṣu //
akhaṇḍamaṇḍalaḥ śrīmān paśyaiṣa pṛthivīpatiḥ /
na niśākaravajjātu kalāvaikalyamāgataḥ //
akhaṇḍitaṃ ca kramukaṃ cūrṇam tu rasavarjitam /
bhūmau nipatitaṃ patraṃ śakrasyāpi śriayaṃ haret //
akhaṇḍitā śaktirathopamānaṃ na svīkṛtaṃ na cchalarītirasti /
aspṛṣṭasaṃdehaviparyayasya ko'yaṃ tava nyāyanaye niveśaḥ //
akharvaparvagarteṣu vicchinno yasya vāridhiḥ /
sa eva hi muneḥ pāṇir adhastādvindhyabhūbhṛtaḥ //
akhilaṃ viduṣāmanāvilaṃ suhṛdā ca svahṛdā ca paśyatām /
savidhe'pi nasūkṣmasākṣiṇī vadanālaṃkṛtimātramakṣiṇī //
akhileṣu vihaṃgeṣu hanta svacchandacāriṣu /
śuka pañjarabandhaste madhurāṇāṃ girāṃ phalam //
agajānanapadmārkaṃ gajānanamaharniśam /
anekadaṃ taṃ bhaktānām ekadantamupāsmahe //
agaṇitaguṇena sundara kṛtvā cāritramapyudāsīnam /
bhavatānanyagatiḥ sā vihitāvartena taraṇiriva //
agaṇitagururyācñālolaṃ padāntasadātithiḥ samayamavidan mugdhaḥ kālāsaho ratilampaṭaḥ /
kṛtakakupitaṃ hastāghātaṃ trapāruditaṃ haṭhā- daparigaṇayan lajjāyāṃ māṃ nimajjayati priyaḥ //
agaṇitanijaśramāṇāṃ parakṛtye'bhyetya vartamānānām /
sujanaghanadinamaṇīnāṃ paropakārārthamajani janiḥ //
agaṇitayaśasā tyakta- sthitinā kriyate'tha yākṛtajñena /
snigdhe suhṛdi sarāge mitre tava vañcanā na yuktā sā //
agatitvamatiśraddhā jñānābhāsena tṛptatā /
trayaḥ śiṣyaguṇā hyete mūrkhācāryasya bhāgyajāḥ //
agatīnāṃ khalīkārād duḥkhaṃ naivopajāyate /
bhavantyaśokāḥ prāyeṇa sāṃkurāḥ pādatāḍitāḥ //
agadaiḥ sarvasāmānyair vyantarāṇāṃ viṣaṃ haret /
dhūpo devīsahāpicchakhaṇḍanaistadviṣāpahaḥ //
agamyagamanāt prāyaḥ prāyaścittīyate janaḥ /
agamyaṃ tvadyaśo yāti sarvatraiva ca pāvanam //
agamyāni pumān yāti yo'sevyāṃśca niṣevate /
sa mṛtyumupagṛhṇāti garbhamaśvatarī yathā //
agamyārthaṃ tṛṇaprāṇāḥ pṛṣṭhasthīkṛtabhīhriyaḥ /
śambhalībhuktasarvasvā janā yatpāripārśvikāḥ //
agamyo mantrāṇāṃ prakṛtibhiṣajāmapyaviṣayaḥ sudhāsārāsādhyo visadṛśatarārambhagahanaḥ /
jagadbhrāmīkartuṃ pariṇatadhiyānena vidhinā sphuṭaṃ sṛṣṭo vyādhiḥ prakṛtiviṣamo durjanajanaḥ //
agastitulyāśca ghṛtābdhiśoṣaṇe dambholitulyā vaṭakādribhedane /
śākāvalīkānanavahnirūpās ta eva bhaṭṭā itare bhaṭāśca //
agastihastaculukamite'bdhau vāhanākṛtau /
magnaḥ samudro velāyām iti devāstadā jaguḥ //
agastya iva yasyāsir nyañcitakṣitibhṛdbabhau /
citraṃ so'pyakaronnṛtyat kabandhaṃ samarārṇavam //
agastyasya muneḥ śāpād brahmasyandanamāsthitaḥ /
mahāsukhāt paribhraṣṭo nahuṣaḥ sarpatāṃ gataḥ //
agastyena payorāśeḥ kiyat kiṃ pītamujjhitam /
tvayā vairikulaṃ vīra samare kīdṛśaṃ kṛtam //
agā gāṅgāṅgakākākagāhakāghakakākahā /
ahāhāṅka khagāṅkāgakaṅkāgakhagakākaka //
agādhajalasaṃcārī vikārī na ca rohitaḥ /
gaṇḍūṣajalamātre tu śapharī pharpharāyate //
agādhahṛdayā bhūpāḥ kūpā iva durāsadāḥ /
ghaṭakā guṇino no cet kathaṃ labhyeta jīvanam //
agādhenāpi kiṃ tena toyena lavaṇāmbudheḥ /
janumātraṃ varaṃ vāri tṛṣṇācchedakaraṃ nṛṇām //
agāre'smin kānte giriśamaniśānāthaśakalaṃ bhujaṃgānuttuṅgān sakalamapi vātāyanapathe /
nikuñjeṣu śyenānadhigṛhaśiro rāhuvalayaṃ likhantyā nīyante śiva śiva tayā hanta divasāḥ //
aguṇakaṇo guṇarāśir dvayamapi daivena khalamukhe patitam /
prasarati tailamivaikaḥ salile ghṛtavajjaḍatvametyanyaḥ //
agururiti vadatu loko gauravamatraiva punarahaṃ manye /
darśitaguṇaikavṛttir yasya jane janitadāhe'pi //
agurusurabhidhūpāśobhitaṃ keśapāśaṃ galitakusumamālaṃ dhunvatī kuñcitāgram /
tyajati gurunitambā nimnanābhiḥ sumadhyāpy uṣasi śayanavāsaḥ kāminī kāmaśobhā //
agurorapi sata uccaiḥ praśaṃsanaṃ tadguṇā vitanvanti /
agururjvalane'pyastaḥ saurabhamiṣato guṇān vamati //
agūḍhavibhavā yasya paurā rāṣṭravāsinaḥ /
nayāpanayavettāyaḥ sa rājā rājasattamaḥ //
agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svidetadvikasannu paṅkajam /
iti pralīnāṃ nalinīvane sakhīṃ vidāmbabhūvuḥ sucireṇa yoṣitaḥ //
agniṃ prāpya yathā sadyas tūlarāśirvinaśyati /
tathā gaṅgājalenaiva sarvapāpaṃ vinaśyati //
agniṃ stokamivātmānaṃ saṃdhukṣayati yo naraḥ /
sa vardhamāno grasate mahāntamapi saṃcayam //
agniḥ stoko vardhate cājyasikto bījaṃ caikaṃ bahusāhasrameti /
kṣayodayau vipulau saṃniyamya tasmādalpaṃ nāvamanyeta vittam //
agnikuṇḍasamā nārī ghṛtakumbhasamo naraḥ /
saṃgamena parastrīṇāṃ kasya no calate manaḥ //
agnikumbhasamā nārī ghṛtakumbhasamo naraḥ /
ubhayorapi saṃyogaḥ kasya viśvāsakārakaḥ //
agnidāhe na me duḥkhaṃ chede na nikaṣe na vā /
yattadeva mahadduḥkhaṃ guñjayā saha tolanam //
agnido garadaścaiva śastrapāṇirdhanāpahaḥ /
kṣetradārāpahārī ca ṣaḍete hyātatāyinaḥ //
agninā bhasmanā caiva stambhena ca janena ca /
advāreṇaiva mārgeṇa paṅktitadoṣo na vidyate //
agnirāpaḥ striyo mūrkhāḥ sarpā rājakulāni ca /
nityaṃ yatnena sevyāni sadyaḥ prāṇaharāṇi ṣaṭ //
agnirgururdvijātīnāṃ varṇānāṃ pārthivo guruḥ /
kulastrīṇāṃ gururbhartā sarvasyābhyāgato guruḥ //
agnirdahati tāpena sūryo dahati raśmibhiḥ /
rājā dahati daṇḍena tapasā brāhmaṇo dahet //
agnirdevo dvijātīnāṃ munīnāṃ hṛdi daivatam /
pratimāsvalpabuddhīnāṃ sarvatra samadarśinaḥ //
agnirhi devatāḥ sarvāḥ sarvaṇaṃ ca tadātmakam /
tasmāt suvarṇaṃ dadatā dattāḥ sarvāḥ sma devatāḥ //
agniṣṭomādibhiryajñair vividhairāptadakṣiṇaiḥ /
na tat phalamavāpnoti tīrthārthe gamanena yat //
agniśtejo mahalloke gūḍhastiṣṭhati dāruṣu /
na copayuṅkte taddāru yāvanno dīpyate paraiḥ //
sa eva khalu dārubhyo yadā nirmathya dīpyate /
tadā tacca vanaṃ cānyan nirdahatyāśu tejasā //
evameva kule jātāḥ pāvakopamatejasaḥ /
kṣamāvanto nirākārāḥ kāṣṭhe'gniriva śerate //
agnihotraṃ gṛhaṃ kṣetraṃ garbhirṇīṃ vṛddhabālakau /
riktahastena nopeyād rājānaṃ devatāṃ gurum //
agnihotraṃ trayo vedās tridaṇḍaṃ bhasmaguṇṭhanam /
buddhipauruṣahīnānāṃ jīviketi bṛhaspatiḥ //
agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam /
ratiputraphalā dārā dattabhuktaphalaṃ dhanam //
agnihotramadhītaṃ vā dānādyāścākhilāḥ kriyāḥ /
bhajante tasya vaiphalyaṃ yasya vākyamakāraṇam //
agnihotreṣu viprāṇāṃ hṛdi devo manīṣiṇām /
pratimāsvalpabuddhīnāṃ sarvatra viditātmanām //
agneryathā dāruviyogayogayor adṛṣṭato'nyatra nimittamasti /
evaṃ hi jantorapi durvibhāvyaḥ śarīrasaṃyogaviyogahetuḥ //
agnau kriyāvatāṃ devo divi devo manīṣiṇām /
pratimāsvalpabuddhīnāṃ yogināṃ hṛdaye hariḥ //
agnau dagdhaṃ jale magnaṃ hṛtaṃ taskarapārthivaiḥ /
tatsarvaṃ dānamityāhur yadi klaibyaṃ na bhāṣate //
agnau prāptaṃ pradhūyeta yathā tūlaṃ dvijottama /
tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate //
agnau prāstaṃ tu puruṣaṃ karmānveti svayaṃkṛtam /
tasmāttu puruṣo yatnād dharmaṃ saṃcinuyācchanaiḥ //
agnau prāstāhutiḥ samyag ādityamupatiṣṭhate /
ādityājjāyate vṛṣṭir vṛṣr̥erannaṃ tataḥ prajāḥ //
agnyākāraṃ kalayasi puraścakravākīva candraṃ baddhotkampaṃ śiśiramarutā dahyate padminīva /
prāṇān dhatse kathamapi balādgacchataḥ śalyatulyāṃs tat kenāsau sutanu janito māmmathaste vikāraḥ //
agnyādhānena yajñena kāṣāyeṇa jaṭājinaiḥ /
lokān viśvāsayitvaiva tato lumpedyathā vṛkaḥ //
agracchāyā tṛṇāgniśca nīcasevā paṭe jalam /
veśyārāgaḥ khalaprema sarvaṃ budbudasannibham //
agrataḥ pṛṣṭhato madhye pārśvato'tha samantataḥ /
vidyuccakitavadbhāti sūryakoṭisamaprabhaḥ //
agrataścaturo vedān pṛṣṭhataḥ saśaraṃ dhanuḥ /
ubhābhyāṃ ca samartho'haṃ śāpādapi śarādapi //
agrato vāmapādaṃ ca dakṣiṇaṃ jātu kuñcitam /
ālīḍhaṃ tu prakartavyaṃ hastadvayasavistaram //
agrasānuṣu nitāntapiśaṅgair bhūruhānmṛdukarairavalambya /
astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu //
agrāhyaṃ śravaṇasya bhūṣaṇamalaṃkāro na bhāvocitaḥ kaṇṭhasyāñjanamujjvalaṃ nayanayoḥ sūkṣmatvamāvekṣitum /
vaktrasya kṣaṇiko'dhivāsanavidhiḥ kānte priye nābhavas saubhāgyapratikarmanirmitamahāvidyaiva yenātmanaḥ //
agrāhyā mūrdhajeṣvetāḥ striyo guṇasamanvitāḥ /
na latāḥ pallavacchedam arhantyupavanodbhavāḥ //
agre kasyacidasti kaṃcidabhitaḥ kenāpi pṛṣṭe kṛtaḥ saṃsāraḥ śiśubhāvayauvanajarābhārāvatārādayam /
bālastaṃ bahu manyatāmasulabhaṃ prāptaṃ yuvā sevatāṃ vṛddhastadviṣyādbahiṣkṛta iva vyāvṛtya kiṃ paśyati //
agre kugrāmavargaḥ piśitarasalasaccaṇḍacaṇḍāyamānaḥ paścādvyādho vadhārtho niśitaśarakaraḥ pādamudrānapāyī /
viṣvagdīpto vanāgnirvanamatigahanaṃ dhūmavātyā ca dṛṣṭeḥ saroddhī kāndiśīko hari hari hariṇaḥkaṃ śaraṇyaṃ prayātu //
agre gacchata dhenudugdhakalaśānādāya gopyo gṛhaṃ dugdhe vaskayaṇīkule punariyaṃ rādhā śanairyāsyati /
ityanyavyapadeśaguptahṛdayaḥ kurvan viviktaṃ vrajaṃ devaḥ kāraṇanandasūnuraśivaṃ kṛṣṇaḥ sa muṣṇātu vaḥ //
agre gītaṃ sarasakavayaḥ pārśvato dākṣiṇātyāḥ pṛṣṭhe līlāvalayaraṇitaṃ cāmaragrāhiṇīnām /
yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau //
agre taptajalā nitāntaśiśirā mūle muhurbāhubhir vyāmathyoparataprapeṣu pathikairmārgeṣu madhyaṃdine /
ādhārāḥ plutabālaśaivaladalacchedāvakīrṇormayaḥ pīyante halamuktamagnamahiṣaprakṣobhaparyāvilāḥ //
agre tiṣṭhati dāruṇākṛtirasau krodhoddhataḥ kesarī paścādudbhaṭadāvadūṣitadharāsaṃkrāntacaṇḍānilaḥ /
kiṃ kurmaḥ sahasā vihāya kalabhānetān brajāmaḥ kathaṃ haṃho kūṇitalocaneti kariṇī cintākulā tābhyati //
agre dhanuḥ śarakaraḥ svayamasti kāmaḥ paścāttvarā śaśadharodayasaṃśayotthā /
dhvāntaṃ dināntavikasadvibhavaṃ samantāt kiṃ kevalā pathi vadhūrdayitābhisāre //
agre prastutanāśānāṃ mūkatā paramo guṇaḥ /
tathāpi prabhubhaktānāṃ saudharmyādevamucyate //
yaireva stutibhiḥ svāmī prāpyate vyasanāvaṭam /
paścānmūkatvamāpannair ḍaddharttuṃ naiva śakyate //
agre māhiṣikaṃ dṛṣṭvā madhye tu vṛṣalīpatim /
ante vārdhuṣikaṃ dṛṣṭvā nirāśāḥ pitaro gatāḥ //
agre yānti rathasya reṇuvadamī cūrṇībhavanto ghanāś cakrabhrāntirarāntareṣu janayatyanyāmivārāvalim /
citranyastamivācalaṃ hayaśirasyāyāmavaccāmaraṃ yaṣṭyagre ca samaṃ sthito dhvajapaṭaḥ prānte ca vegānilāt //
agre laghimā paścān mahatāpi pidhīyate na hi mahimnā /
vāmana iti trivikramam abhidadhati daśāvatāravidaḥ //
agre vikīrṇakurabaka- phalajālakahīyamānasahakāram /
pariṇāmābhimukhamṛtor utsukayati yauvanaṃ cetaḥ //
agre vyādhaḥ karadhṛtaśaraḥ pārśvato jālamālā pṛṣṭe vahnirdahati nitarāṃ saṃnidhau sārameyāḥ /
eṇī garbhādalasagamanā bālakai ruddhapādā cintāviṣṭā vadati hi mṛgaṃ kiṃ karomi kva yāmiḥ //
agre śyāmalabindubaddhatilakairmadhye'pi pākānvaya- prauḍhībhūtapaṭolapāṭalatarairmūle manāgbabhrubhiḥ /
vṛnte karkaśakīrapiccaharibhiḥ sthūlaiḥ phalairbandhurāḥ saṃpratyutsukayanti kasya na manaḥ pūgadrumāṇāṃ chaṭāḥ //
agresarī kumārī tatpṛṣṭe puṅkhago yadā tāraḥ /
siddhistadottamā syād dṛṣṭāpyādau varā durgā //
agre strīnakhapāṭalaṃ kuravakaṃ śyāmaṃ dvayorbhāgayor bālāśokamupoḍharāgasubhagaṃ bhedonmukhaṃ tiṣṭhati /
īṣadbaddharajaḥkaṇāṃgrakapiśā cūte navā mañjarī mugdhatvasya ca yauvanasya ca sakhe madhye madhuśrīḥ sthitā //
agryo muktimatāṃ prayogasamaye mantreṣu pṛṣṭhaṃ gataḥ pākāgāragatastu pācakamanastoṣāya vācaspatiḥ /
uccāyāṃ nirato rato'rthakagaṇe piṇḍeṣu dattādaro nānāśrāddhagaṇaikacālitamanā bhaddoṭṭamo rājate //
aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt /
yajñaśiṣṭāśanaṃ hyetat satāmannaṃ vidhīyate //
aghaṭitaṃ ghaṭanāṃ nayati dhruvaṃ sughaṭitaṃ kṣaṇabhaṅguratācalam /
jagadidaṃ kurute sacarācaraṃ vidhiraho balavāniti me matiḥ //
aghaṭitaghaṭitaṃ ghaṭayati sughaṭitaghaṭitāni jarjarīkurute /
vidhireva tāni ghaṭayati yāni pumānnaiva cintayati //
aghṛṣṭamiva māṇikyam amattamiva ca dvipam /
aśūraṃ pārthivaṃ loko jātyamapyavamanyate //
aṅkaṃ ke'pi śaśaṅkirejalanidheḥ paṅkaṃ pare menire sāraṅgaṃ katicicca saṃjagadire bhūmeśca bimbaṃ pare /
indau yaddalitendranīlaśakalaśyāmaṃ darīdṛśyate tanmanye ravibhītamandhatamasaṃ kukṣisthamālakṣyate //
aṅkanilīnagajānana- śaṅkākulabāhuleyahṛtavasanau /
sasmitaharakarakalitau himagiritanayāstanau jayataḥ //
aṅkanyāsairviṣamair māyāvanitālakāvalīkuṭilaiḥ /
ko nāma kāmacāraiḥ kāyasthairmohito na janaḥ //
aṅkamallavinodeṣu tathānyeṣūtsavādiṣu /
antaḥpurapracāreṣu devapūjāpareṣu ca //
aṅkādhiropitamṛgaś candramā mṛgalāñchanaḥ /
kesarī niṣṭhurakṣiptamṛgayūtho mṛgādhipaḥ //
aṅkurite pallavite korakite vikasite ca sahakāre /
aṅkuritaḥ pallavitaḥ korakito vikasitaśca madanaḥ //
aṅkekṛtvottamāṅgaṃ plavagabalapateḥ pādamakṣasya hantur datvotsaṅge salīlaṃ tvaci kanakamṛgasyāṅgaśeṣaṃ nidhāya /
bāṇaṃ rakṣaḥ kulaghanaṃ praguṇitamanujenādarāttīkṣṇamakṣṇaḥ koṇenāvekṣamāṇastvadanujavacane dattakarṇo'yamāste //
aṅke vṛddhimupāgataṃ śiśutayā sarvāṅgamāliṅgitaṃ matsyaḥ śrīparirambhanirbharataravyākośakoṣonmukhaiḥ /
āśāptaiḥ paripīyamānamaniśaṃ niḥspandamindindirair dūrādeva nimeṣaśūnyanayanaḥ padmaṃ samudvīkṣate //
aṅkeṣu śūnyavinyāsād vṛddhiḥ syāttu daśādhikā /
tasmājjñeyā viśeṣeṇa aṅkānāṃ vāmato gatiḥ //
aṅkollakvāthatoyena miśritaṃ ghṛtamākṣikam /
vasā kiṭikuṅgāṇām etaiḥ siktā mahīruhāḥ //
aṅkollakvathitaṃ svinnaṃ nṛmāṃsaṃ chāgadugdhayuk /
piṇyākasahitaṃ mūle sahakārasya nikṣipet //
aṅkollatailabhāvitam uṣitaṃ gośakṛti kumudakandamalam /
karakāmbukardamabhṛte kalaśe kusumaṃ samudvahati //
aṅkollatailasūkara- śiśumāravasāsu bhāvitaṃ bījam /
sadyo rohati nihitaṃ bhūmau karakāmbhasā siktam //
aṅkollapatradhapena yadvā keśasamanvitaiḥ /
saktubhiḥ kaṭutailāktair yāti matsyaviṣaṃ kṣayam //
aṅkollabījamajjānāṃ sūkṣmacūrṇaṃ vidhīyate /
tilatailena taccūrṇaṃ samyakkṛtvā ca bhāvayet //
aṅgaṃ galitaṃ palitaṃ muṇḍaṃ dantavihīnaṃ jātaṃ tuṇḍam /
karadhṛtakampitaśobhitadaṇḍaṃ tadapi na muñcatyāśā piṇḍam //
aṅgaṃ candanapaṅkapaṅkajabisacchedāvalīnaṃ muhus tāpaḥ śāpa ivaiṣa śoṣaṇapaṭuḥ kampaḥ sakhīkampanaḥ /
śvāsāḥ saṃvṛtatārahārarucayaḥ saṃbhinnacīnāṃśukā jātaḥ prāgatidāhavedanamahārambhaḥ sa tasyā jvaraḥ //
aṅgaṃ candanapāṇḍu pallavamṛdustāmbūlatāmro'varo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane /
antaḥpuṣpasugandhirārdrakabarī svacchaṃ tanīyo'mbaraṃ kāntānāṃ kamanīyatāṃ bidadhate grīṣme'parāhṇagame //
aṅgaṃ dakṣiṇamāruhya vāmenottarati sphuṭam /
tadā hānikarī jñeyā vyatyayena tu lābhadā //
aṅgaṃ damanapattrābhamaṅge yasmin pratīyate /
vidyāddamanavajraṃ tu tīkṣṇadhāraṃ mahāguṇam //
aṅgaṃ pratīyate yatra bahugranthisamanvitam /
durlabhaṃ tanmahāmūlyaṃ granthivajrakamucyate //
aṅgaṃ bhūṣaṇanikaro bhūṣayatītyeṣa laukiko vādaḥ /
aṅgāni bhūṣaṇānāṃ kāmapi suṣamāmajījanaṃstasyāḥ //
aṅgaṃ yena rathīkṛtaṃ nayanayoryugmaṃ rathāṅgīkṛtaṃ patraṃ svaṃ rathakarmasāratthikṛtaṃ śvāsasturaṃgīkṛtāḥ /
koda'ḍīkṛtamātmavīryamacirānmaurvīkṛtaṃ bhūṣaṇaṃ vāmāṅgaṃ viśikhīkṛtaṃ diśatu naḥ kṣemaṃ sa dhanvī pumān //
aṅgaṇaṃ tadidamunmadadvipa- śreṇiśoṇitavihāriṇo hareḥ /
ullasattaruṇakelipallavāṃ sallakīṃ tyajati kiṃ mataṅgajaḥ //
aṅgaṇavedirvasudhā kulyā jaladhiḥ sthalī ca pātālam /
valmīkaśca sumeruḥ kṛtapratijñasya dhīrasya //
aṅgadoṣaparityaktaś caturmārgakṛtaśramaḥ /
jñātā kulakavādyasya rañjako vādakaḥ smṛtaḥ //
aṅganānāmivāṅgāni gopyante svaguṇā yadā /
tadā te spṛhaṇīyāḥ syur ime hyatyantadurlabhāḥ //
aṅganāmaṅganāmantare mādhavo mādhavaṃ mādhavaṃ cāntareṇāṅganā /
itthamākalpite maṇḍale madhyagaḥ saṃjagau veṇunā devakīnandanaḥ //
aṅganyāsastataḥ kāryaḥ śivoktaḥ siddhimicchatā /
ācāryeṇa ca śiṣyasya pāpaghno vighnanāśanaḥ //
aṅgapratyaṅgajaḥ putro hṛdayāccāpi jāyate /
tasmāt priyataro mātuḥ priyatvānna tu bāndhavaḥ //
aṅgapratyaṅgabhāgena tataḥ piṇḍaḥ prajāyate /
carmaṇācchāditaḥ sapta dhātavaḥ suyranukramāt //
aṅgamaṅgena saṃpīḍya māṃsaṃ māṃsena tu striyaḥ /
purāhamabhavaṃ prīto yattanmohavijṛmbhitam //
aṅgamanaṅgakliṣṭaṃ sukhayedanyā na me karasparśāt /
nocchvasiti tapanakiraṇaiś candrasyevāṃśubhiḥ kumudam //
aṅgayuktaḥ kṛtāsraśca kurvan samyakpurovidhim /
vijānan siddhasādhyādīn vairiṇo'strairna pīḍyate //
aṅgasaṅgāt tathā jīvo bhajate prākṛtān guṇān /
ahaṃkārābhibhūtaḥ san bhinnastebhyo'pi so'vyayaḥ //
aṅgāḥ saṃjātabhaṅgādyanavanavasatiprāptaraṅgāḥ kaliṅgās tailaṅgāḥsvargagaṅgābhiṣavaṇamatayaḥ śīryadaṅgāśca vaṅgāḥ /
lāṭāḥsvidyallalāṭāḥ padagamanadṛḍhāśvāsalolāśca colā jāyante śrīnijāma pṛthuraṇa bhavataḥ prauḍhaniḥsāṇanādāt //
aṅgākṛṣṭadukūlayā sarabhasaṃ gūḍhau bhujābhyāṃ stanāv ākṛṣṭe jaghanāṃśuke kṛtamadhaḥ saṃsaktamūrudvayam /
nābhīmūlanibaddhacakṣuṣi mayi vrīḍānatāṅgyā tayā dīpaḥ sphūtkṛtavātavepitaśikhaḥ karṇotpalenāhataḥ //
aṅgākṛṣṭirvyathayati nakhāṅkeṣu vakṣojakumbhā- vāsyaṃ jṛmbhā daśanavasane dantadaṣṭaṃ dunoti /
yāntyāḥ khedaṃ vrajati karajaśreṇiṣu śroṇibhāgaḥ prātaryāti praguṇataratāṃ vaiśasaṃ naiśamasyāḥ //
aṅgāṅgamāgate śatrau kiṃ karoti paricchadaḥ /
rāhuṇā grasite candre kiṃ kiṃ bhavati tārakaiḥ //
aṅgāṅgibhāvamajñātvā kathaṃ sāmarthyanirṇayaḥ /
paśya ṭiṭṭibhamātreṇa samudro vyākulīkṛtaḥ //
aṅgānāmatitānavaṃ kuta idaṃ kampaśca kasmāt kuto mugdhe pāṇḍukapolamānanamiti prāṇeśvarepṛcchati /
tanvyā sarvamidaṃ svabhāvata iti vyāhṛtya pakṣmāntara- vyāpī bāṣpabharastayā valitayā niḥśvasya mukto'nyataḥ //
aṅgāni khedayasi kiṃ śirīṣakusumaparipelavāni mudhā /
ayamīhitakusumānāṃ saṃpādayitā tavāsti dāsajanaḥ //
aṅgāni candanarajaḥparidhūsarāṇi tāmbūlarāgasubhago'dharapallavaśca /
svacchāñjane ca nayane vasanaṃ tanīyaḥ kāntāsu bhūṣaṇamidaṃ vibahvaśca śeṣaḥ //
aṅgāni dattvā hemāṅgi prāṇān krīṇāsi cen nṛṇām /
yuktametan na tu punaḥ koṇaṃ nayanapadmayoḥ //
aṅgāni dhīpaṭutvaṃ śaktirdaśanāḥ śanairviśīryante /
nikhilendriyāṇi yeṣāṃ cirāyuṣaste narā jñeyāḥ //
aṅgāni nidrālasavibhramāṇi vākyāni kiṃcin madalālasāni /
bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām //
aṅgāni me dahatu kāntaviyogavahniḥ samrakṣatu priyatamaṃ hṛdi vartate'sau /
ityāśayā śaśimukhī jaladaśruvāri- dhārābhiruṣṇamabhiṣiñcati hṛtpradeśam //
aṅgāni ślathaniḥ sahāni nayate mugdhālase vibhramaś- vāsotkampitakomalastanamuraḥ sāyāsasupte bhruvau /
kiṃ cāndolanakautukavyuparatāvāsyeṣu vāmabhruvāṃ svedāmbhaḥ stapitākulālakalateṣvāvāsito manmathaḥ //
aṅgāmodasamocchaladghṛṇipatadbhṛṅgāvalīmālita- sphūrjallañchanasūtragumphitamilannīlotpalaśrīriva /
niryatpādanakhonmukhāṃśuvisarasragdanturaḥ smaryatāṃ mañjuśrīḥ suramuktamañjariśikhāvarṣairivābhyarcitaḥ //
aṅgārapūrve gamane ca lābhaḥ some śanau dakṣiṇamarthalābham /
budhe gurau paścimakāryasiddhī ravau bhṛgau cottaramarthalābhaḥ //
aṅgāraśūlāśmapalālakeśa- vistīrṇaviṭcarmamṛteṣu dṛṣṭaḥ /
śvā mūtrayanyacchati kāryanāśaṃ dāridryamṛtyupramukhānanarthān //
aṅgārasadṛśī nārī ghṛtakumbhasamaḥ pumān /
ye prasaktā vilīnāste ye sthitāste pade sthitāḥ //
aṅgārasadṛśī yoṣit sarpiḥkumbhasamaḥ pumān /
tasyāḥ parisare brahman sthātavyaṃ na kadācana //
aṅgārahāsiṣu vilāsagṛhodareṣu talpeṣu tūlapaṭakalpitaveṣṭaneṣu /
uṣṇeṣu ca praṇayinīkucamaṇḍaleṣu śāntiṃ jagāma śiśirasya tuṣāragarvaḥ //
aṅgāraiḥ khaciteva bhūrviyadapi jvālākarālaṃ karais tigmāṃśoḥ kiratīva tīvramabhito vāyuḥ kukūlānalam /
apyambhāṃsi nakhaṃpacāni saritāmāśā jvalantīva ca grīṣme'sminnavavahnidīpitamivāśeṣaṃ jagadvartate //
aṅgāraiḥ śākavṛkṣasya cūrṇitaiḥ saghṛtaistryaham /
dattairnaśyatyatīsārastry ahaṃ pānīyavāraṇāt //
aṅgāsaṅgimṛṇālakāṇḍamayate bhṛṅgāvalīnāṃ rucaṃ nāsāmauktikamindranīlasaraṇiṃ śvāsānilād gāhate /
datteyaṃ himavālukāpi kucayordhatte kṣaṇaṃ dīpatāṃ taptāyaḥpatitāmbuvatkaratale dhārāmbu saṃlīyate //
aṅgīkuru tvamavadhīraya vā vayaṃ tu dāsāstaveti vacasaiva jayema lokān /
etāvataiva sukaro nanu viśvamāta- ruddaṇḍadaṇḍadharakiṃkaramaulibhaṅgaḥ //
aṅgīkurvanti bhaṅgīmakhilagirigaṇāstaptajāmbūnadīyāṃ dūrīkurvanti pūrīkṛtakanakagirisphāragavaṃ ca yasyāḥ /
unmattadhvāntadhārāsuravarapaṭalīdāhasañjātakīrtiḥ seyaṃ prācī pradīptirdalayatu duritaṃ sarvadā sarvadā me //
aṅgīkurvannamṛtarucirāmutpatiṣṇossalīlaṃ chāyāmantastava maṇimayo mālyavāneṣa śailaḥ /
śobhāṃ vakṣyatyadhikalalitāṃ śobhamānāmatīndor devasyāderupajanayato mānasādindubimbam //
aṅgīkṛtatitikṣaḥ seḍ guṇī niṣṭhāparo yathā /
mṛṣistathā vijayate śrīrāmo rājasattamaḥ //
aṅgīkṛttāḥ kṣatimimāmapi ye viṣahya goptuṃ guṇān kimiti vāñchasi tānmudhaiva /
muktāmaṇervimalarūpatayā nitāntam ete tava svayamapi prakaṭībhavanti //
aṅgulibhaṅgavikalpana- vividhavivādapravṛttapāṇḍityaḥ /
japacapaloṣṭhaḥ sajane dhyānaparo nagararathyāsu //
aṅgulīkisalayāgratarjanaṃ bhrūvibhaṅgakuṭilaṃ ca vīkṣitam /
mekhalābhirasakṛcca bandhanaṃ vañcayan praṇayinīravāpa saḥ //
aṅgulībhiḥ kuraṅgākṣyāḥ śobhate mudrikāvaliḥ /
proteva bāṇaiḥ pañceṣoḥ sūkṣmā lakṣyaparamparā //
aṅgulībhiriva keśasaṃcayaṃ saṃnigṛhya timiraṃ marīcibhiḥ /
kuḍmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī //
aṅgulyaḥ pañcame māse dṛṣṭikukṣau ca ṣaṣṭhame /
saṃcāraḥ saptame māse aṣṭame nayaneṣu ca //
aṅgulyaḥ pallavānyāsan kusumāni nakhārciṣaḥ /
bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī //
aṅgulyagranakhena bāṣyasalilaṃ vikṣipya vikṣipya kiṃ tūṣṇīṃ rodiṣi kopane bahutaraṃ phūtkṛtya rodiṣyasi /
yasyāste piśunopadeśavacanairmāne'tibhūmiṃ gate nirviṇṇo'nunayaṃ prati priyatamo madhyasthatāmeṣyati //
aṅgulyagranirodhatastanutarāṃ dhārāmiyaṃ tanvatī karkayā na paraṃ payo nipuṇikā dātuṃ prapāpālikā /
viśliṣṭāṅgulinā kareṇa daśanāpāḍaṃ śanaiḥ pāntha he niśpandordhvavilocanas tvamapi hā jānāsi pātuṃ payaḥ //
aṅgulyagreṇa yajjaptaṃ yajjaptaṃ merulaṅghane /
vyagracittena yajjaptaṃ trividhaṃ niṣphalaṃ bhavet //
aṅgulyā kaḥ kavāṭaṃ praharati kuṭile mādhavaḥ kiṃ vasanto no cakrī kiṃ kulālo na hi dharaṇidharaḥ kiṃ dvijihvaḥ phaṇīndraḥ /
nāhaṃ ghorāhimardī kimasi khagapatirno hariḥ kiṃ kapīndraḥ ityevaṃ gopakanyāprativacanajitaḥ pātu vaścakrapāṇiḥ //
aṅguṣṭhatarjanībhyāṃ gā ghrāṇe saṃgṛhya nāmayet /
mantreṇānena vaśyāḥ syuḥ paśavo'śvādayastathā //
aṅguṣṭhanakhadambhena pādayoḥ patitaḥ kimu /
vibhāti vaktravijitaḥ śaśī vigatakalmaṣaḥ //
aṅguṣṭhanakhamūle tu tarjanyagraṃ susaṃsthitaṃ /
matsarī sā ca vijñeyā citralakṣyasya vedhane //
aṅguṣṭhākramavakritāṅguliradhaḥ pādārdhanīruddhabhūḥ pārśvādvegakṛto nihatya kaphaṇidvandvena daṃśānmuhuḥ /
nyagjānudvayayantrayantritaghaṭīvaktrāntarālaskhalad dhārādhvānamanoharaṃ sakhi payo gāṃ dogdhi gopālakaḥ //
aṅguṣṭhāgre tu tarjanyā mukhaṃ yatra niveśitaṃ /
kākatuṇḍī ca vijñeyā sūkṣmalakṣyeṣu yojitā //
aṅguṣṭhe padagulphajānujaghane nābhau ca vakṣaḥstane kakṣākaṇṭhakapoladantavasane netrālike mūrdhani /
śuklāśuklavibhāgato mṛgadṛśāmaṅgeṣvanaṅgasthitī- rūrdhvādhogamanena vāmapadagāḥ pakṣadvaye lakṣayet //
aṅguṣṭhodaramātraṃ viśeṣavitprāpya padmarāgamaṇim /
sukhasaṃvāhyamanuttaraṃ arthaṃ kiṃ tena nāpnoti //
aṅgena kenāpi vijetumasyā gaveṣyate kiṃ calapatrapatraṃ /
na cedviśeṣāditaracchadebhyas tasyāstu kampastu kuto bhayena //
aṅgena gātraṃ nayanena vaktraṃ nyāyena rājyaṃ lavaṇena bhojyaṃ /
dharmeṇa hīnaṃ khalu jīvitaṃ ca na rājate candramasā vinā niśā //
aṅge'naṅgajvarahutavahaścakṣuṣi dhyānamudrā kaṇṭhe jīvaḥ karakisalaye dīrghaśāyī kapolaḥ /
aṃse vīṇā kucaparisare candanaṃ vāci maunaṃ tasyāḥ sarvaṃ sthitamiti na tu tvāṃ vinā kvāpi cetaḥ //
aṅgenāṅgaṃ pratanu tanunā gāḍhataptena taptaṃ sāsrepyāsradrutamaviratotkaṇṭhamutkaṇṭhitena /
aṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpaiste viśati vidhinā vairiṇā ruddhamārgaḥ //
aṅgenāṅgamanupraviśya milato hastāvalepādibhiḥ kā vārtā yudhi gandhasindhurapatergandho'pi cetke dvipāḥ /
jetavyo'sti hareḥ sa lāñchanamato vandāmahe tāmabhūd yadgabha śarabhaḥ svayaṃjaya iti śrutvāpi yo nāṅkitaḥ //
aṅgeṣu caturaśratvaṃ samapādau latākarau /
prārambhe sarvanṛtyānām etatsāmānyamucyate //
aṅgeṣu mukhyā dvijamadhyasaṃsthā vāṇānusaṃdhāna parāsi nityaṃ /
adhaṃ sthirapremarasā rasajñe narastutiṃ saṃtyaja karṇavat tvaṃ //
aṅgeṣvābharaṇaṃ karoti bahuśaḥ patre'pi saṃcāriṇi prāptaṃ tvāṃ pariśaṅkate vitanute śayyāṃ ciraṃ dhyāyati /
ityākalpavikalpatalparacanāsaṅkalpalīlāśata- vyāsaktāpi vinā tvayā varatanurnaiṣā niśāṃ neṣyati //
aṅgaiḥ sukumārataraiḥ sā kusumānāṃ śriyaṃ praharati /
vikalayati kusumabāṇo bāṇālībhirmama prāṇān //
aṅgairantarnihitavacanaiḥ sūcitaḥ samyagarthaḥ pādanyāso layamanugatastanmayatvaṃ raseṣu /
śākhāyonirmṛdurabhinayastadvikalpānuvṛttau bhāvo bhāvaṃ nudati viṣayādrāgabandhaḥ sa eva //
aṅghridaṇḍo harerūrdhvam utkṣipto balinigrahe /
vidhiviṣṭarapadmasya nāladaṇḍo mude'stu vaḥ //
acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām /
bhṛśamaratimavāpya tatra cāsyās tava sukhaśītamupaitumaṅkamicchā //
acañcalaṃ mugdhamudañcitaṃ dṛśor anunnataṃ śrīmaduro mṛgīdṛśaḥ /
abhaṅgurākūtavatī gatirbhruvor abaddhalakṣyaṃ kvacidutkamāntaram //
acaturvadano brahmā dvibāhuraparo hariḥ /
abhālalocanaḥ śaṃbhur bhagavān bādarāyaṇaḥ //
acalaṃ caladiva cakṣuḥ prakṛtamapīdaṃ samudyadiva vakṣaḥ /
atadiva tadapi śarīraṃ saṃprati vāmabhruvo jayati //
acalā kamalā kasya kasya mitraṃ mahīpatiḥ /
śarīraṃ ca sthiraṃ kasya kasya vaśyā varāṅganā //
acalā kamalā hi kasya kasya kṣitipālaḥ kila mitramasti loke /
iha vaśyatamā ca kasya veśyā sthiramapyasti ca kasya dehamatra //
acintanīyā vidhivañcaneyaṃ yadambujākṣī sthavirasya bhartuḥ /
svayaṃ samādāya karaṃ nidhāya vakṣojayugme svapiti śvasantī //
acintitāni duḥkhāni yathaivāyānti dehinām /
sukhānyapi tathā manye daivamatrātiricyate //
acintyamatiduḥsahaṃ trividhaduḥkhameno'rjitaṃ caturvidhagatiśritaṃ bhavabhṛtā na kiṃ prāpyate /
śarīramasukhākaraṃ jagati gṛhṇatā muñcatā tanoti na tathāpyayaṃ viratimūrjitāṃ pāpataḥ //
acintyāḥ panthānaḥ kimapi mahatāmandhakaripor yadakṣṇo'bhūt tejastadakṛta kathāśeṣamadanam /
munernetrādatreryadajani punarjyotirahaha pratene tenedaṃ madanamayameva tribhuvanam //
acirāt parātmaniṣṭhā bhavati yatastatkriyeta catureṇa kleśen kāmadamanaṃ dhigekadārañjayantamātmānam //
acirādupakarturācared atha vātmaupayikīmupakriyām /
pṛthuritthamathāṇurastu sā na viśeṣe viduṣāmiha grahaḥ //
acirādhiṣṭhitarājyaḥ śatruḥ prakṛtiṣvarūḍhamūlatvāt /
navasaṃropaṇaśithilas taruriva sukaraḥ samuddhartum //
acireṇa parasya bhūyasoṃ viparītāṃ vigaṇayya cātmanaḥ /
kṣayayuktimupekṣate kṛtī kurute tatpratikāramanyathā //
acireṇa rocate me divasānevaṃ vṛthātivāhayate /
śritakṛṣṇapakṣagataye vayasya kāmyastanīvirahaḥ //
acumbi yā candanabindumaṇḍalī nalīyavaktreṇa sarojatarjinā /
śriyaṃ śritā kācana tārakāsakhī kṛtāśaśāṅkasya tayāṅkavartinī //
acetanā api prāyo maitrīmevānubadhyate /
svavṛddhāt kṣīyate kṣīrāt kṣīrāt prāgeva vāriṇā //
aceṣṭamānamāsīnaṃ śrīḥ kaṃcidupatiṣṭhati /
kaścit karmāṇi kurvan hi na prāpyamadhigacchati //
acodyamānāni yathā puṣpāṇi ca phalāni ca /
svakālaṃ nātivartante tathā karma purākṛtam //
acchaprakāśavati candramasi priye'sminn āhlādakāriṇi sudhāvati pūrṇabimbe /
dhātā vicintya manasākhiladṛṣṭipātaṃ hartuṃ cakāra kimu kajjalabinduyogam //
. . . . . .
acchalaṃ mitrabhāvena satāṃ dārāvalokanam
acchācchacandanarasārdrakarā mṛgākṣyo dhārāgṛhāṇi kusumāni ca kaumudī ca /
mando marut sumanasaḥ śuci harmyapṛṣṭhaṃ grīṣme madaṃ ca madanaṃ ca vivardhayanti //
acchāsu haṃsa iva bālamṛṇālikāsu bhṛṅgo navāsviva madhudrumamañjarīṣu /
ko'vantibharturaparo rasanirbharāsu pṛthvīpatiḥ sukavisūktiṣu baddhabhāvaḥ //
acchidramastu hṛdayaṃ paripūrṇamastu maukharyamastamitamastu gurutvamastu /
kṛṣṇapriye sakhi diśāmi sadāśiṣaste yadvāsare murali me karuṇāṃ karoṣi //
acchinnaṃ nayanāmbu bandhuṣu kṛtaṃ cintā guruṣvarpitā dattaṃ dainyamaśeṣataḥ parijane tāpaḥ sakhīṣvāhitaḥ /
adya śvaḥ paranirvṛtiṃ bhajati sā śvāsaiḥ paraṃ khidyate viśrabdho bhava viprayogajanitaṃ duḥkhaṃ vibhaktaṃ tayā //
acchinnamekhalamalabdhadṛḍhopagūḍham aprāptacumbanamavīkṣitavaktrakānti /
kāntāvimiśravapuṣaḥ kṛtavipralambha- sambhogasakhyamiva pātu vapuḥ smarāreḥ //
acchinnāmṛtabinduvṛṣṭisadṛśīṃ prītiṃ dadatyā dṛśāṃ yātāyā vigalatpayodharabharāddraṣṭavyatāṃ kāmapi /
asyāścandramasastanoriva karasparśāspadatvaṃ gatā naite yanmukulībhavanti sahasā padmāstadevādbhutam //
acchedyo'yamadāhyo'yam akledyo'śoṣya eva ca /
nityaḥ sarvagataḥ sthāṇur acalo'yaṃ sanātanaḥ //
acyutacaraṇataraṅgiṇi śaśiśekharamaulimālatīmāle /
tvayi tanuvitaraṇasamaye haratā deyā na me haritā //
acyutabhaktivaśādiha samabhāvastatprasaṅgena /
sā ramaterabhyudayati ratiriti naivādbhutaṃ kiṃcit //
acyutānantagovindanāmoccāraṇabheṣajāt /
naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmyaham //
ajani pratidinameṣā kardamaśeṣā madaṅgasaṅgena /
pratiniśamapūri pampā dakṣiṇasaṃpātibhiḥ salilaiḥ //
ajani bhagavānasmādvedhāḥ śiraḥsu sudhābhujāṃ kṛtapadamidaṃ caitaddevyāḥ śriyo dhṛtimandiram /
tadiha bhuvanābhogaślāghye saroruhi yacciraṃ śaśadhara tava dveṣārambhaḥ sa eṣa jaḍagrahaḥ //
ajani rajaniranyā candramaḥ kāntivanyā- vipulacapalavīcivyācitā kācideva /
satarugirisaridbhiḥ kiṃ haridbhiḥ sametaṃ dhavalimani dharitrīmaṇḍalaṃ magnametat //
ajani śiśiraśīlaṃ śaivalaṃ sāgare yac cikuramakṛta kāmastanvi te kiṃ na tena /
vahati kuṭilamenaṃ hetunā kena mūrdhnā vadanavidhurayaṃ cet sodaro nādasīyaḥ //
ajanmā puruṣastāvad gatāsustṛṇameva vā /
yāvanneṣubhirādatte viluptamaribhiryaśaḥ //
ajanyakampāḥ śūrā ye nityamapyaparāṅmukhāḥ /
darśayantyaparāgeṇa parebhyaścitrarūpavat //
ajarāmaravat prājño vidyāmarthaṃ ca cintayet /
gṛhīta iva keśeṣu mṛtyunā dharmamācaret //
ajavaccarvaṇaṃ kuryād gajavat snānamācaret /
rājavat praviśedgrāmaṃ coravadgamanaṃ caret //
ajasya gṛhṇato janma nirīhasya hatadviṣaḥ /
svapato jāgarūkasya yāthātmyaṃ veda kastava //
ajasraṃ lasatpadminī vṛndasaṅgaṃ madhūni prakāmaṃ pibantaṃ milindam /
ravirmocayatyabjakārāgṛhebhyo dayālurhi no duṣṭavad doṣadarśī //
ajasrabhūmītaṭakuṭṭanotthitair upāsyamānaṃ caraṇeṣu reṇubhiḥ /
rayaprakarṣādhyayanārthamāgatair janasya cetobhirivāṇimāṅkitaiḥ //
ajasramabhyāsamupeyuṣā samaṃ mudaiva devaḥ kavinā budhena ca /
dadhau paṭīyān samayaṃ nayannayaṃ dineśvaraśrīrudayaṃ dine dine //
ajasramārohasi dūradīrghāṃ saṃkalpasopānatatiṃ tadīyām /
śvāsān sa varṣatyadhikaṃ punaryad dhyānāttava tvanmayatāṃ tadāpya //
ajā iva prajā mohād yo hanyāt pṛthivīpatiḥ /
tasyaikā jāyate tṛptir na dvitīyā kathaṃcana //
ajāgalasthastana uṣṭrapucchaṃ kakṣāntare keśamathāṇḍayugmam /
tvāṃ saṃsṛjan sāyaṇamāyaṇādau brahmāgragaṇyo na babhūva pūjyaḥ //
ajāṅghrinirdattarajaścayāpi kapālinā baddharasāpi kāmam /
tato'pyadhodhaḥ patitāpi nityaṃ gaṅgā kusaṅgāpi punāti lokān //
ajājījambāle rajasi maricānāṃ ca luṭhitāḥ kaṭutvāduṣṇatvājjanitarasanauṣṭhavyatikarāḥ /
anirvāṇotthena prabalataratailāktatanavo mayā sadyo bhṛṣṭāḥ katipayakavayyaḥ kavalitāḥ //
ajātamṛtamūrkhāṇāṃ varamādyau na cāntimaḥ /
sakṛdduḥkhakarāvādyāv antimas tu pade pade //
ajātamṛtamūrkhebhyo mṛtājātau sutau varam /
yatastau svalpaduḥkhāya yāvajjīvaṃ jaḍo dahet //
ajātaromāmatisundarāṅgīṃ śṛṅgāravallīmiva rājakanyām /
bhuktvā drutaṃ kvāpi gato na cet syāḥ syātte tadānarthanipāta eva //
ajādhūliriva trastair mārjanīreṇuvajjanaiḥ /
dīpakhaṭvotthacchāyeva tyajyate nirdhano janaḥ //
ajānatā bhavetkaścid aparādhaḥ kuto yadi kṣantavyameva tasyāhuḥ suparīkṣya parīkṣayā //
ajānatī kāpi vilokanotsukā samīradhūtārdhamapi stanāṃśukam /
kucena tasmai calate'karot puraḥ purāṅganā maṅgalakumbhasaṃbhṛtim //
ajānan māhātmyaṃ patati śalabhas tīvradahane sa mīno'pyajñānād baḍiśayutamaśnātu piśitam /
vijānanto'pyete vayamiha vipajjālajaṭilān na muñcāmaḥ kāmānahaha gahano mohamahimā //
ajāmūtraṃ ca tadviṣṭhā sūkarasya tathaiva viṭ /
budbudaṃ lepato hanyān maṇḍalikṣveḍasaṃbhavam //
ajāyantaitasmādamṛtaśaśilakṣmīprabhṛtayaḥ paritrātāścendrāt kulaśikhariṇaḥ pūrvayamunā /
upetā ityevaṃ tava jalanidhe tīramadhunā vigarjābhiḥ kiṃ naḥ śrutipuṭamaho jarjarayasi //
ajāyuddhamṛṣiśrāddhaṃ prabhāte meghaḍambaraḥ /
dampatyoḥ kalahaścaiva bahvārambhe laghukriyā //
ajārajaḥ khararajas tathā saṃmārjanīrajaḥ /
dīpakhaṭvotthacchāyā ca śakrasyāpi śriyaṃ haret //
ajārajaḥ parvaṇi maithunāni śmaśānadhūmo maṭhabhojanāni /
rajasvalānetranirīkṣaṇāni haranti puṇyāni divā kṛtāni //
ajāvigardabhoṣṭrāṇāṃ mārjāramūṣikasya ca /
rajāṃsyetāni pāpāni sarvataḥ parivarjayet //
ajāśvayormukhaṃ medhyaṃ gāvo medhyāstu pṛṣṭhataḥ /
brāhmaṇāḥ pādato medhyāḥ striyo medhyāśca sarvataḥ //
ajā siṃhaprasādena vane carati nirbhayam /
rāmamāsādya laṅkāyāṃ lebhe rājyaṃ vibhīṣaṇaḥ //
ajitendriyavargasya nācāreṇa bhavet phalam /
kevalaṃ dehakhedāya durbhagasya vibhūṣaṇam //
ajitvā sārṇavāmurvīm aniṣṭvā vividhairmakhaiḥ /
adattvā cārthamarthibhyo bhaveyaṃ pārthivaḥ katham //
ajīyatāvartaśubhaṃyunābhyāṃ dorbhyāṃ mṛṇālaṃ kimu komalābhyām /
niḥ sūtramāste ghanapaṅkamṛtsu mūrtāsu nākīrtiṣu tannimagnam //
ajīrṇaṃ tapasaḥ krodho jñānājīrṇamahaṃkṛtiḥ /
parinindā kriyāṃjīrṇam annājīrṇaṃ viṣūcikā //
ajīrṇe bheṣajaṃ vāri jīrṇe vāri balapradam /
bhojane cāmṛtaṃ vāri bhojanānte viṣāpaham //
ajeyaḥ subhagaḥ saumyaḥ tyāgī bhogī yaśonidhiḥ /
bhavatyabhayadānena ciraṃjīvī nirāmayaḥ //
ajaiḍakāsūkaraviḍviḍaṅga- kiṇvopacāreṇa ca bījapūraḥ /
bhūyośvamūtrāvilavārisiktaḥ phalāni dhatte subahūni śaśvat //
arjitaṃ svena vīryeṇa nānyapāśritya kaṃcana /
phalaśākamapi śreyo bhoktuṃ hyakṛpaṇaṃ gṛhe //
ajñaṃ karmāṇi limpanti tajjñaṃ karma na limpati /
lipyate rasanaivaikā sarpiṣā karavad yathā //
ajñaḥ sukhamārādhyaḥ sukhataramārādhyate viśeṣajñaḥ /
jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati //
ajñatayā premṇā vā cūḍāmaṇimākalayya kācamaṇim /
nṛpatirvaheta śirasā tenāsau nahyanarghyamaṇiḥ //
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati /
nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ //
ajñastāvadahaṃ na mandadhiṣaṇaḥ kartuṃ manohāriṇīś cāṭūktīḥ prabhavāmiyāmibhavato yābhiḥ kṛpāpātratām /
ārtenāśaraṇena kiṃ tu kṛpaṇenākranditaṃ karṇayoḥ kṛtvā satvarame hi dehi caraṇaṃ mūrdhanyadhanyasya me //
ajñātakālocitakarmayogā rogā ivāharniśi paśyamānāḥ jagattraye devamanuṣyanāgāḥ /
prajñādaridrāḥ khalu sarva eva //
ajñātakulaśīlasya vāso deyo na kasyacit /
mārjārasya hi doṣeṇa hato gṛdhro jaradgavaḥ //
ajñātakulaśīle'pi prītiṃ kurvanti vānarāḥ /
ātmārthe ca na rodanti rodanti tvitare janāḥ //
ajñātadeśakālāś capalamukhā paṅgavo'pisa plutayaḥ /
navavihagā iva mugdhā bhakṣyante dhūrtamārjāraiḥ //
ajñātadoṣairdoṣajñair uddūṣyobhayavetanaiḥ /
bhedyāḥ śatrorabhivyaktaśāsanaiḥ sāmavāyikāḥ //
ajñātanāmavarṇeṣv ātmāpi yayārpyate dhanāṃśena /
tasyā api sadbhāvaṃ mṛgayante moghasaṃkalpāḥ //
ajñātapāṇḍityarahasyamudrā ye kāvyamārge dadhate'bhimānam /
te gāruḍīyānanadhītya mantrān hālāhalāsvādanamārabhante //
ajñātabhāvicaurādi doṣairnityavināśinā /
hāsyaikahetunā loke gaṇakasya dhanena kim //
ajñātamahimā vāṇī śivaṃ stautu rasonmadā /
rasātirekādaucityabhaṅgaḥ strīṇāṃ kva labhyate //
ajñātamātṛla lana- maiṇaśiśuṃ kaścidaṅkamāropya /
adyāpi rakṣasi vidho dharmātmā konu bhavadanyaḥ //
ajñātavīvadhāsāratoyasasyo vrajettu yaḥ pararāṣṭraṃ na bhūyaḥ sa svarāṣṭramadhigacchati //
ajñātaśāstrasadbhāvāñ chāstramātraparāyaṇān /
tyajed dūrād bhiṣakpāśān pāśān vaivasvatāniva //
ajñātāḥ puruṣā yasya praviśanti mahīpateḥ /
durgaṃ tasya na saṃdehaḥ praviśanti drutaṃ dviṣaḥ //
ajñātāgamamīlitākṣiyugalaṃ kiṃ tvaṃ mudhā tiṣṭhasi jñātosi prakaṭaprakampapulakairaṅgai sphuṭaṃ mugdhayā /
muñcaināṃ jaḍa kiṃ na paśyasi galadbāṣpāmbudhau tānanāṃ sakhyaivaṃ gadite vimucya rabhasāt kaṇṭhevalagno yuvā //
ajñātenduparābhavaṃ parilasadvyālolanetrāñjanaṃ bhrāntabhrū latamaiṇanābhitilakaṃ śrīkhaṇḍapatrālakam /
bandhūkādharasundaraṃ suramunivyāmohi vākyāmṛtaṃ trailokyādbhutapaṅkajaṃ varatanorāsyaṃ na kasya priyam //
ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam /
śoko dineṣu gacchatsu vardhatāmapayāti kim //
ajñānaṃ khalu kaṣṭaṃ krodhādibhyo'pi sarvapāpebhyaḥ /
arthaṃ hitamahitaṃ vā na vetti yenāvṛto lokaḥ //
ajñānaṃ yatphalaṃ tasya raso'dharmaḥ prakīrtitaḥ /
bhāvodakena saṃvṛddhis tasyāśraddhā ṛtuḥ priya //
ajñānatimirāndhasya jñānañjanaśalākyā /
cakṣurun mīlitaṃ yena tasmai śrīgurave namaḥ //
ajñānaprabhavaṃ hīdaṃ yadduḥkhamupalabhyate /
lobhaprabhavamajñānaṃ vṛddhaṃ bhūyaḥ pravardhate //
ajñānamiha nidānaṃ prāgrūpaṃ jananameva bhavaroge /
pāripākaḥ saṃsaraṇaṃ bhaiṣajyaṃ naiṣṭhikī śāntiḥ //
ajñānavaraṣaṇḍena prasupto naragarddabhaḥ /
kaḥ samarthaḥ prabīddhuṃ taṃ jñānabherīśatairapi //
ajñānavalito bālye madamūḍhaśca yauvane /
vārddhake vihvalāṅgaśca kadā kuśalabhāgjanaḥ //
ajñānājjñānato vāpi jambūryena praropitā /
gṛhe'pi sa vasannityaṃ yatidharmeṇa yujyate //
ajñānāt kurute śrāddhaṃ yo'bhiśravaṇavarjitam /
śrāddhahantā bhavetkartā nirāśāḥ pitaro gatāḥ //
ajñānājjñānato vāpi yadduruktamudāhṛtam /
tat kṣantavyaṃ yuvābhyāṃ me kṛtvā prītiparaṃ manaḥ //
ajñānādyadi vā jñānāt kṛtvā karma vigarhitam /
tasmād vimuktimanvicchan dvitīyaṃ na samācaret //
ajñānādyadi vādhipatyarabhasādasmatparokṣaṃ hṛtā sīteyaṃ pravimucyatāṃ śaṭha marutputrasya haste'dhunā /
no cel lakṣmaṇamuktamārgaṇagaṇacchedocchalacchoṇita- cchatracchannadigantamantakapuraṃ putrairvṛto yāsyasi //
ajñānāndhamabāndhavaṃ kavalitaṃ rakṣobhirakṣābhidhaiḥ kṣiptaṃ mohamahāndhakūpakuhare durhṛdbhirābhyntaraiḥ /
krandantaṃ śaraṇāgataṃ gatadhṛtiṃ sarvāpadāmāspadaṃ mā māṃ muñca maheśa peśaladṛśā satrāsamāśvāsaya //
ajñānānnirayaṃ yāti tathājñānena durgatim /
ajñānāt kleśamāpnoti tathāpatsu nimajjati //
ajñānāmavanībhujāmaharaḥ svarṇābhiṣekotsavāj jñātuḥ śrīyuvaraṅgabhūparasikaślāghaiva saṃmānanā /
sārāsāravivekaśūnyaramaṇīsaṃbhogasāmrājyataḥ sārajñendumukhīvilokakapaṭaścāturyayūnāṃ mude //
ajñānāmavirāmalaukikavacobhājāmamīṣāṃ punar mantroccāraṇa eva paryavasitaṃ maunavrataṃ karmasu /
grāmāyavyayalekhanena nayatāṃ kālānaśeṣānaho pāraṃparyata īdṛśāmiha nṛṇāṃ brāhmaṇyamanyādṛśam //
ajñānena parāṅmukhīṃ paribhavādāśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ śaṭha durnayena nayatā saubhāgyametāṃ daśām /
paśyaitaddayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalairveṇīpadairaṅkitam //
ajñānenāpihite vijñāne karma kiṃ kurute /
vikale cakṣuṣi tamasā vyādāya mukhaṃ kimīkṣeta //
ajñānenāvṛto loko mātsaryānna prakāśate /
lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati //
ajñānenāvṛto loko lobhena ca vaśīkṛtaḥ /
saṅgana bahubhirnaṣṭas tena svargaṃ na gacchati //
ajñānaikahato bālye yauvane gṛhatatparaḥ /
vārdhake'patyacintārtaḥ karmabhirbadhyate punaḥ //
ajñānopahato bālye yauvane madanāhataḥ /
śeṣe kalatracintārtaḥ kiṃ karotu kadā janaḥ //
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati //
nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ //
ajñāstaranti pāraṃ vijñā vijñāya drāṅnimajjanti /
kathaya kalāvati keyaṃ tava nayanataraṅgiṇīrītiḥ //
ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ /
dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ //
ajñeṣvajño guṇiṣu guṇavān paṇḍite paṇḍito'sau dīne dīnaḥ sukhini sukhavān bhogino bhogibhāvaḥ /
jñātā jñāturyuvatiṣu yuvā vāgmināṃ tattvavettā dhanyaḥ so'yaṃ bhavati bhuvana yo'vadhūte'vadhūtaḥ //
ajño jantuśca nīco'yam ātmanaḥ sukhaduḥkhayoḥ /
īśvaraprerito gacchet svargaṃ vā śvabhrameva vā //
ajño na vitaratyarthān punardāridriyaśaṅkayā /
prājño'pi vitaratyarthān punardāridriyaśaṅkayā //
ajño'pi tajjñatāmeti śanaiḥ śailo'pi cūrṇyate /
bāṇo'pyeti mahālakṣyaṃ paśyābhyāsavijṛmbhitam //
ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
ajñaṃ hi bāla ityāhuḥ pitetyeva tu mantradam //
ajño vā yadi vā viparyayagate jñāne'tha saṃdehabhṛd dṛṣṭādṛṣṭavirodhi karma kurute yastasya goptā guruḥ /
niḥ saṃdehaviparyaye sati punarjñāne viruddhakriyaṃ rājā cet puruṣaṃ na śāsti tadayaṃ prāptaḥ prajāviplavaḥ //
añcati rajanirudañcati timiramidaṃ cañcati mahobhūḥ /
uktaṃ na tyaja yuktaṃ viracaya raktaṃ manastasmin//
añcalāntaritagurjarāṅganā- kuṅkmāruṇakucaprabhādharam /
kokarāgapaṭalairnu rañjitaṃ bhānumantamudayantamāśraye //
añjanamustośīraiḥ sanāgakośātakāmalakacūrṇaiḥ /
katakaphalasamāyuktaiḥ kūpe yogaḥ pradātavyaḥ //
añjanamiṣataḥ strīṇāṃ dṛśorviṣaṃ śaśvadāvasati /
kathamanyathā tadīṣat pāte'pi hatā yuvānaḥ syuḥ //
añjanasya kṣayaṃ dṛṣṭvā valmīkasya ca saṃcayam /
avandhyaṃ divasaṃ kuryād dānādhyayanakarmabhiḥ //
añjaliṃ śapathaṃ sāntvaṃ praṇamya śirasā vadet /
aśruprapātanaṃ caiva kartavyaṃ bhūtimicchatā //
añjaliṃ śapathaṃ sāntvaṃ śirasā pādavandanam /
āśākaraṇamityekaṃ kartavyaṃ bhūtimicchatā //
añjalirakāri lokair mlānimanāptaiva rañjitā jagatī /
saṃdhyāyā iva vasatiḥ svalpāpi sakhe sukhāyaiva //
añjalisthāni puṣpāṇi vāsayanti karadvayam /
aho sumanasāṃ vṛttir vāmadakṣiṇayoḥ samā //
añjalau jalamadhīralocanā locanapratiśarīraśāritam /
āttamāttamapi kāntamukṣituṃ kātarā śapharaśaṅkinī jahau //
aṭatā dhātrīmakhilām idamāścaryaṃ mayā dṛṣṭam /
dhanado'pi nayananandana pariharasi yadugrasaṃparkam //
aṭatkaṭakaghoṭakaprakaṭacāpaṭaṅkāravac caṭaccaṭaditi sphuṭaṃ sphuṭati medinī karparam /
nijāmadharaṇīpatau valati kautukāḍambarād idaṃ bhuvanamaṇḍalaṃ daradarīdarīdaryaho //
aṭanena mahāraṇye supanthā jāyate śanaiḥ /
vedābhyāsāt tathā jñānaṃ śanaiḥ parvatalaṅghanam //
aṭa vā vikaṭaḥ patatranādaiḥ kaṭuvācaṃ raṭa vāthavā divāndha /
paruṣaṃ paripaśya saṃyataṃ tat paramaṃ naḥ puramāgato na cet tvam //
aṭavī kīdṛśī prāyo durgamā bhavati priye /
priyasya kīdṛśī kāntā tanoti suratotsavam //
aṭavyā drumapuṣpāṇi dūrasthā api bāndhavāḥ /
kāntā cālekhyarūpā ca te kāle na pratiṣṭhitāḥ //
aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ /
keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye //
aṇimā mahimā caiva laghimā garimā tathā /
prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ //
aṇukaṃ surataṃ nāma daṃpatyoḥ pārśvasaṃsthayoḥ /
jāyante nibiḍāśleṣāḥ samībhūtaśarīrayoḥ //
aṇunāpi praviśyāriṃ chidreṇa balavattaram /
niḥśeṣaṃ majjayedrāṣṭraṃ yānapātramivodakam //
aṇu dhanamapi na tyājyaṃ mama bhavatā jñāpite satyam /
vittaṃ jīvitamagryaṃ jīvitahānirdhanatyāgaḥ //
aṇupūrvaṃ bṛhat paścād bhavatyāryeṣu saṃgatam /
viparītamanāryeṣu yathecchasi tathā kuru //
aṇubhyaśca mahadbhyaśca śāstrebhyaḥ kuśalo naraḥ /
sarvatḥ sāramādadyāt puṣpebhya iva ṣaṭpadaḥ //
aṇumātraṃ yathā śalyaṃ śarīre duḥkhadāyakam /
tathātisū . . saṃyuktaṃ manaḥ saṃsāradāyakam //
aṇurapi nanu naiva kroḍabhūṣāsya kācit paribhajasi yadetattadvibhūtistathaiva /
iha sarasi manojñe saṃtataṃ pātumambhaḥ śramaparibhavamagnāḥ ke na magnāḥ karīndrāḥ //
aṇurapi maṇiḥ prāṇatrāṇakṣamo viṣabhakṣiṇāṃ śiśurapi ruṣā siṃhīsūnuḥ samāhvayate gajān /
tanurapi taruskandhodbhūto dahatyanalo vanaṃ prakṛtimahatāṃ jātyaṃ tejo na mūrtimapekṣate //
aṇurapyasatāṃ saṅgaḥ sadguṇaṃ hanti vistṛtam /
guṇarupāntaraṃ yāti takrayogādyathā payaḥ //
aṇurapyupahanti vigrahaḥ prabhumantaḥ prakṛtiprakopajaḥ /
akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo'nalaḥ //
aṇoraṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām /
tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamātmanaḥ //
aṇoraṇīyān mahato mahīyān madhyo nitambaśca mama priyāyāḥ /
yajñopavītaṃ paramaṃ pavitraṃ kiṃcāṅgarāgāruṇitaṃ priyāyāḥ //
aṇoraṇīyān mahato mahīyān yoge viyoge divaso'ṅganāyāḥ /
yajñopavītaṃ paramaṃ pavitraṃ spṛṣṭvā sakhe satyamidaṃ bravīmi //
aṇḍaṃ kaṇḍūyamānena yat sukhaṃ tava bhūpate /
khurjanānantaraṃ duḥkhaṃ bhūyāttu tava vairiṇām //
aṇḍajāḥ puṇḍarīkeṣu samudreṣu janārdanāḥ /
nīlakaṇṭhāśca śaileṣu nivasantu na tena te //
aṇḍābhyāṃ lomaśābhyāṃ tu jātāṇḍo na hitaḥ smṛtaḥ /
bharamābhāvaktrapucchaṃ ca kṛṣṇanīlaṃ parityajet /
nindyaḥ kevalakṛṣṇastu sarvaśvetastu pūjitaḥ //
aṇvapi guṇāya mahatāṃ mahadapi doṣāya doṣiṇāṃ sukṛtam /
tṛṇamapi dugdhāya gavāṃ dugdhamapi viṣāya sarpāṇām //
ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ /
siddhe'nyathā'rthe na yateta bhūyaḥ pariśramaṃ tatra samīkṣamāṇaḥ //
ataḥ paraṃ pravakṣyāmi khaḍgalakṣaṇamuttamam /
pradhānadehasaṃbhūtair daityāsthibhirariṃdam //
ataḥ paraṃ pravakṣyāmi śarāṇāṃ lakṣaṇāṃ śubham /
sthūlaṃ na cātisūkṣmaṃ ca na pakvaṃ na kubhūmijam /
hīnagranthividīrṇaṃ ca varjayedīdṛśaṃ śaram //
ataḥ paramagamyo'yaṃ panthā viśramyatāmiti /
pratyakṣiyugalaṃ tasyāḥ karṇau vaktumivāgatau //
ataḥ praśaste nakṣatre śubhe vāre śuciṣmatā /
auṣadhaṃ vidhivadgrāhyaṃ smṛtvā devīṃ ca suprabhām //
mantraḥ -- oṃ suprabhāyai namaḥ //
ataḥ saṃdehadolāyāṃ ropaṇīyaṃ na mānasam /
granthe'smiṃścāpacaturair cīracintāmaṇau kvacit //
ataḥ samīkṣya kartavyaṃ viśeṣāt saṃgataṃ rahaḥ /
ajñātahṛdayeṣvevaṃ vairībhavati sauhṛdam //
ataḥ susthitacittena prasthātavyaṃ śubhe dine /
smṛtvā kṣemaṃkarīṃ devīṃ paśyatā śakunāñśubhān //
ata āhartumicchāmi pārvatīmātmajanmane /
utpattaye havirbhoṃktur yajamāna ivāraṇim //
ata eva hi necchanti sādhavaḥ satsamāgamam /
yadviyogāsilūnasya manaso nāsti bheṣajam //
ataṭasthasvāduphala- grahaṇavyavasāyaniścayo yeṣām /
te śokakleśarujāṃ kevalamupayānti pātratāṃ mandāḥ //
atattvajño'si bālaśca dustoṣo'pūraṇo'nalaḥ /
naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham //
atathyānyapi tathyāni darśayanti hi peśalāḥ /
same nimnonnatānīva citrakarmavido janāḥ //
atathyāstathyasaṃkāśās tathyāścātathyadarśanāḥ /
dṛśyante vividhā bhāvās tasmādyuktaṃ parīkṣaṇam //
atathyenocyamānasya kaḥ kopo yanna tattathā /
tathyenāpi hi kaḥ kopo yadanukte'pi mattathā //
atanujvarapīḍitāsi bāle tava saukhyāya mato mamopavāsaḥ /
rasamarpaya vaidyanātha nāhaṃ bhavadāveditalaṅghane samarthā //
atanunā navamambudamāmbudaṃ sutanurastramudastamavekṣya sā /
ucitamāyataniḥśvasitacchalāc chvasanaśastramamuñcadamuṃ prati //
atantrī vāgvīṇā stanayugalamagrīvakalasā- vanabjaṃ dṛṅnīlotpaladalamapatrorukadalī /
akāṇḍā dorvallī vadanamalakalaṅkaḥ śaśadharas tadasyāstāruṇyaṃ bhuvanaviparītaṃ ghaṭayati //
atandracandrābharaṇā samuddīpitamanmathā /
tārakātaralā śyāmā sānandaṃ na karoti kam //
atandritacamūpatiprahitahastamasvīkṛta- praṇītamaṇipādukaṃ kimiti vismitāntaḥpuram /
avāhanapariṣkriyaṃ patagarājamārohataḥ karipravarabṛṃhite bhagavatastvarāyai namaḥ //
atasīkusumopameyakāntir yamunālakukadambamūlavartī /
navagopavadhūvinodaśālī vanamālī vitanotu maṅgalāni //
atasīpuṣpasaṃkāśaṃ khaṃ vīkṣya jaladāgame /
ye viyoge'pi jīvanti na teṣāṃ vidyate bhayam //
ataskarakaragrāhyam arājājñāvaśaṃvadam /
adāyādavibhāgārhaṃ dhanamārjayatasthiram //
atastu viparītasya nṛpaterajitātmanaḥ /
saṃkṣipyate yaśo loke ghṛtabindurivāmbhasi //
atastvaṣṭāṅgayā buddhyā nṛpatirnītiśāstravit /
samarthaḥ pṛthivīṃ kṛtsnām api jetuṃ vicakṣaṇaḥ //
atāḍayat pallavapāṇinaikāṃ puṣpoccaye rājavadhūmaśokaḥ /
tacchedahetoralipaṅki bhaṅgyā vyākṛṣyate vāsilatā smareṇa //
atikaluṣamāśunaśvaram āpātasphuraṇamanabhilāṣakaram /
api hṛṣyanti janāḥ katham avalambya jñānakhadyotam //
atikupitamanaske kopaniṣpattihetuṃ vidadhati sati śatrau vikriyāṃ citrarūpām /
vadati vacanamuccairduḥśravaṃ karkaśādi kaluṣavikalatā yā tāṃ kṣamāṃ varṇayanti //
atikupitā api sujanā yogena mṛdūbhavanti na tu nīcāḥ /
hemnaḥ kaṭhinasyāpi dravaṇopāyo'sti na tṛṇānām //
atikṛṣṇeṣvatigaureṣv atipīneṣvatikṛśeṣu manujeṣu /
atidīrgheṣvatilaghuṣu prāyeṇa na vidyate'patyam //
atikramyāpāṅgaṃ śravaṇapathaparyantagamana- prayāsenevākṣṇostaralataratāraṃ gamitayoḥ /
idānīṃ rādhāyāḥ priyatamasamāyātasamaye papātasve dāmbuprasara iva harṣāśrunikaraḥ //
atikrāntaṃ tu yaḥ kāryaṃ paścāccintayate naraḥ /
taccāsya na bhavet kāryaṃ cintayā tu vinaśyati //
atikrāntaḥ kālaḥ sucaritaśatāmodasubhago gatāḥ śuklā dharmā navanalinasūtrāṃśutanutām /
parimlānaḥ prāyo budhajanakathāsāranipuṇo nirānandaṃ jātaṃ jagadidamatītotsavamiva //
atikrāntaḥ kālo laṭabhalalanābhogasubhago bhramantaḥ śrāntāḥ smaḥ suciramiha saṃ sārasaraṇau /
idānīṃ svaḥ sindhostaṭabhuvi samākrandanagiraḥ sutāraiḥ phūtkāraiḥ śiva śiva śiveti pratanumaḥ //
atikrāntamatikrāntam anāgatamanāgatam /
vartamānasukhabhrāntir navā bhogidaridrayoḥ //
atikleśena yad dravyam atilobhena yatsukham /
parapīḍā ca yā vṛttir naiva sādhuṣu vidyate //
atikleśena ye'rthāḥ syur dharmasyātikrameṇa ca /
arervā praṇipātena mā sma teṣu manaḥ kṛthāḥ //
atikleśe manaḥsthairyaṃ krameṇa sahanaṃ tathā /
jayalābhāya hetū dvau sainyānāmadhikau viduḥ //
atigambhīramanāvilam akṣobhyamadṛṣṭapāramavilaṅghyam /
aviralataraṅgasaṃkulam ekṣiṣi vijñānasāgaraṃ mahatām //
atigambhīre bhūpe kūpa iva janasya duḥkhatārasya /
dadhati samīhitasiddhiṃ guṇavantaḥ pārthivā ghaṭakāḥ //
aticapalakalatraṃ prātiveśmāticaura- stanayagatimāṃdhaṃ (?) bālaraṇḍā tanūjā /
atiśaṭhamatha maitrī (?) vaśyatā sarvajanto ripubhayatanurogau cāṣṭaduḥkhaṃ narāṇām //
aticārucandrarociḥ kurvan kusumeṣukeliketanatām /
surabhiḥ kadānuyāsyati samukularucirastanīhāraḥ //
aticirādanuṣaṅgavataḥ kaṇā- navanijān yadi hema jihāsasi /
paṭupuṭajvalanajvaravedanā tava bhavatyapayāti ca gauravam //
atijīrṇamapakvaṃ ca jñātidhṛṣṭaṃ tathaiva ca /
dagdhaṃ chidraṃ na kartavyaṃ bāhyābhyantarahastakam //
atijīvati vittena sukhaṃ jīvati vidyayā /
kiṃcijjīvati śilpena ṛte karma na jīvati //
atitāmaso'jagandhiḥ kākaravo hrasvakūrcakaḥ pāpaḥ /
bhīruḥ kudhīḥ piśāco rāsabhaliṅgastu vijñeyaḥ //
atitṛṣṇā na kartavyā tṛṣṇāṃ naiva parityajet /
atitṛṣṇābhibhūtasya śikhā bhavati mastake /
atitejasvyapi rājā pānāsakto na sādhayatyarthān /
tṛṇamapi dagdhuṃ śakto na vāḍavāgniḥ pibannaniśam //
atithiṃ nāma kākutsthāt putraṃ prāpa kumudvatī /
paścimādyāminīyāmāt prasādamiva cetanā //
. . . . . .
atithiḥ kila pūjārhaḥ prākṛto'pi vijānatā //
atithiḥ dvāri tiṣṭheta āpo gṛhṇāti yo naraḥ /
āpośanaṃ surāpānam annaṃ gomāṃsabhakṣaṇam //
atithiḥ pūjito yasya gṛhasthasya tu gacchati /
nānyastasmāt paro dharma iti prāhurmanīṣiṇaḥ //
atithiḥ pūjito yasya dhyāyate manasā śabham /
na tat kratuśatenāpi tulyamāhurmanīṣiṇaḥ //
atithitvena varṇānāṃ deyaṃ śakyānupūrvaśaḥ /
apraṇodyo'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ //
atithirbālakaḥ patnī jananī janakastathā /
pañcaite gṛhiṇaḥ poṣyā itare ca svaśaktitaḥ //
atithirbālakaścaiva rājā bhāryā tathaiva ca /
asti nāsti na jānanti dehi dehi punaḥ punaḥ //
atithirbālakaścaīva strījano nṛpatistathā /
ete vittaṃ na jānanti jāmātā caiva pañcamaḥ //
atithiryasya bhagnāśo gṛhātpratinivartate /
sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati //
atithiścāpavādī ca dvāvetau mama bāndhavau /
apavādī haret pāpam atithiḥ svargasaṃkramaḥ //
atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca /
sāmānyaṃ bhojanaṃ sadbhir gṛhasthasya praśasyate //
atithīnāṃ na satkāro na ca sajjanasaṃgamaḥ /
na yatra svātmavarṇāsthā sā gṛhāśramavañcanā //
atidarpe hatā laṅkā atimāne ca kauravāḥ /
atidāne balirbaddhaḥ sarvamatyantagarhitam //
atidākṣiṇyayuktānāṃ śaṅkitānāṃ pade pade /
parāpavādibhīrūṇāṃ na bhavanti vibhūtayaḥ //
atidānāddhataḥ karṇastv atilobhāt suyodhanaḥ /
atikāmāddaśagrīvastv ati sarvatra varjayet //
atidānādbalirbaddho naṣṭo mānāt suyodhanaḥ /
vinaṣṭo rāvaṇo lau lyād ati sarvatra varjayet //
atidānādbalirbaddho hyatimānāt suyodhanaḥ /
atikāmāddaśagrīvo hyati sarvatra garhitaḥ //
atidāne balirbaddho atimāne ca kauravāḥ /
atirūpe hṛtā sītā sarvamatyantagarhitam //
atidīrghajīvidoṣād vyāsena yaśo'pahāritaṃ hanta /
kairnocyeta guṇāḍhyaḥ sa eva janmāntarāpannaḥ //
atidūrapathaśrāntāś chāyāṃ yānti ca śītalām /
śitalāśca punaryānti kā kasya paridevanā //
ati dharmād balaṃ manye balād dharmaḥ pravartate /
bale pratiṣṭhito dharmo dharṇyāmiva jaṅgamam //
atinīcāni vākyāni dṛṣṭimātrātinindakaḥ /
kṣudrasaṃvādabhāṣī yo hyevaṃ duṣṭaḥ śaṭho janaḥ //
atipakvakapitthena liptapātre suyāmitam /
dugdhamastuvihīnaṃ syāc candrabimbopamaṃ dadhi //
atipaṭalairanuyātāṃ sahṛdayahṛdayajvaraṃ vilumpantīm /
mṛgamadaparimalalaharīṃ samīra pāmarapure kirasi //
atiparamādbhutaveṣā kāpyeṣā jayati sṛṣṭirātmabhuvaḥ /
tat kiṃ na vāñchitaṃ syād asyā yadi vidhuravīkṣaṇaḥ pātā //
atiparigṛhītamaunā varjitamālyānulepanasnānā /
dūrotsāritalajjā nirgranthagrantharacaneva //
atiparicayādavajñā bhavati viśiṣṭe'pi vastuni prāyaḥ /
lokaḥ prayāgavāsī kūpe snānaṃ samācarati //
atiparicayādavajñā saṃtatagamanādanādaro bhavati /
malaye bhillapurandhrī candanatarumindhanaṃ kurute //
atiparicayādavajñety etad vākyaṃ mṛṣaiva tadbhāti /
atiparicite'pyanādau saṃsāre'smin na jāyate'vajñā //
atipātitakālasādhanā svaśarīrendriyavargatāpanī /
janavanna bhavantamakṣamā nayasiddherapanetumarhati //
atipītāṃ tamorājīṃ tanīyān soḍhumakṣamaḥ /
vamatīva śanaireṣa pradīpaḥ kajjalacchalāt //
atipūjitatāreyaṃ dṛṣṭiḥ śrutilaṅghanakṣamā sutanu /
jinasiddhāntasthitiriva savāsanā kaṃ na mohayati //
atipelavamatiparimita- varṇaṃ laghutaramudāharati śaṭhaḥ /
paramārthataḥ sa hṛdayaṃ vahati punaḥ kālakūṭaghaṭitamiva //
atipracaṇḍāṃ bahupākapākinīṃ vivādaśīlāṃ svayameva taskarīm /
akrośabījāṃ paraveśmagāminīṃ tyajeta bhāryāṃ daśaputrasūrapi //
atipracaṇḍā bahuduḥkhabhāginī vivādaśīlā paragehagāminī /
bhartuḥ svayaṃ nindati yā ca taskarī tyajet svabhāryāṃ daśaputraputriṇīm //
atiprauḍhā rātrirbahalaśikhadīpaḥ prabhavati priyaḥ premārabdhasmaravidhirasajñaḥ paramasau /
sakhi svairaṃ svairaṃ suratamakarodvrīḍitavapur yataḥ paryaṅko'yaṃ ripuriva kaḍatkāramukharaḥ //
atibalināmapi malinā- śayena balikarṇaputrāṇām /
viśvāsopanatānāṃ vāsoputreṇa jīvitaṃ jahre //
atibahutaralajjāśṛṅkhalābaddhapādo madananṛpativāho yauvanonmattahastī /
prakaṭitakucakumbho lomarājīkareṇa pibati sarasi nābhīmaṇḍalākhye payāṃsi //
atibhīrumatiklībaṃ dīrghasūtraṃ pramādinam /
vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ prajāḥ //
atimandacandanamahīdharavātaṃ stabakābhirāmalatikātarujātam /
api tāpasānupavanaṃ madanārtān madamañjuguñjadalipuñjamakārṣīt //
atimaline kartavye bhavati khalānāmatīva nipuṇā dhīḥ /
timire hi kauśikānāṃ rūpaṃ pratipadyate dṛṣṭiḥ //
atimātrabhāsuratvaṃ puṣyati bhānuḥ parigrahādahnaḥ /
adhigacchati mahimānaṃ candro'pi niśāparigṛhītaḥ //
atimānaḥ śriyaṃ hanti puruṣasyālpamedhasaḥ /
garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ //
atimāninamagrāhyam ātmasaṃbhāvitaṃ naram /
krodhanaṃ vyasane hanti svajano'pi narādhipam //
atimṛdu navanītāccandrakāccātiramyaṃ bahulalitasudhāyāḥ svādataḥ sadrasāḍhyam /
sakalalalitabhogāgārabhāgyaikayogyaṃ parilasati haviṣyaṃ kasya gallacchalena //
atiyatnagṛhīto'pi khalaḥ khalakhalāyate /
śirasā dhāryamāṇo'pi toyasyārdhaghaṭo yathā //
atiramaṇīye kāvye piśuno'nveṣayati dūśaṇānyeva /
atiramaṇīye vapuṣi vraṇameva hi makṣikānikaraḥ //
atirāgād daśagrīvo hyatilobhāt suyodhanaḥ /
atidānād dhataḥ karṇo hyatiḥ sarvatra garhitaḥ //
atiricyate sujanmā kaścijjanakānnijena caritena /
kumbhaḥ parimitamambhaḥ pibati papau kumbhasaṃbhavo'mbhodhim //
atiruciraṅgajakṛttyā kṣobhitadakṣaṃ bhavantameva bhaje /
yasmin prasādasumukhe sadyo vāmāpi bhavati mama tuṣṭyai //
atirupavatī sītā atigarvī ca rāvaṇaḥ /
atīva balavān rāmo laṅkāyena kṣayaṃ gatā //
atirūpād dhṛtā sītā atigarveṇa rāvaṇaḥ /
atidānād balirbaddho hyati sarvatra garhitam //
atirūpeṇa vai sītā atigarveṇa rāvanaḥ /
atidānaṃ balirdattvā ati sarvatra varjayet //
atilobho na kartavyaḥ kartavyastu pramāṇataḥ /
atilobhajadoṣeṇa jambuko nidhanaṃ gataḥ //
atilobho na kartavyo lobhaṃ naiva parityajet /
atilobhābhibhūtasya cakraṃ bhramati mastake //
atilohitakaracaraṇaṃ mañjulagorocanātilakam /
haṭhaparivartitaśakaṭaṃ muraripumuttānaśāyinaṃ vande //
atilaulyaprasaktānāṃ vipattinairva dūrataḥ /
jīvaṃ naśyati lobhena mīnasyāmiṣadarśane //
ativādāṃstitikṣeta nābhimanyetkathaṃcana /
krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet //
ativādāṃstitikṣeta nāvamanyeta kaṃcana /
na cemaṃ dehamāśritya vairaṃ kurvīta kenacit //
ativādo'timānaśca tathātyāgo narādhipa /
krodhaścātivivitsā ca mitradrohaśca tānī ṣaṭ //
eta evāsayastīkṣṇāḥ kṛntantyāyūṃṣi dehinām /
etāni mānavān ghnanti na mṛtyurbhadramastu te //
ativāhitamatigahanaṃ vināpavādena yauvanaṃ yena /
doṣanidhāne janmani kiṃ na prāptaṃ phalaṃ tena //
ativitatagaganasaraṇi- prasaraṇaparimuktaviśramānandaḥ /
marudullāsitasaurabha- kamalākarahāsakṛdravirjayati //
ativipulaṃ kucayugalaṃ rahasi karairāmṛśan muhurlakṣmyāḥ /
tadapahṛtaṃ nijahṛdayaṃ jayati hararmṛgayamāṇa iva //
ativiśadānantapada- pravṛttadṛṣṭirna madhuravīkṣaṇataḥ /
tṛpyatyañcitakāmaḥ prātastanakamalamukulavīkṣaṇataḥ //
ativṛṣṭiranāvṛṣṭiḥ śalabhāḥ mūṣaKāḥ śukāḥ /
asatkaraśca daṇḍaśca paracakrāṇi taskarāḥ //
rājānīkapriyotsargo marakavyādhipīḍanam /
paśūnāṃ maraṇaṃ rogo rāṣṭravyasanamucyate //
ativyayo'napekṣā ca tathārjanamadharmataḥ /
moṣaṇaṃ dūrasaṃsthānāṃ koṣavyasanamucyate //
atiśayitakadambo'yaṃ modakadambānilo vahati /
viyadambudameduritaṃ me duritaṃ paśya nāgato dayitaḥ //
atiśaravyayatā madanena tāṃ nikhilapuṣpamayasvaśaravyayāt /
sphuṭamakāri phalānyapi muñcatā tadurasi stanatālayugārpaṇam //
atiśaucamaśaucaṃ vā atinindā atistutiḥ /
atyācāramanācāraṃ ṣaḍvidhaṃ mūrkhalakṣaṇam //
atiślathālambipayodhareyaṃ śubhrībhavatkāśavikāsikeśā /
atītalāvaṇyajalapravāhā prāvṛṭ jarāṃ prāpa śaracchalena //
atisaṃcayalubdhānāṃ vittamanyasya kāraṇam /
anyaiḥ saṃcīyate yatnād anyaiśca madhu pīyate //
atisaṃpadamāpannair bhetavyaṃ patanādbhūyaḥ /
atyuccaśikharā meroḥ śakravajreṇa pātitāḥ //
atisajjanadurgatiḥ khalapaṅktisamunnatiḥ /
yuvatistanavicyutiriti kiṃ vidhinirmitiḥ //
atisatkṛtā api śaṭhāḥ sahabhuvamujjhanti jātu na prakṛtim /
śirasā maheśvareṇā- 'pi nanu dhṛto vakra eva śaśī //
atisāhasamatiduṣkaram atyāścaryaṃ ca dānamarthānām /
yo'pi dadāti śarīraṃ na dadāti sa vittaleśamapi //
atisāhasikaṃ śūrā mantriṇastaṃ nirūpakam /
vinītaṃ guravo jajñur dhūrtamantaḥpurāṅganāḥ //
atiharitapatraparikara- saṃpannaspandanaikaviṭapasya /
ghanavāsanairmayūkhaiḥ kusumbhakusumāyate taraṇiḥ //
atītalābhasya surakṣaṇārthaṃ bhaviṣyalābhasya ca saṃgamārtham /
āpatprapannasya ca mokṣaṇārthaṃ yanmantryate'sau paramo hi mantraḥ //
atītānāgatānarthān viprakṛṣṭatirohitān /
vijānāti yadā yogī tadā saṃviditi smṛtā //
atītānāgatā bhāvā ye ca vartanti sāṃpratam /
tān kālanirmitān buddhvā na saṃjñāṃ hātumarhasi //
atītā śītārtiḥ prasarati śanairuṣmakaṇikā dināni sphāyante ravirapi rathaṃ mantharayati /
himānīnirmuktaḥ sphurati nitarāṃ śītakiraṇaḥ śarāṇāṃ vyāpāraḥ kusumadhanuṣo na vyavahitaḥ //
atītya bandhūnavalaṅghya mitrāṇy ācāryamāgacchati śiṣyadoṣaḥ /
bālaṃ hyapatyaṃ gurave pradātur naivāparādho'sti piturna mātuḥ //
atīndriyāyāṃ paralokavṛttāv ihaiva tīvrāśubhapākaśaṃsī /
dṛṣyeta nāśo yadi nāma nāśu na kaḥ kukṛtyena yateta bhūtyai //
atīva karkaśāḥ stabdhā hiṃsrajantubhirāvṛtāḥ /
durāsadāśca viṣamā īśvarāḥ parvatā iva //
atīva khalu te kāntā vasudhā vasudhādhipa /
gatāsurapi yāṃ gātrair māṃ vihāya niṣevase //
atīva balahīnaṃ hi laṅghanaṃ naiva kārayet /
ye guṇā laṅghane proktās te guṇā laghubhojane //
atīva saukhyaśubhadā yāmyā niśi bhavecchivā /
pūrvasyāṃ tatpurādhyakṣam anyaṃ kuryādaharmukhe //
atulitabaladhāmaṃ svarṇaśailābhadehaṃ danujavanakṛśānuṃ jñānināmagragaṇyam /
sakalaguṇanidhānaṃ vānarāṇāmadhīśaṃ raghupativaradūtaṃ vātajātaṃ namāmi //
atuṣṭaṃ sveṣu dāreṣu capalaṃ capalendriyam /
nayanti nikṛtiprajñaṃ paradārāḥ parābhavam //
atuṣṭidānaṃ kṛtapūrvanāśanam amānanaṃ duścaritānukīrtanam /
kathāprasaṅgena ca nāmavismṛtir viraktabhāvasya janasya lakṣaṇam //
atuhinarucināsau kevalaṃ nodayādriḥ kṣaṇamuparigatena kṣmābhṛtaḥ sarva eva /
navakaranikareṇa spaṣṭabandhūkasūna- stabakaracitamete śekharaṃ bibhratīva //
atṛṇe patito vahniḥ svayamevopaśāmyati /
akṣamāvān paraṃ doṣair ātmānaṃ caiva yojayet //
atṛṇe satṛṇā yasmin satṛṇe tṛṇavarjitā mahī yatra /
tasmiñśirā pradiṣṭā vaktavyaṃ vā dhanaṃ tatra //
atogarīyaḥ kiṃ nusyād aśarma narakeṣvapi /
yat priyasya priyaṃ kartum adhamena na śakyate //
ato nijabalonmānaṃ cāpaṃ syācchubhakārakam /
devānāmuttamaṃ cāpaṃ tato nyūnaṃ ca mānavam //
ato'rthaṃ paṭhyate śāstraṃ kīrtirlokeṣu jāyate /
kīrtimān pūjyate loke paratreha ca mānavaḥ //
ato hāsyataraṃ loke kiṃcidanyanna vidyate /
yatra durjana ityāha durjanaḥ sajjanaṃ svayam //
attuṃ vāñchati śāṃbhavo gaṇapaterākhuṃ kṣudhārttaḥ phaṇī taṃ ca krauñcaripoḥ śikhī girisutāsiṃho'pi nāgānanam /
itthaṃ yatra parigrahasya ghaṭanā śaṃbhorapi syādgṛhe tatrānyasya kathaṃ na bhāvi jagatastasmāt svarūpaṃ hi tat //
atyacchaṃ sitamaṃśukaṃ śuci madhu svāmodamacchaṃ rajaḥ kārpuraṃ vidhṛtārdracandanakucadvandvāḥ kuraṅgīdṛśaḥ /
dhārāveśma sapāṭalaṃ vicakilasragdāma candratviṣo dhātaḥ sṛṣṭiriyaṃ vṛthaiva tava na grīṣmo'bhaviṣyadyadi //
atyadbhutamimaṃ manye svabhāvamamanasvinaḥ /
yadupakriyamāṇo'pi prīyate na vilīyate //
atyantaṃ kurutāṃ rasāyanavidhiṃ vākyaṃ priyaṃ jalpatu vārdheḥ pāramiyartu gacchatu nabho devādrimārohatu /
pātālaṃ viśatu prasarpatu diśaṃ deśāntaraṃ bhrāmyatu na prāṇī tadapi prahartumanasā saṃtyajyate mṛtyunā //
atyantakaṇḍūtiparo narāṇām virodhakārī śunakaḥ sadaiva /
syādūrdhvapādaḥ śunakaḥ śayānaḥ siddhipradaḥ kāryavidhau viduṣṭe //
atyantakṛṣṇaḥ sa vinirmalastvaṃ sa vāmanaḥ sarvata unnato'si /
janārdano yat sa dayāparastvaṃ viṣṇuḥ kathaṃ vīra tavopamānam //
atyantakopaḥ kaṭukā ca vāṇī daridratā ca svajaneṣu vairam /
nīcaprasaṅgaḥ kulahīnasevā cihnāni dehe narakasthitānām //
atyantacañcalasyeha pāradasya nibandhane /
kāmaṃ vijñāyate yuktir na strīcittasya kācana //
atyantanirgate caiva subaddhe naiva cāvile /
praśaste vājināṃ netre madhvābhe kālatārake //
atyantapariṇāhitvād atīva ślakṣṇatāvaśāt /
na kāṃcidupamāṃ roḍhum ūrū śaknoti subhruvaḥ //
atyantabhīmavanajīvagaṇena pūrṇaṃ durgaṃ vanaṃ bhavabhṛtāṃ manasāpyagamyam /
caurākulaṃ viśati lobhavaśena martyo no dharmakarma vidadhāti kadācidajñaḥ //
atyantamatimedhāvī trayāṇāmekamaśnute /
alpāyuṣo daridro vā hyanapatyo na saṃśayaḥ //
atyantamanthanakadarthanamutsahante maryādayā niyamitāḥ kimu sādhavo'pi /
lakṣmīsudhākarasudhādyupanīya śeṣe ratnākaro'pi garalaṃ kimu nojjagāra //
atyantamasadāryāṇām anālocitaceṣṭitam /
atasteṣāṃ vivardhante satataṃ sarvasaṃpadaḥ //
atyantavimukhe daive vyarthayatne ca pauruṣe /
manasvino daridrasya vanādanyat kutaḥ sukham //
atyantavyavadhānalabdhajanuṣo jātyāpi bhinnakramāḥ sāṃnidhyaṃ vidhinā kutūhalavatā kutrāpi saṃprāpitāḥ /
gacchantyāmaraṇaṃ guṇavyatikṛtā bhedaṃ na bhūmīruhas te kāṣṭhādapi niṣṭhurā guṇagaṇairye naikatāṃ prāpitāḥ //
atyantaśītalatayā subhagasvabhāva satyaṃ na kaścidapi te tarurasti tulyaḥ /
chāyārthināmapi punarvikaṭadvijihva- saṅgena candana viṣadrumanirviśeṣaḥ //
atyantaśuddhacinmātre pariṇāmaścirāya yaḥ /
turyātītaṃ padaṃ tat syāt tatstho bhūyo na śocati //
atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ /
divasāḥ subhagādityāś chāyāsaliladurbhagāḥ //
atyantastimitāṅgānāṃ vyāyāmena sukhaiṣiṇām /
bhrāntijñānāvṛtākṣāṇāṃ prahāro'pi sukhāyate //
atyantonnatapūrvaparvatamahāpīṭhe haraspardhayā dūrodañcitadhūmasaṃnibhatamastārāsphuliṇgākulam /
nūnaṃ pañcaśaro'karocchaśimiṣāt svaṃ jvālaliṅgaṃ yato garvāccharvaparān dahenmunivarān sarvānakharvā śubhiḥ //
atyapūrvasya rāgasya pūrvapakṣāya pallavāḥ /
padmāni pādayugmasya pratyudāharaṇāni ca //
atyambupānaṃ kaṭhināsanaṃ ca dhātukṣayo vegavidhāraṇaṃ ca /
divāśayo jāgaraṇaṃ ca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ //
atyambupānāt prabhavanti rogāḥ alpāmbupāne ca tathaiva doṣāḥ /
tasmānnaro vahnivivardhanāya muhurmuhurvāri pibedabhuri //
atyambupānād viṣamāśanācca divāśayājjāgaraṇacca rātrau /
samrodhanān mūtrapurīṣayośca ṣaḍbhiḥ prakāraiḥ prabhavanti rogāḥ //
atyambupānānna vipacyate'nnam anambupānācca sa eva doṣaḥ /
tasmānnaro vahnivivardhanārthaṃ mahurmuhurvāri pibedabhūri //
atyarthavakratvamanarthakaṃ yā śūnyāpi sarvānyaguṇairvyanakti /
aspṛśyatādūṣitayā tayā kiṃ tucchaśvapucchacchaṭayeva vācā //
atyalpaṃ jīvitaṃ pāpāny āpātamadhurāṇyalam /
tadācara cirastheyaparalokāvalokanam //
atyalpasaṃpadaḥ santaḥ pumāniṣṭaśca duṣkule /
lakṣmīranabhijātasya vedhasaḥ skhalitatrayam //
atyāgraho na kartavyo haṭhātkaścinna bhāṣate /
yathāyathondati tathā bhāro bhavati kambalaḥ //
atyājilabdhavijayaprasarastvayā kiṃ vijñāyate rucipadaṃ na mahīmahendraḥ /
pratyarthidānavaśatāhitaceṣṭayāsau jīmūtavāhanadhiyaṃ na karoti kasya //
atyādarādadhyayanaṃ dvijānām arthopalabdhyā phalavadvidhāya /
kratūnatucchānavituṃ tavaiṣā mīmāṃsakādyādhikṛtiḥ prasiddhā //
atyādareṇa nihitaṃ mayi yadbhavatyā tatpremahema kimabhūditi naiva jāne /
utsṛjya kiṃ tadiha pātakamuttarāṇi prāṇā api priyatame katame bhaveyuḥ //
atyādaro dārasahodareṣu na mātṛpitrorna ca sodareṣu /
mūrkhe niyogastanaye viyogaḥ paśyanti lokāḥ kalikautukāni //
atyādaro bhaved yatra kāryakāraṇavarjitaḥ /
tatra śaṅkā prakartavyā pariṇāme'sukhāvahā //
atyāyatairniyamakāribhiruddhatānāṃ divyaiḥ prabhābhiranapāyamayairupāyaiḥ /
śaurirbhujairiva caturbhiradaḥ sadā yo lakṣmīvilāsabhavanairbhuvanaṃ babhāra //
atyāyāsena nātmānaṃ kuryādatisamucchrayam /
pāto yathā hi duḥkhāya nocchrāyaḥ sukhakṛt tathā //
atyāryamatidātāram atiśūramativratam /
prajñābhimāninaṃ caiva śrīrbhayānnopasarpati //
na cātiguṇavatsveṣā nātyantaṃ nirguṇeṣu ca /
naiṣā guṇānkāmayate nairguṇyāṃ nānurajyate /
unmattā gaurivāndhā śrīḥ kvacidevāvatiṣṭhate //
atyāśīviṣaśastraṃ hi vijitapralayānalam /
tejo laṅghayituṃ śaktaḥ ko nu nāma dvijanmanām //
atyāsannā vināśāya dūrasthā na phalapradā /
tasmādāhṛtya dātavyā bhūmiḥ pārthivasattama //
atyāsannā vināśāya dūrasthā na phalapradāḥ /
sevyā madhyamabhāvena rājāvahnirguruḥ striyaḥ //
atyuktau yadi na prakupyasi mṛṣāvādaṃ na cenmanyase tadbrūmo'dbhutakīrtanāya rasanā keṣāṃ na kaṇḍūyate /
deva tvattaruṇapratāpadahanajvālāvalīśoṣitāḥ sarve vāridhayastato ripuvadhūnetrāmbubhiḥ pūritāḥ //
atyuccastanaśailadurgamamuro nābhirgabhīrāntarā bhīmaṃ dehavanaṃ sphuradbhujalataṃ romālijālākulam /
vyādhaḥ pañcaśaraḥ kiratyatitarāṃ tīkṣṇān kaṭākṣāśugāṃs- tanme brūhi manaḥkuraṅga śaraṇaṃ kiṃ sāṃprataṃ yāsyasi //
atyuccāḥ paritaḥsphuranti girayaḥ sphārāstathāmbhodhayas tānetānapi bibhratī kimapi na klāntāsi tubhyaṃ namaḥ /
āścaryeṇa muhurmuhuḥ stutimimāṃ prastaumi yāvadbhuvas tāvadbibhrādimāṃ smṛtastava bhujo vācastato mudritāḥ //
atyuccairatinīcair aślīlamayuktamanupayuktaṃ ca /
na vadati nṛpatisabhāyā- mādaramīpsurmahāmanasām //
atyucchrite mantriṇi pārthive ca viṣṭabhya pādāvupatiṣṭhate śrīḥ /
sā strīsvabhāvādasahā bharasya tayordvayorekataraṃ jahāti //
atyucchritonnatasitadhvajapaṅkticitrair nāgāśvapattirathasaṃkṣubhitairbalaughaiḥ /
uddhūtacāmaravirājitagātraśobhāḥ puṇyena bhūmipatayo bhuvi saṃcaranti //
atyujjvalairavayavairmṛdutāṃ dadhānā muktā balaṃ vitarati smaradānadakṣā /
snigdhāśāyā guruguṇagrathitā manojñā phīṇī navīnalalaneva mudaṃ dadāti //
atyutsārya bahirviṭaṅkavaḍabhīgaṇḍasthalaśyāmikāṃ bhinnābhinnagavākṣajālaviralacchidraiḥ pradīpāṃśavaḥ /
ārūḍhasya bhareṇa yauvanamiva dhvāntasya naktaṃ mukhe niryātāḥ kapilāḥ karālaviralaśmaśrūprarohā iva //
atyutsekena mahasā sāhasādhyavasāyinām /
śrīrārohati saṃdehaṃ mahatāmapi bhūbhṛtām //
atyudāttagaṇeṣveṣā kṛtapuṇyaiḥ praropitā /
śataśākhī bhavatyeva yāvanmātrāpi satkriyā //
atyudgāḍharayasthirākṛtighanadhvānabhramanmandara- kṣubdhakṣīradhivīcisaṃcayagataprāleyapādopamaḥ /
śrīmatpotalake gabhīravivṛtidhvānapratidhvānite sāndrasvāṃśucayaśriyā valayito lokeśvaraḥ pātu vaḥ //
atyuddhṛtā vasumatī dalito'rivargaḥ kroḍīkṛtā balavatā balirājalakṣmīḥ /
ekatra janmani kṛtaṃ yadanena yūnā janmatraye tadakarot puruṣaḥ purāṇaḥ //
atyunnatapadaṃ prāptaḥ pūjyān naivāvamānayet /
nahuṣaḥ śakratāṃ prāptaś cyuto'gastyāvamānanāt //
atyunnatastanamuro nayane sudīrghe vakre bhruvāvatitarāṃ vacanaṃ tato'pi /
madhyo'dhikaṃ tanuranūnagururnitambo mandā gatiḥ kimapi cādbhutayauvanāyāḥ //
atyunnatastanayugā taralāyatākṣī dvāri sthitā tadupayānamahotsavāya /
sā pūrṇakumbhanavanīrajatoraṇasrak- saṃbhāramaṅgalamayatnakṛtaṃ vidhatte //
atyunnatiṃ prāpya naraḥ prāvāraḥ kīṭako yathā /
sa vinaśyatyasaṃdeham āhaivamuśanā nṛpaḥ //
atyunnativyasaninaḥ śiraso'dhunaiṣa svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām /
asyaitadicchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ //
atyunnato'mbubhirmeghaś cātakān na dhinoti cet /
marutā hṛtasarvasvaḥ sa paścāt kiṃ kariśyati //
atyupacittairupāyaiś cakrabhṛdeko bhujairiva caturbhiḥ /
nṛpatiḥ śriyamapi suciraṃ haririva parirabhya nirbharaṃ ramate //
atyullasadbisarahasyayujā bhujena vaktreṇa śāradasudhāṃśusahodareṇa /
pīyuṣapoṣasubhagena ca bhāṣitena tvaṃ cet prasīdasi mṛgākṣi kuto nidāghaḥ //
atyuṣṇā jvariteva bhāskarakarairāpītasārā mahī yakṣmārtā iva pādapāḥ pramuṣitacchāyā davāgnyāśrayāt /
vikrośantyavaśādivocchritaguhāvyāttānanāḥ parvatā loko'yaṃ ravipākanaṣṭahṛdayaḥ saṃyāti mūrchāmiva //
atyuṣṇāt saghṛtādannād acchidrāccaiva vāsasaḥ /
aparapreṣyabhāvācca bhūya icchan patatyadhaḥ //
atyeti rajanī yā tu sā na pratinivartate /
yātyeva yamunā pūrṇā samudramudakārṇavam //
atra caitrasamaye nirantarāḥ proṣitāhṛdayakīrṇapāvakāḥ /
vānti kāmukamanovimohanā vyālalolamalayācalānilāḥ //
atra manmathamivātisundaraṃ dānavārimiva divyatejasam /
śailarājamiva dhairyaśālinaṃ vedmi veṅkaṭapatiṃ mahīpatim //
atra yat patitaṃ varṇabindumātrāvisargakam /
bhramapramādadoṣāddhi kṣantavyaṃ tat subuddhibhiḥ //
atrasto nijapakṣais tuṇḍavighātairjanānabhibhavantaḥ /
kurvanti śatruvṛddhiṃ niśi virutavanto janavināśam //
atrasthaḥ sakhi lakṣayojanagatasyāpi priyasyāgamaṃ vettyākhyāti ca dhikchukādaya ime sarve pathantaḥ sthitāḥ /
matkāntasya viyogatāpadahanajvālāvalīcandanaḥ kākastena guṇena kāñcanamaye vyāpāritaḥ pañjare //
atrakaṇṭhaṃ viluṭha salile nirjalā bhūḥ purastāj jahyāḥ śoṣaṃ vadanavihitenāmalakyāḥ /
phalena sthāne sthāne taditi pathikastrījana(ḥ) klāntagātrīṃ paśyan sītāṃ kimu na kṛpayā vardhito roditaśca //
atranugodaṃ mṛgayānivṛttas taraṅgavātena vinītakhedaḥ /
rahastvadutsaṅganiṣaṇṇamūrdhā smarāmi vānīragṛheṣu suptaḥ //
atrāntare kimapi vāgvibhavātivṛtta- vaicitryamullasitavibhramamāyatākṣyāḥ /
tadbhūrisāttvikavikāramapāstadhairyam ācāryakaṃ vijayi mānmathamāvirāsīt //
atrāntare ca kulaṭākulavartmaghāta- saṃjātapātaka iva sphuṭalāñchanaśrīḥ /
vṛndāvanāntaramadīpayadṃśujālair diksundarīvadanacandanabindurinduḥ //
atrāpi bhārataṃ śreṣṭhaṃ jambudvīpe mahāmune /
yato hi karmabhūreṣā ato'nyā bhogabhūmayaḥ //
atrāyātaṃ pathika bhavatā karmaṇākāri pathyaṃ tathyaṃ brūmaḥ punarapi sakhe sāhasaṃ mā vidhāsīḥ /
vāmākṣīṇāṃ nayananalinaprāntanirdhūtadhairyāḥ svāṃ maryādāmiha hi nagare yogino'pi tyajanti //
atrardracandanakucārpitasūtrahāra- sīmantacumbisicayasphuṭabāhumūlaḥ /
dūrvāprakāṇḍarucirāsu gurūpabhogo gauḍāṅganāsu cirameṣa cakāsti veṣaḥ //
atrāryaḥ kharadūṣaṇatriśirasāṃ nādānubandhodyame rundhāne bhuvanaṃ tvayā cakitayā yoddhā niruddhaḥ kṣaṇam /
sasnehāḥ sarasāḥ sahāsarabhasāḥ sabhrū bhramāḥ saspṛhāḥ sotsāhāstvayi tadbale ca nidadhe dolāyamānā dṛśaḥ //
atrāvāsaparigrahaṃ gṛhapaterācakṣva caṇḍodyamaiḥ caṇḍālairupasevitāḥ sakhi dhanurhastaiḥ purastādimāḥ /
utkālākulasārameyarasanālelihyamānonnata- dvārāgratvagavāsthisāsraśakalasragvallayaḥ pallayaḥ //
atrāśitaṃ śayitamatra nipītamatra sāyaṃ tayā saha mayā vidhivañcitena /
ityādi hanta paricintayato vanānte rāmasya locanapayobhirabhūt payodhiḥ //
atrāsīt kila nandasadma śakaṭasyātrābhavad bhañjanaṃ bandhacchedakaro'pidāmabhirabhūd baddho'tra dāmodaraḥ /
itthaṃ māthuravṛddhavaktravigalatpīyūṣadhārāṃ pibann ānandāśrudharaḥ kadā madhupurīṃ dhanyaścariṣyāmyaham //
atrāsīt phaṇipāśabandhanavidhiḥ śaktyā bhavad devare gāḍhaṃ vakṣasi tāḍite hanumatā droṇādriratrāhṛtaḥ /
divyairindrajidatra lakṣmaṇaśarairlokāntaraṃ prāpitaḥ kenāpyatra mṛgākṣi rākṣasapateḥ kṛttā ca kaṇṭhṭavī //
atrāsthaḥ piśitaṃ śavasya kaṭhinairutkṛtya kṛtsnaṃ nakhair nagnasnāyukarālaghorakuharairmastiṣkadigdhāṅgaliḥ /
saṃdaśyauṣṭhapuṭena bhugnavadanaḥ pretaścitāgnidrutaṃ sūtkārairnalakāsthikoṭaragataṃ majjānamākarṣati //
atrāsmin sutanu latāgṛhe'sti ramyaṃ mālatyāḥ kusumamanuccitaṃ pareṇa /
ityuktvā mṛdukarapallavaṃ gṛhītvā mugdhākṣī rahasi nināya ko'pi dhanyaḥ //
atrilocanasaṃbhūtajyotirudgamabhāsibhiḥ /
sadṛśaṇ śobhate'tyarthaṃ bhūpāla tava ceṣṭitam //
atraiva dāsyasi vimuktimathāpi yāce mātaḥ śarīrapatanaṃ maṇikarṇikāyām /
astu svakṛtyamanukampanamīśvarāṇāṃ dāsasya karmakarataiva tathā svakṛtyam //
atraiva sarasi jātaṃ vikasitamatraiva nirbharaṃ nalinaiḥ /
kālavaśāgatatuhinair vilīnamatraiva hā kaṣṭam //
atraiṣa svayameva citraphalake kampaskhalallekhayā saṃtāpārtivinodanāya kathamapyālikhya sakhyā bhavān /
bāṣpavyākulamīkṣitaḥ sarabhasaṃ cūtāṅkurairarcito mūrdhnā ca praṇataḥ sakhīṣu madanavyājena cāpahnutaḥ //
atrotpātaghanena mantrivikale śūnyāmbaravyāpinā dhṛṣṭasvaprakṛtikriyāsamucite grame tathā jṛmbhitam /
rathyākardamavāhināmatiśucisvacchātmanāmantaraṃ nāpyajñāyi janairyathaughapayasāṃ srotojalānāmapi //
atrodyāne mayā dṛṣṭā vallarī pañcapallavā /
pallave pallave tāmrā yasyāṃ kusumamañjarī //
atvarā sarvakāryeṣu tvarā kāryavināśinī /
tvaramāṇena mūrkheṇa mayūro vāyasīkṛtaḥ //
atha kālāgnirudrasya tṛtīyanayanotthitā /
jvālā dahati tatsarvaṃ nirvāṇaṃ brahmaṇo yataḥ //
atha kṛtakavihaṅgaiḥ pārthivoddūlayantais tumulamuparipātādambuvarṣāt trasantyaḥ avigalitasapatnīgātrasaṃmardaduḥkhāḥ praṇayinamabhipeturhāninādena devyaḥ //
(arjuna uvāca) atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ /
anicchannapi vārṣṇeya balādiva niyojitaḥ //
(śrībhagavānuvāca) kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ /
mahāśano mahāpāpmā viddhyenamiha vairiṇam //
dhūmenāvriyate vahnir yathādarśo malena ca /
yatholbenāvṛto garbhas tathā tenedamāvṛtam //
atha kokila kuru maunaṃ jaladharasamaye'pi picchilā bhūmiḥ /
vikasati kuṭajakadambe vaktari bheke kutastavāvasaraḥ //
atha dhūkasvaro vāme yātrāyāṃ gacchataḥ śubhaḥ /
dakṣiṇe mṛtaye kiṃcid duṣṭaṃ darśanamasya hi //
atha jagadavagāḍhaṃ vāsarāntāpacārāt timirapaṭalavṛddhāvapratīkārasattvam /
śaśibhiṣaganupūrvaṃ śītahasto bhiṣajyann adhikaviśadavaktraḥ svairabhāvaṃ cakāra //
atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇarayaḥ sa saṃbhrameṇa /
nipatantamivoṣṇaraśmimurvyāṃ valayībhūtataruṃ dharāṃ ca mene //
atha dehaṃ sthirīrktuṃ yogināṃ siddhimicchatām /
kathyante śuddhakarmāṇi yaiḥ siddhiṃ prāpuruttamāḥ //
atha nagaradhṛtairamātyaratnaiḥ pathi samiyāya sa jāyayābhirāmaḥ /
madhuriva kusumaśriyā sanāthaḥ kramamilitairalibhiḥ kutūhalotkaiḥ //
atha nabhasi nirīkṣya vyāptadikcakravālaṃ sajalajaladajālaṃ prāptahaṛṣaprakarṣaḥ /
vihitavipulabarhāḍambaro nīlakaṇṭho madamṛdukalakaṇṭho nāṭyamaṅgīcakāra //
atha nayanasamutthaṃ jyotiratreriva dyauḥ surasaridiva tejo vahniniṣṭhyūtamaiśam /
narapatikulabhūtyai garbhamādhatta rājñī gurubhirabhiniviṣṭaṃ lokapālānubhāvaiḥ //
atha nityamanityaṃ vā neha śocanti tadvidaḥ /
nānyathā śakyate kartuṃ svabhāvaḥ śocatāmiti //
atha paṅktimatāmupeyivadbhiḥ sarasairvakrapathaśritairvacobhiḥ /
kṣitibharturupāyanaṃ cakāra prathamaṃ tatparatasturaṅgamādyaiḥ //
atha pathikavadhūdahanaḥ śanakairudabhūnniśākarālokaḥ /
kumudaprabodhadūto vyasanaguruścakravākīṇām //
atha prasannendumukhīn sitāmbarā samāyayāvutpalapatralocanā /
sapaṅkajā śrīriva gāṃ niṣevituṃ sahaṃsabālavyajanā śaradvadhūḥ //
athabaddhajeṭe rāme sumantre gṛhamāgate /
tyakto rājā sutatyāgād aviśvastairivāsubhiḥ //
atha bhadrāṇi bhūtāṇi hīnaśaktirahaṃ param /
mudaṃ tadāpi kurvīta hānirdveṣaphalaṃ yataḥ //
atha manasijadigjyābhiśaṃsī jaladharadugdubhirātatāna śabdam /
tadanu tadanujīvibhiḥ kadambaiḥ kavacitamunmadaṣaṭpadacchalena //
atha mantramimaṃ karne japeddaṃśaṃ spṛśet tathā /
ekaviṃśativāraṃ ca vṛścikakṣveḍaśāntaye //
atha manmathavāhinīparāgaḥ kimapi jyotirudasphurat purastāt /
timirasya jarā cakorakūraṃ kulaḍākelibanīdavānalārciḥ //
atha ratirabhasādalīkanidrā- madhuravighūrṇitalocanotpalābhiḥ /
śayanatalamaśiśriyan vadhūbhiḥ saha madamanmathamantharā yuvānaḥ //
atha rājñā daraḥ kāryo na tu kasyāṃ cidāpadi /
api cetasi dīrṇaḥ syān naiva varteta dīrṇavat //
arthatupakvāt kalato'vaśoṣitād vikṛṣya bījaṃ payasā niṣicya /
viśoṣitaṃ pañcadināni sarpiṣā viḍaṅgamiśreṇa ca dhūpayet tataḥ //
atharvavidhitattvajñair brāhmaṇairvijitendriyaiḥ /
mantratantravidhānajñair dūrādunmūlayed ripūn //
atharvāmnāyatattvajñas tantrajñaḥ kratukarmaṭhaḥ dhanurvedasya vettā ca purodhā rājasaṃmataḥ //
atha lakṣmaṇānugatakāntavapur jaladhiṃ vilaṅghya śaśidāśarathiḥ /
parivāritaḥ parita ṛkṣaganais timiraugharākṣasakulaṃ bibhide //
athavā naśyati prajñā prājñasyāpi narasya hi /
pratikūle gate daive vināśe samupasthite //
athavā procyate dhyānam anyadevātra yoginām /
rahasyaṃ paramaṃ mukteḥ kāraṇaṃ prathamaṃ ca yat //
athavā bhavataḥ pravartanā na kathaṃ piṣṭamiyaṃ pinaṣṭi naḥ /
svata eva satāṃ parārthatā grahaṇānāṃ hi yathā yathārthatā //
athavābhiniviṣṭabuddhiṣu vrajati vyarthakatāṃ subhāṣitam /
ravirāgiṣu śītarociṣaḥ karajālaṃ kamalākaroṣviva //
athavā mama bhāgyaviplavād aśaniḥ kalpita eṣa vedhasā /
yadanena tarurna pātitaḥ kṣipatā tadviḍapāśrayā latā //
athavā mūlasaṃsthānām udghātaistu prabodhayet /
suptāṃ kuṇḍalinīṃ śaktiṃ bisatantunibhākṛtim //
athavā mṛdu vastu hiṃsituṃ mṛdunaivārabhate prajāntakaḥ /
himasekavipattiratra me nalīnī pūrvanidarśanaṃ matā //
atha vāsavasya vacanena ruciravadanastrilocanam /
klāntirahitamabhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ //
atha saṃsārasaṃhāravāmanābandhavāsitaḥ /
ajāyata vṛṣārūḍho bhairavo mahasāṃ nidhiḥ //
atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpamāsajya kaṇṭhe /
sahacaramadhuhastanyastucūtāṅkurāstraś śatamakhamupatasthe prāñjaliḥ puṣpadhanvā //
atha sa viṣayavyāvṛttātmā yathāvidhi sūnave nṛpatikakudaṃ dattvā yūne sitātapavāraṇam /
munivanatarucchāyāṃ devyā tayā saha śiśriye galitavayasāmikṣvākūṇāmidaṃ hi kulavratam //
atha sāndrasāṃdhyakiraṇāruṇitaṃ harihetihūti mithunaṃ patatoḥ /
pṛthagutpapāta virahārtidalad- dhṛdayasrutāsṛganuliptamiva //
atha sāmānyaśṛṅgāre yuvatīnāṃ praśaṃsanam /
strīpuṃsajātikathanaṃ tayoḥ saṃyogavarṇanam //
atha sphuranmīnavidhūtapaṅkajā vikaṅkatīraskhalitormisaṃhatiḥ /
payo'vagāḍhuṃ kalahaṃsanādinī samājuhāveva vadhūḥ surāpagā //
atha svamādāya bhayena manthanāc ciratnaratnādhikamuccitaṃ cirāt /
nilīya tasmin nivasannapāṃnidhir vane taḍāko dadṛśo'vanībhujā //
atha svasthāya devāya nityāya hatapāpmane /
tyaktakramavibhāgāya caitanyajyotiṣe namaḥ //
athāgatya bhuvaṃ rājñāṃ gatā vāhanatāṃ hayāḥ /
teṣāṃ dharmārthakāmāṃśca sādhayantyupakāriṇaḥ //
athāṅgarājādavatārya cakṣur yāhīti janyāmavadat kumārī /
nāsau na kāmyo na ca veda samyag dṛṣṭuṃ na sā bhinnarucirhi lokaḥ //
athātaḥ saṃpravakṣyāmi lakṣaṇāni hi vājinām /
śubhāni varṇairāvartais tāni vidyādvicārataḥ //
athātaḥ saṃpravakṣyāmi hayārohaṇamuttamam /
yena vijñātamātreṇa revantaḥ priyatāṃ vrajet //
athātmanaḥ śabdaguṇaṃ guṇajñaḥ padaṃ vimānena vigāhamānaḥ /
ratnākaraṃ vīkṣya mithaḥ sa jāyāṃ rāmābhidhāno harirityuvāca //
athānandakaraṃ vakṣye ṣaḍartūnāṃ ca varṇanam /
yadrasāsvādamuditā vibhānti vibudhālayaḥ //
athānukramadvārāṇi viracyante'tra vāṅmaye /
anyoktisūktamuktālīṃ samuddhṛtya śrutāmbudheḥ //
athāpi nāpasajjeta strīṣu straiṇeṣu cārthavit /
viṣayendriyasaṃyogān manaḥ kṣubhyati nānyathā //
athāpraśastāḥ kharatulyanādāḥ pradīptapucchāḥ kūnakhā vivarṇāḥ /
nikṛttakarṇā dvipamastakāśca bhavanti ye vā sitatālujihvāḥ //
athāyatanasaṃnidhau bhagavato bhavānīpater manoharamacīkhanad bhuvanabhūṣaṇaṃ bhūpatiḥ /
vigāhanakutūhalottaralapaurasīmantinī- payodharabharatruṭadvikaṭavīcimudraṃ saraḥ //
athāśuddhodbhavo grāmyanartaksyeva yo bhavet /
kaitavasnehamāpanno bhavaḥ saṃkīrṇa ucyate //
athāśvānāṃ janmadeśān pravakṣyāmyanupūrvaśaḥ /
uttamānāṃ ca madhyānāṃ hīnānāṃ yatra saṃbhavaḥ //
athāsasādāstamanindyatejā janasya dūrojjhitamṛtyubhīteḥ /
utpattimadvastu vināśyavaśyaṃ yathāhamityevamivopadeṣṭum //
athetare sapta raghupravīrā jyeṣṭhaṃ purojanmatayā guṇaiśca cakruḥ kuśaṃ ratnaviśoṣabhājaṃ saubhrātrameṣāṃ hi kulānusāri //
athedaṃ rakṣobhiḥ kanakahariṇacchadmavidhinā tathā vṛttaṃ pāpairvyathayati yathā kṣālitamapi /
janasthāne śūnye vikalakaraṇairāryacaritair api grāvā rodityapi dalati vajrasya hṛdayam //
atheha kathyatesmābhiḥ karmanā yena bandhanam /
chidyate sadupāyena śrutvā tatra pravartyatām //
athaitat pūrṇamabhyātmaṃ yac ca netyanṛtaṃ vacaḥ /
sarvaṃ netyanṛtaṃ brūyāt sa duṣkīrtiḥ svasan mṛtaḥ //
atho gaṇapatiṃ vande mahāmodavidhāyinam /
vidyādharagaṇairyasya pūjyate kaṇṭhagarjitam //
athoccakairjaraṭhakapotakaṃdharā- tanūruhaprakaravipāṇḍuradyuti /
balaiścalaccaraṇavidhūtamuccarad dhanāvalīrudacarata kṣamārajaḥ //
athocyate śvānarutasya sāraṃ sāraṃ samasteṣvapi śākuneṣu /
vispaṣṭaceṣṭaṃ śubhalakṣaṇaṃ ca śubhāśubhaṃ prāktanakarmapākam //
athottarasyāṃ diśi khañjarīṭam ālokya ko'pi smitamādadhānaḥ /
kasyāścidāsye smitacārubhāsi sabhāvayāmāsa vilocanāni //
athodyayau bālasuhṛt smarasya śayāmādhavaḥ śyāmalalakṣmabhaṅgyā /
tārāvadhūlocanacumbanena līlāvilīnāñjanabindurinduḥ //
athopagūḍhe śaradā śaśāṅke prāvṛḍ yayau śāntataḍitkaṭākṣā /
kāsāṃ na saubhāgyaguṇo'ṅganānāṃ naṣṭaḥ paribhraṣṭpayodharāṇām //
adaḥ samitsaṃmukhavīrayauvata- traṭadbhujākambumṛṇālahāriṇī /
dviṣadgaṇastraiṇadṛgambunirjhare yaśomarālāvalirasya khelati //
adaṇḍanamadaṇḍyānāṃ daṇḍyānāṃ cāpi daṇḍanam /
agrāhyāgrahaṇaṃ caiva grāhyāṇāṃ grahaṇaṃ tathā //
adaṇḍyān daṇḍayan rājā daṇḍyāṃścaivāpyadaṇḍayan /
ayaśo mahadāpnoti narakaṃ caiva gacchati //
adattaṃ nādatte kṛtasukṛtakāmaḥ kimapi yaḥ śubhaśreṇistasmin vasati kalahaṃsīva kamale /
vipat tasmād dūraṃ vrajati rajanīvāmbaramaṇer vinītaṃ vidyeva tridivaśivalakṣmīrbhajati tam //
adattadoṣeṇa bhaved daridro daridradoṣeṇa karoti pāpam /
pāpādavaśyaṃ narakaṃ prayāti punardaridraḥ punareva pāpī //
adattabhuktamutsṛjya dhanaṃ sucirarakṣitam /
mūṣakā iva gacchanti kadaryāḥ svakṣaye kṣayam //
adattānāmupādānaṃ hiṃsā caivāvidhānataḥ /
paradāropasevā ca śārīraṃ trividhaṃ smṛtam //
adattetyāgatā lajjā datteti vyathitaṃ manaḥ /
dharmasnehāntare nyastā duḥkhitāḥ khalu mātaraḥ //
adanaspṛhayā durīśvarāṇāṃ sadandvāri vitardimāśrayantām /
apunarbhavasādhanaṃ śarīraṃ jarayāmo vayamoṃ namaḥ śivāya //
adabhramabhropalapaṭṭakeṣu ye śitīkriyante madanena patriṇaḥ /
taḍillatā tannikaṣotthapāvaka- sphuliṅgabhaṅgīṃ lalitāṅgi sevate //
adambhā hi rambhā vilakṣā ca lakṣmīr ghṛtācī hriyā cīrasaṃcchāditāsyā /
aho jāyate mandavarṇāpyaparṇā samākarṇya tasyā guṇasyaikadeśam //
adayaṃ gharṣa śilāyāṃ daha vā dāhena bhindhi lauhena /
he hemakāra kanakaṃ ma māṃ guñjāphalaistulaya //
adaya daśasi kiṃ tvaṃ bimbabuddhyādharaṃ me bhava capala nirāśaḥ pakvajambūphalānām /
iti dayitamavetya dvāradeśāptamanyā nigadati śukamuccaiḥ kāntadantakṣatauṣṭhī //
adarśanādāpatitaḥ punaścādarśanaṃ gataḥ /
na tvāsau veda na tvaṃ taṃ kaḥ san kamanuśocasi //
adarśanādāpatitāḥ punaścādarśanaṃ gatāḥ /
na te tava na teṣāṃ tvaṃ tatra kā paridevanā //
adarśane darśanamātrakāmā dṛṣṭau pariṣvaṅgarasaikalolā /
āliṅgitāyāṃ punarāyatākṣyām āśāsmahe vigrahayorabhedam //
adākṣiṇyādatīvogrāḥ pavanā iva durjanāḥ /
gurūnapi pratikṣeptuṃ prayatante kṣamābhṛtaḥ //
adātā puruṣastyāgī dātā tyāgī ca nityaśaḥ /
iti jñātvā svayaṃ buddhayā dhanaṃ dadyāt punaḥ punaḥ //
adātā puruṣas dhanaṃ saṃtyajya gacchati /
dātāraṃ kṛpaṇaṃ manye mṛto'pyarthaṃ na muñcati //
adātāraṃ dātṛpravaramanayaṃ viśvavinayaṃ virūpaṃ rūpāḍhyaṃ vigatajayinaṃ viśvajayinam /
akulyaṃ kulyaṃ tvāmahamavadamāśāparavaśāt mṛṣāvādetyuktistvayi khalu mṛṣāvādini mayi //
adātā vaṃśadoṣeṇa karmadoṣād daridratā /
utmādo mātṛdoṣeṇa pitṛdoṣeṇa mūrkhatā //
adātṛmānasaṃ kvāpi na spṛśanti kavergiraḥ /
duḥkhāyaivātivṛddhasya vilāsāstaruṇīkṛtāḥ //
adānamīṣad dānaṃ ca kiṃcit kopāya dardhiyām /
saṃpūrṇadānaṃ prakṛtir virāmo vairakāraṇam //
adāntasyāvinītasya vṛthāpaṇḍitamāninaḥ /
na guṇāya bhavanti sma naṭasyevājitātmanaḥ //
adāhi yastena daśārdhabāṇaḥ purā purārernayanālayena /
na nirdahaṃstaṃ bhavadakṣivāsī na vairaśuddheradhunādharmaṇaḥ //
adīpte'gnau hato homo hatā bhuktirasākṣikā /
upajīvyā hatā kanyā svārthe pākakriyā hatā //
adīrghaṃ kālamāpannaḥ praśrayaṃ yuvateḥ smaraḥ /
pragalbhyate manasyeva mughaṃ vapuṣi jāyate //
bibhetyaṅgārpaṇe vācchatyālikhyātāṃ ratiṃ priye /
uktapratyuktasaṃmūḍhā saṃmukhaṃ na nirīkṣate //
ratacūtaphalotpākarasaiḥ kāntaṃ na dhinvatī /
bālā nidāghalakṣmīva tāpayatyeva kevalam //
adīrghadarśibhiḥ krūrair mūḍhairindriyasāyakaiḥ /
hamadbhiḥ kriyate karma rudadbhiranubhūyate //
adīrghasūtraḥ smṛtimān kutajño nītiśāstravit /
dhīmānāyatidarśī ca mantrī rājñaḥ susaṃnidhiḥ //
adurgaviṣayaḥ kasya nāreḥ paribhavāspadam /
adurgo'nāśrayo rājā potacyutamanuṣyavat //
adṛṣṭāpatitāṃ bhāryāṃ mūḍho yastu parityajet /
saptajanmani sa strītvaṃ labhate nātra saṃśayaḥ //
aduṣṭāpatitāṃ bhāryāṃ yauvane yaḥ parityajet /
sa jīvanānte strītvaṃ ca vandhyatvaṃ ca samāpnuyāt //
adūragamanaṃ tīrtham adehadamanaṃ tapaḥ /
anambhaḥsaṃbhavaṃ snānaṃ mātuścaraṇapaṅkajam //
adṛṣyanti purastena khelāḥ khañjanapaṅktayaḥ /
asmayranta viniḥśvasya priyānayanavibhramāḥ //
adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām /
nāntareṇa kriyāṃ teṣāṃ phalmiṣṭaṃ pravartate //
adṛṣṭapūrvaḥ kaṇṭho'yaṃ kāntāyā bhuvantraye /
yasmādviṇāninādasya samudbhūtirvibhāvyate //
adṛṣṭapūrvamasmābhir yadetaddṛśyate'dhunā /
viṣaṃ viṣadharaiḥ pītaṃ mūrchitāḥ pathikāṅganāḥ //
adṛṣṭapūrvānādāya bhāvānapariśaṅkitān /
iṣṭāniṣṭān manuṣyāṇām astaṃ gacchanti rātrayaḥ //
adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti vaśyāḥ /
arthādvihīnasya padacyutasya bhavanti kāle svajano'pi śatruḥ //
adṛṣṭamukhabhaṅgasya yuktamandhasya yācitum /
aho bata mahat kaṣṭaṃ cakṣuṣmānapi yācate //
adṛṣṭavyāpāraṃ gatavati dinānāmadhipatau yaśaḥ śeṣībhūte śaśini gatadhāmni grahagaṇe /
tathāndhaṃ saṃjātaṃ jagadupanate meghasamaye yathāmī gaṇyante tamasi paṭavaḥ kīṭamaṇayaḥ //
adṛṣṭe darśanotkaṇṭhā dṛṣṭe vicchedabhīrutā /
tadṛṣṭena na dṛṣṭena bhatratā labhyate mukham //
adeśakālārthamanāyatikṣamaṃ yadapriyaṃ lāghavakāri cātmanaḥ /
vicintya buddhyā muhurapyavaimyahaṃ na tadvaco hālahalaṃ hi tadviṣam //
adeśakāle yad dānam apātrebhyaśca dīyate /
asatkṛtamavajñātaṃ tattāmasamudāhṛdam //
adeśastho hi ripuṇā svalpakenāpi hanyate /
grāho'lpīyānapi jale jalendramapāi karṣati //
adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam /
lokapālān sṛjeyuśca lokānanyāṃstathā dvijaḥ //
adoṣāddoṣādvā tyajti vipine tāṃ yadi bhavān abhradraṃ bhadraṃ vā tribhuvanapate tvāṃ vadatu kaḥ /
idaṃ krūraṃ me smarati hṛdayaṃ yat kila tayā tvadartha kāntāre kulatilaka nātmāpi gaṇitaḥ //
adbhiḥ śudhyanti vastrāṇi manaḥ satyena śudhyati /
ahiṃsayā ca bhūtātmā buddhirjñānena śudhyati //
adbhirgātrāṇi śudhyanti manaḥ satyena śudhyati /
vidyātapobhyāṃ bhūtātmā buddhirjñānena śudhyati //
adbhutastakrpāthodhir agādhī yasya vardhakaḥ /
akṣapādo'tamaḥspṛṣṭas tvakalaṅkaḥ kalānidhiḥ //
adbhyo 'gnirbrahmataḥkṣatram aśmano lohamutthitam /
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu sāmyati //
adyatano yoddhavye śakuno vihayāya yākrikavirudvaḥ /
divasāntarite yuddhe kṣemaḥ prāsthānikaḥ śakunaḥ //
adya dhārā sadādhārā sadālambā sarasvatī /
paṇḍitā maṇḍitāḥ sarve bhojarāje bhuvaṃ gate //
adya prabhṛtyavanatāṅgi tavāsmi dāsaḥ krītastapobhiriti vādini candramaulau /
ahnāya sā niyamajaṃ klamamutsasarja kleśaḥ phalena hi punarnavatāṃ vidhatte //
adya bhomidinaṃ satyaṃ satyamaprastutaṃ tava /
tathāpi dūti gantavyaṃ nārtaḥ kālamapekṣate //
adya me saphalamāyatanetre jīvitaṃ madanasaṃśrayabhāvam /
āgatāsi bhavanaṃ mama yasmāt svāgataṃ tava varoru niṣīda //
adya yāvadapi yena nibaddhau na prabhū vicalituṃ balivindhyau /
āsthitāvitathatāguṇapāśas tvādṛśā sa viduṣā durapāsaḥ //
adya śītaṃ varivarti sarīsarti samīraṇaḥ /
apatnīko marīmarti narīnarti kucoṣṇavān //
adya sa pravasatīti subhruvaḥ śrotrasīmani vijṛmbhite dhvanau /
sadya eva nijapāṇigumphite puṣpadāmani mahoragabhramaḥ //
adya sundari kalindanandinī- tīrakuñjabhuvi kelilampaṭaḥ /
vādayan muralikāṃ muhurmuhur mādhavo harati māmakaṃ manaḥ //
adya svargavadhūgaṇe guṇamaya tvatkīrtimindūjjavalām uccairgāyati niṣkalaṅkimadaśāmādāsyate candramāḥ /
gītākarṇanamodamuktayavasagrāsābhilāṣo vada svāminnaṅkamṛgaḥ kiyanti hi dinānyetasya vartiṣyate //
adya svāṃ jananīmakāraṇaruṣā prātaḥ sudūraṃ gatāṃ pratyānetumito gato gṛhapatiḥ kṣutvaiva madhyaṃdine /
paṅgutvena śarīrajarjaratayā prāyaḥ sa lakṣyākṛtir dṛṣṭo'sau bhavatā na kiṃ pathika he sthitvā kṣaṇaṃ kathyatām //
adyāpi kokanadacārusarekhahastāṃ tāṃ śātakumbhakalaśastanacārugātrīm /
bimbādharīṃ viṣamabāṇanipīḍitāṅgīṃ saṃcintaye dvyaṇukamadhyatanuprakāśām //
adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram /
cumbāmi rodati bhṛśaṃ patito'smi pāde dāsastava priyatame bhaja māṃ smarāmi //
adyāpi cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ /
avyaktaniḥsvanitakātarakthyamāna- saṃkīrṇavarṇarucitaṃ vacanaṃ priyāyāḥ //
adyāpi tatkanakakuṇḍalaghṛṣṭagaṇḍam āsyaṃ smarāmi viparītaratābhiyoge /
āndolanaśramajalasphuṭasāndrabindu- muktāphalaprakaravicchuritaṃ priyāyāḥ //
adyāpi tatkanakagaurakṛtāṅgarāgaṃ prasvedabinduvitataṃ vadnaṃ priyāyāḥ /
ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktamivendubimbam //
adyāpi tatkanakareṇughanorudeśe nyastaṃ smarāmi nakharakṣatalakṣma tasyāḥ /
ākṛṣṭahemarucirāmbarmutthitāyā lajjāvaśāt karadhṛtaṃ ca tato vrajantyāḥ //
adyāpi tatkamalareṇusugandhagandhi tatpremavāri makaradhvajapātakāri /
prāpnomyahaṃ yadi punaḥ surataikatīrthaṃ prāṇāṃstyajāmi niyataṃ tadavāptihetoḥ //
adyāpi tatkṛtakacagrahamāgraheṇa dantairmayā daśanavāsasi khaṇḍyamāne /
tasyā manāṅmukulitākṣamalakṣyamāṇa- sītkāragarbhamasakṛdvadanaṃ smarāmi //
adyāpi tattaralatārakitākṣamāsyam ālipracandanarasāhitaśobhamasyāḥ /
kastūrikātilakatārakitābhirāma- gaṇḍasthaladyuti muhurmanasā smarāmi //
adyāpi tatpraṇayabhaṅguradṛṣṭipātaṃ tasyāḥ smarāmi rativibhramagātrabhaṅgam /
vastrāñcalaskhalanacārupayodharāntaṃ dantacchadaṃ daśanakhaṇḍanamaṇḍanaṃ ca //
adyāpi tatsapariveṣaśaśiprakāśam āsyaṃ smarāmi jaḍgātravivartaneṣu /
tadveladujjvalakarāṅgulijālagumpha- doḥ kandalīyugalakaṃ dayitaṃ priyāyāḥ //
adyāpi tatsuratakelinirastrayuddhaṃ bandhopabandhapatanotthitaśūnyahastam /
dantauṣṭhapīḍananakhakṣataraktasiktaṃ tasyāḥ smarāmi ratibandhuraniṣṭhuratvam //
adyāpi tatsuratakelivimardakheda- saṃjātagharmakaṇavisphuritaṃ priyāyāḥ /
āpāṇḍuraṃ taralatāranimīlitākṣaṃ vaktraṃ smarāmi paripūrṇaniśākarābham //
adyāpi tadvadanapaṅkajagandhalubdha- bhrāmyaddvirephacayacumbitagaṇḍayugmam /
līlāvadhūtakarapallavakaṅkanānāṃ kvāṇo vimūrcchati manaḥ stutarāṃ madīyam //
adyāpi tadvikasitāmbujamadhyagauraṃ gorocanātilakabhāsuraphālarekham /
īṣanmadālasavighūrṇitadṛṣṭipātaṃ tasyā mukhaṃ prati mano mama gacchatīdam //
adyāpi tannayanakajjalamujjvalāsyaṃ viśrāntakarṇayugalaṃ parihāsahetoḥ /
paśye tavātmani navīnapayodharābhyāṃ kṣīṇaṃ vapuryadi vinaśyati no na doṣaḥ //
adyāpi tanmadanakārmukabhaṅgurabhru- dantadyutiprakarakarburitādharoṣṭham /
karṇāvasaktapulakojjvaladantapatraṃ tasyāḥ punaḥ punarapīha mukhaṃ smarāmi //
adyāpi tanmanasi saṃparivartate me rātrau mayi kṣutavati kṣitipālaputryā /
jīveti maṅgalavacaḥ parihṛtya kopāt karṇe kṛtaṃ kanakapatramanālapantyā //
adyāpi tāṃ kanakakaṅkaṇabhūṣitāgra- hastāṃ ca vaktrakamalena sunirjitendum /
līlāvartīṃ suratakhedanimīlitākṣīṃ dhyāyāmi cetasi madākulalālasāṅgīm //
adyāpi tāṃ kanakakāntimadālasāṅgīṃ vrīḍotsukāṃ nipatitāmiva ceṣṭamānām /
aṅgāṅgasaṅgaparicumbanajātamohāṃ tāṃ jīvanauṣadhimiva pramadhāṃ smarāmi //
adyāpi tāṃ kanakacampakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīm /
suptotthitāṃ madanavihvalasālasāṅgīṃ vidyāṃ pramādagalitāmiva cintayāmi //
adyāpi tāṃ kanakapatrasanāthakarṇām uttuṅgakarkaśakucārpitatārahārām /
kāñcīnipuñjitaviśālanitambabimbām uddānanūpuraraṇaccaraṇāṃ smarāmi //
adyāpi tāṃ kaṭisamārpitavāmapāṇim ākuñcitaikacaraṇāgraniruddhabhūmim /
stambhāvalambitabhujāṃ pathi māṃ vrajantaṃ paśyāmi bandhuritakaṃdharamīkṣamāṇām //
adyāpi tāṃ kuṭilakuntalakeśapāśām untidratāmarasapatraviśālanetrām /
uttuṅgapīvarapayodharakuṅmalāḍhyāṃ dhyāyāmi cetasi yathaiva gurūpadeśam //
adyāpi tāṃ kṣaṇaviyogaviṣopame yāṃ saṅge punarbahutarāmamṛtābhiṣekām /
tāṃ jīvadhāraṇakarīṃ madanātapatrām uddhṛttakeśanivahāṃ sudatīṃ smarāmi //
adyāpi tāṃ kṣititale varakāminīnāṃ sarvāṅgasundaratayā prathamaikarekhām /
śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām //
adyāpi tāṃ gatinirākṛtarājahaṃsīṃ dhammillanirjitakalāpamayūkhabhāsām /
mattaśriyā madacakoravilolanetrāṃ saṃcintayāmi kalakaṇṭjasamānakaṇṭhām //
adyāpi tāṃ gamanamityuditaṃ madīyaṃ śrutvaiva bhīruhariṇīmiva cañcalākṣīm /
vācaḥ skhaladvigaladaśruhalākulākṣīṃ saṃcintayāmi guruśokavinamravaktrām //
adyāpi tāṃ galitabandhanakeśapāśāṃ srastasrajaṃ smitasudhāmadhurādharauṣṭhīm /
pīnonnatastanayugoparicārucumban- muktāvalīṃ rahasi loladṛśaṃ smarāmi //
adyāpi tāṃ cirayite mayi tannivāsaṃ rātrau samāgatavatīṃ parivartamānām /
gatvā smitaṃ kimapi caṇcalitāṃ niṣaṇṇāṃ sakhyā samāgatavatīmadhikaṃ smarāmi //
adyāpi tāṃ jagati varṇayituṃ na kaścic chaknotyadṛṣṭasadṛśīṃ ca parigrahaṃ me /
dṛṣṭaṃ dvayoḥ sadṛśayoḥ khalu yena rūpaṃ śakto bhavedyadi sa eva naro na cānyaḥ //
adyāpi tāṃ jaghanadarśanalālasena kṛṣṭaṃ mayā nivasanāṃcalamekapārśvāt /
pūjya sthitāmapi tato muhurākṛṣantīṃ mandākṣasaṃkucitanūtnamukhīṃ smarāmi //
adyāpi tāṃ jhaṭiti vakritakandharāgrāṃ nikṣiptapāṇikamalāṃ ca nitambamimbe /
vāsāṃsapārśvalasadulbaṇakeśapāśāṃ paśyāmi māṃ prati dṛśaṃ bahuśaḥ kṣipantīm //
adyāpi tāṃ dhavalaveśmani ratnadīpa- mālāmayūkhapaṭalairdalitāndhakāre /
prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārtanayanāmanucintayāmi //
adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ mayāsyamadhupānavimohitena /
udbhinnaromapulakairbahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi //
adyāpi tāṃ na khalu vedmi kimīśapatnī śāpaṃ gatā surapateratha kṛṣṇalakṣmīḥ /
dhatraiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvatiratnadidṛkṣayā vā //
adyāpi tāṃ navavayaḥśriyaminduvaktrāṃ uttuṅgapīvarapayodharabhārakhinnām /
saṃpīḍya bāhuyugalena pibāmi vaktrāṃ pronmattavanmadhukaraḥ kamalaṃ yatheṣṭam //
adyāpi tāṃ nijavapuḥkṛśavedimadhyām uttuṅgasaṃbhṛtasudhāstanakumbhayugmām /
nānāvicitrakṛtamaṇḍanamṇḍitāṅgīṃ suptotthitāṃ niśi divā na hi vismarāmi //
adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālīm /
pracchannapāpakṛtamantarivāvahantīṃ kaṇṭhāvasaktamṛdubāhulatāṃ smarāmi //
adyāpi tāṃ nidhuvane madhupānaraktāṃ līlādharāṃ kṛśatanuṃ capalāyatākṣīm /
kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi //
adyāpi tāṃ nibhṛtavaktrakamāpatantaṃ māṃ dvāri vīkṣya sahasaiva miṣeṇa suptām /
mandaṃ mayi spṛśati kaṇṭakitāṅgayaṣṭim utphullagallaphalakāṃ bahuśaḥ smarāmi //
adyāpi tāṃ nṛpatiśekhararājaputrīṃ saṃpūrṇayauvanamadālasaghūrṇanetrīm /
gandharvayakṣasurakinnarnāgakanyāṃ svargādaho nipatitāmiva cintayāmi //
adyāpi tāṃpraṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapūrṇakucakumbhayugaṃ vahantīm /
paśyāmyahaṃ yadi purnadivasāvasāne svargāpavarganararājasukhaṃ tyajāmi //
adyāpi tāṃ prathamato varasundarīṇāṃ snehaikapātraghaṭitāmavanīśaputrīm /
haṃho janā mama viyogahutāśano'yaṃ soḍhuṃ na śakyata iti praticintayāmi //
adyāpi tāṃ prathamameva gataṃ virāgaṃ nirbhartsya roṣaparuṣairvacanairmuhurmām /
āndolanena ca nitambasahāyavṛttyā samcintayāmi ratye sudatīmabhīkṣṇam //
adyāpi tāṃ prathamasaṃgamajātalajjāṃ bālāṃ rasena patite mayi mandapīṭhe /
phūrkārakampitaśikhātaralapradīpaṃ karṇotpalena vinivārayatīṃ smarāmi //
adyāpi tāṃ bhujalatārpitakaṇṭhapāśāṃ vakṣaḥsthalaṃ mama pidhāya payodharābhyām /
īṣannimīlitasalīlavilocanāntāṃ paśyāmi mṛgdhavadanāṃ vadanaṃ pibantīm //
adyāpi tāṃ madanamandiravaijayantīm antargṛhe vivasanāṃ dadhatīṃ niśānte /
aṅgairanaṅgavisarairmama gāḍhmaṅgam āliṅgya keliśayane śayitāṃ smarāmi //
adyāpi tāṃ mama manaḥparitāpaśāntyai cakṣurviśuddhataṭinīmalasālasāṅgīm /
śrīkhaṇḍakhaṇḍakhacitācitagātrayiṣṭaṃ tanvīṃ sadā hṛdayaharṣanidhiṃ smarāmi //
adyāpi tāṃ mayi kapāṭasamīpalīne manmārgadattadṛśamānanadattahastām madgotracihnitapadaṃ mṛdukākalībhiḥ kiṃcittaraṅgamanasaṃ manasā smarāmi //
adyāpi tāṃ mayi kṛtāgasi dṛṣṭabhāvāṃ bhāṣāṃ lapatyapi muhurnigṛhītavācam /
rāmāṃ viruddhaghanamanyusabāṣpakaṇṭhāṃ niḥśvāsaśuṣyadadharāṃ rudatīṃ smarāmi //
adyāpi tāṃ mayi gate cirakopayantīṃ yāntīṃ samāgatavatīṃ parivartamānām /
ūrdhvasthitāṃ kimapi mañcatalaṃ niṣaṇṇāṃ śayyāṃ samāśratavatīmadhikaṃ smarāmi //
adyāpi tāṃ mayi dṛśaṃ tudatīṃ smarāmi smerāṃ smaradvarakarāṃ madhurāṃ sutārām /
atyudbalāṃ suratalāṃ kuṭilāṃ suśīlāṃ niṣpandamandasamadapramadaprasādām //
adyāpi tāṃ mayi nimīlitacārunetre ko'yaṃ vadetyabhihitāṃ vadatīṃ sakhībhiḥ /
mātarna vidya iti sasmitamullasantīm utphullagaṇḍaphalakāṃ nitarāṃ smarāmi //
adyāpi tāṃ masṛṇacandanapaṅkamiśra- kastūrikāparimalotthavisarpigandām /
anyonyacañcupuṭacumbanalagnapakṣma - yugmābhirāmanayanāṃ śayane smarāmi //
adyāpi tāṃ mukhagatairaruṇaiḥ karāgrair āpṛcchyamānamapi māṃ na vibhāṣayantīm /
tadvāṣpapūritadṛśaṃ bahu niḥśvasantīṃ cintākulāṃ kimapi namramukhīṃ smarāmi //
adyāpi tāṃ punaḥ kamalāyatākṣīṃ paśyāmi pīvarapayodharabhārakhinnām /
saṃpīḍya bāhuyugalena pibāmi vaktram unmattavanmadhukaraḥ kamalaṃ yatheṣṭam //
adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim /
aṅgairahaṃ samupagūhma tato'tigāḍhaṃ nonmīlayāmi nayane na ca tāṃ tyajāmi //
adyāpi tāṃ rahasi darpaṇamīkṣamāṇām dṛṣṭvā sphuṭaṃ pratinidhiṃ mayi pṛṣṭhalīne /
paśyāmi vepathumatīṃ ca suvibhramāṃ ca lajjākulāṃ ca samudaṃ jitamanmathāṃ ca //
adyāpi tāṃ vidhṛtakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām /
sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi //
adyāpi tāṃ vidhṛtakakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām /
sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi //
adyāpi tāṃ virahavahri nipoḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm /
nānāvicitrakutamaṇḍanamāvahantīṃ tāṃ rājahaṃsagamanāṃ sudatīṃ smarāmi //
adyāpi tāṃ vihasītāṃ kācabhāranamrāṃ muktākalāpadhavalīkṛtakaṇṭhadeśām /
tatkelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum //
adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punarahaṃ yadi gaurakāntim /
paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni //
adyāpi tāṃ śikharacāruvalakṣadantair mukhyāni kundamukulāni jitāṃ ca sādhvīm /
saṃcintayāmi satataṃ pravilolicittāṃ kāmeṣunīrajadṛśaṃ vanajāvataṃsām //
adyāpi tāṃ samapanītanitambavastrāṃ śyāmāṃ ca sādhvasarasākulavihvalāṅgīm /
ekena pāṇikamalena pidhāya gṛhyam anyena nābhikuharaṃ dadhatīṃ smarāmi //
adyāpi tāṃ salalitaślathakeśapāśām īṣatsamunmiṣitaghūrṇitavakranetrām /
suptotthitāṃ vidadhatīṃ muhuraṅgabhaṅga paśyāmi daṣṭamadharaṃ bahuśaḥ spṛśantīm //
adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yatsadṛśato vadanaṃ kadācit /
saundaryanirjitarati dvijarājakānti kāntāmihātivimalatvamahāguṇena //
adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭagalitāṃśukakeśapāśām /
śṛṅgāravāriruhakānanarāhahaṃsīṃ janmāntare'pi nidhane'pyanucintayāmi //
adyāpi tāṃ suratajāgaraghūrṇamāna- tiryagvalattaralatārakdīrghanetrām /
śṛṅgārasārakamalākararājahaṃsīṃ vrīḍāvinamravadanāmuṣasi smarāmi //
adyāpi tāṃ suratatāṇḍavasūtradhāraṃ durvāradarpajaghanaglapitāṅgayaṣṭim /
aṅgaṃ rasaiḥ samupaguhya kaṭiṃ dadhānāṃ kiṃcinnimīlanayanāṃ manasā smarāmi //
adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm /
tanvīṃ viśālajaghanastanabhāranamrāṃ vyālolakuntalakalāpavatīṃ smarāmi //
adyāpi tāṃ suratalabdhayaśaḥpatākāṃ lambālakāṃ virahapāṇḍuragaṇḍabhittim /
svapne'pi lolanayanāṃ kṣaṇadṛṣṭanaṣṭāṃ vidyāṃ pramādaguṇitāmiva saṃsmarāmi //
adyāpi tāṃ surabhinirbharadantabhājaṃ dhāvantamāsyakamalaṃ calacañcarīkam /
kiṃciccalallalitakuñcitavāmanetrāṃ paśyāmi kelikamalena nivārayantīm //
adyāpi tāṃ suvadanāṃ valabhau niṣaṇṇāṃ tadgehasaṃnidhipade mayi dṛṣṭamātre /
vītottarāṃ priyasakhīṣu kutasmarāsu lajjāvilāsahasitāṃ hṛdi cintayāmi //
adyāpi tāṃ suvadanāṃ stanabhāranabhrāṃ śyāmāṃ ca vāmanayanāṃ ramaṇīyagātrīm /
nidrālasāmalakanirjitaṣaṭpadāliṃ saṃcintayāmi satataṃ smaravaijayantīm //
adyāpi tāṃ suśayitāṃ kṣaṇaviprabuddhāṃ nidrālasāṃ hṛdi vahāmi kṛtāṅgabhaṅgām /
jṛmbhāvatīrṇamukhamārutagandhalabdha- mughabhramadbhramaravibhramalolanetrām //
adyāpi tāṃ stimitavastramivāṅgalagnāṃ prauḍhapratāpamadanānalataptadehām /
bālāmanāthaśaraṇāmanukampanīyāṃ prāṇādhikāṃ kṣaṇamahaṃ na hi vismarāmi //
adyāpi tāni smitamukhīṃ puruṣāyiteṣu lambālakākulakapolalatāṃ smarāmi /
āndolanaśramajalākulavihvalāṅgīṃ śvāsottaraṃ ca nibhṛtaṃ ca muhurvadantīm //
adyāpi tāni parivartitakaṃdharāṇi kiṃcitkṣutatruṭitakañcukajālakāni /
tasyā bhujāgraluladudvalakuntalāni citte sphuranti mama vakravilocanāni //
adyāpi tāni mama cetasi saṃsphuranti karṇāntasaṃgatakaṭākṣanirīkṣitāni /
tasyāḥ smarajvarakarāṇi madālasāni līlāvilāsabahulāni vilocanāni //
adyāpi tāni mama cetasi saṃsphuranti bimboṣṭhadeśaparikīrṇaśucismatāni /
adyāpi tāni mṛduvākyasubhāṣitāni tirthagvivarttinayanāntanirīkṣaṇāni līlālasāñcitagatāni śucismitāni tasyāḥ smarāmi madavibhramaceṣṭitāni //
adyāpi tāmanibhṛtakramamāgataṃ ca māṃ dvāri vīkṣya śayane nimiṣeṇa suptām /
mandaṃ mayi spṛśati kaṇḍakitāṅgayaṣṭim utphullagaṇḍaphalakāṃ bahuśaḥ smarāmi //
adyāpi tāmanunayatyapi cāṭupūrvaṃ kopāt prākṛtamukhīṃ mayi sāparādhe /
āliṅgati prasabhamutpulakāṅgayaṣṭiṃ māmete duḥsahamivoktavatīṃ smarāmi //
adyāpi tāmanunayatyapi mayyasaktāṃ vyāvṛttya keliśayane śayitāṃ parācīm /
nidrākulāmiva mamābhimukhībhavantīṃ prātarmadaṅganihitaikabhujāṃ smarāmi //
adyāpi tāmabhiviśālanitambabimbāṃ gambhīranābhikuharāṃ tanumadhyabhāgām /
amlānakomalamṛṇālasamānabāhuṃ līlālasāñcitagatiṃ manasā smarāmi //
adyāpi tāmaruṇayatyaruṇentarikṣam āpṛcchamānamapi nāma vidhārayantīm /
utthāpya niścaladṛśau mama niḥśvasantīṃ cintākulāṃ kimapi namramukhīṃ smarāmi //
adyāpi tāmalamasīlitacārunetrāṃ loladbhujāvalayajhaṃkṛtimāvahantīm /
vellatkarorukucamunnamitasvakarṇe kaṇḍūyanaṃ vidadhatīṃ hṛdi cintayāmi //
adyāpi tāmavahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām /
nānyopabhuktanavayauvanabhārasārāṃ janmāntare'pi mama saiva gatiryathā syāt //
adyāpi tāmavigaṇayya kṛtāparādham āpādamūlapatitaṃ sahasā calantīm /
vastrāñcalaṃ mama karānnijamākṣipantīṃ mā meti roṣaparuṣaṃ vadatīṃ smarāmi //
adyāpi tāmahamalajjitapūrvaghṛṣṭe śayyātale suśayitāṃ madanotsavāya /
vīrṇāvatīṃ vikacacampakapuṣpanāsāṃ dhyāyāmi cetasi sadā nadatīṃ śubhāṅgīm //
adyāpi tāmita itaśca puraśca paścād antarbahiḥ parita eva paribhramantīm /
paśyāmi phullakanakāmbujasaṃnibhen vaktreṇa tiryagapavartitalocanena //
adyāpi tāmupavane paricārayuktāṃ saṃcintayāmyupagatāṃ madanotsavāya /
māṃ pārśvasaṃnihitalokabhayāt saśaṅkaṃ vyāvartitekṣaṇamanukṣaṇamīkṣamāṇām //
adyāpi tāmubhayapārśvagahāraramyāṃ vāsantikākusumabhāsittakañcukāṃ ca /
rākābhirāmavidhumaṇḍalavalguvavatrāṃ lāvaṇyanirjjitarayāṃ satataṃ smarāmi //
adyāpi tāmurasijadvayamunnamayya madhye valitritayalakṣitaromarājim /
dhyāyāmi vellitabhujāṃ vihitāṅgabhaṅgaṃ vyājena nābhikuharaṃ mama darśayantīm //
adyāpi tiṣṭhati dṛśoridamuttarīyaṃ dhartuṃ punaḥ stanataṭe galitaṃ pravṛttā /
vācaṃ niśamya nayanaṃ nayanaṃ mameti kiṃcittadā yadkarot smitamāyatākṣī //
adyāpi durnivāraṃ stutikanyā bhajati kaumāram /
madbhyo na rocate sā- 'santo'pyasyai na rocante //
adyāpi dhāvati manaḥ kimahaṃ karomi sārdhaṃ sakhībhirapi vāsagṛhe sukānte /
kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāma iti yātu madīyakālaḥ //
adyāpi na sphurati kesarabhāralakṣmīr na preṅkhati dhvanitamadraguhāntareṣu /
mattāstathāpi kariṇo hariṇādhipasya paśyanti bhītamanasaḥ padavīṃ vaneṣu //
adyāpi nirmalaśaracchaśigaurakānti ceto munerapi haret kimutāsmadīyam /
vaktraṃ sudhāmayamahaṃ yadi tat prapadye cumban pibāmyavirataṃ vyathate mano me //
adyāpi nānaṃ harakopavahnis tvayi jvalatyaurva ivāmburāśau /
tvamanyathā manmatha madvidhānāṃ bhasmāvaśeṣaḥ kathamevamuṣṇaḥ //
adyāpi rojjhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ puṣṭhabhāge /
ambhonidhirvahati duḥsahavāḍavāgniṃ aṅgīkṛtaṃ sukṛtinaḥ paripālayanti //
adyāpi mārutavidhūtalatāvitānāṃ vīṇāvinodaracanāṃ mama jīviteśām /
pañceṣurāṣṭrakamalāṃ śubhavedimadhyāṃ dhyāyāmi cetasi sartīṃ madanābhirāmām //
adyāpi me niśi divā hṛdayaṃ dunoti pūrṇendusundarasukhaṃ mama vallabhāyāḥ /
lāvaṇyanirjitaratikṣatakāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat //
adyāpi me varatanormadhurāṇi tasyā yānyarthavanti na ca yāni nirarthakāni /
nidrānimīlitadṛśo madamantharāyās tānyakṣarāṇi hṛdaye kimapi dhvananti //
adyāpi ye na vihitā vipulāḥ prabandhā vidyotamānavibhavāḥ sukhayanti viśvam /
so'yaṃ dviśuddhaguruvaṃśabhavaḥ prasiddho gopāladatta upameyapadaṃ kathaṃ syāt //
adyāpi vāsagṛhato mayi nīyamāne durvārabhīṣaṇakarairyamadūtakalpaiḥ /
kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryata iti vyathate mano me //
adyāpi vismayakarī tridaśān vihāya buddhirbalāccalati me kimahaṃ karomi /
jānannapi pratimuhūrtamihāntakāle kānteti vallabhatareti mameti dhīrā //
adyāpi śītadyutirātmabimbaṃ nirmāya nirmāya punarbhunakti /
tasyā mukhenāyatalocanāyāḥ kartuṃ na śaktiḥ sadṛśaṃ priyāyāḥ //
adyāpi śravasī na kuṇḍalacale kelikvaṇatkaṅkaṇau bāhū nāpi na hārihāravalayāluṇṭhā ca kaṇṭhāvaniḥ /
asyāḥ paśya tathāpi paṅkajadṛśo viśvaṃ priyaṃ bhāvukaṃ paśyāmaḥ sphuṭatāvibhūṣaṇakarābhogaṃ vapurvaibhavam //
adyāpi sā mama manastaṭinī sadāste romāñcavīcivilasadvipulasvabhāvā /
kādambakeśararuciḥ kṣatavīkṣaṇaṃ māṃ gātraklamaṃ kathayatī priyarājahaṃsī //
adyāpi sundari tavānanacandrabimbaṃ bandīkṛtāmbujayugaṃ paricumbya cetaḥ /
tvatsaṃgamodbhavasukhaṃ tanute tathāpi vairaṃ karoti karuṇāvikalo vivekaḥ //
adyāpi stanaśailadurgaviṣame sīmantinīnāṃ hṛdi sthātuṃ vāñchati māna eṣa dhigiti krodhādivālohitaḥ /
udyaddūrataraprasāritakaraḥ karṣatyasau tatkṣaṇāt phullatkairavakośaniḥsaradaliśreṇīkṛpāṇaṃ śaśī //
adyāpi hariharādibhir amarairapi tattvato na vijñātāḥ /
bhramavibhramabahumohā veśyāḥ saṃsāramāyāśca //
adyāpi hi nṛśaṃsasya pituste divaso gataḥ /
tamasā pihitaḥ panthā ehi putraka śevahe //
adyāpyaśokanavapallavaraktahastāṃ muktāphalapracayacumbitacūcukāgrām /
antaḥsmitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi //
adyāpyahaṃ calitacārunimīlitākṣam āsyaṃ smarāmi satataṃ suratāvasāne /
tatkālaniśvasitaniḥsṛtakāntikāntaṃ svedodabinduparidanturitaṃ priyāyāḥ //
adyāpyahaṃ varavadhūsuratopabhogaṃ jīvāmi nānyavidhinā kṣaṇamantareṇa /
tadbhrātaro maraṇameva hi duḥkhaśāntyai vijñāpayāmi bhavatastvaritaṃ lunīdhvam //
adyāpyahaṃ vikacakundasamānadantaṃ tiryagvivartitaviśālavilocanāntam /
tasyā mukhaṃ suvijitendu na vismarāmi codyaṃ kṛtajña iva sādhukṛtopakāram //
adyāpyahaṃ sarasamañjulabhṛṅganādam īṣatsmarollasitarāgasupāṇḍugaṇḍam /
paśyāmi pūrṇaśaradindusamānakānti tasyā mukhaṃ vikacapaṅkajapātranetram //
adyāpyaho jagati sundaralakṣapūrṇe anyānyamuttamaguṇādhikasaṃprapanne /
anyābhirapyupamituṃ na mayā ca śakyaṃ rūpaṃ tadīyamiti me hṛdaye vitarkaḥ //
adyāpyunmadayātudhānataruṇīcañ catkarāsphālana- vyāvalgannṛkapālatālaraṇitairnṛtyatpiśācāṅganāḥ /
udgāyanti yaśāṃsi yasya vitatairnādaiḥ pracaṇḍānila- prakṣubhyatkarikumbhakūṭakuharavyaktai raṇakṣoṇayaḥ //
adyābhogini gāḍhamarmanivahe harmyāgravedījuṣāṃ sadyaścandanaśoṣiṇi stanataṭe saṅge kuraṅgīdṛśām /
prāyaḥ praślathayanti puṣpadhanuṣaḥ puṣpākare niṣṭhite nirvedaṃ navamallikāsurabhayaḥ sāyaṃtanā vāyavaḥ //
adyāmbhaḥ paritaḥ patiṣyati bhuvastāpo'dya nirvāsyati kṣetreṣvadya yatiṣyate janapadaḥ sasyeṣu paryutsukaḥ /
nartiṣyanti tavodaye'dya jalada vyālolapucchacchada- cchatracchāditamaulayo diśi diśi krīḍālasāḥ kekinaḥ //
adyārabhya kaṭhorakārmukalatāvinyastahastāmbujas tāvanna prakaṭīkaromi nayane śoṇe nimeṣodayān /
yāvat sāyakakotipāṭitaripukṣmāpālamauliskhalan mallīmālyapatatparāgapaṭalairāmodinī medinī //
adyārabhya na hi priye punarahaṃ mānasya vā bhājanaṃ gṛhṇīyāṃ viṣarūpiṇaḥ śaṭhamaternāmāpi saṃkṣepataḥ /
kiṃ tenaiva vinā śaśāṅkakiraṇaspaṣṭāṭṭahāsā niśā naiko vā divasaḥ payodamalino yāyān mama prāvṛṣi //
adyāśanaṃ śiśujanasya balena jātaṃ śvo vā kathaṃ nu bhaviteti vicintayantī /
ityaśrupātamalinīkṛtagaṇḍadeśā neccheddaridragṛhiṇī rajanīvirāmam //
adyedaṃ śva idaṃ tathā parudidaṃ kṛtyaṃ parāri tvadaś cetaścintayasītthameva satataṃ nirvyākulaṃ re kutaḥ /
tatkālaṃ vilasanmanorathalatākāntāradāvānalo yasmin daṇḍadharaṃ smariṣyasi sakhe so'pyasti kaścit kṣaṇaḥ //
adyeśvarāścāraṇagāyanānāṃ sadaiva kalpadrumavat phalanti /
sadbhyastu kiṃcid vacasaiva sāyaṃ dīpāya karpūramivārpayanti //
adyaike prātarapare vitate'hni tathā pare /
yānti niḥsīmni saṃsāre kaḥ sthātā nanu śocati //
adyaiva kuru yacchreyo mā tvā kālo'tyagādayam /
akṛteṣveva kāryeṣu mṛtyurvai saṃprakarṣati //
adyaiva kuru yacchreyo vṛddhaḥsan kiṃ kariṣyasi /
svagātrāṇyapi bhārāya bhavanti hi viparyaye //
adyaiva yat pratipadudgatacandralekhā- sakhyaṃ tvayā tanuriyaṃ gamitā varākyāḥ /
kānte gate kusumasāyaka tat prabhāte bāṇāvalīṃ kathaya kutra vimokṣyasi tvam //
adyaiva śvaḥ paraśvastricaturadivasānantaraṃ sāyamahni prātaḥ prāhṇe parāhṇe kṣaṇamiha nivasa prasthito'bhyehi bhūyaḥ /
itthaṃ rekātirekānaviditakapaṭaprakriyānarthisārthān atyarthaṃ vyarthayanti pratidivasamaho rājadhānyāṃ vadānyāḥ //
adyaiva hasitaṃ gītaṃ krīḍitaṃ yaiḥ śarīribhiḥ /
adyaiva te na dṛśyante paśya kālasya ceṣṭitam //
adyotsaṅgavasadbhujaṃgakavalakleśādiveśācala- prāleyaplavanecchayānusarati śrīkhaṇḍaśailānilaḥ /
kiṃ ca snigdharasālamaulimukulānyālokya harṣodayād unmīlanti kuhūḥkuhūriti kalottālāḥ pikānāṃ giraḥ //
adyodyānagṛhāṅgaṇe sakhi mayā svapnena lākṣāruṇaḥ protkṣipto'yamaśokadohadavidhau pādaḥ kvaṇannūpuraḥ /
tāvat kiṃ kathayāmi kelipaṭunā nirgatya kuñjodarād ajñātopanatena tena sahasā mūrdhnaiva saṃbhāvitaḥ //
adyonmīlanmalayapavanoddhūtacūtāṃkurāgra- grāsāsvādādadhikamadhurairuccaradbhirninādaiḥ /
kvāpi kvāpi smarahutavahoddīpanāyādhvagānāṃ hotuṃ prāṇānṛcamiva pikaḥ sāmidhenīmadhīte //
adrākṣīdapanidrakorakabharavyānamravallīskhalad- dhūlīdurdinasūditāmbaramasāvudyānamurvīpatiḥ /
āsthānībhavanaṃ vasantanṛpaterdevasya cetobhuvaḥ satrāgāramanuttaraṃ madhulihāmekaṃ prapāmaṇḍapam //
adrākṣurye narendrā drupadatanubhuvaḥ keśapāśāvakṛṣṭiṃ cakrurvākārayan vā manasi kimaparaṃ ye'nvamanyanta mohāt /
sarveṣāmeva teṣāṃ samaramakhabhuvi krodhavahṇau juhoti dvitrairhuṃkāramntrairabhijanasamidho madhyamaḥ pāṇḍaveyaḥ //
adriṣvañjanapuñjakānti jaladraprāyaṃ ca mūle diśām ūrdhvaṃ nīlavitānakalpabhavanau jambālalepopamam /
tīre nīranidhestamālaviṭapicchāyāṃ ca sāyaṃ śanair udgacchatyabhisārikāpriyatamapremānukūlaṃ tamaḥ //
adreḥ kiṃ svidvahati pavanaḥ śṛṅgamityunmukhībhir dṛṣṭotsāhaścakitacakitaṃ mugdhasiddhāṅganābhiḥ /
sthānādasmāt sarasaniculādutpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān //
adrohaḥ śaucānām acāpalaṃ vrataviśeṣaniyamānām /
paiśunyamapriyāṇāṃ vṛtticchedo nṛśaṃsacaritānām //
adrohaḥ sarvabhūteṣu karmaṇā manasā girā /
anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ //
adrohasamayaṃ kṛtvā munīnāmagrato hariḥ /
jaghāna namuciṃ paścād apāṃ phenena pārthiva //
adrohe samayaṃ kṛtvā ciccheda namuceḥ śiraḥ /
śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī //
adrau jīrṇadarīṣu saṃkaṭasarittīreṣu nimnonnate ūḍhā yena vṛṣeṇa dhūrbalavatā yūnā dvitīyena yā /
tāṃ vṛddho'pi kṛśo'pi durvaha dhuraṃ voḍhuṃ sa eva kṣamo rathyābhaḍḍalakaiḥ sametya bahubhirnākṛṣyate'nyairvṛṣaiḥ //
advitīyaṃ nijaṃ loke vilokya vahato mudam /
pramadāvadanasyāyaṃ darpodreko na tu smitam //
advisaṃvīkṣaṇaṃ cakṣur advisaṃmīlanaṃ manaḥ /
advisaṃsparśanaḥ pāṇir adya me kiṃ kariṣyati //
adveṣapeśalaṃ kuryān manaḥ kusumakomalam /
babhūva dveṣadoṣeṇa devadānavasaṃkṣayaḥ //
advaitaṃ sukhaduḥkhayoranuguṇaṃ sarvāsvavasthāsu yad viśrāmo hṛdayasya yatra jarasā yasminnahāryo rasaḥ /
kālenāvaraṇātyayāt pariṇate yatsnehasāre sthitaṃ bhadraṃ tasya sumānuṣasya kathamapyekaṃ hi tat prāpyate //
advaitamekaṃ sukhamunnayantī vismārayantī jagadeva tanvi /
muktāśritāmātmaruciṃ vadantī vedāntasiddhāntakatheva bhāsi //
advaitoktipaṭūn vaṭūnapi vayaṃ bālān namaskurmahe ye tu dvandvavadāstadīyaśirasi nyasyāma vāmaṃ padam /
siṃhaḥ svīyaśiśūn niveśya hṛdaye sāndrādarādāmṛśaty āveśena bhinatti saṃbhramapadaṃ mattebhakumbhasthalam //
advaidhamānasaṃyuktaṃ śūraṃ dhīraṃ vipaścitam /
na śrīḥ saṃtyajate nityam ādityamiva raśmayaḥ //
adhaḥ karoti yadratnaṃ mūrdhnā dhārayate tṛṇam /
doṣastasyaiva jaladhe ratnaṃ ratnaṃ tṛṇaṃ tṛṇam //
adhaḥ kurvanprajāḥ sarvā bahudhā mahimolbaṇaḥ /
rājā parvaṇi kasmiṃścid bhavedahibhayākulaḥ //
adhaḥ kṣipanti kṛpaṇā vittaṃ tatra yiyāsavaḥ /
santastu gurutīrthādau taduccaiḥpadakāṅkṣiṇaḥ //
adhaḥ paśyan pārśvadvayavalitasācīkṛtaśirāḥ śanaiḥ pakṣasthairyāddivi masṛṇacakrākṛtigatiḥ /
cirāccillastiryaktvaritataramāhāranipuṇo nipatyaivākasmāccalacaraṇamūrdhaṃ prapatati //
adhaḥ paśyasi kiṃ bāle patitaṃ tava kiṃ bhuvi /
re re mūrkha na jānāsi gataṃ tāruṇyamauktikam //
adhaḥpuṣpī śaṅkhapuṣpī lajjālurgirikarṇikā /
nīlinī sahadevā ca putramārjārikā tathā //
viṣṇukrāntā ca sarvāsāṃ jaṭā grāhyā raverdine /
baddhā bhuje vilepādvā kāye śastraughavārikā //
adhaḥ śete śambhustava caraṇamādhāya hṛdaye bahirdvāre dauvārikapadamupetaḥ kamalajaḥ /
viḍaujā vaiphalyaṃ bhajati nijavijñāpanakṛte tāvahaṃ dāsaḥ syāmiti manasi lajjā bhayamapi //
adhaḥsthā ramate nārī uparisthaśca kāmukaḥ /
prasiddhaṃ tadrataṃ jñeyaṃ grāmabālajanapriyam //
adhanaṃ khalu jīvadhanaṃ dhanamardhadhanaṃ mahaddhanaṃ dhānyam /
atidhanametat sundari vidyā ca tapaśca kīrtiśca //
adhanā api te dhanyāḥ sādhavo gṛhamedhinaḥ /
yadgṛhā hyarhavaryāmbutṛṇabhūmīśvarāvarāḥ //
adhanā dhanamicchanti vācaṃ caiva catuṣpadāḥ /
mānavāḥ svargamicchanti mokṣamicchanti devatāḥ //
adhanenārthakāmena nārthaḥ śakyo vivitsatā /
arthairarthā nibadhyante gajairiva mahāgajāḥ //
adhano dātukāmo'pi saṃprāpto dhanināṃ gṛham /
manyate yācako'yaṃ dhig dāridryaṃ khalu dehinām //
adhano'yaṃ dhanaṃ prāpya mādyannuccairna māṃ smaret /
iti kāruṇiko nūnaṃ dhanaṃ me bhūri nādadat //
adhamaṃ bādhate bhūyo duḥkhavego na tattamam /
pādadvayaṃ vrajatyāśu śītasparśo na cakṣuṣī //
adhamamitrakumitrasamāgamaḥ priyaviyogabhayāni daridratā /
apayaśaḥ khalu lokaparābhavo bhavati pāpataroḥ phalamīdṛśam //
adhamarṇaśavājīviśrāddhabhugduṣṭabhūbhujām /
abhiprāyā na siddhyanti tenedaṃ dhriyate jagat //
adhamāḥ kalimicchanti saṃdhimicchanti madhyamāḥ /
uttamā mānamicchanti māno hi mahatāṃ dhanam //
adhamā dhanamicchanti dhanamānau ca madhyamāḥ /
uttamā mānamicchanti māno hi mahatāṃ dhanam //
adhame saṃgatā lakṣmīr nopabhogāya kasyacit /
kardame patitā chāyā sahakārataroriva //
adhamo mātukāraśca dhātukāraśca madhyamaḥ /
dhātumātukriyākāra uttamaḥ parikīrtitaḥ //
adhamo lakṣaṇajñaḥ syān madhyamo lakṣyamācaret /
lakṣyalakṣaṇasaṃyukta uttamaḥ parikīrtitaḥ //
adharaṃ kila bimbanāmakaṃ phalamasmāditi bhavyamanvayam /
labhate'dharabimbamityadaḥ padamasyā radanacchadaṃ vadat //
adharaḥ kisalayarāgaḥ komalaviṭapānukāriṇau bāhū /
kusumamiva lobhanīyaṃ yauvanamaṅgeṣu saṃnaddham //
adharaḥ padmarāgo'yam anarghaḥ savraṇo'pi te /
mugdhe hastaḥ kimartho'yam apārtha iha dīyate //
adharadyutirastapallavā mukhaśobhā śaśikāntilaṅghinī /
tanurapratimā ca subhruvo na vidherasya kṛtiṃ vivakṣati //
adharamadhare kaṇṭhaṃ kaṇṭhe nidhāya bhujaṃ bhuje hṛdi ca hṛdayaṃ madhye madhyaṃ sarojadṛśo dṛḍham /
sarabhasamaho corāvūruṃ padaṃ ca pade balād gamayati jano dhanyaḥ kaścit samāṃ śiśire niśām //
adharamadhare kaṇṭhe kaṇṭhaṃ sacāṭu dṛśordṛśāv alikamalike kṛtvā gopījanena sasaṃbhramam /
śiśuriti rudan kṛṣṇo vakṣaḥsthale nihito'cirān- nibhṛtapulakaḥ smeraḥ pāyāt smarālasavigrahaḥ //
adharamamṛtaṃ kaḥ saṃdeho madhunyapi nānyathā madhuramadhikaṃ drākṣāyāśca prasannarasaṃ phalam /
sakṛdapi punarmadhyasthaḥ san rasāntaravijjano vadatu yadihānyat svādu syāt priyādaśanacchadāt //
adharasya madhurimāṇaṃ kucakāṭhinyaṃ dṛśostathā taikṣṇyam /
kavitāyāḥ paripākān anubhavarasiko vijānāti //
adharāmṛtapānena mamāsyamaparādhyatu /
mūrdhno kimaparāddhaṃ yaḥ pādau nāpnoti cumbitum //
adharāmṛtamādhurīdhurīṇo harilīlāmuralīnināda eṣaḥ /
pratatāna manaḥpramodamuccair hariṇīnāṃ hariṇīdṛśaṃ munīnām //
adharāmṛtena pittaṃ naśyati vāyuḥ payodharayugena /
anavarataratena kaphaṃ tridoṣaśamanaṃ vapurnāryāḥ //
adhareṇa samāgamād radānām aruṇimnā pihito'pi śuklabhāvaḥ /
hasitena sitena pakṣmalākṣyāḥ punarullāsamavāpa jātapakṣaḥ //
adhareṇonnatibhājā bhujaṃgaparipīḍitena te dūti /
saṃkṣobhitaṃ mano me jalanidhiriva mandarāgeṇa //
adhare navavīṭikānurāgo nayane kajjalamujjvalaṃ dukūlam /
idamābharaṇaṃ nitambanīnām itaradbhūṣaṇamaṅgadūṣaṇāya //
adhare binduḥ kaṇṭhe maṇimālā stanayuge śaśaplutakam /
tava sūcayanti ketaki kusumāyudhaśāstrapaṇḍitaṃ ramaṇam //
adhare madhurā sarasvatīyaṃ nanu karṇe maṇikarṇikāpravāhaḥ /
śirasi pratibhāti cāruveṇī kathameṇīnayanā na tīrtharājaḥ //
adhare vinihitavaṃśaṃ campakakusumena kalpitottaṃsam /
vinataṃ dadhānamaṃsaṃ vāmaṃ satataṃ namāmi jitakaṃsam //
adharo'yamadhīrākṣyā bandhujīvaprabhāharaḥ /
anyajīvaprabhāṃ hanta haratīti kimadbhutam //
adharoṣṭhe ca ghoṇāyāṃ gaṇḍayościbuke tathā /
muṣke nābhau trike kukṣāv āvartāstvatininditāḥ //
adharo'sau kuraṅgākṣyāḥ śobhate nāsikātale /
suvarṇanalikāmadhyān māṇikyamiva vicyutam //
adharmaṃ dharmamiti yā manyate tamasāvṛtā /
sarvārthān viparītāṃśca buddhiḥ sā pārtha tāmasī //
adharmaṃ dharmaveṣeṇa yadimaṃ lokasaṃkaram /
abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam /
adharmaḥ kṣatriyasyaitad yad vyādhimaraṇaṃ gṛhe /
yuddhe tu maraṇaṃ yat syāt so'sya dharmaḥ sanātanaḥ //
adharmaḥ surasastasya cotkaṭairmadhurāyate /
yādṛśaiśca phalaiścaiva suphalo lobhapādapaḥ //
adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam /
asvargyaṃ ca paratrāpi tasmāttat parivarjayet //
adharmadaṇḍanaṃsvargakīrtilokavināśanam /
samyaktu daṇḍanaṃ rājñaḥ svargakīrtijayāvaham //
adharmadrohasaṃyukte mitrajāte'pyupekṣaṇam /
ātmavanmitravarge tu prāṇānapi parityajet //
adharmapratiṣedhaśca nyāyamārgeṇa vartanam /
upakāryopakāritvam iti vṛttaṃ mahīpateḥ //
adharmamanyatra mahītale'smin saṃkṣobhahetuṃ malinaṃ vicārya /
niṣkāsanāyāsya ruṣeva deva sitaṃ yaśaḥ sarvadiśaḥ prayāti //
adharmarucayo mūḍhās tiryaggatiparāyaṇāḥ /
kṛcchrāṃ yonimanuprāpya na sukhaṃ vindate janāḥ //
adharmasādhanaṃ budhā mudhā na jantuhiṃsanaṃ sṛjantu vedanindayā bhajantu kevalaṃ dayām /
iti prabodhayan vidhiṃ vidhāya vaidikaṃ vidhiṃ viśuddhabodhabandhurantaredhi buddhadeva naḥ //
adharmastu mahāṃstāta bhavet tasya mahīpateḥ /
yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat //
adharmādarjitaṃ dravyam alpakālaṃ tu tiṣṭhati /
tataḥ sapatnamayate samūlaṃ tena naśyati //
adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati /
tayoranyataraḥ praiti vidveṣaṃ vādhigacchati //
adharmeṇaidhate tāvat tato bhadrāṇi paśyati /
tataḥ sapatnāñ jayati samūlastu vinaśyati //
adharmeṣu rasastasya utkledairmadhurāyate /
tādṛśaiśca phalaiścaiva saphalo lobhapādapaḥ //
adharmopacitaṃ vittaṃ harantyanye'lpamedhasaḥ /
saṃbhojanīyāpadeśair jalānīva jalaukasaḥ //
adharmopārjitairarthairyaḥ karotyaurdhvadehikam /
na sa tasya phalaṃ pretya bhuṅkte'rthasya durāgamāt //
adharṣitānāṃ śūrāṇāṃ samareṣvanivartinām /
dharṣaṇāmarṣaṇaṃ bhīru maraṇādatiricyate //
adhaśca dūrapātitvaṃ same lakṣyaṃ suniścitam /
dṛḍhasphoṭaṃ prakurvīta ūrdhvasaṃsthānayogataḥ //
adhastanaśvabhrabhuvo na yāti ṣaṇ- na sarvanārīṣu na sañjito'nyataḥ /
na jāyate vyantaradevajātiṣu na bhāvanajyotiṣikeṣu sadruciḥ //
adhastācchidritaṃ carma durgandhiparipūritam /
mūtraklinnaṃ ca tasyārthe mā rājan brāhmaṇān vadhīḥ //
adhākṣīnno laṅkāmayamayamudanvantamatarad viśalyāṃ saumitrairayamupanināyauṣadhivarām /
iti smāraṃ smāraṃ tvadarinagarībhittilikhitaṃ hanūmantaṃ dantairdaśati kupito rākṣasagaṇaḥ //
adhāri padmeṣu tadaṅghriṇā ghṛṇā kva tacchayacchāyalavo'pi pallave /
tadāsyadāsye'pi gato'dhikāritāṃ na śāradaḥ pārvikaśarvarīśvaraḥ //
adhārmikāṃśca krūrāṃśca dṛṣṭadoṣān nirākṛtān /
parebhyo'bhyāgatāṃścaiva dūrādetān vivarjayet //
adhārmiko naro yo hi yasya cāpyanṛtaṃ dhanam /
hiṃsāratiśca yo nityaṃ nehāsau sukhamedhate //
adhikaḥ syāt pituḥ putro rūpavidyāparākramaiḥ /
tiṣṭhan pitrārjitapade subrahmaṇyastu tādṛśaḥ //
adhikaratalatalpaṃ kalpitasvāpalīlā- parimilananimīlatpāṇḍimā gaṇḍapālī /
sutanu kathaya kasya vyañjayatyañjasaiva smaranarapatilīlāyauvarājyābhiṣekam //
adhikāra ṛṇaṃ garbhaś caturthaṃ śvānamaithunam /
āgame paramaṃ saukhyaṃ nirgame duḥkhakāraṇam //
adhikārābhiṣekeṣu mṛdaṅgavacanaṃ śṛṇu /
baddhā daṇḍahatā riktā bhaviṣyasi yathā vayam //
adhikāreṇa yo yuktaḥ kathaṃ tasyāsti khaṇḍanam /
nīceṣūpakṛtaṃ rājan bālukāsviva mudritam //
adhikonnatairapi sudāruṇānvitair asakṛdbhramatpaśugaṇāṅghripīḍitaiḥ /
vidhisiddhanaikaguṇasasyasampadāṃ virasasvabhāvakaṭhinairalaṃ khalaiḥ //
adhigaganamanekāstārakā rājyabhājaḥ pratigṛhamiha dīpā darśayanti prabhutvam /
diśi diśi vilasantaḥ santi khadyotapotāḥ savitari paribhūte kiṃ na lokairvyaloki //
adhigataparamārthān paṇḍitān māvamaṃsthās tṛṇamiva laghu lakṣmīrnaiva tān saṃruṇaddhi /
abhinavamadalekhāśyāmagaṇḍasthalānāṃ na bhavati bisatanturvāraṇaṃ vāraṇānām //
adhigatamahimā manuṣyaloke bata sutarāmavasīdati pramādī /
gajapatiruruśailaśṛṅgavaṛṣmā gururavamajjati paṅkabhāṅna dāru //
adhigatyedṛgetasyā hṛdayaṃ mṛdutāmucoḥ /
pratīma eva vaimukhyaṃ kucayoryuktavṛttayoḥ //
adhigamanamanekāstārakā rājamānāḥ pratigṛhamapi dīpāḥ prāpnuvanti pratiṣṭhām /
diśi diśi vikasantaḥ santi khadyotapotāḥ savitari udite'smin kiṃ nu lokairaloki //
adhigamyāśu golakṣyam ekaḥ śāmyati mārgaṇaḥ /
anurodhasthiratayā na ca śakyapratāraṇaḥ //
adhidehali hanta hemavallī śaradinduḥ sarasīruhe śayānaḥ /
adhikhañjanacañcu mauktikālī phalitaṃ kasya sujanmanastapobhiḥ //
adhipañcavaṭīkuṭīravarti sphuṭitendīvarasundarorumūrti /
api lakṣmaṇalocanaikalakṣyaṃ bhajata brahma saroruhāyatākṣam //
adhibhillapalligallaṃ syādballavapallavo'pi vācālaḥ /
nāgaranaravarapariṣadi kasya mukhādakṣaraṃ kṣarati //
adhiyāmini gajagāmini kāmini saudāminīva yaṃ vrajasi /
jaladeneva na jāne kati kati sukṛtāni tena vihitāni //
adhirajani jagāma dhāma tasyāḥ priyatamayeti ruṣā srajāvanaddhaḥ /
padamapi calituṃ yuvā na sehe kimiva na śaktiharaṃ sasādhvasānām //
adhirajani priayasavidhe kathmapi saṃveśitā balād gurubhiḥ /
kiṃ bhaviteti saśaṅkaṃ paṅkajanayanā parāmṛśati //
adhirajanimukhe yaḥ sāndralākṣānurāgair vyatikarita ivoccaiḥ pāṭalatvaṃ dadhānaḥ /
uṣasi sa khalu dīpaḥ pānanirdhūtarāgaḥ sphuradadhara ivāyaṃ dhasaratvaṃ bibharti //
adhirajani vyādhagṛhe sukhamananabhūtamanubhūya /
apaśokakokamithunaṃ jīvanadānesamullasati /
adhirohārya pādābhyāṃ pāduke hemabhūṣite /
ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ //
adhilavaṅgamamī rajasādhikaṃ malinitāḥ sumanodalatālinaḥ /
sphuṭamiti prasavena puro'hasat sapadi kundalatā dalatālinaḥ //
adhiśrīrudyāne tvamasi bhavataḥ pallavacayo dhurīṇaḥ kalyāṇe tava jagati śākhā śramaharā /
mude puṣpollekhaḥ phalamapi ca tuṣṭyai tanabhṛtāṃ rasāla tvāṃ tasmāc chrayati śataśaḥ kokilakulam //
adhiṣṭhānaṃ samicchanti hyacalaṃ nirbale sati /
saṃsāre sarvabhūtānāṃ tṛṇabinduvadasthire //
adhītapañcāśugabāṇavañcane sthitā madantarbahireṣi ceduraḥ /
smarāśugebhyo hṛdaya bibhetu na praviśya tattvanmayasapuṭe mama //
adhītavidyairvigate śiśutve dhanorjite hāriṇi yauvane ca /
sevyā nitambāstu vilāsinīnāṃ tatastadarthaṃ dharaṇīdharāṇām //
adhītasya ca taptasya karmaṇaḥ sukṛtasya ca /
ṣaṣṭhaṃ bhajati bhāgaṃ tu prajā dharmeṇa pālayan //
ṣaḍbhāgasya na bhoktāsau rakṣate na prajāḥ katham //
adhītibodhācaraṇapracāraṇair daśāścatasraḥ praṇayannupādhibhiḥ /
caturdaśatvaṃ kṛtavān kutaḥ svayaṃ na vedmi vidyāsu caturdaśasvayam //
adhīte tu mahābhāṣye vyarthā sā padamañjarī /
nādhīte tu mahābhāṣye vyarthā sā padamañjarī //
adhītya caturo vedān dharmaśāstrāṇyanekaśaḥ /
paraṃ tattvaṃ na jānāti darvī pākarasāniva //
adhītya caturo vedān vyākṛtyāṣṭādaśa smṛtīḥ /
aho śramasya vaiphalyam ātmāpi kalito na cet //
adhītya nītiṃ yasmācca nītiyukto na dṛśyate /
anabhijñaśca sācivyaṃ gamitaḥ kena hetunā //
adhītya vedān parisaṃstīrya cāgnīn iṣṭvā yajñaiḥ pālayitvā prajāśca /
gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrame kṣatriyaḥ svargameti //
adhītya sakalaṃ śrutaṃ ceramupāsya ghoraṃ tapo yadicchasi phalaṃ tayoraha hi lābhapūjādikam /
chinatsi tarupallavaprasarameva śūnyāśayaḥ kathaṃ samupalipsate surasamasya pakvaṃ phalam /
adhītyedaṃ yathāśāstraṃ naro jānāti sattamaḥ /
dharmopadeśavikhyātaṃ kāryākāryaṃ śubhāśubham //
adhīyate vijānanti virajyanti muhurmuhuḥ /
nātyantāya nivartante narā vaṣamyato vidheḥ //
adhīyīta brāhmaṇo'tho yajeta dadyādiyāt tīrthamukhyāni caiva /
adhyāpayedyājayeccāpi yājyān pratigrahān vā viditān pratīcchet //
tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāprayatto'tha dattvā /
yajñairiṣṭvā sarvavedānadhītya dārān kṛtvā puṇyakṛdāvased gṛhān //
vaiśyo'dhītya kṛṣigorakṣapaṇyair vittaṃ cinvan pālayannapramattaḥ /
priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ dharmaśīlaḥ puṇyakṛdāvased gṛhān //
paricaryāṃ vandanaṃ brāhmāṇānāṃ nādhīyīta pratiṣiddho'sya yajñaḥ /
nityotthito bhūtaye'tandritahaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ //
adhīraḥ karkaśaḥ stabdhaḥ kucelaḥ svayamāgataḥ /
ete pañca na pūjyante bṛhaspatisamā yadi //
adhīrākṣyāḥ pīnastanakalaśamāskandasi muhuḥ kramādūrudvandvaṃ kalayasi ca lāvaṇyalalitam /
bhujāśliṣṭo harṣādanubhavasi hastāhatikalām idaṃ vīṇādaṇḍaṃ prakaṭaya phalaṃ kasya tapasaḥ //
adhunā dadhimanthanānubandhaṃ kuruṣe kiṃ guruvibhramālasāṅgi /
kalaśastani lālasīti kuñje muralīkomalakākalī murāreḥ //
adhunā madhukarapatinā gilito'pyapakāradaṃpatī yena /
trātaḥ sa pālayettvāṃ vikārarahito vināyako lakṣmyāḥ //
adhṛtaparipatannicolabandhaṃ muṣitanakāramavakradṛṣṭipātaṃ /
prakaṭahasitamunnatāsyabimbaṃ purasudṛśaḥsmaraceṣṭitaṃ smarāmi //
adhṛta yadvirahoṣmaṇi sajjitaṃ manasijena tadūruyugaṃ tadā /
spṛśati tatkadanaṃ kadalītarur yadi marujvaladūṣaradūṣitaḥ //
adhogatiṃ ca samprāpya bisāḥ paṅkakalaṅkitāḥ /
guṇino nirguṇairdāśaiḥ kṛṣṭāḥ svāṅkuradarśitāḥ //
adhodṛṣṭinairkṛtikaḥ svārthasādhanatatparaḥ /
śaṭho mithyāvinītaśca bakavratacaro dvijaḥ //
adho'dhaḥ paśyataḥ kasya mahimā nopacīyate /
uparyupari paśyantaḥ sarva eva daridrati //
adhomukhī strīstanatulyatāptaye pratapya tīvraṃ sumahattaraṃ tapaḥ /
yadā na tāmāpa tadā hṛdi sphuṭaṃ vidīryate pakvamiṣeṇa dāḍimaḥ //
adhomukhaikadaṃṣṭreṇa viṣaśukrapravāhiṇā /
anena duścikitsyena jagaddaṣṭaṃ bhagāhinā //
adho'rdhe lakṣaṇaṃ yasya parārdhe naiva dṛśyate /
adhamaḥ sa bhavet khaṅgaḥ kṣitīśānāṃ bhayāvahaḥ //
adho'rdhe varṇa ekaḥ syād ūrdhvārdhe bhinnavarṇakaḥ /
varṇasaṃkaravān khaḍgo nṛpāṇāṃ bhayavardhanaḥ //
adhovidhānāt kamalapravālayoḥ śiraḥsu dānādakhilakṣamābhujām /
puredamūrdhvaṃ bhavatīti vedhasā padaṃ kimasyāṅkitamūrdhvarekhayā //
adhyayanamitrasaṅga- praveśayātrāvivāhadāneṣu /
śubhakāryeṣvakhileṣvapi śastaḥ somādhvagaḥ pavanaḥ //
adhyastāndhyamapūrvamarthadhiṣaṇairgrāhyaṃ pumarthāspadaṃ lakṣyaṃ lakṣaṇabhedataḥ śrutigataṃ nirdhūtasādhyārthakam /
āmnāyāntavibhātaviśvavibhavaṃ sarvāviruddhaṃ paraṃ satyaṃ jñānamanarthasārthavidhuraṃ brahma prapadye sadom //
adhyākrāntā vasatiramunāpyāśramaṃ sarvabhogye rakṣāyogādayamapi tapaḥ pratyahaṃ saṃcinoti /
asyāpi dyāṃ spṛśati vaśinaścāraṇadvandvagītaḥ puṇyaḥ śabdo muniriti muhuḥ kevalaṃ rājapūrvaḥ //
adhyāpayanti śāstrāṇi tṛṇīkurvanti paṇḍitān /
vismārayanti jātiṃ svāṃ varāṭāḥ pañcaṣāḥ kare //
adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhirdviṣaste /
kasyārthadharmau vada pīḍayāmi sindhostaṭāvogha iva pravṛddhaḥ //
adhyāpito'si kenaitāṃ maśaka kṣudratāmiha /
yasyaiva karṇe lagasi pīḍāṃ tasya karoṣi yat //
adhyāyodhanavedi mārgaṇakuśānāstīrya khaḍgasrucā hutvāreḥ palalaṃ caruṃ havirasṛk tanmastakasvastikaiḥ /
saṃveṣṭyāhavanīyamānasadasi khyo'sau pratāpānalo- 'sthāpi drāgudakāñjalīkṛtacatuḥpāthodhinā śrīmatā //
adhyāsāmāsuruttuṅgahemapīṭhāni yānyamī /
tairūhe kesarikrāntatrikūṭaśikharopamā //
adhyāsite vayasyāyā bhavatā mahatā hṛdi /
stanāvantarasaṃmāntau niṣkrāntau brūmahe bahiḥ //
adhyāsīnāśvavārairupajanitabhaye heṣamāṇaisturaṅgair garjatsphūrjanmahaujotkaṭakaraṭighaṭākoṭibhirduṣpraveśe/
saṃgrāme kalpakalpe'pyarijanavisarairmārgaṇaśreṇibaddhe badhye'vadhye nṛpe'pi prabhavati yavasaṃ prāṇaviśrāṇanāya //
adhyāsya śāntāṃ kukubhaṃ śrgālī narasya vāmā yadi rāraṭīti /
tadarthalābhaṃ vitaratyavaśyam arthakṣayaṃ dakṣiṇato raṭantī //
adhyāsya saurabheyaṃ mauktikaruciraṅgaṇeṣu vihitagatiḥ mānyaḥ sa eva hṛdi me gaurī vāmāṅgamāśritā yasya //
adhyāhāraḥ smaraharaśiraścandraśeṣasya śeṣa- syāherbhūyaḥ phaṇasamucitaḥ kāyayaṣṭīnikāyaḥ /
dugdhāmbhodhermuniculukanatrāsanāśābhyupāyaḥ kāyavyūhaḥ kva jagati na jāgartyadaḥ kīrtipūraḥ //
adhyeti nṛtyati lunāti minoti nauti krīṇāti hanti vapate cinute bibheti /
muṣṇāti gāyati dhinoti bibharti bhinte lobhena sīvyati paṇāyati yācate ca //
adhruveṇa śarīreṇa pratikṣaṇavināśinā /
dhruvaṃ yo nārjayeddharmaṃ sa śocyo mūḍhacetanaḥ //
adhruve hi śarīre yo na karoti tapo'rjanam /
sa paścāttapyate mūḍho mṛto gatvātmano gatim //
adhvaklāntatanurnavajvaravatī nṛtyaślathāṅgī tathā māsaikaprasavā dadāti surate ṣaṇmāsagarbhā sukham /
vikhyātā virahasya saṃgamavidhau kruddhaprasanne ṛtu- sthāne nūtanasaṃgame madhumade rāgāspadaṃ yoṣitaḥ //
adhvani padagrahaparaṃ madayati hṛdayaṃ na vā na vā śravaṇam /
kāvyamabhijñasabhāyāṃ mañjīraṃ kelivelāyām //
adhvanīno'tithirjñeyaḥ śrotriyo vedapāragaḥ /
mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ //
adhvanyadhvani taravaḥ pathi pathi pathikairupāsyate chāyā /
viralaḥ sa ko'pi viṭapī yamadhvago gṛhagataḥ smarati //
adhvanyadhvani bhūruhaḥ phalabṛto namrānupekṣyādarād dūrādunnatisaṃśrayavyasaninaḥ pānthasya mugdhātmanaḥ /
yanmūlaṃ samupāgatasya madhuracchāyāphalaiḥ kā kathā śīrṇenāpi hi nopayogamagamat parṇena tāladrumaḥ //
adhvanyasya vadhūrviyogavidhurā bhartuḥ smarantī yadi prāṇānujjhati kasya tanmahadaho saṃjāyate kilbiṣam /
ityevaṃ pathikaḥ karoti hṛdaye yāvat tarormūrdhani prodghuṣṭaṃ parapuṣṭayā tava tavetyuccairvaco'nekaśaḥ //
adhvanyāḥ kila mūlagartamadhunāpyāpūrayantyaśrubhir vyākrośantyadhunā sabāndhavakulāḥ sāyaṃ muhūrtaṃ dvijāḥ /
itthaṃ yāvadimāni bibhrati śucaṃ bhūtānyapi tvatkṛte tāvattvaṃ na gato'si pādapa ciraṃ kīrtyātmanā vartase //
adhvanyānāṃ śiśirasamaye caṇḍacāṇḍālakāṇḍa- prāyāḥ kāyānahaha pavanāḥ kleśayanto viśanti /
badhnantyete sapadi sudṛśāṃ durbhagānāmapīha prauḍhāśleṣāślathitadayitaṃ mūrdhni saubhāgyapaṭṭam //
adhvanyān kati rundhate kati dṛdhān bhindanti toyākarān kedārān kati yajjayanti kati ca vyāpāṭayanti drumān /
vāhinyaḥ kṣaṇaluptavārivibhavā vanyā avanyāmimā yaḥ sindhuḥ sakalāśrayaḥ sa tu punaḥ kutreti na jñāyate //
adhvanyairmakarandaśīkarasurāmattakvaṇatkokile mārge mārganirodhinī parihṛtā śaṅke'śubhāśaṅkayā /
pānthastrīvadhapātakādupagataṃ caṇḍālacihnaṃ madhor eṣā kiṅkiṇikeva ṣaṭpadamayī jhaṃkāriṇī saṃhatiḥ //
adhvaśramāya caraṇau virahāya dārā abhyarthanāya vacanaṃ ca vapurjarāyai /
etāni me vidadhatastava sarvadaiva dhātastrapā yadi na kiṃ na pariśramo'pi //
adhvaśrāntamavijñātam atithiṃ kṣutpipāsitam /
yastaṃ na pūjayed bhaktyā tamāhurbrahmaghātinam //
adhvāgrajāgrannibhṛtāpadandhur bandhuryadi syāt pratibandhumarhaḥ /
joṣaṃ janaḥ kāryavidastu vastu pracchyā nijecchā padavīṃ mudastu //
adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā /
asaṃbhogo jarā strīṇāṃ vākśalyaṃ manaso jarā //
adhvā jarā manuṣyāṇām anadhvā vājināṃ jarā /
amaithunaṃ jarā strīṇām aśvānāṃ maithunaṃ jarā //
adhvānaṃ naikacakraḥ prabhavati bhuvanabhrāntidīrghaṃ vilaṅghya prātaḥ prāptuṃratho me punariti manasi nyastacintātibhāraḥ /
saṃdhyākṛṣṭāvaśiṣṭasvakaraparikaraiḥ spaṣṭahemārapaṅkti vyākṛṣyāvasthito'stakṣitibhṛti nayatīvaiṣa dikcakramarkaḥ //
adhvā na yadi nisaṅgapaṅkasaṃkulito bhavet /
tataḥ kutaste dhaureya dhuryatā vyajyatāmiyam //
advāreṇa viśantyeva buddhimanto riporgṛham /
akṛtvā dharṣaṇāṃ pūrvaṃ kathaṃ yuddhaṃ pravartate //
anakṣaraṃ rūpamiha kṣarantī pañcāśadarṇairamṛtāmbupūrṇaiḥ /
vyākīrṇavidhyamaṇḍamadantarālā (?) śabdātmikā māmavatāt samantāt //
anakṣarajñena janena sakhyaṃ saṃbhāṣaṇaṃ duṣprabhusevanaṃ ca /
āliṅganaṃ lambapayodharāṇāṃ pratyakṣaduḥkhaṃ trayameva bhūmau //
anaṅkuritakūrcakaḥ sa tu sitopalāḍhyaṃ payaḥ sa eva dhṛtakūcakaḥ salavaṇāmbutakropamaḥ /
sa eva sitakūrcakaḥ kvathitaguggulodvegakṛd bhavanti hariṇīdṛśāṃ priyatameṣu bhāvāstrayaḥ //
anaṅgaḥ pañcabhiḥ puṣpair viśvaṃ vyajayateṣubhiḥ /
ityasaṃbhāvyamathavā vicitrā vastuśaktayaḥ //
anaṅgatāpapraśamāya tasya kadarthyamānā muhurāmṛṇālam /
madhau madhau nākanadīnalinyo varaṃ vahantāṃ śiśire'nurāgam //
anaṅga palitaṃ mūrdhni paśyaitad vijayadhvajam /
idānīṃ jitamasmābhis tavākiṃcitkarāḥ śarāḥ //
anaṅgabāṇākulitasya śaṃbhoḥ śiro bhavānīcaraṇe'tinamram /
vilokya kāciccaraṇe carantī pipīlikā cumbati candrabimbam //
anaṅgamaṅgalagṛhāpāṅgabhaṅgitaraṅgitaiḥ /
āliṅgitaḥ sa tanvaṅgyā kārtārthyaṃ labhate kadā //
anaṅgamaṅgalabhuvas tadapāṅgasya bhaṅgayaḥ /
janayanti muhuryūnām antaḥsaṃtāpasaṃtatim //
anaṅgamaṅgalārambhakumbhāviva payodharau /
kasya nārtiharau tasyāḥ karapallavasaṃvṛtau //
anaṅgaraṅgapīṭho'syāḥ śṛṅgārasvarṇaviṣṭaraḥ /
lāvaṇyasārasaṃghātaḥ sā ghanā jaghanasthalī //
anaṅgaraṅgapratimaṃ tadaṅgaṃ bhaṅgībhiraṅgīkṛtamānatāṅgyāḥ /
kurvanti yūnāṃ sahasā yathaitāḥ svāntāni śāntāparacintanāni //
anaṅgarasacāturīcapalacārucelāñcalaś calanmakarakuṇḍalasphuritakāntigaṇḍasthalaḥ /
vrajollasitanāgarīnikararāsalāsyotsukaḥ sa me sapadi mānase sphuratu ko'pi gopālakaḥ //
anaṅgalaṅghanālagnanānātaṅkā sadaṅganā /
sadānagha sadānanda natāṅgāsaṅgasaṃgata //
anaṅgaśastrāṇi natāṅgi tīkṣṇatāṃ nayatyayaskāra ivāmbudāgamaḥ /
malīmasāṅgārarucāṃ payomucāṃ tathāhi madhye jvalitastaḍicchikhī //
anaṅgīkṛtakāmānām anumānārhavarṣmaṇām /
dhrtanirmalatīrthānāṃ bhūtilepo vibhūṣaṇam //
anaṅgenābalāsaṅgāj jitā yena jagattrayī /
sa citracaritaḥ kāmaḥ sarvakāmaprado'stu vaḥ //
anaṅgo'yamanaṅgatvam adya nindiṣyati dhruvam /
yadanena na saṃprāptaḥ pāṇisparśotsavastava //
anañjitāsitā dṛṣṭir bhrūranāvarjitā natā /
arañjito'ruṇaścāyam adharastava sundari //
anaṇuraṇanmaṇimekhala- mavirataśiñjānamañjumañjīram /
parisaraṇamaruṇacaraṇe raṇaraṇakamakāraṇaṃ kurute //
anaticirojjhitasya jaladena cira- sthitabahubudbudasya payaso'nukṛtim /
viralavikīrṇavajraśakalā sakalām iha vidadhāti dhautakaladhautamahī //
anatiśayaṃ svarṇacayaṃ nivahan nitarāṃ pramodaye svānte /
kiṃtu tavaiṣā saṃpat kasyopakṛte pratibrūhi //
anatiśithile puṃbhāvena pragalbhabalāḥ khalu prasabhamalayaḥ pāthojāsye niviśya niritvarāḥ /
kimapi mukhataḥ kṛtvānītaṃ vitīrya sarojinī- madhurasamuṣoyoge jāyāṃ navānnamacīkaran //
anadhigatamanorathasya pūrvaṃ śataguṇiteva gatā mama triyāmā /
yadi tu tava samāgame tathaiva prasarati subhrutataḥ kṛtī bhaveyam //
anadhītya yathā vedān na vipraḥ śrāddhamarhati /
evamaśrutaṣāḍguṇyo na mantraṃ śrotumarhati //
anadhītya svajaśāstraṃ yo'nyaśāstraṃ samīhate vaktum /
so'heḥ padāni gaṇayati niśi tamasi jale ciragatasya //
anadhītyārthaśāstraṇi bahavaḥ paśubuddhayaḥ /
prāgalbhyādvaktumicchanti mantreṣvabhyantarīkṛtāḥ //
anadhyavasitāvagāhanamanalpadhīśaktināpy adṛṣṭaparmārthatattvamadhikābhiyogairapi /
mataṃ mama jagatyalabdhasadṛśapratigrāhakaṃ prayāsyati payonidheḥ paya iva svadehe jarām //
anadhvanyāḥ kāvyeṣvalasagatayaḥ śāstragahaneṣv aduḥkhajñā vācāṃ pariṇatiṣu mūkāḥ paraguṇe /
vidagdhānāṃ goṣṭhīṣvakṛtaparicaryāśca khalu ye bhaveyuste kiṃ vā parabhaṇitikaṇḍūtinikaṣāḥ //
anantaṃ bata me vittaṃ yasya me nāsti kiṃcana /
mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana //
anantakopādicatuṣṭayodaye tribhedamithyātvamalodaye tathā /
durantamithyātvaviṣaṃ śarīriṇām anantasaṃsārakaraṃ prarohati //
anantakhyātisaṃpannaḥ śuddhasattvaḥ sadhībalaḥ /
dhatte bahumukhaṃ bhogaṃ śrutidṛṣṭisthirāśayaḥ //
anantatattvaṃ parigṛhya dhātrā vinirmito'syāḥ kila madhyabhāgaḥ /
aṇuḥ paraṃ yogidṛśānulakṣyaḥ saccitkalāsthairyabalāvanaddhaḥ //
anantanāmadheyāya sarvākāravidhāyine /
samastamantravācyāya viśvaikapataye namaḥ //
anantapadavinyāsaracanā sarasā kaveḥ /
budho yadi samīpastho na kujanyaḥ puro yadi //
anantapāraṃ kila śabdaśāstraṃ svalpaṃ tathāyurbahavaśca vighnāḥ /
yat sārabhūtaṃ tadupāsanīyaṃ haṃsairyathā kṣīramivāmbumadhyāt //
anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam /
eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣvivāṅkaḥ //
anantaramariṃ vadyād arisevinameva ca areranantaraṃ mitram udāsīnaṃ tayoḥ param //
anantavibhavabhraṣṭā daurbbhāgyaparitāpinī /
śocyati prāpya jīvatvaṃ bhartṛhīneva nāyikā //
anantaśāstraṃ bahulāśca vidyāḥ svalpaśca kālo bahuvidhnatā ca /
yat sārabhūtaṃ tadupāsanīyaṃ haṃso yathā kṣīramivāmbumadhyāt //
anantāsau kīrtiḥ kavikumudabandhoḥ kṣitipates trilokīyaṃ kṣudrā tadiha kathamasyāḥ sthitiriti /
mudheyaṃ vaḥ śaṅkā kalayata kiyaddarpaṇatalaṃ viśālā kiṃ tatra sphurati na kavīndrapratikṛtiḥ //
anantodbhūtabhūtaughasaṃkule bhūtale'khile /
śastre śāstre tricaturāś caturā yadi mādṛśāḥ //
ananyakṣuṇṇaśrīrmalayavanajanmāyamanilo nipīya svedāmbu smaramakarasaṃbhukttavibhavam /
vidarbhāṇāṃ bhūri priyatamaparīrambharabhasa- prasaṅgādeṅgāni dviguṇapulakāsañji tanute //
ananyaśobhābhibhaveyamākṛtir vimānanā subhru kutaḥ piturgṛhe /
parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye //
ananyasādhāraṇakāntikānta- tanoramuṣyāḥ kimu madhYadeśaḥ /
jagattrayījanmabhṛtāṃ niṣaṇṇā cittāvalīyaṃ trivalīmiṣeṇa //
ananyasādhāraṇasaurabhānvitaṃ dadhānamatyujjvalapuṣpasaṃpadaḥ /
na campakaṃ bhṛṅgagaṇaḥ siṣeve kathaṃ sugandhermalinātmanāṃ ratiḥ //
ananyasāmānyatayā prasiddhas tyāgīti gīto jagatītale yaḥ /
abhūdahaṃpūrvikayā gatānām atīva bhūmiḥ smaramārgaṇānām //
ananyālambanatvena prema bhāgavataṃ bhaja /
nṛṇāṃ premeti kā mātrā prāptaṃ prema prabhoryadi //
ananyāścintayanto māṃ ye janāḥ paryuṃpāsate /
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham //
ananyāśritacittena sevito'pi ca vāridaḥ /
siṃñcenna cet tadā manye cātakasyaiva pātakam //
anapekṣitaguruvacanā sarvān granthīn vibhedayati samyak /
prakaṭayati pararahasyaṃ vimarśaśakttirnijā jayati //
anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ /
prāgalbhyādvaktumicchanti mantreṣvabhyantarīkṛtāḥ //
anabhijño guṇānāṃ yo na bhṛtyaiḥ so'nugamyate /
dhanāḍhyo'pi kulīno'pi kramāyāto'pi bhūpatiḥ //
anabhidhyā parasveṣu sarvasattveṣu sauhṛdam /
karmaṇāṃ phalamastīti trividhaṃ manasā caret //
anabhilaṣataḥ śrīlīlābje parāgavilepanaṃ tridaśakariṇaḥ pātuṃ dānapravāhamavāñchataḥ /
tridaśasumanogandhāsaktiṃ vimuktavataḥ sakhe bata khalu śivā saṃtuṣṭasya dvirepha tava sthitiḥ //
anabhyāsahatotsāhā pareṇa paribhūyate /
yā lajjājananī jāḍyāt kiṃ tayā mandavidyayā //
anabhyāsahatā vidyā hato rājavirodhakṛt /
jīvanārthaṃ hataṃ tīrthaṃ jīvanārthaṃ hataṃ vratam //
anabhyāsena vidyānām asaṃsargeṇa dhīmatām /
anigraheṇa cākṣāṇāṃ jāyate vyasanaṃ nṛṇām //
anabhyāsena vedānām ācārasya ca varjanāt /
ālasyādannadoṣācca mṛtyurviprān jighāṃsati //
anamyāsairhatā vidyā nityahāsairhatāḥ striyaḥ /
kubījena hataṃ kṣetraṃ bhṛtyadoṣairhatā nṛpāḥ //
anabhravṛṣṭiḥ śravaṇāmṛtasya sarasvatī vibhramajanmabhūmiḥ /
vaidarbharītiḥ kṛtināmudeti saubhāgyalābhapratibhūḥ padānām //
anabhrevidyutaṃ dṛṣṭvā dakṣiṇāṃ diśamāśritām /
rātrāvindradhanuścāpi jīvitaṃ dvitrimāsikam //
anamrākramaṇaṃ śauryaṃ dhanaṃ nijabhujārjitam bhāryā rūpānurūpā ca puruṣasyeha yujyate //
anyathā tu kimetena rūpeṇāpi . . .
anayanapathe priye na vyathā yathā dṛśya eva duṣprāpe /
mlānaiva kevalaṃ niśi tapanaśilā vāsare jvalati //
anayaśca nayaścāpi daivāt saṃpadyate naraiḥ /
tadvaśāt kurute karma śubhāśubhaphalaṃ pumān //
anayā kṛtamanyabhuktayā vasudhāgocarayā viraktayā /
atiśāyi mahendrayoṣitāṃ vapuṣā kiṃ na tavāvarodhanam //
anayā jaghanābhogabharamantharayānayā /
anyato'pi vrajantyā me hṛdaye nihitaṃ padam //
anayā tava rūpasīmayā kṛtasaṃskāravibodhanasya me /
ciramapyavalokitādya sā smṛtimārūḍhavatī śucismitā //
anayānukramaṇikayā muktāmaṇayo mayābhihitāḥ /
ekaiko'pi hi bhāsvān kiṃ punareṣāṃ nigadyate nikaraḥ //
anayā ratnasamṛddhyā sāgara lahalahasi kimiha laharībhiḥ /
tvadvallabhā varākyo vahanti varṣāsu vārīṇi //
anayā surakāmyamānayā saha yogaḥ sulabhastu na tvayā /
ghanasaṃvṛtayāmbudāgame kumudeneva niśākaratviṣā //
anayeneva rājyaśrīr dainyeneva manasvitā /
mamlau sātha viṣādena padminīva himāmbhasā //
anayoranavadyāṅgi stanayorjṛmbhamāṇayoḥ /
avakāśo na paryāptas tava bāhulatāntare //
anayo vinayastasya vidhiryasyānuvartate /
nayaḥ samyakprayukto'pi bhāgyahīnasya durnayaḥ //
anarghyaṃ saundaryaṃ jagadupari mādhuryalaharī- parītaṃ saurabhyaṃ diśi diśi rasaikavyasanitā /
iti prītyāsmābhistvayi khalu rasāle vyavasitaṃ ka evaṃ jānīte yadasi kaṭukīṭairupahataḥ //
anarghyamapi māṇikyaṃ hemāśrayamapekṣate /
anāśrayā na śobhante paṇḍitā vanitā latāḥ //
anarghyalāvaṇyanidhānabhūmir na kasya lobhaṃ laṭabhā tanoti /
avaimi puṣpāyudhayāmiko'syām aviśvasan na kṣaṇameti nidrām //
anarghyāṇyapi ratnāni labhyante vibhavaiḥ sukham /
durlabho ratnakoṭyāpi kṣaṇo'pi hi gatāyuṣaḥ //
anarthakaṃ vipravāsaṃ gṛhebhyaḥ pāpaiḥ saṃdhiṃ paradārābhimarśam /
dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ na sevate yaḥ sa sukhī sadaiva //
anarthamakarāgārād asmāt saṃsārasāgarāt /
uḍḍīyate nirudvegaṃ sarvatyāgena putraka //
anarthamarthataḥ paśyann arthaṃ caivāpyanarthataḥ /
indriyaiḥ prasṛto bālaḥ suduḥkhaṃ manyate sukham //
anarthāṃ ścārtharūpeṇa arthāṃścānartharūpataḥ /
arthāyaiva hi keṣāṃcid dhananāśo bhavatyuta //
anarthā hyartharūpāśca arthāścānartharūpiṇaḥ /
bhavanti te vināśāya daivāyattasya rocate //
anarthitarpaṇaṃ vittaṃ cittamadhyānadarpaṇam /
atīrthasarpaṇaṃ dehaṃ paryante śocyatāṃ vrajet //
anarthitvānmanuṣyāṇāṃ bhayāt parijanasya ca /
maryādāyāmamaryādāḥ striyastiṣṭhanti bhartṛṣu //
anarthe caiva niratam arthe caiva parāṅmukham /
na taṃ bhartāramicchanti ṣaṇḍhaṃ patimiva striyaḥ //
anartho'pyartharūpeṇa tathārtho'nartharūpabhāk /
utpadyate vināśāya tasmāduktaṃ parīkṣayet //
analaṃkṛto'pi mādhava harasi mano me sadā prasabham /
kiṃ punaralaṃkṛtastvaṃ saṃprati nakharakṣataistasyāḥ //
analaḥ śītanāśāya viṣanāśāya gāruḍam /
viveko duḥkhanāśāya sarvanāśāya durmatiḥ //
analaḥ salilājjātaḥ kārttikeyo'pi vahnitaḥ /
gūḍhaṃ hi mahatāṃ janma paricchettuṃ ka īśvaraḥ //
analasajavāpuṣpotpīḍacchavi prathamaṃ tataḥ samadayavanīgaṇḍacchāyaṃ punarmadhupiṅgalam /
tadanu ca navasvarṇādarśaprabhaṃ śaśinastatas taruṇatagarākāraṃ bimbaṃ vibhāti nabhastale //
analastambhanavidyāṃ subhaga bhavān niyatameva jānāti /
manmathaśarāgnitapte hṛdi me kathamanyathā vasasi //
analpaṃ jalpantaḥ kati bata gatā no yamapuraṃ purastādasmākaṃ vidhṛtanayanā vyāttavadanāḥ /
atītā yadyevaṃ na hi nijahitaṃ cetasi vayaṃ vahāmo hā mohād viṣayaviṣajātādavasitāḥ //
analpaṃ saṃtāpaṃ śamayati manojanmajanitaṃ tathā śītaṃ sphītaṃ himavati niśīthe glapayati /
tadevaṃ ko'pyūṣmā ramaṇaparirambhotsavamilat- purandhrīnīrandhrastanakalaśajanmā vijayate //
analpacintābharamohaniścalā vilokyamānaiva karoti sādhvasam /
svabhāvaśobhānatimātrabhūṣaṇā tanustaveyaṃ bata kiṃ nu sundari //
analpatvāt pradhānatvād vaṃśasyevetare svarāḥ /
vijigīṣornṛpatayaḥ prayānti parivāratām //
anavadyamavadyaṃ syād vāruṇīleśamātrataḥ /
tadvacchiṣyo viruddhārthād viguroreva naśyati //
anavaratakanakavitaraṇa- jalalavabhṛtakarataraṅgitārthitateḥ /
bhaṇitiriva matirmatiriva ceṣṭā ceṣṭeva kīrtirativimalā //
anavaratadhanurjyāsphālanakrūrapūrvaṃ ravikiraṇasahiṣṇu svedaleśairabhinnam /
apacitamapi gātraṃ vyāyatatvādalakṣyaṃ giricara iva nāgaḥ prāṇasāraṃ bibharti //
anavaratanayanavigalita- jalalavaghaṭitākṣasūtravalayena /
mṛtyuṃjayamiva japati tvadgotraṃ virahiṇī bālā //
anavaratanayanavigalita- jalalavaparimuṣitapattralekhāntam /
karatalaniṣaṇṇamabale vadanamidaṃ kaṃ na tāpayati //
anavarataparopakaraṇa- vyagrībhavadamalacetasāṃ mahatām /
āpātakāṭavāni sphuranti vacanāni bheṣajānīva //
anavaratarasena rāgabhājā karajaparikṣatilabdhasaṃstavena /
sapadi taruṇapallavena vadhvā vigatadayaṃ khalu khaṇḍitena mamle //
anavasare ca yadukttaṃ subhāṣitaṃ tacca bhavati hāsyāya /
rahasi prauḍhavadhūnāṃ ratisamaye vedapāṭha iva //
anavasthitacittasya na jane na vane sukham /
jane dahati saṃsargo vane saṅgavivarjanam //
anavasthitacittānāṃ prasādo'pi bhayaṃkaraḥ /
sarpī hanti kila snehād apatyāni na vairataḥ //
anavahitaḥ kimaśaktto vibudhairabhyarthitaḥ kimatirasikaḥ /
sarvaṃkaṣo'pi kālas tirayati sūktāni na kavīnām //
anavāpyaṃ ca śokena śarīraṃ copatapyate /
amitrāśca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ //
anavekṣitamaryādaṃ nāstikaṃ vipralumpakam /
arakṣitāramattāraṃ nṛpaṃ vidyādadhogatim //
anavyaye vyayaṃ yāti vyaye yāti suvistṛtim /
apūrvastava kośo'yaṃ vidyākośeṣu bhārati //
anasi sīdati saikatavartmani pracurabhārabharakṣapitaukṣake /
gurubharoddharaṇoddhurakaṃdharaṃ smarati sārathireṣa dhuraṃdharam //
anasūyaḥ kṛtaprajñaḥ śobhanānyācaran sadā /
akṛcchrāt sukhamāpnoti sarvatra ca virājate //
anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā /
kāmakrodhaparityāgaḥ śiṣṭācāranidarśanam //
anasūyārjavaṃ śaucaṃ saṃtoṣaḥ priyavāditā /
damaḥ satyamanāyāso na bhavanti durātmanām //
anastamitasārasya tejasastadvijṛmbhitam /
yena pāṣāṇakhaṇḍasya mūlyamalpaṃ vasuṃdharā //
anākalitamānuṣyāḥ kṣamāsaṃsparśavarjitāḥ /
pratibuddhairna sevyante pūrvadevavirodhinaḥ //
anākāśe candraḥ sarasijadaladvandvasahito gṛhītaḥ paścārdhe kuṭilakuṭilaiḥ so'pi timiraiḥ /
sudhāṃ muñcatyuccairaniśamatha saṃmohajananīṃ kimutpātālīyaṃ vadata jagataḥ kartumuditā //
anākūtaireva priyasahacarīṇāṃ śiśutayā vacobhiḥ pāñcālīmithunamadhunā saṃgamayitum /
upādatte no vā viramati na vā kevalamiyaṃ kapolau kalyāṇī pulakamukulairdanturayati //
anākṛṣṭasya viṣayair vidyānāṃ pāradṛśvanaḥ /
tasya dharmaraterāsīd vṛddhatvaṃ jarasā vinā //
anāgataṃ bhayaṃ dṛṣṭvā nītiśāstraviśāradaḥ /
avasanmūṣakastatra kṛtvā śatamukhaṃ bilam //
anāgataṃ yaḥ kurute sa śobhate sa śocate yo na karotyanāgatam /
vane vasanneva jarāmupāgato bilasya vācā na kadāpi hi śrutā //
anāgataṃ hi budhyeta yacca kāryaṃ puraḥ sthitam /
na tu buddhikṣayāt kiṃcid atikrāmet prayojanam //
anāgatavartīṃ cintāṃ kṛtvā yastu prahṛṣyati /
sa tiraskāramāpnoti bhagnabhāṇḍo dvijo yathā //
anāgatavatīṃ cintāṃ yo naraḥ kartumicchati /
sa bhūmau pāṇḍuraḥ śete somaśarmapitā yathā //
anāgatavidhātā ca pratyutpannamatiśca yaḥ /
dvaveva sukhamedhete dīrghasūtrī vinaśyati //
anāgatavidhātāram apramattamakopanam /
sthirārambhamadīnaṃ ca naraṃ śrīrupatiṣṭhati //
anāgatavidhānaṃ ca kartavyaṃ viṣaye nṛpaiḥ //
āgamaścāpi kartavyas tathā doṣo na jāyate //
anāgatavidhānaṃ tu kartavyaṃ śubhamicchatā /
āpadaṃ śaṅkamānena puruṣeṇa vipaścitā //
anāgatopadhaṃ hiṃsraṃ durbuddhimabahuśrutam /
tyakttopāttaṃ madyapānadyūtastrīmṛgayāpriyam //
kārye mahati yuñjāno hīyate'rthapatiḥ śriyā //
anāghrātaṃ puṣpaṃ kisalayamalūnaṃ kararuhair anāviddhaṃ ratnaṃ madhu navamanāsvāditarasam /
akhaṇḍaṃ puṇyānāṃ phalamiva ca tadrūpamanaghaṃ na jāne bhokttāraṃ kamiha samupasthāsyati vidhiḥ //
anātapatro'pyayamatra lakṣyate sitātapatrairiva sarvato vṛtaḥ /
acāmaro'pyeṣa sadaiva vījyate vilāsabālavyajanena ko'pyayam //
anāturotkaṇṭhitayoḥ prasidhyatā samāgamenāpi ratirna māṃ prati /
parasparaprāptinirāśayorvaraṃ śarīranāśo'pi samānurāgayoḥ //
anātmavān nayadveṣī vardhayannarisaṃpadaḥ /
prāpyāpi mahadaiśvaryaṃ saha tena vinaśyati //
anāthānāṃ daridrāṇāṃ bālavṛddhatapasvinām /
anyāyaparibhūtānāṃ sarveṣāṃ pārthivo gatiḥ //
anāthānāṃ nātho gatiragatikānāṃ vyasanināṃ vinetā bhītānāmabhayamadhṛtīnāṃ bharavaśaḥ /
suhṛdbandhuḥ svāmī śaraṇamupakārī varaguruḥ pitā mātā bhrātā jagati puruṣo yaḥ sa nṛpatiḥ //
anāthān rogiṇo yaśca putravat paripālayet /
guruṇā samanujñātaḥ sa bhiṣakcchabdamaśnute //
anādaraparo vidvān īhamānaḥ sthirāṃ śriyam /
agneḥ śeṣamṛṇāccheṣaṃ śatroḥ śeṣaṃ na śeṣayet //
anādarahatāṃ sevāṃ dāmpatyaṃ premavarjitam /
maitrīṃ ca hetusāpekṣāṃ ce tanā nādhikurvate //
anādarālokavivṛddhaśokaḥ pituḥ priyāvākyavaśaṃgatasya /
auttānapādirjagatāṃ śaraṇyam ārādhya viṣṇuṃ padamagryamāyāt //
anādāyī vyayaṃ kuryād asahāyī raṇapriyaḥ /
āturaḥ sarvabhakṣī ca naraḥ śīghraṃvinaśyati //
anādidhāvisvaparaṃparāyā hetusrajaḥ srotasi veśvare vā /
āyattadhīreṣa janastadāryāḥ kimīdṛśaḥ paryanuyogayogyaḥ //
anādiṣṭopi bhūpasya dṛṣṭvā hānikaraṃ ca yaḥ /
yatate tasya nāśāya sa bhṛtyo'rho mahībhujām //
anādṛtyaucityaṃ hriyamavigaṇayyātimahatīṃ yadetasyāpyarthe dhanalavadurāśātaralitāḥ /
alīkāhaṃkārajvarakuṭilitabhrūṇi dhanināṃ mukhāni prekṣyante dhigidamatiduṣpūramudaram //
anādeyaṃ nādadīta parikṣīṇo'pi pārthivaḥ /
na cādeyaṃ samṛddho'pi sūkṣmamapyarthamutsṛjet //
anādeyasya cādānād ādeyasya ca varjanāt /
daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati //
anādyantā tu sā tṛṣṇā antardehagatā nṛṇām /
vināśayati saṃbhūtā ayonija ivānalaḥ //
anāptapuṇyopacayairdurāpā phalasya nirdhūtarajāḥ savitrī /
tulyā bhavaddarśanasaṃpadeṣā vṛṣṭerdivo vītabalāhakāyāḥ //
anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam /
malaṃ pṛthivyā vāhīkāḥ puruṣasyānṛtaṃ malam //
anāyakā vinaśyanti naśyanti bahunāyakāḥ /
strīnāyakā vinaśyanti naśyanti śiśunāyakāḥ //
anāyake na vastavyaṃ na vased bahunāyake /
strīnāyake na vastavyaṃ na vased bālanāyake //
anāyavyayakartā ca anāthaḥ kalahapriyaḥ /
āturaḥ sarvabhakṣī ca naraḥ śīghraṃ vinaśyati //
anāyāsakṛśaṃ madhyam aśaṅkatarale dṛśau /
abhūṣaṇamanohāri vapurvayasi subhruvaḥ //
anāyi deśaḥ katamastvayādya vasantamuktasya daśāṃ vanasya /
tvadāptasaṃketatayā kṛtārthā śravyāpi nānena janena saṃjñā //
anārataṃ tena padeṣu lambhitā vibhajya samyagviniyogasatkriyāḥ /
phalantyupāyāḥ paribṛṃhitāyatīr upetya saṃgharṣamivārthasaṃpadaḥ //
anārataṃ pratidiśaṃ pratideśaṃ jale sthale /
jāyante ca mriyante ca budbudā iva vāriṇi //
anāratapariskhalannayanavāridhārāśata- pravṛddhapathanimnagāsalilaruddhayānodyamā /
tvadīyaripukāminī bahuvideśayānaiṣiṇī vinindati valaddṛśā gururuṣāśrupaṃ prāvṛṣam //
anārabdhākṣepaṃ paramakṛtavāṣpavyatikaraṃ nigūḍhāntastāpaṃ hṛdayavinipītaṃ vyavasitam /
kṛśāṅgyā yatpāpe vrajati mayi nairāśyapiśunaṃ ślathairaṅgairuktaṃ hṛdayamidamunmūlayati tat //
anārabhyā bhavantyarthāḥ kecin nityaṃ tathāgatāḥ /
kṛtaḥ puruṣakāro'pi bhavedyeṣu nirarthakaḥ //
anārambhastu kāryāṇāṃ prathamaṃ buddhilakṣaṇam /
ārabdhasyāntagamanaṃ dvitīyaṃ buddhilakṣaṇam //
anārādhya kālīmanāsvādya gauḍī- mṛte mantratantrādvinā śabdacauryāt /
prabandhaṃ pragalbhaṃ prakartuṃ pravaktuṃ viriñciprapañce madanyaḥ kaviḥ kaḥ //
anārogyamanāyuṣyam asvargyaṃ cātibhojanam /
apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet //
anāryatā niṣṭhuratā krūratā niṣkriyātmatā /
puruṣaṃ vyañjayantīha loke kaluṣayonijam //
anāryaprajñānāmiha janavadhūnāṃ hi manaso mahāśalyaṃ karṇe tava kanakajambūkisalayaḥ /
bhraman bhikṣāhetoradhinagari buddho'si na mayā ? tvayaitāvadveṣaḥ pathika na vidheyaḥ punarapi //
anāryamapyācaritaṃ kumāryā bhavān mama kṣāmyatu saumya tāvat /
haṃso'pi devāṃśatayāsi vandyaḥ śrīvatsalakṣmeva hi matsyamūrtiḥ //
anāryavṛttamaprājñam asūyakamadhārmikam /
anarthāḥ kṣipramāyānti vāgduṣṭaṃ krodhanaṃ tathā //
anāryeṇa kṛtaghnena saṃgatirme na yujyate /
vināśamapi kāṅkṣanti jñātīnāṃ jñātayaḥ sadā //
anālokya vyayaṃ karttā anāthaḥ kalahapriyaḥ /
āturaḥ sarvakṣetreṣu naraḥ śīghraṃ vinaśyati //
anālocya premṇaḥ pariṇatimanādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale saṃprati kṛtaḥ /
samākṛṣṭā hyete pralayadahanodbhāsuraśikhāḥ svahastenāṅgārāstadalamadhunāraṇyaruditaiḥ //
anāvartī kālo vrajati sa vṛthā tanna gaṇitaṃ daśāstāstāḥ soḍhā vyasanaśatasaṃpātavidhurāḥ /
kiyadvā vakṣyāmaḥ kimiva bata nātmanyupakṛtaṃ vayaṃ yāvattāvat punarapi tadeva vyavasitam //
anāvarjitacittāpi dhruvaṃ sarvān pradhāvati /
phalaṃ na labhate kiṃcit tṛṣṇā jīrṇeva kāminī //
anāvilaṃ phalaṃ bhuṅkte viṣayāṇāmanutsukaḥ /
utsuko labdharokeṇa tatra śokena śīryate //
anāvṛtanavadvārapañjare vihagānilaḥ /
yattiṣṭhati tadāścaryaṃ viyoge tasya kā kathā //
anāvṛtāḥ svavarṇeṣu sarvasādhāraṇāḥ purā /
nāryo babhūvurnirvairo yataḥ sarvo'bhavajjanaḥ //
anāvṛṣṭihate deśe sasye ca pralayaṃ gate /
dhanyāstāta na paśyanti deśabhaṅgaṃ kulakṣayam //
anāśritā dānapuṇyaṃ vedapuṇyamanāśritāḥ /
rāgadveṣavinirmuktā vicarantīha mokṣiṇaḥ //
anāśrite dṛptagurau avajñāṃ kalayen nṛpaḥ /
saṃvartena maruttastu nirastamakarodgurum //
anāsthā vastūnāmabhimataguṇānāmupahṛtau ghano garvastanvyā ruṣi ca vihitāḍambaravidhiḥ /
prahāraḥ pādābhyāṃ yamanamapi kāñcyā caraṇayoḥ priyāyā vibbokaṃ tadidamiti dhanyo'nubhavati //
anāsvāditasaṃbhogāḥ patantu tava śatravaḥ /
bālavaidhavyadagdhānāṃ kulastrīṇāṃ stanā iva //
anāsvādyamavikreyam anādeyamanīpsitam /
dattaṃ nirupakāraṃ yad vandhyadānena tena kim //
anāhitāgniḥ śatagur ayajvā ca sahsraguḥ /
surāpo vṛṣalībhartā braḥmahā gurutalpagaḥ //
asatpratigrahe yukttaḥ stenaḥ kutsitayājakaḥ /
adoṣastyaktumanyonyaṃ karmasaṃkaraniścayāt //
anāhūtaḥ praviśati apṛṣṭo bahu bhāṣate /
viśvasityapramatteṣu mūḍhacetā narādhamaḥ //
anāhūtaḥ samāyātaḥ anāpṛṣṭastu bhāṣate /
paranindātmanaḥ stutiś catvāri laghulakṣaṇam //
anāhūtapraviṣṭasya dṛṣṭasya kruddhacakṣuṣā /
svayamevopaviṣṭasya varaṃ mṛtyurna bhojanam //
anahūtāḥ svayaṃ yānti rasāsvādavilolupāḥ /
nivāritā na gacchanti makṣikā iva bhikṣukāḥ //
anāhūto viśedyastu apṛṣṭo bahu bhāṣate /
ātmānaṃ manyate prītaṃ bhūpālasya sa durmatiḥ //
anāhvāne praveśaśca apṛṣṭe paribhāṣaṇam /
ātmastutiḥ pare nindā catvāri laghulakṣaṇam //
anicchato'pi duḥkhāni yathehāyānti dehinaḥ /
sukhānyapi tathā manye cintādainyena ko guṇaḥ //
aniḥsarantīmapi gehagarbhāt kīrtiṃ pareṣāmasatīṃ vadanti /
svairaṃ bhramantīmapi ca trilokyāṃ tvatkīrtimāhuḥ kavayaḥ satīṃ tu //
anicchanto'pi vinayaṃ vidyābhyāsena bālakāḥ /
bheṣajeneva nairujyaṃ prāpaṇīyāḥ prayatnataḥ //
anicchannapi cittena videśastho'pi mānavaḥ /
svakarmotpātavātena nīyate yatra tatphalam //
anijyayā vivāhaiśca vedasyotsādanena ca /
kulānyakulatāṃ yānti dharmasyātikrameṇa ca //
anityaṃ nisrāṇaṃ jananamaraṇavyādhikalitaṃ jaganmithyātvārthairahamahamikāliṅgitamidam /
vicintyaivaṃ santo vimalamanaso dharmamatayas tapaḥ kartuṃ vṛttāstadapasṛtaye jainamanagham //
anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ /
aiśvaryaṃ priyasaṃvāso gṛdhyedeṣu na paṇḍitaḥ //
anityatāsamākhyānaṃ viṣayādiviḍambanam /
paścāttāpasya kathanaṃ kālasya caritaṃ tathā //
anityate jagannindye vandanīyāsi saṃprati /
yā karoṣi prasaṅgena duḥkhānāmapyanityatām //
anityatve kṛtamatir mlānamālyena śocati /
nityatve kṛtabuddhistu bhinnabhāṇḍe'nuśocati //
anityamiti jānanto na bhavanti bhavanti ca /
atha yenaiva kurvanti naiva jātu bhavanti te //
anityasya śarīrasya sarvadoṣamayasya ca /
durgandhasya ca rakṣārthaṃ nāhaṃ pāpaṃ karomi vai //
anityāni śarīrāṇi vibhavo naiva śāśvataḥ /
nityaṃ saṃnihito mṛtyuḥ kartavyo dharmasaṃgrahaḥ //
anitye priyasaṃvāse saṃsāre cakravadgatau /
pathi saṃgatamevaitad bhrātā mātā pitā sakhā //
anityo vijayo yasmād dṛśyate yudhyamānayoḥ /
parājayaśca saṃgrāme tasmādyuddhaṃ vivarjayet //
anidro duḥsvapnaḥ prapatanamanadri drumataṭaṃ jarāhīnaḥ kampastimirarahitastrāsasamayaḥ /
anāghātaṃ duḥkhaṃ vigatanigaḍo bandhanavidhiḥ sajīvaṃ jantūnāṃ maraṇamavanīśāśrayarasaḥ //
anidhāya mukhe patraṃ pūgaṃ khādati yo naraḥ /
saptajanmadaridratvam ante viṣṇusthitiśca na //
anindā parakṛtyeṣu svadharmaparipālanam /
kṛpaṇeṣu dayālutvaṃ sarvatra madhurā giraḥ //
prāṇairapyupakāritvaṃ mitrāyāvyabhicāriṇe /
gṛhāgate pariṣvaṅgaḥ śaktyā dānaṃ sahiṣṇutā //
bandhubhirbaddhasaṃyogaḥ sujane caturaśratā /
taccittānuvidhāyitvam iti vṛttaṃ mahātmanām //
anindyamapi nindanti stuvantyastutyamuccakaiḥ /
svāpateyakṛte martyāḥ kiṃ kiṃ nāma na kurvate //
anibandhanakacabandhanam anidānaṃ dānamuttarīyasya /
ākasmikamandasmitam apahastayatīva bālyametasyāḥ //
anibhālita eva kevalaṃ khanigarbhe nidhireṣa jīryatu /
na tu sīdatu mūlyahānito vaṇijālokanagocarīkṛtaḥ //
animiṣamavirāmā rāgiṇāṃ sarvarātraṃ navanidhuvanalīlāḥ kautukenātivīkṣya /
idamudavasitānāmasphuṭālokasaṃpan nayanamiva sanidraṃ ghūrṇate daipamarciḥ //
aniyataruditasmitaṃ virājat- katipayakomaladantakuḍmalāgram /
vadanakamalakaṃ śiśoḥ smarāmi skhaladasamañjasamugdhajalpitaṃ te //
aniyuktā hi sācivye yadvadanti manīṣiṇaḥ /
anurāgadravasyaitāḥ praṇayasyātibhūmayaḥ //
anirākṛtatāpasaṃpadaṃ phalahīnāṃ sumanobhirujjhitām /
khalatāṃ khalanāmivāsatīṃ pratipadyeta kathaṃ budho janaḥ //
anirīkṣaṇameva dṛṣṭirārdrā parihāsālapanāni maunameva /
avadhīraṇameva cābhiyogo vinigūḍho'pi hi lakṣyate'nurāgaḥ //
anirghātaṃ dhārādharamaśamanīyaṃ nidhirapām akāṭhinyaṃ cintāmaṇimajaḍabhūtaṃ suratarum /
abhittvopādāya prabhurapaśuvṛttiṃ ca surabhiṃ parārthaikasvārthānakṛta puruṣānādipuruṣaḥ //
anirjayena dviṣatāṃ yasyāmarṣaḥ praśāmyati /
puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana //
kṛtaṃ puruṣaśabdena jātimātrāvalambinā /
yo'ṅgīkṛtaguṇaiḥ ślādhyaḥ savismayamudāhṛtaḥ //
grasamānamivaujāṃsi sadasā gauraveritam /
nāma yasyābhinanadanti dviṣo'pi sa pumānpumān //
anirdayopabhogasya rūpasya mṛdunaḥ katham /
kaṭhinaṃ khalu te cetaḥ śirīṣasyeva bandhanam //
anirloḍitakāryasya vāgjālaṃ vāgmino vṛthā /
nimittādaparāddheṣor dhānuṣkasyeva valgitam //
anirvācyamanirbhinnam aparicchinnamavyayam /
brahmeva sujanaprema duḥkhamūlanikṛntanam //
anirvṛtaṃ tathā mandaṃ paralokaparāṅmukham /
narakāya na sadgatyaṃ kuputrālambijanma vai //
anirvedaḥ śriyo mūlaṃ cañcurme lohasaṃnibhā /
ahorātrāṇi dīrghāṇi samudraḥ kiṃ na śuṣyati //
anirvedaḥ śriyo mūlaṃ duḥkhanāśe sukhasya ca /
mahān bhavatyanirviṇṇaḥ sukhaṃ cātyantamaśnute //
anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham /
anirvedo hi satataṃ sarvārtheṣu pravartakaḥ //
anirvedo hi satataṃ sarvārtheṣu pravartakaḥ /
karoti saphalaṃ jantoḥ karma yacca karoti saḥ //
anila nikhilaviśvaṃ prāṇiti tvatprayuktaṃ sapadi ca vinimīlatyākulaṃ tvadviyogāt /
vapurasi parameśasyācitaṃ nocitaṃ te surabhimasurabhiṃ vā yatsamaṃ svīkaroṣi //
aniśaṃ nayanābhirāmayā ramayā saṃmadino mukhasya te /
niśi niḥsaradindiraṃ kathaṃ tulayāmaḥ kalayāpi paṅkajam //
aniśaṃ mataṅgajānāṃ bṛṃhitamākarṇyate yathā vipine /
manye tathā na jīvati gajendrapalakavalanaḥ siṃhaḥ //
aniśamapi makaraketur manaso rujamāvahannabhimato me /
yadi madirāyatanayanāṃ tāmadhikṛtya praharatīti //
aniścitairadhyavasāyabhīrubhir yatheṣṭasaṃlāparatiprayojanaiḥ /
phale visaṃvādamupāgatā giraḥ prayānti loke parihāsavastutām //
aniṣṭaḥ kanyakāyā yo varo rūpānvito'pi yaḥ /
yadi syāttasya no deyā kanyā śreyo'bhivāñchatā //
aniṣṭadaḥ kṣitīśānāṃ bhūkampaḥ saṃdhyayordvayoḥ /
digdāhaḥ pītavarṇatvād rājñāṃ cāniṣṭadaḥ paraḥ //
aniṣṭayogāt priyaviprayogataḥ parāpamānāddhanahīnajīvitāt /
anekajanmavyasanaprabandhato bibheti no yastapaso bibheti saḥ //
aniṣṭasamprayogācca viprayogātpriyasya ca /
mānuṣā mānasairduḥkhair yujyante alpabuddhayaḥ //
aniṣṭādiṣṭalābhe'pi na gatirjāyate śubhā /
yatrāste viṣasaṃsargo'mṛtaṃ tadapi mṛtyave //
aniṣpannāmapi kriyāṃ nayopetāṃ vicakṣaṇāḥ /
phaladāṃ hi prakurvanti mahāsenāpatiryathā //
anīrṣyāḥ śrotāro mama vacasi cedvacmi tadahaṃ svapakṣādbhetavyaṃ bahu na tu viprapakṣāt prabhavataḥ /
tamasyākrāntaśe kiyadapi hi tejovayavinaḥ svaśaktyā bhāsante divasakṛti satyeva na punaḥ //
anīrṣyurguptadāraḥ syāc cokṣaḥ syādaghṛṇī nṛpaḥ /
striyaṃ seveta nātyarthaṃ mṛṣṭaṃ muñjīta nāhitam //
anīrṣyurguptadāraḥ syāt saṃvibhāgī priyaṃvadaḥ /
ślakṣṇo madhuravākstrīṇāṃ na cāsāṃ vaśago bhavet //
anīśāya śarīrasya hṛdayaṃ svavaśaṃ mayi /
stanakampakriyālakṣyair nyastaṃ niḥśvasitairiva //
anīśvaro'yaṃ puruṣo bhavābhave sūtraprotā dārumayīva yoṣā /
dhātrā tu diṣṭasya vaśe kilāyaṃ tasmādvada tvaṃ śravaṇe dhrto'ham //
anukartumapahnotum ativartitumīkṣitum /
aśakye tejasāṃ patyau mitratānumatikṣamā //
anukurutaḥ khalasujanāv agrimapāścātyabhāgayoḥ sūcyāḥ /
vidadhāti randhrameko guṇavānanyastvapidadhāti //
anukūlakalatro yas tasya svarga ihaiva hi /
pratikūlakalatrasya narako nātra saṃśayaḥ //
anukūlamarthyamavirodhi hitaṃ śravaṇīyamāgamarahasyayutam /
vacanaṃ madīyamapakarṇayati kva manobhavaḥ kva guṇasaṃgrahaṇam //
anukūlavarapuraṃdhriṣu puruṣāṇāṃ baddhamūlarāgāṇām /
nayati mano duḥśīlaḥ kusumāstro hīnapātreṣu //
anukūlavidhāyidaivato vijayī syān nanu kīdṛśo nṛpaḥ /
virahiṇyapi jānakī vane nivasantī mudamādadhau kutaḥ //
anukūlāṃ vimalāṅgīṃ kulajāṃ kuśalāṃ suśīlasaṃpannām /
pañcalakārāṃ bhāryāṃ puruṣaḥ puṇyodayāllabhate //
anukūlā sadā tuṣṭā dakṣā sādhvī vicakṣaṇā /
ebhireva guṇairyuktā śrīriva strī na saṃśayaḥ //
anukūle vidhau deyaṃ yataḥ pūrayitā hariḥ /
pratikūle vidhau deyaṃ yataḥ sarvaṃ hariṣyati //
anukūle sati dhātari bhavatyaniṣṭādapīṣṭamavilambam /
pītvā viṣamapi śaṃbhur mṛtyuṃjayatāmavāpa tatkālam //
anukṛtagaṇḍaśailamadamaṇḍitagaṇḍataṭa- bhramadalimaṇḍalīniviḍaguṅgumaghoṣajuṣaḥ /
dalayati helayaiva harirugrakarānkariṇa- strijagati teja eva guru no vikṛtākṛtitā //
anukṣaṇamanukṣaṇaṃ kṣitipa rakṣyamāṇā tvayā prayāti vidiśo daśa prabalakīrtirekākinī /
iyaṃ niyatamarthiṣu pratidinaṃ vitīrṇā ramā jahāti na tavāntikaṃ dvitayametadatyadbhutam //
anugataparitoṣitānujīvī madhuravacāścaritānuraktalokaḥ /
sunipuṇaparamāptasaktatantro bhavati ciraṃ nṛpatiḥ pradīptaraśmiḥ //
anugantuṃ satāṃ vartma kṛtsnaṃ yadi na śakyate /
svalpamapyanugantavyaṃ mārgastho nāvasīdati //
anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ /
agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdastathā //
anugṛhāṇa śiśūnabhilaṅghitā śabaravārivihāravanasthalī /
visṛja kātaratāmidamagrato harini kāruṇikasya tapovanam //
anugrahavidhau devyā mātuśca mahdantaram /
mātā gāḍhaṃ nibadhnāti bandhaṃ devī nikṛntati //
anugrahādeva divaukasāṃ naro nirasya mānuṣyakameti divyatām /
ayovikāre svaritatvamiṣyate kuto'yasāṃ siddharasaspṛśāmapi //
anucarati śaśāṅkaṃ rāhudoṣe'pi tārā patati na vanavṛkṣe yāti bhūmiṃ latā ca /
tyjati na ca kareṇuḥ paṅkalagnaṃ gajendraṃ vrajatu caratu dharmaṃ bhartṛnāthā hi nāryaḥ //
anucitakarmārambhaḥ svajanavirodho balīyasā spardhā /
pramadājanaviśvāso mṛtyordvārāṇi catvāri //
anucitaphalābhilāṣī nityaṃ vidhinā nivāryate puruṣaḥ /
drākṣāvipākasamaye mukhapāko bhavati kākānām //
anucitamucitaṃ vā karma ko'yaṃ vibhāgo bhagavati paramāstāṃ bhaktiyogo draḍhīyān /
kirati viṣamahīndraḥ sāndrapīyūṣamindur dvayamapi sa maheśo nirviśeṣaṃ bibharti //
anucitamevācaritaṃ paśupatinā yadvidheḥ śiraśchinnam /
chinno na cāsya hasto yenāyaṃ durlipiṃ likhati //
anucite yadi karmaṇi yujyate śaṭhadhiyā prabhuṇā saguṇo janaḥ /
bhavati nāsya guṇāpacayastataḥ padagatasya kirīṭamaṇeriva //
anuccanīcacalatām aṅgānāṃ calapādatām /
kaṭikūrparaśīrṣāṃśakarṇānāṃ samarūpatām //
ramyāṃ pratīkaviśrāntim urasaśca samunnatim /
abhyāsābhyarhitaṃ prāhuḥ sauṣṭhavaṃ nṛtyavedinaḥ //
anucchiṣṭo devairaparidalito rāhudaśanaiḥ kalaṅkenāspṛṣṭo na khalu paribhūto dinakṛtā /
kuhūbhirno lupto na ca yuvativaktreṇa vijitaḥ kalānāthaḥ ko'yaṃ kanakalatikāyāmudayate //
anujaguratha divyaṃ dundubhidhvānamāśāḥ surakusumanipātairvyomni lakṣmīrvitene /
priyamiva kathayiṣyannāliliṅga sphurantīṃ bhuvamanibhṛtavelāvīcibāhuḥ payodhiḥ //
anujjhitasuhṛdbhāvaḥ suhṛdāṃ durhṛdāmapi /
sama ityeva bhāvyo'pi nama ityabhibhāṣyate //
anutkīrṇā yathā paṅke putrikā vātha dāruṇi /
varṇā yathā maṣīkalke tathā sarge sthitāḥ pare //
anuttamānubhāvasya parairapihitaujasaḥ /
akāryasuhṛdo'smākam apūrvāstava kīrtayaḥ //
anutthāne dhruvo nāśaḥ prāptasyānāgatasya ca /
prāpyate phalamutthānāl labhate cārthasaṃpadam //
anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha /
parjanyamiva bhūtāni svādudrumamivāṇḍajāḥ //
anutsūtrapadanyāsā sadvṛttiḥ sannibandhanā /
śabdavidyeva no bhāti rājanītirapaspaśā //
anuditasaṭāvaṃsau nātisphuṭāḥ karajāṅkurā daśanamukulodbhedaḥ stoko mukhe mṛdu garjitam /
mṛgapatiśiśornāstyadyāpi kriyā svakulocitā madakṛtamahāgandhasyāndhyaṃ vyapohati dantinām //
anudinamatitīvraṃ rodiṣīti tvamuccaiḥ sakhi kila kuruṣe tvaṃ vācyatāṃ me mudhaiva /
hṛdayamidamanaṅgāṅgārasaṅgādvilīya prasarati bahirambhaḥ susthite naitadaśru //
anudinamadhikaṃ te kampate kāyavallī śiva śiva nayanāntaṃ nāśrudhārā jahāti /
kathaya kathaya ko'yaṃ yatkṛte komalāṅgi tyajati na pariṇaddhaṃ pāṇḍimānaṃ kapolaḥ //
anudinamanukūlamācarantaṃ vihitamatiḥ pratikūlamācaret kaḥ /
śamitagaralajātakaṇṭhadāhaṃ śitikaṇṭhaḥ śaśinaṃ śirahsu dhatte //
anudunamanuraktaḥ padminīcakravāle navaparimalamādyaccañcarīkānukarṣī /
kalitamadhurapadmaḥ ko'pi gambhīravedī jayati mihirakanyākūlavanyākarīndraḥ //
anudinamabhyāsadṛḍhaiḥ soḍhuṃ dīrgho'pi śakyate virahaḥ /
pratyāsannasamāga ma- muhūrtavighno'pi durviṣaḥ //
anudehamāgatavataḥ pratimāṃ pariṇāyakasya gurumudvahatā /
mukureṇa vepathubhṛto'tibharāt kathamapyapāti na vadhūkarataḥ //
anudghuṣṭaḥ śabdairatha ca ghaṭanātaḥ sphuṭarasaḥ padānāmarthātmā ramayati na tūttānitarasaḥ /
yathā dṛśyaḥ kiṃcitpavanacalacīnāṃśukatayā stanābhogaḥ strīṇāṃ harati na tathonmudritatanuḥ //
anunayagurorgoṣṭhībandho mukhāsavasaṃpadāṃ śapathavivaraṃ visrabdhānāṃ dhiyāṃ prathamātithiḥ /
avinayavacovādasthānaṃ puraṃdhriṣu paprathe madavilasitasyaikācāryaściraṃ rativibhramaḥ //
anunayati patiṃ na lajjamānā kathayati nāpi sakhījanāya kiṃcit /
prasarati malayānile navoḍhā vahati paraṃtu cirāya śūnyamantaḥ //
anunayamagṛhītvā vyājasuptā parācī rutamatha kṛkavākostāramākarṇya kalye /
kathamapi parivṛttā nidrayāndhā kila strī mukulitanayanaivāśliṣyati prāṇanātham //
anunetuṃ māninyā dayitaścaraṇe sarāgacaraṇāyāḥ /
yāvat patitaḥ sa tayā tatkṣaṇamavadhīritaḥ kasmāt //
anupāyena karmāṇi viparītāni yāni ca kriyamāṇāni duṣyanti havīṃṣyaprayateṣviva //
anupālayatāmudeṣyatīṃ prabhuśaktiṃ dviṣatāmanīhayā /
apayāntyacirānmahībhujāṃ jananirvādabhayādiva śriyaḥ //
anupoṣya trirātrāṇi tirthānyanabhigamya ca /
adattvā kāñcanaṃ gāśca daridro nāma jāyate //
anuprāsini sandarbhe gonandanasamaḥ kutaḥ /
yathārthanāmataivāsya yadvā vadati cārutām //
anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam /
mohādārabhyate karma yattattāmasamucyate //
anubandhaṃ ca saṃprekṣya vipākāṃścaiva karmaṇām /
utthānamātmanaścaiva dhīraḥ kurvīta vā na vā //
anubandhānavekṣeta sānubandheṣu karmasu /
saṃpradhārya ca kurvīta na vegena samācaret //
anubhavaṃ vadanendurupāgaman niyatameṣa yadasya mahātmanaḥ /
kṣubhitamutkalikātaralaṃ manaḥ paya iva stimitasya mahodadheḥ //
anubhavata dadata vittaṃ mānyān mānayata sajjanān bhajata /
atiparuṣapavanavilulita- dīpaśikhācañcalā lakṣmīḥ //
anubhavata yuvatyo bhāgyavatyo nitāntaṃ kusumavalayavelāsaṅgakhelāsukhāni /
mama tu madhukarāṇāṃ vāṭapāṭaccarāṇāṃ sapadi patati dhāṭī puṣpavāṭīniveśe //
anubhavannavadolamṛtūtsavaṃ paṭurapi priyakaṇṭhajighṛkṣayā /
anyadāsanarajjuparigrahe bhujalatāṃ jalatāmabalājanaḥ //
anubhāvavatā guru sthiratvād avisaṃvādi dhanurdhanaṃjayena /
svabalavyasane'pi pīḍyamānaṃ guṇavanmitramivānatiṃ prapede //
anubhūtacareṣu dīrghikāṇām upakaṇtheṣu gatāgataikatānāḥ /
madhupāḥ kathayanti padminīnāṃ salilairantaritāni korakāṇi //
anubhūtabhavavyavasthitir janatākānaratābhilāṣiṇī /
tadavaimi sukhena saṃsṛtau kalitānaṅgatayaiva nisṛtiḥ //
anubhūtamidaṃ loke yadbadhvā balavattaraiḥ /
īśvarairdurbalaḥ kṛṣyaḥ kratau paśurivābalaḥ //
anumatamivānetuṃ joṣaṃ tamītamasāṃ kulaṃ diśi diśi dṛśo vinyasyantyaḥ śriyāṅkuritāñjanāḥ /
madanahutabhugdhūmacchāyaiḥ paṭairasitairvṛtāḥ prayayurarasadbhūṣairaṅgaiḥ priyānabhisārikāḥ //
anumatisarasaṃ vimucya cūtaṃ navanavamañjulamañjarīparītam /
api pikadayite kathaṃ matiste ghaṭayati niśphalapippale'valepam //
anumamāra na māra kathaṃ nu sā ratiratiprathitāpi pativratā /
iyadanāthavadhūvadhapātakī dayitayāpi tayāsi kimujjñitaḥ //
anumaraṇe vyavasāyaṃ strīdharme kaḥ karoti savivekaḥ /
saṃsāramuktyupāyaṃ daṇḍagrahaṇaṃ vrataṃ hitvā //
anuyayau vividhopalakuṇḍala- dyutivitānakasaṃvalitāṃśukam /
dhṛtadhanuvalayasya payomucaḥ śabalimā balimānamuṣo vapuḥ //
anuyātāne kajanaḥ parapuruṣairuhyate'sya nijadehaḥ /
adhikārasthaḥ puruṣaḥ śava iva na śṛṇoti vīkṣate kumatiḥ //
anuyāti na bhartāraṃ yadi daivāt kathaṃcana /
tathāpi śīlaṃ saṃrakṣyaṃ śīlabhaṅgāt patatyadhaḥ //
anuyāsyan munitanayāṃ sahasā vinayena vāritaprasaraḥ /
sthānādanuccalannapi gatveva punaḥ pratinivṛttaḥ //
anuyukto dasyuvadhe raṇe kuryāt parākramam /
nāsya kṛtyamataḥ kiṃcid anyad dasyunibarhaṇāt //
anuraktajanaviraktā namrotsiktā viraktarāgiṇyaḥ /
vañcakavacanāsaktā nāryaḥ sadbhāvaśaṅkinyaḥ //
anuraktena hrṣṭena tuṣṭena jagatīpatiḥ /
alpenāpi svasainyena bhūmiṃ jayati bhūmipaḥ //
anurañjitā api guṇair na namanti prakṛtayo vinā daṇḍāt /
aṅkagatāpi na vīṇā kalamadhuramatāḍitā kvaṇati //
anurañjaya rājānaṃ mā jānan jātu kopayeḥ prakṛtīḥ /
etaddvayānurāga- sthirayā tiṣṭha pratiṣṭhayāśliṣṭaḥ //
anurāgaṃ jano yāti parokṣe guṇakīrtanam /
na bibhyati ca sattvāni siddherlakṣaṇamuttamam //
anurāgavatī saṃdhyā divasastatpuraḥsaraḥ /
aho daivagatiścitrā tathāpi na samāgamaḥ //
anurāgavantamapi locanayor dadhataṃ vapuḥ sukhamatāpakaram /
nirakāsayadravimapetavasuṃ viyadālayādaparadiggaṇikā //
anurāgavartinā tava viraheṇogreṇa sā gṛhītāṅgī /
tripuraripuṇeva gaurī varatanurardhāvaśiṣṭeva //
anurāgādabhisarato laṅghitajaladheḥ kalādhināthasya /
rajanīmukhacumbanataḥ śithilitamalakaṃ kalaṅkamākalaye //
anurāgo vṛthā strīṣu strīṣu garvo vṛthā tathā /
pṛiyo'ham sarvadā hyasyā mamaiṣā sarvadāpriyā //
anurūpamidaṃ kūpa chadmacchannasya kiṃ na te /
sanmārgavibhramānmārgapāto'yaṃ yannipātitaḥ //
anurūpeṇa saṃsargaṃ prāpya sarvo'pi modate /
dinaṃ tejonidhiryadvad ratriṃ doṣākaras tathā //
anulepanāni kusumānyabalāḥ kṛtamanyavaḥ patiṣu dīpaśikhāḥ /
samayena tena cirasuptamano- bhavabodhanaṃ samamabodhiṣata //
anulomena balinaṃ pratilomena durjanam /
ātmatulyabalaṃ śatruṃ vinayena balena vā //
anuvanaṃ vanarājivadhūmukhe bahalarāgajavādharacāruṇi /
vikacabāṇadalāvalayo'dhikaṃ rurucire rucirekṣaṇavibhramāḥ //
anuvanamanuyāntaṃ bāṣpavāri tyajantaṃ muditakamaladāmakṣāmamālokya rāmam /
dinamapi ravirocistāpamantaḥ prapede rajanirapi ca tārābāṣpabindūn babhāra //
anuvanamanuśailaṃ tāmanālokya sītāṃ pratidinamatidīnaṃ vīkṣya rāmaṃ virāmam /
giriraśanimayo'yaṃ yastadā na dvidhābhūt kṣitirapi na vidīrṇā sāpi sarvaṃsahaiva /
anuvādayitā vādyaṃ nṛtyasi yattvayi sureśvaraḥ sākṣāt /
pakṣaśca te'javandyas tadasi kalāpin paraṃ dhanyaḥ //
anuvelaṃ nihanyante yasya sindhorivodyamāḥ /
taṃ pramathya śriyaṃ ko'pi vipakṣo bhūbhṛduddharet //
anuśayavatyevoktā proṣyatpatikā na bhedato bahubhiḥ /
paradeśādāgacchat- patikāpi yathā pramuditaiva //
anuśāsaddhi dharmeṇa vyavahāreṇa saṃsthayā /
nyāyena ca caturthena caturantāṃ mahīṃ jayet //
anuśīlitakuñjavāṭikāyāṃ jaghanālaṃkṛtapītaśāṭikāyām /
muralīkalakūjite ratāyāṃ mama ceto'stu kadambadevatāyām //
anuśocanamastavicāramanā vigatasya mṛtasya ca yaḥ kurute /
sa gate salile tanute varaṇaṃ bhujagasya gatasya gatiṃ kṣipati //
anuṣṭhānena rahitāṃ pāṭhamātreṇa kevalam /
rañjayatyeva yā lokaṃ kiṃ tayā śukavidyayā //
anuṣṭhitaṃ tu yad devair ṛṣibhiryadanuṣṭhitam /
nānuṣṭheyaṃ manuṣyaistu taduktaṃ karma ācaret //
anuṣṭhiteṣu kāryeṣu yo guhyaṃ na prakāśayet /
sa tatra labhate siddhiṃ jalamadhye kapiryathā //
anusarati karikapolaṃ bhramaraḥ śravaṇena tāḍyamāno'pi /
gaṇayati na tiraskāraṃ dānāndhavilocano nīcaḥ //
anusara sarastīraṃ vairaṃ kimatra sahātmanā katipayapayaḥpāṇam mānin samācara cātaka /
pralayapavanairastaṃ nītaḥ purātanavārido yadayamadayaṃ kīlājālaṃ vimuñcati nūtanaḥ //
anūḍhā mandire yasya rajaḥ prāpnoti kanyakā /
patanti pitaras tasya svargasthā api tairguṇaiḥ //
anūnavegādayamadvitīyaś cchāyāturaṅgādiva lajjamānaḥ /
khuroddhutairvīra turaṅgamaste rajobhirahṇanāṃ patimāvṛṇoti //
anrjutvamasadbhāvaṃ kārpaṇyaṃ calacittatā /
puṃsāṃ mitreṣu ye doṣās te veśyāsu guṇāḥ smṛtāḥ //
anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam /
guroścālīkanirbandhaḥ samāni brahmahatyayā //
anṛtaṃ cāṭuvādaśca dhanayogo mahānayam /
satyaṃ vaiduṣyamityeṣa yogo dāridryakārakaḥ //
anṛtaṃ satyamityāhuḥ satyaṃ cāpi tathānṛtam /
iti yāstāḥ kathaṃ vīra saṃrakṣyāḥ puruṣairiha //
anṛtaṃ sāhasaṃ māyā mūrkhatvamatilubdhatā /
aśaucatvaṃ nirdayatvaṃ strīṇāṃ doṣāḥ svabhāvajāḥ //
anṛtapaṭutā kraurye cittaṃ satāmavamānitā matiravinaye dharme śāṭhyaṃ guruṣvapi vañcanam /
lalitamadhurā vākpratyakṣe parokṣavibhāṣiṇī kaliyugamahārājasyaitāḥ sphuranti vibhūtayaḥ //
anrtamanṛtametadyastudhāsūtirindur niyatamayamanāryo nirgataḥ kālakūṭāt /
hṛdayadahanadakṣā dāruṇā cānyatheyaṃ vada sakhi madhuratve mohaśaktiḥ kuto'sya //
anṛte dharmabhagne ca na śuśrūṣati cāpriye /
na priyaṃ na hitaṃ vācyaṃ sadbhireveti ninditāḥ //
anekagaticitritaṃ vividhajātibhedākulaṃ sametya tanumadgaṇaḥ pracuracitraceṣṭodyataḥ /
purārjitavicitrakarmaphalabhugvicitrāṃ tanuṃ pragṛhya naṭavat sadā bhramati janmaraṅgāṅgaṇe //
anekacittamantraśca dveṣyo bhavati mantriṇām /
anavasthitacittatvāt karye taiḥ samupekṣyate //
anekajanmasaṃbhūtaṃ pāpaṃ puṃsāṃ praṇaśyati /
snānamātreṇa gaṅgāyāṃ sadyaḥ puṇyasya bhājanam //
anekajīvaghātotthaṃ mlecchocchiṣṭaṃ malāvilam /
malāktapātranikṣiptaṃ kiṃ śaucaṃ lihato madhu //
anekadoṣaduṣṭasya kāyasyaiko mahān guṇaḥ /
yo yathā vartayatyenaṃ taṃ tathaivānuvartate //
anekadoṣaduṣṭasya madhuno'pāstadoṣatām /
yo brūte tadrasāsaktaḥ so'satyāmbudhirastadhīḥ //
anekadheti praguṇena cetasā vivicya mithyātvamalaṃ sadūṣaṇam /
vimucya jainendramataṃ sukhāvahaṃ bhajanti bhavyā bhavaduḥkhabhīravaḥ //
anekaparyāyaguṇairupetaṃ vilokyate yena samastatattvam /
tadindriyānindriyabhedabhinnaṃ jñānaṃ jinendrairgaditaṃ hitāya //
anekabhavasaṃcitā iha hi karmaṇā nirmitāḥ priyāpriyaviyogasaṃgamavipattisaṃpattayaḥ /
bhavanti sakalāsvimā gatiṣu sarvadā dehināṃ jarāmaraṇavīcike jananasāgare majjatām //
anekamalasaṃbhave kṛmikulaiḥ sadā saṃkule vicitrabahuvedane budhavinindite duḥsahe /
bhramannayamanārataṃ vyasanasaṃkaṭe dehavān purārjitavaśo bhave bhavati bhāminīgarbhake //
anekamukhapāpātmā chadmasaṃdarśitāśramaḥ /
karburaprakṛtiḥ kaścit kāpeyakalahocitaḥ //
anekayuddhavijayī saṃdhānaṃyasya gacchati /
tatpratāpena tasyāśu vaśaṃ gacchanti vidviṣaḥ //
anekarājyāntaritam atikṣiptaṃ na yudhyate /
antargatāmitraśalyam antaḥśalyaṃ hi na kṣamam //
anekavarṇapadatāṃ vāgvidyudiva bibhratī /
abhrānteṣu sadā sārasaṅgiṣu syāt sphuradguṇā //
anekavidvajjanaratnapūrṇaṃ ve dodakanyāyataraṅgaramyam /
alaṅghanīyaṃ gurutīrthamekaṃ sabhāsamudraṃ śirasā namāmi //
anekaśāstraṃ bahu veditavyam alpaśca kālo bahavaśca vighnāḥ /
yat sārabhūtaṃ tadupāsitavyaṃ haṃso yathā kṣīramivāmbumadhyāt //
anekasaṃśayocchedi parokṣārthasya darśakam /
sarvasya locanaṃ śāstraṃ yasya nāstyandha eva saḥ //
anekasuṣiraṃ kāntaṃ vādi strīmukhapaṅkajam /
paśya kānte vanasyānte netraśrutimanoramam //
anekasuṣiraṃ vādyaṃ kāntaṃ ca ṛṣisaṃjñitam /
cakriṇā ca sadārādhyaṃ yo jānāti sa paṇḍitaḥ //
aneke phaṇinaḥ santi bhekahbakṣaṇatatparāḥ /
eka eva hi śeṣo'yaṃ dharaṇīdharaṇakṣamaḥ //
anekairnāyakaguṇaiḥ sahitaḥ sakhi me patiḥ /
sa eva yadi jāraḥ syāt saphalaṃ jīvitaṃ bhavet //
anena kalyāṇi mṛṇālakomalaṃ vratena gātraṃ glapayasyakāraṇam /
prasādamākāṅkṣati yastavotsukaḥ sa kiṃ tvayā dāsajanaḥ prasādyate //
anena kasyāpi kulāṅkureṇa spṛṣṭasya gātreṣu sukhaṃ mamaivam /
kāṃ nirvṛtiṃ cetasi tasya kuryād yasyāyamaṅgāt kṛtinaḥ prarūḍhaḥ //
anena kiṃ na paryāptaṃ māṃsasya parivarjanam /
yatpāṭitaṃ tṛṇenāpi svamaṅgaṃ paridūyate //
anena kumbhadvayasaṃniveśa- saṃlakṣyamāṇena kucadvayena unmajjatā yauvanavāraṇena vāpīva tanvaṅgi taraṅgitāsi //
anena tanumadyayā mukharanūpurārāviṇā navāmburuhakomalena caraṇena saṃbhāvitaḥ /
aśoka yadi sadya eva kusumairna saṃpatsyase vṛthā vahasi dohadaṃ lalitakāmisādhāraṇam //
anena tava putrasya prasuptasya vanāntare /
śikhāmāruhya hastena khaḍgena nihataṃ śiraḥ //
anena tvaṃ svarūpeṇa puṣpabāṇaiśca pañcabhiḥ /
mohayan puruṣān strīśca kuru sṛṣṭiṃ sanātanīm //
anena dharmaḥ saviśeṣamadya me trivargasāraḥ pratibhāti bhāvini /
tvayā manonirviṣayārthakāmayā yadeka eva pratigṛhya sevyate //
anena puruṣo dehān upādatte vimuñcati /
harṣaṃ śokaṃ bhayaṃ duḥkhaṃ sukhaṃ cānena vindati //
anena bhavati śreṣṭho mucyante ca sabhāsadaḥ /
kartārameno gacchecca nindyo yatra hi nindyate //
anena martyadehena yallokadvayaśarmadam /
vicintya tadanuṣṭheyaṃ heyaṃ karma tato'nyathā //
anena yūnā saha pārthivena rambhoru kaccin manaso ruciste /
siprātaraṅgānilakampitāsu vihartumudyānaparaṃparāsu //
anena yogarājena dhūpitāmbarabhūṣaṇaḥ /
dhūpitāṅgastribhuvanaṃ manujaḥ kurute vaśam //
anena yogena vivṛddhatejā nijāṃ parasmai padavīmayacchan /
samācarācāramupāttaśastro japopavāsābhiṣavairmunīnām //
anena rambhoru bhavanmukhena tuṣārabhānostulayā jitasya /
ūnasya nūnaṃ paripūraṇāya tārāḥ sphuranti pratimānakhaṇḍāḥ //
anena vītarāgeṇa buddhenevādhareṇa te /
dūti nirvyājamākhyātā sarvavastuṣu śūnyatā //
anena sarvārthikṛtārthitā kṛtā hṛtārthinau kāmagavīsuradrumau /
mithaḥpayaḥsecanapallavāśanaiḥ pradāya dānavyasanaṃ samāpnutam //
anena sārdhaṃ tava yauvanena koṭiṃ parāmacchiduro'dhyarohat /
premāpi tanvi tvayi vāsavasya guṇo'pi cāpe sumanaḥśarasya //
anena sārdhaṃ viharāmburāśes tīreṣu tālīvanamarmareṣu /
dvīpāntarānītalavaṅgapuṣpair apākṛtasvedalavā marudbhiḥ //
anena sidhyati hyetanmamāpyeṣa parākramaḥ /
evaṃ jñātvā caredyastu saphalāstasya buddhayaḥ //
anenaiva prakāreṇa trayo grīvāśritāḥ śubhāḥ /
lalāṭe yugalāvartau candrārkau śubhakārakau //
anaiśvarye tṛṣā bhāryā pathi kṣetre tridhā kṛṣiḥ /
lambakaḥ sākṣiṇaścaiva pañcānarthā asaṃkṛtāḥ //
anaucityādṛte nānyad rasabhaṅgasya kāraṇam /
prasiddhaucityabandhastu rasasyopaniṣat parā //
anaucityena kanyāsu purastrīṣu ca yā ratiḥ /
sa kāmo hi kṣitīndrāṇām ariṣaḍvargapūrvajaḥ //
antaḥkaṭurapi laghurapi sadvṛttaṃ yaḥ pumān na saṃtyajati /
sa bhavati sadyo vandyaḥ sarṣapa iva sarvalokasya //
antaḥkaṭu sadā prema mānuṣaṃ parilakṣyate /
hatāśān na karotyasmān daivapremaiva kevalam //
antaḥkapālavivare jihvāmākuñcya cārpayet /
bhrūmadhyadṛṣṭiramṛtaṃ pibet khecaramudrayā //
antaḥkaraṇatattvasya dampatyoḥ snehasaṃśrayāt /
ānandagranthireko'yam apatyamiti kathyate //
antaḥkaraṇavikāraṃ guruparijanasaṃkaṭe'pi kulaṭānām /
jānanti tadabhiyuktā bhrūbhaṅgāpāṅgamadhuradṛṣṭena //
antaḥkaraṇaśūnyo'pi tṛṇapūlakapūruṣaḥ satkṛtaḥ kṣetrapatinā samartho mṛgavārane //
antaḥ kiṃcit kiṃcin muktānāmahaha vibhramaṃ vahasi /
dūrāddarśayasi punaḥ kṣārodgāraṃ jaḍādhīśaḥ //
antaḥ kuṭilatāṃ bibhrac chaṅkhaḥ sa khalu niṣṭhuraḥ /
huṃkaroti yadā dhmātas tadaiva bahu gaṇyatām //
antaḥkūjadudārakaṇṭhamasakṛnmuñceti lolekṣaṇaṃ prāyaḥ smerakapolamūlamamṛtaprasyandi bimbādharam /
ādhūtāṅgulipallavāgramalamityānartitabhrūlataṃ pītaṃ yena mukhaṃ tvadīyamabale so'haṃ hi dhanyo yuvā //
antaḥ kecana kecanāpi hi dale kecit tathā pallave mūle kecana kecana tvaci phale puṣpe ca ke'pi drumāḥ /
saurabhyaṃ nitarāṃ bibhartyavikalaḥ śrīkhaṇḍaṣaṇḍīkṛtaḥ sarvāṅge surabhirna ko'pi dadṛśe muktvā bhavantaṃ kvacit //
antaḥkopakaṣāyite'pi hṛdaye sādhorasacceṣṭitair bhadrāṇyeva bahiḥ kriyāsu vacanānyāvirbhavantyarthataḥ /
madhye'tyantakarālavāḍavaśikhāśoṣe'pi vārāṃnidheḥ kallolāḥ prakaṭībhavanti satataṃ muktāphalodgāriṇaḥ //
antaḥkrūrāḥ saumyamukhā agādhahṛdayāḥ striyaḥ /
antarviṣā bahiḥsaumyā bhakṣyā viṣakṛtā iva //
antaḥ krodhojjihānajvalanabhavaśikhākārajihvāvalīḍha- prauḍhabrahmāṇḍabhāṇḍaḥ pṛthubhuvanaguhāgarbhagambhīranādaḥ /
dṛpyatpārīndramūrtirmurajidavatu vaḥ suprabhāmaṇḍalībhiḥ kurvannirdhūmadhūmadhvajanicitamiva vyoma romacchaṭānām //
antaḥkhedamivodvahan yadaniśaṃ ratnākaro ghūrṇate yacca dhyānamivāsthito na kanakakṣoṇīdharaḥ syandate /
jāne dānavilāsadānarabhasaṃ śauryaṃ ca te śuśruvān eko manthavighaṭṭanāstadaparaṣṭaṅkāhatīḥ śaṅkate //
antaḥpuracaraiḥ sārdhaṃ yo na mantraṃ samācaret /
na kalatrairnarendrasya sa bhaved rājavallabhaḥ //
antaḥpuradhanādhyakṣair vairidūtairnirākṛtaiḥ /
saṃsargaṃ na vrajed rājam vinā pārthivaśāsanāt //
antaḥpurāṇāṃ vihitavyavasthaḥ pade pade'haṃ skhalitāni rakṣan /
jarāturaḥ saṃprati daṇḍanītyā sarvaṃ nṛpasyānukaromi vṛttam //
antaḥpurīyasi raṇeṣu sutīyasi tvaṃ pauraṃ janaṃ tava sadā ramaṇīyate śrīḥ /
dṛṣṭaḥ priyābhiramṛtadyutidarśamindra- saṃcāramatra bhuvi saṃcarasi kṣitīśa //
antaḥpure pitṛtulyaṃ mātṛtulyaṃ mahānase /
goṣu cātmasamaṃ dadyāt svayameva kṛṣiṃ vrajet //
antaḥprakāśamicchantaḥ sadasacca vivecitum /
snehaṃ sūktipradīpe'smin vardhayantu subuddhayaḥ //
antaḥprataptamarusaikatadahyamāna- mūlasya campakataroḥ kva vikāsacintā /
prāyo bhavatyanucitasthitideśabhājāṃ śreyaḥ svajīvaparipālanamātrameva //
antaḥ praviśya yuvacihnamuro'balānāṃ yena krameṇa bata loḍayate manīṣin /
āśritya taṃ hi niyamaṃ tata unnayete etau kucau sapadi hanti vidīrṇamadhyāt //
antaḥśarīrapariśoṣamudagrayantaḥ kīṭakṣatasrutibhirasramivodvamantaḥ /
chāyāviyogamalinā vyasane nimagnā vṛkṣāḥ śmaśānamupagantumiva pravṛttāḥ //
antaḥsaṃtoṣacittānāṃ saṃpadasti pade pade /
antarmalinacittānāṃ sukhaṃ svapne'pi durlabham //
antaḥsaṃtoṣavāṣpaiḥ sthagayati na dṛśastābhirākarṇayiṣyann aṅgenānastiromā racayati pulakaśreṇimānandakandām /
na kṣoṇībhaṅgabhīruḥ kalayati ca śiraḥkampanaṃ tanna vidmaḥ śṛṇvannetasya kīrtīḥ kathamuragapatiḥ prītimāviṣkaroti //
antaḥsamutthavirahānalatīvratāpa- saṃtāpitāṅga karipuṅgava muñca śokam /
dhātrā svahastalikhitāni lalāṭapaṭṭe ko vākṣarāṇi parimārjayituṃ samarthaḥ //
antaḥ sametyāpi bahiḥ prayāti spṛṣṭā vidhatte tvavagūhanāni /
dattvādharaṃ roditi śuṣkameva saivaṃ vilāsaistapasāpyalabhyā //
antaḥsāravihīnānāṃ sahāyaḥ kiṃ kariṣyati /
malaye'pi sthito veṇur veṇureva na candanaḥ //
antaḥsāravihīnānām upadeśo na jāyate /
malayācalasaṃsargān na veṇuścandanāyate //
antaḥsārairakuṭilais susnigdhaiḥ suparīkṣitaiḥ /
mantribhirdhāryate rājyaṃ sustambhairiva mandiram //
antaḥsāro'pi niryāti nūnamarthitayā saha /
anyathā tadavasthasya mahimā kena dehinām //
antaḥsthasuratārambhā bhilāṣamapi gopayat /
anyonyaṃ mithunaṃ vetti netre dṛṣṭvaiva cañcale //
antaḥsthenāviruddhena suvṛttenāticāruṇā /
antarbhinnena saṃprāptaṃ mauktikenāpi bandhanam //
antaḥsvīkṛtajāhnavījalamatisvacchandaratnāṃkura- śreṇīśoṇabhujaṅganāyakaphaṇācakrollasatpallavam /
bhūyādabhyudayāya mokṣanagaraprasthānabhājāmitaḥ pratyūhapraśamaikapūrṇakalaśaprāyaṃ śiro dhūrjaṭeḥ //
antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ /
iti tyājye bhave bhavyo muktāvruttiṣṭhate janaḥ //
antakaḥ śamano mṛtyuḥ pātālaṃ vaḍavāmukham /
kṣuradhārā viṣaṃ sarpo vahnirityekataḥ striyaḥ //
antakāya dadatā tvayā priyā- kāyakāncanalatāpratigraham /
dīyate bata madīyajīvanaṃ dakṣiṇānila kuto na dakṣiṇā //
antakāle ca māmeva smaranmuktvā kalevaram /
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ //
antakāle hi bhūtāni muhyantīti purāśrutiḥ /
[rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā] //
antako'pi hi jantūnām antakālamapekṣate /
na kālaniyamaḥ kaścid uttamarṇasya vidyate //
antaraṃ kiyadākhyānti santo raghukirātayoḥ /
antaraṃ tāvadākhyānti santo raghukirātayoḥ //
antaraṅgamanaṅgasya śṛṅgārakuladaivatam /
aṅgīkaroti tanvaṅgī sā vilāsamayaṃ vayaḥ //
antaraṅgā hi ye rājñaḥ parasvādāyinaḥ śaṭhāḥ /
bhṛtyā bhavanti prāyeṇa tebhyo rakṣedimāḥ prajāḥ //
antarāyatimiropaśāntaye śāntapāvanamacintyavaibhavam /
taṃ naraṃ vapuṣi kuñjaraṃ mukhe manmahe kimapi tundilaṃ mahaḥ //
antargatamalo duṣṭas tīrthasnānaśatairapi /
na śudhyati yathā bhāṇḍaṃ surāyā dāhitaṃ ca sat //
antargatā madanavahniśikhāvalī yā sā bāghyate kimiha candanapaṅkalepaiḥ /
yatkumbhakārapacanopari paṅkalepas tāpāya kevalamasau na ca tāpaśāntyai //
antargatairguṇaiḥ kiṃ dvitrā api yatra sākṣiṇo viralāḥ /
sa guṇo gīteryadasau vanecaraṃ hariṇamapi harati //
antargato yadi haristapasā tataḥ kiṃ nāntargato yadi haristapasā tataḥ kim /
antarbahiryadi haristapasā tataḥ kiṃ nāntarbahiryadi haristapasā tataḥ kim //
antargāḍhaṃ cihnahīnaṃ viśālaṃ madhye sthūlaṃ sthūladhārātitīkṣṇam /
rakṣovakṣaśchedanārthaṃ mahāntaṃ kṛtvā khaṅgaṃ devarājotihṛṣṭaḥ //
antargūḍhānarthān avyañjayataḥ prasādarahitasya /
saṃdarbhasya nadasya ca na rasaḥ prītyai rasajñānām //
antargṛhaṃ nayati vardhitaromaharṣaṃ sparśena sītkaraṇagarbhamukhīḥ karoti /
kiṃcādharavraṇavatīḥ kurute puranghrīḥ kiṃ vallabhaḥ kimuta haimana eṣa vātaḥ //
antargṛhe kṛṣṇamavekṣya cauraṃ baddhvā kavāṭaṃ jananīṃ gataikā /
ulūkhale dāmanibaddhamenaṃ tatrāpi dṛṣṭvā stimitā babhūva //
antarjalāvāritamūrti yāto bālāpariṣvaṅgasukhāya patyuḥ /
vighnāya vaimalyamapāṃ babhūva vyarthaḥ prasādo hi jalāśayānām //
antardadhānāpi kaṭhorabhāvaṃ svacchadyutiḥ sā nijamādhurībhiḥ /
bhuktā rasaṃ svāduvidāṃ tanoti guṇopagūḍhā sitaśarkareva //
antarduṣṭaḥ kṣamāyuktaḥ sarvānarthakaraḥ kila /
śakuniḥ śakaṭāraśca dṛṣṭāntāvatra bhūpate //
antardhṛtaguṇaireva pareṣāṃ sthīyate hṛdi /
arthaṃ samarthayantyenaṃ samagraṃ kusumasrajaḥ //
antarnāḍīniyamitamarullaṅghitabrahmarandhraṃ svānte śāntipraṇayini samunmīladānandasāndram /
pratyagjyotirjayti yaminaḥ spaṣṭalālāṭanetra- vyājavyaktīkṛtamiva jagadvāpi candrārdhamauleḥ //
antarnidahyamānena śaktihīnena śatruṣu /
saṃtatiḥ kriyate yena nindyaṃ dhiktasya jīvitam //
antarnibaddhagurumanyuparaṃparābhir iccocitaṃ kimapi vaktumaśaknuvatyāḥ /
avyktahūṃkuticalatkucamaṇḍalāyās tasyāḥ smarāmi muhurardhavilokitāni //
antarbalānyahamamuṣya mṛgādhipasya vācā nigadya kathamadya laghūkaromi /
jānanti kiṃ na karajakṣatakumbhikumbhā- dāmuktamauktikamayāni digantarāṇi //
antarbhāvanigūdheyaṃ vākte prakṛtipeśalā /
vikārādyanabhijñeyā viṣadigdheva vāruṇī //
antarbhūto nivasati jaḍe jaḍaḥ śiśiramahasi hariṇa iva /
ajaḍe śaśīva tapane sa tu praviṣṭo'pi niḥsarati //
antarbhūya prabhoḥ prāpyo viśeṣaḥ sarvathā budhaiḥ /
ko hi nāma na kurvīta kevalodarapūraṇam //
antarmagnakareṇavaḥ kalabhakavyārugṇakandāṅkuraiḥ sāmodāḥ paritaḥ pramattamahiṣaśvāsollasadvīcayaḥ /
saṃmodaṃ janayanti śailasaritaḥ succhāyakacchasthalī- sīmāno jalasekaśītalaśilānidrāṇarohidgaṇāḥ //
antarmanyuvibhinnadīrgharasitaprodbhūtakaṇṭhavyathair ākruṣṭāstaṭinīṣu kokamithunairyāvanniśīthaṃ mithaḥ /
śītojjāgarajambukaughamukharagrāmopakaṇṭhasthalāḥ kṛcchreṇoparamanti pānthagṛhiṇīcintāyatā rātrayaḥ //
antarmalinadehena bahirāhlādakāriṇā /
mahākālaphaleneva kaḥ khalena na vañcitaḥ //
antarmalinasaṃsargāc chrutavānapi duṣyati /
yaccakṣuḥsaṃnikarṣeṇa karṇo'bhūt kuṭilāśrayaḥ //
antarmalīmase vakre cale karṇāntasarpiṇi tasyā netrayuge dṛṣṭe durjane ca kutaḥ sukham //
antarmārarasārdrā guruguṇabaddhānukūlatāṃ dhatte /
niṣṭhurabāhyākārā dṛtiriva patisaṃnidhau navyā //
antarmohanamaulighūrṇanacalanmandāravibhraṃśanaḥ stambhākarṣaṇadṛptiharṣaṇamahāmantraḥ kuraṅgīdṛśām /
dṛpyaddānavadūyamānadiviṣaddurvāraduḥkhāpadāṃ bhraṃśaḥ kaṃsariporvilopayatu vo'śreyāṃsi vaṃśīravaḥ //
antarye satataṃ luthantyagaṇitāstāneva pāthodharair āttānāpatatastaraṅgavalayairāliṅgya gṛhṇannasau /
vyaktaṃ mauktikaratnatāṃ jalakaṇānsaṃprāpayatyambudhiḥ prāyo'nyena kṛtādaro laghurapi prāpto'rcyate svāmibhiḥ //
antarlīnabhujaṃgamaṃ gṛhamivāntaḥsthograsiṃhaṃ vanaṃ grāhākīrṇamivābhirāmakamalacchāyāsanāthaṃ saraḥ /
kālenāryajanāpavādapiśunaiḥ kṣudrairanāryaiḥ śritaṃ duḥkhena pravigāhyate sacakitaṃ rājñāṃ manaḥ sāmayam //
antarlīnasya duḥkhāgner adyoddāmaṃ jvaliṣyataḥ /
utpīḍa iva dhūmasya mohaḥ prāgāvṛṇoti mām //
antarvasati mārjārī śunī vā rājaveśmani /
bahirbaddho'pi mātaṅgas tataḥ kiṃ laghutāṃ gataḥ //
antarvahasi kaṣāyaṃ bāhyākāreṇa madhuratāṃ yāsi /
sahakāra māyiviṭapin yuktaṃ lokairbahirnītaḥ //
antarbahistrijagatīrasabhāvavidvān yo nartayatyakhiladehabhṛtāṃ kulāni /
kṣemaṃ dadātu bhagavān paramādidevaḥ śṛṅgāranāṭakamahākavirātmajanmā //
antarvāṇiṃ manyamānaḥ khalo'yaṃ paurobhāgyaṃ sūktimuktāsu dhatte /
sarvānandinyaṅgake kāminīnām īrma mārgatyeṣa vai bambharāliḥ //
antarviśati mārjārī śunī vā rājaveśmani /
bahiḥsthasya gajendrasya kimarthaḥ parihīyate //
antarviṣamayā hyetā bahiścaiva manoramāḥ /
guñjāphalasamākārā yoṣitaḥ kena nirmitāḥ //
antarviṣṇostrilokī nivasati phaṇināmīśvare so'pi śete sindhoḥ so'pyekadeśe tamapi culukayāṃ kumbhayoniścakāra /
dhatte khadyotalīlāmayamapi nabhasi śrīnṛsiṃhakṣitīndra tvatkīrteḥ karṇanīlotpalamidamapi ca prekṣaṇīyaṃ vibhāti //
antarhite śaśini saiva kumudvatī me dṛṣṭiṃ na nandayati saṃsmaraṇīyaśobhā /
iṣṭapravāsajanitānyabalājanena duḥkhāni nūnamatimātradurudvahāni //
antaśchidrāṇi bhūyaṃsi kaṇṭakā bahavo bahiḥ /
kathaṃ kamalanālasya mā bhūvan bhaṅgurā guṇāḥ //
antaśchidrairiyamadhigatā dustyajā duṣṭavaṃśair atyāsaktirnijakulaśubhodarkalābhāya na syāt /
kiṃ tu grīṣmaśvasanajanitānyonyasaṃgharṣavahni- jvālāmālājaṭilavapuṣāmātmanāṃ nāśanāya //
antastava sa jvalano bhīmā makarāśca sarvato vikaṭāḥ /
atha bata viṣamayamaṅgam taditi niṣevyaḥ kathaṃ bhaverjaladhe //
antastāraṃ taralitatalāḥ stokamutpīḍabhājaḥ pakṣmāgreṣu grathitapṛṣataḥ kīrṇadhārāḥ krameṇa /
cittātaṅkaṃ nijagarimataḥ samyagāsūtrayanto niryāntyasyāḥ kuvalayadṛśo bāṣpavārāṃ pravāhāḥ //
antastimiranāśāya śābdabodho nirarthakaḥ /
na naśyati tamo nāma kṛtayā dīpavārtayā //
antastṛṣṇopataptānāṃ dāvadāhamayaṃ jagat /
bhavatyakhilajantūnāṃ yadantastadbahiḥ sthitam //
antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle /
niḥsṛtastimirabhāranirodhād ucchvasanniva rarāja digantaḥ //
antenārjunatāṃ dadhāti nayanaṃ madhye tathā kṛṣṇatāṃ dvairūpyaṃ dadhatāmunā viracitaḥ karṇena te vigrahaḥ /
tatkarṇārjunakṛṣṇavigrahavatī sākṣāt kurukṣetratāṃ yātāsi tvadavāptireva taruṇi śreyaḥ paraṃ gaṇyate //
anteṣu remire dhīrā nate madhyeṣu remire /
antaprāptiṃ sukhāmāhur duḥkhamantaramantayoḥ //
ante santoṣadaṃ viṣṇuṃ smaret hantāramāpadām /
śaratalpagato bhīṣmaḥ sasmāra garuḍadhvajam //
anto nāścaryajātasya jatato dṛśyate kvacit /
kṣudrāhaṃbhāvasīmāyā yāvatīṃ muktimāpnumaḥ /
āścaryāṇi hi tāvanti prakāśāni bhavanti naḥ //
anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham /
tasmāt saṃtoṣameveha dhanaṃ paśyanti paṇḍitāḥ //
antyajo'pi naraḥ pūjyo yasyāsti vipulaṃ dhanam /
api brahmakule jāto nirdhanaḥ paribhūyate //
antyajo'pi yadā sākṣī vivāde saṃprajāyate /
na tatra yujyate divyaṃ kiṃ punarvanadevatāḥ //
antyāvasthāgato'pi mahān svaguṇāñjahāti na śuddhatayā /
na śvetabhāvamujjhati śaṅkhaḥ śikhibhuktamukto'pi //
antraprotabṛhatkapālanalakakrūrakvaṇatkaṅkaṇa- prāyapreṅkhitabhūribhūṣaṇaravairādhoṣayantyambaram /
pītaccharditaraktakardamaghanaprāgbhāraghorollasad vyālolastanabhārabhairavavapurdarpoddhataṃ dhāvati //
antrākalpacalatpayodharabharavyāviddhameghacchaṭā- sṛkvasthāmiṣagṛdhnugṛdhragarudāsphāloccalanmūrdhajā /
vyādāyānanamaṭṭahāsavikaṭaṃ dūreṇa tārāpathāt trasyatsiddhapuraṃdhrivṛndarabhasonmuktādupakrāmati //
antraiḥ kalpitamaṅgalapratisarāḥ strīhastaraktotpala- vyaktottaṃsabhṛtaḥ pinahya sahasā hṛtpuṇḍarīkasrajaḥ /
etāḥ śoṇitapaṅkakuṅkumajuṣaḥ saṃbhūya kāntaiḥ pibanty asthisnehasurāḥ kapālacaṣakaiḥ prītāḥ piśācāṅganāḥ //
antraiḥ svairapi saṃyatāgracaraṇo mūrcchāvirāmakṣaṇe svādhīnavraṇitāṅgaśastranicito romodgamaṃ varmayan /
bhagnānudvalayannijān parabhaṭān saṃtarjayan niṣṭhuraṃ dhanyo dhāma jayaśriyaḥ pṛthuraṇastambhe patākāyate //
andūmuddhūya baddhāṃ nijamapi sahasā sūtamunmathya sadyo niryātastrastavājivrajakṛtaninadākarṇanakruddhacetāḥ /
saṃrambhārambhabhagnadrumaviṭapaśataiḥ prothayannāpanasthān āyāti vyālanāgastvaritamiha janāḥ sāvadhānā bhavantu //
andhaṃ tamaścedayi bādhate tvāṃ sarojanetraṃ jagadekasūtram /
sudhācaritram paramaṃ pavitraṃ kuruṣva mitraṃ vasudevaputram //
andhaṃ daridritamapi priyayā vihīnaṃ vīkṣyeśvare vadati yā ca varaṃ tvamekam /
netre na nāpi vasu no vanitāṃ sa vavre chatrābhirāmasutadarśanamityuvāca //
andhaṃ patiṃ prāpya vilāsinīnāṃ kaṭākṣabāṇā viphalā bhavanti /
tadvat kujādityaśanaiścarāṇāṃ na vāradoṣāḥ prabhavanti rātrau //
andhaḥ sa eva śrutavarjito yaḥ śaṭhaḥ sa evārthinirarthako yaḥ /
mṛtaḥ sa evāsti yaśo na yasya dharme na dhīryasya sa eva śocyaḥ //
andhaḥ syādandhavelāyāṃ bādhiryamapi cāśrayet /
kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām //
sāntvādibhirupāyaistu hanyācchatruṃ vaśe sthitam /
dayā tasmin na karttavyā śaraṇāgata ityuta //
andhakaṃ kubjakaṃ caiva kuṣṭhāṅgaṃ vyādhipīḍitam /
āpadgataṃ ca bhartāraṃ na tyajet sā mahāsatī //
andhakaḥ kubjakaścaiva tristanī rājakanyakā /
trayo'pyanyāyataḥ siddhāḥ saṃmukhe karmaṇi sthite //
andhakaḥ kubjakaścaiva rājakanyā ca tristanī /
anayo'pi nayaṃ yāti yāvacchrīrbhajate naram //
andhakaḥ kubjakaścaiva rājakanyā ca tristanī /
sānukūle jagannāthe viparītaḥ suyugbhavet //
andhakāragaralaṃ yato jagan- mohakāri bhṛśamatti nityaśaḥ /
ujjvalaṃ jaṭharamoṣadhīpater añjanābhamabhavat tataḥ priye //
andhakārāṅkuro jajñe vavṛdhe cāvilambitam /
bhīmena ramamāṇāyā hiḍimbāyā ivātmajaḥ //
andhatvamandhasamaye badhiratvaṃ bahdirakāla ālambya /
śrīkeśavayoḥ praṇayī parameṣṭhī nābhivāstavyaḥ //
andhadvaye mahānandho viṣayāndhīkṛtekṣaṇaḥ /
cakṣuṣāndho na jānāti viṣayāndho na kenacit //
andhasya darpaṇeneva hiteneva hataśruteḥ /
duḥkhābhitaptaḥ śokena nekṣate na śṛṇoti ca //
andhasya panthā badhirasya panthāḥ striyaḥ panthā vaivadhikasya panthāḥ /
rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ //
andhasya me hṛtavivekamahādhanasya caurairvibho balibhirindriyanāmadheyaiḥ /
mohāndhakūpakuhare vinipātitasya deveśa dehi kṛpaṇasya karāvalambam //
andhā iva na paśyanti yogyāyogyaṃ hitāhitam /
pathā tenaiva gacchanti nīyante yena pārthivāḥ //
andhā iva badhirā iva mūkā iva mohabhāja iva /
paṅgava ivānabhimate nṛpaternivasanti sādhavaḥ sadasi //
andhā vidvajjanairhīnā mūkā kavibhirujjhitā /
badhirā gāyanairhīnā sabhā bhavati bhūbhṛtām //
andhīkaromi bhuvanaṃ badhirīkaromi dhīraṃ sacetanamacetanatāṃ nayāmi /
kṛtyaṃ na paśyati na yena hitaṃ śṛṇoti dhīmānadhītamapi na pratisaṃdadhāti //
andhe tamasi majjāmaḥ paśubhirye yajāmahe /
ahiṃsāyāḥ paro dharmo na bhūto na bhaviṣyati //
ando'pyanyoktapatho daṇḍadhṛganyopacaraṇīyaḥ /
rājatvapratihatair janānurāgairbharati bhūpaḥ //
andho matsyānivāśnāti sa naraḥ kaṇṭakaiḥ saha /
yo bhāṣate'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ //
andho vā vadhiro vātha kuṣṭī vāpyantyajo'pi vā /
parigṛhṇātu tāṃ kanyāṃ salakṣāṃ syād videśagaḥ //
andho hi rājā bhavati yastu śāstravivarjitaḥ /
andhaḥ paśyati cāreṇa śāstrahīno na paśyati //
anghrīnīranghrapīnastanataṭaluṭhanāyāsamandapracārāś cārūnullāsayanto draviḍanaravadhūhāridhammillabhārān /
jighrantaḥ siṃhalīnāṃ mukhakamalamalaṃ keralīnāṃ kapolaṃ cumbanto vānti mandaṃ malayaparimalā vāyavo dākṣiṇātyāḥ //
annaṃ kiṃśukapuṣpapuñjasadṛśaṃ pāṣāṇajālairyutaṃ dhūmyaṃ gandhayutaṃ ca jālamakhilaṃ bhagnāśca dantālayaḥ /
ājyaṃ dūrataraṃ na cāpi lavaṇaṃ na śrūyate tintriṇī bhakṣyāṇāṃ vacanaṃ ca nāsti hi sakhe tadbhojanaṃ varṇaye //
annaṃ dadyādatithaye śraddhayā svargadaṃ hi tat /
sakuṭumbo diśannannaṃ saktuprastho divaṃgataḥ //
annaṃ dhānyaṃ vasu vasumatītyuttareṇottareṇa vyākṛṣyante paramakṛpaṇāḥ pāmarā yadvadityam /
bhūmiḥ khaṃ dyaurdruhiṇagṛhamityuttareṇottareṇa vyāmohyante vimalamatayo'pyasthireṇaiva dhāmnā //
annaṃ nāstyudakaṃ nāsti nāsti tāmbūlacarvaṇam /
mandireṣumahotsāhaḥ śuṣkacarmasya (?) tāḍanam //
annaṃ muktāsuvarṇaṃ dravaguṇarahitāḥ svarṇarūpāśca sūpāḥ sāmodāḥ śākabhedāḥ phalaguḍamilitāḥ pāyasam ... /
yāvadbhojyaṃ tadājyaṃ dadhi kathinataraṃ naikarūpāstvapūpāḥ bhujyante bhūsuraudhairmahati tava gṛhe rāmacandrasya tṛptyai //
annaṃ vidhātrā vihitaṃ martyānāṃ jīvadhāraṇam /
tadanādṛtya matimān prārthayenna tu kiṃcana //
annaṃ saṃprokṣya gāyatryā satyaṃ tvarteti mantrataḥ /
ṛtaṃ tveti ca sāyaṃ tu pariṣiñcet pradakṣiṇam //
annaṃ hi prāṇināṃ prāṇā ārtānāṃ śaraṇaṃ tvaham /
dharmo vittaṃ nṛṇāṃ pretya santo'rvāg bibhyato'raṇam //
annajā bhuvi martyānāṃ śramajā vā kathaṃcana /
saiṣā bhavati lokasya nidrā sarvasya laukikī //
annadātā bhayatrātā kanyādātā tathaiva ca /
janitā copanetā ca pañcaite pitaraḥ smṛtāḥ //
annadānaṃ mahādānaṃ vidyādānaṃ mahattaram /
annena kṣaṇikā tṛptir yāvajjīvaṃ tu vidyayā //
annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
annena dhāryate sarvaṃ jagadetaccarācaram //
annadāhe harenmāṃsam ambudāhe ca śoṇitam /
kāmadāhe harennetram anidrā rogakāriṇī //
annado jaladaścaiva āturasya cikitsakaḥ /
trayaste svargamāyānti vinā yajñena bhārata //
annapānaṃ viṣādrakṣed viśeṣeṇa mahīpateḥ /
yogakṣemau tadāyattau dharmādyā yannibandhanāḥ //
annapānādibhiścaiva vastrālaṃkārabhūṣaṇaiḥ /
gandhamālyairvicitraiśca guruṃ tatra prapūjayet //
annapānāni jīryante yatra bhakṣāśca bhakṣitāḥ /
tasminnevodare garbhaḥ kiṃ nāma na vijīryate //
annapraṇāśe sīdanti śarīre pañca dhātavaḥ /
āhārāt sarvabhūtāni saṃbhavanti mahītale //
annamūlaṃ balaṃ puṃsāṃ balamūlaṃ hi jīvanam /
tasmād yatnena saṃrakṣed balaṃ ca kuśalo bhiṣak //
annavastrasuvarṇāni ratnāni vividhāni ca /
brāhmaṇebhyo nadītīre dadāti vraja satvaram //
annahīno dahedrāṣṭraṃ mantrahīnaśca ṛtvijaḥ /
yajamānaṃ dānahīno nāsti yajñasamo ripuḥ //
annādaṣṭaguṇaṃ piṣṭaṃ piṣṭādaṣtaguṇaṃ payaḥ /
payaso'ṣṭaguṇaṃ māṃsaṃ māṃsādaṣṭaguṇaṃ ghṛtam //
annādivargaṃ phalapuṣpamāṃsa- matsyādibhiḥ pūrṇamukhaḥ sadaiva /
syāddṛṣṭamātro'bhimatārthasiddhyai mṛṣṭānnabhojyāya mude ca kākaḥ //
annādiviṣṭhānavagomayāni na vā vidhunvan vadane sadaiva /
vāmopasavyo'pyavalokyamāno manorathaṃ pūrayate dhruvaśca //
annādiviṣṭhāpiśitādibhiryaḥ pūrṇānano'bhīṣṭaphalaprado'sau /
mantrādisiddhyai vaṇigādilābhe śasto vivāhādividhau ca kākaḥ //
annāde bhrūṇahā mārṣṭi annena abhiśaṃsati /
stenaḥ pramukto rājani yācannanṛtasaṃkare //
annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī /
gurau śiṣyaśca yājyaśca steno rājani kilbiṣam //
annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ /
yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ //
annādraktaṃ ca śuklaṃ cāpy ato jīvaḥ pratiṣṭhitaḥ /
indriyāṇi ca buddhiśca tṛpyantyannena nityaśaḥ //
annābhāve mṛtyuḥ śālibhirannāni śālayo vṛṣṭyā /
vṛṣṭistapaseti vadann amṛtyave tattapaścaratu //
annāśane syāt paramāṇumātraḥ praśakyate śodhayituṃ tapobhiḥ /
māṃsāśane parvatarājamātro no śakyate śodhayituṃ mahattvāt //
annena dhāryate sarvaṃ jagadetaccarācaram /
annāt prabhavati prāṇaḥ pratyakṣaṃ nāsti saṃśayaḥ //
anne pāne ca tāmbūle phale puṣpe vibhūṣaṇe /
vastre vilepane dhūpe śayyāyāmāsaneṣu ca //
anyaṃ kānanamāśu gaccha tarasā vanyaṃ phalaṃ bhuṅkṣva re dhanyaṃ dhāma vibhāti te na hi tathā puṇyaṃ jaghanyaṃ kuru /
etasminkariśāva mā vraja vane jalpāmi tathyaṃ vaco jānāsyeva karīndradarpadalano nidrāti pañcānanaḥ //
anyaṃ manuṣyaṃ hṛdayena kṛtvā anyaṃ tato dṛṣṭibhirāhvayanti /
anyatra muñcanti madaprasekam anyaṃ śarīreṇa ca kāmayante //
anyaḥ kaḥ kṣāravārdhe tvamiva niyamito vānarairvā narairvā vipreṇaikena ko'nyaḥ karakuharapuṭīpātramātre nipītaḥ /
jalpannitthaṃ pṛthūrmighvanibhiravataratphenakūṭāṭṭahāsaiḥ spardhāṃ dhatte payodheradhikamadhipuraṃ nirmito yattaṭākaḥ //
anyaḥ karoti vyāpāraṃ lipto bhavati lekhakaḥ /
bhagaliṅgaprasaṅgena chinnā bhavati nāsikā //
anyaḥ ko'pi sa kumbhasaṃbhavamunerāstāṃ śikhī jāṭharo yaṃ saṃcintya dukūlavahnisadṛśaḥ saṃlakṣyate vāḍavaḥ /
vandyaṃ tajjaṭharaṃ sa mīnamakaragrāhāvalistoyadhiḥ paścātpārśvamapūritāntaraviyadyatra svanan bhrāmyati //
anya ityanupajātayantraṇaṃ drāgudañcitavatī vilocanam /
māmavetya cakitā vṛtānanā dantadaṣṭarasanā manāgabhūt //
anyakarmavimūḍho ya ātmakarmaviśāradaḥ /
yathā paśya na jānāti stanapānetaracchiśuḥ //
anyakālaparihāryamajasraṃ taddvayena vidadhe dvayameva /
dhṛṣṭatā rahasi bhartṛṣu tābhir nirdayatvamitarairabalāsu //
anyakṣetre kṛtaṃ pāpaṃ puṇyakṣetre vinaśyati /
puṇyakṣetre kṛtaṃ pāpaṃ vajralepo bhaviṣyati //
anyato naya muhūrtamānanaṃ candra eṣa sarale kalāmayaḥ //
mā kadācana kapolayormalaṃ saṃkramayya samatāṃ sa neṣyati //
anyato yadi nijopacikīrṣā mānahāniriti bhītiranītiḥ /
śrīdharo'pi hi bale śriyamicchan mānamātanuta vāmanameva //
anyatkṛtyaṃ manujaś cintayati divāniśaṃ viśuddhadhiyā /
vedhā vidadhātyanyat svāmīva na śakyate dhartum //
anyatra deśe ghaṭitā jaganti grasiṣyate viśvasṛjeti matvā /
saṃkocayitvā kimu pādamūla- dvayāntarāle nihitāsti yoniḥ //
anyatra bhīṣmād gāṅgeyād anyatra ca hanūmataḥ /
hariṇīkhuramātreṇa carmaṇā mohitaṃ jagat //
anyatra yāpitaniśaṃ parilohitāṅgam anyāṅganāgatamivāgatamuṣṇaraśmim /
prātarnirīkṣya kupiteva hi padminīyam utphullahallakasulohitalocanābhūt //
anyatra yūyaṃ kusumāvacāyaṃ kurudhvamatrāsmi karomi sakhyaḥ /
nāhaṃ hi dūraṃ bhramituṃ samarthā prasīdatāyaṃ racito'ñjalirvaḥ //
anyatra vrajatīti kā khalu kathā nāpyasya tādṛk suhṛd yo māṃ necchati nāgataśca hahahā ko'yaṃ vidheḥ prakramaḥ /
ityalpetarakalpanākavalitasvāntā niśāntāntare bālā vṛttavivartanavyatikarā nāpnoti nidrāṃ niśi //
anyathā cintitā hyarthā naraistāta manasvibhiḥ /
anyathaiva hi gacchanti daivāditi matirmama //
anyathā paridṛṣṭāni munibhirvedadarśibhiḥ /
anyathā parivartante vegā iva nabhasvataḥ //
anyathāliṅgyate kāntā bhāvena duhitānyathā /
manaso bhidyate vṛttir abhinneṣvapi vastuṣu //
anyathā varttamānānām arthī bhūto'yamanyathā /
asmābhiryadanuṣṭheyaṃ gandharvaistadanuṣṭhitam //
anyathā vedaśāstrāṇi jñānapāṇḍityamanyathā /
anyathā tatpadaṃ śāntaṃ lokāḥ kliśyanti cānyathā //
anyathā śāstragarbhiṇyā dhiyā dhīro'rthamīhate /
svāmīva prāktanaṃ karma vidadhāti tadanyathā //
anyathaiva vicintyante puruṣeṇa manorathāḥ /
daivenāhitasadbhāvāḥ karmaṇāṃ gatayo'nyathā //
anyathaivasatī putraṃ cintayedanyathā patim /
yathā yathā svabhāvasya mahābhāga udāhṛtam //
anyathaiva hi manyante puruṣāstāni tāni ca /
anyathaiva prabhustāni karoti vikaroti ca //
anyathaiva hi sauhārdaṃ bhavetsvacchāntarātmanaḥ /
pravartate'nyathā vāṇī śāṭhyopahatacetasaḥ //
anyadasmi bhavatīṃ na yācitā vāramekamadharaṃ dhayāmi te /
ityasisvadadupāṃśukākuvāk sopamardahaṭhavṛttireva tam //
anyadābhāṣitaṃ pūrvaṃ dattamanyattato'lpakam /
yatsadoṣamayogyaṃ vā kūṭadānena tena kim //
anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ /
parākramaḥ paribhave vaiyātyaṃ surateṣviva //
anyadīyamavicintya pātaka nirghṛṇo harati jīvitopamam /
dravymatra kitavo vicetanas tena gacchati kadarthanāṃ ciram //
anyaduḥkhena yo duḥkhī yo'nyaharṣeṇa harṣataḥ /
sa eva jagatāmīśo nararūpadharo hariḥ //
anyaducchṛṅkhalaṃ sattvam anyacchāstraniyantritam /
sāmānādhikaraṇyaṃ hi tejastimirayoḥ kutaḥ //
anyaduptaṃ jātamanyad ityetannopapadyate /
upyate yaddhi yadbījaṃ tattadeva prarohati //
anyadoṣamiva sa svakaṃ guṇaṃ khyāpayet kathamadhṛṣṭatājaḍaḥ /
ucyate sa khalu kāryavattayā dhigvabhinnabudhasetumarthitām //
anyadgopucchakaṃ jñeyaṃ śuddhakāṣṭhavinirmitam /
mukhe ca lohakaṇṭhena vedhyaṃ tryaṅgulasaṃmitam //
anyapūrvāṃ striyaṃ sādhvīṃ kāmayeta na garvataḥ /
sādhvīricchan mahādevaḥ ṣaṇḍo'bhūddārukāvane //
anyapratāpamāsādya yo dṛḍhatvaṃ na gacchati /
jātuṣābharaṇasyeva rūpeṇāpi hi tasya kim //
anyamāśrayate lakṣmīs tvanyamanyaṃ ca medinī /
ananyagāminī puṃsāṃ kīrtirekā pativratā //
anyayānyavanitāgatacittaṃ cittanāthamabhiśaṅkitavatyā /
pītabhūrisurayāpi na mede nirvṛtirhi manaso madahetuḥ //
anyayā yauvane martyo buddhyā bhavati mohitaḥ /
madhye'nyayā jarāyāṃtu so'nyāṃ rocayate matim //
anyavarṇaṃ śiro yasya pucchaṃ vā yasya vājinaḥ /
pucchena śirasā vāpi nānāvarṇaḥ sa ninditaḥ //
anyavarṇaparāvṛttyā bandhacihnanigūhanaiḥ /
anākhyātaḥ satāṃ madhye kaviścoro vibhāvyate //
anyastrīspṛhayālavo jagati ke padbhyāmagamyā ca kā ko dhāturdaśane samastamanujaiḥ kā prārthyate'harniśam /
dṛṣṭvaikāṃ yavaneśvaro nijapure padmānanāṃ kāminīṃ mitraṃ prāha kimādareṇa sahasā yārānadīdaṃśamā //
anyasmāllabdhoṣmā kśudraḥ prāyeṇa duḥsaho bhavati /
ravirapi na dahati tādṛg yādṛghyuttaptavālukānikaraḥ //
anyasminnapi kāle dayitāvirahaḥ karoti saṃtāpam /
kiṃ punaraviralajaladhara- gurutararasiteṣu divaseṣu //
anyasmin preṣyamāṇe tu purastādyaḥ samutpatet /
ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset //
anyasya lagati karṇe jīvitamanyasya harati bāṇa iva /
hṛdayaṃ dunoti piśunaḥ kaṇṭaka iva pādalagno'pi //
anyasyai saṃpratīyaṃ kuru madanaripo svāṅgadānaprasādaṃ nāhaṃ soḍhuṃ samarthā śirasi suranadīṃ nāpi saṃdhyāṃ praṇantum /
ityuktvā kopaviddhāṃ vighaṭayitumumāmātmadehaṃ pravṛttāṃ rundhānaḥ pātu śambhoḥ kucakalasahaṭhasparśakṛṣṭo bhujo vaḥ //
anyāṅganābhiradhikaṃ sa karoti keliṃ tvaṃ tena mā kuru viṣādamadabhrarūpe /
pepīyate madhukaraḥ kva na taṃ marandaṃ no jātu vismarati paṅkajinīṃ tathāpi //
anyā jagaddhitamayī manasaḥ pravṛttir anyaiva kāpi racanā vacanāvalīnām /
lokottarā ca kṛṭirākṛtirārtahṛdyā vidyāvatāṃ sakalameva girāṃ davīyaḥ //
anyādānākulāntaḥkaraṇavaśavipadbādhitapretaraṅkaṃ grāsabhraśyatkarālaślathapiśitaśavāgragrahe muktanādam /
sarvaiḥ krāmadbhirulkānanakavalarasavyāttavaktraprabhābhir vyaktaistaiḥ saṃvaladbhiḥ kṣaṇamaparamiva vyomni vṛttaṃ śmaśānam //
anyānapi tarūn ropya phalapuṣpopayoginaḥ /
ratnadhenusahasrasya phalaṃ prāpnoti mānavaḥ //
anyā nirarthikā cintā balatejaḥpraṇāśinī /
nāśayet sarvasaukhyaṃ tu rūpahāniṃ nidarśayet //
anyāni śāstrāṇi vinodamātraṃ prāpteṣu vā teṣu na taiśca kiṃcit /
cikitsitajyotiṣamantravādāḥ pade pade pratyayamāvahanti //
anyāni śāstrāṇi vinodamātraṃ prāpteṣu kāleṣu na taiśca kiṃcit /
cikitsitajyotiṣamantravādāḥ pade pade pratyayamāvahanti //
anyānparivadan sādhur yathā hi paritapyate /
tathā parivadannanyāṃs tuṣṭo bhavati durjanaḥ //
anyānyopamitaṃ yugaṃ nirupamaṃ te'yugmamaṅgeṣu yat so'yaṃ sikthakamāsyakāntimadhunastanvaṅgi candrastava /
tvadvācāṃ svaramātrikāṃ madakalaḥ puṃskokilo ghoṣayaty abhyāsasya kimastyagocaramiti pratyāśayā mohitaḥ //
anyā prakāmasurataśramakhinnadehā rātriprajāgaravipāṭalanetrapadmā /
śayyāntadeśalulitākulakeśapāśā nidrāṃ prayāti mṛdusūryakarābhitaptā //
anyā priyeṇa paribhuktamavekṣya gātraṃ harṣānvitā viracitādharacāruśobhā /
kūrpāsakaṃ paridadhāti nakhakṣatāṅgī vyālambinīlalalitālakakuñcitākṣī //
anyābhyo vanyābhyo mālati dhanyāsi vallarībhyastvam /
yat kila tavaiva savidhe krīḍati madhupaḥ sadaiva mudito'yam //
anyāmanyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ /
asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ //
anyāyaḥ prauḍhavādena nīyate nyāyatāṃ yayā /
nyāyaścānyāyatāṃ lobhāt kiṃ tayā kṣudravidyayā //
anyāyakarabhogaiśca yo hi jīvati nityaśaḥ /
virāgādeva lokānāṃ bhraṃśate sa hi pārthivaḥ //
anyāyadraviṇādāneṣv udyamaḥ kriyate vṛthā /
lubdhānāṃ satyasaṃkocāt saṃkucantyeva saṃpadaḥ //
anyāyavittena kṛto'pi dharmaḥ savyāja ityāhuraśeṣalokāḥ /
nyāyārjitārthena sa eva dharmo nirvyāja ityāryajanā vadanti //
anyāyasamupāttena dānadharmo dhanena yaḥ /
kriyate na sa kartāraṃ trāyate mahato bhayāt //
anyā yā vasanottamaṃ tadadhunā saṃgṛhya mānyaṃ punar yanmāṃ darśayasi priyaṃ priyatamaṃ toṣāya roṣāya no /
sarvasaiva sataśca rītiriyatī pūrvaṃ śrutā vṛddhataḥ prāyaḥ prāpya nijaprakarṣamakhilaṃ mitraṃ mudādarśayat //
anyāyopārjitaṃ dravyaṃ daśavarṣāṇi tiṣṭhati /
prāpte caikādaśe varṣe samūlaṃ ca vinaśyati //
anyāyopārjitaṃ dravyam arthadūṣaṇamucyate /
apātradānaṃ pātrārtha haraṇaṃ tasya lakṣaṇam //
anyārthamaṅgīkṛtavāripāṇau viśaṅkamānāstava dānanīram /
parasparaṃ dīnamukhā na ke vā devāḥ sumeruṃ śuśucuḥ svabhūmim //
anyā vihāya patigṛha- mavicintitakulakalaṅkajanagarhāḥ /
rāgoparaktahṛdayā yānti digantaṃ manuṣyā āsajya //
anyāściraṃ suratakelipariśrameṇa khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ /
saṃhṛṣyamāṇavipulorupayodharārtā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ //
anyāsāṃ na kimasti veśmani vadhūḥ kaivaṃ niśi prāvṛṣi praiti prāntataḍāgamamba gṛhiṇi svasthāsi me'vasthayā /
bhagno'yaṃ valayo ghaṭo vighaṭitaḥ kṣaṇṇā tanuḥ kaṇṭakair ākrāntaḥ sa tathā bhujaṅgahatakaḥ kaṣṭaṃ na yaddaṣṭavān //
anyā sādhigatā tvayā kva yuvatī yasyāḥ sa mānagraho yāte locanagocaraṃ priyatame saṃpratyapakrāmati /
asmākaṃ punarugrapūruṣaśatāśleṣapragalbhātmanām etādṛśyanabhijñapūruṣapariṣvaṅge kutaḥ sādhvasam //
anyā sā sarasī marāla munibhiryattīrasopānikā- vinyastān balitaṇḍulān kavalayan dṛṣṭo'si hṛdyairmukhaiḥ /
eṣā pakkaṇavāpikā kamalinīkhaṇḍe'tra guptātmabhir vyādhaistvadvidhamugdhabandhanavidhau kiṃ nāma nāsūtryate //
anyāsu tāvadupamardasahāsu bhṛṅga lolaṃ vinodaya manaḥ sumanolatāsu /
mughdāmajātarajasaṃ kalikāmakāle vyarthaṃ kadarthayasi kiṃ navamallikāyāḥ //
anyāstā guṇaratnarohaṇabhuvo dhanyā mṛdanyaiva sā saṃbhārāḥ khalu te'nya eva vidhinā yaireṣa sṛṣṭo yuvā /
śrīmatkāntijuṣāṃ dviṣāṃ karatalāt strīṇāṃ nitambasthalād dṛṣṭe yatra patanti mūḍhamanasāmastrāṇi vastrāṇi ca //
anyāstā malayādrikānanabhuvaḥ svacchasravannirjjharās tṛṣṇā yāsu nivartate tanubhṛtāmālokamātrādapi /
rūkṣadhvāṅkṣaparigraho marurayaṃ sphārībhavadbhrāntayaḥ tā etā mṛgatṛṣṇikā hariṇa he nedaṃ payo gamyatām //
anyūnaṃ guṇamamṛtasya dhārayantī saṃphullasphuritasaroruhāvataṃsā /
preyobhiḥ saha sarasī niṣevyamāṇā raktatvaṃ vyadhita vadhūdṛśaṃ surā ca //
anyūnonnatayo'timātrapṛthavaḥ pṛthvīdharaśrībhṛtas tanvantaḥ kanakāvalībhirupamāṃ saudāmanīdāmabhiḥ /
varṣantaḥ śamamānayannupalasacchṛṅgāralekhāyudhāḥ kāle kāliyakāyakālavapuṣaḥ pāṃsūn gajāmbhomucaḥ //
anye ca bahavo rāgā jātā deśaviśeṣataḥ /
mārūprabhṛtayo loke te ca tad deśikāḥ smṛtāḥ //
anye cet prākṛtā lokā bahupāpāni kurvate /
pradhānapuruṣeṇāpi kāryaṃ tatpṛṣṭhato nu kim //
anye te jaladāyino jaladharāstṛṣṇāṃ vinighnanti ye bhrātaścātaka kiṃ vṛthātiraṭitaiḥ khinno'si viśrāmyatām /
meghaḥ śārada eṣa kāśadhavalaḥ pānīyariktodaro garjatyeva hi kevalaṃ bhṛśataraṃ no bindumapyujjhati //
anye te vihagāḥ payoda parito dhāvanti tṛṣṇāturā vāpīkūpataḍāgasāgarajale majjanti dattādarāḥ /
māmadyāpi na vetsi cātakaśiśuṃ yacchuṣkakaṇṭho'pi san nānyaṃ vāñchati nopasarpati na ca prastauti na dhyāyati //
anye te sumanolihaḥ prahasadapyambhojamujjhanti ye vātāndolanakelicañcaladalaprāntairapi trāsitāḥ /
anyaḥ ko'pi sa eṣa ṣaṭpadabhaṭaḥ saṃsahya karṇāhatīr yenānekapagaṇḍagaṇḍalamiladdānāmbuni krīḍitam //
anyenāpi svamāṃsena chidyamānena dūyate /
tathāpi paramāṃsāni svādūnīti samaśnute //
anye'pi santi guṇinaḥ kati no jagatyāṃ hāra tvameva guṇināmuparisthito'si /
eṇīdṛśāmurasi nityamavasthito'si sadvṛttatā ca śucitā ca na khaṇḍitā te //
anye'pi santi bata tāmarasāvataṃsā haṃsāvalīvalayino jalasaṃniveśāḥ /
ko'pyāgraho gururayaṃ bata cātakasya pauraṃdarīṃ yadabhivāñchati vāridhārām //
anyeyaṃ rūpasaṃpattir anyā vaidagdhyadhoraṇī /
naiṣā nalinapatrākṣī sṛṣṭiḥ sādhāraṇī vidheḥ //
anyeṣāṃ yo na pāpāni cintayatyātmano yathā /
tasya pāpāgamastāta hetvabhāvānna vidyate //
karmaṇā manasā vācā parapīḍāṃ karoti yaḥ /
tadbījaṃ janma phalati prabhūtaṃ tasya cāśubham //
anyeṣāmapi naśyanti suhṛdaśca dhanāni ca /
paśya buddhyā manuṣyāṇāṃ rājannāpadamātmanaḥ //
anyeṣvarthakṛtā maitrī yāvadarthaviḍambanam /
puṃbhiḥ strīṣu kṛtā yadvat sumanaḥsviva ṣaṭpadaiḥ //
anye hi duḥkhamṛtavaḥ prathayantyahobhiḥ sūryāṃśuluptatimirairabhisārikāṇām /
hemanta eṣa himaruddhasahasradhāmā kāmaṃ karoti divaseṣvapi śarma tāsām //
anyaiḥ sākaṃ virodhena vayaṃ pañcottaraṃ śatam /
parasparavirodhena vayaṃ pañca ca te śatam //
anyocchiṣṭeṣu pātreṣu bhuktvaiteṣu mahībhujaḥ /
kasmānna lajjāmavahañ śaucacintāṃ na vā dadhuḥ //
anyo dhanaṃ pretagatasya bhuṅkte vayāṃsi cāgniśca śarīradhātūn /
dvābhyāmayaṃ saha gacchatyamutra puṇyena pāpena ca veṣṭyamānaḥ //
anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati /
putrapautre vinaṣṭe tu paralokaṃ nigacchati //
anyonyaṃ daśanacchadeṣu daśatoranyonyamāliṅgator anyonyaṃ nakharaiḥ kharairvilikhatoranyonyamācumbatoḥ /
autsukyena navaṃ navaṃ nidhuvanaprāgalbhyamabhyasyatoḥ śrānte pañcaśare'pi na praṇayinoḥ prāpto'pakarṣaṃ rasaḥ //
anyonyaṃ matimāsthāya yatra sampratibhāṣyate /
na caikamatye śreyosti mantraḥ so'dhama ucyate //
anyonyakṛtavairāṇāṃ saṃvāsānmṛdutāṃ gatam /
nava tiṣṭhati tadvaraṃ puṣkarasthamivodakam //
anyonyagūḍhaceṣṭita- sadbhāvasnehapāśabaddhasya /
vicchedakaro mṛtyur dhīrāṇāṃ vā paricchedaḥ //
anyonyagopyaṃ viduṣāṃ tu lakṣaṃ yadasya tulyāḥ prabhavo bhavanti /
parasparāliṅganatatparāṇāṃ na kānta saukhyaṃ yuvatījanānām //
anyonyagrathitāruṇāṅgulinamatpāṇidvayasyopari nyasyocchavāsavikampitādharadalaṃ nirvedaśūnyaṃ mukham /
āmīlannayanāntavāntasalilaṃ ślādhyasya nindyasya vā kasyedaṃ dṛḍhasauhṛdaṃ pratidinaṃ dīnaṃ tvayā smaryate //
anyonyadarśanakṛtaḥ samānarūpānurāgakulavayasām /
keṣāṃcideva manye samāgamo bhavati puṇyavatām //
anyonyaprakaṭānurāgarabhasādudbhūtaromāñcayor utkaṇṭhāparikhedaduḥsahatayā kṣāmībhavadgātrayoḥ /
naktaṃ daivavaśāt kṣaṇaṃ gurujanātsvāyattatāṃ prāptayor yāto durlabhasaṃgamotsavavidhiryūnorjanākhyeyatām //
anyonyabhedo bhrātṝṇāṃ suhṛdāṃ vā balāntaka /
bhavatyānandakṛddeva dviṣatāṃ nātra saṃśayaḥ //
anyonyamutpīḍayadutpalākṣyāḥ stanadvayaṃ pāṇḍu tathā pravṛddham /
madhye yathā śyāmamukhasya tasya mṛṇālasūtrāntaramapyalabhyam //
anyonyarāgavaśayoryuvayorvilāsa- svacchandatācchidapayātu tadālivargaḥ /
atyājayan sicayamājimakārayanvā dantairnakhaiśca madano madanaḥ kathaṃ syāt //
anyonyalakṣaṇairyuktāṃ nārīṃ saṃkīrṇakāṃ viduḥ /
yā nijaireva saṃyuktā cihnaistāṃ kevalāṃ jaguḥ //
anyonyalāvaṇyavilokanāntaṃ netradvayaṃ syātsatataṃ kilāsyāḥ /
ityeva nāsā vihitā vidhātrā madhye tayordarśanavighnakartrī //
anyonyavārighaṭitau dhanavāripātād bhītau bhṛśaṃ mṛgavadhūrmṛgayūthapaśca /
vittastayā ghaṭanayā kṛtasaukhyamohau naivāmbuvāhajalaśīkarapātapīḍām //
anyonyaviparītāni matāni manasaḥ sadā /
avidyāyāṃ punaḥ satye jñānasyoccatarasya hi /
aṅgāni nikhilāni syuḥ pūrayanti parasparam //
anyonyaśvasitāśanaiḥ phaṇadharairāviśya sattvānbahir bhuñjānaiḥ paricārakaistṛṇagaṇairānandinā nandinā /
bhikṣānnopacitaiśca dāratanayaiḥ puṣṇāti viśvāni yaḥ sa svāmī mama daivataṃ taditaro nāmnāpi nāmnāyate //
anyonyasaṃgamavaśādadhunā vibhātāṃ tasyāpi te'pi manasī vikasadvilāse /
sraṣṭuṃ punarmanasijasya tanuṃ pravṛttam ādāviva dvyaṇukakṛtparamāṇuyugmam //
anyonyasaṃbhinnadṛśāṃ sakhīnāṃ tasyāstvayi prāganurāgacihnam /
kasyāpi ko'pīti niveditaṃ ca dhātreyikāyāścaturaṃ vacaśca //
anyonyasaṃvalitamāṃsaladantakānti sollāsamāviralasaṃ valitārdhatāram /
līlāgṛhe pratikalaṃ kilakiñciteṣu vyāvartamānavinayaṃ mithunaṃ cakāsti //
anyonyasamupaṣṭambhād anyonyāpāśrayeṇa ca /
jñātayaḥ saṃpravardhante sarasīvotpalānyuta //
anyonyasmādvinirbhinnaṃ bhinnagarbhaṃ na yudhyate /
tathaivāpasṛtaṃ śaktaṃ naikarājyāntarīkṛtam //
anyonyasya niyantraṇāparibhavādaprauḍhaśītātapāḥ puṣpyatkiṃśukacūtanūtanadalāvirbhūtaśoṇaśriyaḥ /
padmollāsitagandhavāsitavahadvātāvadātatviṣo modonmādajuṣo haranti hṛdayaṃ vāsantikā vāsarāḥ //
anyonyasya layaṃ bhayādiva mahābhūteṣu yāteṣvalaṃ kalpānte parameka eva sa taruḥ skandhoccayairjṛmbhate /
vinyasya trijaganti kukṣikurhare devena yasyāsyate śākhāgre śiśuneva sevitajalakrīḍāvilāsālasam //
anyonyasyāvyabhīcāro bhavedāmaraṇāntikaḥ /
eṣa dharmaḥ samāsena jñeyaḥ matrīpuṃsayoḥ paraḥ //
anyonyākṣinipātajātamadayoranyonyaceṣṭāśata- spṛṣṭāntaḥpadayormanobhavaśaravyāghātasaṃbhrāntayoḥ /
syādeva dviradendrayoriva tayorāliṅganaṃ prāṅgaṇe dhairyastambhaviḍambinī balavatī lajjā na cedargalā //
anyonyāntaranirgatāṅgulidalaśreṇībhavanniścala- granthipragrathitaṃ karadvayamuparyuttānamābibhratā /
seyaṃ vibhramatoraṇapraṇayinā jṛmbhābharottabhite- noccairbāhuyugena śaṃsati manojanmapraveśotsavam //
anyonyāsphālabhinnadviparudhiravasāmāṃsamastiṣkapaṅke magnānāṃ syandanānāmupari kṛtapadanyāsavikrāntapattau /
sphītāsṛkpānagoṣṭhīrasadaśivaśivātūṛyanṛtyatkabandhe saṃgrāmaikārṇavāntaḥpayasi vicarituṃ paṇḍitāḥ pāṇḍuputrāḥ //
anyonyāhatadantanādamukharaṃ prahvaṃ mukhaṃ kurvatā netre sāśrukaṇe nimīlya pulakavyāsaṅgi kaṇḍūyatā /
hā hā heti suniṣṭhuraṃ vivadatā bāhū prasārya kṣaṇaṃ puṇyāgniḥ pathikena pīyata iva jvālāhataśmaśruṇā //
anyonyeṣāṃ puṣkarairāmṛśanto dānodbhedānuccakairbhugnavālāḥ /
unmūrdhānaḥ saṃnipatyāparāntaiḥ prāyudhyanta spaṣṭadantadhvanībhāḥ //
anyopabhogakaluṣā mānavatī premagarvitā muditā /
saundaryagarvitā ca premaparādhīnamānasānūḍhā //
anyo'pi candanatarormahanīyamūrteḥ sekārthamutsahati tadguṇabaddhatṛṣṇaḥ /
śākhoṭakasya punarasya mahāśayoyam ambhoda eva śaraṇaṃ yadi nirguṇasya //
anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī /
yattena kiṃciddhi kṛtaṃ hi karma tadaśnute nāsti kṛtasya nāśaḥ //
anvagrāhi mayā preyān niśi svopanayāditi /
na vipralabhate tāvad ālīriyamalīkavāk //
anvayāgatavidyānām anvayāgatasaṃpadām /
viduṣāṃ ca prabhūṇāṃ ca hṛdayaṃ nāvalipyate //
anvarthavedī śūraśca kṣamāvānna ca karkaśaḥ /
kalyāṇamedhāstejasvī sa bhadraḥ parikīrtitaḥ //
anviṣyadbhirayaṃ cirāt kathamapi prārthyeta yadyarthibhir nātha tvaṃ punararthinaḥ pratidinaṃ yatnāt samanviṣyasi /
prāptau cintitamātrakaṃ dadadasau cintātiriktapradaṃ tvāmālokya vidīryate yadi na tadgrāvaiva cintāmaṇiḥ //
anvīkṣaṇaṃ ca vidyānāṃ sadvarṇāśramarakṣaṇam /
grahaṇaṃ śastraśāstrāṇāṃ yuddhamārgopaśikṣaṇam //
anvetaṃ vāyavo yānti pṛṣṭhe bhānurvayāṃsi ca /
anuplavante meghāśca yasya tasya raṇe jayaḥ //
anveṣayati madāndha- dviradamadāmbusiktamavanitalam /
pariṇatagarbhabharārtā siṃhavadhūḥ śallakīvipine //
apaḥ piban prapāpālīm anurakto vilokayan /
agastyaṃ cintayāmāsa caturaḥ sāpi sāgarān //
apakartāhamasmīti hṛdi te mā sma bhūdbhayam /
vimukheṣu na me khaḍgaḥ prahartuṃ jātu vāñchati //
apakāradaśāyāmapy upakurvanti sādhavaḥ /
chindantamapi vṛkṣaḥ svac chāyayā kiṃ na rakṣati //
apakāramasaṃprāpya tuṣyet sādhurasādhutaḥ /
naiṣo'lābho bhujaṅgena veṣṭito yo na daśyate //
apakāriṇi kopaścet kope kopaḥ kathaṃ na jāyeta /
dharmārthakāmamokṣa- prāṇayaśohāriṇi krūre //
apakāriṇi cet kopaḥ kope kāpaḥ kathaṃ na te /
dharmārthakāmamokṣāṇāṃ prasahya paripanthini //
apakāriṇi visrambhaṃ yaḥ karoti narādhamaḥ /
anātho durbalo yadvan na ciraṃ sa tu jīvati //
apakāriṣu mā pāpaṃ cintaya tvaṃ kadācana /
svayameva patiṣyanti kūlajātā iva drumāḥ //
apakuryāt samarthaṃ vā nopakuryādyadāpadi /
ucchindyādeva tanmitraṃ viśvasyāṅkamupasthitam //
apakurvannapi prāyaḥ prāpnoti mahataḥ phalam /
aurvaṃ dahantamevāgniṃ saṃtarpayati sāgaraḥ //
apakṛtya balasthasya dūrastho'smīti nāśvaset /
śyenānucaritairhyete nipatanti pramādyataḥ //
apakṛtvā buddhimato dūrastho'smīti nāśvaset /
dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ //
apakrānte bālye taruṇimani cāgantumanasi prayāte mugdhatve caturimaṇi cāśleṣarasike /
na kenāpi spṛṣṭaṃ yadiha vayasā marma paramaṃ yadetat pañceṣorjayati vapurindīvaradṛśaḥ //
apakvaṃ bhaṅgamāyāti atijīrṇaṃ tu karkaśam /
jñātighṛṣṭaṃ tu sodvegaṃ kalaho bāndhavaiḥ saha //
apakvamapi cūtasya phalaṃ dravati vegataḥ /
guḍaśuṇṭīpralepena vidhṛtaṃ śaśvadātape //
apakve tu ghaṭe nīraṃ cālanyāṃ sūkṣmapiṣṭakam /
strīṇāṃ ca hṛdaye vārtā na tiṣṭhati kadāpi hi //
apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena /
priyatamaparibhuktaṃ vīkṣamānā svadehaṃ vrajati śayanavāsād vāsamanyaddhasantī //
apagatarajovikārā ghanapaṭalākrāntatārakālokā /
lambapayodharabhārā prāvṛḍiyaṃ vṛddhavaniteva //
apaṅkiladhiyaḥ śuddhāḥ sādhumānasavṛttayaḥ /
vamanti śrutijīvātuṃ dhvaniṃ navarasāspadam //
apacikramiṣuḥ pūrvaṃ senāṃ svāṃ parisāntvayan /
vilaṅghayitvā satreṇa tataḥ svayamupakramet //
apaṭaḥ kapaṭī himahīnaruciḥ prathitaḥ paśuranyakalatrarataḥ /
tava rāya(?)vasantasamo na haro na harirnna harirnna harirnna hariḥ //
apaṇḍitāste puruṣā matā me ye strīṣu ca śrīṣu ca viśvasanti /
śriyo hi kurvanti tathaiva nāryo bhujaṅgakanyāparisarpaṇāni //
apaṇḍito vāpi suhṛt paṇḍito vāpyanātmavān /
mantramūlaṃ yato rājyam ato mantraṃ surakṣitam //
apatuṣāratayā viśadaprabhaiḥ suratasaṅgapariśramanodibhiḥ /
kusumacāpamatejayadaṃśubhir himakaro makarorjitaketanam //
apatyaṃ dharmakāryāṇi śuśrūṣā ratiruttamā /
dārādhīnastathā svargaḥ pitṛṇāmātmanaśca ha //
apatyadarśanasyārthe prāṇānapi ca yā tyajet /
tyajanti tāmapi krūrā mātaraṃ dārahetave //
apatyāni prāyo daśa daśa varāhī janayati kṣamābhāre dhuryaḥ sa punariha nāsīnna bhavitā /
padaṃ kṛtvā yaḥ svaṃ phaṇipatiphaṇācakravalaye nimajjantīmantarjaladhi vasudhāmuttulayati //
apatye yat tādṛgduritamabhavat tena mahatā viṣaktastīvreṇa vraṇitahṛdayena vyathayatā /
paṭurdhārāvāhī nava iva cireṇāpi hi na me nikṛntanmarmāṇi krakaca iva manyurviramati //
apathena pravavṛte na jātūpacito'pi saḥ /
vṛddhau nadīmukhenaiva prasthānaṃ lavaṇāmbhasaḥ //
apathenaiva yo yogād adhaḥ sārāyate svayam /
nīcopasarpaṇavaśāt sa pated vaṃśavānapi //
apathyabhogeṣu yathāturāṇāṃ spṛhā yathārtheṣvatidurgatānām /
paropatāpeṣu yathā khalānāṃ strīṇāṃ tathā cauryaratotsaveṣu //
apathyamāyatau lobhād āmanantyanujīvinaḥ /
priyaṃ śrṇoti yastebhyas tamṛcchanti na saṃpadaḥ //
apathyasya ca bhuktasya dantasya calitasya ca /
amātyasya ca duṣṭasya samūloddharaṇaṃ sukham //
apadāntaraṃ ca paritaḥ kṣitikṣitām apatan drutabhramitahemanemayaḥ /
javimārutāñcitaparasparopama- kṣitireṇuketuvasanāḥ patākinaḥ //
apado dūragāmo ca sākṣaro na ca paṇḍitaḥ /
amukhaḥ sphuṭavaktā ca yo jānāti sa paṇḍitaḥ //
apadhvasto hyavamato duḥkhaṃ jīvati jīvitam /
jīvitaṃ yadavakṣiptaṃ yathaiva maraṇaṃ tathā //
apanaya mahāmohaṃ rājannanena tavāsinā kathaya kuhakakrīḍāścaryaṃ kathaṃ kva ca śikṣitam /
yadarirudhiraṃ pāyaṃ pāyaṃ kusumbharasāruṇaṃ jhagiti vamati kṣīrāmbhodhipravāhasitaṃ yaśaḥ //
apanidramadhūkapāṇḍurā sudṛśo'dṛśyata gaṇḍamaṇḍalī /
gamitāśrujalaplavairiva kraśimākīrṇatayāpi nimnatām //
apanītaṃ sunītena yo'rthaṃ pratyāninīṣate /
matimāsthāya sudṛḍhāṃ tadakāpuruṣavratam //
apanītaparimalāntara- kathe padaṃ nyasya devatarukusume /
puṣpāntare'pi gantuṃ vāñchasi ced bhramara dhanyo'si //
apaneyamudetumicchatā timiraṃ roṣamayaṃ dhiyā puraḥ /
avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpyudīyate //
apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ /
svārthamabhyuddharet prājñaḥ kāryadhvaṃso hi mūrkhatā //
apamānaḥ pativihito guruparikaratīvratā gṛhe dauḥsthyam /
śīlakṣataye yāsāṃ tāsāmatirāgato'nyanararaktiḥ //
apamānāt tapovṛddhiḥ saṃmānācca tapaḥkṣayaḥ /
arcitaḥ pūjito vipro dugdhā gauriva gacchati //
apamānāt tu saṃbhūtaṃ mānena praśamaṃ nayet /
sāmapūrva upāyo vā praṇāmo vābhimānaje //
apamānito'pi kulajo na vadati puruṣaṃ svabhāvadākṣiṇyāt /
nahi malayacandanataruḥ paraśuprahataḥ sravet pūyam //
apameghodayaṃ varṣam adṛṣṭakusumaṃ phalam /
atarkitopapannaṃ vo darśanaṃ pratibhāti me //
apayāti saroṣayā niraste kṛtakaṃ kāmini cukṣuve mṛgākṣyā /
kalayannapi savyatho'vatasthe- 'śakunena skhalitaḥ kiletaro'pi //
apayāntīnāmadhunā saṃketaniketanānmṛgākṣīṇām /
vāsasa eva na kevalam abhavanmanaso'pi parivartaḥ //
apayāyini svato'rthe kathamiva sauhārdadhīḥ kadaryāṇām /
yasyāpayānasamaye prāṇatyāgo'pi hā sukaraḥ //
aparajaladherlakṣmīṃ yasmin purīṃ purabhitprabhe madagajaghaṭākārairnāvāṃ śatairavamṛdnati /
jaladapaṭalānīkākīrṇaṃ navotpalamecakaṃ jalanidhiriva vyoma vyomnaḥ samo'bhavadambudhiḥ //
aparatarunikaramuktaṃ marumaṇḍalamāvasatyasāvekaḥ /
phalakusumairupakurvann arare karīra kathaṃ dhīraḥ //
aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasaṃtatiḥ /
sukarastaruvat sahiṣṇunā ripurunmūlayituṃ mahānapi //
aparāddhaṃ bhavadvāṇīśrāviṇā pṛccha kiṃ mayā /
vīṇāha paruṣaṃ yanmāṃ kalakaṇṭhī ca niṣṭhuram //
aparāddhāṃstu susnigdhān snohoktyā mānadānataḥ /
sādhayed bhedadaṇḍābhyāṃ yathāyogena cāparān //
aparādhaṃ na śṛṇumo na cāsatyaṃ tvayoditam /
gopyeti gaditaḥ kṛṣṇas tūṣṇīṃ tiṣṭhan punātu vaḥ //
aparādhaḥ sa daivasya na punarmantriṇāmayam /
kāryaṃ sughaṭitaṃ yatnād daivayogād vinaśyati //
aparādhasahasrabhājanaṃ patitaṃ bhīmabhavārṇavodare /
agatiṃ śaraṇāgataṃ hare kṛpayā kevalamātmasātkuru //
aparādhānurūpaṃ ca daṇḍaṃ pāpeṣu pātayet /
udvejayeddhanairṛddhān daridrān vadhabandhanaiḥ //
aparādhini mayi daṇḍaṃ saṃharasi kimudyataṃ kuṭilakeśi /
vardhayasi vilasitaṃ tvaṃ dāsajanāyātra kupyasi ca //
aparādhī nāmāhaṃ prasīda rambhoru virama saṃrambhāt /
sevyo janaśca kupitaḥ kathaṃ nu dāso niraparādhaḥ //
aparādhīnāśokaḥ sahate caraṇāhatiṃ sarojadṛśām /
vilasitabakulo vanitā- mukhavāsī madyapāta iva //
aparādhe'pi niḥśaṅko niyogī cirasevakaḥ /
sa svāminamavajñāya carecca niravagrahaḥ //
aparādho na me'stīti naitad viśvāsakāraṇam /
vidyate hi nṛśaṃsebhyo bhayaṃ guṇavatāmapi //
aparādho mayā kānte kṛto yadi tvayā mataḥ /
nipātya giriśṛṅgoccau kucau kiṃ na nipīḍyate //
aparāhṇaśītalatareṇa śanair anilena lolitalatāṅgulaye /
nilayāya śākhina ivāhvayate dadurākulāḥ khagakulāni giraḥ //
aparityaktamātmānam icchatā paṇyayoṣitām /
nityaupayogikaṃ dravyam ātmasāraṃ pradarśayet //
aparīkṣitaparavañcanam añcati lobhādapekṣitaprekṣī /
vyādhūtapakṣamavaśo vihanyate pakṣivat kṣitipaḥ //
aparīkṣitalakṣaṇapramāṇair aparāmṛṣṭapadārthasārthatattvaiḥ /
avaśīkṛtajaitrayuktijālair alametairanadhītatarkavidyaiḥ //
aparīkṣya na kartavyaṃ kartavyaṃ suparīkṣitam /
paścādbhavati saṃtāpo brāhmaṇī nakulaṃ yathā //
aparokṣadhano gamyaḥ śrīmānapi nānyatheti nirdiṣṭam /
kandarpaśāstrakāraiḥ kutaḥ kathā luptavibhavasya //
aparṇeyaṃ bhūbhṛdvanamaṭati valkāmbaradharā jaṭālo digvāsāḥ śikhariṇi śivo'yaṃ nivasati /
iti bhrāntyānyo'nyaṃ kṣaṇamilitayoḥ kṣoṇitilaka dviṣaddampatyoste śiva śiva bhavanti praṇatayaḥ //
aparṇaiva latā sevyā vidvadbhiriti me matiḥ /
yayā vṛtaḥ purāṇo'pi sthāṇuḥ sūte'mṛtaṃ phalam //
aparyantasya kālasya kiyānaṃśaḥ śaracchatam /
tanmātraparamāyuryaḥ sa kathaṃ svaptumarhati //
aparyāptabhujāyāmaḥ sakhedo'syāḥ sakhījanaḥ /
śroṇyāṃ kathaṃcit kurute raśanādāmabandhanam //
apavarjitaviplave śucau hṛdayagrāhiṇi maṅgalāspade /
vimalā tava vistare girāṃ matirādarśa ivābhidṛśyate //
apavādādabhītasya samasya guṇadoṣayoḥ /
asadvṛtteraho vṛttaṃ durvibhāvaṃ vidheriva //
apavādo bhaved yena yena vipratyayo bhavet /
narake gamyate yena tad budhaḥ kathamācaret //
apaśaṅkamaṅkaparivartanocitāś calitāḥ puraḥ patimupaitumātmajāḥ /
anuroditīva karuṇena patriṇāṃ virutena vatsalatayaiṣa nimnagāḥ //
apaśāstradhano rājā saṃcayaṃ nādhigacchati /
asthāne cāsya tadvittaṃ sarvameva vinaśyati //
apaśūlaṃ tamāsādya lavaṇaṃ lakṣmaṇānujaḥ /
rurodha saṃmukhīno hi jayo randhraprahāriṇām //
apaśokamanāḥ kuṭumbinīm anugṛhṇīṣva nivāpadattibhiḥ /
svajanāśru kilātisaṃtataṃ dahati pretamiti pracakṣate //
apaścāttāpakṛt samyag anubandhiphalapradaḥ /
adīrghakālo'bhīṣṭaśca praśasto mantra ucyate //
apaśyadbhiriveśānaṃ raṇānnivavṛte gaṇaiḥ /
muhyatyeva hi kṛcchreṣu saṃbhramajvalitaṃ manaḥ //
apaśyadbhirmahāsvādān bhāvān svādvavivekibhiḥ /
kiṃ jñeyamaśanādanyat kṣmāpairandhairivokṣabhiḥ //
apasaraṇameva yuktaṃ maunaṃ vā tatra rājahaṃsasya /
kaṭu raṭati nikaṭavartī vācāṭaṣṭiṭṭibho yatra //
apasarati na cakṣuṣo mṛgākṣī rajaniriyaṃ ca na yāti naiti nidrā /
praharati madano'pi duḥkhitānāṃ bata bahuśo'bhimukhībhavantyapāyāḥ //
apasara pṛthivi samudrāḥ saṃvṛṇutāmbūni bhūdharā namata /
vāmanaharilaghutunde jagatāṃ kalahaḥ sa vaḥ pāyāt //
apasara madhukara dūraṃ parimalabahule'pi ketakīkusume /
iha nahi madhulavalābho bhavati paraṃ dhūlidhūsaraṃ vadanam //
apasara sakhe dūrādasmāt kaṭākṣaviṣānalāt prakṛtiviṣamād yoṣitsarpād vilāsaphaṇābhṛtaḥ /
itaraphaṇinā daṣṭaḥ śakyaścikitsitumauṣadhaiś caṭulavanitābhogigrastaṃ tyajanti hi mantriṇaḥ //
apasāraya ghanasāraṃ kuru hāraṃ dūra eva kiṃ kamalaiḥ /
alamalamāli mṛṇālair iti vadati divāniśaṃ bālā //
apasārasamāyuktaṃ nayajñairdurgamucyate /
apasāraparityaktaṃ durgavyājena bandhanam //
apastaranti pāṣāṇā hyanughnanti hi rākṣasān /
kapayaḥ karma kurvanti kālasya kuṭilā gatiḥ //
apahatya tamastīvraṃ yathā bhātyudare raviḥ /
tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ //
apaharati mano me ko'pyayaṃ kṛṣṇacauraḥ praṇataduritacauraḥ pūtanāprāṇacauraḥ /
valayavasanacauro bālagopījanānāṃ nayanahṛdayacauraḥ paśyatāṃ sajjanānām //
apaharati mahattvaṃ prārthanā kiṃ na jāne janayati gurulajjāmityahaṃ kiṃ na vedmi /
tadapi vada vadānyaṃ taṃ sadā pratyahaṃ māṃ jaṭharapiṭharavartī vahnirarthīkaroti //
apaharasi sadā manāṃsi puṃsām atimahatā guṇasaṃparigraheṇa /
na ca bhavasi tathāpyanekacitto hṛtamathavā vivṛṇoti kaḥ parasvam //
apahastitabāndhave tvayā vihitaṃ sāhasamasya tṛṣṇayā /
tadihānaparādhini priye sakhi ko'yaṃ karuṇojjhitakramaḥ //
apahāya śanaiḥ paṭīravāṭīr iha lāṭījanamānaluṇṭhanāya /
samudeti manojarājadhāṭī- paripāṭīpaṭureṣa gandhavāhaḥ //
apahṛtya parasyārthaṃ tena dharmaṃ karoti yaḥ /
sa dātā narakaṃ yāti yasyārthastasya tatphalam //
apahnuvānasya janāya yannijām adhīratāmasya kṛtaṃ manobhuvā /
abodhi tajjāgaraduḥkhasākṣiṇī niśā ca śayyā ca śaśāṅkakomalā //
apāṃ nidhiṃ vāribhirarcayanti dīpena sūryaṃ pratibodhayanti /
tābhyāṃ tayoḥ kiṃ paripūrṇatā syād bhaktyā hi tuṣyanti mahānubhāvāḥ //
apāṃ pravāho gāṅgo'pi samudraṃ prāpya tadrasaḥ /
bhavatyavaśyaṃ tad vidvān nāśrayedaśubhātmakam //
apāṃ mūle līnaṃ kṣaṇaparicitaṃ candanarase muṇālīhārādau kṛtalaghupadaṃ candramasi ca /
muhūrtaṃ viśrāntaṃ sarasakadalīkānanatale priyākaṇṭhāśleṣe nivasati paraṃ śaityamadhunā //
apāṃ vihāre tava hāravibhramaṃ karotu nīre pṛṣadutkarastaran /
kaṭhorapīnoccakucadvayītaṭa- truṭattaraḥ sāravasāravormijaḥ //
apākuru kapolataḥ sakhi bhujaṅgavallīrasaṃ parityaja kucasthalāt truṭitabandhanaṃ kañcukam /
pidhehi daśanacchade daśanajakṣataṃ lākṣayā vadetthamabalāgaṇe gurujane kathaṃ yāsyasi //
apākṛtyāśeṣāṇyapi ca ghanajālāni paritas tamodhūmastomodbhavamalinimānaṃ ca tadanu /
śaraccandraḥ śilpī ratipatimude'sau nijakaraiḥ sudhāsaṃdohārdrairbhuvanabhavanaṃ pāṇḍurayati //
apāṅgatarale dṛśau madhuravakravarṇā giro vilāsabharamantharā gatiratīva kāntaṃ mukham /
iti sphuritamaṅgake mṛgadṛśaḥ svato līlayā tadatra na madodayaḥ kṛtapado'pi saṃlakṣyate //
apāṅgapātairapadeśapūrvair eṇīdṛśāmekaśilānagaryāt /
vīthīṣu vīthīṣu vināparādhaṃ pade pade śṛṅkhalitā yuvānaḥ //
apāṅgasaṃsargi taraṅgitaṃ dṛśor bhruvorarālāntavilāsi vellitam /
visāri romāñcanakañcukaṃ tanos tanoti yo'sau subhage tavāgataḥ //
apāṅgastava tanvaṅgi vicitro'yaṃ bhujaṅgamaḥ /
dṛṣṭamātraḥ sumanasām api mūrchāvidhāyakaḥ //
apāṅgāt pucchamūlaṃ tu tiryagaśvaṃ pramāṇayet /
khurāntāt kakudaṃ yāvad ūrdhvamānena buddhimān //
apātraṃ pātratā yāti yatra pātraṃ na vidyate /
asmin deśe drumo nāsti eraṇḍo'pi drumāyate //
apātravarṣaṇaṃ jātu na kuryāt sadvigarhitam /
apātravarṣaṇāt kiṃ syād anyat kośakṣayādṛte //
apātre pātratābuddhiḥ pātre buddhirapātratā /
ṛṇānubandharūpeṇa dāturutpadyate matiḥ //
apātre ramate nārī girau varṣati vāsavaḥ /
khalamāśrayate lakṣmīḥ prājñaḥ prāyeṇa nirdhanaḥ //
apānaprāṇayoraikyaṃ kṣayo mūtrapurīṣayoḥ /
yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt //
apānena punaḥ kaścit preritaḥ kālarūpiṇā /
niḥśvāsocchvāsakṛdvāti japan haṃsetyaharniśam //
apāpaghanasaṃvṛteraviśadasmitātyunnamat samastanarasādaragrahaṇataḥ kṛtārthapriyā /
ratirmanasi jāyate yadi kadāpi śauryāśrayā tadaiva sakalaṃ januḥ saphalamevamāhātmabhūḥ //
apāpāstatkulīnāśca mānayanti svakān hitān /
eṣa prāyo narendrāṇāṃ śaṅkanīyastu śobhanaḥ //
apāmudvṛttānāṃ nijamupadiśantyā sthitipadaṃ dadhatyā śālīnāmavanatimudāre sati phale /
mayūrāṇāmugraṃ viṣamiva harantyā madamaho kṛtaḥ kṛtsnasyāyaṃ vinaya iva lokasya śaradā //
apāyakalitā manurjagati sāpadaḥ sampado vinaśvaramidaṃ sukhaṃ viṣayajaṃ śriyaścañcalāḥ /
bhavanti jarasārasāstaralalocanā yoṣitas tadapyayamaho janastapasi no pare rajyati //
apāyasaṃdarśanajāṃ vipattim upāyasaṃdarśanajāṃ ca siddhim /
medhāvino nītividhiprayuktāṃ puraḥ sphurantīmiva darśayanti //
apāyi muninā purā punaramāyi maryādayā atāri kapinā purā punaradāhi laṅkāriṇā /
amanthi muravairiṇā punarabandhi laṅkāriṇā kva nāma vasudhāpate tava yaśo'mbudhiḥ kvāmbudhiḥ //
apāraḥ pāthodhiḥ pulinapadavī yojanaśataṃ nirālambo mārgo viyati kila śūnyā daśa diśaḥ /
itīvāyaṃ kīraḥ katipayapadānyeva gagane muhurbhrāmyan bhrāmyan patati guṇavṛkṣe punarapi //
apārapulinasthalībhuvi himālaye mālaye nikāmavikaṭonnate duradhirohaṇe rohaṇe /
mahatyamarabhūdhare gahanakandare mandare bhramanti na patantyaho pariṇatā bhavatkīrtayaḥ //
apārasaṃsārasamudramadhye saṃmajjato me śaraṇaṃ kimasti /
guro dayālo kṛpayā vadaitad viśveśapādāmbujadīrghanaukā //
apāre kāvyasaṃsāre kavireva prajāpatiḥ /
yathā vai rocate viśvaṃ tathedaṃ parivartate //
apāre pāthodhau kimiti satimigrāhagahane nilīya śrīnāthaḥ svapiti bhujage śaṅkita iva /
kimetāvadbhirvā bhavatu kila sarvātiśayitaḥ śriyā saṃśliṣṭāṅko vyapagatabhayaṃ ko nivasatu //
apārairvyāpārairahariha nayanto'śanadaśā- svatha snātāḥ saṃdhyāṃ vidadhati na jātu svasamaye /
tyajantaḥ svāṃ vṛttiṃ dvijakulabhavā grāmagaṇakī- bhavanto hantāmī kathamapi ca jīvanti bahavaḥ //
apārthakamanāyuṣyaṃ goviṣāṇasya bhakṣaṇam /
dantāśca parighṛṣyante rasaścāpi na labhyate //
apārthetarayuktānāṃ vyāsasaṃgrahaśālinām /
api gopālagītānāṃ niveśo nigamādiṣu //
apāstapātheyasudhopayogais tvaccumbinaiva svamanorathena /
kṣudhaṃ ca nirvāpayatā tṛṣaṃ ca svādīyasādhvā gamitaḥ sukhaṃ taiḥ //
apāstapāthoruhi śāyitaṃ kare karoti līlākamalaṃ kimānanam /
tanoṣi hāraṃ kiyadasruṇaḥ sravair adoṣanirvāsitabhūṣaṇe hṛdi //
apāstastārābhirvidhana iva kāmī yuvatibhir madhucchatracchāyāṃ spṛśati śaśalakṣmā pariṇataḥ /
ayaṃ prācīkarṇābharaṇaracanāśokakusuma- cchaṭālakṣmīcauraḥ kalayati raviḥ pūrvamacalam //
apāsya lakṣmīharaṇotthavairitām acintayitvā ca tadadrimanthanam /
dadau nivāsaṃ haraye mahodadhir vimatsarā dhīradhiyāṃ hi vṛttayaḥ //
api kalpānilasyaiva taraṅgasya mahodadheḥ /
śakyate prasaro roddhuṃ nānuraktasya cetasaḥ //
api kāpuruṣo bhīruḥ syāccennṛpatisevakaḥ /
tathāpi na parābhūtiṃ janādāpnoti mānavaḥ //
api kāpuruṣo bhīruḥ syāccennṛpatisevakaḥ /
yadāpnoti phalaṃ lokāt tasyāṃśamapi no guṇī //
api kāpuruṣo mārge dvitīyaḥ kṣemakārakaḥ /
karkaṭena dvitīyena jīvitaṃ parirakṣitam //
api kālasya yaḥ kālaḥ so'pi kālamapekṣate /
kartuṃ jaganti hantuṃ vā kālastena jagatprabhuḥ //
api kīrtyarthamāyānti nāśaṃ sadyo'timāninaḥ /
na cecchantyayaśomiśram apyevānantyamāyuṣaḥ //
api kuñjarakarṇāgrād api pippalapallavāt /
api vidyudvilasitād vilolaṃ lalanāmanaḥ //
api kriyārthaṃ sulabhaṃ samitkuśaṃ jalānyapi snānavidhikṣamāṇi te /
api svaśaktyā tapasi pravartase śarīramādyaṃ khalu dharmasādhanam //
api ghorāparādhasya dharmamāśritya tiṣṭhataḥ /
sa hi pracchādyate doṣaḥ śailo meghairivāsitaiḥ //
api cāpyaphalaṃ karma paśyāmaḥ kurvato janān /
nānyathā hyabhijānanti vṛttiṃ loke kathaṃcana //
api cintāmaṇiścintāpariśramamapekṣate /
idaṃ tvacintitaṃ manye kṛtamāścaryamāryayā //
api cet sudurācāro bhajate māmananyabhāk /
sādhureva sa mantavyaḥ samyag vyavasito hi saḥ //
api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ /
sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi //
api janakasutāyāstacca taccānurūpaṃ sphuṭamiha śiśuyugme naipuṇonneyamasti /
nanu punariva tanme gocarībhūtamakṣṇor abhinavaśatapatraśrīmadāsyaṃ priyāyāḥ //
api jalakaṇān payodher dūrādāhṛtya jāyate jaladaḥ /
nikaṭād ghaṭānapi śataṃ samīharan vārihāryeva //
api tadvapuṣi prasarpator gamite kāntijharairagādhatām /
smarayauvanayoḥ khalu dvayoḥ plavakumbhau bhavataḥ kucāvubhau //
api taruvanānyūṣmāyante tapatyapi yāminī dahati sarasīvāto'pyeṣa jvalanti jalānyapi /
iti samadhikaṃ grīṣme bhīṣme na puṇyavatāṃ bhayaṃ malayajarasairdigdhaṃ labdhvā vadhūstanamaṇḍalam //
api turagasamīpādutpatantaṃ mayūraṃ na sa rucirakalāpaṃ bāṇalakṣyīcakāra /
sapadi gatamanaskaścitramālyānukīrṇe rativigalitabandhe keśapāśe priyāyāḥ //
api tejo nidhirhanta patito yadi jāyate /
surataṃ kimivāsmākam iti kokairviyujyate //
api tvayā kairaviṇi vyadhāyi mudhā sudhābandhuni bandhubhāvaḥ /
janāpavādaḥ paritaḥ prayātaḥ samāgamo hanta na jātu jātaḥ //
api dalanmukule bakule yayā padamadhāyi kadāpi na tṛṣṇayā /
ahaha sā sahasā vidhure vidhau madhukarī badarīmanuvartate //
api dinamaṇireṣa kleśitaḥ śītasaṃghair atha niśi nijabhāryāṃ gāḍhamāliṅgya dorbhyām /
svapiti punarudetuṃ sālasāṅgastu tasmāt kimu na bhavatu dīrghā yāminī kāminīyam //
api dorbhyāṃ paribaddhā baddhāpi guṇairanekadhā nipuṇaiḥ /
nirgacchati kṣaṇādiva jaladhijalotpattipicchilā lakṣmīḥ //
api nadatha nikāmaṃ dardurāḥ kiṃ suvarṇa- dyutibharamupanītā nūtanairvāripūraiḥ /
ayamaciravināśī śocanīyastu bhāvī sa ciramavaṭasīmni prācya eva krayo vaḥ //
api nāma sa dṛśyeta puruṣātiśayo bhuvi /
garvocchūnamukhā yena dhanino nāvalokitāḥ //
api nityānandamayaṃ sahaḥ śriyaṃ vahati saṃtataṃ hṛdaye /
kaḥ sādhāraṇapuruṣaḥ prabhavatvenāmanādarttum //
api nipuṇataramadhītaṃ durvinayārūḍhacetasaḥ puṃsaḥ /
maṇiriva phaṇiphaṇavartī prabhavati śokāya lokānām //
api nirmuktabhogena svāntaḥsthaviṣayekṣayā /
asadbhāvāya jāyeta jihmagena sahāsikā //
api pañcaśataṃ daṇḍyān daṇḍayet pṛthivīpatiḥ /
abhāve pañca kāyasthān ekaṃ vā svarṇakārakam //
api pañcaśataṃ śūrā mṛdnanti mahatīṃ camūm /
athavā pañca ṣaṭ sapta vijayante'nivartinaḥ //
api putraiḥ kalatrairvā prāṇān rakṣeta paṇḍitaḥ /
vidyamānairyatastaiḥ syāt sarvaṃ bhūyo'pi dehinām //
api pauruṣamādeyaṃ śāstraṃ cedyuktibodhakam /
anyattvārṣamapi tyājyaṃ bhāvyaṃ nyāyyaikasevinā //
api pragalbhalalanākaṭākṣacapalāḥ śriyaḥ /
sanmantripraṇidhānena ciraṃ tiṣṭhanti bhūbhujām //
api prājyaṃ rājyaṃ tṛṇamiva parityajya sahasā viloladvānīraṃ tava janani tīraṃ śritavatām /
sudhātaḥ svādīyaḥ salilamidamātṛpti pibatāṃ janānāmānandaḥ parihasati nirvāṇapadavīm //
api prāṇasamāniṣṭān pālitāṃllālitānapi /
bhṛtyān yuddhe samutpanne paśyecchuṣkamivendhanam //
api bandhutayā nārī bahuputrā guṇairyutā /
śocyā bhavatisā nārī patihīnā tapasvinī //
api brahmaparānandādidamapyadhikaṃ dhruvam /
jahāra nāradādīnāṃ cittāni kathamanyathā //
api brahmavadhaṃ kṛtvā prāyaścittena śudhyati /
tadarthena vicīrṇena na kathaṃcitsuhṛddruhaḥ //
api bhujalatotkṣepādasyāḥ kṛtaṃ parirambhaṇaṃ priyasahacarīkrīḍālāpe śrutā api sūktayaḥ /
navapariṇayavrīḍāvatyā mukhonnatiyatnato- 'pyalasavalitā tiryagdṛṣṭiḥ karoti mahotsavam //
api bhogiṣu maṇidhāriṇa eva nihaṃsi natu yaddviṣo'pi parān /
tattava garuḍa sthāne dānavasaṃhārivāhasya //
api bhrātā suto'rghyo vā śvaśuro mātulo'pi vā /
nādaṇḍyo nāma rājño'sti dharmādvicalitaḥ svakāt //
api mandatvamāpanno naṣṭo vāpīṣṭadarśanāt /
prāyeṇa prāṇināṃ bhūyo duḥkhavego'dhiko bhavet //
api maraṇamupaiti sā mṛgāṅke vilasati kaiva kathā rasāntarasya /
ayi kathamadhunā dadhāti śāntiṃ viṣamaśarajvaratīvradehadāhaḥ //
api mānuṣyakaṃ labdhvā bhavanti jñānino na ye /
paśutaiva varā teṣāṃ pratyavāyāpravartanāt //
api mārdavabhāvena gātraṃ saṃlīya buddhimān /
ariṃ nāśayate nityaṃ yathā vallī mahādrumam //
api mudamupayānto vāgvilāsaiḥ svakīyaiḥ parabhaṇitiṣu toṣaṃ yānti santaḥ kiyantaḥ /
nijaghanamakarandasyandapūrṇālavālaḥ kalaśasalilasekaṃ nehate kiṃ rasālaḥ //
api mṛgapatinā karīndrakumbha- sthaladalanodgatapauruṣeṇa yasya /
bhayacakitadṛśā pranaṣṭamuccaiḥ sa hi śarabhīkularājacakravartī //
api mṛdvyā girā labhyaḥ sadā jāgartyatandritaḥ /
nāsti dharmasamo bhṛtyaḥ kiṃciduktastu dhāvati //
api merūpamaṃ prājñam api śūramapi sthiram /
tṛṇīkaroti tṛṣṇaikā nimeṣeṇa narottamam //
api yatsukaraṃ karma tadapyekena duṣkaram /
biśeṣato'sahāyena kimu rājyaṃ mahodayam //
api rājyādapi svargād apīndorapi mādhavāt /
api kāntākucasparśāt saṃtoṣaḥ paramaṃ sukham //
api lapitumahaṃ na hanta śaktas tava purataḥ paritāpamāyatākṣyāḥ /
śiva śiva rasanā yato na yatnād api yatate nijadāhaśaṅkayeva //
api lalitasuguṇaveṇiḥ sālaṃkārāpi yā suvarṇāpi /
raghutilaka vihīnā ced vāṇī ramaṇīva naiva kalyāṇī //
api vajreṇa saṃgharṣam api padbhyāṃ parābhavam /
sahante guṇalobhena ta eva maṇayo yadi //
api vaṭataroḥ spardhāṃ bījena sarṣapa sāṃprataṃ pariṇamasi yo muṣṭiḥ śākaṃ sati sthalasauṣṭhave /
jaṭharakuharakrīḍadviśvo yadekadalodare pralayaśiśuko devaḥ śiśye pureti ha śuśrumaḥ //
api varṣaśataṃ sthitvā sadā kṛtrimarāgiṇī /
veśyā śukīva niḥśvāsā niḥsaṅgebhyaḥ palāyate //
api vidhiḥ kusumāni tavāśugān smara vidhāya na nirvṛtimāptavān /
adita pañca hi te sa niyamya tāṃs tadapi tairbata jarjaritaṃ jagat //
api vīryotkaṭaḥ śatrur yato bhedena sidhyati /
tasmād bhedaḥ prayoktavyaḥ śatrūṇāṃ vijigīṣuṇā //
api vetti ṣaḍakṣarāṇi ced upadeṣṭuṃ śitikaṇṭhamicchati /
vasanāśanamātramasti ced dhanadādapyatiricyate khalaḥ //
api śāradacandrikā yadīyāṃ tulanāṃ gacchati duṣkaraistapobhiḥ /
na taṭuñjhati mānasaṃ madīyaṃ hasitaṃ khañjanamañjulocanāyāḥ //
api śāstreṣu kuśalā lokācāravivarjitāḥ /
sarve te hāsyatāṃ yānti yathā te mūrkhapaṇḍitāḥ //
api śiśirataropacārayogyaṃ dvitayamidaṃ yugapanna sahyameva /
jaraṭhitaravidīdhitiśca kālo dayitajanena samaṃ ca viprayogaḥ //
api śroṇibharasvairāṃ dhartuṃ tāmaśakanna saḥ /
tadaṅgasaṅgajastambho gajastambhorudorapi //
api saṃtāpaśamanāḥ śuddhāḥ surabhiśītalāḥ /
bhujaṅgasaṅgājjāyante bhīṣaṇāścandanadrumāḥ //
api saṃpūrṇatāyuktaiḥ kartavyāḥ suhṛdo budhaiḥ /
nadīśaḥ paripūrṇo'pi candrodayamapekṣate //
api saṃbhṛtasya satataṃ riktatvaṃ bibhrato visarjanataḥ /
udarasyodārasya ca kevalamākārato bhedaḥ //
api satpathaniṣṭhānām āśāḥ pūrayatāmapi /
agastyavṛttirmeghānāṃ hanta mālinyakāraṇam //
api sa divasaḥ kiṃ syādyatra priyāmukhapaṅkaje madhu madhukarīvāsmaddṛṣṭirvikāsini pāsyati /
tadanu ca mṛdusnigdhālāpakramāhitanarmaṇaḥ suratasacivairaṅgaiḥ saṅgo mamāpi bhaviṣyati //
api sarvavido na rājate vacanaṃ śrotari bodhavarjite /
api bhartari naṣṭalocane viphalaḥ kiṃ na kalatravibhramaḥ //
api sahavasatāmasatāṃ jalaruhajalavadbhavatyasaṃśleṣaḥ /
dūre'pi satāṃ vasatāṃ prītiḥ kumudenduvad bhavati //
api sāgaraparyantā vicetavyā vasundharā /
deśo hyaratnimātro'pi nāsti daivajñavarjitaḥ //
api subhagaṃ tava vadanaṃ paśyati subhage yadā yadā candraḥ /
glāyati hanta pidhatte sapadi mukhaṃ svaṃ payodāntaḥ //
api sthānuvadāsīta śuṣyan parigataḥ kṣudhā /
na tvevānātmasaṃpannād vṛttimīheta paṇḍitaḥ //
api syāt pitṛhā vairī so'pi dānavilobhitaḥ /
gatvā viśvāsabhāvaṃ sa śatrorātmānamarpayet //
api svamasvapnamasūṣupannamī parasya dārānanavaitumeva mām /
svayaṃ duradhvārṇavanāvikāḥ kathaṃ spṛśantu vijñāya hṛdāpi tādṛśīm //
api svalpataraṃ kāryaṃ yadbhavet pṛthivīpateḥ /
tanna vācyaṃ sabhāmadhye provācedaṃ bṛhaspatiḥ //
api svalpamasatyaṃ yaḥ puro vadati bhūbhujām /
devānāṃ ca vināśaḥ syād dhruvaṃ tasya gurorapi //
api svaiḥ sarvasvaiḥ punarapadhanaiḥ kairapi dhanaiḥ paritrāṇaiḥ prāṇairyadapi ca vidheyaṃ parahitam /
tadadyaitacchabdāt parabhṛta bhavatyeva bhavatas tataḥ śabdālasyaṃ kathamapi nirasyaṃ kṣaṇamapi //
apīḍayan balaṃ śatrūñ jigīṣurabhiṣeṇayet /
sukhasādhyaṃ dviṣāṃ sainyaṃ dīrghaprayāṇapīḍitam //
apītakṣībakādambam asaṃmṛṣṭāmalāmbaram /
aprasāditaśuddhāmbu jagadāsīnmanoharam //
aputratvaṃ bhavacchreyo na tu syādviguṇaḥ sutaḥ /
jīvannapyavinīto'sau mṛta eva na saṃśayaḥ //
aputrasya gatirnāsti svargo naiva ca naiva ca /
tasmāt putramukhaṃ dṛṣṭvā bhavet paścāddhi tāpasaḥ //
aputrasya gṛhaṃ śūnyaṃ diśaḥ śūnyāstvabāndhavāḥ /
mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyā daridratā //
aputrasya gṛhaṃ śocyaṃ śocyaṃ rājyamarājakam /
nirāhārāḥ prajāḥ śocyā śocyaṃ maithunamaprajam //
apunardehiśabdārtham apratyupakṛtikṣamam /
arthinaṃ kurute kaścit punarāvṛttivarjitam //
apuṣyata ghanāvalī bhuvanajīvanairyatkarair avardhyata sudhārucirbahubudhālisaṃtarpaṇaḥ /
tamandhatamasacchidaṃ ravimavekṣya jājvalyase tvameva ravikāntatāmayasi hanta kiṃ kurmahe //
apūjitaivāstu girīndrakanyā kiṃ pakṣapātena manobhavasya /
yadyasti dūtī sarasoktidakṣā dāsaḥ patiḥ pādatale vadhūnām //
apūjito'tithiryasya gṛhādyāti viniḥśvasan /
gacchanti pitarastasya vimukhāḥ saha daivataiḥ //
apūjyā yatra pūjyante pūjyānāṃ tu vimānanā /
trīṇi tatra pravartante durbhikṣaṃ maraṇaṃ bhayam //
apūjyā yatra pūjyante pūjyānāmapyamānanā /
tava daivakṛto daṇḍaḥ sadyaḥ patati dāruṇaḥ //
apūrṇe naiva martavyaṃ saṃpūrṇe naiva jīvati /
tasmāddhairyaṃ vidhātavyaṃ hantavyā paravāhinī //
apūrvaṃ cauryamabhyastaṃ tvayā cañcalalocane /
divāpi jāgratāṃ puṃsāṃ ceto harasi dūrataḥ //
apūrvaṃ yadvastu prathayati vinā kāraṇakalāṃ jagad grāvaprakhyaṃ nijarasabharāt sārayati ca /
kramāt prakhyopākhyāprasarasubhagaṃ bhāsayati tat sarasvatyāstattvaṃ kavisahṛdayākhyaṃ vijayate //
apūrvaḥ ko'pi kopāgniḥ sajjanasya khalasya ca /
ekasya śāmyati snehād vardhate'nyasya vāritaḥ //
apūrvaḥ ko'pi kośo'yaṃ vidyate tava bhārati /
vyayato vṛddhimāyāti kṣayamāyāti saṃcayāt //
apūrvaḥ ko'pi tanvaṅgyā mama mārgaḥ pradarśitaḥ /
yogaṃ cintayato yena rāga eva vivardhate //
apūrvakarmacaṇḍālam api mugdhe vimuñca mām /
śritāsi candanabhrāntyā durvipākaṃ viṣadrumam //
apūrvadeśādhigame yuvarājābhiṣecane /
putrajanmani vā mokṣo bandhanasya vidhīyate //
apūrvamadhurāmodapramoditadiśastataḥ /
āyayurbhṛṅgamukharāḥ śiraḥ śekharaśālinaḥ //
apūrvayeva tatkālasamāgamasakāmayā /
dṛṣṭena rājan vapuṣā kaṭākṣairvijayaśriyā //
apūrvā rasanāvyālī khalānanabileśayā /
karṇamūle daśatyanyaṃ haratyanyasya jīvitam //
apūrvāhlādadāyinya uccaistarapadāśrayāḥ /
atimohāpahāriṇyaḥ sūktayo hi mahīyasām //
apūrviṇā na kartavyaṃ karma loke vigarhitam /
kṛtapūrviṇastu tyajato mahān dharma iti śrutiḥ //
apūrveyaṃ dhanurvidyā bhavatā śikṣitā kutaḥ /
mārgaṇaughaḥ samāyāti guṇo jāti digantaram //
apūrvo dṛśyate vahniḥ kāminyāḥ stanamaṇḍale /
dūrato dahate gātraṃ gātralagnaḥ suśītalaḥ //
apūrvo bhāti bhāratyāḥ kāvyāmṛtaphale rasaḥ /
carvaṇe sarvasāmānye svāduvit kevalaṃ kaviḥ //
apūrvo'yaṃ kānte jvalati mukhadīpastava ciraṃ tamo draṣṭ ṇāṃ yo janayatitarāṃ yāti sutano /
adhastādyatreyaṃ bata surabhidhūmālakatatir yadīyā vārtaiva jvalayati pataṃgāniva janān //
apūrvo'yaṃ dhanurvedo manmathasya mahātmanaḥ /
śarīramakṣataṃ kṛtvā bhinattyantargataṃ manaḥ //
apūrvo'yaṃ panthāḥ śiva tava vibhutvasya katamo jagadbandho yatte padayugamakāmaṃ praṇamatām /
prayāti pradhvaṃsaṃ na khalu duritaṃ kevalamidaṃ ciropāttaṃ sadyaḥ sukṛtamapi sarvaṃ vigalati //
apūrvo'yaṃ mayā dṛṣṭaḥ kāntaḥ kamalalocane /
śo'ntaraṃ yo vijānāti sa vidvannātra saṃśayaḥ //
apṛcchaṃ putradārādīṃs tairukto'haṃ raghattama /
pāpaṃ tavaiva tatsarvaṃ vayaṃ tu phalabhāginaḥ //
apṛṣṭastasya na brūyād yaśca necchet parābhavam /
eṣa eva satāṃ dharmo viparīto'satāṃ mataḥ //
apṛṣṭastu naraḥ kiṃcid yo brūte rājasaṃsadi /
na kevalamasaṃmānaṃ labhate ca viḍambanām //
apṛṣṭena na vaktavyaḥ sacivena vipaścitā /
nānuśiṣyādapṛcchantaṃ mahadetaddhi sāhasam //
apṛṣṭenāpi vaktavyaṃ sacivenātra kiṃcana /
pṛṣṭena tu viśeṣeṇa vācyaṃ pathyaṃ mahīpateḥ //
apṛṣṭo'trāpradhāno yo brūte rājñaḥ puraḥ kudhīḥ /
na kevalamasaṃmānaṃ labhate ca viḍambanam //
apṛṣṭvaiva bhavenmūḍhajñānaṃ manasi cintanāt /
apūrṇaḥ kurute śabdaṃ na pūrṇaḥ kurute ghaṭaḥ //
apekṣante na ca snehaṃ na pātraṃ na daśāntaram /
sadā lokahitāsaktā ratnadīpā ivottamāḥ //
apetāḥ śatrubhyo vayamiti viṣādo'yamaphalaḥ pratīkārastveṣāmaniśamanusaṃdhātumucitaḥ /
jarāsaṃdhādbhagnaḥ saha halabhṛtā dānavaripur jaghānainaṃ paścānna kimanilasūnuḥ priyasakhaḥ //
apehi hṛdayādvā me vāme darśanamehi vā /
adūravirahotkaṇṭhāduḥkhaṃ duḥkena sahyate //
apyakhilālaṃkārā- nākalayanto'pi rasavidaścitram /
kalayanti sarasakāvye nālaṃkāraṃ kadācidapi //
apyagraṇīrmantrakṛtāmṛṣīṇāṃ kuśāgrabuddhe kuśalī guruste /
yatastvayā jñānamaśeṣamāptaṃ lokena caitanyamivoṣṇaraśmeḥ //
apyatiśayitamanarthaṃ śamayatyarthaṃ samarpayan nṛpatiḥ /
tamanarpayan nirarthaṃ prāṇena samaṃ parityajatyartham //
apyatyucco bhūmisamaḥ pārthivo'pi na pārthivaḥ /
mānārthaṃ jīvitaṃ tasya kṛte māne na jīvati //
apyanārabhamāṇasya vibhorutpāditāḥ paraiḥ /
vrajanti guṇatāmarthāḥ śabdā iva vihāyasaḥ //
apyanāvarjitāḥ svena phalarāgeṇa saṃnatāḥ /
arbhakairapi gṛhyante sādhusaṃtānaśākhinaḥ //
apyanekairupacitair durvinītaiḥ sutairalam /
nidarśanaṃ dhārtarāṣṭrāḥ śataṃ duryodhanādayaḥ //
apyabhīṣṭā na labhyante saṃtyaktā na tyajanti ca /
vāsanā iva saṃsāre mohanaikaparāḥ striyaḥ //
apyaśakyaṃ tvayā dattaṃ duḥkhaṃ śakyantarātmani /
bāṣpo vāhīkanārīṇāṃ vegavāhī kapolayoḥ //
apyākarasamutpannamaṇijātirasaṃskṛtā /
jātarūpeṇa kalyāṇi na hi saṃyogamarhati //
apyātmano vināśaṃ gaṇayati na khalaḥ paravyasanahṛṣṭaḥ /
prāyo mastakanāśe samaramukhe nṛtyati kabandhaḥ //
apyāpatsamayaḥ sādhoḥ prayāti ślāghanīyatām /
vidhorvidhuṃtudāskandavipatkālo'pi sundaraḥ //
apyāmīlitapaṅkajāṃ kamalinīmapyullasatpallavāṃ vāsantīmapi saudhabhittipatitāmātmapraticchāyikām /
manvānaḥ prathamaṃ priyeti pulakasvedaprakampākulaṃ prītyāliṅgati nāsti seti na punaḥ khedottaraṃ mūrcchati //
apyutkaṭe ca raudre ca śatrau yasya na hīyate /
dhairyaṃ prāpte mahīpasya na sa yāti parābhavam //
apyunnatapadārūḍhaḥ pūjyān naivāpamānayet /
nahuṣaḥ śakratāṃ prāpya cyuto'gastyāvamānanāt //
apyunmattāt pralapato bālācca parisarpataḥ /
sarvataḥ sāramādadyād aśmabhya iva kāñcanam //
apyupāyaistribhistāta yo'rthaḥ prāptuṃ na śakyate /
tasya vikramakālāṃstān yuktānāhurmanīṣiṇaḥ //
apyuddāmavyasanasaraṇeḥ saṃgame kāmukānāṃ bhadraṃ bhadre bhuvanajayinastvatkalākaulaśasya /
apyutsāhapracurasuhṛdaḥ kāmakelīnivāsāḥ prauḍhotsāhāstava suvadane svastimanto vilāsāḥ //
apyekavaṃśajanuṣoḥ paśyata pūrṇatvatucchatābhājoḥ /
jyākārmukayoḥ kaścid guṇabhūtaḥ kaścidapi bhartā //
apyetadrajanīmayaṃ jagadatho nidrāmayī sā niśā nidrā svapnamayī bhavedatha ca sa svapno mṛgākṣīmayaḥ /
seyaṃ mānamayī mama priyatamā taccāṭuceṣṭāmayo mādṛk kveti samīhitaikavidhaye saṃkalpa tubhyaṃ namaḥ //
apyeva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ /
rājadoṣaparāmṛṣṭās tiṣṭhante nāparādhinaḥ //
apyautsukye mahati dayitaprārthanāsu pratīpāḥ kāṅkṣantyo'pi vyatikarasukhaṃ kātarāḥ svāṅgadāne /
ābādhyante na khalu madanenaiva labdhāntaratvād ābādhante manasijamapi kṣiptakālāḥ kumāryaḥ //
aprakaṭavartitastana- maṇḍalikānibhṛtacakradarśinyaḥ /
āveśayanti hṛdayaṃ smaracaryāguptayoginyaḥ //
aprakaṭīkṛtaśaktiḥ śakto'pi janāt tiraskriyāṃ labhate /
nivasannantardāruṇi laṅghyo vahnirna tu jvalitaḥ //
apragalbhasya yā vidyā kṛpaṇasya ca yaddhanam /
yacca bāhubalaṃ bhīror vyarthametat trayaṃ bhuvi //
apragalbhāḥ padanyāse jananīrāgahetavaḥ /
santyeke bahulālāpāḥ kavayo bālakā iva //
apraṇodyo'tithiḥ sāyaṃ sūryoḍho gṛhamedhinā /
kāle prāptastvakāle vā nāsyānaśnan gṛhe vaset //
apraṇādyo'tithiḥ sāyaṃ sūryoḍho gṛhamedhinām /
pūjayā tasya devatvaṃ prayānti gṛhamedhinaḥ //
apratikṛtyātmānaṃ sahasānartheṣu na pravarteta /
śirasi dhṛte'mṛtakiraṇe viṣamaghasadviṣamanetro'pi //
apratibuddhe śrotari vakturvākyaṃ prayāti vaiphalyam /
nayanavihīne bhartari lāvaṇyamiveha khañjanākṣīṇām //
apratiṣṭhāśca ye kecid adharmaśaraṇāśca ye /
teṣāṃ pratiṣṭhā gaṅgeha śaraṇaṃ śarma varma ca //
apratyakṣāṇi śāstrāṇi vivādastatra kevalam /
pratyakṣaṃ jyautiṣaṃ śāstraṃ candrārkau yatra sākṣiṇau //
apratyākalitaprabhāvavibhave sarvāśrayāmbhonidhau vāso nālpatapaḥphalaṃ yadaparaṃ doṣo'yameko mahān /
śambūko'pi yadatra durlabhatarai ratnairanarghaiḥ saha spardhāmekanivāsakāraṇavaśādekāntato vāñchati //
apradātā samṛddho'sau daridraśca mahāmanāḥ /
aśrutaśca samunnaddhas tamāhurmūḍhacetasam //
apradīpā yathā rātrir anādityaṃ yathā nabhaḥ /
tathāsāṃvatsaro rājā bhramatyandha ivādhvani //
apradhānaḥ pradhānaḥ syāt pārthivaṃ yadi sevate /
pradhāno'pyapradhānaḥ syād yadi sevāvivarjitaḥ //
aprabhūtamatanīyasi tanvī kāñcidhāmni pihitaikataroru /
kṣaumamākulakarā vicakarṣa krāntapallavamabhīṣṭatamena //
apramattaśca yo rājā sarvajño vijitendriyaḥ /
kṛtajño dharmaśīlaśca sa rājā tiṣṭhate ciram //
apramatte'pi puruṣe hitakāryāvalambini /
daivamunmārgarasikam anyathaiva pramadyate //
apramādaśca kartavyas tvayā rājñaḥ samāśraye /
tvadīyasya śarīrasya vayaṃ bhāgyopajīvinaḥ //
aprasannamaparāddhari patyau kopadīptamurarīkṛtadhairyam /
kṣālitaṃ nu śamitaṃ nu vadhūnāṃ drāvitaṃ nu hṛdayaṃ madhuvāraiḥ //
aprasādo'nadhiṣṭhānaṃ deyāṃśaharaṇaṃ ca yat /
kālayāpo'pratīkāras tad vairāgyasya kāraṇam //
aprastāvastutibhiraniśaṃ karṇaśūlaṃ karoti svaṃ dāridryaṃ vadati vasanaṃ darśayatyeva jīrṇam /
chāyābhūtaścalati na puraḥ pārśvayornaiva paścān niḥsvaḥ khedaṃ diśati dhanināṃ vyādhivadduścikitsyaḥ //
aprākṛtaḥ sa kathamastu na vismayāya yasminnuvāsa karuṇā ca kṛtajñatā ca /
lakṣmīśca sāttvikaguṇajvalitaṃ ca tejo dharmaśca mānavinayau ca parākramaśca //
aprākṛtasya cāritātiśayasya bhāvair atyadbhutairmama hṛtasya tathāpyanāsthā /
ko'pyeṣa vīraśiśukākṛtiraprameya- sāmarthyasārasamudāyamayaḥ padārthaḥ //
aprākṛtasyāhavadurmadasya nivāryamasyāstrabalena vīryam /
alpīyaso'pyāmayatulyavṛtter mahāpakārāya riporvivṛddhiḥ //
aprājñena ca kātareṇa ca guṇaḥ syād bhaktiyuktena kaḥ prajñāvikramaśālino'pi hi bhavet kiṃ bhaktihīnāt phalam /
prajñāvikramabhaktayaḥ samuditā yeṣāṃ guṇā bhūtaye te bhṛtyā nṛpateḥ kalatramitare saṃpatsu cāpatsu ca //
aprāptakālaṃ vacanaṃ bṛhaspatirapi bruvan /
labhate buddhyavajñānam avamānaṃ ca bhārata //
aprāptakālavacanaṃ bṛhaspatirapi bruvan /
prāpnuyād buddhiśaithilyam apamānaṃ ca śāśvatam //
aprāptakālo yo mūrkho haset svecchānusārataḥ /
prāpnuyād buddhyavajñānaṃ sabhāyāṃ caiva śāśvatam //
aprāptakelisukhayoratimānaruddha- saṃdhānayo rahasi jātaruṣorakasmāt /
yūnormitho'bhilaṣatoḥ prathamānunītiṃ bhāvāḥ prasādapiśunāḥ kṣapayanti nidrām //
aprāptapuṣpodgamavibhramaiva ruddhā bhujaṅgena tathā yatheyam /
na śakyate spraṣṭumapīhamānair āmodinī candanaśākhikeva //
aprāptaprathamāvakartanaruṣā vyānamramūkībhavad- vakreṣvanyaśiraḥsu yasya dahane chinnaṃ śiro juhvataḥ /
uccārya svayameva mantramakaronnāsyāhamityātmanas tyāgaṃ paṅktimukhaḥ sa vikramasuhṛdvīraḥ kathaṃ varṇyate //
aprāptayauvanā nārī na kāmāya na śāntaye /
saṃprāpte ṣoḍaśe varṣe gardabhī cāpsarāyate //
aprāptavallabhasamāgamanādhikāyāḥ sakhyāḥ puro'tra nijacittavinodabuddhyā /
ālāpaveṣagatihāsyavikatthanādyaiḥ prāṇeśvarānukṛtimākalayanti līlām //
aprāpye'pi yathā kāme dharme cintā na kiṃ tathā /
alābhe'pi dvayorekā bhayadā śivadāparā //
aprāpyeṣurudāsitāsiraśanerārāt kutaḥ śaṅkutaś cakravyutkramakṛt parokṣaparaśuḥ śūlena śūnyā yayā /
mṛtyurdaityapateḥ kṛtaḥ sa sadṛśaḥ pādāṅgulīparvataḥ pārvatyā pratipālyatāṃ tribhuvanaṃ niḥśalyakalyaṃ tayā //
aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam /
sarvatra cānavasthānam etannāśanamātmanaḥ //
aprārthanamasaṃsparśam asaṃdarśanameva ca /
puruṣasyeha niyamo bhavedrāgaprahāṇaye //
aprārthitaṃ yathā duḥkhaṃ tathā sukhamapi svayam /
prāṇinaṃ pratipadyeta sarvaṃ niyatiyantritam //
apriyaṃ na hi bhāṣeta na virudhyeta kenacit /
kāryasiddhiṃ samīheta kāryabhraṃśo hi mūrkhatā //
apriyaṃ puruṣa cāpi paradrohaṃ parastriyam /
adharmamanṛtaṃ caiva dūrāt prājño vivarjayet //
apriyaṃ yasya kurvīta bhūyas tasya priyaṃ caret /
acireṇa priyaḥ sa syād yo'priyaḥ priyamācaret //
apriyamuktāḥ puruṣāḥ prayatante dviguṇamapriyaṃ vaktum /
tasmādavācyamapriyam apriyamaśrotukāmena //
apriyavacanadaridraiḥ priyavacanāḍhyaiḥ svadāraparituṣṭaiḥ /
paraparivādanivṛttaiḥ kvacit kvacin maṇḍitā vasudhā //
apriyavacanāṅgārair dagdho'pi na vipriyaṃ vadatyāryaḥ /
kiṃ dahyamānamagaru svabhāvasurabhiṃ parityajati //
apriyasyāpi vacasaḥ pariṇāmāvirodhinaḥ /
vaktā śrotā ca yatrāsti ramante tatra saṃpadaḥ //
apriyāṇyapi kurvantaḥ svārthāyodyata ceṣṭitāḥ /
paṇḍitā nopalabhyante vāyasairiva kokilāḥ //
apriyāṇyapi kurvāṇo niṣṭhurāṇyapi ca bruvan /
cetaḥ prahlādayatyeva sarvāvasthāsu vallabhaḥ //
apriyāṇyapi kurvāṇo yaḥ priyaḥ priya eva saḥ /
dagdhamandirasāre'pi kasya vahnāvanādaraḥ //
apriyāṇyapi pathyāni ye vadanti nṛṇāmiha /
ta eva suhṛdaḥ proktā anye syurnāmadhārakāḥ //
apriyā na bhaviṣyanti priyo me na bhaviṣyati /
ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati //
apriyaiḥ saha saṃvāsaḥ priyaiścāpi vinābhavaḥ /
asadbhiḥ saṃprayogaśca tadduḥkhaṃ cirajīvinām //
apriyairapi niṣpiṣṭaiḥ kiṃ syāt kleśāsahiṣṇubhiḥ /
ye tadunmūlane śaktā jigīṣā teṣu śobhate //
apriyo'pi hi pathyaḥ syād iti vṛddhānuśāsanam /
vṛddhānuśāsane tiṣṭhan priyatāmupagacchati //
aprītāṃ rogiṇīṃ nārīm antarvatnīṃ dhṛtavratām /
rajasvalāmakāmāṃ ca na kāmeta balāt pumān //
apsu plavante pāṣāṇā mānuṣā ghnanti rākṣasān /
kapayaḥ karma kurvanti kālasya kuṭilā gatiḥ //
apsvātmānaṃ na vīkṣeta nāvagāhet payorayam /
saṃdigdhanāvaṃ nārohen na bāhubhyāṃ nadīṃ taret //
aphalaṃ śrāddham apātre dhanam aphalaṃ yat na dattamarthibhyaḥ /
yauvanamaphalaṃ yaminaś śrutamaphalaṃ durvinītasya //
aphalasyāpi vṛkṣasya chāyā bhavati śītalā /
nirguṇo'pi varaṃ bandhur yaḥ paraḥ para eva saḥ //
aphalāni durantāni samavyayaphalāni ca /
aśakyāni ca kāryāṇi nārabheta vicakṣaṇaḥ //
abandhuṣvapi bandhutvaṃ snehāt samupajāyate /
bandhuṣvapi ca bandhutvam alokajñeṣu hīyate //
abalaḥ pronnataṃ śatruṃ yo yāti madamohitaḥ /
yuddhārthaṃ sa nivarteta śīrṇadanto yathā gajaḥ //
abalasvakulāśino jhaṣān nijanīḍadrumapīḍinaḥ khagān /
anavadyatṛṇārdino mṛgān mṛgayāghāya na bhūbhujāṃ ghnatām //
abalāṃ balinā nītāṃ daśāmimāṃ makaraketunā rakṣa /
āpatpatitoddhṛtaye bhavati hi śubhajanmanāṃ janma //
abalā api vīreśān yatsāhāyyamupāśritāḥ /
parābhavanti dṛkkoṇapātenaiva sa manmathaḥ //
abalāḍhyavigrahaśrīr amartyanatirakṣamālayopetaḥ /
pañcakramoditamukhaḥ pāyāt parameśvaro muhuranādiḥ //
abalābuddhihīnāyā doṣaṃ kṣantuṃ sadārhasi /
mūḍhasya satataṃ doṣaṃ kṣamāṃ kurvanti sādhavaḥ //
abalā yatra prabalā śiśuravanīśo nirakṣaro mantrī /
nahi nahi tatra dhanāśā jīvita āśāpi durlabhā bhavati //
abalāvanapara eko bhuvanatritaye'pi cettadā bharttā /
kathamanyathā sudhākara- candanamukhyāpriyatvaṃ syāt //
abalā viṣaheta kathaṃ dṛḍhaśaktimamuṣya ratirasaprasaram /
madanatulitānurāgo na vidadhyādyadi balādhānam //
abalāsu vilāsino'nvabhūvan nayanaireva navopagūhanāni /
marudāgamavārtayāpi śūnye samaye jāgrati saṃpravṛddha eva //
abaleti parīvādo vṛthā hi hariṇīdṛśām /
yāsāṃ netranipātena naṭavad ghūrṇyate jagat //
abale salile vyavasyatā te mukhabhāvo gamito na paṅkajena /
kathamādimavarṇatāntyajasya dvijarājena kṛtorunigrahasya //
abalo'si na jitakāśī- pratibhaṭarāśīn parāpata kṣitipa /
jātāmbhaḥkaṇapātaḥ kva vinaśyatyanalasaṃghātaḥ //
abālarucire bhruvau na ca marālamandā gatir dṛgañcalamacañcalaṃ hṛdayabhūdabhūto dayā(?) /
sudhā na khalu vākpathātithirathāpi yūnāṃ mano manojaśarajarjjarannayati mohamasyāstanuḥ //
abudhā ajaṃgamā api kayāpi gatyā paraṃ padamavāptāḥ /
mantriṇa iti kīrtyante nayabalaguṭikā iva janena //
abudhaiḥ kṛtamānasaṃvidas tava pārthaiḥ kuta eva yogyatā /
sahasi plavagairupāsitaṃ na hi guñjāphalameti soṣmatām //
abudhairarthalābhāya paṇyastrībhiriva svayam /
ātmā saṃskṛtya saṃskṛtya paropakaraṇīkṛtaḥ //
abuddhimāśritānāṃ ca kṣantavyamaparādhinām /
na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai //
atha ced buddhijaṃ kṛtvā brūyuste tadabuddhijam /
pāpān svalpe'pi tān hanyād aparādhe tathānṛjūn //
abuddhvā cittamaprāpya viśrambhaṃ prabhaviṣṇuṣu /
na svecchaṃ vyavahartavyam ātmano bhūtimicchatā //
abodhi no hrīnibhṛtaṃ madiṅgitaṃ pratītya vā nādṛtavatyasāviti /
lunāti yūnaḥ sma dhiyaṃ kiyadgatā nivṛtya bālādaradarśaneṣuṇā //
abjaṃ tvajjamathābjabhūstata idaṃ brahmāṇḍamaṇḍāt punar viśvaṃ sthāvarajaṃgamaṃ taditarat tvanmūlamitthaṃ payaḥ /
dhik tvāṃ caura iva prayāsi nibhṛtaṃ nirgatya jālāntarair badhyante vivaśāstvadekaśaraṇāstvāmāśritā jantavaḥ //
abdāyanartuṣvatha māsapakṣa- dināni kārye'pyavadhau vidadhyāt /
hīnāvadhiryena bhavatyasatyaḥ sarvo'pi loke śakuno gṛhītaḥ //
abdebhakumbhe nirbinne vidyutkhaḍgalatāhate /
svacchamuktāphalasthūlā nipetustoyabindavaḥ //
abdairvārijighṛkṣayārṇavagataiḥ sākaṃ vrajantī muhuḥ saṃsargādvaḍavānalasya samabhūdāpannasattvā taḍit /
manye deva tayā krameṇa janito yuṣmatpratāpānalo yenārātivadhūvilocanajalaiḥ sikto'pi saṃvardhate //
abdhinā saha mitratve dāridryaṃ yadi jāyate /
lāñchanaṃ sāgarasyaiva maitrīkarturna lāñchanam //
abdhirna tṛpyati yathā saritāṃ sahasrair no cendhanairiva śikhī bahudhopanītaiḥ /
jīvaḥ samastaviṣayairapi tadvadevaṃ saṃcintya cārudhiṣaṇastyajatīndriyārthān //
abdhiryadyavadhīrito na tu tadā tasmānnipīyāmbudair vāntān yācasi kākubhirjalalavānuttānacañcūpuṭaḥ /
tatte nistrapanīcataivamucitā nirvaktumetat kathaṃ vidmaḥ kena guṇena māniṣu punaḥ sāraṅga saṃgīyate //
abdhī ratnamadho dhatte dhatte vā śirasā tṛṇam /
abdhereva hi doṣo'yaṃ ratnaṃ ratnaṃ tṛṇaṃ tṛṇam //
abdherambhaḥ sthagitabhuvanābhogapātālakukṣeḥ / potopāyā iha hi bahavo laṅghane'pi kṣamante /
āho riktaḥ kathamapi bhavedeṣa daivāt tadānīṃ ko nāma syādavaṭakuharālokane'pyasya kalpaḥ //
abdhau majjanti mīnā iva phaṇina iva kṣauṇirandhraṃ viśanti krāmantyadrīn vihaṅgā iva kapaya iva kvāpyaraṇye caranti /
deva kṣmāpālaśakra prasaradanupamatvaccamūcakravāha- vyūhavyādhūtadhūlīpaṭalahatadṛśaḥ kāndiśīkāḥ kṣitīśāḥ //
abravīcca bhagavan mataṅgajair yadbṛhadbhirapi karma duṣkaram /
tatra nāhamanumantumutsahe moghavṛtti kalabhasya ceṣṭitam //
abhakṣyaṃ bhakṣayennityaṃ suvāsomadyapā gṛhe /
kuṣṭhī bhavati vitteśo veśyādoṣāḥ svabhāvajāḥ //
abhagnavṛttāḥ prasabhād ākṛṣṭā yauvanoddhataiḥ /
cakranduruccakairmuṣṭigrāhyamadhyā dhanurlatā //
abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ /
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam //
ahiṃsā satyamakrodhas tyāgaḥ śāntirapaiśunam /
dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam //
tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā /
bhavanti saṃpadaṃ daivīm abhijātasya bhārata //
dambho darpo'timānaśca krodhaḥ pāruṣyameva ca /
ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm //
daivī saṃpadvimokṣāya nibandhāyāsurī matā //
abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ /
tasyāpi sarvabhūtebhyo na bhayaṃ vidyate kvacit //
abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ /
abhayaṃ tasya bhūtāni dadatītyanuśuśrumaḥ //
abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ /
tasya dehavimuktasya kṣaya eva na vidyate //
abhayamabhayaṃ deva brūmastavāsilatāvadhūḥ kuvalayadalaśyatmā śatroruraḥsthalaśāyinī /
samayasulabhāṃ kīrtiṃ bhavyāmasūta sutāmasāv api ramayituṃ rāgāndheva bhramatyakhilaṃ jagat //
abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
satraṃ hi vardhate tasya sadaivābhayadakṣiṇam //
abhayasyaiva yo dātā tasyaiva sumahatphalam /
na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate //
abhavadabhinavaprarohabhājāṃ chaviparipāṭiṣu yaḥ purāṅgakānām /
ahaha virahavaikṛte sa tasyāḥ kraśimani saṃprati dūrvayā vivādaḥ //
abhavyajīvo vacanaṃ paṭhannapi jinasya mithyātvaviṣaṃ na muñcati /
yathā viṣaṃ raudraviṣo'ti pannagaḥ saśarkaraṃ cāru payaḥ pibannapi //
abhāvi sindhvā saṃdhyābhrasadṛgrudhiratoyayā /
hṛte yoddhuṃ janaḥ pāṃśau sa dṛgrudhi rato yayā //
abhāve na narastasmād bhāvaḥ sarvatra kāraṇam /
cittaṃ śodhaya yatnena kimanyairbāhyaśodhanaiḥ //
abhāve paṭṭasūtrasya hāriṇī snāyuriṣyate /
guṇārthamathavā grāhyāḥ snāyavo mahiṣīgavām //
abhigamyāste sadbhir vyapagatamānāvamānadoṣāśca /
ye svagṛhamupagatānāṃ śramamupacārairvyapanayanti //
abhijanavato bhartuḥ ślāghye sthitā gṛhiṇīpade vibhavagarubhiḥ kṛtyairasya pratikṣaṇamākulā /
tanayamacirāt prācīvārkaṃ prasūya ca pāvanaṃ mama virahajāṃ na tvaṃ vatse śucaṃ gaṇayiṣyasi //
abhijātajanavyathāvahā bahaloṣmaprasarā vidāhinaḥ /
prakhalā iva dṛṣṭimāgatā bhuvi tāpāya nidāghavāsarāḥ //
abhitāpasaṃpadamathoṣṇarucir nijatejasāmasahamāna iva /
payasi prapitsuraparāmbunidher adhiroḍhumastagirimabhyapatat //
abhitigmaraśmi ciramāviramā- davadhānakhinnamanimeṣatayā /
vigalanmadhuvratakulāśrujalaṃ nyamimīladabjanayanaṃ nalinī //
abhito nitarāṃ salilaṃ jalade dātuṃ samudyate bhavati /
tadapi bahulamalpaṃ vā pātrādhīnaṃ mataṃ patanam //
abhittāvutthite citre dṛśyate bhittirātatā /
aho vicitrā māyeyaṃ bhagnaṃ tuṇḍaṃ śilāplutā //
abhidroheṇa bhūtānām arjayan gatvarīḥ śriyaḥ /
udanvāniva sindhūnām āpadāmeti pātratām //
abhidhāya tadā tadapriyaṃ śiśupālo'nuśayaṃ paraṃ gataḥ /
bhavato'bhimanāḥ samīhate saruṣaḥ kartumupetya mānanām //
abhidhāvati māṃ mṛtyur ayamudgūrṇamudgaraḥ /
kṛpaṇaṃ puṇḍarīkākṣa rakṣa māṃ śaraṇāgatam //
abhidhyālu parasveṣu neha nāmutra nandati /
tasmādabhidhyā saṃtyājyā sarvadābhīpsatā sukham //
abhinayaśastau hastau pādau paribhūtakisalayau salayau /
aṅgaṃ rañjitaraṅgaṃ nṛttaṃ puṃbhāvaśāli samavṛttam //
abhinayān paricetumivodyatā malayamārutakampitapallavā /
amadayat sahakāralatā manaḥ sakalikā kalikāmajitāmapi //
abhinavaṃ galitāṃśukadarśitaṃ dadhati yatstanayoruparisthitam /
vasanamaṇḍalamaṇḍanamaṅganās tadadhikaṃ pratipakṣamanojvaram //
abhinavakuśasūtraspardhi karṇe śirīṣaṃ kuravakaparidhānaṃ pāṭalādāma kaṇṭhe /
tanusarasajalārdronmīlitaḥ sundarīṇāṃ dinapariṇatijanmā ko'pi veśaścakāsti //
abhinavajavāpuṣpaspardhī tavādharapallavo hasitakusumonmeṣacchāyādaracchuritāntaraḥ /
nayanamadhupaśreṇīṃ yūnāmanāratamāharaṃs taruṇi tanute tāruṇyaśrīrvilāsavataṃsatām //
abhinavanalinīkisalaya- mṛṇālavalayādi davadahanarāśiḥ /
subhaga kuraṅgadṛśo'syā vidhivaśatastvadviyogapavipāte //
abhinavanalinīvinodalubdho mukulitakairaviṇīviyogabhīruḥ /
bhramati madhukaro'yamantarāle śrayati na paṅkajinīṃ kumudvatīṃ vā //
abhinavanavanītaprītamātāmranetraṃ vikacanalinalakṣmīspardhi sānandavaktram /
hṛdayabhavanamadhye yogibhirdhyānagamyaṃ navagaganatamālaśyāmalaṃ kaṃcidīḍe //
abhinavanavanītasnigdhamāpītadugdhaṃ dadhikaṇaparidigdhaṃ mugdhamaṅgaṃ murāreḥ /
diśatu bhuvanakṛcchraccheditāpicchagucchac chavi navaśikhipicchālāñchitaṃ vāñchitaṃ vaḥ //
abhinavapallavaraśanā śiśirataratuṣārajalamaṅgalasnātā /
puṣpavatī cūtalatā priyeva dadṛśe phalābhimukhī //
abhinavapulakālīmaṇḍitā gaṇḍapālī nigadati vinigūḍhānandahindolicetaḥ /
sudati vadati puṇyaiḥ kasya dhanyairmanoja- prasaramasakṛdetaccāpalaṃ locanasya //
abhinavamukhamudraṃ kṣudrakūpopavītaṃ praśithilavipulatvaṃ jvālakocchavāsipālam /
pariṇatiparipāṭivyākṛtenāruṇimnā hataharitimaśeṣaṃ nāgaraṅgaṃ cakāsti //
abhinavayavasaśrīśālini kṣmātale'smin atiśayaparabhāgaṃ bhejire jiṣṇugopāḥ /
kuvalayaśayanīye mugdhamugdhekṣaṇāyā maṇaya iva vimuktāḥ kāmakeliprasaṅgāt //
abhinavavadhūroṣasvādaḥ karīṣatanūnapād asaralajanāśleṣakrūrastuṣārasamīraṇaḥ /
galitavibhavasyājñevādya dyutirmasṛṇā raver virahivanitāvaktraupamyaṃ bibharti niśākaraḥ //
abhinavaviṣavallīpādapadmasya viṣṇor madanamathanamaulermālatīpuṣpamālā /
jayati jayapatākā kāpyasau mokṣalakṣmyāḥ kṣapitakalikalaṅkā jāhnavī naḥ punātu //
abhinavasevakavinayaiḥ prāghuṇakoktairvilāsinīruditaiḥ /
dhūrtajanavacananikarair iha kaścidavañcito nāsti //
abhinaṣati vainateyaṃ cāmarasahitaḥ sasatyabhāmo yaḥ /
nārāyaṇaḥ sa sākṣād vibudhasamarcyaḥ sadā jayatu //
abhinnavelau gambhīrāv amburāśirbhavānapi /
asāvañjanasaṃkāśas tvaṃ tu cāmīkaradyutiḥ //
abhinneṣvapi kāryeṣu bhidyate manasaḥ kriyā /
anyathaiva stanaṃ putraś cintayatyanyathā patiḥ //
abhipatati ghanaṃ śṛṇoti garjāḥ sahati śilāḥ sahate taḍittaraṅgān /
vidhuvati garutaṃ rutaṃ vidhatte jalapṛṣate kiyate'pi cātako'yam //
abhiprāyaṃ yo viditvā tu bhartuḥ sarvāṇi kāryāṇi karotyatandrīḥ /
vaktā hitānāmanurakta āryaḥ śaktijña ātmeva hi so'nukampyaḥ //
vākyaṃ tu yo nādriyate'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ /
prajñābhimānī pratikūlavādī tyājyaḥ sa tādṛktvarayaiva bhṛtyaḥ //
abhiprāyānusāreṇa prakaṭīkurute priyam /
aho mahāprabhāvānāṃ bhūpatīnāṃ vasuṃdharā //
abhipretārthasiddhyarthaṃ pūjito yaḥ surairapi /
sarvavighnacchide tasmai gaṇādhipataye namaḥ //
abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde /
jana iva na dhṛteścacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //
abhibhūto'pi notsāhaṃ jahyājjātu svasiddhaye /
naṣṭāṅgo'pi grasatyeva saiṃhikeyo muhurdviṣau //
abhibhūto'pyavajñāto yo rājñāṃ dvāri tiṣṭhati /
sa tu rājñāṃ śriyaṃ bhuṅkte nābhimānī kadācana //
abhibhūya vibhūtimārtavīṃ madhugandhātiśayena vīrudhām /
nṛpateramarasragāpa sā dayitorustanakoṭisusthitam //
abhibhūya satāmavasthitiṃ jaḍajeṣu pratipādya ca śriyam /
jagatīparitāpakṛt kathaṃ jaladhau nāvapatedasau raviḥ //
abhimataphaladātā tvaṃ ca kalpadrumaśca prakaṭamiha viśeṣaṃ kaṃcanodāharāmaḥ /
kathamiha madhuroktipremasaṃmānamiśraṃ tulayati suraśākhī deva dānaṃ tvadīyam //
abhimataphalasiddhisiddhamantrā- vali balijitparameṣṭhinorupāsye /
bhagavati madanārināri vande nikhilanagādhipabhartṛdārike tvām //
abhimatamabhitaḥ kṛtāṅgabhaṅgā kucayugamunnativittamunnamayya /
tanurabhilaṣitaṃ klamacchalena vyavṛṇuta vellitabāhuvallarīkā //
abhimatamahāmānagranthiprabhedapaṭīyasī gurutaraguṇagrāmāmbhojasphuṭojjvalacandrikā /
vipulavilasallajjāvallīvidārakuṭhārikā jaṭharapiṭharī duḥpūreyaṃ karoti viḍambanām //
abhimatavastūpahṛtā- vapi gurugarvādanādarastanvyāḥ /
skhalite'pi priyasya saṃ- yamatāḍanamityeva bibbokaḥ //
abhimatasiddhiraśeṣā bhavati hi puruṣasya puruṣakāreṇa /
daivamiti yadapi kathayasi puruṣaguṇaḥ so'pyadṛṣṭākhyaḥ //
abhimantrya śucividhānād ājyāḍhyaṃ hastikarṇajaṃ cūrṇam /
yo'śnāti sa hi naraḥ syād yatheṣṭaceṣṭo'pi dīrghāyuḥ //
abhimānadhanaṃ yeṣāṃ ciraṃ jīvanti te narāḥ /
abhimānavihīnānāṃ kiṃ dhanena kimāyuṣā //
abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaścicīṣataḥ /
acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalamānuṣaṅgikam //
abhimānavatāṃ puṃsām ātmasāramajānatām /
andhānāmiva dṛśyante patanāntāḥ pravṛttayaḥ //
abhimānavatāṃ brahman yuktāyuktavivekinām /
yujyate'vaśyabhogyānāṃ duḥkhānāmaprakāśanam //
abhimānavato manasvinaḥ priyamuccaiḥ padamārurukṣataḥ /
vinipātanivartanakṣamaṃ matamālambanamātmapauruṣam //
abhimānitabhūtena sānubandharasena tu /
yataḥ sarvendriyaprītiḥ sa kāmaḥ procyate budhaiḥ //
abhimāninamudbhrāntam ātmasaṃbhāvitaṃ śaṭham /
krodhanaṃ caiva nṛpatiṃ vyasane ghnanti vairiṇaḥ //
abhimukhagate yasminneva priye bahuśo vadaty avanatamukhaṃ tūṣṇīmeva sthitaṃ mṛganetrayā /
atha kila balāllīlālolaṃ sa eṣa tathekṣitaḥ kathamapi yathā dṛṣṭyā manye kṛtaṃ śrutilaṅghanam //
abhimukhamadhuratarebhyaḥ parāṅmukhākrośanāt kuśīlebhyaḥ /
abhyantarakaluṣebhyo bhetavyaṃ mitraśatrubhyaḥ //
abhimukhanihatasya satas tiṣṭhatu tāvajjayo'tha vā svargaḥ /
ubhayabalasādhuvādaḥ śravaṇamukho'styeva cātyartham //
abhimukhapatayālubhirlalāṭa- śramasalilairavidhautapatralekhaḥ /
kathayati puruṣāyitaṃ vadhūnāṃ mṛditahimadyutidurmanāḥ kapolaḥ //
abhimukhapatitairguṇaprakarṣād avajitamuddhatimujjvalāṃ dadhānaiḥ /
tarukisalayajālamagrahastaiḥ prasabhamanīyata bhaṅgamaṅganānām //
abhimukhamupayāti māṃ sma kiṃcit tvamabhidadhāḥ paṭale madhuvratānām /
madhusurabhimukhābjagandhalabdher adhikamadhi tvadanena mā nipāti //
abhimukhāgatamārgaṇadhoraṇi- dhvanitapallavitāmbaragahvare /
vitaraṇe ca raṇe ca samudyate bhavati ko'pi paraṃ viralaḥ paraḥ //
abhimukhe mayi saṃhṛtamīkṣitaṃ hasitamanyanimittakṛtodayam /
vinayavāritavṛttiratastayā na vivṛto madano na ca saṃvṛtaḥ //
abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe /
cakitamavasanoru satrapāyāḥ pratiyuvatīrapi vismayaṃ nināya //
abhiyāti naḥ satṛṣa eṣa cakṣuṣo harirityakhidyata nitambinījanaḥ /
na viveda yaḥ satatamenamīkṣate na vitṛṣṇatāṃ vrajati khalvasāvapi //
abhiyuktaṃ balavatā durlabhaṃ hīnasādhanam /
hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ //
abhiyukto balavatā tiṣṭhan durge prayatnavān /
tadbalīyastarāhvānaṃ kurvītātmavimuktaye //
abhiyukto yadā paśyen na kāṃcid gatimātmanaḥ /
yudhyamānastadā prājño mriyate ripuṇā saha //
abhiyoktā balī yasmād alabdhvā na nivartate /
upahārādṛte tasmāt saṃdhiranyo na vidyate //
abhirāme'bhiniveśaṃ vidadhānā vividhalābhanirapekṣā /
upahasyase sumadhye vidagdhavārāṅganāvāraiḥ //
abhilakṣyaṃ sthiraṃ puṇyaṃ khyātaṃ sadbhirniṣevitam /
seveta siddhimanvicchañ ślāghyaṃ vindhyamiveśvaram //
abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamamarisainyairaṅkamabhyāgatasya /
janaka iva śiśutve supriyasyaikasūnor avinayamapi sehe pāṇḍavasya smarāriḥ //
abhilaṣati na khalu puruṣaḥ śriyamapi kīrtyā vinākṛtāṃ kuśalaḥ /
kṣaṇikāya vastune kas tyajatīha cirasthiraṃ śreyaḥ //
abhilaṣati padmayonau niḥsvavadhūnāṃ sutān sraṣṭum /
svaṃ svaṃ viśaṅkamānā vepante krakacavarttino lokāḥ //
abhilaṣatoranubhāvān tilottamāyāḥ kilottamānubhayoḥ /
sundopasundayorapi nāśo bhedādudāhriyate //
abhilaṣanti tavādharamādhurīṃ tadiha kiṃ hariṇākṣi mudhā budhāḥ /
surasudhāmadharīkurute yatas tvadadharo'dharatāmagamat tataḥ //
abhilaṣasi yadīndo vaktralakṣmīṃ mṛgākṣyāḥ punarapi sakṛdabdhau majja saṃkṣālayāṅkam /
suvimalamatha bimbaṃ pārijātaprasūnaiḥ surabhaya vada no cet tvaṃ kva tasyā mukhaṃ kva //
abhilaṣitādhikavarade praṇipatitajanārtihāriṇi śaraṇye /
caraṇau namāmyahaṃ te vidyādharadevate gauri //
abhivarṣati yo'nupālayan vidhibījāni vivekavāriṇā /
sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati //
abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ /
catvāri tasya vardhanta āyuḥ prajñā yaśo balam //
abhivādayeta vṛddham āsanaṃ cāsya darśayet /
kṛtāñjalirupāsīta gacchantaṃ pṛṣṭhato'nviyāt //
abhivādya yathā vṛddhān santo gacchanti nirvṛtim /
evaṃ sajjanamākruśya mūrkho bhavati nirvṛtaḥ //
abhivīkṣya sāmikṛtamaṇḍanaṃ yatīḥ kararuddhanīvigaladaṃśukāḥ striyaḥ /
dadhire'dhibhitti paṭahapratisvanaiḥ sphuṭamaṭṭahāsamiva saudhapaṅktayaḥ //
abhiśaptaḥ puṇyakārye pravṛtto'pi na siddhibhāk /
bhartrānugamanodyuktā reṇukā janamārikā //
abhiśastavat prapaśyanti daridraṃ pārśvataḥ sthitam /
dāridryaṃ pātikaṃ loke kastacchaṃsitumarhati //
abhiṣiṣeṇayiṣuṃ bhuvanāni yaḥ smaramivākhyata lodhrarajaścayaḥ /
kṣubhitasainyaparāgavipāṇḍura- dyutirayaṃ tirayannudabhūddiśaḥ //
abhiṣekārdraśirasā rājā rājyāvalokinā /
sahāyavaraṇaṃ kāryaṃ tatra rājyaṃ pratiṣṭhitam //
yadapyalpataraṃ karma tadapyekena duṣkaram /
puruṣeṇāsahāyena kimu rājyaṃ mahodayam //
abhisaraṇaparā sadā varākī samaramahādhvasu raktapaṅkileṣu /
hṛdi dharaṇibhujāmiyaṃ nṛpaśrīr nihitapadaiva kalaṅkamātanoti //
abhisaraṇamayuktamaṅganānām iti tava sundari mā sma bhūdvitarkaḥ /
nanu patimagamat svayaṃ nadīnāṃ saridapi śaṃbhujaṭāmuhūrtamālā //
abhisaraṇarasaḥ kṛśāṅgayaṣṭer ayamaparatra na vīkṣitaḥ śruto vā /
ahimapi yadiyaṃ nirāsa nāṅghrer nibiḍatanūpuramātmanīnabuddhyā //
abhisāre sarojākṣi yadi gantuṃ samīhase /
samācchādya mukhaṃ yāhi prayatnena priyaṃ prati //
abhihanti hanta kathameṣa mādhavaṃ sukumārakāyamanavagrahaḥ smaraḥ /
acireṇa vaikṛtavivartadāruṇaḥ kalabhaṃ kaṭhora iva kūṭapākalaḥ //
abhihitāpyabhiyogaparāṅmukhī prakaṭamaṅgavilāsamakurvatī /
upari te puruṣāyitumakṣamā navavadhūriva śatrupatākinī //
abhīkṣṇamuccairdhvanatā payomucā ghanāndhakārīkṛtaśarvarīṣvapi /
taḍitprabhādarśitamārgabhūmayaḥ prayānti rāgādabhisārikāḥ striyaḥ //
abhīkṣṇamuṣṇairapi tasya soṣmaṇaḥ surendrabandīśvasitānilairyathā /
sacandanāmbhaḥkaṇakomalaistathā vapurjalārdrāpavanairna nirvavau //
abhīpsāṃ svātmano rakṣā'virataṃ susthiraṃ tathā /
yatnamātiṣṭha dhairyeṇa tataḥ siddhirbhaved dhruvam //
abhīṣṭaphalasaṃsiddhis tuṣṭiḥ kāmyā susaṃpadaḥ /
dvitribhirbahubhi sārdhaṃ bhojanena prajāyate //
abhīṣṭamāsādya cirāya kāle samuddhṛtāśaṃ kamanī cakāśe /
yoṣinmanojanmasukhodayeṣu samuddhṛtāśaṅkamanīcakāśe //
abhuktāyāṃ yasyāṃ kṣaṇamapi na yātaṃ nṛpaśatair bhuvas tasyā lābhe ka iva bahumānaḥ kṣitibhujām /
tadaṃśasyāpyaṃśe tadavayavaleśe'pi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam //
abhuktvāmalakaṃ pathyaṃ bhuktvā tu badarīphalam /
kapitthaṃ sarvadā pathyaṃ kadalī na kadācana //
abhuñjatāṃścādadatāṃ dhanaṃ caurā haranti hi /
saraghāṇāṃ yathā sarvaṃ mākṣikaṃ vanacāriṇaḥ //
abhūtapūrvaṃ mama bhāvi kiṃ vā sarvaṃ sahe me sahajaṃ ca duḥkham /
kiṃ tu tvadagre śaraṇāgatānāṃ parābhavo nātha na te'nurūpam //
abhūtamāsajya viruddhamīhitaṃ balādalabhyaṃ tava lipsate nṛpaḥ /
vijānato'pi hyanayasya raudratāṃ bhavatyapāye parimohinī matiḥ //
abhūt prācī piṅgā rasapatiriva prāśya kanakaṃ gatacchāyaścandro budhajana iva grāmyasadasi /
kṣaṇāt kṣīṇāstārā nṛpataya ivānudyamaparā na dīpā rājante draviṇarahitānāmiva guṇāḥ //
abhūdambhorāśeḥ saha vasatirāsīt kamalayā guṇānāmādhāro nayanaphalaminduḥ prathayati /
kathaṃ siṃhīsūnustamapi tudati prauḍhadaśanair guṇānāmāsvādaṃ piśunarasanā kiṃ rasayati //
abhūvannadbhutoṣmāṇaḥ śītavyāpte jagattraye /
kucotsaṅgāḥ kṛśāṅgīṇāṃ sthānaṃ manmathatejasaḥ //
abhedenaiva yudhyeran rakṣeyuśca parasparam /
phalgu sainyasya yat kiṃcin madhye vyūhasya tadbhavet //
abhedenopāste kumudamudare vā sthitavato vipakṣādambhojādupagatavato vā madhulihaḥ /
aparyāptaḥ ko'pi svaparaparicaryāparicaya- prabandhaḥ sādhūnāmayamanabhisaṃdhānamadhuraḥ //
abhedyo'nuddhataḥ stabdhaḥ sūnṛtaḥ priyadarśanaḥ /
bahuśrutaḥ kālavedī jitagrantho'rthakarmavit //
abhogasubhagā bhūtir adainyadhavalaṃ kulam /
adarpaviśadā vidyā bhavatyunnatacetasām //
abhoginau maṇḍalinau tatkṣaṇānmuktakañcukau /
varamāśīviṣau spṛṣṭau na tu patnyāḥ payodharau //
abhyaktaṃ rahasi gataṃ vicittamanyena mantrayantaṃ vā /
ucitapraṇayamapi nṛpaṃ sahasāryā nopasarpanti //
abhyaktamiva snātaḥ śuciraśucimiva prabuddha iva suptam /
baddhamiva strairagatir janamiha sukhasaṅginamavaimi //
abhyaghāni municāpalāt tvayā yanmṛgaḥ kṣitipateḥ parigrahaḥ /
akṣamiṣṭa tadayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣamajñatā //
abhyantaragatā bāhyā bāhyāścābhyataraṃ gatāḥ /
yairnarā nidhanaṃ yānti yathā rājā kacadrumaḥ //
abhyarthaye kimapi jīvitajanmatastvām utkaṇṭhatodgati niḥsara tāvadeva /
kānte dṛgantapathalambini jīvatīti yāvanna karṇapathameti janāpavādaḥ //
abhyarthya sapraṇati mandiramabhyupetā devī svayaṃ bhagavatī pṛthageva tāsām /
āsannavallabhasamāgamasūcanāni saṃjīvanāni vacanānyapi vācitāni //
abhyastāḥ sphuṭameva śāstragatayaḥ samyakkavitvodadheḥ pāraṃ cādhigataṃ satāṃ pariṣadi prāptaḥ pratiṣṭhodayaḥ /
nirviṇṇasya mamādhunā nanu paraḥ panthā na dainyaṃ vinā netuṃ vāñchati vāsanā suradhunītīre'nurūpaṃ vayaḥ //
abhyaste'pi nitambabhāraphalake khedālaseyaṃ gatiḥ kiṃcit saṃvalitārdhapakṣmaviralālokā dṛśo'ntargatāḥ /
tanmanye nibhṛtaṃ tvayādya hṛdaye kaściddhṛto vallabho niśvāsāḥ kathamanyathā dviguṇatāmete tavaivaṃ gatāḥ //
abhyaste'pi hi nāma vastuni cirādajñānasaṃbhāvanaṃ śaucāśaucāvivāditā viśakalasmṛtyakṣarāvartanam /
vāraṃ vāramṛṇopaghātakathanaṃ ko'pyeṣa ḍambhātmanāṃ prāyo dagdhadurīśavañcanavidhau jāgartyapūrvaḥ kramaḥ //
abhyasya pavanavijayaṃ vyākhyāya ca śaivasaṃhitāḥ sakalāḥ /
maraṇasamaye gurūṇāṃ pardavadasavo viniṣkrāntāḥ //
abhyasya vedamavadhāya ca pūrvatantram ālakṣya śiṣṭacaritāni pṛthagvidhāni /
adhyāpanādibhiravāpya dhanaṃ ca bhūri karmāṇi mātaralasāḥ kathamācareyuḥ //
abhyasya smaradaṃśakauśalamupādhyāyīrupāsyāvayoḥ krīḍāmnāyarahasyavastuni mitho'pyāsījjigīṣā sakhi /
utkampotpulakāṅgasaṃbhṛtaghanasvedāvilastanmayā sadyo niṣpratibhaḥ sa manmathakathāvaitaṇḍikaḥ khaṇḍitaḥ //
abhyasyādau śrutimatha gṛhaṃ prāpya labdhvā mahārthān iṣṭvā yajñairjanitatanayaḥ pravrajedāyuṣo'nte /
ityācaṣṭe ya iha sa manuryājñavalkyo'pi vā me tāvat kālaṃ pratibhavati cedāyuṣastatpramāṇam //
abhyāyāntaṃ jhaṭiti gilituṃ vāyumapyāyatāsye bhīmākāre prakṛtikuṭile baddhanirvyājavaire /
prāyeṇetthaṃ kṛtaparicaye pāpini krūrasarpe bhadraśrībhiḥ paricitikathā kīdṛśī mādṛśānām //
abhyāvahati kalyāṇaṃ vividhā vāksubhāṣitā /
saiva durbhāṣitā rājann anarthāyopapadyate //
abhyāsaḥ karmaṇāṃ samyag utpādayati kauśalam /
vidhinā tāvadabhyastaṃ yāvat sṛṣṭā mṛgekṣaṇā //
abhyāsakāraṇā vidyā lakṣmīḥ puṇyānusāriṇī /
dānānusāriṇī kīrtir buddhiḥ karmānusāriṇī //
abhyāsarahitā vidyā nirudyogā nṛpaśriyaḥ /
veṣayoṣāśca rāgiṇyo hāsyāyatanamaṅgane //
abhyāsaśchandasāṃ daṇḍo jvaradaṇḍaśca laṅghanam /
yamadaṇḍo viṣṇubhaktiḥ śatrudaṇḍaḥ śubhā gatiḥ //
abhyāsasthitacūtaṣaṇḍagahanasthānādito gehinī grāmaṃ kaṃcidavṛkṣakaṃ virahiṇī tūrṇaṃ vadhūrnīyatām /
atrāyāntyacireṇa kokilakulavyāhārajhaṃkāriṇaḥ panthastrījanajīvitaikaharaṇaprauḍhāḥ puro vāsarāḥ //
abhyāsāttu sthirasvānta ūrdhvaretāśca jāyate /
parānandamayo yogī jarāmaraṇavarjitaḥ //
abhyāsāddhāryate vidyā kulaṃ śīlena dhāryate /
guṇena jñāyate tvāryaḥ kopo netreṇa gamyate //
abhyāsāddhāryate vidyā kulaṃ śīlena dhāryate /
guṇairmitrāṇi dhāryante akṣṇā krodhaśca dhāryate //
abhyāsānusarī vidyā buddhiḥ karmānusāriṇī /
udyogānusarī lakṣmīḥ phalaṃ bhāgyānusāri ca //
abhyāsena sthiraṃ cittam abhyāsenānilacyutiḥ /
abhyāsena parānando hyabhyāsenātmadarśanam //
abhyāsenānyasaṃcāro hyabhyāsenānyarūpatā /
abhyāsena samutkrāntir abhyāsenāṇimādayaḥ //
abhyāso ratihetor bhavati narāṇāṃ na vastusadguṇataḥ /
satyapi māṃsopacaye rāgāya kucau sphijau na punaḥ //
abhyāso hi karmaṇāṃ kauśalamāvahati /
na hi sakṛnnipātamātreṇoda- bindurapi grāvaṇi nimnatāmādadhāti //
abhyukṣito'si salilairna balāhakānāṃ cāṣāgrapakṣasadṛśaṃ bhṛśamantarāle /
mithyaitadānanamidaṃ bhavatastathā hi hemantapadmamiva niṣprabhatāmupaiti //
abhyutthānamupāgate gṛhapatau tadbhāṣaṇe namratā tatpādārpitadṛṣṭirāsanavidhistasyopacaryā svayam /
supte tatra śayīta tatprathamato jahyācca śayyāmiti prācyaiḥ putri niveditaḥ kulavadhūsiddhāntadharmāgamaḥ //
abhyuddhṛtā vasumatī dalitaṃ ripūraḥ krīḍīkṛtā balavatā balirājalakṣmīḥ /
ekatra janmani kṛtaṃ tadanena yūnā janmatraye yadakarot puruṣaḥ purāṇaḥ //
abhyudyatkavalagrahapraṇayinaste śallakīpallavās taccāsphālasahaṃ saraḥ kṣitidhṛtāmityasti ko nihnute /
dantastambhaniṣaṇṇaniḥsahakaraḥ śvāsairatiprāṃśubhir yenāyaṃ virahī tu vāraṇapatiḥ svāmin sa vindhyo bhavān //
abhyunnatastanayugā taralāyatākṣī dvāri sthitā tadupayānamahotsavāya /
sā pūrṇakumbhanavanīrajatoraṇasrak saṃbhāramaṅgalamayatnakṛtaṃ vidhatte //
abhyunnatāṅguṣṭhanakhaprabhābhir nikṣepaṇādrāgamivodgirantau /
ājahratustaccaraṇau pṛthivyāṃ sthalāravindaśriyamavyavasthām //
abhyunnatānāmaṇurapyudāraṃ paścāt prakopaṃ janayedarīṇām /
taṃ cāpramattaḥ prasamīkṣya yāyān- na nāśayed dṛṣṭamadṛṣṭahetoḥ //
abhyunnatā purastād avagāḍhā jaghanagauravāt paścāt /
dvāre'sya pāṇḍusikate padapaṅktirdṛśyate'bhinavā //
abhyunnate'pi jalade jagadekasāra- sādhāraṇapraṇayahāriṇi hā yadete /
ullāsalāsyalalitaṃ taravo na yānti he dāvapāvaka sa tāvaka eva doṣaḥ //
abhyunnatevāṅghrinakhāṅkurāṇāṃ dyutirvireje hariṇī dṛśo'syāḥ /
puṅkhāvalī pañcaśarā yudhānāṃ lāvaṇyadarpadviguṇīkṛteva //
abhyunnato'si salilaiḥ paripūrito'si tvāmarthayanti vihagāstṛṣitāstathaite /
kālaḥ payodhara paropakṛtestavāyaṃ caṇḍānilavyatikare kva bhavān kva te vā //
abhyupayuktāḥ sadbhir gatāgatairaharahaḥ prakhindānāḥ /
kṛpaṇajanasaṃnikarṣaṃ prāpyārthāḥ prasvapantīva //
abhyullasanti vinivāritacandanānām eṇīdṛśāṃ vapuṣi kuṅkumapatralekhāḥ /
abhyāgatāḥ karasarojapadāravinda- saṃrakṣaṇāya kiraṇā iva tigmabhānoḥ //
abhyuṣṇāt saghṛtādannād acchidrāccaiva vāsasaḥ /
aparapreṣyabhāvācca bhūya icchan patatyadhaḥ //
abhyetya yācito'pi tyaktvā lajjāṃ mayā vigatalajjaḥ /
cicchedaiṣa mamāśāṃ sahasā pratiṣedhaśastreṇa //
abhracchāyā khalaprītiḥ samudrānte ca medinī /
alpenaiva vinaśyanti yauvanāni dhanāni ca //
abhracchāyā khalaprītir navasasyāni yoṣitaḥ /
kiṃcitkālopabhogyāni yauvanāni dhanāni ca //
abhracchāyā khalaprītir veśyārāgo vibhūtayaḥ /
mahībhujāṃ prasādaśca pañcaite cañcalāḥ smṛtāḥ //
abhracchāyā tṛṇādagniḥ khalaprītiḥ sthale jalam /
veśyārāgaḥ kumitraṃ ca ṣaḍete budbudopamāḥ //
abhracchāyā tṛṇādagniḥ parādhīnaṃ ca yat sukham /
ajñāneṣu ca vairāgyaṃ kṣiprametad vinaśyati //
abhradhvānairmukharitadiśaḥ śreṇayastoyadānāṃ dhārāsārairdharaṇivalayaṃ sarvataḥ plāvayanti /
tena snehaṃ vahati vipulaṃ matsakhīyuktametat tvam niḥsneho yadasi tadidaṃ nātha me vismayāya //
abhrapuṣpamapi ditsati śītaṃ sārthinā vimukhatā yadabhāji /
stokakasya khalu cañcupuṭena mlānirullasati tadghanasaṃghe //
abhravṛndaṃ viśākhāntaṃ prasūtyantaṃ ca yauvanam /
rājyāntaṃ narakaṃ tadvad yācanāntaṃ hi gauravam //
abhrūvilāsamaspṛṣṭamadarāgaṃ mṛgekṣaṇam /
idaṃ tu nayanadvandvaṃ tava tadguṇabhūṣitam //
amajjadākaṇṭhamasau sudhāsu priyaṃ priyāyā vacanaṃ nipīya /
dviṣanmukhe'pi svadate stutiryā tanmiṣṭatā neṣṭamukhe tvameyā //
amadayanmadhugandhasanāthayā kisalayādharasaṃgatayā manaḥ /
kusumasaṃbhṛtayā navamallikā smitarucā tarucāruvilāsinī //
amanaskaṃ gate citte jāyate karmaṇāṃ kṣayaḥ /
yathā citrapaṭe dagdhe dahyate citrasaṃcayaḥ //
amantramakṣaraṃ nāsti nāsti mūlamanauṣadham /
ayogyaḥ puruṣo nāsti yojakastatra durlabhaḥ //
amantramakṣaraṃ nāsti nāsti mūlamanauṣadham /
nirdhanā pṛthivī nāsti hyāmnāyāḥ khalu durlabhāḥ //
amandataravāryagradhārāhatamahībhṛtaḥ /
citracāpadharā vīrā vidyotante ghanā iva //
amandamaṇinūpurakvaṇanacārucārīkramaṃ jhaṇajjhaṇitamekhalāskhalitatārahāracchaṭam /
idaṃ taralakaṅkaṇāvaliviśeṣavācālitaṃ mano harati subhruvaḥ kimapi kandukakrīḍitam //
amandamattamātaṅga āsārābhyudayānvitaḥ /
ityādilakṣaṇopetaḥ skandhāvāraḥ praśasyate //
amandānandaniṣyandam apāstānyakriyākramam /
jagajjanmotsave tasyāḥ pītāmṛtamivābhavat //
amandānandānāṃ galadalaghusaṃtāpavipadāṃ padāmbhojadvandvaṃ śirasi dadhatāminduśirasaḥ /
kadā naḥ kālindīsalilaśabalairambarasarit taraṅgairaṅgārībhavati bhavabandhendhanacayaḥ //
amanyatāsau kusumeṣu garbhagaṃ parāgamandhaṃkaraṇaṃ viyoginām /
smareṇa mukteṣu purā purāraye tadaṅgabhasmeva śareṣu saṃgatam //
amaratarukusumasaurabha- sevanasaṃpūrṇasakalakāmasya /
puṣpāntaraseveyaṃ bhramarasya viḍambanā mahatī //
amarayuvatigītodgrīvasāraṅgaśṛṅgo- llikhitaśaśisudhāmbhaḥśādvalārāmaramyām /
surapatigajagaṇḍasraṃsidānāmbudhārā prasavasurabhimāśāṃ vāsavīyāṃ namāmi //
amarīmukhasīdhumādhurīṇāṃ laharī kācana cāturī kalānām /
taralīkurute mano madīyaṃ muralīnādaparaṃparā murāreḥ //
amarukakavitvaḍamaruka- nādena vinuhnutā na saṃcarati /
śṛṅgārabhaṇitiranyā dhanyānāṃ śravaṇavivareṣu //
amarairamṛtaṃ na pītamabdher na ca hālāhalamulbaṇaṃ hareṇa /
vidhinā nihitaṃ khalasya vāci dvayametad bahirekamantaranyat //
amarairgataṃ madhukaraiścalitaṃ pravaraiḥ prayātamapi padmadṛśām /
vibhave gate sakalameva gataṃ dhruvamekamañcati yaśaḥ sarasaḥ //
amartyāḥ santu martyā vā cetanāḥ santvacetanāḥ /
dānameva puraskṛtya stūyante bhuvanaistribhiḥ //
amarṣiṇā kṛtyamiva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ /
balīyasā tadvidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā //
amarṣopagṛhītānāṃ manyusaṃtaptacetasām /
parasparāpakāreṇa puṃsāṃ bhavati vigrahaḥ //
amalamṛṇālakāṇḍakamanīyakapolaruces taralasalīlanīlanalinapratiphulladṛśaḥ /
vikasadaśokaśoṇakarakāntibhṛtaḥ sutanor madalulitāni hanta lalitāni haranti manaḥ //
amalātmasu pratiphalannabhitas taruṇīkapolaphalakeṣu muhuḥ /
visasāra sāndrataramindurucām adhikāvabhāsitadiśāṃ nikaraḥ //
amalīmasamacchidram akrauryamatisundaram /
adeyamapratigrāhyam aho jñānaṃ mahādhanam //
amātyaḥ śūra eva syād yuddhasaṃpanna eva ca /
tasmādapi bhayaṃ rājñaḥ paśya rājyasya yojanam //
amātyarāṣṭradurgāṇi kośo daṇḍaśca pañcamaḥ /
etāḥ prakṛtayastajjñair vijigīṣorudāhṛtāḥ //
amātyādyāḥ prakṛtayo mitrāntā rājyamucyate /
aśeṣarājyavyasanāt pārthivavyasanaṃ guru //
amātye daṇḍa āyatto daṇḍe vainayikī kriyā /
nṛpatau koṣarāṣṭre tu dūte saṃdhiviparyayau //
amātyaiḥ kāmavṛtto hi rājā kāpathamāśritaḥ /
nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase //
amātyo yuvarājaśca bhujāvetau mahīpateḥ /
mantrī netraṃ hi tadbhinna etasminnapi tadvadhaḥ //
amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam /
avasthitena nityaṃ ca satyenāmatsarī bhavet //
amānitaṃ hi yudhyeta kṛtamānārthasaṃgraham /
na vimānimatyarthaṃ pradīptakrodhapāvakam //
amānuṣaṃ sattvamantar yoginaṃ praviśedyadi /
vāyvagnidhāraṇā cainaṃ dehasaṃsthaṃ vinirdahet //
amānenāpi bhavatā dānamānādibhirguṇaiḥ /
āśritaḥ sarva evāyaṃ samānaḥ kriyate janaḥ //
amāyayaiva varteta na kathaṃcana māyayā /
budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ //
amāvāsyāmaṣṭamīṃ ca paurṇamāsīṃ caturdaśīm /
brahmacārī bhavennityam apyṛtau snātako dvijaḥ //
amitaṃ madhu tatkathā mama śravaṇaprāghuṇakīkṛtā janaiḥ /
madanānalabodhane bhavet khaga dhāyyā dhigadhairyadhāriṇaḥ //
amitaḥ samitaḥ prāptair utkarṣairharṣada prabho /
ahitaḥ sahitaḥ sādhuyaśobhirasatāmasi //
amitaguṇo'pi padārtho doṣeṇaikena nindito bhavati /
nikhilarasāyanamahito gandhenogreṇa laśuna iva //
amitadyutirākarāt prasūtiḥ pariśuddhā ca mahāmaṇerviśeṣaḥ /
makuṭe caraṇāṅgulīyake vā viniveśaḥ punarasya śilpitantram //
amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca /
karma cārabhate duṣṭaṃ tamāhurmūḍhacetasam //
amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca /
śubhaṃ vettyaśubhaṃ pāpaṃ bhadraṃ daivahato naraḥ //
amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti vaḥ /
mitrāṇi tasya naśyanti amitraṃ naṣṭameva ca //
amitraṃ naiva muñceta bruvantaṃ karuṇānyapi /
duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam //
amitramapi ceddīnaṃ śaraṇaiṣiṇamāgatam /
vyasane yo'nugṛhṇāti sa vai puruṣasattamaḥ //
amitrapramitā hyetā gataśraddhāḥ sudāruṇaḥ /
mūlapravādena viṣaṃ prayacchanti jighāṃsavaḥ //
amitravyasanānmitram utthitaṃ yadvirajyati /
arivyasanasiddhyā tac chatruṇaiva prasidhyati //
amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ /
trivargaphalabhoktā tu rājā dharmeṇa yujyate //
amitrādunnatiṃ prāpya nonnato'smīti viśvaset /
tasmāt prāpyonnatiṃ naśyet prāvāra iva kīṭakaḥ //
amitrānapi kurvīta mitrānyupacayāvahān /
ahite vartamānāni mitrāṇyapi parityajet //
amitre viśvāsaḥ śvapacakarake saumikarasaḥ kapāle gaṅgāmbhaḥ khalapariṣadaṅke sujanatā /
parikṣīṇācāre śrutamanupanīte ca nigamaḥ svataḥsiddhāṃ śuddhiṃ tyajati viparītaṃ ca phalati //
amitro na vimoktavyaḥ kṛpaṇaṃ bahvapi bruvan /
kṛpā tasmin na kartavyā hanyādevāpakāriṇam //
amitro mitratāṃ yāti mitraṃ cāpi praduṣyati /
sāmarthyayogāt kāryāṇāṃ tadgatyā hi sadā gatiḥ //
amī kārāgāre niviḍanalinīnālanigaḍair nibadhyantāṃ haṃsāḥ prathamavisakandāṅkurabhidaḥ /
nave vāsantīnāmudayini vane garbhakalikā- cchido nirdhāryantāṃ parabhṛtayuvāno madakalāḥ //
amī taṭasamīpanirjharataraṅgariṅgatpayo- jaḍīkṛtapaṭīrabhūruhakuṭīrasaṃcāriṇaḥ /
mano vidhurayanti me malayamekhalāmedurāḥ durāsadavanapriyapriyatamārutā mārutāḥ //
amī tilāḥ tailika nūnametāṃ snehādavasthāṃ bhavatopanītāḥ /
dveṣo'bhaviṣyadyadamīṣu nūnaṃ tadā na jāne kimivākariṣyaḥ //
amī pānakarambhābhāḥ saptāpi jalarāśayaḥ /
tvadyaśorāja haṃsasya pañjaraṃ bhuvanatrayam //
amī purasthāḥ sakalāḥ sunidritā na nūpuraṃ muñca sukhena yāsyasi /
vrajatyapi śrīpatiraṅghrimāśritaṃ hare tavākhyātiriyaṃ bhaviṣyati //
amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ /
vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātumivāsyatotpalam //
amībhiḥ saṃsiktestava kimu phalaṃ vāridaghaṭe yadete'pekṣante salilamavaṭebhyo'pi taravaḥ /
ayaṃ yukto vyaktaṃ nanu sukhayituṃ cātakaśiśur yadeṣa grīṣme'pi spṛhayati na pāthastvadaparān //
amībhirākaṇṭhamabhoji tadgṛhe tuṣāradhārāmṛditeva śakarā /
hayadviṣadvaṣkayaṇīpayaḥ sutaṃ sudhāhradāt paṅkamivoddhṛtaṃ dadhi //
amī vyarthārambhā duradhigamabhūbhṛtparisare viṣaktā lakṣyante vayamiva hatāśā jaladharāḥ /
mamevāntaśceṣṭāviphalavipulākāravibhavāḥ svabhūmau yāntīmāḥ pariṇatimasaṃkhyāśca saritaḥ //
amī śirīṣaprasavāvataṃsāḥ prabhraṃśino vārivihāriṇīnām /
pāriplavāḥ srotasi nimnagāyāḥ śaivālalolāṃśchalayanti mīnān //
amīṣāṃ jantūnāṃ katipayanimeṣasthitijuṣāṃ viyoge dhīrāṇāṃ ka iha paritāpasya viṣayaḥ /
kṣaṇādutpadyante vilayamapi yānti kṣaṇamamī na ke'pi sthātāraḥ suragiripayodhiprabhṛtayaḥ //
amīṣāṃ prāṇānāṃ tulitabisinīpatrapayasāṃ kṛte kiṃ nāsmābhirvigalitavivekairvyavasitam /
yadāḍhyānāmagre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ vītavrīḍairnijaguṇakathāpātakamapi //
amīṣāṃ mañjuśrīruciravadanaśrīkṛtarucāṃ śrutaṃ no nāmāpi kva nu khalu himāṃśuprakṛtayaḥ /
mamābhyarṇe dhārṣṭyāccarati punarindīvaramiti krudhevedaṃ prāntāruṇamavatu vo locanayugam //
amīṣāṃ maṇḍalābhogaḥ stanānāmeva śobhate /
yeṣāmupetya sotkampā rājāno'pi karapradāḥ //
amīṣāṃ mohādvā dharaṇidharacūḍāñcalabhuvām abhāgyādvā kaiścinmarakatamaṇiścenna gaṇitaḥ /
tathāsau rathyāyāmapi nipatitaḥ kiṃ na kurute samunmīlannīladyutilahariliptā iva diśaḥ //
amīṣāmāmodapraṇayasubhagaṃ saṃgatamabhūt prasūnairunnidraiḥ saha bahubhireva prativanam /
udanyā na kvāpi vyaramadaravinde paramamī pibanti svacchandaṃ rasamudarapūraṃ madhulihaḥ //
amīṣāmārūḍhaprasavavivarāṇāṃ madhulihāṃ dhvaniḥ pānthastrīṇāṃ prasarati viyogajvara iva /
drumālīnāṃ yūnormana iva sarāgaṃ kisalayaṃ parāgaḥ puṣpāṇāṃ patati madanasyeva viśikhaḥ //
amīṣāmuṣṇāṃśoḥ kiraṇanikarāṇāṃ paricayāt sarastīkṣṇaṃ mābhūstava kila nisargaḥ śiśirimā /
durātmāno hyete katipayapayobindurasikān nirasyantaḥ pānthāṃstvayi kimapi śoṣaṃ vidadhati //
amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā /
upāgame duścaritā ivāpadāṃ gatiṃ na niścetumalaṃ śilīmukhāḥ //
amī hi vastrāntaniruddhavaktrāḥ prayānti me dūrataraṃ vayasyāḥ /
paro'pi bandhuḥ sukhasaṃsthitasya mitraṃ na kaścid viṣamasthitasya //
amī hi vṛkṣāḥ phalapuṣpaśobhitāḥ kaṭhoraniṣpandalatopaveṣṭitāḥ /
nṛpājñayā rakṣijanena pālitā narāḥ sadārā iva yānti nirvṛtim //
amī helonmeṣavyasaniṣu palāśeṣu paritaḥ pibanti svacchandaṃ madhu madhuliho mādyati janaḥ /
ayaṃ ca pratyagraṃ daśati sahakāraṃ parabhṛto yadīdaṃ marmāntarvidalati ka eṣa vyatikaraḥ //
amuṃ kālakṣepaṃ tyaja jalada gambhīramadhuraiḥ kimebhirnirghoṣaiḥ sṛja jhaṭiti jhātkāri salilam /
aye paśyāvasthāmakaruṇasamīravyatikara- sphuraddāvajvālāvalijaṭilamūrterviṭapinaḥ //
amuṃ puraḥ paśyasi devadāruṃ putrīkṛto'sau vṛṣabhadhvajena /
yo hemakumbhastananiḥsṛtānāṃ skandasya mātuḥ payasāṃ rasajñaḥ //
amuṃ sahāsaprahitekṣaṇāni vyājārdhasaṃdarśitamekhalāni /
nālaṃ vikartuṃ janitendraśaṅkaṃ surāṅganāvibhramaceṣṭitāni //
amuktāṃ bhūṣayantu svāṃ tanuṃ saṃsārasindhugaiḥ /
maṇikarṇī tāmraparṇī muktimuktāphalairjanāḥ //
amudrakumudatviṣaḥ sphuritaphenalakṣmīspṛśo marālakulavibhramāḥ śapharaphālalīlābhṛtaḥ /
jayanti girijāpatestaralamaulimandākinī- taraṅgacayacumbinastuhinadīdhiteraṃśavaḥ //
amudro'pi varaṃ kūpaḥ samudreṇāpi tena kim /
susvādu salilaṃ yatra pīyate pathikaiḥ pathi //
amunā marukūpena ke ke nāma na vañcitāḥ /
rudatpathikanetrāmbupicchilaprāntabhūminā //
amunā yamunājalakelikṛtā sahasā tarasā parirabhya bhṛtā /
hariṇā hariṇī mṛganetravatī navayauvanayauvanabhāravatī //
amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā /
navapallavasaṃstare yathā racayiṣyāmi tanuṃ vibhāvasau //
amunaiva pathāgatāgataṃ kṛtavānadya manoharo hariḥ /
sakhi durjanabhītayā mayā hatayā hanta ciraṃ na vīkṣitaḥ //
amuṣminnārāme tarubhirabhirāme viṭapinaḥ sphuṭaṃ nṛtyadbhṛṅgī vividhanavasaṃgītakalanāt /
parānandaiḥ pūrṇāḥ ka iva tava varṇāvalipada- kramaśrotā vettā dvijavara śuka śrāmyasi kutaḥ //
amuṣminnudyānadrumakuharanīrandhrabharite tamaḥkhaṇḍe piṇḍīkṛtabahalakālāyasaghane /
yatāmadyāsmākaṃ kathamapi puronyastacaraṇaṃ nimeṣe'pyunmeṣe nahi nahi viśeṣo nayanayoḥ //
amuṣminnudyāne vihagakhala eṣa pratikalaṃ vilolaḥ kākolaḥ kvaṇati khalu yāvat kaṭutaram /
sakhe tāvat kīra draḍhaya hṛdi vācaṃ ca sakalāṃ na maunena nyūno bhavati guṇabhājāṃ guṇagaṇaḥ //
amuṣmin pañceṣostribhuvanajigīṣoḥ sahacare mukhaṃ rātreratrestanubhuvi rahaścumbati sati /
jvalantīrṣyāroṣodayamayatayevoṣadhilatāḥ patadbhṛṅgībhaṅgyā dadhati kumudinyaḥ kaluṣatām //
amuṣmin saṃnaddhe jalamuci samabhyasya katicit kakārān paryantadviguṇamatarephaprasavinaḥ /
sa mādyandātyūhaścalavipulakaṇṭhaḥ prasarati kramodañcattāraḥ kramavaśanamanmandamadhuraḥ //
amuṣmin saṃsāre parikalitasāretaratayā tadā vidyotkarṣaḥ pariṇatimupaiti śrutividām /
yadā mandākinyā madhuravamarālīkalakala- praṇālīvācāle parisarataṭe yānti divasāḥ //
amuṣmiṃllāvāṇyāmṛtasarasi nūnaṃ mṛgadṛśaḥ smaraḥ śarvapluṣṭaḥ pṛthujaghanabhāge nipatitaḥ /
yadaṅgāṅgārāṇāṃ prathamapiśunā nābhikuhare śikhā dhūmasyeyaṃ pariṇamati romāvalivapuḥ //
amuṣmai caurāya pratinihatamṛtyupratibhiye prabhuḥ prītaḥ prādāduparitanapādadvayakṛte /
suvarṇānāṃ koṭīrdaśa daśanakoṭikṣatagirīn gajendrānapyaṣṭau madamuditakūjanmadhulihaḥ //
amuṣya dorbhyāmaridurgaluṇṭhane dhruvaṃ gṛhītārgaladīrghapīnatā /
uraḥśriyā tatra ca gopurasphurat- kapāṭadurdharṣatiraḥprasāritā //
amuṣya dhīrasya jayāya sāhasī tadā khalu jyāṃ viśikhaiḥ sanāthayan /
nimajjayāmāsa yaśāṃsi saṃśaye smarastrilokīvijayārjitānyapi //
amuṣya muṣitā lakṣmīś cakṣuṣeti na nūtanam /
na vedmi kathayatyasyāḥ karṇe lagnaṃ kimutpalam //
amuṣya vidyā rasanāgranartakī trayīva nītāṅgaguṇena vistaram /
agāhatāṣṭādaśatāṃ jigīṣayā navadvayadvīpapṛthagjayaśriyām //
amuṣyāṃ saṃkrāntau tava taruṇi tāruṇyataraṇe smaro dātā devastrivalitaṭinītīranikaṭe /
amū te vakṣojau sakhi sughaṭitau hāṭakaghaṭau mahādānaṃ kasmai vada bhavatu sāraṅganayane //
amuṣyā lāvaṇyaṃ mṛdulamṛdulānapyavayavān manolaulyaṃ dhātuḥ karakaṭhinatāṃ me vimṛśati /
padaṃ citte dhatte matiriti purā paṅkajabhuvā dhruvaṃ kalyāṇīyaṃ kalitasukṛtaireva racitā //
amuṣyorvībharttuḥ prasṛmaracamūsindhurabhavair avaimi prārabdhe vamathubhiravaśyāyasamaye /
na kampantāmantaḥ pratinṛpabhaṭā mlāyatu na tad vadhūvaktrāmbhojaṃ bhavatu na sa teṣāṃ kudivasaḥ //
amūni gacchanti yugāni na kṣaṇaḥ kiyat sahiṣye na hi mṛtyurasti me /
sa māṃ na kāntaḥ sphuṭamantarujjhitā na taṃ manastacca na kāyavāyavaḥ //
amūrkho yo manuṣyāṇāṃ manyusaṃtaptacetasām /
parasparopakāreṇa puṃsāṃ bhavati vigrahaḥ //
amūrhi bhittvā jaladāntarāṇi paṅkāntarāṇīva mṛṇālasūcyaḥ /
patanti candravyasanādvimuktā divo'śrudhārā iva vāridhārāḥ //
amūlyasya mama svarṇatulākoṭidvayaṃ kiyat /
iti kopādivātāmraṃ pādayugmaṃ mṛgīdṛśaḥ //
amṛtaṃ kirati himāṃśur viṣameva phaṇī samudgirati /
guṇameva vakti sādhur doṣamasādhuḥ prakāśayati //
amṛtaṃ caiva mṛtyuśca dvayaṃ dehe pratiṣṭhitam /
mṛtyumāpadyate mohāt satyenāpadyate'mṛtam //
amṛtaṃ tadadharabimbe vacaneṣvamṛtaṃ vilokane'pyamṛtam /
amṛtabhṛtau kucakumbhau satyaṃ sā sṛṣṭiraparaiva //
amṛtaṃ durlabhaṃ n ṇāṃ devānāmudakaṃ tathā /
pit ṇāṃ durlabhaḥ putras takraṃ śakrasya durlabham //
amṛtaṃ nāma yat santo mantrajihveṣu juhvati /
śobhaiva mandarakṣubdhakṣubhitāmbhodhivarṇanā //
amṛtaṃ bhujyate vidye bhavatīmāśritaiḥ param /
anye tu bata dūyante saṃsaranta itastataḥ //
amṛtaṃ śiśire vahnir amṛtaṃ kṣīrabhojanam /
amṛtaṃ guṇavadbhāryā amṛtaṃ bālabhāṣitam //
amṛtaṃ śiśire vahnir amṛtaṃ priyadarśanam /
amṛtaṃ rājasaṃmānam amṛtaṃ kṣīrabhojanam //
amṛtaṃ śiśire vahnir amṛtaṃ bālabhāṣaṇam /
amṛtaṃ svapriyā bhāryā hyamṛtaṃ svāmigauravam //
amṛtaṃ śiśire vahnir amṛtaṃ svāmigauram /
bhāryāmṛtaṃ guṇavatī dhāroṣṇamamṛtaṃ payaḥ //
amṛtaṃ sadguṇā bhāryā amṛtaṃ bālabhāṣitam /
amṛtaṃ rājasaṃmānam amṛtaṃ mānabhojanam //
amṛtajaladheḥ pāyaṃ pāyaṃ payāṃsi payodharaḥ kirati karakāstārākārā yadi sphaṭikāvanau /
tadiha tulanāmānīyante kṣaṇaṃ kaṭhināḥ punaḥ satatamamṛtasyandodgārā giraḥ pratibhāvatām //
amṛtadravamādhurīdhurīṇāṃ giramākarṇya kuraṅgalocanāyāḥ /
muhurabhyasanaṃ kaṣāyakaṇṭhī kalakaṇṭhī kurute kuhūrutena //
amṛtadravairvidadhadabjadṛśām apamārgamoṣadhipatiḥ sma karaiḥ /
parito visarpi paritāpi bhṛśaṃ vapuṣo'vatārayati mānaviṣam //
amṛtanidhānaṃ ruciraṃ saṃtāpanivartate sadā niratam /
candramukhaṃ tava sundari susmitabhāsā vikāsate paritaḥ //
amṛtamadhuraiḥ kāñcīnādaiḥ kṛtābhayaḍiṇḍime trivalilaharīlāvaṇyāmbhaḥkaṇotkarakarbure /
viṣamanayanajvālājālāvalīḍhaparākramo luṭhati madanastanvaṅgīnāṃ nitambaśilātale //
amṛtamamṛtaṃ kaḥ saṃdeho madhūnyapi nānyathā madhuramadhikaṃ cūtasyāpi prasannarasaṃ phalam /
sakṛdapi punarmadhyasthaḥ san rasāntaravijjano vadatu yadihānyatsvādu syāt priyādaśanacchadāt //
amṛtamamṛtaṃ candraṃ candraṃ ratiṃ ca ratiṃ tathā prathitamatayaḥ kāmaṃ brūyurmadhūni madhūnyapi /
yadi na subhagāsparśāmodaṃ vinā pramude tataḥ sakalamakalaṃ teṣāṃ vyūhaṃ bravīmi punaḥ priye //
amṛtamamṛtaṃ candraścandrastathāmbujamambujaṃ ratirapi ratiḥ kāmaḥ kāmo madhūni madhūnyapi /
iti na bhajate vastu prāyaḥ parasparasaṃkaraṃ tadiyamabalā dhatte lakṣmīṃ kathaṃ sakalātmikām //
amṛtamayamanaṅgakṣmāruhasyālavālaṃ mṛtadivasakapālaṃ kālakāpālikasya /
jayati makaraketoḥ śāṇacakraṃ śarāṇām amarapurapurandhrīdarpaṇaḥ śvetabhānuḥ //
amṛtarasavisaravitaraṇa- maraṇottāritasure sati payodhau /
kasya sphuranti hṛdaye grīṣmataḍākā bhuvi varākāḥ //
amṛtarasasārabhūtaḥ sakalakalo makaraketusarvasvam /
akhilajananayanasukhakṛt kathamindurvāsare'bhyuditaḥ //
amṛtavacanalīlāvibhramairannapānaṃ racaya catura kīra bhrāntacitteṣu teṣu /
akalitaparasevātāpapāpaḥ piko'sau bhajatu vipinavāṭīmeṣa pīyūṣakaṇṭhaḥ //
amṛtasiktamivāṅgamidaṃ yadi bhavati tanvi tavādbhutavīkṣitaiḥ /
adharamindukarādapi śubhrayanty aruṇayantyaruṇādapi kiṃ dṛśam //
amṛtasyandikiraṇaś candramā nāmato mataḥ /
anya evāyamarthātmā viṣaniṣyandidīdhitiḥ //
amṛtasyandinaṃ kaścit kṛṣṇameghaṃ dvijaḥ smaran /
udanyayā na veśantam udanvantaṃ ca vīkṣate //
amṛtasya pravāhaiḥ kiṃ kāyakṣālanasaṃbhavaiḥ /
cirānmitrapariṣvaṅgo yo'sau mūlyavivarjitaḥ //
amṛtasyeva kuṇḍāni sukhānāmiva rāśayaḥ /
rateriva nidhānāni yoṣitaḥ kena nirmitāḥ //
amṛtasyeva tṛpyeta apamānasya yogavit /
viṣavacca jugupseta saṃmānasya sadā dvijaḥ //
amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ /
sukhaṃ hyavamataḥ śete yo'vamantā sa naśyati //
amṛtāṃśoḥ kiraṇebhyo- 'jāyata vṛddhirmahodadherudare /
kathayanti hāramaṇayo hṛdi tāpamuṣaḥ spṛśanto'pi //
amṛtātmani padmānāṃ dveṣṭari snigdhatārake /
mukhendau tava satyasmin apareṇa kimindunā //
amṛtādamṛtaṃ na tāvakād aparaṃ yat tripurārirādarāt /
avalambya śiraḥsthalena tad dhṛtahālāhāla eṣa jīvati //
amṛtādhmātajīmūtasnigdhasaṃhananasya te /
pariṣvaṅgīya vātsalyād ayamutkaṇṭhate janaḥ //
amṛtāpyāyināṃ n ṇāṃ saṃtoṣo naiva jāyate /
gāvastṛṇamivāraṇye prārthayanti navaṃ navam //
amṛtāyatāmiti vadet pīte bhukte kṣute ca śataṃ jīva /
choṭikayā saha jṛmbhā- samaye syātāṃ cirāyurānandau //
amṛtā vigataprāṇā sāntaḥ śalyākṛtavraṇā /
abaddhā niścalevāste kūṭasaṃsthe mṛge mṛgī //
amṛtotprekṣaṇe cārur aśeṣajanasajjanaḥ /
kavirgaruḍavanmānya indravajrādivṛttakṛt //
amṛtonmathitaiḥ suvarṇacūrṇair mṛdamutpādya nidhāya nābhicakre /
akaronnavaromarājiyaṣṭyā kucakumbhau kusumeṣukumbhakāraḥ //
amedhyapūrṇe kṛmijālasaṃkule svabhāvadurgandhini śaucavarjite /
kalevare mūtrapurīṣabhājane ramanti mūḍhā viramanti paṇḍitāḥ //
ameyo mitalokastvam anarthī prārthanāvahaḥ /
ajito jiṣṇuratyantam avyakto vyaktakāraṇam //
amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ /
ātmapratyayakośasya vasudheyaṃ vasuṃdharā //
amoghā vāsare vidyud amoghaṃ niśi garjitam /
amoghā munīnāṃ vāṇī amoghaṃ devadarśanam //
amauktikamasauvarṇaṃ brāhmaṇānāṃ vibhūṣaṇam /
devatānāṃ pit ṇāṃ ca bhāgo yena pradīyate //
ambaraṃ vinayataḥ priyapāṇer yoṣitaśca karayoḥ kalahasya /
vāraṇāmiva vidhātumabhīkṣṇaṃ kakṣyayā ca valayaiśca śiśiñje //
ambaraṃ stimitamambudhārayā vyakta eṣa paritaḥ payodharaḥ /
prāvṛṣā kimapi lajjamānayā mīlite ravividhūvilocane //
ambaramanūrulaṅghyaṃ vasuṃdharā sāpi vāmanaikapadā /
abdhirapi potalaṅghyaḥ satāṃ manaḥ kena tulyaṃ syāt //
ambaramapanaya mugdhe vrajatu vikāśaṃ digambaratā /
hārāvalisurataṭinī nakhaśaśimaṇḍalasya kucaśambhoḥ //
ambaramambuni patramarātiḥ pītamahīnagaṇasya dadāha /
yasya vadhūstanayaṃ gṛhamabjā pātu sa vo haralocanavahniḥ //
ambarameṣa ramaṇyai yāminyai vāsaraḥ preyān /
adhikaṃ dadau nijāṅkād atha saṃkucitaḥ svayaṃ tasthau //
ambaravipinamidānīṃ timiravarāho'vagāhate jaladheḥ /
romasu yadasya lagnās tārakajalabindavo bhānti //
ambarāntamavalambitukāmam andhyayā samabhivīkṣya tu kāmam /
andhakāramatha gamya tanūnaṃ lajjayeva niragamyata nūnam //
ambare'mbubharalambipayode mattabarhirucire'drinitambe /
puṣpadhāmani kadambakadambe kā gatiḥ pathika kālavilambe //
amba śrāmyasi tiṣṭha gorasamahaṃ mathnāmi manthānakaṃ prālambya sthitamīśvaraṃ sarabhasaṃ dīnānano vāsukiḥ /
sāsūyaṃ kamalālayā suragaṇaḥ sānandamudyadbhayaṃ rāhuḥ praikṣata yaṃ sa vo'stu śivado gopālabālo hariḥ //
ambā kupyati tāta mūrdhni vidhṛtā gaṅgeyamutsṛjyatāṃ vidvan ṣaṇmukha kā gatirmama ciraṃ mūrdhni sthitāyā vada /
kopāveśavaśādaśeṣavadanaiḥ pratyuttaraṃ dattavān ambhodhirjaladhiḥ payodhirudadhirvārāṃ nidhirvāridhiḥ //
ambā tuṣyati na mayā na snuṣayā sāpi nāmbayā na mayā /
ahamapi na tayā na tayā vada rājan kasya doṣo'yam //
ambāmathārghajalapātrabhṛtaṃ nirīkṣya dūrādapāsaradasau janatā vihastā /
pūrṇādivāndhatamasāni tuṣārakānter āryāt pṛthagjanaśatāni hi saṃbhramanti //
ambāyāśca pituśca sadguṇagaṇo yasminnabhivyajyate tasmin svapratibimbiteva nikhilā saivākṛtiḥ sā dyutiḥ /
sā vāṇi vinayaḥ sa eva sahajaḥ puṇyānubhāvaḥ sa ca ślāghāyāḥ sadanaṃ sukhasya vasatistenaiva putrī pitā //
ambā yena sarasvatī sutavatī tasyārpayantī rasān nānācāṭumukhī sa durlaḍitavān khelābhirucchṛṅkhalaḥ /
jihvādurvyasanairupadravarujaḥ kurvanti ye duḥsutām tān dṛṣṭvārthamitastato nikhanati svaṃ niḥsvamātanvatī //
ambā śete'tra vṛddhā pariṇatavayasāmagraṇīratra tāto niḥśeṣāgārakarmaśramaśithilatanuḥ kumbhadāsī tatheha /
asmin pāpāhamekā katipayadivasaproṣitaprāṇanāthā pānthāyetthaṃ yuvatyā kathitamabhimataṃ vyāhṛtivyājapūrvam //
ambujamambuni jātaṃ nahi dṛṣṭaṃ jātamambujādambu /
adhunā tadviparītaṃ caraṇasarojādvinirgatā gaṅgā //
ambujamambuni magnaṃ trāsādākāśamāśritaścandraḥ /
samprati kaḥ paripanthī yaṃ prati kopāruṇaṃ vadanam //
ambudaḥ kṛtapado nabhastale toyapūraparipūritodadhiḥ /
goṣpadasya bharaṇe'pmaśaktimān ityasatyamabhidhīyate katham //
ambudherudagamadvidhubhaṅgyā nūnamaurvaśikhibhāsmanapiṇḍaḥ /
yatkilāsya ghaṭate nahi tṛptiḥ khaṇḍitājanadṛgambusaridbhiḥ //
ambeyaṃ neyamambā nahi kharakapiśaṃ śmaśru tasyā mukhārdhe tāto'yaṃ naiṣa tātaḥ stanamurasi piturdṛṣṭavānnāhamatra /
keyaṃ ko'yaṃ kimetadyuvatiratha pumān vastu kiṃ syāt tṛtīyaṃ śaṃbhoḥ saṃvīkṣya rūpādapasarati guhaḥ śaṅkitaḥ pātu yuṣmān //
ambhaḥ kardamatāmupaiti sahasā paṅkadravaḥ pāṃśutāṃ pāṃśurvāraṇakarṇatālapavanair dikprāntanīhāratām /
nimnatvaṃ girayaḥ samaṃ viṣamatāṃ śūnyaṃ janasthānakaṃ niryāte tvayi rājyapāla bhavati tyaktasvabhāvaṃ jagat //
ambhaḥ kumbhāmbhoruha- cāmarabhṛṅgārahemarūpyāṇi /
phalatāmbūlavarāmbara- madirāmīnājyabhojyāni //
ambhaḥsaṃbhṛtimantharāmbudaravaiḥ śālūragarjābhara- prārabdhapriyaviprayuktayuvatījīvagrahe bhīṣaṇāḥ /
vidyuddanturitāndhakārapaṭalā gāmbhīryabaddhārava- sthairyonmūlanaśaktayaḥ kathamamī niryānti varṣāniśāḥ //
ambhasaḥ parimāṇena unnataṃ kamalaṃ bhavet /
svasvāminā balavatā bhṛtyo bhavati garvitaḥ //
ambhasaḥ prasṛtīraṣṭau ravāvanudite pibet /
vātapittakaphān hatvā jīvedvarṣaśataṃ sukhī //
ambhasā bhidyate setus tathā mantro'pyarakṣitaḥ /
paiśunyād bhidyate sneho vāgbhirbhidyeta kātaraḥ //
ambhasā śamamāyāti muṣṭimeyaśikhaḥ śikhī /
pravṛddho'dhaḥsthitaiḥ paścāt saṃtaptaireva dṛśyate //
ambhasi taraṇisutāyāḥ stambhitataraṇiḥ sa devakīsūnuḥ /
ātaravirahitagopyāḥ kātaramukhamīkṣate smeraḥ //
ambhastattvaṃ bhūmitattvaṃ ca vāyos tattvaṃ tejastattvamākāśatattvam /
pañcaitāni prāṇavāyuṃ militvā nāḍīyugme prāṇināṃ saṃcaranti //
ambhāṃsi jalajantūnāṃ durgaṃ durganivāsinām /
svabhūmiḥ śvāpadādīnāṃ rājñāṃ sainyaṃ paraṃ balam //
ambhojagarbhasukumāratanustadāsau kaṇṭhagrahe prathamarāgaghane vilīya /
sadyaḥ patanmadanamārgaṇarandhramārgair manye mama priyatamā hṛdayaṃ praviṣṭā //
ambhojapatrāyatalocanānām ambhodhidīrghāsviha dīrghikāsu /
samāgatānāṃ kuṭilairapāṅgair anaṅgabāṇaiḥ prahatā yuvānaḥ //
ambhojaprakaro'tha ketakakulaṃ kundotkaraḥ kairava- vrāto malligaṇo'tha campakacayo jātīgaṇo vāthavā /
no cedādaramātanoti pika tatkhedaṃ vṛthā mā kṛthā yasmāt kvāpi kadāpi ko'pi bhavitā yastvadguṇaṃ jñāsyati //
ambhojākṣyāḥ puravanalatā dhāmni saṃketabhājaś cetonāthe cirayati bhṛśaṃ mohanidrāṃ gatāyāḥ /
svacchaṃ nābhihradavalayitaṃ kāntaratnāṃśujālaṃ toyabhrāntyā pibati hariṇī vismayaṃ ca prayāti /
ambhojāni ghanāghanavyavahito'pyullāghayatyaṃśumān dūrastho'pi payodharo'tiśiśirasparśaṃ karotyātapam /
śaktiḥ kāpyaparikṣatāsti mahatāṃ svairaṃ daviṣṭhānyaho yanmāhātmyavaśena yānti ghaṭanāṃ kāryāṇi niryantraṇām //
ambhojinīvanavilāsanivāsameva haṃsasya hanti nitarāṃ kupito vidhātā /
na tvasya dugdhajalabhedavidhau prasiddhāṃ vaidagghyakīrtimapahartumasau samarthaḥ //
ambhodastanitaṃ niśamya kariṇāṃ bṛṃheti raṃhoyutas sadyastyaktamahīdhrakandaragṛhaḥ kautūhalī nirgataḥ /
etasmin kṣaṇa eva caṇḍamaśanerākarṇya śabdaṃ krudhā taṃ pratyutpatati svagarjitajitaṃ dhīro mṛgāṇāṃ patiḥ //
ambhodhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūlīvalaḥ śailatāṃ merurmṛtkaṇatāṃ tṛṇaṃ kuliśatāṃ vajraṃ tṛṇaklībatām /
vahniḥ śītalatāṃ himaṃ dahanatāmāyāti yasyecchayā līlādurlalitādbhutavyasanine daivāya tasmai namaḥ //
ambhodhikṣiptamuktāruciharicaraṇodgīrṇagaṅgāmbutulyaṃ kālindīphenakāntisphuritaphaṇadharonmuktanirmokarociḥ /
karṇāṭīkuntalāntarvigalitasumanodāmaramyaṃ samantāc chrīkhaṇḍālepalakṣmīmupanayati yaśo yasya khaḍgaprasūtam //
ambhodhīnāṃ tamālaprabhavakisalayaśyāmavelāvanānām ā pārebhyaścaturṇāṃ caṭulatimikulakṣobhitāntarjalānām /
mālevāmlānapuṣpā tava nṛpatiśatairuhyate yā śirobhiḥ sā mayyeva skhalantī kathayati vinayālaṃkṛtaṃ te prabhutvam //
ambhodhereva jātāḥ kati jagati na te hanta santīha śaṅkhā yān saṃgṛhya bhramanti pratibhavanamamī bhikṣavo jīvanāya /
ekaḥ śrīpāñcajanyo hariharakamalakroḍahaṃsāyamāno yasyādhvānairamānairasuravaravadhūvargagarbhā galanti //
ambhodherjalayantramandiraparispande'pi nidrāṇayoḥ śrīnārāyaṇayorghanaṃ vighaṭayatyūṣmā samāliṅganam /
kiṃ cottaptaviyatkapālaphalake kaṅkālaśeṣaśriyaṃ candraṃ marmarayanti parpaṭamiva krūrā raveraṃśavaḥ //
ambhodhervaḍavāmukhānalajhalājvālopagūḍhāntarā vyāmohādapibannapaḥ sphuṭamamī tarṣeṇa paryāvilāḥ /
uddeśasphuradindracāpavalayajvālāpadeśādaho dahyante kathamanyathārdhamalināṅgāradyutastoyadāḥ //
ambhodhau viharantamantarahitaiḥ kīrtiṃ vahantaṃ guṇais taṃ mainākamavajragarvaviṣayau pakṣau dadhānaṃ numaḥ /
āsanne suralokamānuṣajagatpātālapārātyaye yaḥ pāthonidhilaṅghinaḥ pathi marutsūnorvyanaiṣīt klamam //
ambhonidheranavagītaguṇaikarāśer uccaiḥśravaprabhṛtiṣu prasabhaṃ hṛteṣu /
āśvāsanaṃ yadavakṛṣṭamabhūnmaharṣe toyaṃ tvayā tadapi niṣkaruṇena pītam //
ambho'pi pravahatsvabhāvamaśanairāśyānamaśmāyate grāvāmbhaḥ sravati dravatvamuditodrekeṣu cāveyuṣaḥ /
kālasyāskhalitaprabhāvarabhasaṃ bhāti prabhutve'dbhute kasyāmutra vidhātṛśaktighaṭite mārge nisargaḥ sthiraḥ //
ambhobindugrahaṇarabhasāṃścātakān vīkṣamāṇāḥ śreṇībhūtāḥ parigaṇanayā nirdiśanto valākāḥ /
tvāmāsādya stanitasamaye mānayiṣyanti siddhāḥ sotkampāni priyasahacarīsaṃbhramāliṅgitāni //
ambho bhajasva ciramasya yathābhilāṣam etanna tāṇḍavaya sairibha kānanaṃ ca /
duśceṣṭitena yadanena bhṛśaṃ tavaiṣa dhvastāśayo bhavati niṣkaluṣastaḍāgaḥ //
ambhobhistanakumbhayostava ghanaśleṣāt samutkīrṇatāṃ yātāyā śukavakrimapraṇayinī seyaṃ na luptā lipiḥ /
kiṃ caitāṃ kusumeṣu kuñjaraśironakṣatramālāṃ tiro- dhitsurniṣphalameva majjasi nabhaḥ svacche sarovāriṇi //
ambhomucāṃ salilamudgiratāṃ niśīthe tāḍīvaneṣu nibhṛtasthitakarṇatālāḥ /
ākarṇayanti kariṇo'rdhanimīlitākṣā dhārāravaṃ daśanakoṭiniṣaṇṇahastāḥ //
ambhorāśirivāsi sattvanilayo no mandarakṣo bhavān kalyāṇaprakṛtiḥ sumeruriva kiṃ devaḥ surāpāśrayaḥ /
sacchāyo na tu rūḍhadustaralatastvaṃ kalpavṛkṣo yathā taiḥ kurvanti tulāṃ tathāpi bhavato mūḍhāḥ kavīnāṃ dhiyaḥ //
ambhoruhaṃ vadanamambakamindukāntaḥ pāthonidhiḥ kusumacāpabhṛto vikāraḥ /
prādurbabhūva subhaga tvayi dūrasaṃsthe caṇḍālacandradhavalāsu niśāsu tasyāḥ //
ambhoruhamaye snātvā vāpīpayasi kāminī /
dadāti bhaktisaṃpannā puṣpasaubhāgyakāmyayā //
ambhoruhākṣi śaṃbhoś caraṇāvārādhitau kena /
yasmai vicalitavadanā madanākūtaṃ vibhāvayasi //
ambhovāhamuradviṣo nivasanaṃ dhvāntādridivyauṣadhī kandarpasya vilāsacampakadhanurvarṣālatāmañjarī /
lekhā vyomakaśopale viracitā cāmīkarasya sphurad dhāmnaḥ pānthivilāsinījanamanaḥ kampāya śampābhavat //
amlānapaṅkajā mālā kaṇṭhe rāmasya sītayā /
mudhā budhā bhramantyatra pratyakṣe'pi kriyāpade //
amlānamālyābharaṇāmbarasya varāṅganānandanamandirasya /
nityaprakāśotsavasevitasya svargasya vittasya ca ko viśeṣaḥ //
amlānastabakanti kuntalabhare sīmantasīmāsvimāḥ sindūranti kapolabhittiṣu milanmaireyarāganti ca /
prauḍherṣyādyutiviśramanti nayanopānte kuraṅgīdṛśaḥ bimboṣṭhe kṣitipāla bālataraṇerlākṣārasanti tviṣaḥ //
amlānirāmodabharaśca divyaḥ puṣpeṣu bhūyādbhavadaṅgasaṅgāt /
dṛṣṭaṃ prasūnopamayā mayānyan na dharmaśarmobhayakarmaṭhaṃ yat //
amlāno balavāñśūraś chāyevānugataḥ sadā /
satyavādī mṛdurdāntaḥ sa rājavasatiṃ vaset //
ayaṃ kanakanirmitaḥ sakalabhūdharādunnataḥ sahasranayanāśrayaḥ sapadi labdhabhāgyodayaḥ /
kucopari parisphurattaruṇicārucelāñcalaṃ manāgapi nivāraya tyajatu garvamurvīdharaḥ //
ayaṃ kāṇaḥ śukro viṣamacaraṇaḥ sūryatanayaḥ kṣatāṅgo'yaṃ rāhurvikalamahimā śītakiraṇaḥ /
ajānānasteṣāmapi niyatakarmasvakaphalaṃ grahagrāmagrastā vayamiti jano'yaṃ pralapati //
ayaṃ kāmo nijāmo vā tvayā kimavadhāritam /
iti dṛṣṭiriva praṣṭuṃ śrutiṃ śrayati subhruvām //
ayaṃ khalu mṛṇālinīnavavilāsavaihāsikas tviṣāṃ vitapate patiḥ sapadi dṛśyamānā nijāḥ /
stanau pulakayanti cotpaladṛśāṃ priyoraḥsthale viparyasitavṛttayo ghusṛṇapaṅkapatrāṅkurāḥ //
ayaṃ ca suratajvālaḥ kāmāgniḥ praṇayendhanaḥ /
narāṇāṃ yatra hūyante yauvanāni dhanāni ca //
ayaṃ jyotsnājānistava vadanadūno'mbaraguhāṃ praviṣṭastatrāpi prasṛtamidamenaṃ dṛḍhatamaḥ /
iti trāsodrekakramagalitasattvaḥ kṣayagadī vidhirdagdho dīnaṃ vyathayati nidānaṃ hi mṛdutā //
ayaṃ tasyā rathakṣobhād aṃsenāṃso nipīḍitaḥ /
ekaḥ kṛtī śarīre'smiñ śeṣamaṅgaṃ bhuvo bharaḥ //
ayaṃ tāvad bāṣpastruṭita iva muktāmaṇisaro visarpan dhārābhirluṭhati dharaṇīṃ jarjarakaṇaḥ /
niruddho'pyāvegaḥ sphuradadharanāsāpuṭatayā pareṣāmunneyo bhavati ca bharādhmātahṛdayaḥ //
ayaṃ te vidrumacchāyo marumārga ivādharaḥ /
karoti kasya no bāle pipāsākulitaṃ manaḥ //
ayaṃ trayāṇāṃ grāmāṇāṃ nidhānaṃ madhuradhvaniḥ /
rekhātrayamitīvāsyāḥ sūtritaṃ kaṇṭhakandale //
ayaṃ daridro bhaviteti vaidhasīṃ lipiṃ lalāṭe'rthijanasya jāgratīm /
mṛṣā na cakre'lpitakalpapādapaḥ praṇīya dāridryadaridratāṃ nalaḥ //
ayaṃ dūtārthasaṃkṣepaḥ pratyarthaniyatā giraḥ /
prayojanaṃ kriyotpādi kiyacchakyeta bhāṣitum //
ayaṃ dūrabhrāntaḥ paṭutarapipāsākulamanāḥ kapole te mattadvipa nipatitaḥ ṣaṭpadayuvā /
tvamapyetāṃ pīnaśravaṇadaradolāvyasanitāṃ vimuñca svācchandyādapanayatu tāvat tṛṣamimām //
ayaṃ dvīpī priyāṃ leḍhi jihvāgreṇa punaḥ punaḥ /
prītimāyāti ca tayā lihyamānaḥ svakāntayā //
ayaṃ dhārāvāhastaḍidiyamiyaṃ dagdhakarakā sa cāyaṃ nirghoṣaḥ sa ca ravavaśo bhekanicayaḥ /
itīva pratyaṅgaprathitamadanāgniṃ kṛśatanur ghanaśvāsotkṣepairjvalayati muhurmṛtyuvaśinī //
ayaṃ dhūrto māyāvinayamadhurādasya caritāt sakhi pratyūṣi tvaṃ prakṛtisarale paśyasi na kim /
kapole yallākṣārasabahalarāgapraṇayinīm imāṃ dhatte mudrāmanaticiravṛttāntapiśunām //
ayaṃ nijaḥ paro veti gaṇanā laghucetasām /
udāracaritānāṃ tu vasudhaiva kuṭumbakam //
ayaṃ netrādatrerajani rajanīvallabha iti bhramaḥ ko'yaṃ prajñāparicayaparādhīnamanasām /
sudhānāmādhāraḥ sa khalu ratibimbādharasudhā- rasāsekasnigdhādajani nayanāt puṣpadhanuṣaḥ //
ayaṃ paṭaḥ sūtradaridratāṃ gato hyayaṃ paṭaśchidraśatairalaṃkṛtaḥ /
ayaṃ paṭaḥ prāvarituṃ na śakyate hyayaṃ paṭaḥ saṃvṛta eva śobhate //
ayaṃ paṭo me pituraṅgabhūṣaṇaṃ pitāmahādyairupabhuktayauvanaḥ /
alaṃkariṣyatyatha putrapautrakān mayādhunā puṣpavadeva dhāryate //
ayaṃ padmāsanāsīnaś cakravāko virājate /
yugādau bhagavān vedhā vinirmitsuriva prajāḥ //
ayaṃ pīnastanābhogasaubhāgyavibhavocitaḥ /
draviṇopārjanasyaiva kālaḥ kuvalayekṣaṇe //
ayaṃ puraḥ pārvaṇaśarvarīśaḥ kiṃ darpaṇo'yaṃ rajanīramaṇyāḥ /
yatastadīyaṃ pratibimbamasmin saṃlakṣyate lāñchanakaitavena //
ayaṃ prabhurayaṃ bhṛtya iti yā jagataḥ sthitiḥ /
phalaṃ vijayate tatra śrīprasādāprasādayoḥ //
ayaṃ bandhuḥ paraścāyaṃ mamāyamayamanyataḥ /
iti brahmanna jānāmi tena jīvāmyanāmayaḥ //
ayaṃ mandadyutirbhāsvān astaṃ prati yiyāsati /
udayaḥ patanāyeti śrīmato bodhayan narān //
ayaṃ mama dahatyaṅgam ambhojadalasaṃstaraḥ /
hutāśanapratinidhir dāhātmā nanu yujyate //
ayaṃ mārtaṇḍaḥ kiṃ sa khalu turagaiḥ saptabhiritaḥ kṛśānuḥ kiṃ sarvāḥ prasarati diśo naiṣa niyatam /
kṛtāntaḥ kiṃ sākṣānmahiṣavahano'sāviti ciraṃ samālokyājau tvāṃ vidadhati vikalpān pratibhaṭāḥ //
ayaṃ mukhasaroruhabhramaravibhramaḥ subhruvāṃ kucasthalakuraṅgakaḥ pṛthunitambalīlāśikhī /
na yauvanamadodayaścarati cārukānticchaṭā- kulatrivalikūlinīpulinarājahaṃsaściram //
ayaṃ mṛgaḥ samāyāti mṛgāt siṃhaḥ palāyate /
tato vegāt palāyasva tvaritaistvaritaiḥ padaiḥ //
ayaṃ meghavyūhe balini paripanthinyapasṛte śarajjanyāḥ svairaṃ hasitamiva harṣādaviratam /
payaḥpūrabhraṃśakramajanitasopānasikate nadītīre dhīraṃ carati viśadaḥ khañjanagaṇaḥ //
ayaṃ me vāggumpho viśadapadavaidagdhyamadhuraḥ sphuradbandho vandhyaḥ parahṛdi kṛtārthaḥ kavihṛdi /
kaṭākṣo vāmākṣyā daradalitanetrāntagalitaḥ kumāre niḥsāraḥ sa tu kimapi yūnaḥ sukhayati //
ayaṃ ratnākaro'mbhodhir ityasevi dhanāśayā /
dhanaṃ dūre'stu vadanam apūri kṣāravāribhiḥ //
ayaṃ rasālaḥ sukṛtaikasālaḥ pravālamālollasadālavālaḥ /
mudaḥ pradātā bhavitā kathaṃ me varāṅganetyaśrumukhī śuśoca //
ayaṃ revākuñjaḥ kusumaśarasevāsamucitaḥ samīro'yaṃ velāvanavidaladelāparimalaḥ /
iyaṃ prāvṛḍ dhanyā navajaladavinyāsacaturā smarādhīnaṃ cetaḥ sakhi kimapi kartuṃ mṛgayate //
ayaṃ lolanmuktāvalikiraṇamālāparikaraḥ sphuṭasyendorlakṣmīṃ kṣapayitumalaṃ manmathasuhṛt /
viśālaḥ śyāmāyāḥ skhalitaghananīlāṃśukavṛtiḥ stanābhogaḥ snihyanmasṛṇaghusṛṇālepasubhagaḥ //
ayaṃ vahati dhātāraṃ yadvā devīṃ sarasvatīm /
pakṣadvayamapi sthāne rājahaṃsasya nirmalam //
ayaṃ vārāmeko nilaya iti ratnākara iti śrito'smābhistṛṣṇātaralitamanobhirjalanidhiḥ /
ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇādenaṃ tāmyattimimakaramāpāsyati muniḥ //
ayaṃ vipāko vada kasya yūnaḥ kalyāṇi kalyāṇaparaṃparāṇām /
yadakṣikoṇasravadacchadhārā hārāvatāro guṇamantareṇa //
ayaṃ śūnyo grāmaḥ surasadanametannu patitaṃ puraḥ śuṣkā vāpī tarurayamitaḥ śīrṇaviṭapaḥ /
vayaṃ caite pānthāḥ parikṛśadaśābhāgyagatayaḥ samānaḥ saṃyogaḥ kaṭurapi mano me ramayati //
ayaṃ sa kālaḥ saṃprāpto dhārttarāṣṭropajīvinām /
niveṣṭavyaṃ mayā tatra prāṇānaparirakṣatā //
ayaṃ sa te tiṣṭhati saṃgamotsuko viśaṅkase bhīru yato'vadhīraṇām /
labheta vā prārthayitā na vā śriyaṃ śriyo durāpaḥ kathamīpsito bhavet //
ayaṃ sa bhuvanatrayaprathitasaṃyamaḥ śaṃkaro bibharti vapuṣādhunā virahakātaraḥ kāminīm /
anena kila nirjitā vayamiti priyāyāḥ karaṃ kareṇa paritāḍayan jayati jātahāsaḥ smaraḥ //
ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ /
nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ //
ayaṃ sarvāṇi śāstrāṇi hṛdi jñeṣu ca vakṣyati /
sāmarthyakṛdamitrāṇāṃ mitrāṇāṃ ca nṛpātmajaḥ //
ayaṃ senottaṃsaḥ karakṛtakṛpāṇo raṇabhuvi dviṣadbhūmīpālāḥ kimapasarata prāṇakṛpaṇāḥ /
kimabhyarthyaḥ pṛthvīdharakuharavāso'dya bhavatāṃ na kiṃ hṛdyā vidyādharanagaranīlotpaladṛśaḥ //
ayaṃ snigdhaśyāmo ya iha viharatyambujavane vinidre vyāguñjanmadhupa iti taṃ jalpatu janaḥ /
ahaṃ śaṅke paṅkeruhakuharavāsavyasaninīṃ śriyaṃ bhṛṅgacchadmā muraripurupeto ramayitum //
ayaṃ svabhāvaḥ svata eva yat para- śramāpanodapravaṇaṃ mahātmanām /
sudhāṃśureṣa svayamarkakarkaśa- prabhābhitaptāmavati kṣitiṃ kila //
ayaṃ svārthaḥ parārtho'yam ityevaṃ vā na kalpayet / vibudhā naiva manyante svaṃ paraṃ vā pṛthak pṛthak / niyuñjīta parasyārthe protsaheta svakarmaṇi // ayaṃ hi tīvreṇa jaganti tejasā
pratāpya bhāsāṃ patirastamāgataḥ /
pratāpamātropanatā vibhūtayaś ciraṃ na tiṣṭhanti paropatāpinām //
ayaṃ hi dehino deho dravyajñānakriyātmakaḥ /
dehino vividhakleśasaṃtāpakṛdudāhṛtaḥ //
ayaṃ hi prathamo rāgaḥ samastajanarañjane /
yasya nāsti dvitīyo'pi sa kathaṃ pañcamo bhavet //
ayaḥpiṇḍa ivottapte khalānāṃ hṛdaye kṣaṇāt /
patitā api nekṣyante guṇāstoyakanā iva //
ayathāvihitānāṃ yan manojñatāsaṃpādau na staḥ /
kathayāmyatastarūṇāṃ ropavidhānaṃ yathoddiṣṭam //
ayane viṣuve caiva ṣaḍaśītimukheṣu ca /
candrasūryoparāge ca dattamakṣayamaśnute //
ayamakṣuṇṇakāntaśrīr adharo hariṇīdṛśaḥ /
pravālapadmarāgāder upari pratigarjati //
ayamaṅkurabhāva eva tāvat kucayoḥ karṣati lokalocanāni /
itaretarapīḍanīmavasthāṃ gatayoḥ śrīranayoḥ kathaṃ bhavitrī //
ayamatijaraṭhāḥ prakāmagurvīr alaghuvilambipayodharoparuddhāḥ /
satatamasumatāmagamyarūpāḥ pariṇatadikkarikāstaṭīrbibharti //
ayamaparalatāyāḥ sādaraṃ hanta pītvā madhu mama makarandaṃ pātumāyāti bhṛṅgaḥ /
iti manasi viṣādaṃ mallike mā kuru tvaṃ bata vada madhupānāṃ mānase ko vivekaḥ //
ayamapi kharayoṣitkarṇakāṣāyamīṣad visṛmaratimirorṇājarjaropāntamarciḥ /
madakalakalaviṅkīkākunāndīkarebhyaḥ kṣitiruhaśikharebhyo bhānumānuccinoti //
ayamapi puruhūtapreyasīmūrdhni pūrṇaḥ kalaśa iva sudhāṃśuḥ sādhurullālasīti /
madanavijayayātrākālavijñāpānāya sphurati jaladhimadhye tāmrapātrīva bhānuḥ //
ayamabhinavameghaśyāmalottuṅgasānur madamukharamayūrīmuktasaṃsaktakekaḥ /
śakuniśabalanīḍānokahasnigdhavarṣmā vitarati bṛhadaśmā parvataḥ prītimakṣṇoḥ //
ayamamṛtanidhānaṃ nāyako'pyoṣadhīnām amṛtamayaśarīraḥ kāntiyukto'pi candraḥ /
bhavati vigataraśmirmaṇḍalaṃ prāpya bhānoḥ parasadananiviṣṭaḥ ko laghutvaṃ na yāti //
ayamamṛtanidhānaṃ nāyako'pyoṣadhīnāṃ śatabhiṣaganuyātaḥ śaṃbhumūrdhāvataṃsaḥ /
virahayati na cainaṃ rājayakṣmā śaśāṅkaṃ hatavidhiparipākaḥ kena vā laṅghanīyaḥ //
ayamayamasāvākarṇyārāt pratidvipaḍiṇḍimaṃ madakaluṣite netre mārjannudastakarārgalaḥ /
agaṇitasṛṇiḥ krodhastabdhāyataśrutipallavaḥ praviśati nṛpasyāntaḥkakṣāṃ javādarimudgaraḥ //
ayamayogivadhūvadhapātakair mramimavāpya divaḥ khalu pātyate /
śitiniśādṛṣadi sphuṭadutpatat- kaṇagaṇādhikatārakitāmbaraḥ //
ayamaravivarebhyaścātakairniṣpatadbhir haribhiracirabhāsāṃ tejasā cānuliptaiḥ /
gatamupari ghanānāṃ vārigarbhodarāṇāṃ piśunayati rathastaṃ śīkaraklinnanemiḥ //
ayamalaghuvisārisphārijihvākalāpo jvalati yadi na madhye vāḍavo havyavāhaḥ /
muhurupacitasāro vāribhirnimnagānāṃ tribhuvanamapi kiṃ na plāvayatyamburāśiḥ //
ayamavasaraḥ saraste salilairupakartumarthināmaniśam /
idamapi ca sulabhamambho bhavati purā jaladharābhyudaye //
ayamavasara upakṛtaye prakṛticalā yāvadasti saṃpadiyam /
vipadi sadābhyudayinyāṃ punarupakartuṃ kuto'vasaraḥ //
ayamavicāritacārutayā saṃsāro bhāti ramaṇīyaḥ /
atra punaḥ paramārthadṛśāṃ na kimapi sāramaṇīyaḥ //
ayamasau gaganāṅgaṇadīpakas taralakālabhujaṃgaśikhāmaṇiḥ /
kṣaṇaviḍambitavāḍavavigrahaḥ patati vārinidhau vidhuro raviḥ //
ayamasau bhagavānuta pāṇḍavaḥ sthitamavāṅmuninā śaśimaulinā /
samadhirūḍhamajena nu jiṣṇunā sviditi vegavaśānmumuhe gaṇaiḥ //
ayamaho rajanīcarakesarī giridarīśayanāt sahasotthitaḥ /
timiravāraṇakumbhavidāraṇoc- chvalitaraktabharairiva lohitaḥ //
ayamātmā svayaṃ sākṣād guṇaratnamahārṇavaḥ /
sarvajñaḥ sarvadṛk sārvaḥ parameṣṭhī nirañjanaḥ //
ayamāndolitaprauḍhacandanadrumapallavaḥ /
utpādayati sarvasya prītiṃ malayamārutaḥ //
ayamālohitacchāyo madena mukhacandramāḥ /
saṃnaddhodayarāgasya candrasya pratigarjati //
ayamiha mugdho madhupaḥ parihṛtasahakāramañjarīpuñjaḥ /
asaralamarasamasāraṃ śākhoṭakaviṭapamanusarati //
ayamudayati kokīśokaśalyairmayūkhaiḥ śatamakhapuranārīnetragaṇḍūṣapeyaḥ /
udayagirimṛgendrodgārabhinnāṅkaraṅku- śravaṇarudhiradhārāpāṭalaḥ pārvaṇenduḥ //
ayamudayati candraścandrikādhautaviśvaḥ pariṇatavimalimni vyomni karpūragauraḥ /
ṛjurajataśalākāspardhibhiryasya pādair jagadamalamṛṇālīpañjarasthaṃ vibhāti //
ayamudayati candro vāridherambugarbhād amṛtakaṇakarālairaṃśubhirdīpyamānaḥ /
bhujagaśayanavakṣoharmyadeśe lalantyā vadanamiva yadṛcchottānitaṃ viśvamātuḥ //
ayamudayati mudrābhañjanaḥ padminīnām udayagirivanālībālamandārapuṣpam /
virahavidhurakokadvandvabandhurvibhindan kupitakapikapolakroḍatāmrastamāṃsi //
ayamudayamahīdhradhāturāgair aruṇakarāruṇitāmbarābhirāmaḥ /
vitarasi na dṛśau kṛśāṅgi tārām iva divi vanditumindurabhyupaiti //
ayamudayamahībhṛnmūrdhni pāṇiṃ gṛhītvā divasapatirahauṣīdindupādān havīṃṣi /
aruṇakiraṇavahnau kanyakā pauruhūtī haridapi kimakārṣīt tārakālājahomam //
ayamudito himaraśmir vanitāvadanasya kīdṛśaḥ sadṛśaḥ /
nīlādikopalambhaḥ sphurati pratyakṣataḥ kasya //
ayamupagatakṛṣṇaḥ kṛṣṇasārākṣipātair yamakṛ(vikasi?)tanavanīlāmbhojavaktraścakāsti /
jalayuvatikucānuprāsitottuṅgakumbha- sthalamadakalagarjannīranāgastaṭākaḥ //
ayamuṣasi vinidradrāviḍītuṅgapīna- stanaparisarasāndrasvedabindūpamardī /
srutamalayajavṛkṣakṣīrasaurabhyasabhyo vahati sakhi bhujaṅgībhuktaśeṣaḥ samīraḥ //
ayamekapade tayā viyogaḥ priyayā copanataḥ suduḥsaho me /
nava vāridharodayādahobhir bhavitavyaṃ ca nirātapatvaramyaiḥ //
ayameko'hameketi jñānaṃ tatsaṃgame na me /
rāga evādhikastatra haridrācūrṇayoriva //
ayameva paro dharmo hyayameva paraṃ tapaḥ /
patiśuśrūṣaṇaṃ yatra tat strīṇāṃ svargahetukam //
ayaśaḥ prāpyate yena yena cādhogatirbhavet /
svārthācca bhraśyate yena tat karma na samācaret //
ayaśasyam anāyuṣyaṃ paradārābhimarśanam /
arthakṣayakaraṃ ghoraṃ pāpasya ca punarbhavam //
ayaśobhidurāloke kopadhāmaraṇādṛte /
ayaśobhidurā loke kopadhā maraṇādṛte //
ayaścaṇakacarvaṇaṃ phaṇiphaṇāmaṇeḥ karṣaṇaṃ kareṇa giritolanaṃ jalanidheḥ padā laṅghanam /
prasuptaharibodhanaṃ niśitakhaṅgasaṃsparśanaṃ kadācidakhilaṃ bhavenna ca śaṭhāddhanasyārjanam //
ayastu kākatuṇḍena carma ārāmukhena hi /
mṛtpiṇḍaṃ ca ghaṭaṃ caiva vidhyet sūcīmukhena hi //
ayācataḥ sīdataśca sarvopāyairnimantraya /
ānṛśaṃsyaṃ paro dharmo'yācate yat pradīyate //
ayācitaḥ sukhaṃ datte yācitaśca na yacchati /
sarvasvaṃ cāpi harate vidhiruccṛṅkhalo nṛṇām //
ayācitāraṃ nahi devadevam adriḥ sutāṃ grāhayituṃ śaśāka /
abhyarthanābhaṅgabhayena sādhur mādhyasthamiṣṭe'pyavalambate'rthe //
ayācito mayā labdho matpreṣitaḥ punargataḥ /
yatrāgatastatra gatas tatra kā parivedanā //
ayācyaṃ caiva yācante'bhojyān vyāhārayanti ca /
utkocairvañcanābhiśca kāryāṇi ghnanti cāsyati //
ayājyayājanaiścaiva nāstikyena ca karmaṇām /
kulānyāśu vinaśyanti yāni hīnāni mantrataḥ //
ayi kaṭhora yaśaḥ kila te priyaṃ kimayaśo nanu ghoramataḥparam /
kimabhavadvipine hariṇīdṛśaḥ kathaya nātha kathaṃ bata manyase //
ayi kānta paśya meghaṃ nahi nahi pāpaṃ tavātipuṇyāyāḥ /
nahi nahi paśya payodharam apasāraya kañcukīmurasaḥ //
ayi kiṃ guṇavati mālati jīvati bhavatīṃ vinā madhupāḥ /
atha yadi jīvati jīvatu jīvanamapi jīvanābhāsaḥ //
ayi kuraṅgi tapovanavibhramād upagatāsi kirātapurīmimām /
iha na paśyasi dāraya māraya grasa pibeti śukānapi jalpataḥ //
ayi kuraṅgi turaṅgamavikrame tyaja vanaṃ javanaṃ gamanaṃ kuru /
iha vane vicaranti hi nāyakāḥ surabhilohitalohitasāyakāḥ //
ayi kulanicūlamūloc- chedanaduḥśīlavīcivācāle /
bakavighasapaṅkasārā na cirāt kāveri bhavitāsi //
ayi kṣudro mābhūn matimahimagarvo manasi vaḥ karī yāto bandhaṃ yadiha vinayastatra vijayī /
ayaṃ krodhādhmātastyajati vinayaṃ cen madavaśāt tataḥ skandhāvāraṃ na kimakhilamevākulayati //
ayi khalu badhirādhirāja kīraṃ tudasi śalākanipātanena mohāt /
aniśamapi sudhānidhānavāṇīṃ racayatu maunamukho'stu vā samaste //
ayi khalu viṣamaḥ purākṛtānāṃ bhavati hi jantuṣu karmaṇāṃ vipākaḥ /
haraśirasi śirāṃsi yāni rejuḥ śiva śiva tāni luṭhanti gṛdhrapādāḥ //
ayi cakitamugdhacātaka marubhuvi dhāvasi mudhā kimudgrīvam /
grīṣme davāgnivalitas tāpiccho'yaṃ na vidyutvān //
ayi cakorakuṭumbini kātare tiraya pakṣapuṭena kuṭumbakam /
bahu gataṃ kiyadapyavaśiṣyate vyapagataṃ timirairuditaḥ śaśī //
ayi cātaka cañcupuṭāt skhalayati jaladodabindumanilaścet /
dvija eva bhāgyahīno jīvanadātā kṛtī jaladaḥ //
ayi citta vittaleśe sahajapremṇā kiyannu lubdhamasi /
na tathāpi tadviyogaḥ kevalamāste śivenāpi //
ayi cetovihaga tvaṃ viṣayāraṇye bhramannasi śrāntaḥ /
viśrāmakāmanā cec chivakalparuhe ciraṃ tiṣṭha //
ayi jalada yadi na dāsyasi katicit tvaṃ cātakāya jalakaṇikāḥ /
tadayamacireṇa bhavitā salilāñjalidānayogyaste //
ayi tyaktāsi kastūri pāmaraiḥ paṅkaśaṅkayā /
alaṃ khedena bhūpālāḥ kiṃ na santi mahītale //
ayi dayite tava vadanaṃ pāyaṃ pāyaṃ manobhavo garjan /
smitamavalambya tamisrāsv api hatakān hanta no hanti //
ayi daladaravinda syandamānaṃ marandaṃ tava kimapi lihanto mañju guñjantu bhṛṅgāḥ /
diśi diśi nirapekṣastāvakīnaṃ vivṛṇvan parimalamayamanyo bāndhavo gandhavāhaḥ //
ayi dīnadayārdranātha he mathurānātha kadāvalokyase /
hṛdayaṃ tvadalokakātaraṃ dayita bhrāmyati kiṃ karomyaham //
ayi durjanagarjitena kiṃ sarale namramukhī viṣīdasi tvam /
paripanthini devakīsute parivādo'pi tapobhirunnataiḥ //
ayi duṣkṛtakena kena vatse halikadvāri lavaṅgi puṣpitāsi /
stabakāstava pāṃsubhiḥ parītāḥ paritaḥ prāṅgaṇasīmni yal luṭhanti //
ayi dūti sakhī tvameva me madano hanti śitaiḥ śilīmukhaiḥ /
dayitaṃ tamupānayāśu tat suśako jīvitanirgamo'nyathā //
ayi nandatanūja kiṃkaraṃ patitaṃ māṃ viṣame bhavāmbudhau /
kṛpayā tava pādapaṅkaja- sthitadhūlīsadṛśaṃ vibhāvaya //
ayi pataṅgi lavaṅgalatāvane piba madhūni vidhūya madhuvratān /
iha vane ca vanecarasaṃkule na ca satāmasātāṃ ca nirūpaṇam //
ayi parāri parunmalayānilā vavuramī jagureva ca kokilāḥ /
kalamalotkalitaṃ tu na me manaḥ sakhi babhūva vṛthaiva yathaiṣamaḥ //
ayi pibata cakorāḥ kṛtsnamunnāmikaṇṭha- kramasaralitacañcaccañcavaścandrikāmbhaḥ /
virahavidhuritānāṃ jīvitatrāṇahetor bhavati hariṇalakṣmā ye na tejodaridraḥ //
ayi bata guru garvaṃ mā sma kastūri yāsīr akhilaparimalānāṃ maulinā saurabheṇa /
girigahanaguhāyāṃ līnamatyantadīnaṃ svajanakamamunaiva prāṇahīnaṃ karoṣi //
ayi makarandasyandini padmini manye tavaiva subhagatvam /
puṣpavatīmapi bhavatīṃ tyajati na vṛddhaḥ śucirhaṃsaḥ //
ayi madana na dagdhastvaṃ kimīśena kopāt kimuta rativiyoge nānvabhūrmūrkha duḥkham /
aviditaparapīḍo yena māmutpalākṣī- rahitamahitapātraiḥ patrivarṣairdunoṣi //
ayi manmathacūtamañjari śravaṇāyatalocane priye /
apahṛtya manaḥ kva yāsi me kimarājakamatra vartate //
ayi mamaiṣa cakoraśiśurmuner vrajati sindhupibasya na śiṣyatām /
aśitumabdhimadhītavato'sya ca śaśikarāḥ pibataḥ kati śīkarāḥ //
ayi malayaja mahimāyaṃ kasya girāmastu viṣayaste /
udgirato yadgaralaṃ phaṇinaḥ puṣṇāsi parimalodgāraiḥ //
ayi mālati saurabhasāravinir- jitasaṃvikasatkamalānilaye /
madhupānavidhau madhupasya punar bhuvane bhavatīmahamākalaye //
ayi mṛgākṣi tavādharapallave dayitadantapadaṃ na bhavatyadaḥ /
bhuvanamohanamantrapadāṅkitaṃ kimuta yantramidaṃ smarayoginaḥ //
ayi roṣamurīkaroṣi no cet kimapi tvāṃ prati vāridhe vadāmaḥ /
jaladena tavārthinā vimuktāny api toyāni mahān na hā jahāsi //
ayi laṅghitamaryāda smara smara harānalam /
dagdhaṃ dagdhumayuktaṃ te janaṃ virahakātaram //
ayi varoru hatasmaradīpike yadi gatāsi madīkṣaṇagocarāt /
asamasāyakasāyakakīlitā vada gamiṣyasi me hṛdayāt katham //
ayi vijahīhi dṛḍhopagūhanaṃ tyaja navasaṃgamabhīru vallabham /
aruṇakarodgama eṣa vartate varatanu saṃpravadanti kukkuṭāḥ //
ayi vidhuṃ paripṛccha guroḥ kutaḥ sphuṭamaśikṣyata dāhavadānyatā /
glapitaśaṃbhugalād garalāt tvayā kimudadhau jaḍa vā vaḍavānalāt //
ayi śākunika kṛto'ñjalir itare na katīha jīvanopāyāḥ /
hatvā śukān kimetad vipinamasārasvataṃ kuruṣe //
ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ /
dayitāsvanavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane //
ayi saṃprasīda pārvati śivo'pi tava pādayornipatito'ham /
śiva iti kathaṃ hi jalpasi sarudhiragajacarmasaṃvītaḥ //
āyi sakhi kuru kṣipraṃ rambhādalaiḥ śiśirānilaṃ sahacari tanau satkarpūraṃ drutaṃ parilepaya /
sarasabisinīpatraistalpaṃ priye parikalpaya sphuṭamiti vibho tasyā gehe bhavanti kiloktayaḥ //
ayi sakhi niśā kiṃ vā ghasraḥ śaśī kimu bhāskaraḥ sphurati purataḥ kāmaḥ kiṃ vā mamāsti sa vallabhaḥ /
pratipalamiti prāṇādhīśa priyā virahāturā kathayati muhurmandaṃ mandaṃ sakhīṃ savidhasthitām //
ayi sakhi paridoṣo jāyate cumbane kiṃ kimu kucaparirambhe kiṃ rate brūhi tathyam /
itinigadati nāthe dīpamālokayantī hari hari hariṇākṣī hrīsamudre nimagnā //
ayi sakhi mama prāṇādhīśo gato viṣayāntaraṃ kusumaviśikhastasmāduccairdunoti tanuṃ śaraiḥ /
laghu kuru tathā yatnaṃ yena smarādhinivāraṇe paṭutaramatestasyāśu syādihāgamanaṃ tataḥ //
ayi sakhi śastaḥ sakhivat patiriti kiṃ tvaṃ na jānāsi /
śasto'tisakhivadupapatir ityāli kathaṃ tvayāpi nābodhi //
ayi sarasija sāyaṃ saṃnidhānaṃ tvadīyaṃ bhramara upagato'yaṃ cūtamālāṃ vihāya /
anupamamadhulobhād dūrataḥ sāṃprataṃ tad idamanucitametan mudraṇaṃ yanmukhasya //
ayi sarale tāvadimā upadeśagiro viśanti karṇāntaḥ /
yāvannāntarbhūtaṃ taccetasi māmakaṃ cetaḥ //
ayi sutanuśarīre talpamāruhya tūrṇaṃ viracaya mama kaṇṭhe bandhanaṃ bāhuvallyā /
itinigadati nāthe dīpamālokayantī hari hari hariṇākṣī hrīsamudre nimagnā //
ayi sundari tava vadanaṃ nityaṃ pūrṇaṃ sudhānidhirmatvā /
hanta patatyupariṣṭān madhye'mbudhi nityamevāsau //
ayi sundari saṃprati paśya puraś caramācalamastakameti raviḥ /
samupaiti tamaḥpaṭalījaṭilā rajanī kuru kāmakalāḥ sakalāḥ //
ayi svayūthyairaśanikṣatopamaṃ mamādya vṛttāntamimaṃ batoditā /
mukhāni lolākṣi diśāmasaṃśayaṃ daśāpi śūnyāni vilokayiṣyasi //
ayi hastagataiḥ prāṇair amībhiḥ kandukairiva /
aparyantarasaṃ mugdhe kiyat krīḍitumicchasi //
ayi hāralate saṃhara harahuṃkṛtidagdhadehasaṃkṣobham /
sadbhāvajānuraktir nahi ramyā paṇyanārīṇām //
ayi hṛdaya dayāṃ mayi kuru kuraṅganayanāṃ vinā badhāna dhṛtim /
ṭasaditi jhaṭiti sphuṭa vā sphuṭamidamuktaṃ gatirnānyā //
ayuktaṃ bahu bhāṣante yatra kutrāpi śerate /
nagnā vikṣipya gātrāṇi sajjarā iva madyapāḥ //
ayuktaṃ yuktaṃ vā yadabhihitamajñena vibhunā stuyādetannityaṃ jaḍamapi guruṃ tasya vinuyāt /
vivatsurnaiḥspṛhyaṃ kathamapi sabhāyāmabhinayet svakāryaṃ saṃtuṣṭe kṣitibhṛti rahasyeva kathayet //
ayuktaṃ svāmino yuktaṃ yuktaṃ nīcasya dūṣaṇam /
amṛtaṃ rāhave mṛtyur viṣaṃ śaṃkarabhūṣaṇam //
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko'lasaḥ /
viṣādī dīrghasūtrī ca kartā tāmasa ucyate //
ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam /
varjayanti narā dūrān nadīpaṅkamiva dvipāḥ //
ayuktarūpaṃ kimataḥparaṃ bhavet trinetravakṣaḥ sulabhaṃ tavāpi yat /
stanadvaye'smin haricandanāspade padaṃ citābhasmarajaḥ kariṣyati //
ayutaṃ niyutaṃ vāpi pradiśantu prākṛtāya bhogāya /
krīṇanti na bilvadalaiḥ kaivalyaṃ paccaṣairmūḍhāḥ //
ayudhyamānasyotpādya brāhmaṇasyāsṛgaṅgataḥ /
duḥkhaṃ sumahadāpnoti pretyāprājñatayā naraḥ //
aye kīraśreṇīparivṛḍha vṛthā vāsaraśataṃ tarorasya skandhe gamayati phalāśārabhasataḥ /
yadā puṣpārambhe mukhamalinimā kiṃśukataros tadaivābhijñātaṃ phaliparicayo durlabha itaḥ //
aye keyaṃ dhanyā dhavalagṛhavātāyanagatā tulākoṭikvāṇairviṣamaviśikhaṃ jāgarayati /
purā yā prāṇeśe gatavati kṛtā puṣpadhanuṣā śarāsārai rātriṃdivamakṛpamujjāgarakṛśā //
aye keyaṃ līlādhavalagṛhavātāyanatale tulākoṭikvāṇaiḥ kusumadhanuṣaṃ jāgarayati /
aho netradvandvaṃ vilasati vilaṅghya śrutipathaṃ kathaṃ na trailokyaṃ jayati madanaḥ smeravadanaḥ //
aye kelīgṛhastambha kiṃ kṛtaṃ sukṛtaṃ tvayā /
paryaṅke vallabhaṃ tyaktvā tvāmāliṅgati māninī //
aye ko jānīte nijapuruṣasaṅgo hi na tathā yathā cetaḥ strīṇāṃ parapuruṣasaṅgo ramayate /
api svairaṃ bhuktā divasamakhilaṃ vāsarakṛtā karasparśādindormukulayati netrāṇi nalinī //
aye ko'yaṃ vṛddho gṛhaparivṛḍhaḥ kiṃ tava pitā na me bhartā kiṃtu vyapagatadṛganyacca badhiraḥ /
huhuṃ śrānto'dyāhaṃ śiśayiṣurihaivāpavarake kva yāminyāṃ yāmi svapimi nanu nirdaṃśamaśake //
aye jaladhinandinīnayananīrajālambana- jvalajjvalanajitvarajvarabharatvarābhaṅguram /
prabhātajalajonnamadgarimagarvasarvaṃkaṣair jagattritayarocanaiḥ śiśirayāśu māṃ locanaiḥ //
aye tāla vrīḍāṃ vraja gurutayā bhāti na bhavān phale na cchāyā no kaṭhinaparivāro hi bhavataḥ /
iyaṃ dhanyā dhanyā saralakadalī sundaradalā parātmānaṃ manye sukhayati phalenāmṛtavatā //
aye diṣṭyā naṣṭo mama gṛhapiśācīparicayaḥ parāvṛttaṃ mohāt sphurati ca manāg brahmaṇi manaḥ /
vikāro'pyakṣāṇāṃ galita iva nirbhāti viṣayāt tathāpi kṣetrajñaḥ spṛhayati vanāya prati muhuḥ //
aye dūrabhrāntaṃ viṣayaviṣamāraṇyavipathe paribhrāntaṃ ceto mama vidhuritaṃ svairamadhunā /
nirāvarte nitye sthiraniravadhānabhramamaye vivekaprabhraśyadvikṛtiparamānandajaladhau //
aye nīlagrīva kva kathaya sakhe te'dya munayaḥ paraṃ toṣaṃ yeṣāṃ tava varavilāso vitanute /
amī dūrāt krūrāḥ kvaṇitamidamākarṇya sahasā tvarante hantuṃ tvāmahaha śabarāḥ puṅkhitaśarāḥ //
aye nṛpatimaṇḍalīmukuṭaratna yuṣmadbhujā- mahoṣmatatisaṃjuṣā bata bhavatpratāpārciṣā /
dviṣāmatibhṛśaṃ yaśaḥ prakaṭapārado dhmāpanād udusphuṭata tārakāḥ kapaṭato vihāyastaṭe //
aye pāthovāha sthagaya kakubho'nyāstata itas tyajaitāṃ sīmānaṃ vasati munirasyāṃ kalaśabhūḥ /
udañcatkope'smin sa jaladhirapi sthāsyati na te yataḥ pāyaṃ pāyaṃ salilamiha śauryaṃ prathayasi //
aye madhupa mā kṛthā bata vṛthā manodīnatāṃ tuṣārasamaye latāśataniṣevaṇavyākulaḥ /
iyaṃ purata eva te sarasapuṣpamāsodaye rasālanavamañjarī madhujharī jarījṛmbhate //
aye mamodāsitameva jihvayā dvaye'pi tasminnanatiprayojane /
garau giraḥ pallavanārthalāghave mitaṃ ca sāraṃ ca vaco hi vāgmitā //
aye mātardṛṣṭvā mukhamamṛtabhānubhramavaśāt kacacchadmā rāhurvasati kimu tṛṣṇātaralitaḥ /
kimevaṃ kandarpāntakataruṇi sindūrasaraṇic- chalādbhoktuṃ bhūyo bahiriva rasajñāṃ kalayati //
aye mātastātaḥ kva gata iti yadvairiśiśunā darīgehe līnā nibhṛtamiha pṛṣṭā svajananī /
kareṇāsyaṃ tasya drutamatha niruddhyāśrubhṛtayā viniḥśvasya sphāraṃ śiva śiva dṛśaivottarayati //
aye muktāratna prasara bahiruddyotaya gṛhān api kṣoṇīndrāṇāṃ kuru phalavataḥ svānapi guṇān /
kimatraivātmānaṃ jarayasi mudhā śuktikuhare mahāgambhīro'yaṃ jaladhiriha kastvāṃ gaṇayati //
aye yadi samīhase parapurāvarodhaṃ prabho tadākalaya madvacaḥ kimapi darpanārāyaṇa /
pratīpanṛpanāgarīnayananīrakallolinī- samuttaraṇacāturīṃ turagarājimadhyāpaya //
aye lājā uccaiḥ pathi vacanamākarṇya gṛhiṇī śiśoḥ karṇau yatnāt supihitavatī dīnavadanā /
mayi kṣīṇopāye yadakṛta dṛśāvaśrubahule tadantaḥśalyaṃ me tvamasi punaruddhartumucitaḥ //
aye vāpīhaṃsā nijavasatisaṃkocapiśunaṃ kurudhvaṃ mā ceto viyati calato vīkṣya vihagān /
amī te sāraṅgā bhuvanamahanīyavratabhṛtāṃ nirīhāṇāṃyeṣāṃ tṛṇamiva bhavantyambunidhayaḥ //
aye vārāṃ rāśe katipayapayobinduvibhavair amībhirmā garvaṃ vaha niravalepā hi kṛtinaḥ /
na kiṃ lopāmudrāsahacarakarakroḍakuhare bhavān dṛṣṭaḥ kaṣṭaṃ pracalajalajantuvyatikaraḥ //
aye vārāṃ rāśe kuliśakarakopapratibhayād ayaṃ pakṣapremṇā giripatisutastvāmupagataḥ /
tvadantarvāstavyo yadi punarayaṃ vāḍavaśikhī pradīptaḥ pratyaṅgaṃ glapayati tataḥ ko'sya śaraṇam //
aye sudhākairaviṇi vyadhāyi mudhā sudhādhāmani bandhubhāvaḥ /
janāpavādaḥ paritaḥ prayātaḥ samāgamo hanta na jātu jātaḥ //
aye'stamayate śaśī nahi kṛśībhavatyāgraho vinaśyati tamo haṭhaṃ kimaṇumapyapāste manaḥ /
sakhi prakaṭito'ruṇo na karuṇodayaste manāk prayāti khalu yāminī na vimanīkṛthā nāyakam //
aye svargaḥ svargaḥ katidivasamārgaḥ pravasatāṃ purastuṅgau syātāṃ yadi na kucakumbhau mṛgadṛśaḥ /
ayācaṃ pātheyaṃ sulabha[mubhayaṃ] mūlaphalayoḥ payaḥ sthāne sthāne pathi pathi ca viśrāmataravaḥ //
aye helāvelātulitakulaśaile jalanidhau kuto vārāmoghaṃ bata jalada moghaṃ vitarasi /
samantāduttālajvaladanalakīlākavalana- klamopetānetānupacara payobhirviṭapinaḥ //
ayogajāmanvabhavaṃ na vedanāṃ hitāya me'bhūdiyamunmadiṣṇutā /
udeti doṣādapi doṣalāghavaṃ kṛśatvamajñānavaśādivainasaḥ //
ayogyavastubharaṇāt bhajedyogyo'pi duṣṭatām /
rakṣaṇāyendradattāsiṃ vahan vyādho'bhavanmuniḥ //
ayodhyāmaṭavībhūtāṃ pitrā bhrātrā ca varjitām /
pipāsārto'nudhāvāmi kṣīṇatoyāṃ nadīmiva //
ayyayi sāhasakāriṇi kiṃ tava caṅkramaṇena /
ṭasaditi bhaṅgamavāpsyasi kucayugabhārabhareṇa //
arakte na sukhaṃ vetti nārakto duḥkhamaśnute /
duḥkhānāṃ ca sukhānāṃ ca rakta evāspadaṃ sadā //
arakṣitaṃ tiṣṭhati daivarakṣitaṃ surakṣitaṃ daivahataṃ vinaśyati /
jīvatyanātho'pi vane visarjitaḥ kṛtaprayatno'pi gṛhe na jīvati //
arakṣitaṃ bhavet satyaṃ daivaṃ tameva rakṣati /
daivena nāśitaṃ yattu tasya rakṣā na dṛśyate //
arakṣitā gṛhe ruddhāḥ puruṣairāptakāribhiḥ /
ātmānamātmanā yāstu rakṣeyustāḥ surakṣitāḥ //
arakṣitāraṃ rājānaṃ baliṣaḍbhāgahāriṇam /
tamāhuḥ sarvalokasya samagramalahārakam //
arakṣyamānāḥ kurvanti yatkiṃcit kilviṣaṃ prajāḥ /
tasmāttu nṛpaterardhaṃ yasmād gṛhṇātyasau karān //
araṇyaṃ rakṣitaṃ siṃhāt tasmāt siṃhaḥ surakṣitaḥ /
ityanyonyasyopakāre mitratvaṃ tannibandhanam //
araṇyaṃ sāraṅgairgirikuharagarbhāśca haribhir diśo diṅmātaṅgaiḥ salilamuṣitaṃ paṅkajavanaiḥ /
priyācakṣurmadhyastanavadanasaundaryavijitaiḥ satāṃ māne mlāne maraṇamathavā dūragamanam //
araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ /
yathā tadīyairnayanaiḥ kutūhalāt puraḥ sakhīnāmamimīta locane //
araṇyaruditaṃ kṛtaṃ śavaśarīramudvartitaṃ sthale'bjamavaropitaṃ suciramūṣare varṣitam /
śvapucchamavanāmitaṃ badhirakarṇajāpaḥ kṛtaḥ kṛtāndhamukhamaṇḍanā yadabudho janaḥ sevitaḥ //
araṇyahariṇagrāmam ācakrāma hutāśanaḥ /
indoḥ kroḍamṛgaṃ dhartum iva dhūmo nabho yayau //
araṇyānī kveyaṃ dhṛtakanakasūtraḥ kva ca mṛgaḥ kva muktāhāro'yaṃ kva ca sa patagaḥ kveyamabalā /
kva tatkanyāratnaṃ lalitamahibhartuḥ kva ca vayaṃ svamākūtaṃ dhātā kimapi nibhṛtaṃ pallavayati //
araṇye puṣpitā vṛkṣā dūrasthāne ca bāndhavāḥ /
samṛddhenāpi kiṃ tena yaḥ kāle nopatiṣṭhati //
aratiriyamupaiti māṃ na nidrā gaṇayati tasya guṇān mano na doṣān /
vigalati rajanī na saṃgamāśā vrajati tanustanutāṃ na cānurāgaḥ //
aratnālokasaṃhāryam avāryaṃ sūryaraśmibhiḥ /
dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavaṃ tamaḥ //
arayo'pi hi mitratvaṃ yānti daṇḍavato dhruvam /
daṇḍaprāyo hi nṛpatir bhunaktyākramya medinīm //
arayo'pi hi saṃdheyāḥ sati kāryārthagaurave /
ahimūṣakavad devā hyarthasya padavīṃ gataiḥ //
aralūvṛkṣapatrāṇāṃ lepo gomukharogahṛt /
gonāsasaṃbhavaḥ kṣāro hanti puṣpaṃ cirodbhavam //
aravindamidaṃ vīkṣya khelatkhañjanamañjulam /
smarāmi vadanaṃ tasyāś cāru cañcalalocanam //
aravindavṛndamakarandatundilo marudeti mandamiha mandarācalāt /
suratāntatāntasudatīmatallikā- kabarīparīmalajharī parīvṛtaḥ //
aravindeṣu kundeṣu ramitaṃ kālayogataḥ /
aye mākanda jānīhi tavaivāyaṃ madhuvrataḥ //
araśmi bimbaṃ sūryasya vahniṃ caivāṃśumālinam /
dṛṣṭvaikādaśamāsāttu naro norddhvaṃ tu jīvati //
arasāpi hi vāg bhāti proktāvasara eva hi /
sarvacittapramodāya gālidānaṃ karagrahe //
arasikajanabhāṣaṇato rasikajanaiḥ saha varaṃ kalahaḥ /
lambakucāliṅganato likucakucāpādatāḍanaṃ śreyaḥ //
arājake jīvaloke durbalā balavattaraiḥ /
bādhyante na ca vitteṣu prabhutvamiha kasyacit //
arājake tu loke'smiṃs tasmād rājā vidhīyatām /
rājā rājye ciraṃ rakṣāṃ kṛtvā svargamavāpnuyāt //
arājakeṣu rāṣṭreṣu dharmo na hyavatiṣṭhate /
parasparaṃ ca bādhante sarvathā dhigarājakam //
arājake hi loke'smin sarvato vidrute bhayāt /
rakṣārthamasya sarvasya rājānamasṛjat prabhuḥ //
arātibhiryudhi sahayudhvano hatāñ jighūkṣavaḥ śrutaraṇatūryaniḥsvanāḥ /
akurvata prathamasamāgamocitaṃ cirojjhitaṃ suragaṇikāḥ prasādhanam //
arātivikramālokavikasvaravilocanaḥ /
kṛpāṇodagradordaṇḍaḥ sa sahasrāyudhīyati //
arālakeśyā alake vidhātrā vidhīyamāne calatūlikāgrāt /
cyutasya bindorasitasya mārga- rekheva reje navaromarājī //
arāvapyucitaṃ kāryam ātithyaṃ gṛhamāgate /
chettumapyāgate chāyāṃ nopasaṃharate drumaḥ //
ariṃ mitramudāsīnaṃ madhyasthaṃ sthaviraṃ gurum /
yo na budhyati mandātmā sa ca sarvatra naśyati //
ariṇā saha saṃvāsād viṣeṇa saha bhojanāt /
pāpmanā saha sauhārdān maraṇaṃ pratipadyate //
arito'bhyāgato doṣaḥ śatrusaṃvāsakāritaḥ /
sarpasaṃvāsadharmitvān nityodvegena dūṣitaḥ //
jāyate plakṣabījāśāt kapotādiva śālmaleḥ /
udvegajanano nityaṃ paścādapi bhayāvahaḥ //
aripakṣāśrite mitre marmavedipriyaṃvade /
viśvāso naiva kartavyaḥ yadi sākṣād bṛhaspatiḥ //
aribhirjitairaśaktair vijñāpyaṃ sevakaiḥ prabhornītiḥ /
viṣayairjito'smi śaṃbho tava yacchlāghyaṃ tadāracaya //
arivadhadehaśarīraḥ sahasā rathisūtaturagapādātaḥ /
bhāti sadānatyāgaḥ sthiratāyāmavanitalatilakaḥ //
ariśca mitraṃ bhavati mitraṃ cāpi praduṣyati /
anityacittaḥ puruṣas tasmin ko nāma viśvaset //
ariṣaṅvarga evāyam asyāstāta padāni ṣaṭ /
teṣāmekamapi cchindan khañjaya bhramarīṃ śriyam //
ariṣṭāni mahārāja śṛṇu vakṣyāmi tāni te /
yeṣāmālokanān mṛtyuḥ nijaṃ jānāti yogavit //
aruṃtudaṃ paruṣaṃ rūkṣavācaṃ vākkaṇṭakairvitudantaṃ manuṣyān /
vidyādalakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam //
arucirniśayā vinā śaśī śaśinā sāpi vinā mahattamaḥ /
ubheyena vinā manobhava- sphuritaṃ naiva cakāsti kāminoḥ //
aruṇakiraṇajālairantarikṣe gatarkṣe calati śiśiravāte mandamandaṃ prabhāte /
yuvatijanakadambe nāthamuktauṣṭhabimbe caramagirinitambe candrabimbaṃ lalambe //
aruṇakiraṇe vahnau lājānuḍūni juhoti yā pariṇayati tāṃ saṃdhyāmetāmavaimi maṇirdivaḥ /
iyamiva sa evāgnibhrāntiṃ karoti purāyataḥ karamapi na kastasyaivotkaḥ sakautukamīkṣitum //
aruṇajalajarājīmugdhahastāgrapādā bahulamadhupamālākajjalendīvarākṣī /
anupatati virāvaiḥ patriṇāṃ vyāharantī rajanimacirajātā pūrvasaṃdhyā suteva //
aruṇadalanalinyā snigdhapādāravindā kaṭhinatanudharaṇyāṃ yātyakasmāt skhalantī /
avani tava suteyaṃpādavinyāsadeśe tyaja nija kaṭhinatvaṃ jānakī yātyaraṇyam //
aruṇanayanaṃ sabhrūbhaṅgaṃ darasphuritādharaṃ sutanu śaśinaḥ kliṣṭāṃ kāntiṃ karotu tavānanam /
kṛtamanunayaiḥ kopo'yaṃ te manasvini vardhatām iti gaditayāśliṣṭo devyā śivāya śivo'stu vaḥ //
aruṇamapi vidrumadruṃ mṛdulataraṃ cāpi kisalayaṃ bāle /
adharīkaroti nitarāṃ tavādharo madhurimātiśayāt //
aruṇarāganiṣedhibhiraṃśukaiḥ śravaṇalabdhapadaiśca yavāṅkuraiḥ /
parabhṛtāvirutaiśca vilāsinaḥ smarabalairabalaikarasāḥ kṛtāḥ //
aruṇitākhilaśailavanā muhur vidadhatī pathikān paritāpinaḥ /
vikacakiṃśukasaṃhatiruccakair udavahaddavahavyavahaśriyam //
aruṇe ca taruṇi nayane tava malinaṃ ca priyasya mukham /
mukhamānataṃ ca sakhite jvalitaścāsyāntare smarajvalanaḥ //
aruṇodayavelāyāṃ daśāhena phalaṃ labhet /
govisarjanavelāyāṃ sadyaḥ phalada iṣyate //
arundhatīkāmapuraṃdhrilakṣmī- jambhadviṣaddāranavāmbikānām /
caturdaśīyaṃ tadihocitaiva gulphadvayāptā yadadṛśyasiddhiḥ //
aruṣyan kruśyamānasya sukṛtaṃ nāma vindati /
duṣkṛtaṃ cātmano marṣī ruṣyatyevāpamārṣṭi vai //
arūpo'pi surūpo'pi āḍhyo'pi dravyavarjitaḥ /
duḥśīlaḥ śīlayukto vā strīṇāṃ bhartādhidevatā //
are cetomatsya bhramaṇamadhunā yauvanajale tyaja tvaṃ svacchandaṃ yuvatijaladhau paśyasi na kim /
tanūjālījālaṃ stanayugalatumbīphalayutaṃ manobhūḥ kaivartaḥ kṣipati ratitantu pratimuhuḥ //
are daiva tvadāyattaṃ kāmaṃ vittādi gacchatu /
mamāyattaṃ punarvṛttaṃ hartuṃ kasyeha yogyatā //
are yamabhaṭāḥ śaṭhāḥ kapaṭavigrahe tūdbhaṭā nivedayata vo yamaṃ na ca tavādhikāro mayi /
ahaṃ ca śivasundarīcaraṇayugmapaṅkeruha- skhalanmadhusudhārasaṃ samapibaṃ na jānītha re //
are rāmāhastābharaṇa bhasalaśreṇiśaraṇa smarakrīḍāvrīḍāśamana virahiprāṇadamana /
sarohaṃsottaṃsa pracaladala nīlotpala sakhe sakhedo'haṃ mohaṃ ślathaya kathaya kvenduvadana //
are vada harernāma kṣemadhāma kṣaṇe kṣaṇe /
bahiḥ sarati niḥśvāse viśvāsaḥ kaḥ pravartate //
araiḥ saṃdhāryate nābhir nābhau cārāḥ pratiṣṭhitāḥ /
svāmisevakayorevaṃ vṛtticakraṃ pravartate //
arodi madhupairbhṛśaṃ kamalamālayā mīlitaṃ vyakampi jalavīcibhirvidalitaṃ mukhaṃ kairavaiḥ /
vilokya rajanau hrade virahikokaśokaṃ ghanaṃ paravyasanakātarāḥ kimiva kurvate sādhavaḥ //
arkakarpāsayormūlaṃ jalapītaṃ jayedviṣam /
paṭolamūlanasyena kāladaṣṭo'pi jīvati //
arkacchāyaṃ tirayati sudhāliptavidyunmatallī cakraprakhyaṃ mahati suṣamāmaṇḍale dūramagnam /
raktādarśapratiphalamiva śrīsadaṅgaṃ vahantī dṛṣṭā kācit taralanayanā devateva smarasya //
arkāḥ kiṃ phalasaṃcayena bhavatāṃ kiṃ vaḥ prasūnairnavaiḥ kiṃ vā bhūrilatācayena mahatā gotreṇa kiṃ bhūyasā /
yeṣāmekatamo babhūva sa punarnaivāsti kaścit kule chāyāyāmupaviśya yasya pathikāstṛptiṃ phalaiḥ kurvate //
arkāḥ kecana kecidakṣataravaḥ keciddalakṣmāruhāḥ nimbāḥ kecana kecidatra vipine krūrāḥ karīradrumāḥ /
mākando makarandatundilamiladbhṛṅgāliśṛṅgāritaḥ ko'pyatrāsti na mitra yatra tanute karṇāmṛtaṃ kokilaḥ //
arkābhimukhyasalilasthitisādhanāni raktāmbujasya phalitānyadhunā tapāṃsi /
yadbhīru tasya paribhūtikaraṃ padaṃ tvaṃ lākṣārasāntaritarāgamidaṃ karoṣi //
arghāyāmbudhirindumaṇḍalamapi śrīcandanaṃ taṇḍulās tārā bilvadalaṃ nabhaḥsuradhunī dhūpaḥ pradīpo raviḥ /
kheṭāḥ pañcaphalāni kiṃ ca kakubhastāmbūlamārātrikaṃ meruḥ śrījagatīpate tava yaśoyogeśvarasyārcane //
arghyaṃ dattvātha devāya bhāskarāya samāhitaḥ /
tato'laṃkṛtagātraḥ san vṛttamālokya mantravat //
arghyamarghyamiti vādinaṃ nṛpaṃ so'navekṣya bharatāgrajo yataḥ /
kṣatrakopadahanārciṣaṃ tataḥ saṃdadhe dṛśamudagratārakām //
arcakasya tapoyogād arcanasyātiśāyanāt /
ābhirūpyācca mūrtīnāṃ devaḥ sāṃnidhyamṛcchati //
arcāmaḥ satataṃ gaṇādhipamathāpyākhūn nihanmaḥ śataṃ dhyāyāmo hṛdi bhairavaṃ tadapi tu protsārayāmaḥ śunaḥ /
bhūteśaṃ praṇumastathāpi śataśo bhūtān nigṛhṇīmahe nahyekasya guṇaḥ parasya mahato doṣānapi prorṇute //
arcāmīti dhiyā yadeva kusumaṃ kṣiptvā jano mucyate vidhyāmīti dhiyā tadeva vikiran bhasmīkṛto manmathaḥ /
ityābhyantaravṛttimātrarasiko bāhyānapekṣaśca yaḥ sa svāmī mama daivataṃ taditaro nāmnāpi nāmnāyate //
arcirmālākarālāddivamabhilihato dāvavahneradūrād uḍḍīyoḍḍīya kiṃcicchalabhakavalanānandamandapracārāḥ /
agre'gre saṃraṭantaḥ pracurataramasīpātadurlakṣadhūmrā dhūmyāṭāḥ paryaṭanti prativiṭapamamī niṣṭhurāḥ svasthalīṣu //
arciṣmanti vidārya vaktrakuharāṇyāsṛkkaṇo vāsukes tarjanyā viṣakarburān gaṇayataḥ saṃspṛśya dantāṅkurān /
ekaṃ trīṇi navāṣṭa sapta ṣaḍiti vyastāstasaṃkhyākramā vācaḥ śaktidharasya śaiśavakalāḥ kurvantu vo maṅgalam //
arcye viṣṇau śilādhīrguruṣu naramatirvaiṣṇave jātibuddhir viṣṇorvā vaiṣṇavānāṃ kalimalamathane pādatīrthe'mbubuddhiḥ /
śrīviṣṇornāmni mantre sakalakaluṣahe śabdasāmānyabuddhir viṣṇau sarveśvareśe taditarasamadhīryasya vā nārakī saḥ //
arjayejjñānamarthāṃśca pumānamaravat sadā /
keśeṣviva gṛhītaḥ san mṛtyunā dharmamācaret //
arjitaṃ svena vīryeṇa nānyamāśritya kaṃcana /
phalaśākamapi śreyo bhoktuṃ hyakṛpaṇaṃ gṛhe //
parasya nu gṛhe bhoktuḥ paribhūtasya nityaśaḥ /
sumṛṣṭamapi na śreyo vikalpo'yamataḥ satām //
arjunaḥ kṛṣṇasaṃyuktaḥ karṇaṃ yatrānudhāvati /
tannetraṃ tu kurukṣetram iti mugdhe mṛśāmahe //
arjunaḥ phalgunaḥ pārthaḥ kirīṭī śvetavāhanaḥ /
bībhatsurvijayī kṛṣṇaḥ savyasācī dhanaṃjayaḥ //
arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ /
sīdanti mama gātrāṇi māghamā segavā iva //
arjunasya pratijñe dve na dainyaṃ na palāyanam /
āyū rakṣati marmāṇi āyurannaṃ prayacchati //
arjunānte varārohe bhīmānte ca varānane /
pāṇḍavaiḥ saha yoddhavyaṃ rakṣaṇīyo dhanaṃjayaḥ //
arjunīyati yadarjane jano varjanīyajanatarjanādibhiḥ /
maṅkṣu naśyati cirāya saṃcitā vañcitā jagati ke na saṃpadā //
arthaṃ dhigastu bahuvairikaraṃ narāṇāṃ rājyaṃ dhigastu bhayadaṃ bahu cintanīyam /
svargaṃ dhigastu punarāgamanapravṛttiṃ dhig dhik śarīramapi rogasamāśrayaṃ ca //
arthaṃ mahāntamāsādya vidyāmaiśvaryameva vā /
vicaratyasamunnaddho yaḥ sa paṇḍita ucyate //
arthaṃ sapratibandhaṃ prabhuradhigantuṃ sahāyavāneva /
dṛśyaṃ tamasi na paśyati dīpena vinā sacakṣurapi //
arthaḥ kāmo dharmo mokṣaḥ sarve bhavanti puruṣasya /
tāvadyāvat pīḍāṃ jāṭharavahnirna vidadhāti //
arthaḥ sukhaṃ kīrtirapīha mā bhūd anartha evāstu tathāpi dhīrāḥ /
nijapratijñāmanurudhyamānā mahodyamāḥ karmasamārabhante //
artha eva hi keṣāṃcid anartho bhavitā nṛṇām /
arthaśreyasi cāsakto na śreyo vindate naraḥ //
arthagrahaṇe na tathā dunoti kaṭukūjitairyathā piśunaḥ /
rudhirādānādadhikaṃ dunoti karṇe kvaṇan maśakaḥ //
arthajñāt saṃśayacchettā tataḥ śreyān svakarmakṛt /
muktasaṅgastato bhūyān adogdhā dharmamātmanaḥ //
arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsamicchatā /
bījaupamyena kaunteya mā te bhūdatra saṃśayaḥ //
arthadharmau parityajya yaḥ kāmamanuvartate /
evamāpadyate kṣipraṃ rājā daśaratho yathā //
arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
vañcanaṃ cāpamānaṃ ca matimān na prakāśayet //
arthapatau bhūmipatau bāle vṛddhe tapo'dhike viduṣi /
yoṣiti mūrkhe guruṣu ca viduṣā naivottaraṃ deyam //
arthapraśnakṛtau loke sulabhau tau gṛhe gṛhe /
dātā cottaradaścaiva durlabhau puruṣau bhuvi //
arthaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vibhavaṃ svaṃ jīvitaṃ kāṅkṣati /
uttīrṇastu tato dhanārthamaparāṃ bhūyo viśatyāpadaṃ prāṇānāṃ ca dhanasya cādhamadhiyāmanyonyahetuḥ paṇaḥ //
arthapriyatayātmānam apriyāya dadāti yā /
kāmātmanyapi niḥsnehāṃ ko'nurakteti manyate //
arthamanarthaṃ bhāvaya nityaṃ nāsti tataḥ sukhaleśaḥ satyam /
putrādapi dhanabhājāṃ bhītiḥ sarvatraiṣā vihitā rītiḥ //
arthayuktasya karaṇam anarthasya ca varjanam /
nyāyataśca karādānaṃ svayaṃ ca pratimokṣaṇam //
arthayuktimavijñāya yaḥ śubhe kurute matim /
mitre vā yadi vā śatrau tasyāpi calitā matiḥ //
arthayedeva mitrāṇi sati vāsati vā dhane /
nānarthayan vijānāti mitrāṇāṃ sāraphalgutām //
artharakṣāparo bhṛtyaḥ kṛtyākṛtyavivekavit /
sāndhivigrahikaḥ kāryo rājñā nayaviśāradaḥ //
arthavantaḥ praśasyante nindyante tadvinākṛtāḥ /
āgemeṣvapi cedevam adbhutaṃ kiṃ śarīriṣu //
arthavānarthamarthibhyo na dadātyatra ko guṇaḥ /
ekaiva gatirarthasya dānamanyā vipattayaḥ //
arthavāneva loke'smin pūjyate mitrabāndhavaiḥ /
arthahīnastu puruṣo jīvannapi mṛtopamaḥ //
arthavān duṣkulīno'pi loke pūjyatamo naraḥ /
śaśinastulyavaṃśo'pi nirdhanaḥ paribhūyate //
arthaścet sarvathā rakṣya iti kaiścidudāhṛtam /
tatkathaṃ na hariścandro'rakṣat kuśikanandane //
dharmastu rakṣitaḥ sarvair api dehavyayena ca /
śibiprabhṛtibhūpālair dadhīcipramukhairdvijaiḥ //
arthasaṃpadvimohāya bahuśokāya caiva hi /
tasmādarthamanarthakyaṃ śreyo'rthī dūratastyajet //
arthasaṃpādanārthaṃ ca pīḍyamānasya śatrubhiḥ /
sādhuṣu vyapadeśārthaṃ dvividhaḥ saṃśrayaḥ smṛtaḥ //
arthasiddhiṃ parāmicchan dharmamevāditaścaret /
nahi dharmādapaityarthaḥ svargalokādivāmṛtam //
arthasya niścayo dṛṣṭo vicāreṇa hitoktitaḥ /
na snānena na dānena prāṇāyāmaśatena vā //
arthasya puruṣo dāsaḥ sa ca jātu na kasyacit /
yadarjanaparā loke sarve'pi bhuvanatraye //
arthasya puruṣo dāso dāsastvartho na kasyacit /
iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ //
arthasya mūlaṃ prakṛtirnayaśca dharmasya kāruṇyamakaitavaṃ ca /
kāmasya vittaṃ ca vapurvayaśca mokṣasya sarvārthanivṛttireva //
arthasya saṃgrahe caināṃ vyaye caiva niyojayet /
śauce dharme'nnapaktyāṃ ca pāriṇāhyasya cekṣaṇe //
arthasya sadotthānaṃ niyamaparīpālanaṃ kriyājñānam /
sthānatyāgaḥ paṭutā- 'nudvegaḥ strīṣvaviśvāsaḥ //
arthasya sādhane siddha utkarṣe rakṣaṇe vyaye /
nāśopabhoga āyāsas trāsaścintā bhramo nṛṇām //
arthasyānarthapūrṇasya ko'vasīdatu saṃgrahe /
tatsaṃtuṣṭairnnacediṣṭair duṣṭaiḥ syānnayanotsavaḥ //
arthasyopārjanaṃ kaṣṭaṃ kaṣṭamasya gṛhāgamaḥ /
tasyāgatasya bandhubhyo viniyogaḥ sukhāvahaḥ //
arthasyopārjanaṃ kṛtvā naivābhāgyaḥ samaśnute /
araṇyaṃ mahadāsādya mūḍhaḥ somilako yathā //
arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā /
nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt //
arthahīno'pi madhuraḥ śabdo lokapriyaṃkaraḥ /
vīṇāveṇumṛdaṅgādīny atrodāharaṇāni naḥ //
arthāṃśca durlabhāṃlloke kleśāṃśca sulabhāṃstathā /
duḥkhaṃ caiva kuṭumbārthe yaḥ paśyati sa mucyate //
arthāṃstyajata pātrebhyaḥ sutān prāpnuta kāmajān /
priyaṃ priyebhyaścarata rājā hi tvarate jaye //
arthāḥ khalu samṛddhā hi bāḍhaṃ duḥkhaṃ vijānatām /
asamṛddhāstvapi sadā mohayantyavicakṣaṇān //
arthāḥ pādarajopamā girinadīvegopamaṃ yauvanaṃ mānuṣyaṃ jalabindulolacapalaṃ phenopamaṃ jīvanam /
dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate //
arthāḥ sādhāraṇā eva viyujyante svabhāvataḥ /
mamatāṃ tyajatāṃ teṣu mahadutpadyate yaśaḥ //
arthākṛṣṭadhiyaḥ padaṃ racayataḥ śabdāvadhānātmanaḥ saṃdhicchedavidhānanirgamavidhivyāpāramātanvataḥ /
mā māṃ kaścidiha grahīditi muhuḥ sāśaṅkamāpaśyataś caurasyeva kaverbhayaṃ bhavati yattadvidviṣāmastu vaḥ //
arthāgamo nityamarogitā ca priyā ca bhāryā priyavādinī ca /
vaśyaśca putro'rthakarī ca vidyā ṣaḍ jīvalokasya sukhāni rājan //
arthā gṛhe nivartante śmaśāne caiva bāndhavāḥ /
sukṛtaṃ duṣkṛtaṃ cāpi gacchantamanugacchati //
arthāturāṇāṃ na suhṛn na bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā /
vidyāturāṇāṃ na sukhaṃ na nidrā kṣudhāturāṇāṃ na vapurna tejaḥ //
arthāt palāyate jñānaṃ mārjārānmūṣiko yathā /
vakavat jñāyatāmarthaḥ siṃhavacca jayedripum //
arthā duḥkhaṃ parityaktuṃ pālitāścāpi te'sukhāḥ /
duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet //
arthāddharmaśca kāmaśca svargaścaiva narādhipa /
prāṇayātrā hi lokasya vinārthaṃ na prasidhyati //
arthād bhraṣṭastīrthayātrāṃ tu gacchet satyād mraṣṭo rauravaṃ vai vrajecca /
yogād bhraṣṭaḥ satyadhṛtiṃ ca gacched rājyād bhraṣṭo mṛgayāyāṃ vrajecca //
arthānarthāntare buddhir niścitāpi na śobhate /
ghātayanti hi karyāṇi dūtāḥ paṇḍitamāninaḥ //
arthānarthau viniścitya vyavasāyaṃ bhajeta ha /
guṇataḥ saṃgrahaṃ kuryād doṣatastu visarjayet //
arthā na santi na ca muñcati māṃ durāśā tyāge ratiṃ vahati durlalitaṃ mano me /
yācñā ca lāghavakarī svavadhe ca pāpaṃ prāṇāḥ svayaṃ vrajata kiṃ paridevanena //
arthā na syuryadi vijahimo dharmamarthaikasādhyaṃ kāyakleśaiḥ katikatividhaḥ sādhanīyo na dharmaḥ /
kāyaḥ śrānto yadi bhavati kastāvatā dharmalopaś cittaṃ dattvā sakṛdiva śive cintitaṃ sādhayāmaḥ //
arthānāmadhikānāṃ rājñā caureṇa vā nāśaḥ /
anne khalvatibhukte vamanaṃ vā syādvireko vā //
arthānāmananuṣṭhātā kāmacārī vikatthanaḥ /
api sarvāṃ mahīṃ labdhvā kṣiprameva vinaśyati //
arthānāmarjanaṃ kāryaṃ vardhanaṃ rakṣaṇaṃ tathā /
bhakṣyamāṇo nirādāyaḥ sumerurapi hīyate //
arthānāmarjane duḥkham arjitānāṃ ca rakṣaṇe /
nāśe duḥkhaṃ vyaye duḥkhaṃ dhigarthāḥ kaṣṭasaṃśrayāḥ //
arthānāmārjanaṃ kāryaṃ vardhanaṃ rakṣaṇaṃ tathā /
bhakṣyamāṇo nirādāyaḥ kṣīyate himavānapi //
arthānāmīśiṣe tvaṃ vayamapi ca girāmīśmahe yāvaditthaṃ śūras tvaṃ vāgmidarpajvaraśamanavidhāvakṣayaṃ pāṭavaṃ naḥ /
sevante tvāṃ dhanāndhā matimalahataye māmapi śrotukāmā mayyapyāsthā na te cet tvayi mama sutarāmeṣa rājan gato'smi //
arthānāmīśvaro yaḥ syād indriyāṇāmanīśvaraḥ /
indriyāṇāmanaiśvaryād aiśvaryād bhraśyate hi saḥ //
arthānāharato'narthāḥ samāyānti pramādinaḥ /
apramattastato mārge nityamevāstu vittavān //
arthānulāpān vrajasundarīṇām akṛtrimāṇāṃ ca sarasvatīnām /
ārdrāśayena śravaṇāñcalena saṃbhāvayantaṃ taruṇaṃ gṛṇīmaḥ //
arthān kecidupāsate kṛpaṇavat kecit tvalaṃkurvate veśyāvat khalu dhātuvādina ivodbadhnanti kecid rasān /
arthālaṃkṛtisadrasadravamucāṃ vācāṃ praśastispṛśāṃ kartāraḥ kavayo bhavanti katicit puṇyairagaṇyairiha //
arthān brūyān na cāsatsu guṇān brūyān na cātmanaḥ /
ādadyān na ca sādhubhyo nāsatpuruṣamāśrayet //
arthā bhāgyodaye jantuṃ viśanti śataśaḥ svayam /
digbhyo'bhyupetya sarvābhyaḥ sāyaṃ tarumivāṇḍajāḥ //
arthābhāve tu yajjñānaṃ pratyakṣamiva dṛśyate /
gandharvanagarākāraṃ svapnaṃ tadupalakṣayet //
arthābhāve mṛdutā kāṭhinyaṃ bhavati cārthabāhulye /
naikatrārthamṛdutve prāyaḥ śloke ca loke ca //
arthārthinā priyā eva śrīharṣodīritā giraḥ /
sārasvate tu saubhāgye prasiddhā tadviruddhatā //
arthārthinī devapūjāspapnopaśrutitatparā /
sadā gaṇakagehaṃ sā praṣṭuṃ yāti grahasthitim //
arthārthī jīvaloko'yaṃ jvalantamupasarpati /
kṣīṇakṣīrāṃ nirājīvyāṃ vatsastyajati mātaram //
arthārthī jīvaloko'yaṃ śmaśānamapi sevate /
janitāramapi tyaktvā niḥsvaṃ gacchati dūrataḥ //
arthārthī yāni kaṣṭāni mūḍho'yaṃ sahate janaḥ /
śatāṃśenāpi mokṣārthī tāni cen mokṣamāpnuyāt //
arthārthī yāni kaṣṭāni sahate kṛpaṇo janaḥ /
tānyeva yadi dharmārthī na bhūyaḥ kleśabhājanam //
arthālābhe'pi mahati svādhyāyaṃ na samutsṛjet /
kulānyakulatāṃ yānti svādhyāyasya vivarjanāt //
arthāharaṇakauśalyaṃ kiṃ stumaḥ śāstravādinām /
avyayebhyo'pi ye cārthān niṣkarṣanti sahasraśaḥ //
arthā hasantyucitadānavihīnacittaṃ bhūmirnaraṃ ca mama bhūmiriti bruvāṇam /
jārā hasanti tanayānupalālayantaṃ mṛtyurhasatyavanipaṃ raṇaraṅgabhīrum //
arthiko vyādhito mūrkhaḥ pravāsī parasevakaḥ /
jīvanto'pi mṛtāḥ pañca pañcaite dukhabhāginaḥ //
arthitā vibhavastyāgaḥ svātantryamucitajñatā /
iti pañcaguṇopatem āśrayedāśrayaṃ naraḥ //
arthitve prakaṭīkṛte'pi na phalaprāptiḥ prabhoḥ pratyuta druhyan dāśarathirviruddhacarito yuktastayā kanyayā /
utkarṣaṃ ca parasya mānayaśasorvisraṃsanaṃ cātmanaḥ strīratnaṃ ca jagatpatirdaśamukho dṛptaḥ kathaṃ mṛṣyate //
arthinastvaritadānena tṛptirbhavati yādṛśī /
bahudānaṃ vilambena na tādṛk tṛptikārakam //
arthināṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt /
tadavasthā punardeva nānyasya mukhamīkṣate //
arthināṃ mitravargasya vidviṣāṃ ca parāṅmukhaḥ /
yo na yāti pitā tena putrī mātā ca vīrasūḥ //
arthināmupapannānāṃ pūrvaṃ cāpyupakāriṇām /
āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ //
arthini kavayati kavayati paṭhati ca paṭhati stavonmukhe stauti /
paścādyāmītyukte maunī dṛṣṭiṃ nimīlayati //
arthine na tṛṇavaddhanamātraṃ kiṃ tu jīvanamapi pratipādyam /
evamāha kuśavajjaladāpī dravyadānavidhiruktividagdhaḥ //
arthino jaṭharajvālādagdhā vāk kaṃcidañcati /
tāṃ cāśamayato vittaṃ kinnimittaṃ na vidmahe //
arthipratyarthilakṣairapy aparāṅmukhacetasam /
tvāṃ parāṅmukhatāṃ ninyuḥ kevalaṃ parayoṣitaḥ //
arthibhuktāvaśiṣṭaṃ yat tadaśnīyān mahāśayaḥ /
śveto'rthirahitaṃ bhuktvā nijamāṃsāśano'bhavat //
arthibhyaḥ kanakasya dīpakapiśā viśrāṇitā rāśayo vāde vādiviṣāṇināṃ pratihatāḥ śāstroktigarvā giraḥ /
utkhātapratiropitairnṛpatibhiḥ śārairiva krīḍitaṃ kartavyaṃ kṛtamarthitā yadi vidhestatrāpi sajjā vayam //
arthibhyaśca dviṣadbhyaśca vaimukhyaṃ yasya nāstyasau /
mahodāraḥ sadā śāntaḥ kṛtajñaḥ ko'pi durlabhaḥ //
arthibhraṃśabahūbhavatphalabharavyājena kubjāyitaḥ satyasminnatidānabhāji kathamapyāstāṃ sa kalpadrumaḥ /
āste nirvyayaratnasaṃpadudayodagraḥ kathaṃ yācaka- śreṇīvarjanaduryaśonibiḍitavrīḍastu ratnācalaḥ //
arthī karoti dainyaṃ labdhārtho garvamaparitoṣaṃ ca /
naṣṭadhanaśca saśokaḥ sukhamāste niḥspṛhaḥ puruṣaḥ //
arthī yenārthakṛtyena saṃvrajatyavicārayan /
tamarthamarthaśāstrajñāḥ prāhurarthyāśca lakṣmaṇa //
arthī lāghavamucchrito nipatanaṃ kāmāturo lāñchanaṃ lubdho'kīrtimasaṃgaraḥ paribhavaṃ duṣṭo'nyadoṣe ratim /
niḥsvo vañcanamunmanā vikalatāṃ śokākulaḥ saṃśayaṃ durvāgapriyatāṃ durodaravaśaḥ prāpnoti kaṣṭaṃ muhuḥ //
arthena kiṃ kṛpaṇahastagatena tena rūpeṇa kiṃ guṇaparākramavarjitena /
mitreṇa kiṃ vyasanakālaparāṅmukhena jñānena kiṃ bahuśaṭhādhikamatsareṇa //
arthena parihīṇaṃ tu naramaspṛśyatāṃ gatam /
tyajanti bāndhavāḥ sarve mṛtaṃ sattvamivāsavaḥ //
arthena rakṣitamidaṃ rājyaṃ punararthamarpayati /
arthaikaparo nṛpatiḥ pariharati punaḥ kṣaṇādubhayam //
arthena hi vihīnasya puruṣasyālpamedhasaḥ /
vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā //
arthena hīnaḥ puruṣas tyajyate mitrabāndhavaiḥ /
tyaktalokakriyāhāraḥ parāsuriva niṣprabhaḥ //
arthenāpi hi kiṃ tena yasyānarthe tu saṃgatiḥ /
ko hi nāma śikhājātaṃ pannagasya maṇiṃ haret //
arthenopārjyate dharmo dharmeṇārtha upārjyate /
anyonyāśrayaṇaṃ hyetad ubhayotpattisādhanam //
arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām /
bhraṃśito jñānavijñānād yenāviśati mukhyatām //
arthe pratyupalabdhe ca paradoṣe ca kīrtite /
ātmānaṃ sādhu kartavyaṃ śīlavṛttamabhīpsitam //
arthebhyo hi vivṛttebhyaḥ saṃbhṛtebhyastatastataḥ /
kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ //
artheṣu kāmamupalabhya manoratho me strīṇāṃ dhaneṣvanucitaṃ praṇayaṃ karoti /
māne ca kāryakaraṇe ca vilambamāno dhig bhoḥ kulaṃ ca puruṣasya daridratāṃ ca //
artheṣvalabhyeṣvakṛtaprayatnaṃ kṛtādaraṃ nityamupāyavatsu /
jitendriyaṃ nānutapanti rogās tatkālayuktaṃ yadi nāsti daivam //
arthe hyavidyamāne'pi saṃsṛtirna nivartate /
dhyāyato viṣayānasya svapne'narthāgamo yathā //
arthairanekairjananīmamuṣyāś cittaṃ ca dattvā cirakālacintyam /
saṃtoṣayeyaṃ sahasaiva bhadre na cet kathaṃ syād iha naḥ praveśaḥ //
arthairarthā nibaghyante gajairiva mahāgajāḥ /
na hyanarthavatā śakyaṃ vāṇijyaṃ kartumīhayā //
arthairvihīnaḥ puruṣo jīvannapi mṛtopamaḥ /
dharmārthavidyārjanato matiryasya nivartate //
artho girāmapihitaḥ pihitaśca kaścit saubhāgyameti marahaṭṭavadhūkucābhaḥ /
nāndhrīpayodhara ivātitarāṃ prakāśo no gurjarīstana ivātitarāṃ nigūḍhaḥ //
arthotkaṇṭhāvakuṇṭhapramuṣitavinayairluṭhyatāṃ nākiśuṇṭhaiḥ pratno ratnoccayaḥ kiṃ tvativiṣamadaśāṃ tāmanudhyāya khidye /
sindho manthādrimanthāt taralatarabṛhadbhaṅgasaṃghātaghāta- prabhraśyanmūlavelāgirigaṇapatanoddāmadhāmandhamīkā //
artho narāṇāṃ patiraṅganānāṃ varṣā nadīnāmṛturāṭ tarūṇām /
svadharmacārī nṛpatiḥ prajānāṃ gataṃ gataṃ yauvanamānayanti //
artho na saṃbhṛtaḥ kaścin na vidyā kācidarjitā /
na tapaḥ saṃcitaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ //
artho nāma janānāṃ jīvitamakhilakriyākalāpaśca /
tamapi harantyatidhūrtāḥ chagalagalā gāyanā loke //
arthopacayavijñānam asti yasya sa paṇḍitaḥ /
saraḥ salilasaṃpūrṇam āśrayanti vihaṅgamāḥ //
arthopārjanadakṣaśca kṣāntiśīlaḥ sadā bhavet /
na tatra parakāryāṇi vidvānāpi viśeṣayet //
artho'pyarthena cet sādhyaḥ kā vārtā dharmakāmayoḥ /
arthaḥ sarvajaganmūlam anartho'rthaviparyayaḥ //
artho vinaivārthanayopasīdan nālpo'pi dhīrairavadhīraṇīyaḥ /
mānyena manye vidhinā vitīrṇaḥ sa prītidāyo bahu mantumarhaḥ //
arthoṣmā pitṛlālanaṃ viṭaghaṭāmelaḥ priyaṃmanyatā tāruṇyaṃ nagare sthitistaralatā dhīḥ kāmaśāstraṃ prati /
saṃgītaṃ rajanī vidhurmadhumadaḥ spardhā sapatnaistathā veśyānāmanuraktavittaharaṇe kurvanti sāhāyakam //
artho'sti cenna padaśuddhirathāsti sāpi no rītirasti yadi sā ghaṭanā kutastyā /
sāpyasti cenna navavakragatistadetad vyarthaṃ vinā rasamaho gahanaṃ kavitvam //
artho hi kanyā parakīya eva tāmadya saṃpreṣya parigrahītuḥ /
jāto mamāyaṃ viśadaḥ prakāmaṃ pratyarpitanyāsa ivāntarātmā //
artho hi naṣṭakāryārthair ayatnenādhigamyate /
utsāho balavānārya nāstyutsāhāt paraṃ balam //
arthaucityavatā sūktir alaṃkāreṇa śobhate /
pīnastanasthiteneva hāreṇa hariṇekṣaṇā //
ardhaṃ kalaṅkarahitā karuṇaiva śaṃbhor ardhaṃ guṇāstaditare sakalāḥ sametāḥ /
ityamba saṃprati kila sphuritaṃ rahasyaṃ saṃpaśyato mama bhavanmayamaiśamardham //
ardhaṃ jitaṃ tripuramamba tava smitaṃ ced ardhāntareṇa ca tathā bhavitavyameva /
taccintaye janani kāraṇasūkṣmarūpa- sthūlātmakatripuraśāntikṛte smitaṃ te //
ardhaṃ dantacchadasya sphurati japavaśādardhamapyutprakopād ekaḥ pāṇiḥ praṇantuṃ śirasi kṛtapadaḥ kṣeptumanyastameva /
ekaṃ dhyānānnimīlatyaparamavikasadvīkṣate netramitthaṃ tulyānicchāvidhitsā tanuravatu sa vo yasya saṃdhyāvidhāne //
ardhaṃ dānavavairiṇā girijayāpyardhaṃ śivasyāhṛtaṃ devetthaṃ jagatītale puraharābhāve samunmīlati /
gaṅgā sāgaramambaraṃ śaśikalā nāgādhipaḥ kṣmātalaṃ sarvajñatvamadhīśvaratvamagamat tvāṃ māṃ tu bhikṣāṭanam //
ardhaṃ nītvā niśāyāḥ sarabhasasuratāyāsasaṃśleṣayogaiḥ prodbhūtāsahyatṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte /
saṃbhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ na pibati salilaṃ śāradaṃ mandabhāgyaḥ //
ardhaṃ premanibaddhamardhamaparaṃ lajjāśritaṃ mānasaṃ evaṃ netrasaroruhaṃ priyamukhe cānyad gavākṣe'rpitam /
paryaṅke padamekameva dharaṇau pṛṣṭhe ca kṛtvāparaṃ sthātuṃ gantumapi prabhātasamaye śaknoti naivābalā //
ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā /
bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ //
ardhaṃ sajjanasaṃparkād avidyāyā vinaśyati /
caturbhāgastu śāstrārthaiś caturbhāgaṃ svayatnataḥ //
ardhaṃ striyastribhuvane sacarācare'sminn ardhaṃ pumāṃsa iti darśayituṃ bhavatyā /
strīpuṃsalakṣaṇamidaṃ vapurādṛtaṃ yat tenāsi devi viditā trijagaccharīrā //
ardhacandraṃ ca cakraṃ ca śakaṭaṃ makaraṃ tathā /
kamalaṃ śreṇikāṃ gulmaṃ vyūhānevaṃ prakalpayet //
ardhacandravadākāraṃ strīnāmārthaṃ ca tryakṣaram /
nakārādi rikārāntaṃ yo jānāti sa paṇḍitaḥ //
ardhacandrasamāyuktaṃ puṃnāma caturakṣaram /
kakārādi lakārāntam iha jānāti paṇḍitaḥ //
ardhacandrākṛtiryasmin khaṅge svābhāvikī bhavet /
api doṣasahasrāṇi hanti candrastamo yathā //
ardhapañcamahastaṃ tu śreṣṭhaṃ cāpaṃ prakīrtitam /
tadvijñeyaṃ dhanurdivyaṃ śaṃkareṇa dhṛtaṃ purā //
ardhapītamadirā maṇipārī śobhatāṃ kathamatīva taruṇyāḥ /
cumbitairadhikapāṭalabhāsā pūritādharamayūkhabhareṇa //
ardhapītastanaṃ mātur āmardākliṣṭakesaram /
prakrīḍituṃ siṃhaśiśuṃ balātkāreṇa karṣati //
ardhapuruṣe ca matsyaḥ pārāvatasaṃnibhaśca pāṣāṇaḥ /
mṛdbhavati tatra nīlā dīrghaṃ kālaṃ ca bahutoyam //
ardhaprothasthitā rekhā dṛśyante yasya vājinaḥ /
tasya mṛtyuḥ samuddiṣṭo daśamaṃ prāpya vatsaram //
ardhapluṣṭaṃ bahubhyaḥ śavapiśitamupāhṛtya hṛṣṭaścitābhyo jātagrāsātirekaḥ sphuṭataradhamanīnaddhaśuṣkārdrakāyaḥ /
pretaḥ saṃtarjya dṛṣṭyā kuṭilaparuṣayā majjaniṣkarṣaśuṣkair āhantyāhāralubdhānmuhurabhipatato jambukānasthikhaṇḍaiḥ //
ardhamīlitavilolatārake sā dṛśau nidhuvanaklamālasā /
yanmuhūrtamavahanna tatpunas tṛptirāsta dayitasya paśyataḥ //
tatklamastamadidīkṣata kṣaṇaṃ tālavṛntacalanāya nāyakam /
tadvidhā hi bhavadaivataṃ priyā vedhaso'pi vidadhāti cāpalam //
ardharātre dinasyārdhe tvardhacandre'rdhabhāskare /
rāvaṇena hṛtā sītā kṛṣṇapakṣe sitāṣṭamī //
ardhasiddheṣu kāryeṣu ātmaguhyaṃ prakāśayet /
sa eva nidhanaṃ yāti bakaḥ karkaṭakādyathā //
ardhasmitena vinimantrya daśārdhabāṇam ardhaṃ vidhūya vasanāñcalamardhamārge /
ardhena netraviśikhena nivṛtya sārdham ardhārdhameva taruṇī taruṇaṃ cakāra //
ardhahastena hīnastu bhavenmadhyasturaṅgamaḥ /
tato hastena hīnaśca hīna eva smṛto hayaḥ //
ardhāṅganāpuṃvapuṣaḥ purārer mūrttiḥ śriyaṃ nauriva vastanotu /
premātibhārādaparaṃ yadardhaṃ mamajja śṛṅgārarasāmburāśau //
ardhāṅgāhitapaurvakīrtivanitādīvyatsitāṃśuprabhaṃ kailāsīkṛtadikkarīndraśirasi nyastasvapādāmbujam /
viśvavyāpyavināśi śaṃkarapadaṃ yāyāttvadīyaṃ yaśo na syādasya yadi kṣitīśa bhavato dānādikebhyo janiḥ //
ardhāṅgulaparīṇāhajihvāgrāyāsabhīravaḥ /
sarvāṅgakleśajananam abudhāḥ karma kurvate //
ardhācitā satvaramutthitāyāḥ pade pade durnimite galantī /
kasyāścidāsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā //
ardhādhītāśca yairvedās tathā śūdrānnabhojanāḥ /
te dvijāḥ kiṃ kariṣyanti nirviṣā iva pannagāḥ //
ardhāsane samadhiropya suradvipasya śakro'pi yadyudhi śacīṃ kavacīkaroti /
dhīrasya tasya sahate daśakandharasya kaḥ sāhasaikarasikaḥ karavāladhārām //
ardhena jaladaśyāmam ardhenātapapiṅgalam /
ardhanārīśvarākāraṃ na ko manyeta vāsaram //
ardhokte bhayamāgato'si kimidaṃ kaṇṭhaśca kiṃ gadgadaś cāṭorasya na ca kṣaṇo'yamanupakṣipteyamāstāṃ kathā /
brūhi prastutamastu saṃprati mahat karṇe sakhīnāṃ mukhais tṛptirnirbharamebhirakṣarapadaiḥ prāgeva me saṃbhṛtā //
ardhodgatena kadalī mṛdutāmratalena garbhakoṣeṇa /
pibati nidāghajvaritā ghanadhārāṃ karapuṭenaiva //
ardhonmīlitalocanasya pibataḥ paryāptamekaṃ stanaṃ sadyaḥ prasnutadugdhadigdhamaparaṃ hastena saṃmārjataḥ /
mātrā cāṅgulilālitasya vadane smerāyamāne muhur viṣṇoḥ kṣīrakaṇorudhāmadhavalā dantadyutiḥ pātu vaḥ //
arpayati pratidivasaṃ priyasya pathi locane bālā /
nikṣipati kamalamālāḥ komalamiva kartumadhvānam //
arpayantyarthine prāṇān na praṇāmamarātaye /
na nāstītyuttaraṃ jātu suhṛde sumanojanāḥ //
arpitaṃ rasitavatyapi nāma- grāhamanyayuvaterdayitena /
ujjhati sma madamapyapibantī vīkṣya madyamitarā tu mamāda //
arpitāḥ prathamatastvayi gāvo gopaśāvaka iti praṇayena /
dīyate punaridaṃ dhanahīnair vetanaṃ garuḍaketana cetaḥ //
arvāgabhyetya garvādiva saridavarā seyamityuddidhīrṣāḥ kālindīṃ kopavegākalitahalahaṭhotkṣepiṇaḥ kṣemahetuḥ /
tālāṅkasyāśu dālārasavivaśahṛdaḥ sraṃsadaṃsottarīyaṃ tiryagvyastāḍghri bhūyaḥ suvalanamatha laghūtthānamādhāvanaṃ tat //
arvācīnavacaḥ prapañcasukhināṃ duḥśikṣitānāṃ puro gambhīraṃ kavipuṅgavasya kimaho sarvasvamuddhāṭyate /
vyarthaṃ kardamagandhagauravahṛtagrāmīṇagoṣṭhīmukhe ko'yaṃ nāma sacetano'sti ya iha prastauti kastūrikām //
arvāñcatpañcaśākhaḥ sphuraduparijaṭāmaṇḍalaḥ saṃśritānāṃ nityāparṇo'pi tāpatritayamapanayan sthāṇuravyādapūrvaḥ /
yaḥ pronmīlatkapardaiḥ śirasi viracitābālabandhe dyusindhoḥ pāthobhirlabdhasekaḥ phalati phalaśataṃ vāñchitaṃ bhaktibhājām //
alaṃkaroti yaḥ ślokaṃ śuka eva na madhyamaḥ /
alaṃ karoti yaḥ ślokaṃ śuka eva namadhyamaḥ //
alaṃkaroti hi jarā rājāmātyabhiṣagyatīn /
viḍambayati paṇyastrīmallagāyanasevakān //
alaṃkartuṃ karṇau bhṛśamanubhavantyā navarujaṃ sasītkāraṃ tiryagvalitavadanāyā mṛgadṛśaḥ /
karābjavyāpārānatisukṛtasārān rasayato januḥ sarvaślāghyaṃ jayati lalitottaṃsa bhavataḥ //
alaṃkāraḥ śaṅkākaranarakapālaṃ parijano viśīrṇāṅgo bhṛṅgī vasu ca vṛṣa eko bahuvayāḥ /
avastheyaṃ sthāṇorapi bhavati sarvāmaraguror vidhau vakre mūrdhni sthitavati vayaṃ ke punaramī //
alaṃkārapriyo viṣṇur jaladhārāpriyaḥ śivaḥ /
namaskārapriyo bhānur brāhmaṇo bhojanapriyaḥ //
alaṃkārabhṛto rītimantaḥ siddhā rasonnatau /
lakṣaṇairlakṣitātmānaḥ kṛtino nanu kecana //
alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā /
duṣkaraṃ tacca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ //
yādṛśī vaḥ kṣamā putryaḥ sarvāsāmaviśeṣataḥ /
kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ //
kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat //
alaṃkṛtaḥ kāñcanakoṭimūlyair mahārharatnairgajavājivāhaiḥ /
nimeṣamātraṃ labhate na jīvaṃ kālena kāle śikhayā gṛhītaḥ //
alaṃkriyante śikhinaḥ kekayā madaraktayā /
vācā vipaścito'tyarthaṃ mādhuryaguṇayuktayā //
alaṃkriyā śaktisamanvitānāṃ tapodhanānāṃ balaśaktiragryā /
vyāpādadāvānalavāridhārā pratyeha ca kṣāntiranarthaśāntiḥ //
alaṃ tridivavārtayā kimiti sārvabhaumaśriyā vidūrataravartinī bhavatu mokṣalakṣmīrapi /
kalindagirinandinītaṭanikuñjapuñjodare mano harati kevalaṃ navatamālanīlaṃ mahaḥ //
alaṃ nalaṃ roddhumamī kilābhavan guṇā vivekapramukhā na cāpalam /
smaraḥ sa ratyāmaniruddhameva yat sṛjatyayaṃ sarganisarga īdṛśaḥ //
alaṃ parigraheṇeha doṣavān hi parigrahaḥ /
kṛmirhi kośakārastu badhyate svaparigrahāt //
alaṃ vā bahu yo brūte hitavākyāvamāninaḥ /
sa tasmāllabhate doṣaṃ kapeḥ sūcīmukho yathā //
alaṃ vā bahuvādena yatra yatrānurajyase /
tatra tatraiva te duḥkhadāvapāvakapaṅktayaḥ //
alaṃ vilaṅghya priyavijña yācñāṃ kṛtvāpi vāmyaṃ vividhaṃ vidheye /
yaśaḥpathādāśravatāpadotthāt khalu skhalitvāstakhaloktikhelāt //
alaṃ vilambya tvarituṃ hi velā kārye kila sthairyasahe vicāraḥ /
gurūpadeśaṃ pratibheva tīkṣṇā pratīkṣate jātu na kālamartiḥ //
alaṃ vivādena yathā śrutaṃ tvayā tathāvidhastāvadaśeṣamastu saḥ /
mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttirvacanīyamīkṣate //
alaṃ sthitvā śmaśāne'smin gṛdhragomāyusaṃkule /
kaṅkālabahule ghore sarvaprāṇibhayaṃkare //
na punarjīvitaḥ kaścit kāladharmamupāgataḥ /
priyo vā yadi vā dveṣyaḥ prāṇināṃ gatirīdṛśī //
alaṃ himānīparidīrṇagātraḥ samāpitaḥ phālgunasaṃgamena /
atyantamākāṅkṣitakṛṣṇavartmā bhīṣmo mahātmājani māghatulyaḥ //
alakatamaḥ paripītaṃ susmitasuṣamāpuraskṛtaṃ madhuram /
ko na sudhānidhisahajaṃ sumukhi mukhaṃ hanta saṃmanutām //
alakāśca khalāścaiva mūrdhni bhīrujanairdhṛtāḥ /
uparyupari satkāre'pyāviṣkurvanti vakratām //
alakeṣu cūrṇabhāsaḥ svedalavābhān kapolaphalakeṣu /
navaghanakautukinīnāṃ vārikaṇān paśyati kṛtārthaḥ //
alaktako yathā rakto naraḥ kāmī tathaiva ca /
hṛtasārastathā so'pi pādamūle nipātyate //
alaktako yathā rakto niṣpīḍya puruṣas tathā /
abalābhirbalād raktaḥ pādamūle nipātyate //
alakṣitakucābhogaṃ bhramantī nṛtyabhūmiṣu /
smareṇāpi sarojākṣī na lakṣyīkriyate śaraiḥ //
alakṣitagatāgataiḥ kulavadhūkaṭākṣairiva kṣaṇānunayaśītalaiḥ praṇayakelikopairiva /
suvṛttamasṛṇonnatairmṛgadṛśāmurojairiva tvadīyaturagairidaṃ dharaṇicakramākramyate //
alakṣmīrāviśatyenaṃ śayānamalasaṃ naram /
niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtimupāśnute //
alaghutā jaṭharasya kucau gatā caraṇacañcalatā nayane gatā /
sakhi vilokaya me tanuceṣṭitaṃ vinimayapragataṃ navayauvanam //
alaghūpalapaṅktiśālinīḥ parito ruddhanirantarāmbarāḥ /
adhirūḍhanitambabhūmayo na vimuñcanti cirāya mekhalāḥ //
alaṅghyaṃ tattadudvīkṣya yadyaduccairmahībhṛtām /
priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā //
alaṅghyaṃ sarveṣāmiha khalu phalaṃ karmajanitaṃ vipat karmapraiṣyā vyathayati na jātāsi hṛdayam /
yadajñāḥ kurvanti prasabhamupahāsaṃ dhanamadād idaṃ tvantargāḍhaṃ paramaparitāpaṃ janayati //
alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ /
rakṣitaṃ vardhayeccaiva vṛddhaṃ pātreṣu nikṣipet //
alabdhadugdhādiraso rasāvahaṃ tadudbhavo nimbarasaṃ kṛmiryathā /
adṛṣṭajainendravacorasāyanas tathā kutattvaṃ manute rasāyanam //
alabdhamiccheddaṇḍena labdhaṃ rakṣedavekṣayā /
rakṣitaṃ vardhayed vṛddhyā vṛddhaṃ pātreṣu nikṣipet //
alabdhamīheddharmeṇa labdhaṃ yatnena pālayet /
pālitaṃ vardhayennītyā vṛddhaṃ pātreṣu nikṣipet //
alabdhalipsā nyāyena labdhasya ca vivardhanam /
parivṛddhasya vidhivat pātre saṃpratipādanam //
alabdhavetano lubdho mānī cāpyavamānitaḥ /
kruddhaśca kopito'kasmāt tathā bhītaśca bhīṣitaḥ //
yathābhilaṣitaiḥ kāmair bhindyādetāṃścaturvidhān /
parapakṣe svapakṣe ca yathāvat praśamaṃ nayet //
alabdhāntaḥ praveśasya tāramākrandato bahiḥ /
prabho karuṇayā karṇe kriyantāṃ kṛpaṇoktayaḥ //
alabdhe rāgiṇo lokā aho labdhe virāgiṇaḥ /
hemante tāpamīhante hanta grīṣme himaṃ punaḥ //
alabdhvāpi dhanaṃ rājñaḥ saṃśritā yānti saṃpadam /
mahāhradasamīpasthaṃ paśya nīlaṃ vanaspatim //
alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ /
ānantaryaṃ cārabhate na prāṇānāṃ dhanāyate //
alabhanta nabhaḥkṣetre tārāstaralakāntayaḥ /
tviṣaṃ tuṣārabījānāṃ nūtanāṅkuraśālinām //
alabhyaṃ lapsyamānena tattvaṃ jijñāsunā ciram /
jigīṣuṇā hriyaṃ tyaktvā kāryaṃ kolāhalo mahān //
alabhyaṃ labdhukāmasya janasya gatirīdṛśī /
alabdheṣu manastāpaḥ saṃcitārtho vinaśyati //
alabhyalābhāya ca labdhavṛddhaye yathārhatīrthapratipādanāya ca /
yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇameva vāsaya //
alamaticapalatvāt svapnamāyopamatvāt pariṇativirasatvāt saṃgamenāṅganāyāḥ /
iti yadi śatakṛtvas tattvamālocayāmas tadapi na hariṇākṣīṃ vismaratyantarātmā //
alamathavā bahuvādair viracaya lokānurāganirbandham /
tatraikatra samagraṃ tannihitaṃ yanna jātu saṃnihitam //
alamandha bhujāyaṣṭibhrāntyā bhrātarjaḍasya te /
daṃśāya daṃdaśūko'yaṃ daṃśamudrāṃ na muñcati //
alamanyathā gṛhītvā na khalu manasvini mayā prayuktamidam /
prāyaḥ samānavidyāḥ parasparayaśaḥpurobhāgāḥ //
alamanyairupālambhaiḥ kīrtitaiśca vyatikramaiḥ /
peśalaṃ cānurūpaṃ ca kartavyaṃ hitamātmanaḥ //
alamapriyāṇyuditvā rucirārthāḥ kimiha na sthitā vācaḥ /
amṛtamiti vacasi satyapi viṣamiti hi kimucyate vāri //
alamabhimukhairbaddhairbhogairalaṃ bhramibhirdṛśor alamaviralairgarjodgārairalaṃ viṣavṛṣṭibhiḥ /
kimiha bhujagāḥ kopāvegairamībhiramudritair nanu bhagavatastārkṣyasyaite vayaṃ stutipāṭhakāḥ //
alamalamaghṛṇasya tasya nāmnā punarapi saiva kathā gataḥ sa kālaḥ /
kathaya kathaya vā tathāpi dūti prativacanaṃ dviṣato'pi mānanīyam //
alamalamatimātraṃ sāhasenāmunā te tvaritamayi vimuñca tvaṃ latāpāśamenam /
calitamapi niroddhuṃ jīvitaṃ jīviteśe kṣaṇamiha mama kaṇṭhe bāhupāśaṃ nidhehi //
alamalamativṛddhyā sthīyatāṃ tasya paśyasy akaruṇa karabhororbhajyate madhyametat /
iti gurujaghanājñācoditā romarājiḥ stanayugamasitākṣyā vaktumārohatīva //
alamalamanugamya prasthitaṃ prāṇanāthaṃ prathamavirahaśoke na pratīkāra eṣaḥ /
sapadi ramaṇayātrā śreya ityāraṭantyā caraṇapatanapūrvaṃ sā niruddheva kāñcyā //
alamalamiyameva prāṇināṃ pātakānāṃ nirasanaviṣaye yā kṛṣṇa kṛṣṇeti vāṇī /
yadi bhavati mukunde bhaktirānandasāndrā viluṭhati caraṇābje mokṣasāmrājyalakṣmīḥ //
alamātmīyaṃ viditaṃ viditaṃ dhanikasya yācako'vahitaḥ /
candraṃ bravīti caṭakaṃ caṭakaṃ candraṃ ca lobhalolamanā //
alamādivarāheṇa vaṭudāsaṃ paraṃ stumaḥ /
jagaduddharatā yena na vakrīkṛtamānanam //
alamudakena tṛṇairvā manasvinā prāṇadhāraṇā kāryā /
nāsaṃskṛtaśca puruṣaḥ prākṛtasattvaḥ praṇayitavyaḥ //
alalitagatiruccaiḥ sthūlavakrāṅgulīkaṃ vahati caraṇa yugmaṃ kandharāṃ hrasvapīnām /
kapilakacakalāpā krūraceṣṭātipīnā dviradamadavigandhiḥ svāṅkake'naṅkake ca //
dviguṇakaṭukaṣāyaprāyabhug vītalajjā luladativipuloṣṭhī duḥkhasādhyā prayoge /
bahirapi bahuromātyantamantarviśālaṃ vahati jaghanarandhraṃ hastinī gadgadoktiḥ //
alasaṃ mukharaṃ stabdhaṃ krūraṃ vyasaninaṃ śaṭham /
asaṃtuṣṭamabhaktaṃ ca tyajed bhṛtyaṃ narādhipaḥ //
alasaṃ vapuṣi ślathaṃ dukūle capalaṃ cetasi dhūsaraṃ kapole /
cakitaṃ nayane stane vilolaṃ tava nāmaśravaṇaṃ tanūdarīṇām //
alasaṃ vikramaśrāntaṃ vihatopāyaceṣṭitam /
kṣayavyayapravāsaiśca śrameṇa viparidrutam //
bhīruṃ mūrkhaṃ striyaṃ bālaṃ dhārmikaṃ durjanaṃ paśum /
maitrīpradhānaṃ kalyāṇabuddhiṃ sāntvena sādhayet //
alasabhujalatābhirnādṛto nāgarībhir bhavanadamanakānāṃ nātithirvā babhūva /
tvadarinagaramadhye saṃcaraṃścaitrajanmā jaradajagarapītaḥ kṣīyate gandhavāhaḥ //
alasamadhurā snigdhā dṛṣṭirghanatvamupāgatā kisalayarucirnistāmbūlasvabhāvadharodharaḥ /
trivalivalayā lekhonneyā ghaṭanta ivaikataḥ prakṛtisubhagā garbheṇāsau kimapyupapāditā //
alasamukulitākṣaṃ vaktramālokya tasyā mayi vilulitacitte mūkabhāvaṃ prapanne /
śravaṇakuvalayāntaścāriṇā ṣaṭpadena kṣaṇamanugatanādaṃ gītamantaḥ smarāmi //
alasayati gātramadhikaṃ bhramayati cetastanoti saṃtāpam /
mohaṃ ca muhuḥ kurute viṣamaviṣaṃ vīkṣitaṃ tasyāḥ //
alasalulitamugdhānyadhvasaṃpātakhedād aśithilaparirambhairdattasaṃvāhanāni /
parimṛditamṛṇālīdurbalānyaṅgakāni tvamurasi mama kṛtvā yatra nidrāmavāptā //
alasavalitaiḥ premārdrārdrairmuhurmukulīkṛtaiḥ kṣaṇamabhimukhairlajjālolairnimeṣaparāṅmukhaiḥ /
hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko'yaṃ mugdhe tvayādya vilokyate //
alasavilasanmugdhasnigdhasmitaṃ vrajasundarīm adanakadanasvinnaṃ dhanyaṃ mahadvadanāmbujam /
taruṇamaruṇajyotsnākārtsnyasmitasnapitādharaṃ jayati vijayaśreṇīmeṇīdṛśāṃ madayanmahaḥ //
alasavilasitānāmullasadbhrūlatānāṃ masṛṇamukulitānāṃ prāntavistāritānām /
pratinayananipāte kiṃcidākuñcitānāṃ vividhamahamabhūvaṃ pātramālokitānām //
alasasya kuto vidyā avidyasya kuto dhanam /
adhanasya kuto mitram amitrasya kutaḥ sukham //
alasasyālpadoṣasya nirvidyasyākṛtātmanaḥ /
pradānakāle bhavati mātāpi hi parāṅmukhī //
alasānapi n n rakṣen na kṛtaghnān kadācana /
dviṣato'pi guṇāḥ kāmyāḥ suhṛdo'pi na durguṇāḥ //
alasāruṇalocanāravindāṃ paribhogocitadhūsaraikacelām /
śithilākulaveṇibandharamyām abalāmantikaśāyinīṃ didṛkṣe //
alasairmadena sudṛśaḥ śarīrakaiḥ svagṛhān prati pratiyayuḥ śanaiḥ śanaiḥ /
alaghuprasāritavilocanāñjali- drutapītamādhavarasaughanirbharaiḥ //
alaso mandabuddhiśca sukhī ca vyādhipīḍitaḥ /
nidrāluḥ kāmukaścaiva ṣaḍete śāstravarjitāḥ //
alābuṃ vartulākāraṃ vārtākaṃ kundasaṃnibham /
prāṇānte'pi na cāśnīyān masūrānnaṃ savalkalam //
alābubījaṃ trapusasya bījaṃ tasyaiva toyena ca tanniṣiktam /
ālepanādyairvidhivat prayuktaṃ hanyādviṣaṃ takṣakasaṃbhavaṃ ca //
alābhāt puruṣāṇāṃ hi bhayāt parijanasya ca /
vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ //
alikulamañjulakeśī parimalabahulā rasāvahā tanvī /
kiśalayapeśalapāṇiḥ kokilakalabhāṣiṇī priyatamā me //
alinīlālakalataṃ kaṃ na hanti ghanastani /
ānanaṃ nalinacchāyanayanaṃ śaśikānti te //
alipaṭalairanuyātāṃ sahṛdayahṛdayajvaraṃ vilumpantīm /
mṛgamadaparimalalaharīṃ samīra pāmarapure kirasi //
alibhirañjanabindumanoharaiḥ kusumapaṅktinipātibhiraṅkitaḥ /
na khalu śobhayati sma vanasthalīṃ na tilakastilakaḥ pramadāmiva //
aliyuvā vilalāsa cirāya yas tridaśaśaivalinīkamalodare /
vidhiviyoganiyogavaśīkṛto gatatarau sa marau ramate katham //
aliranusarati parimalaṃ lakṣmīranusarati nayaguṇasamṛddhim /
nimnamanusarati salilaṃ vidhilikhitaṃ buddhiranusarati //
alirayaṃ nalinīdalamadhyagaḥ kamalinīmakarandamadālasaḥ /
vidhivaśāt paradeśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate //
alirmṛgo vā netraṃ vā yatra kiṃcid vibhāsate /
aravindaṃ mṛgāṅko vā mukhaṃ vedaṃ mṛgīdṛśaḥ //
alivalayairalakairiva kusumastabakaiḥ stanairiva vasante /
bhānti latā lalanā iva pāṇibhiriva kisalayaiḥ sapadi //
alīka eva tvadbhāvo madbhāvo'līka eva ca /
anubhūto'pyasadrūpaḥ svapne svamaraṇaṃ yathā //
alīkarūpo yadi madhyabhāgaḥ payodharākārabhṛtaśca keśāḥ /
utsaṅgaśobhāpi saroruhākṣyāḥ karasya śobhāṃ kalayenna kasmāt //
alīkavyāmuktapracurakabarībandhanamiṣād udañcaddorvallīdvayadhṛtaparīveśanihitaḥ /
ayaṃ jṛmbhārambhasphaṭikaśucidantāṃśunicayo mukhendurgaurāṅgyā galitamṛgajñakṣmā vijayate //
alīnāṃ mālābhirviracitajaṭābhāramahimā parāgaiḥ puṣpāṇāmuparacitabhasmavyatikaraḥ /
vanānāmābhoge kusumavati puṣpoccayaparo marun mandaṃ mandaṃ vicarati parivrājaka iva //
aluptasattvakośānāṃ mahattvaṃ mahatāṃ hi kim /
ākarṇitāṃ parasyārtiṃ na cecchindanti tatkṣaṇam //
alubdhaiḥ saha sauhārdaṃ paṇḍitaiḥ saha saṃkathā /
uttamaiḥ saha saṅgaśca vidheyāḥ sukhamicchatā //
alobhaḥ paramaṃ vittam ahiṃsā paramaṃ tapaḥ /
amāyā paramā vidyā niravadyā manīṣiṇām //
alomaśaṃ pūrṇaśaśāṅkaśobhaṃ mukhaṃ tu yūnāṃ katicid dināni /
jāte tataḥ śmaśruviśālajāle śevālalīnābjatulāṃ bibharti //
alaukikamahālokaprakāśitajagattrayaḥ /
stūyate deva sadvaṃśamuktāratnaṃ na kairbhavān //
alaulyamārogyamaniṣṭhuratvaṃ gandhaḥ śubho mūtrapurīṣamalpam /
kāntiḥ prasādaḥ svarasaumyatā ca yogapravṛtteḥ prathamaṃ hi cihnam //
alpaṃ kiṃcicchriyaṃ prāpya nīco garvāyate laghu /
padmapatratale bheko manyate daṇḍadhāriṇam //
alpaṃ darpabalaṃ daitya sthiramakrodhaja balam /
hatastvaṃ darpajairdoṣair hitvā yo bhāṣase kṣamām //
alpaṃ nirmitamākāśam anālocyaiva vedhasā /
idamevaṃvidhaṃ bhāvi bhavatyāḥ stanajṛmbhanam //
alpato'dhikataḥ sādhyaṃ laghunaiva prasādhayet /
bhūpradakṣiṇato'halyāṃ gautamaḥ kapilāṃ bhraman //
alpatoyaścalatkumbho hyalpadugdhāśca dhenavaḥ /
alpavidyo mahāgarvī kurūpī bahuceṣṭitaḥ //
alpaprabhostu sevāyāṃ bhuktimātraṃ prayojanam /
anugrahamajāmūlyaṃ nigrahaṃ prāṇasaṃkaṭam //
alpamapyavamanyeta na śatrurbaladarpitaḥ /
rāmeṇa rāmaḥ śiśunā brāhmaṇyadayayojjhitaḥ //
alpaśrutalava eva prāyaḥ prakaṭayati vāgvibhavamuccaiḥ /
sarvatra kunaṭa eva hi nāṭakamadhikaṃ viḍambayati //
alpasāro'pi yo mohād vistāraṃ kartumicchati /
paścācchocati durbuddhir nālikerabako yathā //
alpākṣararamaṇīyaṃ yaḥ kathayati niścitaṃ sa khalu vāgmī /
bahuvacanamalpasāraṃ yaḥ kathayati vipralāpī saḥ //
alpānāmapi vastūnāṃ saṃhatiḥ kāryasādhikā /
tṛṇairguṇatvamāpannair badhyante mattadantinaḥ //
alpāpakāramapi pārśvagataṃ nihanti nīco na dūramasamāgasamapyarātim /
śvā nirdaśatyupalamantikamāpatantaṃ tattyāginaṃ na tu vidūragamugraroṣaḥ //
alpāyāṃ vā mahatyāṃ vā senāyāmiti niścayaḥ /
harṣo yodhagaṇasyaiko jayalakṣaṇamucyate //
alpāśca guṇāḥ sphītā bhavanti guṇasamuditeṣu puruṣeṣu /
śvetagiriśikharakeṣviva niśāsu candrāṃśavaḥ patitāḥ //
alpāśrayaṃ samāsādya mahānapyalpako bhavet /
gajendraḥ parvatākāro yathā darpaṇamāśritaḥ //
alpīyaḥskhalanena yatra patanaṃ kṛcchreṇa yatronnatir dvāre vetralatāvitānagahane kaṣṭaḥ praveśakramaḥ /
he sāraṅga manoramā vanabhuvastyaktvā viśeṣārthinā kiṃ bhūbhṛtkaṭakasthitivyasaninā vyarthaṃ khurāḥ śātitāḥ //
alpīyasāmeva nivāsabhūmi- tyāgādvipattirmahatāṃ na jātu /
ratnākarāt sanmaṇayo'bhiyānti rājñāṃ śiraḥ kākamukhāni bhekāḥ //
alpīyasaiva payasā yatkumbhaḥ pūryate prasiddhaṃ tat /
brāhmaṃ tejaḥ paśyata kumbhodbhūtaḥ papau vārdhim //
alpecchurdhṛtimān prājñaś chāyevānugataḥ sadā /
ādiṣṭo na vikalpeta sa rājavasatiṃ vaset //
alpena vibhavenaiva vyayādhikyaṃ na yuktitaḥ /
kṣīṇena vāsasācchanne pādavistāraṇaṃ yathā //
alpenāpi suraktena sādhanena prayojanam /
oṣṭhadvayasahāyena kāntāsyena jagajjitam //
alpenaiva guṇena hi kaścilloke prasiddhimupayāti /
ekena kareṇa gajaḥ karī na sūryaḥ sahasreṇa //
alpe'pi nṛpatidatte pratiśrute vāpi dātumetena /
utthāyāśīrdeyā kvacidupaviśyāpi pariṣadaucityāt //
alpe'pyapakṛte mohān na śāntimupagacchati /
tādṛśaiḥ saṃgataṃ nīcair nṛśaṃsairakṛtātmabhiḥ /
niśāmya nipuṇaṃ buddhyā vidvān dūrād vivarjayet //
alpe vayasi he bāle kucayoḥ patanaḥ kutaḥ /
adhastāt khanane mūḍha girayo na patanti kim //
alpo'pi hyariratyantaṃ vardhamānaparākramaḥ /
valmīko mūlaja iva grasate vṛkṣamantikāt //
avaṃśapatito rājā mūrkhaputraśca paṇḍitaḥ /
adhanī hi dhanaṃ prāpya tṛṇavanmanyate jagat //
avakāśaḥ suvṛttānāṃ hṛdayāntarna yoṣitām /
itīva vihitau dhātrā suvṛttau tadbahiḥ kucau //
avakeśino'sya yuktaṃ jānāmi taroraśoka iti nāma /
phalapākavidhuritātmā yato'nyathāsau saśokaḥ syāt //
avakrastārakādhīśaḥ paripūrṇapriyodayaḥ /
prācīṃ diśamatikramya patanaṃ pratipadyate //
avakre māṃsahīne ca vājijaṅghe suśobhane /
kūrcaṃ samaṃ susaṃdhi syād granthivraṇavivārjitam //
avagacchati mūḍhacetanaḥ priyanāśaṃ hṛdi śalyamarpitam /
sthiradhīstu tadeva manyate kuśaladvāratayā samuddhṛtam //
avagamya kathīkṛtaṃ vapuḥ priyabandhostava niṣphalodayaḥ /
bahule'pi gate niśākaras tanutāṃ duḥkhamanaṅga mokṣyati //
avacanaṃ vacanaṃ priyasaṃnidhāv anavalokanameva vilokanam /
avayavāvaraṇaṃ ca yadañcala- vyatikareṇa tadaṅgasamarpaṇam //
avacayaparibhogavanti hiṃsraiḥ sahacaritānyamṛgāṇi kānanāni /
abhidadhurabhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ //
avacitakusumā vihāya vallīr yuvatiṣu komalamālyamālinīṣu /
padamupadadhire kulānyalīnāṃ naparicayo malinātmanāṃ pradhānam //
avacitabalipuṣpā vedisaṃmārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī /
giriśamupacacāra pratyahaṃ sā sukeśī niyamitaparikhedā tacchiraścandrapādaiḥ //
avajitamadhunā tavāhamakṣṇo ruciratayetyavanamya lajjayeva /
śravaṇakuvalayaṃ vilāsavatyā bhramararutairupakarṇamācacakṣe //
avajñayā dīyate yat tathaivāśraddhayāpi ca /
tadāhuradhamaṃ dānaṃ munayaḥ satyavādinaḥ //
avajñayā na dātavyaṃ kasya cillīlayāpi vā /
avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ //
avajñayā yadahasaduccakairbalaḥ samullasaddaśanamayūkhamaṇḍalaḥ /
ruṣāruṇīkṛtamapi tena tatkṣaṇaṃ nijaṃ vapuḥ punaranayannijāṃ rucim //
avajñāto'pi duṣṭena guṇo doṣo na manyate /
nahi campakasaugandhyaṃ pūtirbhṛṅgāvahelayā //
avajñānasahasraistu doṣāḥ kaṣṭatarā dhane /
dhane sukhakalā yā ca sāpi duḥkhairvidhīyate //
avajñāsphuṭitaṃ prema samīkartuṃ ka īśvaraḥ /
saṃdhiṃ na yāti sphuṭitaṃ lākṣālepena mauktikam //
avatārā hyasaṃkheyā hareḥ sattvanidherdvijāḥ /
yathā vidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ //
avati nikhilalokaṃ yaḥ pitevādṛtātmā dahati duritarāśiṃ pāvako vendhanaukam /
vitarati śivasaukhyaṃ hanti saṃsāraśatruṃ vidadhatu śubhabuddhyā taṃ budhā dharmamatra //
avatu vaḥ savitusturagāvalī sphurati madhyagatāruṇanāyakā /
samabhilambhitatuṅgapayodharā marakataikalateva nabhaḥśriyaḥ //
avadyajambālagaveṣaṇāya kṛtodyamānāṃ khalasairibhāṇām /
kavīndravāṅnirjaranirjhariṇyāṃ saṃjāyate vyarthamanorathatvam //
avadyamukte pathi yaḥ pravartate pravartayatyanyajanaṃ ca niḥspṛhaḥ /
sa sevitavyaḥ svahitaiṣiṇā guruḥ svayaṃ taraṃstārayituṃ kṣamaḥ param //
avadhānena maunena kāṣāyeṇa jaṭājinaiḥ /
viśvāsayitvā dveṣṭāram avalumped yathā vṛkaḥ //
avadhāraya dharmeṣu pradhānamavadhānataḥ /
nirbharānandakandāya govindāya mano'rpaya //
avadhārya kāryagurutāmabhavan na bhayāya sāndratamasaṃtamasam /
sutanoḥ stanau ca dayitopagame tanuromarājipathavepathave //
avadhidināvadhijīvāḥ prasīda jīvantu pathikajanajāyāḥ /
durlaṅghyavartmaśailau stanau pidhehi prapāpāli //
avadhidivasaḥ prāptaścāyaṃ tanorvirahasya vā ravirayamupaityastaṃ sakhyo mamāpi ca jīvitam /
tadalamaphalairāśābandhaiḥ prasīda namo'stu te hṛdaya sahasā pākotpīḍaṃ viḍambaya dāḍimam //
avadhidivasaḥ so'yaṃ nātrāgataḥ kimiyat kṣaṇaṃ vitara nayane paśyaitanme puraḥ sakhi sāhasam /
iyamiyamahaṃ rūḍhajvālākarālitarodasīṃ malayajarasābhyaktairaṅgaiḥ patāmyabhi kaumudīm //
avadhīraṇāṃ kṛtavatī bhavatī mayi yatkukarmamahimā sa hi me /
yadi cātako na labhate'mbu ghanād vacanīyatā bhavati kāmbumucaḥ //
avadhīraya dhanavikalaṃ kuru gauravamakṛśasaṃpadaḥ puṃsaḥ /
asmādṛśaṃ hi mugdhe dhanasiddhyai rūpanirmāṇam //
avadhūtapraṇipātāḥ paścāt saṃtapyamānamanaso'pi /
nibhṛtairvyapatrapante dayitānunayairmanasvinyaḥ //
avadhūyāribhirnītā hariṇaistulyavṛttitām /
anyonyasyāpi jihrīmaḥ kiṃ punaḥ sahavāsinām //
avadhehi kṣaṇamehi bhrātarbhāvajña bhāvaya giraṃ naḥ /
carame cakāsti cetasi mūkasvapnopamo bhāvaḥ //
avadhau divasāvasānakāle bhavanadvāri vilocane dadhānā /
avalokya samāgataṃ tadā mām atha rāmā vikasanmukhī babhūva //
avadhyaṃ vāthavāgamyam akṛtyaṃ nāsti kiṃcana /
loke buddhimatāmatra tasmāttāṃ yojayāmyaham //
avadhyā brāhmaṇā gāvo striyo bālāśca jñātayaḥ /
yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ //
avadhyairindupādānām asādhyaiścandanāmbhasām /
dehoṣmabhiḥ subodhaṃ te sakhi kāmāturaṃ manaḥ //
avadhyo brāhmaṇo bālaḥ strī tapasvī ca rogabhāk /
yeṣāṃ cānnāni bhuktāni ye ca syuḥ śaraṇaṃ gatāḥ //
avadhyo brāhmaṇo bālaḥ strī tapasvī ca rogabhāk /
vihitā vyaṅgitā teṣām aparādhe garīyasi //
avanatavadanenduricchatīva vyavadhimadhīratayā yadasthitāsmai /
aharata sutarāmato'sya cetaḥ sphuṭamabhibhūṣayati striyastrapaiva //
avanataśirasaḥ prayāma śīghraṃ pathi vṛṣabhā iva varṣatāḍitākṣāḥ /
mama hi sadasi gauravapriyasya kulajanadarśanakātaraṃ hi cakṣuḥ //
avanamya vakṣasi nimagnakuca- dvitayena gāḍhamupagūḍhavatā /
dayitena tatkṣaṇacaladraśanā- kalakiṃkiṇīravamudāsi vadhūḥ //
avanau śanaiḥ śanaistvaṃ nidadhāsi padadvayaṃ svasya /
lakṣyaṃ paśyasi na vadasi bhajasi jalaṃ baka tato'si sitaḥ //
avantiḥ kāvyamānarca bharcormaukhariśekharaḥ (?) /
śiṣyo bāṇaśca saṃkrāntakāntavedyavacāḥ kaviḥ //
avantinātho'yamudagrabāhur viśālavakṣāstanuvṛttamadhyaḥ /
āropya cakrabhramamuṣṇatejās tvaṣṭreva yatnollikhito vibhāti //
avanti ye janakasamā munīśvarāś caturvidhaṃ gaṇamanavadyavṛttayaḥ /
svadehavaddalitamadāṣṭakārayo bhavantu te mama guravo bhavāntakāḥ //
avandhyaṃ divasaṃ kuryād dharmataḥ kāmato'rthataḥ /
gate hi divase tasmiṃs tadūnaṃ tasya jīvitam //
avandhyakopasya vihanturāpadāṃ bhavanti vaśyāḥ svayameva dehinaḥ /
amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ //
avamānahataṃ yacca dattamaśraddhayā dhanam /
ūṣare niṣphalaṃ bījaṃ kṣiptamakṣiptameva tat //
avamānāraṇimathitaṃ durvāgindhanavivardhitajvālam /
satpuruṣāḥ kopāgniṃ jñānāmbughaṭaiḥ praśamayanti //
avamānena mahatāṃ praharṣakrodhavismayaiḥ /
tapāṃsi kṣayamāyānti yaśāṃsīva sudurnayaiḥ //
avamuktamapakrāntamukhyaṃ tanna kṣamaṃ yudhi /
pitṛpaitāmahaṃ maulaṃ tat kruddhaṃ sāntvitaṃ kṣamam //
avayaḥ kevalakavayaḥ kīrāḥ syuḥ kevalaṃ dhīrāḥ /
vīrāḥ paṇḍitakavayas tānavamantā tu kevalaṃ gavayaḥ //
avayaveṣu parasparabiṃbiteṣv atulanirmalakāntiṣu tattanoḥ /
ayamayaṃ pravibhāga iti sphuṭaṃ jagati niścinute caturo'pi kaḥ //
avalambitaviṣṇupadaḥ karṣitajanacakṣuratulagatiḥ /
patramayo'pi padārthaḥ pataṅgatāmeti guṇayogāt //
avalipteṣu mūrkheṣu raudrasāhasikeṣu ca /
tathaivāpetadharmeṣu na maitrīmācared budhaḥ //
avalepamanaṅgasya vardhayanti balāhakāḥ /
karśayanti tu dharmasya mārutoddhūtaśīkarāḥ //
avalokanamapi sukhayati kuvalayadalacārucapalanayanāyāḥ /
kiṃ punaralakacaladdyuti- sarabhasamāliṅganaṃ tanvyāḥ //
avalokitamanumodita- māliṅgitamaṅganābhiranurāgaiḥ /
adhivṛndāvanakuñjaṃ marakatapuñjaṃ namasyāmaḥ //
avalokya nartitaśikhaṇḍimaṇḍalair navanīradairniculitaṃ nabhastalam /
divase'pi vañjulanikuñjamitvarī viśati sma vallabhavataṃsitaṃ rasāt //
avalokya stanau vadhvā guñjāphalavibhūṣitau /
niḥśvasya roditi kliṣṭā kuto vyādhakaṭumbinī //
avaśendriyacittānāṃ hastisnānamiva kriyā /
durbhagābharaṇaprāyo jñānaṃ bhāraḥ kriyāṃ vinā //
avaśyaṃ kopāgnistava sutanu nirvāsyati cirāt svaśobhāmārūḍhaṃ mukhamapi ca te hāsyati śucam /
bhavadgoṣṭhīśūnyā mama tu divasā yānti ya ime na teṣāmāvṛttiḥ punarapi mano dūyata iti //
avaśyaṃ nidhanaṃ sarvair gantavyamiha mānavaiḥ /
avaśyabhāvinyarthe vai saṃtāpo neha vidyate //
avaśyaṃ piturācāraṃ putraḥ samanuvartate /
nahi ketakavṛkṣasya bhavatyāmalakīphalam //
... ... ... ... ... ... /
avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathābalam //
avaśyaṃ bhāvinaṃ nāśaṃ bhāvitvād vidhyupasthitam /
ayameva hi te kālaḥ pūrvamāsīdanāgataḥ //
avaśyaṃ bhāvino bhāvā bhavanti mahātamapi /
nagnatvaṃ nīlakaṇṭhasya mahāhiśayanaṃ hareḥ //
avaśyaṃbhāvibhāvānāṃ pratīkāro bhaved yada /
tadā duḥkhairna bādhyante nalarāmayudhiṣṭhirāḥ //
avaśyaṃ yātāraścirataramuṣitvāpi viṣayā viyoge ko bhedastyajati na jano yat svamamūn /
vrajantaḥ svātantryādatulaparitāpāya manasaḥ svayaṃ tyaktā hyete śamasukhamanantaṃ vidadhati //
avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ /
ghoraṃ paryāgate kāle drumaḥ puṣpamivārtavam //
avaśyakāraṇaiḥ prāṇān dhārayatyeva cātakaḥ /
prārthanābhaṅgabhīto'pi śakrādapi na yācate //
avaśyagatvaraiḥ prāṇair mṛtyukāle mahātmanām /
paropakāraścet kaścit sidhyet tadamṛtaṃ mṛtam //
avaśyaniṣpattimahāphalāḍhyām adīrghasūtrāṃ pariṇāmakalyām /
kāmaṃ vyayāyāsakarīmupeyān na tveva jātu kṣayadoṣayuktām //
avaśyabhavyeṣvanavagrahagrahā yayā diśā dhāvati vedhasaḥ spṛhā /
tṛṇena vātyeva tayānugamyate janasya cittena bhṛśāvaśātmanā //
avaśyamāyānti vaśaṃ vipaścitām upāyasaṃdaṃśabalena saṃpadaḥ /
bhavatyudāraṃ vidhivat prayojite phalaṃ hi rājñāṃ kvacidarthasiddhaye //
avaśyamindriyaistāta vartitavyaṃ svagocare /
caṇḍarāgastu yastatra taṃ budhaḥ parivarjayet //
avaśyameva bhoktavyaṃ karmaṇāṃ tvakṣayaṃ phalam /
nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi //
avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham /
kṛtakarmakṣayo nāsti kalpakoṭiśatairapi //
avaśyāyakaṇaiḥ prāṇān saṃdhārayati tittiriḥ /
yācñābhaṅgabhayād bhīto na daivamapi yācate //
avasarapaṭhitaṃ sarvaṃ subhāṣitatvaṃ prayāti yat kiṃcit /
cāṣaḥ prayāṇasamaye kharaninado maṅgalo bhavati //
avasarapaṭhitaṃ sarvaṃ subhāṣitatvaṃ prayātyasūktamapi /
kṣudhi kadaśanamapi nitarāṃ bhoktuḥ saṃpadyate svādu //
avasarapaṭhitā vāṇī guṇagaṇarahitāpi śobhate puṃsām /
ratisamaye ramaṇīnāṃ bhūṣaṇahānistu bhūṣaṇaṃ bhavati //
avasaramadhigamya taṃ harantyo hṛdayamayatnakṛtojjvalasvarūpāḥ /
avaniṣu padamaṅganāstadānīṃ nyadadhata vibhramasaṃpado'ṅganāsu //
avasitaṃ hasitaṃ prasitaṃ mudā vilasitaṃ hrasitaṃ smarabhāsitam /
na samadāḥ pramadā hatasaṃmadāḥ purahitaṃ vihitaṃ na samīhitam //
avaskandapradānasya sarve kālāḥ prakīrtitāḥ /
vyasane vartamānasya śatrocchidrānvitasya ca //
avaskandabhayād rājā prajāgarakṛtaśramam /
divāsuptaṃ sadā hanyān nidrāvyākulasainikam //
avasthā pūjyate rājan na śarīraṃ śarīriṇām /
tadā vanacaro rāma idānīṃ nṛpatāṃ gataḥ //
avākiran vayovṛddhās taṃ lājaiḥ paurayoṣitaḥ /
pṛṣatairmandaroddhūtaiḥ kṣīrormaya ivācyutam //
avākṣirāstamasyandhe kilbiṣī narakaṃ patet /
yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye //
avācyavādāṃśca bahūn vadiṣyanti tavāhitāḥ /
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim //
avāpa sāpatrapatāṃ sa bhūpatir jitendriyāṇāṃ dhuri kīrtitasthitiḥ /
asaṃvare śambaravairivikrame krameṇa tatra sphuṭatāmupeyuṣi //
avāpustāpamatyarthaṃ śapharyaḥ palvalodake /
putrakṣetrādisaktena mamatvena yathā gṛhī //
avāptaḥ prāgalbhyaṃ pariṇatarucaḥ śailatanaye kalaṅko naivāyaṃ vilasati śaśāṅkasya vapuṣi /
amuṣyeyaṃ manye vigaladamṛtasyandaśiśire ratiśrāntā śete rajaniramaṇī gāḍhamurasi //
avāptairdrāghimṇā paricayamudanvattaṭabhuvām asau bhāti śyāmadyutibhirudakairmekhalabhuvaḥ /
agastyasyākārṣīd vacanamiti kopādudadhinā gṛhītaḥ keśeṣu prasabhamiva vindhyakṣitidharaḥ //
avāpyate vā kimiyadbhavatyā cittaikapadyāmapi vidyate yaḥ /
yatrāndhakāraḥ kila cetaso'pi jihmetarairbrahma tadapyavāpyam //
avāpyān kāmayasvārthān nānavāpyān kadācana /
pratyutpannānanubhavan mā śucastvamanāgatān //
avāmabhāgena yadā valitvā śvā pṛṣṭhakaṇḍūtimapākaroti /
tadahni tatraiva kṛtāntagehe rogābhibhūto niyataṃ prayāti //
avālukāślakṣṇamṛdā pūrite gartaśodhanam /
kodaṇḍārdhamite khāte jalasikte vapettarum /
kadalīkṣīriṇau ropyau mūle dattvā tu gomayam //
avāhitā vinaśyanti sarvakarmakṣamā api /
kṛśā vyādhiparītāṅgā jāyante'tyantavāhanāt //
avikāriṇamapi sajjanam aniśamanāryaḥ prabādhate'tyartham /
kamalinyā kimiha kṛtaṃ himasya yattāṃ sadā dahati //
avikṛtakṛtabhaumaravā susthānasthā suceṣṭitā vāme /
yātrāsu dṛṣṭamātrā durgā durgāṇi tārayati //
avikriyāṃ caiva samāśritāḥ samaṃ haranti jālaṃ mama pakṣiṇo hyamī /
vivādameṣyanti parasparaṃ yadā samāgamiṣyanti ca madvaśaṃ tadā //
avikreyaṃ lavaṇaṃ pakvamannaṃ dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca /
tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca //
avigrahasyāpyatulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ /
tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā //
avicārayato yuktikathanaṃ tuṣakhaṇḍanam /
nīceṣūpakṛtaṃ rājan bālukāsviva mūtritam //
avicāreṇa yat karma kṛtaṃ tanmarmakṛntanam /
prasahya sītāharaṇād atītā rāvaṇaśriyaḥ //
avijitya ya ātmānam amātyān vijigīṣate /
amitrān vājitāmātyaḥ so'vaśaḥ parihīyate //
avijñātaprabandhasya vaco vācaspaterapi /
vrajatyaphalatāmeva nayadruha ivehitam //
avijñātaprayuktena dharṣitā mama vāsasā /
saṃvṛtā śaradabhreṇa candralekheva śobhate //
avijñātaviśeṣasya sarvatejo'pahāriṇaḥ /
svāmino nirvivekasya tamasaśca kimantaram //
avijñātasya vijñānaṃ vijñātasya ca niścayaḥ /
ārambhaḥ karmaṇāṃ śaśvad ārabdhasyāntadarśanam //
avijñātasya vijñānaṃ vijñātasya viniścayaḥ /
arthadvaidhasya saṃdehac chedanaṃ śeṣadarśanam //
avijñātāvasaktena dūṣitā mama vāsasā /
chāditā śaradabhreṇa candralekheva dṛśyate //
avijñāte pare tattve śāstrādhītistu niṣphalā /
vijñāte'pi pare tattve śāstrādhītistu niṣphalā //
avijñāto dhṛtaḥ khaṅgaḥ śubhasaṃpattināśakaḥ /
vijñātaḥ sakalaiśvaryadāyako bhavati prabhoḥ /
tasmāt teṣāṃ guṇān vakṣye yathoktaṃ munipuṃgavaiḥ //
avijñānād rājño bhavati matihīnaḥ parijanas tatastatprādhānyād bhavati na samīpe budhajanaḥ /
budhaistyakte rājye bhavati hi na nītirguṇavatī pranaṣṭāyāṃ nītau sanṛpamavaśaṃ naśyati kulam //
avijñāya phalaṃ yo hi karma tvevānudhāvati /
sa śocet phalavelāyāṃ yathā kiṃśukasecakaḥ //
avijñāyānyasāmarthyaṃ svasāmarthyaṃ pradarśayet /
upahāsamavāpnoti tathaivāyamihācalaḥ //
avitathamanorathapatha- prathaneṣu praguṇagarimagītaśrīḥ /
suratarusadṛśaḥ sa bhavān abhilaṣaṇīyaḥ kṣitīśvara na kasya //
avitṛptatayā tathāpi me hṛdayaṃ nirṇayameva dhāvati /
avasāyayituṃ kṣamāḥ sukhaṃ na vidheyeṣu viśeṣasaṃpadaḥ //
avidagdhaḥ patiḥ strīṇāṃ prauḍhāṇāṃ nāyako guṇī /
guṇināṃ tyāgināṃ stoko vibhavaśceti duḥkhakṛt //
avidagdhaḥ śramakaṭhino durlabhayoṣidyuvā jaḍo vipraḥ /
apamṛtyurupakrāntaḥ kāmivyājena me rātrau //
aviditaguṇāntarāṇāṃ no doṣaḥ prāptadeśavāsānām /
svādhīnakuṅkumā api yadvidadhati bahumatiṃ nīle //
aviditaguṇāpi satkavi- bhaṇitiḥ karṇeṣu vamati madhudhārām /
anadhigataparimalāpi hi harati dṛśaṃ mālatīmālā //
aviditaparamānando vadati jano viṣayameva ramaṇīyam /
tilatailameva miṣṭaṃ yena na dṛṣṭaṃ ghṛtaṃ kvāpi //
aviditaparavedano manobhūr dhruvamayamevamanaṅga eva nityam /
yadi punarabhaviṣyadasya cāṅgaṃ na khalu tadā vyathayiṣyadanyadeham //
aviditaśaṣasaviśeṣā vāṇī niḥsarati vaktrato yeṣām /
gudavadanavivarabhedo radanairanumīyate teṣām //
aviditasukhaduḥkhaṃ nirguṇaṃ vastu kiṃcij jaḍamatiriha kaścin mokṣa ityācacakṣe /
mama tu matamanaṅgasmeratāruṇyaghūrṇan madakalamadirākṣīnīvimokṣo hi mokṣaḥ //
aviditvātmanaḥ śaktiṃ parasya na samutsukaḥ /
gacchannabhimukho vahnau nāśaṃ yāti pataṅgavat //
avidyaṃ jīvanaṃ śūnyaṃ dikśūnyā cedabāndhavā /
putrahīnaṃ gṛhaṃ śūnyaṃ sarvaśūnyā daridratā //
avidyaḥ puruṣaḥ śocyaḥ śocyaṃ mithunamaprajam /
nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭramarājakam //
avidyākāmakarmādipāśabandhaṃ vimocitum /
kaḥ śaknuyād vinātmānaṃ kalpakoṭiśatairapi //
avidyānāśinī vidyā bhāvanā bhavanāśinī /
dāridryanāśanaṃ dānaṃ śīlaṃ durgatināśanam //
avidyābījavidhvaṃsād ayamārṣeṇa cakṣuṣā /
kālau bhūtabhaviṣyantau vartamānamavīviśat //
avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat /
praṇītaścāpraṇītaśca yathāgnirdaivataṃ mahat //
avidvāṃsamalaṃ loke vidvāṃsamapi vā punaḥ /
pramadā hyutpathaṃ netuṃ kāmakrodhavaśānugam //
avidvānapi bhūpālo vidyāvṛddhopasevayā /
parāṃ śriyamavāpnotijalāsannataruryathā //
avidheye jane puṃsāṃ kopaḥ kimupajāyate /
vidheye'pi ca kaḥ kopas tanniveśitajīvite //
avidheyo bhṛtyajanaḥ śaṭhāni mitrāṇyadāyakaḥ svāmī /
vinayarahitā ca bhāryā mastakaśūlāni catvāri //
avinayabhuvāmajñānānāṃ śamāya bhavannapi prakṛtikuṭilādvidyābhyāsaḥ khalatvavivṛddhaye /
phaṇibhayabhṛtāmastūcchedakṣamastamasāmasau viṣadharaphaṇāratnāloko bhayaṃ tu bhṛśāyate //
avinayaratamādarādṛte vaśamavaśaṃ hi nayanti vidviṣaḥ /
śrutavinayanidhiṃ samāśritas tanurapi naiti parābhavaṃ kvacit //
avināśi tu tadviddhi yena sarvamidaṃ tatam /
vināśamavyayasyāsya na kaścit kartumarhati //
avināśinamagrāmyam akarot sātavāhanaḥ /
viśuddhajātibhiḥ kośaṃ ratnairiva subhāṣitaiḥ //
avinītaḥ suto jātaḥ kathaṃ na dahanātmakaḥ /
vinītastu suto jātaḥ kathaṃ na puruṣottamaḥ //
avinītasya yā vidyā sā ciraṃ naiva tiṣṭhati /
markaṭasya gale baddhā maṇīnāṃ mālikā yathā //
avinīto bhṛtyajano nṛpatiradātā śaṭhāni mitrāṇi /
avinayavatī ca bhāryā mastakaśūlāni catvāri //
avibhāviteṣuviṣayaḥ prathamaṃ madano'pi nūnamabhavat tamasā /
udite diśaḥ prakaṭayatyamunā yadadharmadhāmni dhanurācakṛṣe //
avibhāvyatārakamadṛṣṭahima- dyutibimbamastamitabhānu nabhaḥ /
avasannatāpamatamisramabhād apadoṣataiva viguṇasya guṇaḥ //
avibhramālokanadurbhagāṇi pravyaktavaktrastanamaṇḍalāni /
aṅgāni re pāmarakāminīnām apuṇyatāruṇya kimāśritāni //
avimṛṣyametadabhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim /
bhavavītaye nahi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ //
avirataṃ parakāryakṛtāṃ satāṃ madhurimātiśayena vaco'mṛtam /
api ca mānasamambunidhiryaśo vimalaśāradacandiracandrikā //
aviratakusumāvacāyakhedān nihitabhujālatayaikayopakaṇṭham /
vipulataranirantarāvalagna- stanapihitapriyavakṣasā lalambe //
aviratataruṇīsahasramadhya- sthitivigalatpuruṣavratā ivaite /
pratipadamatikātarāḥ kṣitīśāḥ parikalayanti bhayaṃ samantato'pi //
aviratamaklamamuddhṛta- dharātalaṃ susmitollasadvadanam /
jagadānandavidhāyinam upaimi śaraṇaṃ prabhuṃ śeṣam //
aviratamadhupānāgāramindindirāṇām abhisaraṇanikuñjaṃ rājahaṃsīkulasya /
pravitatabahuśālaṃ sadma padmālayāyā vitarati ratimakṣṇoreṣa līlātaḍāgaḥ //
aviratamidamambhaḥ svecchayoccālayantyā vikacakamalakāntottānapāṇidvayena /
parikalita ivārghyaḥ kāmabāṇātithibhyaḥ salilamiva vitīrṇaṃ bālalīlāsukhānām //
avirataratalīlāyāsajātaśramāṇām upaśamamupayāntaṃ niḥsahe'ṅge'ṅganānām /
punaruṣasi viviktairmātariśvāvacūrṇya jvalayati madanāgniṃ mālatīnāṃ rajobhiḥ //
aviratavirutakapotīm arpitarasamāvṛṇoti ghanavalanaḥ /
navalatikāmatikātara- taralitamadiradvayīṃ mudiraḥ //
aviratāmbujasaṃgatisaṃgalad- bahalakesarasaṃvaliteva yā /
lalitavastuvidhānasukhollasat- tanuruhā tanurātmabhuvo'vatāt //
aviralakamalavikāsaḥ sakalālimadaśca kokilānandaḥ /
ramyo'yameti saṃprati lokotkaṇṭhākaraḥ kālaḥ //
aviralakaravālakampanair bhrukuṭītarjanagarjanairmuhuḥ /
dadṛśe tava vairiṇāṃ madaḥ sa gataḥ kvāpi tavekṣaṇe kṣaṇāt //
aviraladhārānikaraṃ jaladairjalamutsṛjadbhiratimātram /
mānivadhūhṛdayebhyaḥ kāluṣyamaśeṣato mṛṣṭam //
aviralapatadbāṣpotpīḍaprasiktakapolayā vacanaviṣayaḥ saṃdeśo'nyastayā vihito na te /
manasi kimapi dhyāyantyā tu kṣaṇaṃ tava kāntayā pathika nihitā dṛṣṭiḥ kaṣṭaṃ nave karuṇāṅkure //
aviralaparāgasaikata- makarandataraṅgiṇīmanuvanāntam /
pikayuvatijānudaghnīṃ gāhante madhupayoṣitastṛṣitāḥ //
aviralaparivāhairaśruṇaḥ sāraṇīnāṃ smaradahanaśikhoṣṇaśvāsapūraiśca tasyāḥ /
subhaga bata kṛśāṅgyāḥ spardhayānyonyamebhiḥ kriyata iva puro bhūḥ paṅkilā pāṃsulā ca //
aviralapulakaḥ saha vrajantyāḥ pratipadamekataraḥ stanastaruṇyāḥ /
ghaṭitavighaṭitaḥ priyasya vakṣas- taṭamuvi kandukavibhramaṃ babhāra //
aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ /
guṇamasamayajaṃ cirāya lebhe viralatuṣārakaṇastuṣārakālaḥ //
aviralamadajalanivahaṃ bhramarakulānīkasevitakapolam /
abhimataphaladātāraṃ kāmeśaṃ gaṇapatiṃ vande //
aviralamadadhārādhautakumbhaḥ śaraṇyaḥ phaṇivaravṛtagātraḥ siddhasādhyādivandyaḥ /
tribhuvanajanavighnadhvāntavidhvaṃsadakṣo vitaratu gajavaktraḥ saṃtataṃ maṅgalaṃ vaḥ //
aviralamiva dāmnā pauṇḍarīkeṇa naddhaḥ snapita iva ca dugdhasrotasā nirbhareṇa /
kavalita iva kṛtsnaścakṣuṣā sphāritena prasabhamamṛtamegheneva sāndreṇa siktaḥ //
aviralavigalanmadajala- kapolapālīnilīnamadhupakulaḥ /
udbhinnanavaśmaśru- śreṇiriva dvipamukho jayati //
aviralavilolajaladaḥ kuṭajārjunanīpasurabhivanavātaḥ /
ayamāyātaḥ kālo hanta mṛtāḥ pathikagehinyaḥ //
aviruddhaṃ sukhasthaṃ yo duḥkhamārge niyojayet /
janmajanmāntare duḥkhī sa naraḥ syādasaṃśayam //
avilambi suvṛttaṃ ca udaraṃ cātipūjitam /
nātidīrghaṃ samaṃ pṛṣṭhaṃ kiṃcicca vinataṃ śubham //
avilambe kṛtyasiddhau māntrikairāpyate yaśaḥ /
vilambe karmabāhulyaṃ vikhyāpyāvāpyate dhanam //
aviviktāvatistabdhau stanāvāḍhyāvivādṛtau /
viviktāvānatāveva daridrāviva garhitau //
avivekamatirnṛpatir mantrī guṇavatsu vakritagrīvaḥ /
yatra khalāśca prabalās tatra kathaṃ sajjanāvasaraḥ //
avivekavṛthāśramāvivārthaṃ kṣayalobhāviva saṃśritānurāgam /
vijigīṣumivānayapramādāv avasādaṃ viśikhau vininyatustam //
aviveki kucadvaṃdvaṃ hantu nāma jagattrayam /
śrutipraṇayinorakṣṇor ayuktaṃ janamāraṇam //
avivekini bhūpāle naśyanti guṇināṃ guṇāḥ /
pravāsarasike kānte yathā sādhvyāḥ stanonnatiḥ //
avivekini bhūpe yaḥ karotyāśāṃ samṛddhaye /
yāsyāmyahamaneneti karotyāśāṃ sa mṛddhaye //
aviveko hi sarveṣām āpadāṃ paramaṃ padam /
vivekarahito loke paśureva na saṃśayaḥ //
aviśadacalaṃ netraprāntāvalokanamasphuṭaṃ cakitacakitā vācaḥ sparśaḥ kvacijjanasaṃkule /
iti tava mayā premārambhe ya eva nirīkṣitāḥ kaṭhinamanaso dṛṣṭā bhāvāsta eva virajyataḥ //
aviśīrṇakāntapātre navyadaśe sumukhi saṃbhṛtasnehe /
madgehadīpakalike kathamupayātāsi nirvāṇam //
aviśuddhakulotpannā dehārpaṇajīvikā śaṭhācaraṇā /
kvāhaṃ rūpājīvā kva bhavantaḥ ślāghanīyajanmaguṇāḥ //
aviśrānto vāto dahana iva soyaṃ janayati prasaktaṃ sātatyād dalayati kulādrīnapi jalam /
prasūte kṛtyeṣu vyavasitiranirvyūḍhasudṛḍhā phalāvāptiṃ loke pratikalamasaṃbhāvyavibhavām //
aviśrāmaṃ vahed bhāraṃ śītoṣṇaṃ ca na vindati /
sasaṃtoṣastathā nityaṃ trīṇi śikṣeta gardabhāt //
aviśrāmamapātheyam anālambhamadeśakam /
tamaḥkāntāramadhvānaṃ kathameko gamiṣyasi //
aviśvasan dhūrtadhuraṃdharo'pi naraḥ puraṃdhrīpurato'ndha eva /
aśeṣaśikṣākuśalo'pi kākaḥ pratāryate kiṃ na pikāṅganābhiḥ //
aviśvastā striyaḥ sarvā adhamottamamadhyamāḥ /
yaḥ kaścid viśvaset tāsāṃ paścāttāpaiḥ sa dahyate //
aviśvāsaṃ sadā tiṣṭhet saṃdhinā vigraheṇa ca /
dvaidhībhāvaṃ samāśritya pāpe śatrau balīyasi //
aviśvāsavidhānāya mahāpātakahetave /
pitāputravirodhāya hiraṇyāya namo'stu te //
aviṣaṃ viṣamityāhur brahmasvaṃ viṣamucyate /
viṣaṃ hanti kilaikaṃ ca brahmasvaṃ putrapautrakam //
avisaṃvādako dakṣaḥ kṛtajño matimānṛjuḥ /
api saṃkṣīṇakośo'pi labhate parivāraṇam //
avisaṃvādanaṃ dānaṃ samayasyāvyatikramaḥ /
āvartayanti bhūtāni samyakpraṇihitā ca vāk //
avisṛṣṭo'pi san prājñaḥ sarveṇa ca samaṃ vrajet /
praviśedapyanāhūtas tvanyadā bhartturājñayā //
avismṛtopakāraḥ syān na kurvīta kṛtaghnatām /
hatvopakāriṇaṃ vipro nāḍījaṅghamadhaścyutaḥ //
avīro'pi camūvīrasāhāyyena dviṣo jayet /
camūsāhāyyaśūnyānāṃ jayaśrīrvyākulāyate //
avṛttiṃ vinayo hanti hantyanarthaṃ parākramaḥ /
hanti nitayṃ kṣamā krodham ācāro hantyalakṣaṇam //
avṛttikaṃ tyajed deśaṃ vṛttiṃ sopadravāṃ tyajet /
tyajen māyāvinaṃ mitraṃ dhanaṃ prāṇaharaṃ tyajet //
avṛttikaṃ prabhuṃ bhṛtyā apuṣpaṃ bhramarāstarum /
ajalaṃ ca saro haṃsā muñcantyapi ciroṣitam //
avṛttirbhayamantyānāṃ madhyānāṃ maraṇād bhayam /
uttamānāṃ tu martyānām avamānāt paraṃ bhayam //
avṛttivyādhiśokārtān anuvarteta śaktitaḥ /
ātmavatsatataṃ paśyed api kīṭapipīlakāḥ //
avekśya svātmānaṃ viguṇamaparānicchati tathā phalatyetanno ced vilapati na santīha guṇinaḥ /
nimārṣṭuṃ śaptuṃ vā paribhavitumudyacchati tato'py aho nīce ramyā saguṇavijigīṣā vidhikṛtā //
avemavyāpārākalanamaturīsparśamacirād anunmīlattantuprakaraghaṭanāyāsamasakṛt /
viṣīdatpāñcālīvipadapanayaikapraṇayinaḥ paṭānāṃ nirmāṇaṃ patagapatiketoravatu naḥ //
avaiti tattvaṃ sadasattvalakṣaṇaṃ vinā viśeṣaṃ viparītarocanaḥ /
yadṛcchayā mattavadastacetano jano jinānāṃ vacanāt parāṅmukhaḥ //
avaitu śāstrāṇi naro viśeṣataḥ karotu citrāṇi tapāṃsi bhāvataḥ /
atattvasaṃsaktamanāstathāpi no vimuktisaukhyaṃ gatabādhamaśnute //
avaimi caināmanagheti kiṃ tu lokāpavādo balavān mato me /
chāyā hi bhūmeḥ śaśino malatve- nāropitā śuddhimataḥ prajābhiḥ //
avaimi te sāramataḥ khalu tvāṃ kārye guruṇyātmasamaṃ niyokṣye /
vyādiśyate bhūdharatāmavekṣya kṛṣṇena dehodvahanāya śeṣaḥ //
avaimi pūtamātmānaṃ dvayenaiva dvijottamāḥ /
mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ //
avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaścaturāvalokinaḥ /
karoti lakṣyaṃ ciramasya cakṣuṣo na vaktramātmīyamarālapakṣmaṇaḥ //
avaimi haṃsāvalayo valakṣās tvatkāntikīrteścapalāḥ pulākāḥ /
uḍḍīya yuktaṃ patitāḥ sravantī- veśantapūraṃ paritaḥ plavante //
avaiṣṇavo hato vipro hataṃ śrāddhamadakṣiṇam /
abrahmaṇyaṃ hataṃ kṣetram anācāraṃ kulaṃ hatam //
avyaktamakṣaramupāsya babhūva kaścit svaṃ labdhavarṇamavagatya kṛtārthamānī /
sadyastribhaṅgalalitasphuraṇādamanda- nandotthayā jaḍatayaiva vayaṃ kṛtārthāḥ //
avyaktādīni bhūtāni vyaktamadhyāni bhārata /
avyaktanidhanānyeva tatra kā paridevanā //
avyayavato'pi dhaninaḥ svajanasahasraṃ bhavet padasthasya /
bhraṣṭadhanasya hi satataṃ bandhurapi mukhaṃ na darśayati //
avyaye vyayamāyāti vyaye yāti suvistaram /
apurvaḥ ko'pi bhāṇḍāras tava bhārati dṛśyate //
avyavasāyinamalasaṃ daivaparaṃ sahasācca parihīṇam /
pramadeva hi vṛddhapatiṃ necchatyavagūhituṃ lakṣmīḥ //
avyavasthitacittasya prasādo'pi bhayaṃkaraḥ /
vyavasthitaprasannātmā kupito'pyabhayaṃkaraḥ //
avyavasthitavṛttānām abhinnaśruticakṣuṣām /
adharmārjitabhogānām āśīrapyahitocitā //
... ... ... ... ... ... /
avyavasthau hi dṛśyete yuddhe jayaparājayau //
avyākaraṇamadhītaṃ bhinnadroṇyā taraṅgiṇītaraṇam /
bheṣajamapathyasahitaṃ trayamidamakṛtaṃ varaṃ na kṛtam //
... ... ... ... ... ... /
anyākṣepo bhaviṣyantyāḥ kāryasiddherhi lakṣaṇam //
avyākhyeyāṃ vitarati parāṃ prītimantarnimagnā kaṇṭhe lagnā harati nitarāṃ yāntaradhvāntajālam /
tāṃ drākṣādyairapi bahumatāṃ mādhurīmudgirantīṃ kṛṣṇetyākhyāṃ kathaya rasane yadyasi tvaṃ rasajñā //
avyājasundaramanuttaramaprameyam aprākṛtaṃ paramamaṅgalamaṅghripadmam /
saṃdarśayedapi sakṛdbhavatī dayārdrā draṣṭāsmi kena tadahaṃ tu vilocanena //
avyājasundarīṃ tāṃ vijñānena lalitena yojayatā /
parikalpito vidhātrā bāṇaḥ kāmasya viṣadigdhaḥ //
avyāt sa vo yasya nisargavakraḥ spṛśatyadhijyasmaracāpalīlām /
jaṭāpinaddhoragarājaratna- marīcilīḍhobhayakoṭirinduḥ //
avyāt svarlokacūḍāmaṇipaṭalaśikhāśreṇiśoṇīkṛtāṅghriḥ kṣoṇībhāraṃ vinetuṃ jaṭharajuṣi jagadbāndhave devakī vaḥ /
rājñāmuddāmadoṣṇāṃ raṇaśirasi raṇatkīkasacchedabhīmāḥ śastrāṇāṃ khaṇṇakārāḥ pratihatiguravo yacchruterdohado'bhūt //
avyād vo vajrasārasphuradurunakharakrūracakrakramāgra- prodbhinnendrārivakṣaḥsthalagaladasṛgāsārakāśmīragauraḥ /
prasphūrjatkeśarāgragrathitajaladharaśreṇinīlābjamālyaḥ sūryācandrāvataṃso naraharirasamābaddhaśṛṅgāralīlaḥ //
avyād vo valitāṅghripātavicaladbhūgolahelonmukha- bhrāmyaddikkarikalpitānukaraṇo nṛtyan gaṇagrāmaṇīḥ /
yasyoddaṇḍitaśuṇḍapuṣkaramarudvyākṛṣṭasṛṣṭaṃ muhus tārācakramudaktaśīkarapṛṣallīlāmivābhyasyati //
avyād vo vāmano yasya kaustubhapratibimbitā /
kautukālokinī jātā jāṭharīva jagattrayī //
avyādhigātramanukūlataraṃ kalatraṃ veśma prasiddhavibhavaṃ niśitā ca vidyā /
ślāghyaṃ kulaṃ caramakālagatiḥ samartho mātuḥ kaṭākṣapariṇāmavibhūtayas te //
avyādhijaṃ kaṭukaṃ śīrṣarogaṃ pāpānubandhaṃ paruṣaṃ tīkṣṇamugram /
satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
avyādhinā śarīreṇa manasā ca nirādhinā /
pūrayannarthināmāśāṃ tvaṃ jīva śaradāṃ śatam //
avyāpareṣu vyāpāraṃ yo naraḥ kartumicchati /
sa eva nidhanaṃ yāti kīlotpaṭīva vānaraḥ //
avyāpāraratā vasantasamaye grīṣme vyavāyapriyāḥ saktāḥ pramṛṣi palvalāmbhasi nave kūpodakadveṣiṇaḥ /
kaṭvamloṣṇaratāḥ śaradyadhibhujo hemantanidrālasāḥ svairdoṣairapacīyamānavapuṣo naśyantu te śatravaḥ //
avyāhati na śakyā gaur vinā daṇḍena rakṣitum /
iti pratyeti mugdho'pi vallavaḥ kimu rājakam //
avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ taddvitīyam /
priyaṃ vaded vyāhṛtaṃ tattṛtīyaṃ dharmyaṃ vaded vyāhṛtaṃ taccaturtham //
avyutpannasvabhāvānāṃ nārīṇamiva sāṃpratam /
sītkārācāryakaṃ kartum ayaṃ prāpto himāgamaḥ //
avyutpanne śrotari vaktṛtvamanarthakaṃ puṃsām /
netravihīne bhartari lāvaṇyamanarthakaṃ strīṇām //
avratasyāpi te dharmaḥ kārya evāntarāntarā /
medhībhūto'pi hi bhrāmyan ghāsagrāsaṃ karoti gauḥ //
aśaktaḥ satataṃ sādhuḥ kurūpā ca pativratā /
vyādhito devabhaktaśca nirdhanā brahmacāriṇaḥ //
aśaktastaskaraḥ sādhuḥ kurūpā cet pativratā /
rogī ca devatābhakto vṛddhā veśyā tapasvinī //
aśaktastu bhavet sādhur brahmacārī va nirdhanaḥ /
vyādhito devabhaktaśca vṛddhā nārī pativratā //
aśaktāḥ śaktimātmīyāṃ ślāghante ye ca durjanāḥ /
te bhavantyupahāsāya mahatāmeva saṃnidhau //
aśakte raudratātaikṣṇyaṃ tīvrapāpeṣu dhīratā /
chadmadhīrvāci pāruṣyaṃ nīcānāṃ śauryamīdṛśam //
aśaktairbalinaḥ śatroḥ kartavyaṃ prapalāyanam /
saṃśritavyo'thavā durgo nānyā teṣāṃ gatirbhavet //
aśakto yaḥ kṣāntiṃ satatamapakāriṇyapi jane vidhatte so'vaśyaṃ bhujaga iva daṃṣṭrāvirahitaḥ /
prabhuḥ satyāṃ śaktau kṣamata iha yasmāt sucaritaḥ sa tejasvī lokadvitayavijigīṣurvijayate //
aśaknuvan soḍhumadhīralocanaḥ sahasraraśmeriva yasya darśanam /
praviśya hemādriguhāgṛhāntaraṃ nināya bibhyad divasāni kauśikaḥ //
aśakyaṃ nārabhet prājñaḥ akāryaṃ naiva kārayet /
asatyaṃ naiva vaktavyam ālasyaṃ naiva kārayet //
aśakyaṃ nārabhet prājño akāryaṃ naiva kārayet /
yathādeśagataṃ dharmaṃ yathākālaṃ ca jīvayet //
aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai /
antaḥsvabhāvairgītaistair naipuṇyaṃ paśyatā bhṛśam //
aśakyārambhavṛttīnāṃ kutaḥ kleśādṛte phalam /
ākāśamāsvādayataḥ kutastu kavalagrahaḥ //
aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati /
na cāsya duṣṭā vāk cāpi tasmān nāstīha saṃśayaḥ //
aśaṅkitebhyaḥ śaṅketa śaṅkitebhyaśca sarvaśaḥ /
aśaṅkyādbhayamutpannam api mūlaṃ nikṛntati //
aśaṅkyamapi śaṅketa nityaṃ śaṅketa śaṅkitāt /
bhayaṃ hi śaṅkitājjātaṃ samūlamapi kṛntati //
aśaṭhamalolamajihmaṃ tyāginamanurāgiṇaṃ viśeṣajñam /
yadi nāśrayati naraṃ śrīḥ śrīreva hi vañcitā tatra //
aśaṭhahṛdayaḥ kṛtajñaḥ sānukrośaḥ sthitaḥ satāṃ mārge /
aparāpavādakarmā śucikarmarataḥ sa khalvāryaḥ //
aśanaṃ me vasanaṃ me jāyā me bandhuvargo me /
iti me me kurvāṇaṃ kālavṛko hanti puruṣājam //
aśanaṃ vasanaṃ vāso yasya kāśyāmamārgataḥ /
kīkaṭena samā kāśī gaṅgāpyaṅgāravāhinī //
aśanamātrakṛtajñatayā guror na piśuno'pi śuno labhate tulām /
api bahūpakṛte sakhitā khale na khalu khelati khe latikā yathā //
aśanādindriyāṇīva syuḥ kāryāṇyakhilānyapi /
etasmāt kāraṇād vittaṃ sarvasādhanamucyate //
aśanairaśanairbālye yauvane ghasmarāt smarāt /
kalyavaikalyataḥ śeṣe sphuṭaṃ naṣṭaṃ vayo nṛṇām //
aśaraṇaśaraṇapramodabhūtair vanatarubhiḥ kriyamāṇacārukarma /
hṛdayamiva durātmanāmaguptaṃ navamiva rājyamanirjitopabhogyam //
aśarmadahanajvalatkaṭukaṭākṣarūkṣekṣaṇa- kṣaṇakṣapitaśātrave jayati sindhurādhīśvare /
vayaṃ na bahu manmahe nijabhujānamadgāṇḍiva- cyutāstraśikhitāṇḍavajvalitakhāṇḍavaṃ pāṇḍavam //
aśastraṃ puruṣaṃ hatvā naraḥ saṃjāyate kharaḥ /
kṛmiḥ strīvadhakarttā ca bālahantā ca jāyate //
aśastrapūtamavyājaṃ puruṣāṅgopakalpitam /
vikrīyate mahāmāṃsaṃ gṛhyatāṃ gṛhyatāmidam //
aśāntahutabhukśikhākavalitaṃ jaganmandiraṃ sukhaṃ viṣamavātabhugnasanavaccalaṃ kāmajam /
jalasthaśaśicañcalā bhuvi vilokya lokasthitiṃ vimuñcata janāḥ sadā viṣayamūrchanāṃ tattvataḥ //
aśāntāntastṛṣṇā dhanalavaṇavārivyatikarair gatacchāyaḥ kāyaściravirasarūkṣāśanatayā /
anidrā mando'gnirnṛpasalilacaurānalabhayāt kadaryāṇāṃ kaṣṭaṃ sphuṭamadhanakaṣṭādapi param //
aśāśvatamidaṃ sarvaṃ cintyamānaṃ hi bhārata /
kadalīsaṃnibho lokaḥ samo hyasya na vidyate //
aśāsaṃstaskarān yastu baliṃ gṛhṇāti pārthivaḥ /
tasya prakṣubhyate rāṣṭraṃ svargācca parihīyate //
aśāstracakṣunṛpatir andha ityabhidhīyate /
varamandho na cakṣuṣmān madādākṣiptasatpathaḥ //
aśāstraviduṣāṃ teṣāṃ na kāryamahitaṃ vacaḥ /
arthaśāstrānabhijñānāṃ vipulāṃ śriyamicchatām //
aśikṣitānāṃ kāvyeṣu śāstrābhyāso nirarthakaḥ /
kimastyanupanītasya vājapeyādibhirmakhaiḥ //
aśithilaparispandaḥ kunde tathaiva madhuvrato nayanasuhṛdo vṛkṣāścaite na kuḍmalaśālinaḥ /
dalati kalikā cautī nāsmiṃstathā mṛgacakṣuṣām atha ca hṛdaye mānagranthiḥ svayaṃ śithilāyate //
aśithilamaparāvasajya kaṇṭhe dṛḍhaparirabdhabṛhadbahiḥ stanena /
hṛṣitatanuruhā bhujena bhartur mṛdumamṛdu vyatividdhamekabāhum //
aśirāḥ puruṣaḥ kāryo lalāṭe brahmaghātinaḥ /
asambhāṣyaśca kartavyas tan manoranuśāsanam //
rājā stenena gantavyo muktakeśena dhāvatā /
ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām //
aśiṣyaṃ śāsti yo rājan yaśca śūnyamupāsate /
kadaryaṃ bhajate yaśca tamāhurmūḍhacetasam //
aśītāstaraṇo māghe phālgune paśupakṣiṇau /
caitre jalacarāḥ sarve vaiśākhe naravānarau //
aśītenāmbhasā snānaṃ payaḥpānaṃ varāḥ striyaḥ /
etadvo mānuṣāḥ pathyaṃ snigdhamuṣṇaṃ ca bhojanam //
aśīmahi vayaṃ bhikṣām āśāvāso vasīmahi /
śayīmahi mahīpṛṣṭhe kurvīmahi kimīśvaraiḥ //
aśīlā bhinnamaryādā nityasaṃkīrṇamaithunāḥ /
alpāyuṣo bhavantīha tathā nirayagāminaḥ //
aśucitānilayaṃ pralayaṃ śriyām ayaśasāṃ vibhavaṃ prabhavaṃ rujām /
sukṛtanirdalanaṃ calanaṃ dhṛteḥ pariharet paravallabhayā ratam //
aśucirvacanād yasyaśucirbhavati pūruṣaḥ /
śuciścaivāśuciḥ sadyaḥ kathaṃ rājā na daivatam //
aśucīkṣaṇe'śrupāte kalahe śvāsakāsayoḥ /
rathyāprasarpaṇe'bhyaṅge kṣute narmaṇyupaspṛśet //
aśuddhaprakṛtau rājñi janatā nānurajyate /
yathā gṛdhrasamāsannaḥ kalahaṃsaḥ samācaret //
aśuddhā tu bhaven nārī yāvacchalyaṃ na muñcati /
niḥsṛte tu tataḥ śalye rajasā śudhyate tataḥ //
aśuddhīnāṃ tu sarvāsām ālayāḥ kutsitāḥ striyaḥ /
sadā śaucaṃ na kurvanti bhuñjate'nnaṃ tathāvidhāḥ //
aśubhapuṣi kalāvapyapramattāḥ svadharmād anudinamupakārānācarante budhānām /
bahujanaparipuṣṭā baddhadīkṣāsta ete tanusukhamapi hitvā tanvate rājasevām //
aśubhodaye janānāṃ naśyati buddhirna vidyate rakṣā /
suhṛdo'pi santi ripavo viṣamaviṣaṃ jāyate'pyamṛtam //
aśṛṇvannapi boddhavyo mantribhiḥ pṛthivīpatiḥ /
yathā svadoṣanāśāya vidureṇāmbikāsutaḥ //
aśeṣacakṣuḥśravaṇaṃ pratikūlo bhavannapi /
vinatānandaheturyaḥ sa pumānāptanandanaḥ //
aśeṣadoṣāpagamaprakāśa- mitrāgamotsāhamahotsavārham /
vikāsaśobhāṃ janayatyajasraṃ dhanaṃ janānāṃ dinamambujānām //
aśeṣalaṅkāpatisainyahantā śrīrāmasevācaraṇaikakartā /
anekaduḥkhāhatalokagoptā tvasau hanūmāṃstava saukhyakartā //
aśeṣavighnapratiṣedhadakṣa- mantrākṣatānāmiva diṅmukheṣu /
vikṣepalīlā karaśīkarāṇāṃ karotu vaḥ prītimibhānanasya //
aśokanirbhartsitapadmarāgam ākṛṣṭahemadyutikarṇikāram /
muktākalāpīkṛtasinduvāraṃ vasantapuṣpābharaṇaṃ vahantī //
aśoke śokārtaḥ kimasi bakule'pyākulamanā nirānandaḥ kunde saha ca sahakārairna ramase /
kusumbhe viśrambhaṃ yadiha bhajase kaṇṭakaśatair asaṃdigdhaṃ dagdhabhramara bhavitāsi kṣatavapuḥ //
aśocyaḥ śocate śocyaṃ kiṃ vā śocyo na śocyate /
kaśca kasyeha śocyo'sti dehe'smin budbudopame //
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase /
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ //
aśocyānīha bhūtāni yo mūḍhastāni śocati /
tadduḥkhāllabhate duḥkhaṃ dvāvanarthau niṣevate //
aśocyo nirdhanaḥ prājño'śocyaḥ paṇḍitabāndhavaḥ /
aśocyā vidhavā nārī putrapautrapratiṣṭhitā //
aśnāti yaḥ saṃskurute nihanti dadāti gṛhṇātyanumanyate ca /
ete ṣaḍapyatra vinindanīyā bhramanti saṃsāravane nirantam //
aśnāti yo māṃsamasau vidhatte vadhānumodaṃ trasadehabhājām /
gṛhṇāti repāṃsi tatastapasvī tebhyo durantaṃ bhavameti jantuḥ //
aśnābhyācchādayāmīti prāpaśyan pāpapūruṣaḥ /
nāmarṣaṃ kurute yastu puruṣaḥ so'dhamaḥ smṛtaḥ //
aśnīta pibata khādata jāgrata saṃviśata tiṣṭhata vā /
sakṛdapi cintayatāhnaḥ sāvadhiko dehabandha iti //
aśmanā sādhayellohaṃ lohenāśmānameva ca /
bilbāniva kare bilvair mlecchān mlecchaiḥ prasādhayet //
aśmātakasya vāme badarī vā dṛśyate'hinilayo vā /
ṣaḍbhirudagvāsya karaiḥ sārdhe puruṣatraye toyam //
aśmānamapyupāyena lohaṃ vā jarayen naraḥ /
na tu kaścid upāyo'sti brahmasvaṃ yena jīryate //
aśmāpyahṛdayo yasya guṇasāraṃ parīkṣate /
ucitaiva suvarṇasya tasyāgnipatane ruciḥ //
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
asadityucyate pārtha na ca tat pretya no iha //
aśraddhādarśanaṃ bhāntir duḥkhaṃ ca trividhaṃ tataḥ /
daurmanasyamayogyeṣu viṣayeṣu ca yogatā //
aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yad bhavet /
yathā vānarasaṃgītaṃ tathaiva plavate śilā //
aśrāntaṃ dṛḍhayantraṇena kucayoratyaktakāṭhinyayor ābaddhasphuṭamaṇḍalonnatimilaccolaṃ vimucyorasaḥ /
nīvīvicchuritaṃ vidhāya tamamuṃ vāmastanālambinīṃ veṇīṃ pāṇinakhāñcalaiḥ śithilayatyākramya pīṭhaṃ padā //
aśrāntaviśrāṇitayajñayūpa- stambhāvalīrdrāgavalambamānaḥ /
yasya svabhāvād bhuvi saṃcacāra kālakramādekapado'pi dharmaḥ //
aśrāntaśrutipāṭhapūtarasanāvirbhūtabhūristavā- jihmabrahmamukhaughavighnitanavasvargakriyākelinā /
pūrvaṃ gādhisutena sāmighaṭitā muktā nu mandākinī yatprāsādadukūlavalliranilāndolairakheladdivi //
aśrāntirbandhutāṃ dhatte kaṣṭaṃ naṣṭasya naśvaraḥ /
skandhena paṅgunā paṅgur nahi vartmani nīyate //
aśrāvi bhūmipatibhiḥ kṣaṇavītanidrair aśnan puro haritakaṃ mudamādadhānaḥ /
grīvāgralolakalakiṅkiṇikānināda- miśraṃ dadhaddaśanacarcuraśabdamaśvaḥ //
aśrucchalena sudṛśo hutapāvakadhūmakaluṣākṣyāḥ /
aprāpya mānamaṅge vigalati lāvaṇyavāripūra iva //
aśrutamiva khalajalpitam adṛṣṭamiva gurumukhendumālinyam /
agaṇitanijāpamānaṃ bhāmini bhavadarthamacyutaḥ sahate //
aśrutaśca samunnaddho daridraśca mahāmanāḥ /
arthāścākarmaṇā prepsur mūḍha ityucyate budhaiḥ //
aśrubhiḥ pādyamākalpya praṇīya hṛdayāsanam /
upete dayite kāntā pariṣvaṅgamupānayat //
aśvaṃ naiva gajaṃ naiva vyāghraṃ naiva ca naiva ca /
ajāputraṃ baliṃ dadyād devo durbalaghātakaḥ //
aśvaṃ snātaṃ gajaṃ mattaṃ vṛṣabhaṃ kāmamohitam /
śūdramakṣarasaṃyuktaṃ dūrataḥ parivarjayet //
aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraśca nārī ca /
puruṣaviśeṣaṃ prāptā bhavantyayogyāśca yogyāśca //
aśvaḥ supto gajo matto gāvaḥ prathamasūtikāḥ /
antaḥpuragato rājā dūrataḥ parivarjayet //
aśvagandhāpalaṃ triṃśac cūrṇayitvā vicakṣaṇaḥ /
vṛddhadārukacūrṇena samabhāgaṃ ca kārayet //
aśvatthacalapatrāgralīnatoyakaṇopame /
sthirāśā jīvite yasya tatsamo nāstyacetanaḥ //
aśvatthamekaṃ picumandamekaṃ nyagrodhamekaṃ daśa ciñciṇīkāḥ /
kapitthabilvāmalakatrayaṃ ca pañcāmravāpī narakaṃ na paśyet //
aśvatthasya mahattvaṃ ko nanu vaktuṃ naraḥ prabhavet /
savitari yatrālakṣmīr mande lakṣmīramandāste //
aśvatthāmā balirvyāso hanūmāṃśca vibhīṣaṇaḥ /
kṛpaḥ paraśurāmaśca saptaite cirajīvinaḥ //
aśvatthāmā hata iti yudhi giramanṛtāṃ yudhiṣṭhiro'vādīt /
punaranutāpamavāpat pāpaṃ kṛtvānutapyeta //
aśvapṛṣṭhaṃ gajaskandho nārīṇāṃ ca payodharaḥ /
dantadhāvanaśastraṃ ca yathā sthūlaṃ tathā sukham //
aśvapraśaṃsā vikhyātā dhanurvedastataḥparam /
gāndharvaśāstramaparaṃ vṛkṣāyurveda eva ca //
aśvaplutaṃ vāsavagarjitaṃ ca strīṇāṃ ca cittaṃ puruṣasya bhāgyam /
avarṣaṇaṃ cāpyativarṣaṇaṃ ca devo na jānāti kṛto manuṣyaḥ //
aśvamadhye kṛtaravā śivā yuddhaprapañcakṛt /
śivā saptasvarā grāhyā bahuśabdāśca niṣphalāḥ //
aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
atyaricyata satyaṃ ca iti vedavido viduḥ //
aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
aśvamedhasahasrāddhi satyameva viśiṣyate //
aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
tulayitvā tu paśyāmi satyamevātiricyate //
aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
nābhijānāmi yadyasya satyasyārdhamavāpnuyāt //
aśvamedhasahasrasya phalaṃ satyaṃ tulāntare /
dhṛtvā saṃloḍyate rājan satye bhavati gauravam //
aśvamedhasahasrāṇāṃ sahasraṃ yaḥ samācaret /
nāsau padamavāpnoti madbhaktair yadavāpyate //
aśvayānaṃ gajaṃ mattaṃ gāvaścaiva prasūtikāḥ /
tathā cāntaḥpure dāsīṃ dūrataḥ parivarjayet //
aśvaśālāṃ samāsādya yadāntarmadhumakṣikāḥ /
madhujālaṃ prabadhnanti mriyante'śvāstadā dhruvam //
aśvasya lakṣaṇaṃ vego mado mātaṅgalakṣaṇam /
cāturyaṃ lakṣaṇaṃ nāryā udyogaḥ puruṣalakṣaṇam //
aśvānāṃ ca patākānāṃ bālānāṃ paṇyayoṣitām /
vidūṣakapaṭānāṃ ca cāpalyamatimaṇḍanam //
aśvā nāgāḥ syandanānāṃ ca saṅghā mantrāḥ siddhā daivataṃ cānukūlam /
etānyāhuḥ sādhanāni sma rājñāṃ yebhyaśceyaṃ buddhirutkṛṣyate me //
aśvā yasya jayastasya yasyāśvāstasya medinī /
aśvā yasya yaśas tasya yasyāśvās tasya kāñcanam //
aśvārūḍhaṃ payaḥpānaṃ gajārūḍhaṃ tu maithunam /
śibikīmardanaṃ caiva pādacārī tu bhojanam //
aśvārūḍhaṃ yatiṃ dṛṣṭvā khaṭvārūḍhāṃ rajasvalām /
sakeśāṃ vidhavāṃ dṛṣṭvā sacailaṃ snānamācaret //
aśvāścatuṣkoṭimitā lakṣāṇyekādaśaiva ca /
saptatriṃśatsahasrāṇi tathā śatacatuṣṭayam //
saptatiścaiva saṃkhyātāḥ procyante pattayastataḥ /
ṣaṭkoṭyo'śītilakṣāṇi pañcādhikamitāni ca //
dviṣaṣṭi ca sahasrāṇi tathā śatacatuṣṭayam /
pañcāśaditi saṃkhyātā mahākṣauhinikā budhaiḥ //
aśvinīmaitrarevatyo mṛgo mūlaṃ punarvasuḥ /
puṣyo jyeṣṭhā tathā hastaḥ prasthāne śreṣṭha ucyate //
aśvinī sūyate vatsaṃ kāmadhenusturaṃgamam /
tathaiva sāgaro vahniṃ yathā rājā tathā prajā //
aśvīye yamavāhanasya nakulasyāśīviṣāṇāṃ kule mārjārasya ca mūṣakeṣu ghaṭate yā prītirātyantikī /
kṣīṇe'rthe vidhureṣu bandhuṣu dṛḍhe lokāpavāde śanair jñeyā kāmijaneṣu saiva gaṇikāvargasya naisargikī //
aśve javo vṛṣe dhauryaṃ maṇau kāntiḥ kṣamā nṛpe /
hāvabhāvau ca veśyāyāṃ gāyake madhurasvaraḥ //
dātṛtvaṃ dhanike śauryaṃ sainike bahudugdhatā /
goṣu damastapasviṣu vidvatsu vāvadūkatā //
sabhyeṣvapakṣapātastu tathā sākṣiṣu satyavāk /
ananyabhaktirbhṛtyeṣu suhitoktiśca mantriṣu //
maunaṃ mūrkheṣu ca strīṣu pātivratyaṃ subhūṣaṇam /
mahādurbhūṣaṇaṃ caitad viparītamamīṣu ca //
aśvairyānaṃ yānaṃ strībhir līlaiva procyate līlā /
māṃsāṃ bhuktaṃ bhuktaṃ cānyad ayānamalīlābhuktam //
aṣṭakulācalasaptasamudrā brahmapuraṃdaradinakararudrāḥ /
na tvaṃ nāhaṃ nāyaṃ lokas tadapi kimarthaṃ kriyate śokaḥ //
aṣṭadhā devatāyonis tiryagyoniśca pañcadhā /
ekadhā mānuṣī yonir ime bhūtāścaturdaśa //
aṣṭapādaścatuṣkarṇo dvimukhī dvimukhastathā /
rājadvāre paṭhed ghoro na ca devo na rākṣasaḥ //
aṣṭamaṃ brahmarandhraṃ syāt paraṃ nirvāṇasūcakam / taddhyātvā sūcikāgrābhaṃ dhūmākāraṃ vimucyate /
tacca jālaṃdharaṃ jñeyaṃ mokṣadaṃ līnacetasām // aṣṭamī ca amāvāsyā varjanīyā caturdaśī /
pūrṇimārdhadinaṃ yāvan niṣiddhā sarvakarmasu //
aṣṭamī hantyupādhyāyaṃ śiṣyaṃ hanti caturdaśī /
āmāvāsyo'bhayaṃ hanti pratipat pāṭhanāśinī //
aṣṭame dvādaśe vāpi śākaṃ yaḥ pacate gṛhe /
kumitrāṇyanapāśritya kiṃ vai sukhataraṃ tataḥ //
aṣṭāṅgayogapariśīlanakīlanena duḥsādhasiddhisavidhaṃ vidadhad vidūre /
āsādayannabhimatāmadhunā viveka- khyātiṃ samādhidhanamaulimaṇirvimuktaḥ //
aṣṭāṅgulasya kathito vāyormāno vicakṣaṇaiḥ /
caturaṅgulamānaṃ ca tejastattvaṃ nigadyate //
aṣṭādaśa tathā madhye hīne caiva caturdaśa /
saptāṅgulaḥ khuraḥ prokta uttamāśvasya paṇḍitaiḥ //
aṣṭādaśapurāṇeṣu vyāsasya vacanadvayam /
paropakāraḥ puṇyāya pāpāya parapīḍanam //
aṣṭādaśāpi smṛtayo vadanti yasyāparādhaḥ khalu tasya daṇḍaḥ /
svasyāparādhaḥ khalu nābhimūle śiraḥ kuto muṇḍayate mṛgākṣi //
aṣṭānāṃ lokapālānāṃ saṃbhavatyaṃśato nṛpaḥ /
tasmādabhibhavatyeṣa sarvabhūtāni tejasā //
aṣṭābhiḥ kila daṇḍanītinipuṇaiḥ satprāḍvivākaiḥ samaṃ madhyesaudhamanuttamāsanagataḥ kāryāṇi kurvan nṛṇām /
viṣṇurbhūpavapurvidhāya kimasau dikpālayuk pālayaty evaṃ bhrāntimato manāṅ na kurute kāskānayaṃ mādhavaḥ //
aṣṭāvaṅgāni yogasya yamo niyama āsanam /
prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānatanmayaḥ //
aṣṭāvimāni harṣasya navanītāni bhārata /
vartamānāni dṛśyante tānyeva susukhānyapi //
samāgamaśca sakhibhir mahāṃścaiva dhanāgamaḥ /
putreṇa ca pariṣvaṅgaḥ saṃnipātaśca maithune //
samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ /
abhipretasya lābhaśca pūjā ca janasaṃsadi //
aṣṭottaraśataṃ ślokaṃ cāṇakyena yathoditam /
yasya vijñānamātreṇa n ṇāṃ prajñā pravardhate //
aṣṭau guṇāḥ puruṣaṃ dīpayanti prajñā ca kaulyaṃ ca damaḥ śrutaṃ ca /
parākramaścābahubhāṣitā ca dānaṃ yathāśakti kṛtajñatā ca //
aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ /
havirbhrāhmaṇakāmyā ca gurorvacanamauṣadham //
aṣṭau nṛpemāni manuṣyaloke svargasya lokasya nidarśanāni /
catvāryeṣāmanvavetāni sadbhiś catvāryeṣāmanvavayanti santaḥ //
yajño dānamadhyayanaṃ tapaśca catvāryetānyanvavetāni sadbhiḥ /
damaḥ satyamārjavamānṛśaṃsyaṃ catvāryetānyanvavayanti santaḥ //
aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ /
brāhmaṇān prathamaṃ dveṣṭi brāhmaṇaiśca virudhyate //
brāhmaṇasvāni cādatte brāhmaṇāṃśca jighāṃsati /
ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati //
naitān smarati kṛtyeṣu yācitaś cābhyasūyati /
etān doṣān naraḥ prājño buddhyā buddhvā vivarjayet //
aṣṭau māsān yathādityas toyaṃ harati raśmibhiḥ /
tathā haret karaṃ rāṣṭrān nityamarkavrataṃ hi tat //
aṣṭau yadā tu dṛśyante samantād devayonayaḥ /
upasargaṃ tamityāhur daivamunmattavad budhāḥ //
aṣṭau yasya diśo dalāni vipulaḥ kośaḥ suvarṇācalaḥ kāntaṃ kesarajālamarkakiraṇā bhṛṅgāḥ payodāvalī /
nālaṃ śeṣamahoragaḥ pravitataṃ vārāṃnidherlīlayā tadvaḥ pātu samuddharan kuvalayaṃ kroḍākṛtiḥ keśavaḥ //
aṣṭau hāṭakakoṭayastrinavatirmuktāphalānāṃ tulāḥ pañcāśanmadhugandhamattamadhupāḥ krodhoddhatāḥ sindhurāḥ /
aśvānāmayutaṃ prapañcacaturaṃ vārāṅganānāṃ śataṃ dattaṃ pāṇḍyanṛpeṇa yautakamidaṃ vaitālikāyārpyatām //
asaṃkalpājjayet kāmaṃ krodhaṃ kāmavivarjanāt /
arthānarthekṣayā lobhaṃ bhayaṃ tattvāvamarśanāt //
asaṃkalpitameveha yadakasmāt pravartate /
nivartyārambhamārabdhaṃ nanu daivasya karma tat //
asaṃkhyapuṣpo'pi manobhavasya pañcaiva bāṇārthamayaṃ dadāti /
evaṃ kadaryatvamivāvadhārya sarvasvamagrāhi madhorvadhūbhiḥ //
asaṃkhyāḥ paradoṣajñā guṇajñā api kecana /
svayameva svadoṣajñā vidyante yadi pañcaṣāḥ //
asaṃgatenonnatimāgatena calena vakreṇa malīmasena /
sā durjaneneva samastametaṃ prabādhate bhrūyugalena lokam //
asaṃgṛhītasya punar mantrasya śṛṇu yatphalam /
ahīnaṃ dharmakāmābhyām arthaṃ prāpnoti kevalam //
asaṃcayādapūrvasya kṣayāt pūrvārjitasya ca /
karmaṇo bandhamāpnoti śārīraṃ na punaḥ punaḥ //
asaṃtuṣṭasya viprasya tejo vidyā tapo yaśaḥ /
sravantīndriyalaulyena jñānaṃ caivāvakīryate //
asaṃtuṣṭā dvijā naṣṭāḥ saṃtuṣṭāśca mahībhṛtaḥ /
salajjā gaṇikā naṣṭā nirlajjāśca kulāṅganā //
asaṃtuṣṭāścyutāḥ sthānān mānāt pratyavaropitāḥ /
svayaṃ copahṛtā bhṛtyā ye cāpyupahatāḥ paraiḥ //
asaṃtuṣṭo'sakṛllokān āpnotyapi sureśvaraḥ /
akiṃcano'pi saṃtuṣṭaḥ śete sarvāṅgavijvaraḥ //
asaṃtoṣaḥ paraṃ duḥkhaṃ saṃtoṣaḥ paramaṃ sukham /
sukhārthī puruṣas tasmāt saṃtuṣṭaḥ satataḥ bhavet //
asaṃtoṣaḥ paraṃ pāpam ityāha bhagavān hariḥ /
lobhaḥ pāpasya bījo'yaṃ moho mūlaṃ ca tasya vai /
asatyaṃ tasya hi skandho mahāśākhā suvistarā //
asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ /
asantoṣasya nāstyantas tuṣṭistu paramaṃ sukham //
asaṃtoṣo'sukhāyaiva lobhādindriyavibhramaḥ /
tato'sya naśyati prajñā vidyevābhyāsavarjitā //
asaṃtyāgāt pāpakṛtāmapāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt /
śuṣkeṇārdraṃ dahyate miśrabhāvāt tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt //
asaṃdadhāno mānāndhaḥ samenāpi hato bhṛśam /
āmakumbhamivābhittvā nāvatiṣṭheta śaktimān //
asaṃdigdhamanā bhūtvā vadedikṣuraso yathā /
vikṣubdho vacasā yo hi vākyaśalyena hanyate //
asaṃpattau paro lābho guhyasya kathanaṃ tathā /
āpadvimokṣaṇaṃ caiva mitrasyaitat phalatrayam //
asaṃpannaḥ kathaṃ bandhur asahiṣṇuḥ kathaṃ prabhuḥ /
anātmavit kathaṃ vidvān asaṃtuṣṭaḥ kathaṃ sukhī //
asaṃpādayataḥ kaṃcidarthaṃ jātikriyāguṇaiḥ /
yadṛcchāśabdavatpuṃsaḥ saṃjñāyai janma kevalam //
asaṃprāptarajā gaurī prāpte rajasi rohiṇī /
avyañjanā bhavet kanyā kucahīnā ca nagnikā //
asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya /
prāyaḥ samāpannavipattikāle dhiyo'pi puṃsāṃ malinā bhavanti //
asaṃbhavaguṇastutyā jāyate svātmanastrapā /
karṇikāraṃ sugandhīti vadan ko nopahasyate //
asaṃbhāvyaṃ na vaktavyaṃ pratyakṣamapi dṛśyate /
śilā tarati pānīyaṃ gītaṃ gāyati vānaraḥ //
asaṃbhāṣyaṃ na bhāṣeta bhāṣase yadi tattathā /
pareṣāṃ hi samudvege nātmanaśca śubhaṃ phalam //
asaṃbhṛtaṃ maṇḍanamaṅgayaṣṭer anāsavākhyaṃ karaṇaṃ madasya /
kāmasya puṣpavyatiriktamastraṃ bālyāt paraṃ sātha vayaḥ prapede //
asaṃbhedyaḥ śucirdakṣaḥ kṛtānnasya parīkṣakaḥ /
sūdānāṃ ca viśeṣajñaḥ sūdādhyakṣo vidhīyate //
asaṃbhogena sāmānyaṃ kṛpaṇasya dhanaṃ paraiḥ /
asyedamiti saṃbandho hānau duḥkhena gamyate //
asaṃbhramo vilajjatvam avajñā prativādini /
hāso rājñaḥ stavaśceti pañcaite jayahetavaḥ //
asaṃmataḥ kastava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ /
baddhaściraṃ tiṣṭhatu sundarīṇām ārecitabhrūcaturaiḥ kaṭākṣaiḥ //
asaṃmāne tapovṛddhiḥ saṃmmānācca tapaḥkṣayaḥ /
pūjayā puṇyahāniḥ syān nindayā sadgatirbhavet //
asaṃmukhālokanamābhimukhyaṃ niṣedha evānumatiprakāraḥ /
pratyuttaraṃ mudraṇameva vācāṃ navāṅganānāṃ nava eva panthāḥ //
asaṃvibhāgī duṣṭātmā kṛtaghno nirapatrapaḥ /
tādṛṅnarādhamo loke varjanīyo narādhipa //
asaṃvṛtasya kāryāṇi prāptānyapi viśeṣataḥ /
niḥsaṃśayaṃ vipadyante bhinnaplava ivodadhau //
asaṃvṛtākāratayā bhinnamantrasya bhūpateḥ /
sakṛcchidraghaṭasyeva na tiṣṭhatyudayodakam //
asaṃśayaṃ kṣatraparigrahakṣamā yadāryamasyāmabhilāṣi me manaḥ /
satāṃ hi saṃdehapadeṣu vastuṣu pramāṇamantaḥkaraṇapravṛttayaḥ //
asaṃśayaṃ nyastamupāntaraktatāṃ yadeva roddhuṃ rāmaṇībhirañjanam /
hṛte'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam //
asaṃśayaṃ mahābāho mano durnigrahaṃ calam /
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate //
asaṃśayaṃ vijānīhi kāle sarvaṃ phaliṣyati /
dhṛtiṃ dhāraya visrabdhaṃ bhavet sarvaṃ samañjasam //
asakalakalikākulīkṛtāli- skhalanavikīrṇavikāsikeśarāṇām /
marudavaniruhāṃ rajo vadhūbhyaḥ samupaharan vicakāra korakāṇi //
asakalanayanāvalokanena smitaparihāsamanoharairvacobhiḥ /
kamalamukhi murārirevamevaṃ kathaya kiyanti dināni vañcanīyaḥ //
asakalanayanekṣitāni lajjā gatamalasaṃ paripāṇḍutā viṣādaḥ /
iti vividhamiyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūranaṅgaḥ //
asakṛdasakṛnnaṣṭāṃ naṣṭāṃ mṛgo mṛgatṛṣṇikāṃ śramaparigato'pyutpakṣmākṣaḥ paraiti punaḥ punaḥ /
gaṇayati na tanmāyātoyaṃ hataḥ salilāśayā bhavati hi matistṛṣṇāndhānāṃ vivekaparāṅmukhī //
asakṛn na ne'ti sāvadhi- niṣedhabodhiśrutirmayā kalitā /
gamayati paramanavarataṃ yā tamakhaṇḍārtharūpamānandam //
asakṛdekarathena tarasvinā harihayāgrasareṇa dhanurbhṛtā /
dinakarābhimukhā raṇareṇavo rurudhire rudhireṇa suradviṣām //
asakṛd yudhi vijitādapi bhīto bārhadrathājjale durgam /
kṛtvā harirnyavātsīd vijito'pyāśaṅkanīyo'riḥ //
asakṛn na vadedāśāṃ prārthayed devatāṃ sakṛt /
nālāyanī pañca patīn prāpoccārya punaḥ punaḥ //
asaktamārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā /
guṇānurāgādiva sakhyamīyivān na bādhate'sya trigaṇaḥ parasparam //
asaṅgasaṃgadoṣeṇa satyāśca mativibhramaḥ /
ekarātraprasaṅgena kāṣṭhaghaṇṭāviḍambanā //
asajjanaḥ sajjanasaṅgisaṅgāt karoti duḥsādhyamapīha sādhyam /
puṣpāśrayācchaṃbhuśiro'dhirūḍhā pipīlikā cumbati candrabimbam //
asajjanāyāśu varaṃ na dadyāt prītito nṛpaḥ /
varaṃ bhasmāsurāyeśaḥ dattvā nīliphalaṃ gataḥ //
asajjanāścen madhurairvacobhiḥ śakyanta eva pratikartumāryaiḥ /
tatketakīreṇubhiramburāśer bandhakriyāyāmapi kaḥ prayāsaḥ //
asajjanena saṃparkād anayaṃ yānti sādhavaḥ /
madhuraṃ śītalaṃ toyaṃ pāvakaṃ prāpya tapyate //
asataḥ śrīmadāndhasya dāridryaṃ paramāñjanam /
ātmaupamyena bhūtāni daridraḥ paramīkṣate //
asatāṃ ca parikṣepaḥ satāṃ ca parigūhanam /
abhūtānāṃ ca hiṃsānām adharmāṇāṃ ca varjanam //
asatāṃ dharmabuddhiścet satāṃ saṃtāpakāraṇam /
upoṣitasya vyāghrasya pāraṇaṃ paśumāraṇam //
asatāṃ pragrahaḥ kāmaḥ kopaścāvagrahaḥ satām /
vyasanaṃ doṣabāhulyād atyantamubhayaṃ matam //
asatāṃ bata sattāpi na nyāyānugatā yadā /
tatastebhyorthapūrttyāśā sudhālipseva bhoginaḥ //
asatāṃ saṅgadoṣeṇa satī yāti matirbhramam /
ekarātripravāsena kāṣṭhaṃ muñje pralambitam //
asatāṃ saṅgadoṣeṇa sādhavo yānti vikriyām /
duryodhanaprasaṅgena bhīṣmo goharaṇe gataḥ //
asatāṃ saṅgamutsṛjya satsu saṅgaṃ samācaret /
asatāṃ saṅgadoṣeṇa māṇḍavyaḥ śūlamāptavān //
asatāṃ sahajo bhāvaś channaḥ kenāpi hetunā /
saṃskāra iva bījānāṃ phalena saha jāyate //
asatāmupabhogāya durjanānāṃ vibhūtayaḥ /
picumandaḥ phalāḍhyo'pi kākairevopabhujyate //
asatā saha saṅgena ko na yātyadhamāṃ gatim /
payo'pi śauṇḍanīhaste madyamityabhidhīyate //
asatīcaritaṃ tadvad vasantādeścavarṇanam /
grīṣmādervarṇanaṃ tadvad varṣāderapi varṇanam //
asatī bhavati salajjā kṣāraṃ nīraṃ ca śītalaṃ bhavati /
dambhī bhavati vivekī priyavaktā bhavati dhūrtajanaḥ //
asato'pi bhavati guṇavān sadbhyo'pi paraṃ bhavantyasadvṛttāḥ /
paṅkādudeti kamalaṃ krimayaḥ kamalādapi bhavanti //
asato vā sato vāpi svayaṃ svān varṇayan guṇān /
hāsyatāṃ yāti śakro'pi kiṃ punaḥ prākṛto janaḥ //
asatkāryarato'dhīra ārambhī viṣayī ca yaḥ /
sa rājaso manuṣyeṣu mṛto janmādhigacchati //
asatpratigrahītā ca narake yātyadhomukhe /
eko miṣṭānnabhug yaḥ sa yāti pūyavahaṃ naraḥ //
asatpralāpaṃ pāruṣyaṃ paiśunyamanṛtaṃ tathā /
catvāri vācā rājendra na jalpen nānucintayet //
asatyaḥ sarvaloke'smin satataṃ satkṛtāḥ priyaiḥ /
bhartāraṃ nānumanyaṃte vinipātagataṃ striyaḥ //
asatyatā niṣṭhuratākṛtajñatā bhayaṃ pramādo'lasatā viṣāditā /
vṛthābhimāno'pi ca dīrghasūtratā tathāṅganākṣādi vināśanaṃ śriyaḥ //
asatyamapratyayamūlakāraṇaṃ kuvāsanāsadmasamṛddhivāraṇam /
vipannidānaṃ paravañcanorjitaṃ kṛtāparādhaṃ kṛtibhirvivarjitam //
asatyametad viditaṃ samastam akāryakārīti mṛṣā prapañcaḥ /
kucāpalāpakramameva kartum ācchādanaṃ te hṛdayasya śaśvat //
asatyaśīlā vikṛtā durgrāhyahṛdayāḥ sadā /
yuvatyaḥ pāpasaṃkalpāḥ kṣaṇamātrād virāgiṇaḥ //
asatyasaṃdhasya sataś calasyāsthiracetasaḥ /
naiva devā na pitaraḥ pratīcchantīti naḥ śrutam //
asatyasya vaṇigmūlaṃ śākhāstasya varāṅganāḥ /
kāyasthāḥ patrapuṣpāṇi phalāni dyūtakāriṇaḥ //
asatyāḥ satyasaṃkāśāḥ satyāścāsatyarūpiṇaḥ /
dṛśyante vividhā bhāvās tasmād yuktaṃ parīkṣaṇam //
asatyā ca hatā vāṇī tathā paiśunyavādinī /
saṃdigdho'pi hato mantro vyagracitto hato japaḥ //
asatyātmaguṇe śastraṃ hastābhyāṃ vinivāryate /
eṣāpi na gatiḥ kṣemyā na cānyā vidyate kvacit //
asatyenaiva jīvanti veśyāḥ satyavivarjitāḥ /
etāḥ satyena naśyanti madyeneva kulāṅganāḥ //
asatsaṃparkadoṣeṇa adhastād yānti sādhavaḥ /
mārgastimiradoṣeṇa samo'pi viṣamāyate //
asatsaṅgād guṇajño'pi viṣayāsaktamānasaḥ /
akasmāt pralayaṃ yāti gītarakto yathā mṛgaḥ //
asadṛśajaneṣu yācñā mahatāṃ nahi lāghavāya suhṛdarthe /
harirapi pāṇḍusutebhyaḥ svayamarthī dhārtarāṣṭreṣu //
asaddharmastvayaṃ strīṇām asmākaṃ bhavati prabho /
pāpīyaso narān yadvai lajjāṃ tyaktvā bhajāmahe //
asadbhiḥ sevito rājā svayaṃ sannapi dūṣyate /
kiṃ sevyo bhogisaṃvīto gandhavānapi candanaḥ //
asadbhirasatāmeva bhujyante dhanasaṃpadaḥ /
phalaṃ kimpākavṛkṣasya dhvāṅkṣā bhakṣanti netare //
asadvṛtto nāyaṃ na ca sakhi guṇaireṣa rahitaḥ priyo muktāhārastava caraṇamūle nipatitaḥ /
gṛhāṇainaṃ mugdhe vrajatu tava kaṇṭhapraṇayitām upāyo nāstyanyo hṛdayaparitāpopaśamane //
asanto'bhyarthitāḥ sadbhiḥ kiṃcitkāryaṃ kadācana /
manyante santamātmānam asantamapi vitaśrum //
asanto ye nivartante vedebhya iva nāstikāḥ /
narakaṃ bhajamānāste pratipadyanti kilbiṣam //
asanthitapadā suvihvalāṅgī madaskhalitaceṣṭitairmanojñā /
kva yāsyasi varoru suratakāle viṣamā kiṃ vānavāsikā tvam //
asabhyaḥ piśunaścaiva kṛtaghno dīrghavairiṇaḥ /
catvāraḥ karmacaṇḍālāḥ jāticaṇḍālapañcamāḥ //
asamagravilokitena kiṃ te dayitaṃ paśya varoru nirviśaṅkam /
nahi jātu kuśāgrapītamambhaḥ sucireṇāpi karotyapetatṛṣṇam //
asamañjasamasamañjasa- masañjasametadāpatitam /
vallavakumārabuddhyā hari hari harirīkṣataḥ kutukāt //
asamarthaṃ parityajya samarthāḥ paribhuñjate /
nṛpāṇāṃ nāsti dāyādyaṃ vīrabhogyā vasundharā //
asamaye matirunmiṣati dhruvaṃ karagataiva gatā yadiyaṃ kuhūḥ /
punarupaiti nirudhya nivāsyate sakhi mukhaṃ na vidhoḥ punarīkṣyate //
asamarthāḥ prakurvanti munayo'pyarthasaṃcayam /
kiṃ na kurvanti bhūpālā yeṣāṃ kośavaśāḥ prajāḥ //
asamartho bhavet sādhur nirdhano brahmacāryapi /
vyādhimān devapūjī ca kurūpā ca pativratā //
asamasamarasampallampaṭānāṃ bhaṭānām avadhiravadhi yuddhe yena hampīravīraḥ /
sa kila sakaladṛptakṣatranakṣatralakṣmī- haraṇakiraṇamālī kasya na syān namasyaḥ //
asamasāhasasuvyavasāyinaḥ sakalalokacamatkṛtikāriṇaḥ /
yadi bhavanti na vāñchitasiddhayo hatavidherayaśo na manasvinaḥ //
asamāne samānatvaṃ bhavitā kalahe mama /
iti matvā dhruvaṃ mānī mṛgāt siṃhaḥ palāyate //
asamāpitakṛtyasaṃpadāṃ hatavegaṃ vinayena tāvatā /
prabhavantyabhimānaśālināṃ madamuttambhayituṃ vibhūtayaḥ //
asamāptajigīṣasya strīcintā kā manasvinaḥ /
anākramya jagat kṛtsnaṃ no saṃdhyāṃ bhajate raviḥ //
asamaiḥ samīyamānaḥ samaiśca parihīyamāṇasatkāraḥ /
adhuri viniyujyamānas tribhirarthapatiṃ tyajati bhṛtyaḥ //
asamyagupayuktaṃ hi jñānaṃ sukuśalairapi /
upalabhyāpyaviditaṃ viditaṃ cāpyanuṣṭhitam //
asahāyaḥ pumānekaḥ kāryāntaṃ nādhigacchati /
tuṣeṇāpi vinirmuktas taṇḍulo na prarohati //
asahāyaḥ samartho'pi tejasvī kiṃ kariṣyati /
rāmaḥ sugrīvasāhāyyāt laṅkāṃ nirdagdhavān purā //
asahāyaḥ samartho'pi tejasvyapi karoti kim /
nivāte patito vahniḥ svayamevopaśāmyati //
asahāyaḥ samartho'pi na kāryaṃ kartumarhati /
tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ //
asahāyaḥ sahāyārthī māmanudhyātavān dhruvam /
pīḍyamānaḥ śaraistīkṣṇair droṇadrauṇikṛpādibhiḥ //
asahāyasya kāryāṇi siddhiṃ nāyānti kānicit /
tasmāt samastakāryeṣu sahāyo bhūpatergatiḥ //
asahāyo'samartho vā tejasvī kiṃ kariṣyati /
atṛṇe patito vahniḥ svayamevopaśāmyate //
asahāścaiva vijñeyāḥ prabhāvanto videhajāḥ /
aṅgadeśodbhavāstīkṣṇāḥ suhastāḥ sudṛḍhāstathā //
asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī /
na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ //
asahyānyapi soḍhāni gaditānyapriyāṇyapi /
sthitaḥ paragṛhadvāri tṛṣṇe nivṛttimāpnuhi //
asādhanā vittahīnā buddhimantaḥ suhṛnmatāḥ /
sādhayantyāśu kāryāṇi kākakūrmamṛgākhuvat //
asādhuḥ sādhurvā bhavati khalu jātyaiva puruṣo na saṅgād daurjanyaṃ na hi sujanatā kasyacidapi /
prarūḍhe saṃsarge maṇibhujagayorjanmajanite maṇirnāherdoṣān spṛśati na tu sarpo maṇiguṇān //
asādhu parigantavyaṃ na ca sādhu ca saṃvalam /
saṃvalaṃ kuru yatnena maraṇaṃ dhruvaniścayam //
asādhyaṃ nārabhet prājñaḥ akāryaṃ naiva kārayet /
anṛtaṃ naiva jalpeta abhakṣyaṃ naiva bhakṣayet //
asādhyaṃ śatrumālokya dāyādaṃ tasya bhedayet /
rājyakāmaṃ samarthaṃ ca yathā rāmo vibhīṣaṇam //
asādhyaṃ sādhumantrāṇāṃ tīvraṃ vāgviṣamutsṛjat /
dvijihvaṃ vadanaṃ dhatte duṣṭo durjanapannagaḥ //
asādhyamanyathā doṣaṃ paricchidya śarīriṇām /
yathā vaidyastathā rājā śastrapāṇirviṣahyati //
asādhyāyāḥ sukhaṃ siddhiḥ siddhāyāścānurañjanam /
raktāyāśca ratiḥ samyak kāmaśāstraprayojanam //
asāmānyollekhaṃ virasahatahevākinamalaṃ vidhiṃ vande nindāmyuta bata na jāne kimucitam /
anarghaṃ nirmāṇaṃ lalitatanu yasyeha bhavatī na yaḥ kṛtvāpi tvāṃ pariharati sargavyasanitām //
asāraṃ saṃsāraṃ parimuṣitaratnaṃ tribhuvanaṃ nirālokaṃ lokaṃ maraṇaśaraṇaṃ bāndhavajanam /
adarpaṃ kandarpaṃ jananayananirmāṇamaphalaṃ jagajjīrṇāraṇyaṃ kathamasi vidhātuṃ vyavasitaḥ //
asāraḥ saṃsāraḥ sarasakadalīsārasadṛśo lasadvidyullekhācakitacapalaṃ jīvitamidam /
yadetat tāruṇyaṃ nagagatanadīvegasadṛśam aho dhārṣṭyaṃ puṃsāṃ tadapi viṣayān dhāvati manaḥ //
asāraḥ sarvataḥ sāro vācā sārasamuccayaḥ /
vācā sā calitā yena sukṛtaṃ tena hāritam //
asārabhūte saṃsāre sāraṃ sāraṅgalocanā /
tadarthaṃ dhanamicchanti tattyāge ca dhanena kim //
asārabhūte saṃsāre sārabhūtā nitambinī /
iti saṃcintya vai śaṃbhur ardhāṅge kāminīṃ dadhau //
asārāḥ santyete virativirasā vātha viṣayā jugupsantāṃ yad vā nanu sakaladoṣāspadamiti /
tathāpyantastattvapraṇihitadhiyāmapyatibalas tadīyo'nākhyeyaḥ sphurati hṛdaye ko'pi mahimā //
asāre khalu saṃsāre sāraṃ śvaśuramandiram /
kṣīrābdhau ca hariḥ śete śivaḥ śete himālaye //
asāre khalu saṃsāre sāraṃ śvaśuramandiram /
haro himālaye śete viṣṇuḥ śete mahodadhau //
asāre khalu saṃsāre sārametaccatuṣṭayam /
kāśyāṃ vāsaḥ satāṃ saṅgo gaṅgāmbhaḥ śaṃbhusevanam //
asāre khalu saṃsāre sukhabhrāntiḥ śarīriṇām /
lālāpānamivāṅguṣṭhe bālānāṃ stanyavibhramaḥ //
asāre bata saṃsāre karmatantraḥ śarīriṇām /
jāyante priyasaṃyogā viyoge hṛdayacchidaḥ //
asāre saṃsāre viṣamaviṣapāke nṛpasukhe kṛtāntenācānte prakṛticapale jīvitabale /
dhruvāpāye kāye viṣayamṛgatṛṣṇāhatahṛdaḥ kṣaraprāṇaiḥ prāṇānahaha parimuṣṇanti kudhiyaḥ //
asāre saṃsāre sumatiśaraṇe kāvyakaraṇe yatheṣṭaṃ ceṣṭante kati na kavayaḥ svasvarucayaḥ /
paraṃ dugdhasnigdhaṃ madhuraracanaṃ yastu vacanaṃ prasūte brūte vā bhavati viralaḥ ko'pi saralaḥ //
asāro nirguṇo vakraś citrarūpatayānvitaḥ /
avāpa na cirād bhraṃśaṃ śakracāpaḥ khalo yathā //
asāvadhāne pāṇḍityaṃ krayakrītaṃ ca maithunam /
bhojanaṃ ca parādhīnaṃ tisraḥ puṃsāṃ viḍambanāḥ //
asāvanāsthāparayāvadhīritaḥ saroruhiṇyā śirasā namannapi /
upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām //
asāvanupanīto'pi vedānadhijage guroḥ /
svabhāvaśuddhaḥ sphaṭiko na saṃskāramapekṣate //
asāvantaścañcadvikacanavalīlābjayugala- stalasphūrjatkamburvilasadalisaṃghāta upari /
vinā doṣāsaṅgaṃ satataparipūrṇākhilakalaḥ kutaḥ prāptaścandro vigalitakalaṅkaḥ sumukhi te //
asāvahaṃ lohamayī sa yasyāḥ krūraḥ sakhi prastara eṣa kāntaḥ /
ākarṣakadrāvakacumbakeṣu naiko'pyasau bhrāmaka ityavaihi //
asāvudayamārūḍhaḥ kāntimān raktamaṇḍalaḥ /
rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ //
asāvudvelalāvaṇyaratnākarasamudbhavaḥ /
jagadvijayamāṅgalyaśaṅkhaḥ kusumadhanvanaḥ //
asāvekadvitriprabhṛtiparipāṭyā prakaṭayan kalāḥ svairaṃ svairaṃ navakamalakandāṅkurarucaḥ /
purandhrīṇāṃ preyovirahadahanoddīpitadṛśāṃ kaṭākṣebhyo bibhyannibhṛtamiva candro'bhyudayate //
asiḥ śarā varma dhanuśca noccakair vivicya kiṃ prārthitamīśvareṇa te /
athāsti śaktiḥ kṛtameva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ //
asijīvī maṣījīvī devalo grāmayājakaḥ /
dhāvakaḥ pācakaścaiva ṣaḍ viprāḥ śūdrajātayaḥ //
asitakhuracatuṣkaḥ śyāmalagranthipādaḥ sravati karasamīpe mūtradhārāṃ savegām /
daśanacalakhalīnaḥ kukkuṭaskandhabandhaḥ kiṭivarakaṭhinorurdūragaḥ syāt turuṅgaḥ //
asitagirisamaṃ syāt kajjalaṃ sindhupātre surataruvaraśākhā lekhanī patramurvī /
likhati yadi gṛhītvā śāradā sarvakālaṃ tadapi tava guṇānāmīśa pāraṃ na yāti //
asitanayanalakṣmīṃ lakṣayitvotpaleṣu kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu /
adhararuciraśobhāṃ bandhujīve priyāṇāṃ pathikajana idānīṃ roditi bhrāntacittaḥ //
asitabhujagabhīṣaṇāsipatro ruharuhikāhitacittatūrṇacāraḥ /
pulakitatanurutkapolakāntiḥ pratibhaṭavikramadarśane'yamāsīt //
asitabhujagaśiśuveṣṭitam abhinavamābhāti ketakīkusumam /
āyasavalayālaṃkṛta- viṣāṇamiva dantinaḥ patitam //
asitamekasurāśitamapyamūn na punareṣa vidhurviśadaṃ viṣam /
api nipīya surairjanitakṣayaṃ svayamudeti punarnavamārṇavam //
asitavasanasragsaṃvītā ghanāgurusāravan mṛgamadamaṣīsnātā jātāṃ tvameva tamasvinī /
abhisara sukhaṃ dantoddyotaṃ na tanvi vikāsayeḥ śvasitamathavā muñceścañcaddvirephaghanodgamam //
asitātmā susaṃnaddhaḥ samāviṣkṛtacāpalaḥ /
bhujaṃgakuṭilas tasyā bhrūvikṣepaḥ khalāyate //
asiddhasādhanaṃ sadbhiḥ śāsanaṃ daṇḍa ucyate /
taṃ yuktyaiva nayed daṇḍaṃ yuktadaṇḍaḥ praśasyate //
asidhārāṃ viṣaṃ vahniṃ samatve yaḥ prapaśyati /
mālāsudhātuṣārāṇāṃ sa yogī kathyate budhaiḥ //
asidhārākramakrītā varamekāpi kākiṇī /
na parabhrūvinirdiṣṭā sāgarāntāpi medinī //
asidhārāpathe nātha śatruśoṇitapicchile /
ājagāma kathaṃ lakṣmīr nirjagāma kathaṃ yaśaḥ //
asidhenuriyaṃ vibhāti te jitasarvakṣitipālamaṇḍalā /
pralaye jagatīmivāśituṃ sphuratī kālakarālajihvakā //
asindūreṇa sīmanto mā bhūnno yoṣitāmiti /
ataḥ pariharantyājāv asiṃ dūreṇa te'rayaḥ //
asimātrasahāyasya prabhūtāriparābhave /
anyatucchajanasyeva na smayo'sya mahādhṛteḥ //
asīvyad dehe sve paśupatirumāṅkaṃ samaghano vigupto gopībhirduhitaramayāt sā kamalabhūḥ /
yadādeśādetaj jagadapi mṛgīdṛkparavaśaṃ sa vaśyaḥ kasya syādahaha viṣamo manmathabharaḥ //
asukhamatha sukhaṃ vā karmaṇāṃ paktivelāsv ahaha niyatamete bhuñjate dehabhājaḥ /
tadiha purata eva prāha mauhurtikaścet kathaya phalamamīṣāmantataḥ kiṃ tataḥ syāt //
asukhaiśca vinālāpo guhyasya kathanaṃ tathā /
vipadvimokṣaṇaṃ caiva mitratāyāḥ phalatrayam //
asubhiraśubhaṃ tyaktvā dehaṃ nijaṃ kila yogavid viśati viśadaṃ jñānālokāt parasya kalevaram /
nayanavivaraiḥ sūkṣmaiḥ sākṣādaho tava naipuṇaṃ viśasi hṛdayaṃ draṣṭuṃ spaṣṭaṃ bahiśca viceṣṭase //
asubhṛtāṃ vadhamācarati kṣamād vadati vākyamasahyamasūnṛtam /
parakalatradhanānyapi vāñchati na kurute kimu madyamadākulaḥ //
asuraracitaprayatnād vijñātā diviravañcanā yena /
saṃrakṣitā matimatā ratnavatī vasumatī tena //
asurasamaradakṣairvajrasaṃdhṛṣṭacāpair anupamabalavīryaiḥ svaiḥ kulaistulyavīryaḥ /
raghuriva sa narendro yajñaviśrāntakośo bhava jagati guṇānāṃ bhājanaṃ bhrājitānām //
asurasuranareśāṃ yo na bhogeṣu tṛptaḥ kathamiha manujānāṃ tasya bhogeṣu tṛptiḥ /
jalanidhijalapāne yo na jāto vitṛṣṇas tṛṇaśikharagatāmbhambhaḥpānataḥ kiṃ sa tṛpyet //
asurahitamapyādityotthaṃ vipattimupāgataṃ ditisutaguruḥ prāṇairyoktuṃ na kiṃ kacavat tamaḥ /
paṭhati luṭhatīṃ kaṇṭhe vidyāmayaṃ mṛtajīvanīṃ yadi na vahate saṃdhyāmaunavratavyayabhīrutām //
asuro hitamupadiṣṭaḥ prahlādo nāradena garbhasthaḥ /
tattvaviduṣāṃ varo'bhūd- dhitopadeśaṃ sadā śṛṇuyāt //
asulabhā sakalendumukhī ca sā kimapi cedamanaṅgaviceṣṭitam /
abhimukhīṣviva vāñchitasiddhiṣu vrajati nirvṛtimekapade manaḥ //
asuhṛtsasuhṛccāpi saśatrur mitravānapi /
saprajñaḥ prajñayā hīno daivena labhate sukham //
asūcibhedyāmāsādya bālāṃ prauḍhābhilāpiṇīm /
hā kaṣṭaṃ muṣito'smīti prabhāte vakti kāmukaḥ //
asūcīsaṃcāre tamasi nabhasi prauḍhajalada- dhvaniprājñaṃmanye patati pṛṣatānāṃ nicaye /
idaṃ saudāminyāḥ kanakakamanīyaṃ vilasitaṃ mudaṃ ca mlāniṃ ca prathayati pathi svairasudṛśām //
asūta sadyaḥ kusumānyaśokaḥ skandhāt prabhṛtyeva sapallavāni /
pādena nāpaikṣata sundarīṇāṃ saṃparkamāśiñjitanūpureṇa //
asūta sā nāgavadhūpabhogyaṃ mainākamambhonidhibaddhasakhyam /
kruddhe'pi pakṣacchidi vṛtraśatrāv avedanājñaṃ kuliśakṣatānām //
asūyako dandaśūko niṣṭhuro vairakṛnnaraḥ /
sa kṛcchraṃ mahadāpnoti nacirāt pāpamācaran //
asūyayā hatenaiva pūrvopāyodyamairapi /
kart ṇāṃ gṛhyate saṃpat suhṛdbhirmantribhistathā //
asūyāviṣṭe manasi yadi saṃpat pravartate /
tuṣāgniṃ vāyusamyogam iva jānīhi suvrata //
asūyaikapadaṃ mṛtyur ativādaḥ śriyo vadhaḥ /
aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ //
asekato'tyantaniṣekataśca śākhāviśoṣaṃ phalino nirūpya /
saptāhamātraṃ śṛtameva sarpir viḍaṅgadugdhāmbu niṣecanīyam //
asevake cānuraktir dānaṃ sapriyabhāṣaṇam /
anuraktasya cihnāni doṣe'pi guṇasaṃgrahaḥ //
aseviteśvaradvāram adṛṣṭavirahavyatham /
anuktaklībavacanaṃ dhanyaṃ kasyāpi jīvitam //
asoḍhā tatkālollasadasahabhāvasya tapasaḥ kathānāṃ viśrambheṣvatha ca rasikaḥ śailaduhituḥ /
pramodaṃ vo diśyāt kapaṭabaṭuveṣāpanayane tvarāśathilyābhyāṃ yugapadabhiyuktaḥ smaraharaḥ //
asau gataḥ saugata eva yasmāt kuryān nirālambanatāṃ mamaiva /
sakhi priyaste kṣaṇikaḥ kimanyan nirātmakaḥ śūnyatamaḥ sa vandyaḥ //
asau gireḥ śītalakandarasthaḥ pārāvato manmathacāṭudakṣaḥ /
dharmālasāṅgīṃ madhurāṇi kūjan saṃvījate pakṣapuṭena kāntām //
asaujanyañcetobhavasamucitaṃ bhāvayati tad vṛthā saṃsāre'sminnahaha samayaṃ kiṃ gamayasi /
cirād bhūyo bhūyaḥ kalayasi sakhedo bhavasukhaṃ tato manye tyāgāt prabhavati parā nirvṛtiriti //
asau nāstīvenduḥ kvacidapi raviḥ proṣita iva grahoḍūnāṃ cakraṃ nabhasi likhitaproñchitamiva /
aharvā rātrirvā dvayamapi praluptapravicayaṃ ghanairbaddhavyūhaiḥ kimidamatighoraṃ vyavasitam //
asau bibhrattāmratviṣamudayaśailasya śirasi skhalan prāleyāṃśuryadi bhavati matto haladharaḥ /
tadānīmetat tu pratinavatamāladyutiharaṃ tamo'pi vyālolaṃ vigalati tadīyaṃ nivasanam //
asaubhāgyaṃ dhatte paramasukhabhogāspadamayaṃ vicitraṃ tadgehaṃ bhavati pṛthukārtasvaramayam /
niviṣṭaḥ palyaṅke kalayati sa kāntārataraṇaṃ prasādaṃ kopaṃ vā janani bhavatī yatra tanute //
asau maruccumbitacārukesaraḥ prasannatārādhipamaṇḍalāgraṇīḥ /
viyuktarāmāturadṛṣṭivīkṣito vasantakālo hanumānivāgataḥ //
asau mahākālaniketanasya vasannadūre kila candramauleḥ /
tamisrapakṣe'pi saha priyābhir jotsnāvato nirviśati pradoṣān //
asau mahendradvipadānagandhis trimārgagāvīcivimardaśītaḥ /
ākāśavāyurdinayauvanotthān ācāmati svedalavān mukhe te //
asau mahendrādrisamānasāraḥ patirmahendrasya mahodadheśca /
yasya kṣaratsainyagajacchalena yātrāsu yātīva puro mahendraḥ //
asau rasaucityaguṇojjvalo'pi gumpho na kāvyavyapadeśayogyaḥ /
dhatte khalasyāpi na durviṣahya- dveṣagrahotsāraṇamantratāṃ yaḥ //
asau vidyāśālī śiśurapi vinirgatya bhavanād ihāyātaḥ saṃpratyavikalaśaraccandravadanaḥ /
yadālokasthāne bhavati puramunmādataralaiḥ kaṭākṣairnārīṇāṃ kuvalayitavātāyanamiva //
asau samarasāhasaṃ vitanute'grimaśreyase mukundamamumātmani sthirayituṃ na kiṃ vāñchati /
ataḥ parataraṃ kutaḥ prataraṇāya vārāṃnidher nidānamiha saṃsṛteḥ sukhasṛteśca kiṃ kāraṇam //
asau samālokitakānanāntare vikīrṇavispaṣṭamarīcikesaraḥ /
vinirgataḥ siṃha ivodayācalād gṛhītaniṣpandamṛgo niśākaraḥ //
asau hi dattvā timirāvakāśam astaṃ vrajatyunnatakoṭirinduḥ /
jalāvagāḍhasya vanadvipasya tīkṣṇaṃ viṣāṇāgramivāvaśiṣṭam //
asau hi rāmā rativigrahapriyā rahaḥpragalbhā ramaṇaṃ rahogatam /
ratena śatrau ramayet parena vā no cedudeṣyatyaruṇaḥ puro ripuḥ //
asau hi saṃketasamutsukābhir vilāsinībhirmadanāturābhiḥ /
saroṣadṛṣṭaḥ sphuritādharābhir drutaṃ ravirbhīta ivāstameti //
astaṃgatabhāraviravi kālavaśāt kālidāsavidhuvidhuram /
nirvāṇabāṇadīpaṃ jagadidamadyoti ratnena //
astaṃ gatavati savitari pāyasapiṇḍaṃ sudhākaraṃ prācī /
vyaracayadambarakuśabhuvi carati kalaṅkastadantare kākaḥ //
astaṃ gatavati savitari bhartari madhupaṃ niveśya kośānte /
kamalinyo'pi ramante kimatra citraṃ mṛgākṣīṇām //
astaṃgate divānāthe nalinī madhupacchalāt /
gilanti svavināśāya guṭikāṃ kālakūṭajām //
astaṃgate nijaripāvapi kumbhayonau saṃkocamāpa jaladhirna tu mādyati sma /
gambhīratāguṇacamatkṛtaviṣṭapānāṃ śatrukṣaye'pi mahatāmucitaṃ hyadaḥ syāt //
astaṃgate bhāsvati nāndhakārān śanaiścaro hanti vidhau budhaśca /
piturguṇairna pratibhāti putro guṇānvito yaḥ sa guṇena bhāti //
astaṃgato'yamaravindavanaikabandhur bhāsvānna laṅghayati ko'pi vidhipraṇītam /
he cakra dhairyamavalambya vimuñca śokaṃ dhīrāstaranti vipadaṃ na tu dīnacittāḥ //
astaṃ bhāsvati lokalocanakalāloke gate bhartari strīlokocitamācaranti sukṛtaṃ vahnau vilīya tviṣaḥ /
apyetāstu cikīrṣayeva tapasāṃ tārākṣamālā diśo manye khañjanakaṇṭhakomalatamaḥkṛṣṇājinaṃ bibhrati //
astaṃ muktirupaitu yatra na tanūsādhyā harerbhaktayas tannaḥ saṃsṛtiredhatāṃ niravadhiryasyāḥ prasādodayāt /
mūrdhni śrīpuruṣottamapraṇatayaḥ śrīrāmanāmānane hṛddeśe yadunandanasya jaladaśyāmābhirāmākṛtiḥ //
astaṃ yatāpi kila mastakavartināsāv astācalo'himarucā rucimapyalambhi /
prāyaḥ paropakṛtaye kṛtino'nepekṣya svārthaṃ vipatkavalitā api bhāvayanti //
astaṃ yātastimirapaṭalīdattabhaṅgaḥ pataṃgaḥ prāpto naivodayagiriśiromūlameṇāvacūlaḥ /
tatte kālaṃ katipalamayaṃ bhāti khadyotapota dyotaṃ dyotaṃ punarapi punardyotatāṃ ko vilambaḥ //
astaṃ śaśī yāti śaśāṅkavadane mānaṃ vimuñcādhunā kiṃ mānena mudhā natabhru gaganād bhraśyantyamūstārakāḥ /
itthaṃ tvāmanuśikṣayan kṣititalādunnamya pādaṃ śanaiḥ kṣīṇāṃ vīkṣya niśāṃ nisargasubhagaṃ gāyatyasau kukkuṭaḥ //
astagrastagabhastimatkaratatinyaṅnītacañcūpuṭī pāṭīrādrimatho himācalamadhaḥ prakṣipya pakṣadvayam /
paścādunnatapucchapuñjamudayatprācīprakāśacchalād aṇḍaṃ maṇḍalamaindavaṃ janayati vyaktaṃ bakoṭīviyat //
astapratyupakāragandhamakṛtasvaprārthanāpekṣama- pyambhobhirbhuvamārdrayanti jaladā jīvantyamī jantavaḥ /
daivajñaḥ punarasti vṛṣṭiriti vāgekā mayokteti yad viśvaṃ krītamivādhigacchati tadevāghūrṇate marmaṇi //
astabdhaḥ pūjayen mānyān gurūn sevedamāyayā /
arced devānnadambhena śriyamicchedakutsitām //
astabdhatāmacāpalyaṃ vairāṇāṃ cāpyakartṛtām /
pratyakṣato vijānīyād bhadratāṃ kṣudratāmapi //
astabdhamaklībamadīrghasūtraṃ sānukrośaṃ ślakṣṇamahāryamanyaiḥ /
arogajātīyamudāravākyaṃ dūtaṃ vadantyaṣṭaguṇopapannam //
astamastakaparyastasamastārkāṃśusaṃstarā /
pīnastanasthitātāmrakamravastreva vāruṇī //
astamitaviṣayasaṅgā mukulitanayanotpalā mṛduśvasitā /
dhyāyati kimapyalakṣyaṃ nityaṃ yogābhiyukteva //
astamīyuṣi niśākare satī rāgato'tividhurā kumudvatī /
ṣaṭpadaṃ garalamagrahīn mukhe saṃmukhe'pi khagaśabdavāritā //
astavyastamitastataḥ pathi patan madyaṃ mahādudvaman hastābhyāṃ mukhamakṣikāḥ pariṇudan gālīrgadan gadgadan /
uttālaiḥ śiśubhirbhṛśaṃ valayito bībhatsamūrtirmahān matto dakṣiṇataḥ kṣaṇaṃ kṣipa dṛśaṃ matto'yamāgacchati //
astavyastasamīrakampitatayā dṛṣṭestiraskāriṇīṃ hastenālakavallarīmakuṭilāmānīya karṇāntikam /
udvīkṣya priyamārgamadhvagavadhūrastaṃ gate bhāsvati chinnāśā svaniveśameti śanakaiḥ svapnekṣaṇāśaṃsinī //
astavyastān kramatatagatīn patrimālātaraṅgān veṇīdaṇḍāniva dhṛtavatī muktasaṃdhyāṅgarāgā /
dhvāntamlānāṃśukaparicayacchannalāvaṇyaśocyā dyauḥ pratyagradyumaṇivirahādvāntamakṣṇorna yāti //
astādripārśvamupajagmuṣi tigmabhāsi jānīta śītakiraṇo'bhyudito na veti /
cārā ivātha rajanītimiraprayuktāś ceruściraṃ caraṇabhūmiṣu cañcarīkāḥ //
astādriśirovinihita- ravimaṇḍalasarasayāvaghaṭṭāṅkam /
nayatīva kālakaulaḥ kvāpi nabhaḥsairibhaṃ siddhyai //
astābhimukhe sūrye udite saṃpūrṇamaṇḍale candre /
gamanaṃ budhasya lagne uditāstamite ca ketau //
astāvalambiravibimbatayodayādri- cūḍonmiṣatsakalacandratayā ca sāyam /
saṃdhyāpranṛttaharahastagṛhītakāṃsya- tāladvayeva samalakṣyata nākalakṣmīḥ //
astāvilarūkṣākṣyo mūṣakanayanāśca na śubhadā gāvaḥ /
pracalaccipiṭaviṣāṇā karaṭāḥ kharasadṛśavarṇāśca //
asti kāraṇamavyaktaṃ sarvavyāpi parāparam /
sāṃnidhyādapi durgrāhyaṃ viśvamūrtyopalakṣitam //
asti ko'pi timirastanaṃdhayaḥ kiṃcidañcitapadaṃ sa gāyati /
yanmanāgapi niśamya kā vadhūr nāvadhūtahṛdayopajāyate //
asti grīvā śiro nāsti dvau bhujau karavarjitau /
sītāharaṇasāmarthyo na rāmo na ca rāvaṇaḥ //
asti jalaṃ jalarāśau kṣāraṃ tat kiṃ vidhīyate tena /
laghurapi varaṃ sa kūpo yatrākaṇṭhaṃ janaḥ pibati //
asti putro vaśe yasya bhṛtyo bhāryā tathaiva ca /
abhāve sati saṃtoṣaḥ svargastho'sau mahītale //
asti bhayamasti kautukam asti ca mandākṣamasti cotkaṇṭhā /
bālānāṃ praṇayijane bhāvaḥ ko'pyeṣa naikarasaḥ //
asti yadyapi sarvatra nīraṃ nīrajarājitam /
modate na tu haṃsasya mānasaṃ mānasaṃ vinā //
asti śrīstanapatrabhaṅgamakarīmudrāṅkitoraḥsthalo devaḥ sarvajagatpatirmadhuvadhūvaktrābjacandrodayaḥ /
krīḍākroḍatanornavenduviśade daṃṣṭrāṅkure yasya bhūr bhāti sma pralayābdhipalvalatalotkhātaikamustākṛtiḥ //
asti svarṇamayo'drirasti viṣayaḥ kṣuttṛḍbharāvarjitaḥ santi kṣīraghṛtākarā jaladhayaḥ santi drumāḥ kāmadāḥ /
kiṃ nastaccaritādbhutaśravaṇataḥ sādhyaṃ kṣudhā tāmyatāṃ dṛṣṭaṃ yatsavidhe vidhehi sumate tatraiva sarvaṃ śramam //
asti svāduphalaṃ kimasti kimathāghrātuṃ kṣamaḥ korakas tadviśrāmyatu nāma bhoktumucitaṃ patraṃ kimastyantataḥ /
sevyo hanta yadīdṛśo'pi manujairvṛkṣādhamaḥ pippalo duḥsvātantryamidaṃ vidheḥ kathaya tat kasyāgrato rudyatām //
astītyeva kṛṣiṃ kuryāt asti nāstīti vāṇijam /
nāstītyeva ṛṇaṃ dadyāt nāhamasmīti sāhasam //
astu tāvadagastyena jahnormahimanihnavaḥ /
kā kathā tasya bālasya viśvagrāse'pyatṛpyataḥ //
astu svastyayanāya digdhanapate kailāsaśailāśraya- śrīkaṇṭhābharaṇenduvibhramadivānaktaṃbhramatkaumudī /
yatrālaṃ nalakūbarābhisaraṇārambhāya rambhāsphurat pāṇḍimnaiva tanostanoti virahavyagrāpi veśagraham //
aste śivā paścimāyāṃ paracakrabhayāya sā /
śubhā kuberadiśyaste grāmāntaḥ śūnyakāriṇī //
astokavismayamapasmṛtapūrvavṛttam udbhūtanūtanabhayajvarajarjaraṃ naḥ /
ekakṣaṇatruṭitasaṃghaṭitapramoham ānandaśokaśabalatvamupaiti cetaḥ //
astodayācalavilambiravīndubimba- vyājāt kṣaṇaṃ śravaṇayornihitāravindā /
tārācchalena kusumāni samutkṣipantī saṃdhyeyamāgatavatī pramadeva kācit //
astodayādrigatamarkaśaśāṅkabimbam ahno'tivārdhakadaśāmavalambitasya /
tārākṣarāṇi paṭhituṃ tapanīyaśaila- nāsāvasaktamupanetramivābabhāse //
astopadhānavinihita- ravibimbaśironikuñcitadigaṅgaḥ /
vaste'ndhakārakambalam ambaraśayane dinādhvanyaḥ //
astyatraiva kilārṇave tadamṛtaṃ tatraiva hālāhalaḥ santyasmin malaye paṭīrataravastatraiva vātāśanāḥ /
yadyadvastvabhijātamasti savidhe tattad durāpaṃ nṛṇāṃ prāptavyaṃ rasanāñcale karatale bhāle ca vedhā nyadhāt //
astyadyāpi catuḥsamudraparikhāparyantamurvītalaṃ vartante'pi ca tatra tatra rasikā goṣṭhīṣu saktā nṛpāḥ /
ekastatra nirādaro bhavati cedanyo bhavet sādaro vāgdevī vadanāmbuje vasati cet ko nāma dīno janaḥ //
astyapratisamādheyaṃ stanadvandvasya dūṣaṇam /
sphuṭatāṃ kañcukānāṃ yan nāyātyāvaraṇīyatām //
astyuttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ /
pūrvāparau toyanidhī vagāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ //
astyekaṃ bhuvanaṃ sūkṣmaṃ kṣamadhve yatra vīkṣitum /
viṣayāṃścitravidyāyāś citrāṇāṃ calatāṃ tathā //
nāṭakākhyāyikānāṃ ca śakyān sarvavidhānapi /
sphuraṇā jāyate prāyas tata eva kalākṛtām //
astyeva bhūbhṛtāṃ mūrdhni divi vā dyotate'mbudaḥ /
marudbhirbhajyamāno'pi sa kimeti rasātalam //
astyevoddāmadāvānalavikalataraṃ kānanaṃ yatra tatra prauḍhottāpābhibhūtaṃ jagadapi sakalaṃ nirjalā eva nadyaḥ /
kiṃ re nirlajja garjaṃ kalayasi bahuśastarjayan pānthabālāḥ parjanya tvāmamī kiṃ kvacidapi gaṇayantyambudatvena lokāḥ //
astraṃ vimucya sakalaṃ prathamaprayoge bhūyo'pi hantumabalāṃ vihitodyamasya /
puṣpāyudhasya vapureva tadīyamekaṃ lakṣyaṃ ca hanta śaradhiśca tadā babhūva //
astraṃ strī vāmano martyaḥ paśurebhyo'thavetaraḥ /
vidhiyogād bhavet kāmaṃ pauruṣaṃ na parityajet //
astrajvālāvalīḍhapratibalajaladherantaraurvāyamāṇe senānāthe sthite'smin mama pitari gurau sarvadhanvīśvarāṇām /
karṇālaṃ saṃbhrameṇa vraja kṛpa samaraṃ muñca hārdikyaśaṅkāṃ tāte cāpadvitīye vahati raṇadhuraṃ ko bhayasyāvakāśaḥ //
astraprayogakhuralīkalahe gaṇānāṃ sainyairvṛto'pi jita eva mayā kumāraḥ /
etāvatāpi parirabhya kṛtaprasādaḥ prādādimaṃ priyaguṇo bhagavān gururme //
astravyastaśirastraśastrakaṣaṇaiḥ kṛttottamāṅge kṣaṇaṃ vyūḍhāsṛksariti svanatpraharaṇe varmodvamadvāhnini /
āhūyājimukhe sa kosalapatirbhagne pradhāne bale ekenaiva rumaṇvatā śaraśatairmattadvipastho hataḥ //
astrāṇi plavagādhipena vihitāḥ paulastyavakṣaḥsthalī- saṃghaṭṭānaladattadāvavipadaḥ sīdanti bhūmīruhāḥ /
utpāṭya prahitaśca śailaśikharo laṅkendrahastāvalī- niṣpiṣṭo nijakuñjanirjharajalairjambālapiṇḍāyate //
astrāmāsa tṛṇaṃ priyādruhi tṛṇāmāsa smarārerdhanur dārāmāsa muneḥ śilāpi nṛvarāmāsa svayaṃ pādukā /
kulyāmāsa mahārṇavo'pi kapayo yodhāṃbabhūvustadā paulastyo maśakībabhūva bhagavaṃstvaṃ mānuṣāmāsithāḥ //
astraughaprasareṇa rāvaṇirasau yaṃ duryaśobhāginaṃ cakre gautamaśāpayantritabhujasthemānamākhaṇḍalam /
kacchāvartakulīratāṃ gamayatā vīra tvayā rāvaṇaṃ tatsaṃmṛṣṭamaho viśalyakaraṇī jāgarti satputratā //
astvakṣaragrahavidhirjanuṣāṃ sahasrair āpātato bhavatu vāpi tato'rthabodhaḥ /
durvādikalpitavikalpataraṅgasāndrān duṣpūrvapakṣajaladhīn kathamuttareyuḥ //
asthānagāmibhiralaṃkaraṇairupetā bhūyaḥ padaskhalananihnutiraprasannā /
vāṇīva kāpi kukaverjanahasyamānā drāṅnirgatā nijagṛhād vanitā madāndhā //
asthānābhiniveśitā ratipateraucityabhaṅgo rater vaiyarthyaṃ navayauvanasya kimapi premṇaḥ kalaṅkāṅkuraḥ /
saubhāgyasya vimānanā viguṇatā saundaryasāraśriyaḥ śṛṅgārasya viḍambanā kimaparaṃ veśyāratāḍambaraḥ //
asthānābhiniveśī prāyo jaḍa eva bhavati no vidvān /
bālādanyaḥ ko'mbhasi jighṛkṣatīndoḥ sphuradbimbam //
asthāne gamitā layaṃ hatadhiyāṃ vāgdevatā kalpate dhikkārāya parābhavāya mahate tāpāya pāpāya vā /
sthāne tu vyayitā satāṃ prabhavati prakhyātaye bhūtaye cetonirvṛtaye paropakṛtaye prānte śivāvāptaye //
asthāne janasaṃkaṭe mayi manāk kāñcīṃ samāskandati vyālole raśanāṃśuke vigalite nīte ca nābheradhaḥ /
dhanyo'yaṃ sa karaḥ kuraṅgakadṛśā tasminnavasthāntare kampātaṅkakaraṃbitāṅgalatayā yasyāvakāśaḥ kṛtaḥ //
asthāne tāḍito vājī bahūn doṣānavāpnuyāt /
tāvadbhavanti te doṣā yāvajjīvatyasau hayaḥ //
asthāne'bhiniviṣṭān mūrkhānasthāna eva saṃtuṣṭān /
anuvartante dhīrāḥ pitara iva krīḍato bālān //
asthāne hyapi ca sthāne satataṃ cānugāmini /
kruddho daṇḍān praṇayati vividhāṃstejasā vṛtaḥ //
asthikṣodavatīva kundamukulaiḥ phullaiḥ palāśadrumaiḥ sāṅgāraprakareva dhūmakaluṣevotpātibhiḥ ṣaṭpadaiḥ /
raktākṣadyutibhiḥ saśeṣadahanālāteva puṃskokilair dṛṣṭā prāṇasamāciteva pathikairārād vanāntasthalī //
asthi nāsti śiro nāsti bāhurasti niraṅguliḥ /
nāsti pādadvayaṃ gāḍham aṅgamāliṅgati svayam //
asthiraṃ jīvitaṃ loke yauvanaṃ dhanamasthiram /
asthiraṃ putradārādi dharmaḥ kīrtirdvayaṃ sthiram //
asthiraḥ kulasaṃbandhaḥ sadā vidyā vivādinī /
mado mohāya mithyaiva muhūrtanidhanaṃ dhanam //
asthiramanekarāgaṃ guṇarahitaṃ nityavakraduṣprāpam /
prāvṛṣi surendracāpaṃ vibhāvyate yuvaticittamiva //
asthireṇa śarīreṇa sthiraṃ karma samācaret /
avaśyameva yāsyanti prāṇāḥ prāghūrṇakā iva //
asthivad dadhivaccaiva śaṅkhavad bakavat tathā /
rājaṃstava yaśo bhāti punaḥ saṃnyāsidantavat //
asthiṣvarthāḥ sukhaṃ māṃse tvaci bhogāḥ striyo'kṣiṣu /
gatau yānaṃ svare cājñā sarvaṃ sattve pratiṣṭhitam //
asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam /
carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ //
jarāśokasamāviṣṭaṃ rogāyatanamāturam /
rajasvalamanityaṃ ca bhūtāvāsamimaṃ tyajet //
nadīkūlaṃ yathā vṛkṣaṃ vṛkṣaṃ vā śakuniryathā /
tathā tyajannimaṃ dehaṃ kṛcchrād grāhād vimucyate //
asthīni majjā śuklaṃ ca pituraṃśāstrayo matāḥ /
raktaṃ romāṇi palalam aṃśā māturamī matā //
asthīnyasthīnyajinamajinaṃ bhasma bhasmendurindur gaṅgā gaṅgoraga uraga ityākulāḥ saṃbhrameṇa /
bhūṣāveṣopakaraṇagaṇaprāpaṇavyāpṛtānāṃ nṛttārambhapraṇayini śive pāntu vāco gaṇānām //
asnātāśī malaṃ bhuṅkte ajapī pūyabhakṣaṇam /
ahutāśī viṣaṃ bhuṅkte adātā viṣamaśnute //
aspṛśyasaṃgatimiha pravidhāya soḍhā daṇḍāhatīḥ paṭaha bandhamapi prapadya /
doṣaṃ prakāśayasi yatpratirathyameva lokasya tadvimukhatāṃ prakaṭīkaroṣi //
aspṛśyo'stu malīmaso'stvaniyatāhāro'stvato'pyudbhaṭair doṣairastu paraḥśataiḥ parivṛtaḥ kākastataḥ kā kṣatiḥ /
bhuṅkte bhojyamupasthitaṃ samupahūyaiva svayaṃ bāndhavān yaḥ sīdan kṣudhayā vicintaya tato dhanyaśca puṇyaśca kaḥ //
aspṛṣṭe rāhubhītyāhani niśi ca same kalmaṣacchāyayone hāsatrāsād vidūre samupacitavibhāvaibhave hṛdyagandhe /
pāthodācchādahīne dharaṇitalagatādurlabhe sarvalokā- hlādaṃ cāpyādadhāne sumukhi tava mukhaupamyaleśaḥ sudhāṃśau //
asmatpūrvaiḥ surapatihṛtaṃ draṣṭukāmaisturaṅgaṃ bhittvā kṣoṇīmagaṇitabalaiḥ sāgaro vardhitātmā /
satkārārthaṃ tava yadi girīnādiśed guptapakṣā na śrānto'pi praṇayamucitaṃ naiva bandhorvihanyāḥ //
asmatprayāṇasamaye kuru maṅgalāni kiṃ rodiṣi priyatame vada kāraṇaṃ me /
bhoḥ prāṇanātha virahānalatīvratāpa- dhūmena vāri galitaṃ mama locanānām //
asmadīśvaraviśvāsapramāṇena prabhoḥ kṛpā /
vidhātuṃ prabhavet kāryaṃ sāhāyyaṃ ca tathaiva naḥ //
asmadripūṇāmanilāśanānāṃ datto nivāsaḥ khalu candanena /
itīva roṣād vyajanasya vāyur vyaśoṣayaccandanamaṅgasaṃstham //
asmadvairī śaśabhṛdamunā jīyate hyandhakāraḥ sāraṅgākṣyā mukhamanugataḥ keśapāśacchalena /
taṃ saṃśrutya pragalitamahāḥ śītaraśmistadaiva prāptaḥ sevāghaṭanavidhaye mālatīdāmabhaṅgyā //
asmākaṃ jalajīvināṃ jalamidaṃ sadvājirājivrajaiḥ pātavyaṃ pararaktaraktamanasāṃ tṛptiḥ patīnāṃ kṣayaḥ /
matvaivaṃ kila rājarāja nṛpate tvajjaitrayātrotsave matsī roditi makṣikā ca hasati dhyāyanti vairistriyaḥ //
asmākaṃ paramandirasya caritaṃ yadyapyavācyaṃ bhavet svāmī tvaṃ kathayāmi tena bhavataḥ kiṃcit priyādūṣaṇam /
śrīmad rāma nṛpa tvayā raṇamukhe pāṇigrahaḥ sādaraṃ yasyāḥ sāsilatā parasya hṛdaye dṛṣṭā luṭhantī mayā //
asmākaṃ bata maṇḍale prathamataḥ patyā karaḥ pātyate kāñcīkuntalamadhyadeśaviṣayān saṃtyajya bhūriśriyaḥ /
ityālokya kucau payoruhadṛśāṃ jātau sunīlānanau no nīco'pi parābhavaṃ viṣahate kiṃ tādṛśāvunnatau //
asmākaṃ vadarīcakraṃ badarī ca tavāṅgaṇe /
vādarāyaṇasambandhād yūyaṃ yūyaṃ vayaṃ vayam //
asmākaṃ vratametadeva yadayaṃ kuñjodare jāgaraḥ śuśrūṣā madanasya vaktramadhubhiḥ saṃtarpaṇīyo'tithiḥ /
nistriṃśāḥ śataśaḥ patantu śirasaśchedo'thavā jāyatām ātmīyaṃ kulavartma putri na manāgullaṅghanīyaṃ tvayā //
asmākaṃ sakhi vāsasī na rucire graiveyakaṃ nojjvalaṃ no vakrā gatiruddhataṃ na hasitaṃ naivāsti kaścinmadaḥ /
kintvanye'pi janā vadanti subhago'pyasyāḥ priyo nānyato dṛṣṭiṃ nikṣipatīti viśvamiyatā manyāmahe duḥsthitam //
asmākamaṅgamaṅgaṃ paṇyopanataṃ mahādhananidhānam /
dāsīsutāḥ kimete svādanti viṭāḥ prasaṅgena //
asmākamadhyāsitametadantas tāvadbhavatyā hṛdayaṃ cirāya /
bahistvayālaṃkriyātamidānī- muro muraṃ vidviṣataḥ śriyeva //
asmākamātmabhūrbhūtvā hantāsmāneva haṃsi yat /
re re kandarpa tannityam anaṅgatvaṃ sadāstu te //
asmākamekapada eva marudvikīrṇa- jīmūtajālarasitānukṛtirninādaḥ /
gambhīramaṅgalamṛdaṅgasahasrajanmā śabdāntaragrahaṇaśaktimapākaroti //
asmāt paraṃ bata yathāśruti saṃbhṛtāni ko naḥ kule nivapanāni niyacchatīti /
nūnaṃ prasūtivikalena mayā prasiktaṃ dhautāśruśeṣamudakaṃ pitaraḥ pibanti //
asmādṛśāṃ nūnamapuṇyabhājāṃ na svopayogī na paropayogī /
sannapyasadrūpatayaiva vedyo dāridryamudro guṇaratnakoṣaḥ //
asmānavehi kalamānalamāhatānāṃ yeṣāṃ pracaṇḍamusalairavadātataiva /
snehaṃ vimucya sahasā khalatāṃ prayānti ye svalpapīḍanavaśānna vayaṃ tilāste //
asmān mā bhaja kālakūṭabhagini svapne'pi padmālaye vyādhībhūya kadarthayanti bahuśo mātarvikārā ime /
yaccakṣurna nirīkṣatecchaviṣayaṃ naivaṃ śṛṇoti śrutiḥ prāṇā eva varaṃ prayānti na punarniryānti vāco bahiḥ //
asmān vicitravapuṣaścirapṛṣṭhalagnān ko vā vimuñcati sakhe yadi vā vimuñca /
hā hanta kekivara hāniriyaṃ tavaiva bhūpālamūrdhani punarbhavitā sthitirnaḥ //
asmān sādhu vicintya saṃyamadhanānuccaiḥ kulaṃ cātmanas tvayyasyāḥ kathamapyabāndhavakṛtāṃ snehapravṛttiṃ ca tām /
sāmānyapratipattipūrvakamiyaṃ dāreṣu dṛśyā tvayā bhāgyāyattamataḥparaṃ na khalu tadvācyaṃ vadhūbandhubhiḥ //
asmābhiḥ kalitaṃ purā na bhavatī bhuktā nṛbhiḥ kairapi prauḍhā mānavaśālinīti calitaṃ cetaḥ sakāmaṃ tvayi /
dhik tvāṃ saṃprati sadbhujaṅgajanatāsaṃśleṣamātanvatī gamyā sarvajanasya vāravanitevotkṣepaṇīyāsi naḥ //
asmābhiḥ smayalolamauliphalakairmuktāvisārādhipaṃ vedoddhāraparaḥ karastava paraṃ dānāmbupūtaḥ stutaḥ /
kintu kṣmātilaka kṣamasva kavibhiḥ kiṃ nāma nālokyate dṛṣṭaḥ spaṣṭataraṃ tavāpi nibhṛtaḥ pāṇau sa vaisāriṇaḥ //
asmābhiścaturamburāśiraśanāvacchedinīṃ medinīṃ bhrāmyadbhirna sa ko'pi nistuṣaguṇo dṛṣṭo viśiṣṭo janaḥ /
yasyāgre cirasaṃcitāni hṛdaye duḥkhāni saukhyāni vā saṃjalpya kṣaṇamekamardhamathavā niḥśvasya viśrāmyate //
asmāllokādūrdhvamamuṣya cādho mahattamastiṣṭhati hyandhakāram /
tadvai mahāmohanamindriyāṇāṃ budhyasva mā tvāṃ pralabheta rājan //
asmiṃścandramasi prasannamahasi vyākoṣakundatviṣi prācīnaṃ khamupeyuṣi tvayi manāgdūraṃ gate preyasi /
śvāsaḥ kairavakorakīyati mukhaṃ tasyāḥ sarojīyati kṣīrodīyati manmatho dṛgapi ca drāk candrakāntīyati //
asmiṃste śirasi tadā kānte vaidūryasphaṭikasuvarṇāḍhye /
śobhāṃ svāṃ na vahati tāṃ baddhā suśliṣṭā kuvalayamāleyam //
asmiñ jagati mahatyapi kimapi na tadvastu vedhasā vihitam /
animittavatsalāyā bhavati yato māturupakāraḥ //
asmiñ jaḍe jagati ko nu bṛhatpramāṇa- karṇaḥ karī nanu bhaved duritasya pātram /
ityāgataṃ tamapi yo'linamunmamātha mātaṅga eva kimataḥparamucyate'sau //
asmiñ jarāmaraṇamṛtyumahātaraṅga- miśrodadhau mahati saṃparivartamānaḥ /
puṇyaplavena sukṛtena narāstarantaḥ saṃprāpya tīramabhayaṃ sukhamāpnuvanti //
asmin kaḥ prabhavedyogo hyasaṃdhārye'mitātmani /
laṅghane kaḥ samarthaḥ syād ṛte devaṃ maheśvaram //
asmin karīndrakaranirgalitāravinda- kandānukāriṇi ciraṃ rucicakravāle /
kasmai phalāya kulaṭākulakoṭihomaṃ haṃho mṛgāṅka kuruṣe karuṇāmapāsya //
asmin kāle tu yadyuktaṃ tadidānīṃ vidhīyatām /
gataṃ tu nānuśocanti gataṃ tu gatameva hi //
asmin kuñje vināpi pracalati pavanaṃ vartate ko'pi nūnaṃ paśyāmaḥ kiṃ na gatvetyanusarati gaṇe bhītabhīte'rbhakāṇām /
tasmin rādhāsakho vaḥ sukhayatu vilasan krīḍayā kaiṭabhārir vyātanvāno mṛgāriprabalavuraghurārāvaraudroccanādān //
asmin kuṭilakalloladolāvikṣobhite'mbhasi /
hāsyahetuḥ kathaṃ setuḥ sikatāmuṣṭibhirbhavet //
asmin kelivane sugandhapavane krīḍatpuraṃdhrījane guñjadbhṛṅgakule viśālabakule kūjatpikīsaṃkule /
unmīlannavapāṭalāparimale mallīprasūnākule yadyekāpi na mālatī vikasitā tatkiṃ na ramyo madhuḥ //
asmin digvijayodyate patirayaṃ me stāditi dhyāyati kampaṃ sāttvikabhāvañcati ripukṣoṇīndradārā dharā /
asyaivābhimukhaṃ nipatya samare yāsyadbhirūrdhvaṃ nijaḥ panthā bhāsvati dṛśyate bilamayaḥ pratyarthibhiḥ pārthivaiḥ //
asmin naktamaharvivekavikale kālādhame nīradaiḥ saṃnaddhairabhito niruddhagaganābhogāsu digbhittiṣu /
bhānorna prasarantu nāma kiraṇāḥ kiṃ tvasya tejasvinaḥ sattāmātraparigraheṇa vikasantyadyāpi padmākarāḥ //
asminnagṛhyata pinākabhṛtā salīlam ābaddhavepathuradhīravilocanāyāḥ /
vinyastamaṅgalamahauṣadhirīśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ //
asminnabhyudite jagattrayadiśāmullāsahetau diśām āsyamlānihare sudhārasanidhau deve niśāsvāmini /
vaktraṃ mudritamambujanma bhavatā cet kiṃ tataḥ śāśvataṃ naitasyeśvaramaulimaṇḍanamaṇergāyanti viśve yaśaḥ //
asmin na nirguṇaṃ gotre apatyamupajāyate /
ākare padmarāgāṇāṃ janma kācamaṇeḥ kutaḥ //
asminnambhodavṛndadhvanijanitaruṣi prekṣamāṇe'ntarikṣaṃ mā kāka vyākulo bhūstaruśirasi śavakravyaleśānaśāna /
dhatte mattebhakumbhavyatikarakarajagrāmavajrāgrajāgrad grāsavyāsaktamuktādhavalitakavalo na spṛhāmatra siṃhaḥ //
asminnīṣadvalitavitatastokavicchinnabhugnaḥ kiṃcillīlopacitavibhavaḥ puñjitaścotthitaśca /
dhūmodgārastaruṇamahiṣaskandhanīlo davāgneḥ svairaṃ sarpan sṛjati gagane gatvarān patrabhaṅgān //
asmin parasparadveṣaparuṣe puruṣāyuṣe /
kevalaṃ madhurā vāṇī dadātyānīya sauhṛdam //
asmin prakīrṇapaṭavāsakṛtāndhakāre dṛṣṭo manāṅmaṇivibhūṣaṇaraśmijālaiḥ /
pātālamudyataphaṇākṛtiśṛṅgako'yaṃ māmadya saṃsmarayatīva bhujaṅgalokaḥ //
asmin prakṛtimanojñe lagnā prāyeṇa mānmathī dṛṣṭiḥ /
sundari yato bhavatyāḥ pratikṣaṇaṃ kṣīyate madhyaḥ //
asmin bhūvalaye janasya mahimā bhāgyena saṃjāyate no tatrāsti hi kāraṇaṃ prayatatā naivātha kaścid guṇaḥ /
kākāyāśucibhojine hi vitaratyuccaistu loko baliṃ muktāhāraparāyaṇāya śucaye no hanta haṃsāya yat //
asmin marau kimaparaṃ vacasāmavācyaṃ mā muñca pāntha muhurāśritavatsalo bhūḥ /
etat tvayā jalalavāmiṣalālasena dṛṣṭaṃ jvalatparikaraṃ sikatāvitānam //
asmin mahatyanavadhau kila kālacakre dhanyāstu ye katipaye śukayogimukhyāḥ /
līnāstvadaṅghriyugale pariśuddhasattvās tānātmanastava nakhānavadhārayāmaḥ //
asmin mahāmohamaye kaṭāhe sūryāgninā rātridinendhanena /
māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā //
asmin varṣamahe na vartata idaṃ yatkāmadevotsave stheyaṃ putri nirannayā tadadhunā kiṃcin mukhe dīyatām /
ityukte jaratījanena kathamapyadhvanyavadhvā tataḥ paryaste'hani kalpitaśca kavalo dhautaśca dhārāśrubhiḥ //
asmin vasante na narāḥ sahante vadhūviyogaṃ ca balāsarogam /
kuraṅganābhidravalepabhābhir bhajantu dṛptāḥ pramadāḥ praliptāḥ //
asmin sakhe nanu maṇitvamahāsubhikṣe cintāmaṇe tvamupalo bhava mā maṇirbhūḥ /
adyedṛśā hi maṇayaḥ prabhavanti loke yeṣāṃ tṛṇagrahaṇakauśalameva bhūṣā //
asmin sthite vipadabhūd iti saṃcintya varjyate /
mūḍhaiḥ parivṛḍhairāpatsevako maṅgalecchubhiḥ //
asmi vīrajananīti jananyām asmi vīraramaṇīti ramaṇyām /
saṃmadaṃ vyadadhadutsukacetās tāratūryataralaścalito'nyaḥ //
asmi vīratanayā varavīra- preyasī ca kuru vīrasavitrīm /
adya hṛdyasamarairiti mātā kācidāha tilakākṣatapūrvam //
asmai karaṃ pravitarantu nṛpā na kasmād asyaiva tatra yadabhūt pratibhūḥ kṛpāṇaḥ /
daivād yadā pravitaranti na te tadaiva nedaṃkṛpā nijakṛpāṇakaragrahāya //
asya kṣoṇipateḥ parārdhaparayā lakṣīkṛtāḥ saṃkhyayā prajñācakṣuravekṣyamāṇatimiraprakhyāḥ kilākīrttayaḥ /
gīyante svaramaṣṭamaṃ kalayatā jātena vandhyodarān mūkānāṃ prakareṇa kūrmaramaṇīdugdhodadheḥ rodhasi //
asyatyuccaiḥ śakalitavapuścandano nātmagandhaṃ nekṣuryantrairapi madhuratāṃ pīḍyamāno jahāti /
yadvat svarṇaṃ na calati hitaṃ chinnaghṛṣṭopataptaṃ tadvat sādhuḥ kujananihato'pyanyathātvaṃ na yāti //
asya dagdhodarasyārthe kiṃ na kurvanti paṇḍitāḥ /
vānarīmiva vāgdevīṃ nartayanti gṛhe gṛhe //
asya pracaṇḍabhujadaṇḍabhavaḥ kṛśānuś caṇḍāṃśucaṇḍakarajit sumahāpratāpaḥ /
pratyarthibhūpatipalāśavanaṃ vidahya prauḍhāsu dikṣu bahudāhamurīkaroti //
asya prayāṇeṣu samagraśakter agresarairvājibhirutthitāni /
kurvanti sāmantaśikhāmaṇīnāṃ prabhāprarohāstamayaṃ rajāṃsi //
asya śrībhojarājasya dvayameva sudurlabham /
śatrūṇāṃ śṛṅkhalairlohaṃ tāmraṃ śāsanapatrakaiḥ //
asya snigdhasya varṇasya vipattirdāruṇā katham /
idaṃ ca mukhamādhuryaṃ kathaṃ dūṣitamagninā //
asyāṃ netrapathaṃ manye gatāyāṃ lolacakṣuṣi /
bhavanti pañcabāṇasya svabāṇā eva vairiṇaḥ //
asyāṃ prāvṛṣi cātakairjalakaṇā labdhā na cet kiṃ tato bhāviprāvṛṣi dāsyate dviguṇamityabhra tvayā gamyate /
ete'dyaiva layaṃ vrajanti pṛthukairetat kulīno na ced ekaḥ prāṇiti tāvataiva kṛtamastyatraiva naḥ saṃśayaḥ //
asyāṃ munīnāmapi mohamūhe bhṛgurmahān yatkucaśailaśīlī /
nānāradāhlādi mukhaṃ śritorur vyāso mahābhāratasargayogyaḥ //
asyāṃ vapurvyūhavidhānavidyāṃ kiṃ dyotayāmāsa navāṃ sa kāmaḥ /
pratyaṅgasaṅgasphuṭalabdhabhūmā lāvaṇyasīmā yadimāmupāste //
asyāṃ sakhe badhiralokanivāsabhūmau kiṃ kūjitena khalu kokila komalena /
ete hi daivahatakāstadabhinnavarṇaṃ tvāṃ kākameva kalayanti kalānabhijñāḥ //
asyāḥ kacānāṃ śikhinaśca kiṃnu vidhiṃ kalāpau vimateragātām /
tenāyamebhiḥ kimapūji puṣpair abhartsi dattvā sa kimardhacandram //
asyāḥ kararuhakhaṇḍita- kāṇḍapaṭaprakaṭanirgatā dṛṣṭiḥ /
paṭavigalitaniṣkaluṣā svadate pīyūṣadhāreva //
asyāḥ karaspardhanagardhanarddhir bālatvamāpat khalu pallavo yaḥ /
bhūyo'pi nāmādharasāmyagarvaṃ kurvan kathaṃ vāstu na sa pravālaḥ //
asyāḥ karṇāvataṃsena jitaṃ sarvaṃ vibhūṣaṇam /
tathaiva śobhate'tyartham asyāḥ śravaṇakuṇḍalam //
asyāḥ kāntasya rūpasya savaupamyātiśāyinaḥ /
ekaiva gacchet sādṛśyaṃ svacchāyā darpaṇāśritā //
asyāḥ kāmanivāsaramyabhavanaṃ vaktraṃ vilokyādarān niścityeva sudhākaraṃ priyatamaṃ bhūmīgataṃ śobhanam /
nāsāmauktikakaitavena rucirā tārāpi sā rohiṇī manye tadvirahāsahiṣṇuhṛdayā tatsaṃnidhiṃ sevate //
asyāḥ kuśeśayadṛśaḥ śaśiśubhraśubhraṃ nāsāgravarti navamauktikamācakāsti /
kailāsamānasasarovararājahaṃsyā niḥkṣiptamaṇḍamiva jāgrati puṇḍarīke //
asyāḥ khalu granthinibaddhakeśa- mallīkadambapratibimbaveṣāt /
smarapraśastī rajatākṣareyaṃ pṛṣṭhasthalīhāṭakapaṭṭikāyām //
asyāḥ padau cārutayā mahantāv apekṣya saukṣmyāllavabhāvabhājaḥ /
jātā pravālasya mahīruhāṇāṃ jānīmahe pallavaśabdalabdhiḥ //
asyāḥ pāṭalapāṇijāṅkitamuro nidrākaṣāye dṛśau nirdhauto'dharaśoṇimā vilulitasrastasrajo mūrdhajāḥ /
kāñcīdāma daraślathāñcalamiti prātarnikhātairdṛśor ebhiḥ kāmaśaraistadadbhutamabhūd yanme manaḥ kīlitam //
asyāḥ pīṭhopaviṣṭāyā abhyaṅgaṃ vitanotyasau /
lasacchroṇi caladveṇi naṭadgurupayodharam //
asyāḥ pīnastanavyāpte hṛdaye'smāsu nirdaye /
avakāśalavo'pyasti nātra kutra bibhartu naḥ //
asyāḥ saṃyamavān kaco madhukarairabhyarthyamāno muhur bhṛṅgīgopanajābhiśāpamacirādunmārṣṭukāmo nijam /
sīmantena kareṇa komalarucā sindūrabinducchalād ātaptāyasapiṇḍamaṇḍalamasāvādātumākāṅkṣati //
asyāḥ sa cārurmadhureva kāruḥ śvāsaṃ vitene malayānilena /
amūni sūnairvidadhe'ṅgakāni cakāra vācaṃ pikapañcamena //
asyāḥ sapakṣaikavidhoḥ kacaughaḥ sthāne mukhasyopari vāsamāpa /
pakṣasthatāvadbahucandrako'pi kalāpināṃ yena jitaḥ kalāpaḥ //
asyāḥ sargavidhau prajāpatirabhūccandro nu kāntaprabhaḥ śṛṅgāraikarasaḥ svayaṃ nu madano māso nu puṣpākaraḥ /
vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhaven manoharamidaṃ rūpaṃ purāṇo muniḥ //
asyāḥ sargavidhau prajāpatiraho candro na saṃbhāvyate no devaḥ kusumāyudho na ca madhurdūre viriñcaḥ prabhuḥ /
etanme matamutthiteyamamṛtāt kācit svayaṃ sindhunā yā manthācalaloḍitena haraye dattvā śriyaṃ rakṣitā //
asyāḥ sugandhinavakuṅkumapaṅkadatto mugdhaścakāsti tilako madirekṣaṇāyāḥ /
āviṣṭarāgamabhirāmamukhāravinda- niṣyandalagnamiva me hṛdayaṃ dvitīyam //
asyāḥ svedāmbubinducyutatilakatayā vyaktavaktrendukānter vāraṃvāreṇa vegaprahaṇanagaṇanākelivācālitāyāḥ /
tatpātotpātatālakramanamitadṛśastāṇḍavottālatālī- lālityāllobhitāḥ smaḥ pratipadamamunā kandukakrīḍitena //
asyāṅke kaṣapaṭṭabhāsicapalā śrīḥ svarṇarekhāyate dhārāsāraghanaṃ sudarśanamadaścakraṃ jagatpaśyati /
prodañcadvanamālamañjanarucā dehena pītāmbaraṃ dūronnītaśikhaṇḍamaṇḍalamidaṃ rūpaṃ harerambudaḥ //
asyā dhāmasarovare bhujabise vaktrāravinde bhraman netrabhrūbhramare suyauvanajale kastūrikāpaṅkile /
vakṣojapratikumbhikumbhadalanakrodhādupetya drutaṃ magnaścittamataṃgajaḥ kathamasāvutthāya niryāsyati //
asyānanasya bhavataḥ khalu koṭireṣā kaṇṭārikā yadi bhavedaviśīrṇaparṇā /
yogyā kva te karabha kalpatarorlatāyās te pallavā vimalavidrumabhaṅgabhājaḥ //
asyābhyāsād granthavaryasya śiṣyaḥ sarvajñaḥ syād visphuraccārubuddhiḥ /
arthaṃ kāmaṃ vetti dharmaṃ ca mokṣaṃ niḥsaṃdehaṃ śīlituṃ paṇḍito'pi //
asyā manoharākārakabarībhāratarjitāḥ /
lajjayeva vane vāsaṃ cakruścamarabarhiṇaḥ //
asyāmapūrva iva ko'pi kalaṅkariktaś candro'paraḥ kimuta tanmakaradhvajena /
romāvalīguṇamilatkucamandareṇa nirmathya nābhijaladhiṃ dhruvamuddhṛtaḥ syāt //
asyā mukhaṃ himarucirnanu yadvidhātrā saṃpūrya sarvamavaśeṣatayātra muktaḥ /
āśyānatāmupagato'sya rucā cakāsti nāsāgramauktikamiṣādamṛtasya binduḥ //
asyā mukhaśrīpratibimbameva jalācca tātānmukurācca mitrāt /
abhyarthya dhattaḥ khalu padmacandrau vibhūṣaṇaṃ yācitakaṃ kadācit //
asyā mukhasyāstu na pūrṇamāsyaṃ pūrṇasya jitvā mahimā himāṃśum /
bhrūlakṣmakhaṇḍaṃ dadhadardhamindur bhālastṛtīyaḥ khalu yasya bhāgaḥ //
asyā mukhena lokānāṃ hṛtapaṅkajakāntinā /
niśāsu nāśitā nidrā kumudānāmivendunā //
asyā mukhenaiva vijitya nitya- spardhī milatkuṅkumaroṣabhāsā /
prasahya candraḥ khalu nahyamānaḥ syādeva tiṣṭhatpariveṣapāśaḥ //
asyā mukhendāvadharaḥ sudhābhūr bimbasya yuktaḥ pratibimba eṣaḥ /
tasyāthavā śrīrdrumabhāji deśe saṃbhāvyamānāsya tu vidrume sā //
asyāmoṣadhayo jvalantu dadhatu jyotīṃṣi kīṭā api pronmīlantu bhujaṅgamaulimaṇayaḥ krīḍantu dīpāṅkurāḥ /
praṣṭavyāḥ khalu yūyameva yadi ko'pyastaṃ gate bhāsvati prauḍḥadhvāntapayodhimagnajagatīhastāvalambakṣamaḥ //
asyā yadaṣṭādaśa saṃvibhajya vidyāḥ śrutī dadhraturardhamardham /
karṇāntarutkīrṇagabhīrarekhaḥ kiṃ tasya saṃkhyaiva navā navāṅkaḥ //
asyā yadāsyena purastiraśca tiraskṛtaṃ śītarucāndhakāram /
sphuṭasphuradbhaṅgikacacchalena tadeva paścādidamasti baddham //
asyāriprakaraḥ śaraśca nṛpateḥ saṃkhye patantāvubhau sītkāraṃ ca na saṃmukhau racayataḥ kampaṃ ca na prāpnutaḥ /
tadyuktaṃ na punarnivṛttirubhayorjāgarti yanmuktayor ekastatra bhinatti mitramaparaścāmitramityadbhutam //
asyā lalāṭe racitā sakhībhir vibhāvyate candanapatralekhā /
āpāṇḍurakṣāmakapolabhittāv anaṅgabāṇavraṇapaṭṭikeva //
asyā vapuṣi tāruṇyaṃ śaiśavaṃ vā kṛtāspadam /
jātiḥ kāpālikasyeva na kenāpyavadhāryate //
asyā vapuṣi tulāyāṃ śaiśavaguñjāṃ ca yauvanaṃ hema /
tulayati kutukini kāme na namati madhyānmanaḥsūcī //
asyāścedalakāvalī kṛtamaliśreṇībhireṇīdṛśaḥ saundaryaṃ yadi cakṣuṣostaralayoḥ kiṃ manmathasyāyudhaiḥ /
kā prītiḥ kanakāravindamukule pīnau stanau cedato manye kācidiyaṃ manobhavakṛtā māyā jaganmohinī //
asyāśced gatisaukumāryamadhunā haṃsasya garvairalaṃ saṃlāpo yadi dhāryatāṃ parabhṛtairvācaṃyamatvavratam /
aṅgānāmakaṭhoratā yadi dṛṣatprāyaiva sā mālatī kāntiścet kamalā kimatra bahunā kāṣāyamālambatām //
asyāsirbhujagaḥ svakośasuṣirākṛṣṭaḥ sphuratkṛṣṇimā kamponmīladarālalīlavalanasteṣāṃ bhiye bhūbhujām /
saṃgrāmeṣu nijāṅgulīmayamahāsiddhauṣadhīvīrudhaḥ parvāsye viniveśya jāṅgulikatā yairnāma nālambitā //
asyāstanimā madhye prathimā kucayordṛśośca cāñcalyam /
ūrvoḥ krameṇa vṛtto- nnāhaśca tulyatāṃ dadhati //
asyāstanusyandanasaṃsmito vai sa mīnaketurjagatīṃ vijetum /
sakuṅkumālekhamiṣeṇa vīro vyamocayaccārutarāṃ patākām //
asyāstanau virahatāṇḍavaraṅgabhūmau svedodabindukusumāñjalimāvikīrya /
nāndīṃ papāṭha pṛthuvepathuvepamāna- kāñcīlatākalaravaiḥ smarasūtradhāraḥ //
asyāstuṅgamiva stanadvayamidaṃ nimneva nābhiḥ sthitā dṛśyante viṣamonnatāśca valayo bhittau samāyāmapi /
aṅge ca pratibhāti mārdavamidaṃ snigdhasvabhāvaściraṃ premṇā manmukhacandramīkṣata iva smereva vaktīti ca //
asyāstrāṇamaho viyogaduritādasmāsu kṛtvā kṛtī svairaṃ gacchasi tattu kiṃ vimṛśasi trāsāvahaṃ hanta naḥ /
vācāleṣu dineṣu kokilarutairutpañcamaprakramaiḥ sajyotsnāsu ca yāminīṣvaśaraṇāḥ kiṃ nāma kurmo vayam //
asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ /
pṛthak pṛthag gamiṣyanti kimutānyaḥ priyo janaḥ //
asyaiva rambhoru tāvananasya dṛśaiva saṃjīvitamanmathasya /
vanaṃ vidhātā nanu nīrajānāṃ nīrājanārthaṃ kimu nirmimīte //
asyaiva sargāya bhavatkarasya sarojasṛṣṭirmama hastalekhaḥ /
ityāha dhātā hariṇekṣaṇāyāṃ kiṃ hastalekhīkṛtayā tayāsyām //
asyodarasya pratitulyaśobhaṃ nāstīti dhātrā bhuvanatraye'pi /
saṃkhyānarekhā iva saṃprayuktās tisro virejurvalayaḥ sudatyāḥ //
asyorvīramaṇasya pārvaṇavidhudvairājyasajjaṃ yaśaḥ sarvāṅgojjvalaśarvaparvatasitaśrīgarvanirvāsi yat /
tatkambupratibimbitaṃ kimu śaratparjanyarājiśriyaḥ paryāyaḥ kimu dugdhasindhupayasāṃ sarvānuvādaḥ kimu //
asraṃ locanakoṇa eva kṛpaṇadravyāyate sarvadā kaṇṭhe kākuvacaḥ prasuptakamalakroḍasthabhṛṅgāyate /
hā rāvo hṛdaye viyogikulajākāmābhilāṣāyate vaidehīvirahajvaro raghupaterāpākatāpāyate //
asramajasraṃ moktuṃ dhiṅ naḥ karṇāyate nayane /
draṣṭavyaṃ paridṛṣṭaṃ tatkaiśoraṃ vrajastrībhiḥ //
asrasrotastaraṅgabhramiṣu taralitā māṃsapaṅke luṭhantaḥ sthūlāsthigranthibhaṅgairdhavalabisalatāgrāsamākalpayantaḥ /
māyāsiṃhasya śaureḥ sphuradaruṇahṛdambhojasaṃśleṣabhājaḥ pāyāsurdaityavakṣaḥsthalakuharasarorājahaṃsā nakhā vaḥ //
asrākṣīnnavanīlanīrajadalopāntātisūkṣmāyata- tvaṅmātrāntaritāmiṣaṃ yadi vapurnaitat prajānāṃ patiḥ /
pratyagrakṣaradasravisrapiśitagrāsagrahaṃ gṛhṇato gṛdhradhvāṅkṣavṛkāṃstanau nipatataḥ ko vā kathaṃ vārayet //
asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svairdivāniśam /
viṣayeṣu ca sajjantyaḥ saṃsthāpya hyātmano vaśe //
asvādhyāyaḥ pikānāṃ madanamakhasamārambhaṇasyādhimāso nidrāyā janmalagnaṃ kimapi madhulihāṃ ko'pi durbhikṣakālaḥ /
ṛṣṭiryātrotsukānāṃ malayajamarutāṃ pānthakāntākṛtāntaḥ prāleyonmūlamūlaṃ samajani samayaḥ kaścidautpātiko'yam //
ahaṃkāra kvāpi vraja vṛjina he mā tvamiha bhūr abhūmirdarpāṇāmahamapasara tvaṃ piśuna he /
are krodha sthānāntaramanusarānanyamanasāṃ trilokīnātho naḥ sphurati hṛdi devo harirasau //
ahaṃkāro dhiyaṃ brūte mainaṃ suptaṃ prabodhaya /
utthite paramānande na tvaṃ nāhaṃ na vai jagat //
ahaṃ kimambā kimabhīṣṭatāpade taveti māturdhuri tātapṛcchayā /
pralobhyatulyaṃ pravadantamarbhakaṃ mudā hasañ jighrati mūrdhni puṇyabhāk //
ahaṃkṛteḥ paricchedān avidyāmacitiṃ tathā /
jahi yenopalabdhiste kāpi syānnistulādbhutā //
ahaṃ ca tvaṃ ca rājendra lokanāthāvubhāvapi /
bahuvrīhirahaṃ rājan ṣaṣṭhītatpuruṣo bhavān //
ahaṃ ca devanandī ca kuśāgrīyadhiyāvubhau /
naiva śabdāmbudheḥ pāraṃ kimanye jaḍabuddhayaḥ //
ahaṃ tanīyānatikomalaśca stanadvayaṃ voḍhumalaṃ na tāvat /
itīva tatsaṃvahanārthamasyā valitrayaṃ puṣyati madhyabhāgaḥ //
ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye /
bhrātā bhartā ca bandhuśca pitā ca mama rāghavaḥ //
ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā saralahṛdayatvādavahitā /
tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītvā dhammillaṃ mama sakhi nipīto'dhararasaḥ //
ahaṃ na cet syāṃ mayi duṣṭabhāvanām ime vrajeyurna nirāśrayā janāḥ /
tadenasā yojayataḥ parān svayaṃ mamaiva yuktā khalu nanvapatrapā //
ahaṃ nayanajaṃ vāri niroḍhumapi na kṣamaḥ /
rāmaḥ sītāviyogārto babandha saritāṃ patim //
ahaṃ naśyāmi mānena mānena kalahaṃ kṛthāḥ /
virodhametya kāntena kānte na paritapyate //
ahaṃbhāvātyayo jātu sukaro na kathaṃcana /
cetanāyāmahambhāvo bhautikyāṃ vijitaḥ sakṛt /
ādhyātmikyāṃ punaścaiṣa sphītaḥ sphurati no'grataḥ //
ahaṃ mametyeva bhavasya bījaṃ na me na cāhaṃ bhavabījaśāntiḥ /
bīje pranaṣṭe kuta eva janma nirindhano vahnirupaiti śāntim //
ahaṃ mahānasāyātaḥ kalpito narakastava /
mayā māṃsādikaṃ bhuktaṃ bhīmaṃ jānīhi māṃ baka //
ahaṃyuvaravarṇinījanamadāyatodavrata- sphuraccaturapañcamasvarajitānyapakṣivrajaḥ /
rasālataruṇā kṛtāmasamatulyatāmātmano vihantumiha kokilaḥ phalinamanyamudvīkṣate //
ahaṃ rathāṅganāmeva priyā sahacarīva me /
ananujñātasaṃparkā dhāriṇī rajanīva nau //
ahaṃ vo rakṣitetyuktvā yo na rakṣati bhūmipaḥ /
sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ //
ahaṃ sadā prāṇasamaṃ mahībhujām ayaṃ tu māṃ vetti nṛpastṛṇopamam /
itīva karṇeṣu suvarṇamarthināṃ svakhedamākhyātumabhūt kṛtāspadam //
ahaṃ hi saṃmato rājño ya evaṃ manyate kudhīḥ /
balīvardaḥ sa vijñeyo viṣāṇaparivarjitaḥ //
ahanyahani boddhavyaṃ kimadya sukṛtaṃ kṛtam /
dattaṃ vā dāpitaṃ vāpi vāksāhyamapi vākkṛtam //
ahanyahani bhūtāni gacchanti caramālayam /
śeṣāḥ sthāvaramicchanti kimāścaryamataḥparam //
ahanyahani bhūtāni sṛjatyeva prajāpatiḥ /
adyāpi na sṛjatyekaṃ yo'rthinaṃ nāvamanyate //
ahanyahani yācantaṃ ko'vamanyed guruṃ yathā /
mārjanaṃ darpaṇasyeva yaḥ karoti dine dine //
ahanyahanyātmana eva tāvaj jñātuṃ pramādaskhalitaṃ na śakyam /
prajāsu kaḥ kena pathā prayātīty aśeṣato veditumasti śaktiḥ //
ahamapi pare'pi kavayas tathāpi mahadantaraṃ parijñeyam /
aikyaṃ ralayoryadyapi tat kiṃ karabhāyate kalabhaḥ //
ahamasmi nīlakaṇṭhas tava khalu tuṣyāmi śabdamātreṇa /
nāhaṃ jaladhara bhavataś cātaka iva jīvanaṃ yāce //
ahamahamikābaddhotsāhaṃ ratotsavaśaṃsini prasarati muhuḥ prauḍhastrīṇāṃ kathāmṛtadurdine /
kalitapulakā sadyaḥ stokodgatastanakorake valayati śanairbālā vakṣaḥsthale taralāṃ dṛśam //
ahamiva dinalakṣmīḥ proṣitaprāṇanāthā tvamiva pathika panthā muktapānthānubandhaḥ /
ayamapi paradeśaḥ so'pi yatrāsi gantā madanamadhuramūrte kiṃ vṛthā satvaro'si //
ahamiva śūnyamaraṇyaṃ vayamiva tanutāṃ gatāni toyāni /
asmākamivocchvāsā divasā dīrghāśca taptāśca //
ahamiha kṛtavidyo veditā satkalānāṃ dhanapatirahameko rūpalāvaṇyayuktaḥ /
iti kṛtagurugarvaḥ khidyate kiṃ jano'yaṃ katipayadinamadhye sarvametanna kiṃcit //
ahamiha sthitavatyapi tāvakī tvamapi tatra vasannapi māmakaḥ /
na tanusaṃgatamārya susaṃgataṃ hṛdayasaṃgatameva susaṃgatam //
ahameko na me kaścin nāhamanyasya kasyacit /
na taṃ paśyāmi yasyāhaṃ na hi so'sti na yo mama //
ahametya pataṅgavartmanā punaraṅkāśrayaṇī bhavāmi te /
caturaiḥ surakāminījanaiḥ priya yāvanna vilobhyase divi //
ahameva guruḥ sudāruṇānām iti hālāhala tāta mā sma dṛpyaḥ /
nanu santi bhavādṛśāni bhūyo bhuvane'smin vacanāni durjanānām //
ahameva balī na cāpara iti buddhiḥ pralayaṃkarī nṛṇām /
nahi santi mahītale kati prabalairye vijitā baloddhatāḥ //
ahameva mato mahīpater iti sarvaḥ prakṛtiṣvacintayat /
udadheriva nimnagāśateṣv abhavannāsya vimānanā kvacit //
aharan kasyacid dravyaṃ yo naraḥ sukhamāvaset /
sarvataḥ śaṅkitaḥ steno mṛgogrāmamivāgataḥ //
aharniśaṃ jāgaraṇodyato janaḥ śramaṃ vidhatte viṣayecchayā yathā /
tapaḥśramaṃ cet kurute tathā kṣaṇaṃ kimaśnute'nantasukhaṃ na pāvanam //
aharniśā veti ratāya pṛcchati kramoṣṇaśītānnakarārpaṇād viṭe /
hriyā vidagdhā kila tanniṣedhinī nyadhatta saṃdhyāmadhure'dhare'ṅgulim //
ahalyākelikāle'bhūt kandarpāṇāṃ śatadvayam /
tatpañcabāṇabhinnākṣaḥ sahasrākṣo'ndhatāṃ gataḥ //
ahastāni sahastānām apadāni catuṣpadām /
phalgūni tatra mahatāṃ jīvo jīvasya jīvanam //
ahaha karmakarīyati bhūpatiṃ narapatīyati karmakaraṃ naraḥ /
jalanidhīyati kūpamapāṃ nidhiṃ gatajalīyati madyamadākulaḥ //
ahaha kimadhunā mudhaiva badhnāsy anucitakāriṇi karṇadantapatram /
nanu tava caṭulabhru karṇapālir bhuvanavilocanakālasārapāśaḥ //
ahaha gṛhī kva nu kuśalī baddhaḥ saṃsārasāgare kṣiptaḥ /
kathamapi labhate potaṃ tenāpi nimajjati nitāntam //
ahaha caṇḍa samīraṇa dāruṇaṃ kimidamācaritaṃ caritaṃ tvayā /
yadiha cātakacañcupuṭodare patati vāri tadeva nivāritam //
ahaha nayane mithyādṛgvat sadīkṣaṇavarjite śravaṇayugalaṃ duṣputro vā śrṇoti na bhāṣitam /
skhalati caraṇadvandvaṃ mārge madākulalokavad vapuṣi jarasā jīrṇe varṇo vyapaiti kalatravat //
ahaha sahajamohā dehagehaprapañce navaratamatimagnā kāminīvigrahāptiḥ /
tadahamiha vihartuṃ saṃtatāmodamugdhā svahitamahitakṛtyaṃ hanta nāntaḥ smarāmi //
ahānyastamayāntāni udayāntā ca śarvarī /
sukhasyāntaḥ sadā duḥkhaṃ duḥkhasyāntaḥ sadā sukham //
ahāpayan nṛpaḥ kālaṃ bhṛtyānāmanuvartinām /
karmaṇāmānurūpyeṇa vṛttiṃ samanukalpayet //
ahāryaḥ sarvamadhyasthaḥ kāñcanadyutimudvahan /
satpradakṣiṇayogyatvam upayāti mahonnataḥ //
ahāryeṇa kadāpyanyair asaṃhāryeṇa kenacit /
titikṣākavacenaiva sarvaṃ jayati saṃvṛtaḥ //
ahiṃ nṛpaṃ ca śārdūlaṃ vṛddhaṃ ca bālakaṃ tathā /
paraśvānaṃ ca mūrkhaṃ ca sapta suptān na bodhayet //
ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'muśāsanam /
vāk caiva madhurā ślakṣṇā prayojyā dharmamicchatā //
ahiṃsā dhāma dharmasya duḥkhasyāyatanaṃ spṛhā /
saṅgatyāgaḥ padaṃ mukter yogābhyāsaḥ padaṃ śucaḥ //
ahiṃsā paramo dharmaḥ ahiṃsā paramā gatiḥ /
ahiṃsā paramā prītis tvahiṃsā paramaṃ padam //
ahiṃsā paramo dharmas tathāhiṃsā paro damaḥ /
ahiṃsā paramaṃ dānam ahiṃsā paramaṃ tapaḥ //
ahiṃsā paramo yajñas tathāhiṃsā paraṃ balam /
ahiṃsā paramaṃ mitram ahiṃsā paramaṃ sukham /
ahiṃsā paramaṃ satyam ahiṃsā paramaṃ śrutam //
ahiṃsā paramo dharmo hyahiṃsaiva paraṃ tapaḥ /
ahiṃsā paramaṃ dānam ityāhurmunayaḥ sadā //
ahiṃsāpūrvako dharmo yasmāt sarvahite rataḥ /
yūkāmatkuṇadaṃśādīṃs tasmāt tānapi rakṣayet //
ahiṃsā prathamaṃ puṣpaṃ dvitīyendriyanigraham /
tṛtīyaṃ tu dayā puṣpaṃ turīyaṃ dānapuṣpakam //
ahiṃsā satyamasteyaṃ tyāgo maithunavarjanam /
pañcasveteṣu vākyeṣu sarve dharmāḥ pratiṣṭhitāḥ //
ahiṃsā satyamasteyaṃ brahmacaryaparigrahaḥ /
iṣṭāniṣṭaparā cintā yama eṣa prakīrtitaḥ //
ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ /
etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye'bravīnmanuḥ //
ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ /
dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam //
ahiṃsā satyavacanaṃ sarvabhūtānukampanam /
śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ //
ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam /
kṣamā caivāpramādaśca yasyaite sa sukhī bhavet //
ahiṃsā satyavacanam ānṛśaṃsyaṃ damo ghṛṇā /
etat tapo vidurdhīrā na śarīrasya śoṣaṇam //
ahiṃsā sūnṛtā vāṇī satyaṃ śaucaṃ dayā kṣamā /
varṇināṃ liṅgināṃ caiva sāmānyo dharma ucyate //
ahiṃsāsūnṛtāsteyabrahmākiṃcanatāratam /
supātraṃ munibhiḥ proktaṃ rājadveṣavivarjitam //
ahiṃsrasya tapo'kṣayyam ahiṃsro yajate sadā /
ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā //
ahitaṃ ca hitākāraṃ dhārṣṭyājjalpanti ye narāḥ /
avekṣya mantrabāhyāste kartavyāḥ kṛtyadūṣaṇāḥ //
ahitahitavicāraśūnyabuddheḥ śrutisamayairbahubhirbahiṣkṛtasya /
udarabharaṇamātrakevalecchoḥ puruṣapaśośca paśośca ko viśeṣaḥ //
ahitāt pratiṣedhaśca hite cānupravartanam /
vyasane cāparityāgas trividhaṃ mitralakṣaṇam //
ahitādanapatrapastrasann atimātrojjhitabhīranāstikaḥ /
vinayopahitastvayā kutaḥ sadṛśo'nyo guṇavānavismayaḥ //
ahituṇḍikadṛṣṭīnām aśeṣā bhoginaḥ padam /
na saṃvartāgnisārathye sthātā yanmukhamārutaḥ //
ahite pratiṣedhaśca hite cānupravartanam /
vyasane cāparityāgas trividhaṃ mitralakṣaṇam //
ahite hitabuddhiralpadhīr avamanyeta matāni mantriṇām /
capalaḥ sahasaiva saṃpatann arikhaṅgābhihataḥ prabudhyate //
ahite hitamicchanti nisargāt sarasāstu ye /
pīḍito'pīkṣudaṇḍo hi rasameva dadātyaram //
ahibhavanavidhānānyāyudhīkṛtya śailān amarajayini sainye rakṣasāmāttakakṣye /
kathamiva raṇabhūmau vartate vānarāṇām upavanataruvallīpallavonmāthi yūtham //
ahibhūṣaṇo'pyabhayadaḥ sukalitahālāhalo'pi yo nityaḥ /
digvasano'pyakhileśas taṃ śaśadharaśekharaṃ vande //
ahiraṇyamadāsīkaṃ gṛhaṃ gorasavarjitam /
pratikūlakalatraṃ ca narakasyāparo vidhiḥ //
ahirahiriti saṃbhramapadam itarajanaḥ kimapi kātaro bhavatu /
vihagapaterāhāraḥ sa tu saralamṛṇāladalaruciraḥ //
ahirājaḥ puruṣe'smin dhūmrā dhātrī kulatthavarṇo'śmā /
māhendrī vahati śirā bhavati saphenaṃ sadā toyam //
ahiripupatikāntātātasaṃbaddhakāntā- haratanayanihantṛprāṇadātṛdhvajasya /
sakhisutasutakāntātātasampūjyakāntā- pitṛśirasi patantī jāhnavī naḥ punātu //
ahiriva janayogaṃ sarvadā varjayed yaḥ kuṇamiva vasu nārīṃ tyaktakāmo virāgī /
viṣamiva viṣayārthān manyamāno durantāñ jayati paramahaṃso muktibhāvaṃ sameti //
ahirbiḍālo jāmātā eḍakā ca saputriṇī /
ātmabhāgyaṃ na paśyanti bhāgineyastu pañcamaḥ //
ahīnakālaṃ rājārthaṃ svārthaṃ priyahitaiḥ saha /
parārthaṃ deśakāle ca brūyād dharmārthasaṃhitam //
ahīnabhujagādhīśavapurvalayakaṅkaṇam /
śailādinandicaritaṃ kṣatakandarpadarpakam //
vṛṣapuṃgavalakṣmāṇaṃ śikhipāvakalocanam /
sasarvamaṅgalaṃ naumi pārvatīsakhamīśvaram //
ahīndrān pātālād viṣamiva nimajjyoddharati yaḥ ya āruhya svargaṃ kavalayati sendrān suragaṇān /
mahīṃ bhrāntvā bhrāntvā raghunalanṛpā yena vijitāḥ sa mṛtyuḥ kālaṃ na kṣamata iti mā kārṣṭa manasi //
ahṛtahṛdayāḥ santaḥ satyaṃ bravīmi niśamyatāṃ vipinamadhunā gatvā vāso mṛgaiḥ saha kalpyatām /
sujanacaritadhvaṃsinyasmin khalodayaśālini prabhavati kalau nāyaṃ kālo gṛheṣu bhavādṛśām //
ahetuḥ pakṣapāto yas tasya nāsti pratikriyā /
sa hi snehātmakastantur antarbhūtāni sīvyati //
ahetu bhrūkuṭiṃ naiva sadā kurvīta pārthivaḥ /
vinā doṣeṇa yo bhṛtyān rājā dharmeṇa pālayet //
aheriva guṇādbhīto miṣṭānnādyā viṣādiva /
rākṣasībhya iva strībhyaḥ sa vidyāmadhigacchati //
aho anaucitīyaṃ te hṛdi śuddhe'pyaśuddhavat /
aṅkaḥ khalairivākalpi nakhaistīkṣṇamukhairmama //
aho ahaṃ namo mahyaṃ yadahaṃ vīkṣito'nayā /
bālayā trastasāraṅgacapalāyatanetrayā //
aho ahīnāmapi lehanaṃ syād duḥkhāni nūnaṃ nṛpasevanāni /
eko'hinā daṣṭamupaiti mṛtyuṃ kṣmāpena daṣṭastu sagotramitraḥ //
aho ahobhirna kalervidūyate sudhāsudhārāmadhuraṃ pade pade /
dine dine candanacandraśītalaṃ yaśo yaśo dātanayasya gīyate //
aho ahobhirmahimā himāgame- 'pyabhiprapede prati tāṃ smarārditām /
tapartupūrtāvapi medasāṃ bharā vibhāvarībhirvibharāṃbabhūvire //
aho aiśvaryamattānāṃ mattānāmiva māninām /
asaṃbaddhā giro rūkṣāḥ kaḥ sahetānuśāsitā //
aho kathamasīmedaṃ himanāma vijṛmbhate /
caratyeva sahasrāṃśau dhavalaṃ timirāntaram //
aho kanakamāhātmyaṃ vaktuṃ kenāpi śakyate /
nāmasāmyādaho citraṃ dhattūro'pi madapradaḥ //
aho kālasya sūkṣmo'yaṃ ko'pyalakṣyakramaḥ kramaḥ /
yatpākapariṇāmena sarvaṃ yātyanyarūpatām //
aho kimapi te śuddhaṃ yaśaḥkusumamudgatam /
yasyāyamamṛtasyandī bālendurbāhyapallavaḥ //
aho kuṭilabuddhīnāṃ durgrāhyamasatāṃ manaḥ /
anyadvacasi kaṇṭhe'nyad anyadoṣṭhapuṭe sthitam //
aho kenedṛśī buddhir dāruṇā tava nirmitā /
triguṇā śrūyate buddhir na tu dārumayī kvacit //
aho khalabhujaṃgasya vicitro'yaṃ vadhakramaḥ /
anyasya daśati śrotram anyaḥ prāṇairviyujyate //
aho khalabhujaṃgasya viparīto vadhakramaḥ /
karṇe lagati cānyasya prāṇairanyo viyujyate //
aho guṇāḥ saumyatā ca vidvattā janma satkule /
dāridryāmbudhimagnasya sarvametanna śobhate //
aho guṇānāṃ prāptyarthaṃ yatante bahudhā naraḥ /
muktā yadarthaṃ bhagnāsyā itareṣāṃ ca kā kathā //
aho tama ivedaṃ syān na prajñāyeta kiṃcana /
rājā cenna bhavelloke vibhajan sādhvasādhunī //
aho'tinirmohi janasya citraṃ paraṃ caritraṃ gadituṃ na yogyam /
mukhe hi cānyaddhṛdi bhāvamanyat devo na jānāti kuto manuṣyaḥ //
aho'tibalavaddaivaṃ vinā tena mahātmanā /
yadasāmarthyayukte'pi nīcavarge jayapradam //
aho tṛṣṇāveśyā sakalajanatāmohanakarī vidagdhā mugdhānāṃ harati vivaśānāṃ śamadhanam /
vipaddīkṣādakṣāsahataralatāraiḥ praṇayinī- kaṭākṣaiḥ kūṭākṣaiḥ kapaṭakuṭilaiḥ kāmakitavaḥ //
aho dānamaho vīryam aho dhairyamakhaṇḍitam /
udāravīradhīrāṇāṃ hariścandro nidarśanam //
aho divyaṃ cakṣurvahasi tava sāpi praṇayinī parākṣṇāmagrāhyaṃ yuvatiṣu vapuḥ saṃkramayati /
samānābhijñānaṃ kathamitarathā paśyati puro bhavānekastasyāḥ pratikṛtimayīreva ramaṇīḥ //
aho duḥkhamahoduḥkhamaho duḥkhaṃ daridratā /
tatrāpi putrabhāryāṇāṃ bāhulyamatiduḥkhadam //
aho durantā jagato vimūḍhatā vilokyatāṃ saṃsṛtiduḥkhadāyinī /
susādhyamapyannavidhānatastapo yato jano duḥkhakaro'vamanyate //
aho durantā saṃsāre bhogatṛṣṇā yayā hṛtāḥ /
anaucityādakīrteśca devā api na bibhyati //
aho durjasaṃsargān mānahāniḥ pade pade /
pāvako lohasaṅgena mudgarairabhihanyate //
aho durjanasarpasya sarpasya mahadantaram /
karṇamanyasya daśati anyaḥ prāṇairviyujyate //
aho dainyamaho kaṣṭaṃ pārakyaiḥ kṣaṇabhaṅguraiḥ /
yannopakuryādasvārthair martyaḥ svajñātivigrahaiḥ //
aho dhanamadāndhastu paśyannapi na paśyati /
yadi paśyatyātmahitaṃ sa paśyati na saṃśayaḥ //
aho dhanānāṃ mahatī vidagdhatā sukhoṣitānāṃ kṛpaṇasya veśmani /
vrajanti na tyāgadaśāṃ na bhogyatāṃ parāṃ ca kāṃcit prathayanti nirvṛtim //
aho dhanuṣi naipuṇyaṃ manmathasya mahātmanaḥ /
śarīramakṣataṃ kṛtvā bhinattyantargataṃ manaḥ //
aho dhātrā puraḥ sṛṣṭaṃ sāhasaṃ tadanu striyaḥ /
naitāsāṃ duṣkaraṃ kiṃcin nisargādiha vidyate //
aho dhārṣṭyamasādhūnāṃ nindatāmanaghāḥ striyaḥ /
muṣṇatāmiva caurāṇāṃ tiṣṭha caureti jalpatām //
aho nakṣatrarājasya sābhimānaṃ viceṣṭitam /
parikṣīṇasya vakratvaṃ saṃpūrṇasya suvṛttatā //
aho nu kaṣṭaṃ satataṃ pravāsam tato'tikaṣṭaḥ paragehavāsaḥ /
kaṣṭādhikā nīcajanasya sevā tato'tikaṣṭā dhanahīnatā ca //
aho nu citraṃ padmotthair baddhāstantubhiradrayaḥ /
avidyamānā yāvidyā tayā sarve vaśīkṛtāḥ //
aho pūrṇaṃ saraḥ spaṣṭam asi nātra vicāraṇā /
luṭhantastvayi yat sarve snānti jātu kathaṃcana //
aho prakṛtisādṛśyaṃ śleṣmaṇo durjanasya ca /
madhuraiḥ kopamāyāti kaṭukair upaśāmyati //
aho pracchāditākāryanaipuṇyaṃ paramaṃ khale /
yattuṣāgnirivānarcir dahannapi na lakṣyate //
aho prabhāvo vāgdevyā yanmātaṃgadivākaraḥ /
śrīharṣasyābhavat sabhyaḥ samo bāṇamayūrayoḥ //
aho pramādī bhagavān prajāpatiḥ kṛśātimadhyā ghaṭitā mṛgekṣaṇā /
yadi pramādādanilena bhajyate kathaṃ punaḥ śakṣyati kartumīdṛśam //
aho bata khalaḥ puṇyair mūrkho'pyaśrutapaṇḍitaḥ /
svaguṇodīraṇe śeṣaḥ paranindāsu vākpatiḥ //
aho bata mahat kaṣṭaṃ viparītamidaṃ jagat /
yenāpatrapate sādhur asādhustena tuṣyati //
aho bata vicitrāṇi caritāni mahātmanām /
lakṣmīṃ tṛṇāya manyante tadbhāreṇa namanti ca //
aho bata sabhā sabhyair iyaṃ maunādadhaḥ kṛtā /
santo vadanti yatsatyaṃ sabhāṃ na praviśanti vā //
aho bata saritpateridamanāryarūpaṃ paraṃ yadujjvalarucīn maṇīn suciracarcitāsthāguṇān /
jaḍairanupayogibhiḥ parata etya labdhāspadaiḥ kṣapatyaniśamūrjitairjhagiti tanmayatvaṃ gataḥ //
aho bāṇasya saṃdhānaṃ śaradi smarabhūpateḥ /
api so'yaṃ tviṣāmīśaḥ kanyārāśimupāgataḥ //
aho brahmaṇyadevasya dṛṣṭā brahmaṇyatā mayā /
yaddaridratamo lakṣmīm āśliṣṭo bibhratorasi //
aho bhavati sādṛśyaṃ mṛdaṅgasya ca khalasya ca /
yāvanmukhagatau tau hi tāvanmadhurabhāṣiṇau //
aho bhāryā aho putraḥ aho ātmā aho sukham /
aho mātā aho bhrātā paśya māyāvimohitam //
aho bhuvaḥ saptasamudravatyā dvīpeṣu varṣeṣvadhipuṇyametat /
gāyanti yatratyajanā murāreḥ karmāṇi bhadrāṇyavatāravanti //
aho madāvalepo'yam asārāṇāṃ durātmanām /
kauravāṇāṃ mahīpatvam asmākaṃ kila kālajam //
aho mahaccitramidaṃ kālagatyā duratyayā /
ārurukṣatyupānadvai śiro mukuṭasevitam //
aho mahattvaṃ mahatāmapūrvaṃ vipattikāle'pi paropakāraḥ /
yathāsyamadhye patito'pi rāhoḥ kalānidhiḥ puṇyacayaṃ dadāti //
aho mahīyasāṃ puṃsām uparyupari pauruṣam /
rāmeṇājagavaṃ śaṃbhor bhagnamambhojanālavat //
aho māyājālaṃ hṛdayahariṇo yatra patitaḥ samutthātuṃ bhūyaḥ prabhavati na kiṃcit kathamapi /
na cet tasya cchettā paramaguruvākyopanamito nijātmajñānākhurvividhadṛḍhasadyuktidaśanaiḥ //
aho māyābalaṃ viṣṇoḥ snehabaddhamidaṃ jagat //
kva deho bhautiko'nātmā kva cātmā prakṛteḥ paraḥ /
kasya ke patiputrādyā moha eva hi kāraṇam //
aho me saubhāgyaṃ mama ca bhavabhūteśca bhaṇitaṃ ghaṭāyāmāropya pratiphalati tasyāṃ laghimani /
girāṃ devī sadyaḥ śrutikalitakalhārakalikā- madhūlīmādhuryaṃ kṣipati paripūrtyai bhagavatī //
aho mohaḥ puṃsāmiha jagati jātiḥ kila śubhā jarāmṛtyuvyādhīnapi jayati yā niṣprabhatayā /
parasmājjātānāṃ vyasanaśatamete'pi dadhati svayaṃ sutvā tebhyo vidiśati sutān sā viśasitum //
aho moho varākasya kākasya yadasau puraḥ /
sarīsarti narīnarti yadayaṃ śikhihaṃsayoḥ //
aho yeṣāṃ varaṃ janma sarvaprāṇyupajīvanam /
sujanasyeva yeṣāṃ vai vimukhā yānti nārthinaḥ //
aho raghuśiromaṇerabhinavapratāpāvali- pracaṇḍakiraṇaprathāprasarasādhvasādāśvayam /
surādhipatirambudān kamalamindirā sevate himāṃśurapi candramāḥ satatamambhudhau majjati //
ahorātramaye loke jarārūpeṇa saṃcaran /
mṛtyurgrasati bhūtāni pavanaṃ pannago yathā //
ahorātrāṇi gacchanti sarveṣāṃ prāṇināmiha /
āyūṃṣi kṣapayantyāśu grīṣme jalamivāṃśavaḥ //
ahorātre vibhajate sūryo mānuṣadaivike /
rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ //
aho rūpamaho rūpam aho mukhamaho mukham /
aho madhyamaho madhyam asyāḥ sāraṅgacakṣuṣaḥ //
aho vidhātastvamatīva bāliśo yastvātmasṛṣṭyapratirūpamīhase /
pare'nujīvatyaparasya yā mṛtir viparyayaścettvamasi dhruvaḥ paraḥ //
na hi kramaścediha mṛtyujanmanoḥ śarīriṇāmastu tadātmakarmabhiḥ /
yaḥ snehapāśo nijasargavṛddhaye svayaṃ kṛtaste tamimaṃ vivṛścasi //
aho vidhātrā hatakena nārthāt kṛto viyogo'pi viyogināṃ naḥ /
rathāṅganāmnāmiva yena sīmā na vidyate nāpi sapakṣavattvam //
aho viśālaṃ bhūpāla bhuvanatritayodaram /
māti mātumaśakyo'pi yaśorāśiryadatra te //
aho viṣādapyadhikāḥ striyo raktavimānitāḥ /
aho asevyāḥ sādhūnāṃ rājāno'tattvadarśinaḥ //
aho vaicitryametasya saṃsārasya kimucyate /
guṇo'pi kleśahetuḥ syād viśrāntaḥ kaṇṭhakandale //
aho saṃsāravairasyaṃ vairasyakāraṇaṃ striyaḥ /
dolālolā ca kamalā rogābhogagehaṃ deham //
aho saṃsṛtiveśyeyaṃ rāgādyuddīpanodyatā /
rasamutpādya sarveṣām ante vairasyakāriṇī //
aho satsaṃgatirloke kiṃ pāpaṃ na vināśayet /
na dadāti sukhaṃ kiṃ vā narāṇāṃ puṇyakarmaṇām //
aho samudragambhīradhīracittamanasvinaḥ /
kṛtvāpyananyasāmānyam ullekhaṃ nodgiranti ye //
aho sāhajikaṃ prema dūrādapi virājate /
cakoranayanadvandvam āhlādayati candramāḥ //
aho susadṛśī vṛttis tulākoṭeḥ khalasya ca /
stokenonnatimāyāti stokenāyātyadhogatim //
aho strīpreraṇā nāma rajasālaṅghitātmanām /
puṃsāṃ vātyeva sarasāmāśayakṣobhakāriṇī //
aho sthiraḥ ko'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate /
upekṣate yaḥ ślathabandhalambinīr jaṭāḥ kapole kalamāgrapiṅgalāḥ //
aho sthairyaṃ teṣāṃ prakṛtiniyamebhyaḥ sukṛtināṃ pratijñātatyāgo nahi bhavati kṛcchre'pi mahati /
tathā hi tvatsenābharanamitadhātrībharadalat- kaṭāho'pi svāṅgaṃ kimu kamaṭhanāthaścalayati //
aho hi me bahvaparāddhamāyuṣā yadapriyaṃ vācyamidaṃ mayedṛśam /
ta eva dhanyāḥ suhṛdaḥ parābhavaṃ jagatyadṛṣṭvaiva hi ye kṣayaṃ gatāḥ //
ahau vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā /
tṛṇe vā straiṇe vā mama samadṛśo yāntu divasāḥ kvacit puṇye'raṇye śiva śiva śiveti pralapataḥ //
ahnastriścaturambubhiḥ snapayasi svaṃ puṣkarāvarjitair bhuṅkṣe medhyatarāṇi bhadra taruṇānyaśvatthapatrāṇi ca /
puṇyāraṇyacaro'si na praviśasi grāmaṃ sakṛtkuñjara jñānaṃ cet kiyadapyudeti na samā brahmarṣayo'pi tvayā //
ahni bhāskaramicchanti rātrāvamṛtatejasam /
ahni rātrau ca rājānam icchanti guṇinaṃ prajāḥ //
ahni ravirdahati tvaci vṛddhaḥ puṣpadhanurdahati prabaloḍham /
rātridinaṃ punarantaramantaḥ saṃvṛtirasti raverna tu kantoḥ //
āṃ jñātaṃ nṛpate tvameva nikhilāṃ nityaṃ bibharṣi kṣitiṃ śailendrāḥ svayameva durbharabharāstaiḥ pratyutādho vrajet /
asyāścoddharaṇe kṣamo'pi na parastvatto varāhādikaḥ paśvāderbharaṇakriyānipuṇatā naiva prabhāgocaraḥ //
āḥ kaṣṭaṃ vanavāsisāmyakṛtayā siddhāśramaśraddhayā pallīṃ bālakuraṅga saṃprati kutaḥ prāpto'si mṛtyormukham /
yatrānekakuraṅgakoṭikadanakrīḍollasallohita- srotobhiḥ paripūrayanti parikhāmuḍḍāmarāḥ pāmarāḥ //
āḥ kaṣṭaṃ suvivekaśūnyahṛdayaiḥ saṃsargamāptaṃ ca tair vikrītaṃ badaraiḥ samaṃ kṣititale kugrāmasīmni sphuṭam /
saṃviṣṭaṃśaṭhagāḍhamūḍhavadane dhūtkāradūrīkṛtaṃ kiṃ jānātyaguṇo jano guṇamato muktāphalaṃ roditi //
āḥ kaṣṭamapraḥṛṣṭāḥ śiṣṭā api vittacāpalāviṣṭāḥ /
adhyāpayanti vedān ādāya cirāya māsi māsi bhṛtim //
āḥ kimarthamidaṃ cetaḥ satāmambhodhidurbharam /
iti krudheva durvedhāḥ paraduḥkhairapūrayat //
āḥ pākaṃ na karoṣi pāpini kathaṃ pāpī tvadīyaḥ pitā raṇḍe jalpasi kiṃ tavaiva jananī raṇḍā tvadīyā svasā /
nirgaccha tvaritaṃ gṛhād bahirito nedaṃ tvadīyaṃ gṛhaṃ hā hā nātha mamādya dehi maraṇaṃ jārasya bhāgyodayaḥ //
āḥ pātrī syāmakṛtakaghanapremavisphāritānāṃ savrīḍānāṃ sakalakaraṇānandanāḍiṃdhamānām /
teṣāṃ teṣāṃ hṛdayanihitākūtaniṣyandinetra- vyāpārāṇāṃ punarapi tathā subhruvo vibhramāṇām //
āḥ sarvataḥ sphuratu kairavamāpibantu jyotsnākarambhamudaraṃbharayaścakorāḥ /
yāto yadeṣa caramācalamūlacumbī paṅkeruhaprakarajāgaraṇapradīpaḥ //
āḥ sīte patigarvavibhramabharabhrāntabhramadbāndhava- pradhvaṃsasmitakāntimat tava tadā jātaṃ yadetanmukham /
saṃpratyeva haṭhāt tadeṣa kurute keśoccayākarṣaṇa- trāsottānitalolalocanapatadbāṣpaplutaṃ rāvaṇaḥ //
ākaṇṭhadṛṣṭaśirasāpyavibhāvyapārśva- pṛṣṭhodareṇa ciramṛgbhirupāsyamānaḥ /
nābhīsaroruhajuṣā caturānanena śete kilātra bhagavānaravindanābhaḥ //
ākaṇṭhārpitakañcukāñcalamuro hastāṅgulīmudraṇā- mātrāsūtritahāsyamāsyamalasāḥ pañcālikākelayaḥ /
tiryaglocanaceṣṭitāni vacasāṃ cchekoktisaṃkrāntayas tasyāḥsīdati śaiśave pratikalaṃ ko'pyeṣa kelikramaḥ //
ākampayan phalabharānataśālijālam ānartayaṃs taruvarān kusumāvanamrān /
utphullapaṅkajavanāṃ nalinīṃ vidhunvan yūnāṃ manaścalayati prasabhaṃ nabhasvān //
ākampitakṣitibhṛtā mahatā nikāmaṃ helābhibhūtajaladhitritayena yasya /
vīryeṇa saṃhatibhidā vihatonnatena kalpāntakālavisṛtaḥ pavano'nucakre //
ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ /
saṃbādhitaṃ parabhṛtasya madākulasya śrotrapriyairmadhukarasya ca gītanādaiḥ //
ākaraḥ kāraṇaṃ jantor daurjanyasya na jāyate /
kālakūṭaḥ sudhāsindhoḥ prāṇināṃ prāṇahārakaḥ //
ākaraḥ sarvaśāstrāṇāṃ ratnānāmiva sāgaraḥ /
guṇairna parituṣyāmo yasya matsariṇo vayam //
ākaraprabhavaḥ kośaḥ kośāddaṇḍaḥ prajāyate /
pṛthivī kośadaṇḍābhyāṃ prāpyate kośabhūṣaṇā //
ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ /
raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat //
ākarṇamullasati mātarapāṅgadeśe kālāñjanena ghaṭitā tava bhāti rekhā /
śaivālapaṅktiriva saṃtatanirjihāna- kāruṇyapūrapadavī kalitānubandhā //
ā karṇamūlamapakṛtya dhanuḥ sabāṇaṃ mayyeva kiṃ praharasi smara baddhakopaḥ /
tasyāṃ muhuḥ kṣipa śarān hariṇekṣaṇāyāṃ tanmanmatho'pi bhava manmatha eva mā bhūḥ //
ākarṇaya tvamimamabhyupagamya vādaṃ jānātu ko'pi yadi vā hṛdayaṃ śrutīnām /
tasyāpyasaṃkhyabhavabandhaśatārjito'yaṃ dvaitabhramo galatu janmaśataiḥ kiyadbhiḥ //
ākarṇaya sarojākṣi vacanīyamidaṃ bhuvi /
śaśāṅkastava vaktreṇa pāmarairupamīyate //
ākarṇāntavisarpiṇaḥ kuvalayacchāyāmuṣaścakṣuṣaḥ kṣepā eva tavāharanti hṛdayaṃ kiṃ saṃbhrameṇāmunā /
mugdhe kevalametadāhitanakhotkhātāṅkamutpāṃśulam bāhvormūlamalīkamuktakabarībandhacchalād darśitam //
ākarṇitāni rasitāni yayā prasarpat pradyumnarājarathaniḥsvanasodarāṇi /
uccai raṇaccaraṇanūpurayā purandhryā kṣipraṃ priyaṃ kupitayāpi tayābhisasre //
ākarṇya garjitaṃ ghoraṃ jaladānāṃ samāgame /
bālā vidhūtalajjeva satrāsaṃ śliṣyati priyam //
ākarṇya garjitaravaṃ ghanagarjitulyaṃ siṃhasya yānti vanamanyadibhā bhayārtāḥ /
tatraiva pauruṣanidhiḥ svakulena sārdhaṃ darpoddhuro vasati vītabhayo varāhaḥ //
ākarṇya jayadevasya govindānandinīrgiraḥ /
bāliśāḥ kālidāsāya spṛhayantu vayaṃ tu na //
ākarṇyante tapanatanayagrāmasaṃlāpaghoṣā mandaṃ mandaṃ grasati niyataḥ kālapāśo'pi kaṇṭhe /
āpṛcchyante kṛtajigamiṣāsaṃbhramāḥ prāṇavātā naivedānīmapi viṣayavaimukhyamabhyeti cetaḥ //
ākarṇya bhūpāla yaśastvadīyaṃ vidhūnayantīha na ke śirāṃsi /
viśvaṃbharābhaṅgabhayena dhātrā nākāri karṇau bhujageśvarasya //
ākarṇya māmavādīd dhanyāstā yuvatayaḥ sakhi kaṭhorāḥ /
yā viṣahante dīrgha- priyatamavirahānalāsāram //
ākarṇya vāṇīḥ paurāṇīr mayaitadavadhāritam /
tiṣṭhantu devā devyo'pi sevyo nārāyaṇaḥ paraḥ //
ākarṇya vāravanitāpaṭhitaṃ sabhāyāṃ saṃpūraṇaṃ sapadi pādamudārabhāvaḥ /
yaḥ kālidāsamaraṇaṃ hṛdi niścikāya bhojaḥ sa eva paramaṃ bhuvi bhāvaboddhā //
ākarṇya saṃgaramahārṇavaceṣṭitāni goṣṭhīrasāhṛtajanasya manovikāraḥ /
aṅge karoti pulakaṃ nayane vikāśaṃ kāntiṃ ca kāmapi mukhe sphuraṇaṃ ca bāhvoḥ //
ākarṇya smarayauvarājyapaṭahaṃ jīmūtanūtnadhvaniṃ nṛtyatkekikuṭumbakasya dadhataṃ mandrāṃ mṛdaṅgakriyām /
unmīlannavanīlakandaladalavyājena romāñcitā harṣeṇeva samucchritān vasumatī dadhre śilīndhradhvajān //
ākarṇyāmraphalastutiṃ jalamabhūt tannārikelāntaraṃ prāyaḥ kaṇṭakitaṃ tathaiva panasaṃ jātaṃ dvidhorvārukam /
āste'dhomukhameva kādalaphalaṃ drākṣāphalaṃ kṣudratāṃ śyāmatvaṃ bata jāmbavaṃ gatamaho mātsaryadoṣādiha //
ākarṣatevordhvamatikraśīyān atyunnatatvāt kucamaṇḍalena /
nanāma madhyo'tigurutvabhājā nitāntamākrānta ivāṅganānām //
ākarṣanti na keṣām antaḥkaraṇaṃ pravālaśālinyaḥ /
lalanā ivātra latikāḥ kusumeṣu śilīmukhairnicitāḥ //
ākarṣanniva gāṃ vamanniva khurān paścārdhamujjhanniva svīkurvanniva khaṃ pibanniva diśaśchāyāmamarṣanniva /
sāṅgāraprakarāṃ spṛśanniva dharāṃ vātaṃ samaśnanniva śrīmannātha sa vājirāṭ tava kathaṃ mādṛggirāṃ gocaraḥ //
ākarṣet kaiśikavyāye na śikhāṃ cālayet tataḥ /
pūrvāparau samau kāryau samāṃsau niścalau karau //
ākalitorukramapada- padmālaṃkṛtyanalpapuṇyabhavam /
nijaguṇagurusvarūpaṃ kāvyañjayati prasannamatimadhuram //
ākalpaṃ murajinmukhendumadhuronmīlanmarunmādhurī- dhīrodāttamanoharaḥ sukhayatu tvāṃ pāñcajanyadhvaniḥ /
līlālaṅghitameghanādavibhavo yaḥ kumbhakarṇavyathā- dāyī dānavadantināṃ daśamukhaṃ dikcakramākrāmati //
ākalpaṃ yadi varṣasi pratidinaṃ dhārāsahasraistathāpy- ambhodhau kalayatyagādhajaṭhare kastāvakīnaṃ śramam /
ambhoda kṣaṇamātramujjhasi payaḥ pṛṣṭhe yadi kṣmābhṛtāṃ tat kiṃ na prasaranti nirjharasaridvyājena te kīrtayaḥ //
ākālpya talpaṃ śaśikāntikalpam udgrathya vīṭīḥ surapuṣpagarbhāḥ /
dvāre dṛgantān parikalpayantī mano manojasya camaccakāra //
ā kalyād ā niśīthācca kukṣyarthaṃ vyāpriyāmahe /
na ca nirvṛṇumo jātu śāntāstu sukhamāsate //
ākasmikasmitamukhīṣu sakhīṣu vijñā vijñāsvapi praṇayanihnavamācarantī /
tatraiva raṅkunayanā nayanāravindam aspandamāhitavatī dayite gate'pi //
ākāṅkṣiṇaṃ kṣmāpatimandirāṇi praviśya pātālasahodarāṇi /
adhogaternānyadupārjayanti phalaṃ bhujaṅgā iva vāyubhakṣyāḥ //
ākāṅkṣoccapade'hamātmakamatiḥ kārye manodhāraṇā ityevaṃvidhabhāvajātamucitaṃ dhartuṃ na cittāntare /
vaiṣamyasya nivāraṇāya mṛgayestatkāraṇaṃ nāpare svātmanyeva gaveṣayetyatitarāṃ śreyaskaraṃ te sadā //
ākāraṃ vinigūhatāṃ ripubalaṃ jetuṃ samuttiṣṭhatāṃ tantraṃ cintayatāṃ kṛtākṛtaśatavyāpāraśākhākulam /
mantriproktaniṣeviṇāṃ kṣitibhujāmāśaṅkināṃ sarvato duḥkhāmbhonidhivartināṃ sukhalavaḥ kāntāsamāliṅganam //
ākāraḥ kamanīyatākulagṛhaṃ līlālasā sā gatiḥ saṃparkaḥ kamalākaraiḥ kalatayā lokottaraṃ kūjitam /
yasyeyaṃ guṇasaṃpadasti mahatī tasyāpi bhavyasya te saṃrabdhatvamasadgumadgukalahe nāhaṃ sahe haṃsa he //
ākāraḥ sa manoharaḥ sa mahimā tadvaibhavaṃ tadvayaḥ sā kāntiḥ sa ca viśvavismayakaraḥ saubhāgyabhāgyodayaḥ /
ekaikasya viśeṣavarṇanavidhau tasyāḥ sa eva kṣamo yasyāsminnuragaprabhoriva bhavejjihvāsahasradvayam //
ākāraṇāya māntrikam āgatadūtasya vacanamādāya /
kṛtvā pramāṇamādāv abhimantrya ca tatra mantraṇa //
ākāradāruṇo'yaṃ bhayamasmādityaniścayo'yamapi /
bhavati mahābhairavamapi śivasya rūpaṃ śivāyaiva //
ākāraparivṛttistu buddheḥ paribhavaḥ punaḥ /
āśāhānirivārthitvaṃ parāsutvamivāparam //
ākāramātravijñānasaṃpāditamanorathāḥ /
dhanyāste ye na śṛṇvanti dīnāḥ kvāpyarthināṃ giraḥ //
ākāraveṣasaubhāgyaiḥ kandarpapratimo'pi san /
yāsāṃ saṃgamamāsādya prāptaḥ ko vā na vañcanām //
ākāraśchādyamāno'pi na śakyo vinigūhitum /
balāddhi vivṛṇotyeva bhāvamantargataṃ nṛṇām //
ākārasaṃvṛtiḥ kāryā suraktenāpi kāminā /
raktaḥ paribhavaṃ yāti paribhūtaḥ kathaṃ priyaḥ //
ākārasadṛśaprajñaḥ prajñayā sadṛśāgamaḥ /
āgamaiḥ sadṛśārambha ārambhasadṛśo'dayaḥ //
ākārālāpasaṃbhogair yadīyairlajjate janaḥ /
aho vakroddhuragrīvas taireva karabho'dhamaḥ //
ākārāhīnakāntirnidhanavirahito yogadollāsabhāgī vikrānto viśvatulyaḥ kamalakalitadṛgvibhramotkṛṣṭamūrtiḥ /
nānāśāpūrṇakīrtiḥ sukharasamayito vāraṇākrāntadeho yādṛgdeva tvamevaṃ bhavatu ripugaṇo'pyādivarṇapralopāt //
ākāreṇa tathā gatyā ceṣṭayā bhāṣitairapi /
netravaktravikārābhyāṃ jñāyate'ntarhitaṃ manaḥ //
ākāreṇa nareṇa vānarayuvā vāhena vāleyako vyāghreṇaivaratho (?) gavāpi gavayaḥ siṃhena kauleyakaḥ /
śyāmāṅgena pikena kāka iti [ca] spardhānubaddhādarā yadyapyatra tathāpi tadguṇagaṇasyāṃśaṃ labhante na te //
ākāreṇa śaśī girā parabhṛtaḥ pārāvataścumbane haṃsaścaṅkramaṇe samaṃ dayitayā ratyā vimarde gajaḥ /
itthaṃ bhartari me samastayuvatiślāghyairguṇaiḥ sevite kṣuṇṇaṃ nāsti vivāhitaḥ patiriti syānnaiṣa doṣo yadi //
ākāreṇaiva caturās tarkayanti pareṅgitam /
garbhasthaṃ ketakīpuṣpam āmodeneva ṣaṭpadāḥ //
ākāre madanaḥ sukāvyaracanācāturyayuktau guruḥ ṣaḍbhāṣāsvapi dṛśyate vyasanitā taṃ dṛṣṭavatyaḥ striyaḥ /
svaprāṇeśvarasaṅgamaṃ sukhakaraṃ hitvā na jīvantyaho tasyānte kriyate'nayā tanayayābhyāsaḥ kalānāṃ katham //
ākārairiṅgitairgatyā ceṣṭayā bhāṣitena ca /
netravaktravikāraiśca gṛhyate'ntargataṃ manaḥ //
ākārairna vidanti vakraphaṇitīrboddhuṃ na medhāvinaḥ śabdākhyeyanijāśayaṃ kulavadhūvargasya naitad vratam /
grāme'smin ṛjuvācyavācakahatātmāno yuvāno jaḍās tattvajñopagatādhvagāvadhirayaṃ kāmajvaraḥ sahyatām //
ākāro na manoharaḥ śravaṇayoḥ śalyopamaṃ kūjitaṃ vaktraṃ viḍvikṛtaṃ kṛtāntasamayālambīdamālokitam /
krīḍāsaṃvanane pṛthagjanacite vāsastarau kutsite tat kenāstu varāka kāka kanakāgāre tavāveśanam //
ākāśakuṇḍe sataḍiddhutāśe karoti homaṃ jhaṣaketudevaḥ /
uccāṭanāyeva viyoginīnāṃ yadgarjitaṃ saiṣa hi mantrapāṭhaḥ //
ākāśataḥ patitametya nadādimadhyaṃ tatrāpi dhāvanasamutthamalāvaliptam /
nānāvidhāvanigatāśucipūrṇamarṇo yattena śuddhimupayāti kathaṃ śarīram //
ākāśadeśāt paripātukāni laṅkeśaśīrṣāṇi sakuntalāni /
kṣaṇaṃ nabhaḥ prāṃśumahīruhasya śikyāśritānīva phalāni rejuḥ //
ākāśadhāraṇāṃ kurvan mṛtyuṃ jayati niścitam /
yatra tatra sthito vāpi sukhamatyantamaśnute //
ākāśa prasara prasarpata diśastvaṃ pṛthvi pṛthvī bhava pratyakṣīkṛtamādirājayaśasāṃ yuṣmābhirujjṛmbhitam /
śrīmuddāpharaśāhapārthivayaśorāśeḥ samujjṛmbhaṇād bījocchvāsavidīrṇadāḍimadaśāṃ brahmāṇḍamārokṣyati //
ākāśamānasavigāhanarājahaṃsaṃ nārījanagrahilatānalinīmahebham /
āghrāyamānaratināyakasaṃpradāya- dīkṣāguruṃ dṛśi niveśaya sundarīndum //
ākāśamutpatatu gacchatu vā digantam ambhonidhiṃ viśatu tiṣṭhatu vā yatheccham /
janmāntarārjitaśubhāśubhakṛnnarāṇām chāyeva na tyajati karmaphalānubandhaḥ //
ākāśayānataṭakoṭikṛtaikapādās taddhemadaṇḍayugalānyavalambya hastaiḥ /
kautūhalāt tava taraṅgavighaṭṭitāni paśyanti devi manujāḥ svakalevarāṇi //
ākāśavāpīsitapuṇḍarīkaṃ śāṇopalaṃ manmathasāyakānām /
paśyoditaṃ śāradamutpalākṣi saṃdhyāṅganākandukamindubiṃbam //
ākāśaśyāmimānaṃ jaladharaghaṭanāṃ vā dadhānaṃ sudhāṃśuṃ nūnaṃ manye priyāsyaṃ śirasi śirasijairāhitāpūrvaśobham /
yaddṛṣṭvā hanta harṣaṃ manasi kalayase jñānaśāntyādibhavyā- rāmorvījacchidāyai niśitataramasiṃ taṃ mahānto bruvanti //
ākāśasaudhamadhiruhya digaṅganānām aṅgeṣu nikṣipati kāmyamivāṅgarāgam /
tārāvarodhavalito lalitātmajaśrīr jyotsnācchalena muditākhilaloka induḥ //
ākāśasaudhe śaśisaṃpaṭasthaṃ tamālanīlaṃ śivaliṅgamuccaiḥ /
siddhāṅganeyaṃ rajanī sakāmā nakṣatraratnaiḥ paripūjatīva //
ākāśāt patitaṃ toyaṃ yathā gacchati sāgaram /
sarvadevanamaskāraḥ keśavaṃ prati gacchati //
ākāśāt patitaṃ punarjalanidhau madhye ciraṃ saṃsthitaṃ paścād duḥsahadeharandhrajanitakleśānvitaṃ mauktikam /
bāle bālakuraṅgalocanayuge ghoraṃ tapaḥ saṃcaran nāsābhūṣaṇatāmupaiti sakhi te bimbādharāpekṣayā //
ākāśe naṭanaṃ saroruhayuge mañjīramañjudhvaniḥ śītāṃśau kalakūjitaṃ kisalaye pīyūṣapānotsavaḥ /
svargakṣoṇidhare nakhāt paribhavo dhvānte karākarṣaṇaṃ rambhāyāṃ rasanāravastaruṇayoḥ puṇyāni manyāmahe //
ākāśe paśya nemā nibiḍaghanaghaṭāḥ saṃbhṛtāgneyacūrṇā mañjūṣā bhānti tāsāmupari suradhanuḥ kaitavāt ketavo'mī /
vidyunno nālayantraśrutimukhanipataddīptavarttiprakāśaḥ sainyaṃ mārasya manye sphurati vimathituṃ māninī mānadurgam //
ākiṃcanyaṃ ca rājyaṃ ca tulayā samatolayam /
atyaricyata dāridryaṃ rājyādapi guṇādhikam //
ākiṃcanyaṃ sukhaṃ loke pathyaṃ śivamanāmayam /
anamitramatho hyetad durlabhaṃ sulabhaṃ satām //
ākiṃcanyaṃ susaṃtoṣo nirāśīṣṭvamacāpalam /
etadāhuḥ paraṃ śreya ātmajñasya jitātmanaḥ //
ākiṃcanyādatiparicayājjāyayopekṣyamāṇo bhūpālānāmananusaraṇād bibhyadevākhilebhyaḥ /
gehe tiṣṭhan kumatiralasaḥ kūpakūrmaiḥ sadharmā kiṃ jānīte bhuvanacaritaṃ kiṃ sukhaṃ copabhuṅkte //
ākiṃcanye ca rājye ca viśeṣaḥ sumahānayam /
nityodvigno hi dhanavān mṛtyorāsyagato yathā //
ākīrṇaḥ śobhate rājā na viviktaḥ kadācana /
ye taṃ viviktamicchanti te tasya ripavaḥ smṛtāḥ //
ākuñcitāgrāṅgulinā tato'nyaḥ kiṃcitsamāvarjitanetraśobhaḥ /
tiryagvisaṃsarpinakhaprabheṇa pādena haimaṃ vililekha pīṭham //
ākuñcitaikajaṅghaṃ darāvṛtordhvoru gopitārdhoru /
sutanoḥ śvasitakramanamadṛ- udarasphuṭanābhi śayanamidam //
ākuñcitorū dvau yatra jānubhyāṃ dharaṇiṃ gatau /
dardurakramamityāhuḥ sthānakaṃ dṛḍhabhedane //
ākuñcya pāṇimaśuciṃ mama mūrdhni veśyā mantrāmbhasāṃ pratipadaṃ pṛṣataiḥ pavitre /
tārasvanaṃ prathitathūtkamadāt prahāraṃ hāhā hato'hamiti roditi viṣṇuśarmā //
ākuñcyāgraṃ nakhavilikhane paśyati bhrūvibhaṅgyā gāḍhāśleṣe vadati ca ha hā muñca muñceti vācam /
keśākṛṣṭāvaruṇanayanā tāḍane sāśrunetrā nānābhāvaṃ śrayati taruṇī nāṭake manmathasya //
ākubjīkṛtapṛṣṭhamunnatavaladvaktrāgrapucchaṃ bhayād antarveśmaniveśitaikanayanaṃ niṣkampakarṇadvayam /
lālākīrṇavidīrṇasṛkkavikacaddaṃṣṭrākarālānanaḥ śvā niḥśvāsanirodhapīvaragalo mārjāramāskandati //
ākumāramupadeṣṭumicchavaḥ saṃnivṛttimapathānmahāpadaḥ /
yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām //
ākulaścalapatatrikulānām āravairanuditauṣasarāgaḥ /
āyayāvaharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ //
ākṛtipremasarasā vilāsālasagāminī /
visāre hanta saṃsāre sāraṃ sāraṅgalocanā //
ākṛteḥ kiṃcidullekho vibhāvayati lakṣaṇam /
mahatopaplaveneva pīḍitaṃ candramaṇḍalam //
ākṛṣṭaḥ śikhayā nakhairvilikhitaḥ spṛṣṭaḥ kapolasthale maulau dāmabhirāhataḥ pratidiśaṃ krāman salīlaṃ pathi /
itthaṃ vāravilāsinīkṛtaparīhāsasya daityādhvare viṣṇorvāmanaveṣavibhramabhṛto hāsormayaḥ pāntu vaḥ //
ākṛṣṭakaravālo'sau saṃparāye paribhraman /
pratyarthisenayā dṛṣṭaḥ kṛtāntena samaḥ prabhuḥ //
ākṛṣṭapratanuvapurlataistaradbhis tasyāmbhas tadatha saromahārṇavasya /
akṣobhi prasṛtavilolabāhupakṣair yoṣāṇāmurubhirurojagaṇḍaśailaiḥ //
ākṛṣṭaścakravākairnayanakalanayā bandhakībhirnirasto nāstaṃ drāgeti bhānurnivasati nalinībodhanidrāntarāle /
sandhyādīpaprarohaṃ bahulatilarasavyāptapatrāntarālaṃ vāsāgāre diśantī hasati navavadhūkrodhadṛṣṭā bhujiṣyā //
ākṛṣṭiḥ kṛtacetasāṃ sumahatāmuccāṭanaṃ cāṃhasām ācaṇḍālamamūkalokasulabho vaśyaśca mokṣaśriyaḥ /
no dīkṣāṃ na ca dakṣiṇāṃ na ca puraścaryāṃ manāgīkṣate mantro'yaṃ rasānāspṛgeva phalati śrīkṛṣṇanāmātmakaḥ //
ākṛṣṭibhagnakaṭakaṃ kena tava prakṛtikomalaṃ subhage /
dhanyena bhujamṛṇālaṃ grāhyaṃ madanasya rājyamiva //
ākṛṣṭe kavacādahīndrarasanākalpe kṛpāṇe tvayā śrīmannāyaka rāmacandra bhavataḥ pratyarthināṃ veśmasu /
gāhante sahasā lulāyacamarīśārdūlaśākhācarī- yakṣorakṣaśṛgālakolaśalabhṛdbhallūkabhillādayaḥ //
ākṛṣṭe yudhi kārmuke raghupatervāmo'bravīd dakṣiṇaṃ dānādānasubhojaneṣu purato yuktaṃ kimitthaṃ tava /
kāmānyaḥ punarabravīnmama na bhīḥ praṣṭuṃ jagatsvāminaṃ chettuṃ rāvaṇavaktrapaṃktimiti yo dadyāt sa vo maṃgalam //
ākṛṣṭe yudhi kārmuke samavadad vāmaḥ karo dakṣiṇaṃ re re dakṣiṇahasta bhojanamahādānādi te kurvataḥ /
paścād gaṃntumayuktamityatha punaḥ so'pyabravīdadravaṃ praṣṭuṃ rāghavamāśurāvaṇaśirovṛndāni bhindāni kim //
ākṛṣṭe vasanāñcale kuvalayaśyāmā trapādhaḥkṛtā dṛṣṭiḥ saṃvalitā rucā kucayuge svarṇaprabhe śrīmati /
bālaḥ kaścana cūtapallava iti prāntasmitāsyaśriyaṃ śliṣyaṃstāmatha rukmiṇīṃ natamukhīṃ kṛṣṇaḥ sa puṣṇātu naḥ //
ākṛṣyante kariṇaḥ paṅkanimagnā mahadvipaireva /
prāptāpado mahānta uddharaṇīyā mahāpuṃbhiḥ //
ākṛṣyādāvamandagrahamalakacayaṃ vaktramāsajya vaktre kaṇṭhe lagnaḥ sukaṇṭhaḥ punarapi kucayordattagāḍhāṅgasaṅgaḥ /
baddhāsaktirnitambe patati caraṇayoryaḥ sa tādṛk priyo me bāle lajjā praṇaṣṭā nahi nahi kuṭile colakaḥ kiṃ trapākṛt //
ā keśagrahaṇānmitram akāryāt saṃnivartayan /
avācyaḥ kasyacid bhavati kṛtayatno yathābalam //
ākopito'pi kulajo na vadatyavācyaṃ niṣpīḍito madhurameva vamet kilekṣuḥ /
nīco jano guṇaśatairapi sevyamāno hāsyeṣu yad vadati tat kalaheṣvavācyam //
ākaumāraṃ samarajayinā kurvatorvīmavīrām etenāmī kathamiva diśāmīśitāro vimuktāḥ /
antarjñātaṃ vapuṣi kalayā tasya te'ṣṭau praviṣṭāḥ prahvībhūte prabhavati nahi kṣatriyāṇāṃ kṛpāṇaḥ //
ā kaumārād gurucaraṇaśuśrūṣayā brahmavidyā- svāsthāyāsthāmahaha, mahatīmarjitaṃ kauśalaṃ yat /
nidrāhetorniśi niśi kathāḥ śṛṇvatāṃ pārthivānāṃ kālakṣepaupayikamidamapyāḥ kathaṃ paryaṇaṃsīt //
ākrandāḥ stanitairvilocanajalānyaśrāntadhārāmbubhis tadvicchedabhuvaśca śokaśikhinastulyāstaḍidvibhramaiḥ /
antarme dayitāmukhaṃ tava śaśī vṛttiḥ samaivāvayos tatkiṃ māmaniśaṃ sakhe jaladhara tvaṃ dagdhumevodyataḥ //
ākranditaṃ ruditamāhatamānane vā kasyārdramastu hṛdayaṃ kimataḥ phalaṃ vā /
yasyā mano dravati yā jagatāṃ svatantrā tasyāstavāmba purataḥ kathayāmi khedam //
ākramya yad dvijairbhuktaṃ parikṣīṇaiśca bāndhavaiḥ /
gobhiśca nṛpaśārdūla rājasūyād viśiṣyate //
ākramya yasya dordaṇḍam aricakraṃ prakāśate /
prāpnoti puruṣo loke sa vaikuṇṭha iti prathām //
ākramya sarvaḥ kālena paralokaṃ ca nīyate /
karmapāśavaśo jantus tatra kā paridevanā //
ākramyākramya sādhūnāṃ dārāṃścaiva dhanāni ca /
bhokṣyanti niranukrośā rudatāmapi bhārata //
ākramyājeragrimaskandhamuccair āsthāyātho vītaśaṅkaṃ śiraśca /
helālolā vartma gatvātimartyaṃ dyāmārohan mānabhājaḥ sukhena //
ākramyaikāmagrapādena jaṅghām anyāmuccairādadānaḥ kareṇa /
sāsthisvānaṃ dāruvaddāruṇātmā kaṃcinmadhyāt pāṭayāmāsa dantī //
ākramyoccaiḥ śirasi vasatirbhūbhṛtāmunnatānāṃ toyādānaṃ tadapi jaladherlokasaṃtāpaśāntyai /
dīrghā chāyā prakṛtimahati vyomni cābhogabandho he he megha spṛhayati na te kaḥ kiletthaṃ vratāya //
ākrāntaṃ valibhiḥ prasahya palitairatyantamāskanditaṃ vārdhakyaṃ ślathasaṃdhibandhanatayā niḥsthāma nirdhāma ca /
etanme vapurasthikevalajaratkaṅkālamālokaya - - sthūlaśirākarālaparuṣatvaṅmātrapātrīkṛtam //
ākrāntapūrvā rabhasena sainikair digaṅganāvyomarajo'bhidūṣitā /
bherīravāṇāṃ pratiśabditairghanair jagarja gāḍhaṃ gurumatsarādiva //
ākrāntamantararibhirmadamatsarādyair gātraṃ valīpalitarogaśatānuviddham /
dāraiḥ sutaiśca gṛhamāvṛtamuttamarṇair mātaḥ kathaṃ bhavatu me manasaḥ prasādaḥ //
ākrāntāsu vasundharāsu yavanairāsetuhemācalaṃ vidrāṇe kṣitibhṛdgaṇe vikaruṇe nidrāti nārāyaṇe /
nirvighnaprasare kalāvapi balānniṣkaṇṭakaṃ vaidikaṃ panthānaṃ kila tatra tatra paripātyeko hi lokottaraḥ //
ākrānteva mahopalena muninā śapteva durvāsasā sātatyaṃ bata mudriteva jatunā nīteva mūrcchāṃ viṣaiḥ /
baddhevātanurajjubhiḥ paraguṇān vaktuṃ na śaktā satī jihvā lohaśalākayā khalamukhe viddheva saṃlakṣyate //
ākrānte śaiśave'sminnabhinavavayasā śāsanānmīnaketor bālāyā netrayugmaṃ śrutiyugamaviśad bhrūyugenāpi sārdham /
vakṣojadvandvamuccairbahiriha niragācchroṇabimbena sākaṃ madhyaḥ saṃgṛhya baddhastrivalibhirabhitaḥ kārśyamaṅgīkaroti //
ākrāmantu tameva cūtamapi ca krośantu rephottaraṃ ḍimbho'smākamapīti vābhidadhatāṃ kākā varākāḥ svayam /
gantavyaṃ kva tato'nyataḥ parabhṛta kṣantavyametāvadapy agre kasya nivedyatāmidamatikrānto vasanto'dhunā //
ākruśyamāno nākrośen manyureva titikṣataḥ /
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
ākruṣṭo'pi vrajati na ruṣaṃ bhāṣate nāpabhāṣyaṃ notkṛṣṭo'pi pravahati madaṃ śauryadhairyādidharmaiḥ /
yo yāto'pi vyasanamaniśaṃ kātaratvaṃ na yāti santaḥ prāhustamiha sujanaṃ tattvabuddhyā vivecya //
ākrośakasamo loke suhṛdanyo na vidyate /
yastu duṣkṛtamādāya sukṛtaṃ svaṃ prayacchati //
ākrośannāhvayannanyān ādhāvan maṇḍalaṃ rudan /
gāḥ kālayati daṇḍena ḍimbhaḥ sasyāvatāriṇīḥ //
ākrośaparivādābhyāṃ vihiṃsantyabudhā budhān /
vaktā pāpamupādatte kṣamamāṇo vimucyate //
ākrośena na dūyate na ca paṭuḥ proktaḥ samānandyate durgandhena na bādhyate na ca samaṃ modena saṃjīyate /
strīratnena na rajyate na ca mṛtasnānena vidveṣyate mādhyasthena virājito vijayate ko'pyeṣa yogīśvaraḥ //
ākṣipantyaravindāni mugdhe tava mukhaśriyam /
koṣadaṇḍasamagrāṇāṃ kimeṣāmasti duṣkaram //
ākṣipasi karṇamakṣṇā balirapi baddhastvayā tridhā madhye /
iti jitasakalavadānye tanudāne lajjase sutanu //
ākṣiptasaṃpātamapetaśobham udvahni dhūmākuladigvibhāgam /
vṛtaṃ nabho bhogikulairavasthāṃ paroparuddhasya purasya bheje //
ākṣiptā cāmaraśrīḥ prasabhamapahṛtaḥ pauṇḍarīko vilāsaḥ pracchanno vīrakambuḥ samajani vihitaḥ kaṇṭhabhārāya hāraḥ /
lupto hāsaprakāśaḥ kamapi paribhavaṃ prāpitaḥ puṣparāśiś candrābhairyadyaśobhiḥ pratidharaṇibhujāṃ nihnutā kiṃ ca kīrtiḥ //
ākṣiptaiḥ pratipakṣabhūmipatibhiḥ kruddhena deva tvayā vitrastairna mahāyudhāni vividhānyāviṣkriyante yudhi /
dūrāvarjitamaulayastava purastanvanti te kevalaṃ nānākārakirīṭaratnanikarairindrāyudhāni kṣitau //
ākṣepacaraṇalaṅghana- keśagrahakelikutukataralena /
strīṇāṃ patirapi gururiti dharmaṃ na śrāvitā sutanuḥ //
ākṣepavacanaṃ tasya na vaktavyaṃ kadācana /
anukūlaṃ priyaṃ cāsya vaktavyaṃ janasaṃsadi //
ākhuḥ kailāsaśailaṃ tulayati karaṭastārkṣyamāṃsābhilāṣī babhrurlāṅgūlamūlaṃ calayati capalastakṣakāhiṃ jighāṃsuḥ /
bhekaḥ pāraṃ yiyāsurbhujagamapi mahāghasmarasyāmburāśeḥ prāyeṇāsannapātaḥ smarati samucitaṃ karma na kṣudrakarmā //
ākhunā bhakṣitasyātha nāmoccārya samuddharet /
mārgadhūliṃ kṣiped dūraṃ tasya śīghraṃ sukhaṃ bhavet //
ākhubhyaḥ kiṃ khalairjñātaṃ khalebhyaśca kimākhubhiḥ /
anyat paragṛhotkhātāt karma yeṣāṃ na vidyate //
ākhurvāñchati bhasmasūtraharaṇaṃ vyālastathā mūṣakaṃ vyālaṃ barhirayaṃ hariśca vṛṣabhaṃ gaṅgā tathā candrakam /
itthaṃ duḥkhamaharniśaṃ śṛṇu vibho soḍhavyametat kathaṃ śaṃbhorātmadaśānibodhanaparaṃ tvāṃ pātu dīnaṃ vacaḥ //
ākheṭakaṃ vṛthākleśaṃ mūrkhaṃ vyasanasaṃsthitam /
samālāpena yo yuṅkte sa gacchati parābhavam //
ākheṭakasya dharmeṇa vibhavāḥ syurvaśe nṛṇām /
nṛprajāḥ prerayatyeko hantyanyo'tra mṛgāniva //
ākhyātanāmaracanācaturasrasaṃdhi- saddhātvalaṃkṛtiguṇaṃ sarasaṃ suvṛttam /
āseduṣāmapi divaṃ kavipuṃgavānāṃ tiṣṭhatyakhaṇḍamiha kāvyamayaṃ śarīram //
ākhyāte hasitaṃ pitāmaha iti trastaṃ kapālīti ca vyāvṛttaṃ gururityasau dahana ityāviṣkṛtā bhīrutā /
paulomīpatirityasūyitamatha vrīḍāvanamraṃ śriyā pāyād vaḥ puruṣottamo'yamiti ca nyastaḥ sa puṣpāñjaliḥ //
ākhyāyikānurāgī vrajati sadā puṇyapustakaṃ śrotum /
daṣṭa iva kṛṣṇasarpaiḥ palāyate dānadharmebhyaḥ //
ākhyāstadīyā rucirārthapoṣā gāyanti kośādhikṛtāḥ satoṣāḥ /
paraṃtu puṇyairiha harṣadhāma prāptaṃ tvayā saṃprati cūtanāma //
āgacchatāṃ ca tucchānām atucchānāṃ ca gacchatām /
yadadhvani na saṃghaṭṭo ghaṭānāṃ tad vṛthā saraḥ //
āgacchatānavekṣita- pṛṣṭhenārthī varāṭakeneva /
muṣitāsmi tena jaghanāṃ- śukamapi voḍhuṃ naśaktena //
āgacchadutsavo bhāti yathaiva na tathā gataḥ /
himāṃśorudayaḥ sāyaṃ cakāsti na tathoṣasi //
āgacchadurvīndracamūsamutthair bhūreṇubhiḥ pāṇḍuritā mukhaśrīḥ /
vispaṣṭamācaṣṭa haridvadhūnāṃ rūpaṃ patityāgadaśānurūpam //
āgacchantyavaguṇṭhayantyatha punaḥ paśyanti jighranti ca svārabdhaṃ madhumakṣikāṃ na kaṇamapyasya svayaṃ bhuñjate /
dhanyastvanya upetya nirbhayamamūrutsārayan dūrataḥ svādaṃsvādamidaṃ svasaṃbhṛtamiva svacchandamānandati //
āgacchan sūcito yena yenānīto gṛhaṃ prati /
prathamaṃ sakhi kaḥ pūjyaḥ kiṃ kākaḥ kiṃ kramelakaḥ //
āgacchāgaccha sajjaṃ kuru varaturagaṃ saṃnidhehi drutaṃ me khaṅgaḥ kvāsau kṛpāṇīmupanaya dhanuṣā kiṃ kimaṅga praviṣṭam /
saṃrambhonnidritānāṃ kṣitibhṛti gahane'nyo'nyamevaṃ pratīcchan vādaḥ svapnābhidṛṣṭe tvayi cakitadṛśāṃ vidviṣāmāvirāsīt //
āgacchāmi jhaṭityahaṃ priyatame kāryaṃ vidhāyālpakaṃ gatvetastvamihaiva tiṣṭha vijane tāvadgṛhe sundare /
ityuktvā sakhi vañcakaḥ sa tu gatastatra sthitā yā niśā sarvā sā hi gatā mamātikuṭilo no vai tathāpyāgataḥ //
āgataṃ vigrahaṃ vidvān upāyaiḥ praśamaṃ nayet /
vijayasya hyanityatvād rabhasena na saṃpatet //
āgataḥ patiritīritaṃ janaiḥ śṛṇvatī cakitametya dehalīm /
kaumudīva śiśirīkariṣyate locane mama kadā mṛgekṣaṇā //
āgataḥ pāṇḍavāḥ sarve duryodhanasamīhayā /
tasmai gāṃ ca suvarṇaṃ ca ratnāni vividhāni ca //
āgatavyayaśīlasya kṛśatvamatiśobhate /
dvitīyaścandramā vandyo na vandyaḥ pūrṇacandramāḥ //
āgataśca gataścaiva gatvā yaḥ punarāgataḥ /
akarṇahṛdayo mūrkhas tatraiva nidhanaṃ gataḥ //
āgatānagaṇitapratiyātān vallabhānabhisisārayiṣūṇām /
prāpi cetasi savipratisāre subhruvāmavasaraḥ sarakeṇa //
āgatānāmapūrṇānāṃ pūrṇānāmapi gacchatām /
yadadhvani na saṃghaṭṭo ghaṭānāṃ tat saro'varam //
āgate kusumadhanvini tanvyā mānasād bahirabhūt kucakokaḥ /
tiṣṭhatāsya sarasīruhacakṣuḥ khañjanena cakitaṃ sahasaiva //
āgatya praṇipātasāntvitasakhīdattāntare sāgasi svairaṃ kurvati talpapārśvanibhṛte dhūrte'ṅgasaṃvāhanam /
jñātvā sparśavaśāt tayā kila sakhībhrāntyā svavakṣaḥ śanaiḥ khinnāsītyabhidhāya mīlitadṛśā sānandamāropitaḥ //
āgatya saṃprati viyogavisaṃṣṭhulāṅgīm ambhojinīṃ kvacidapi kṣapitatriyāmaḥ /
etāṃ prasādayati paśya śanaiḥ prabhāte tanvaṅgi pādapatanena sahasraraśmiḥ //
āgatya samprati śaratsamayaḥ prasādād īṣadvihasya vikasatkumudacchalena /
utsārya roṣamiva vāridharoparodham eṣa prasādayati digvanitāmukhāni //
āgatya satvaramasī ravirambarāntam ullāsya pādapatanaiḥ sphuṭasāṃdhyarāgaḥ /
paśya prasādayati rāgavatīṃ pratīcī- dikkāminīṃ prakupitāmiva manyamānaḥ //
āgatyaiva kutaścideva gaganābhogaṃ ca kṛtvātmasāt bhāvābhāvavilokanāspadamamūn nītvendumukhyānapi /
jājvalyaṃ jagato vidhāya kimapi prāptaḥ priyo'hnāṃ patir yātvastaṃ praviśatvathābdhimathavā merau paribhrāmyatu //
āgantau jāṅghike caiva sarve kākāḥ samāḥ smṛtāḥ /
kṣetraje śakune grāhyaḥ kākolasteṣu sarvadā //
āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhikṣayāvubhau /
vicārya sarvapaṇyānāṃ kārayet krayavikrayau //
āgamarūpavicāriṇy adhikaraṇasahasraśikṣitavipakṣe /
svāminijaiminiyoginy uparajyati hṛdayamasmadīyamidam //
āgamādeva narakāḥ śrūyante rauravādayaḥ /
viṣayitvaṃ daridrāṇāṃ pratyakṣaṃ narakaṃ viduḥ //
āgamārthaṃ hi yatate rakṣaṇārthaṃ hi sarvadā /
kuṭumbapoṣaṇe svāmī tadanye taskarā iva //
āgamiṣyanti te bhāvā ye bhāvā mayi bhāvinaḥ /
ahaṃ tairanusartavyo na teṣāmanyato gatiḥ //
āgamena ca yuktyā ca yo'rthaḥ samabhigamyate /
parīkṣya hemavad grāhyaḥ pakṣapātagraheṇa kim //
āgame yasya catvāri nirgame sārdhapañca ca /
ativistāravistīrṇāś ciraṃ tiṣṭhanti no śriyaḥ //
āgamo'bhyadhiko bhogād vinā pūrvakramāgatāt /
āgame'pi balaṃ naiva bhuktiḥ stokāpi yatra no //
āgarjadgirikuñjakuñjaraghaṭānistīrṇakarṇajvaraṃ jyānirghoṣamamandadundubhiravairādhmātamuttambhayan /
velladbhairavaruṇḍamuṇḍanikarairvīro vidhatte bhuvaṃ tṛpyatkālakarālavaktravighasavyākīryamāṇāmiva //
āgarbhamābaddhamamarṣaśīlaḥ pituḥ smaran kṣatrakṛtāparādham /
paraśvadhenaiva bhṛgupravīraḥ prāṇairviyojyāpi ripūṃśchinatti //
ā garbhād ā kulaparivṛḍhād ā caturvaktrato'pi tvatpādābjaprapadanaparān vetsi naścandramaule /
māyāyāśca prapadanapareṣvapravṛttiṃ tvamāttha svāminnevaṃ sati yaducitaṃ tatra devaḥ pramāṇam //
āgaskāriṇi kaiṭabhapramathane tattāḍanārthaṃ ruṣā nābhīpaṅkajamastratāṃ gamayituṃ jāte prayatne śriyaḥ /
svāvāsonmathanopapāditabhayabhrāntātmanastatkṣaṇ āda abrahmaṇyaparāḥ purātanamunervāgvṛttayaḥ pāntu vaḥ //
āgāradāhī mitraghnaḥ śākunirgrāmayājakaḥ /
rudhirāndhe patantyete somaṃ vikrīṇate ca ye //
āgulphamālambitavalguveṇī vibhāti bālā kanakāṅgayaṣṭiḥ /
uttīrṇamaurvīva vaśīkṛtorvī manobhuvaścampakacāpavallī //
āgneyāstrapravīṇaprabalamṛgabhaṭāḥ śatrusaṃkṣobhadakṣā yasya prauḍhapratāpānalabahalaśikhāsvindhanatvaṃ prayānti /
so'yaṃ prācīpayodhiprahitakaratatītūrṇasaṃpūrṇakopo bāṅgālakṣoṇipālastribhuvanajanatāgītakīrti prarohaḥ //
āgneyīmeti śītādiva diśamaruṇo vāsarāḥ saṃkucantī- vāsaṃstarṣe'pi toyād vahati tanuśikhī śītapīḍāṃ pramārṣṭi (?) /
talpe'nalpaprakopapravidalitadṛḍhāliṅganagranthibandhe labdhvā saṃdhānarandhraṃ nibiḍayati jaḍo dampatī mātariśvā //
āgneye yadi koṇe grāmasya purasya vā bhavati kūpaḥ /
nityaṃ sa karoti bhayaṃ dāhaṃ ca samānuṣaṃ prāyaḥ //
āgneyyāmanalājī- vikayuvatipravaradhātulābhaśca /
yāmye māṣakulatthaṃ bhojyaṃ gāndharvikairyogaḥ //
āghaṭṭayati mantrāṇi bruvan hāsyaṃ prapadyate /
saṃbhāvayati doṣeṇa vṛtticchedaṃ karoti ca //
āghātaṃ nīyamānasya vadhyasyeva pade pade /
āsannataratāṃ yāti mṛtyurjantordine dine //
āghūrṇadvapuṣaḥ skhalanmṛdugiraḥ kiñcillasadvāsaso revatyāṃ saniṣaṇṇaniḥsahabhujasyātāmranetradyuteḥ /
śvāsāmodamadāndhaṣaṭpadakulavyādaṣṭak aṇṭhasrajaḥ pāyāsuḥ parimantharāṇi halino mattasya yātāni vaḥ //
āghūrṇitaṃ pakṣmalamakṣipadmaṃ prāntadyutiśvaityajitāmṛtāṃśu /
asyā ivāsyāścaladindranīla- golāmalaśyāmalatāratāram //
āghrāṇaśravaṇāvalokanarasāsvādādayaścumbana- śraddhā vāgviṣavarṣaṇaṃ ca śiraso doṣā ime yairjanaḥ /
mūḍho laṅghitasatpatho'yamiti saṃkruddhaḥ śaṭhānāṃ haṭhād yaḥ śīrṣāṇi kṛpāṇapāṇiralunāt tasmai namaḥ kalkine //
āghrātaṃ kamalaṃ priyeṇa sudṛśā smitvāpanītaṃ mukhaṃ dattaṃ vibhramakanduke nakhapadaṃ sītkṛtya gūḍhau stanau /
dattā campakamālikorasi bhujānirbhinnaromāñcayā mīlallocanayā sthitaṃ praṇayinordūre'pi pūrṇo rasaḥ //
āghrātaṃ parilīḍhamugranakharaiḥ kṣuṇṇaṃ ca yaccarvitaṃ kṣiptaṃ yad bhuvi nīrasatvakupiteneti vyathāṃ mā kṛthāḥ /
he māṇikya tavaitadeva kuśalaṃ yadvānareṇāgrahād antaḥsattvanirūpaṇāya sahasā cūrṇīkṛtaṃ nāśmanā //
āghrātaṃ maraṇena janma jarayā yātyujjvalaṃ yauvanaṃ saṃtoṣo dhanalipsayā śamasukhaṃ prauḍhāṅganāvibhramaiḥ /
lokairmatsaribhirguṇā vanabhuvo vyālairnṛpā durjanair asthairyeṇa vibhūtirapyapahṛtā grastaṃ na kiṃ kena vā //
āghrātakṣoṇipīṭhaḥ khuraśikharasamākṛṣṭareṇusturaṅgaḥ puñjīkṛtyākhilāṅghrīn kramavaśavinamajjānurunmuktakāyaḥ /
pṛṣṭhāntaḥpārśvakaṇḍūvyapanayanara sād dvistrirudvartitāṅgaḥ protthāya drāṅ nirīhaḥ kṣaṇamatha vapurāsyānupūrvyāṃ dhunoti //
āghrāya pustakaṃ dhanyāḥ sarvaṃ vidma iti sthitāḥ /
śatakṛtvo'pi śṛṇvanto hā na vidmo jaḍā vayam //
āghrāya śramajamanindyagandhabandhuṃ niśvāsaśvasanamasaktamaṅganānām /
āraṇyāḥ sumanasa īṣire na bhṛṅgair aucityaṃ gaṇayati ko viśeṣakāmaḥ //
āghrāyāghrāya gandhaṃ vikṛtamukhapuṭo darśayan dantapaṅktiṃ dhāvannunmuktanādo muhurapi rabhasākṛṣṭayā pṛṣṭhalagnaḥ /
gardabhyāḥ pādaghātadviguṇitasurataprītirākṛṣṭaśiśno vegādāruhyamuhyannavatarati kharaḥ khaṇḍitecchaścirāya //
ācakṣmahe bata kimadyatanīmavasthāṃ tasyādya vindhyaśikharasya mahonnatasya /
yatraiva sapta munayastapasā niṣeduḥ so'yaṃ kilādya vasatih piśitāśanānām //
ācamyādharasindhuvāri kabarīsaṃbhārasaṃmārjite svedāmbhaḥsnapite kapolavigalatkāśmīrapaṅkojjvale /
kāñcīmantrarutena nirbharagalanmuktākalāpasrajā dhanyasyorasi ghūrṇamānanayanā pañceṣumabhyarcati //
ācarati durjano yat sahasā manaso'pyagocarānarthān /
tanna na jāne jāne spṛśati manaḥ kiṃ tu naiva niṣṭhuratām //
ācaran bahubhirvairam alpakairapi naśyati /
janaiḥ pratyāyito'mātyaṃ pretamityatyajannṛpaḥ //
ācarecca sakalāṃ raticaryāṃ kāmasūtravihitāmanavadyām /
deśakālabalaśaktyanurodhād vaidyatantrasamayoktyaviruddhām //
ācāntakāntirunnidrair mayūkhairahimatviṣaḥ /
dhūsarāpi kalā cāndrī kiṃ na badhnāti locanam //
ācāraṃ bhajate tyajatyapi madaṃ vairāgyamālambate kartuṃ vāñchati saṅgabhaṅgagalitottuṅgābhimānaṃ tapaḥ /
daivanyastaviparyayaiḥ sukhaśikhābhraṣṭaḥ praṇaṣṭo janaḥ prāyastāpavilīnalohasadṛśīmāyāti karmaṇyatām //
ācāraḥ kulamākhyāti deśamākhyāti bhāṣaṇam /
saṃbhramaḥ snehamākhyāti vapurākhyāti bhojanam //
ācāraḥ kulamākhyāti vapurākhyāti bhojanam /
vacanaṃ śrutamākhyāti snehamākhyāti locanam //
ācāraḥ khalu kartavyaḥ prāṇaiḥ kaṇṭhagatairapi /
ācāraiḥ śudhyate deho vastraṃ kṣārodakairiva //
ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ /
ācāraḥ paramaṃ jñānam ācārāt kiṃ na sādhyate //
ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca /
tasmādasmin sadā yukto nityaṃ syādātmavān dvijaḥ //
ācāraḥ paramo dharmaḥ sarveṣāmiti niścayaḥ /
hīnācāraparītātmā pretya ceha ca naśyati //
ācāraḥ prathamo dharmo nṛṇāṃ śreyaskaro mahān /
ihaloke parā kīrtiḥ paratra paramaṃ sukham //
ācāra ityavahitena mayā gṛhītā yā vetrayaṣṭiravarodhagṛheṣu rājñaḥ /
kāle gate bahutithe mama saiva jātā prasthānaviklavagateravalambanāya //
ācāradhārādhavalīkṛtānāṃ rādhādhavārādhanamānasānām /
vidyāvivekonnatibhūṣitānāṃ bhavādṛśānāmiha kā praśaṃsā //
ācāraprabhavo dharmo nṛṇāṃ śreyaskaro mahān /
ihaloke parā kīrtiḥ paratra paramaṃ sukham //
ācāraprerako rājā hyetat kālasya kāraṇam /
yadi kālah pramāṇaṃ hi kasmād dharmo'sti kartṛṣu //
ācāramācara cirād ālasyamapāsya jātyucitam /
lokānurāgasādhanam ārādhanametadeva hareḥ //
ācārasaṃbhavo dharmo dharmād vedāḥ samutthitāḥ /
vedairyajñāḥ samutpannā yajñairdevāḥ pratiṣṭhitāḥ //
ācārahīnaṃ na punanti vedā yadyapyadhītā saha ṣaḍbhiraṅgaiḥ /
chandāṃsyenaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ //
ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgāstvakhilāḥ sayajñāḥ /
kāṃ prītimutpādayituṃ samarthā andhasya dārā iva darśanīyāḥ //
ācārāt phalate dharma ācārāt phalate dhanam /
ācārācchriyamāpnoti ācāro hantyalakṣaṇam //
ācārād vicyuto vipro na vedaphalamaśnute /
ācāreṇa tu saṃyuktaḥ saṃpūrṇaphalabhāk smṛtaḥ //
ācārāllabhate dharmam ācārāllabhate dhanam /
ācārācchriyamāpnoti ācāro hantyalakṣaṇam //
ācārāllabhate hyāyur ācārādīpsitāṃ prajām /
ācārād dhanamakṣayyam ācāro hantyalakṣaṇam //
ācārāllabhate hyāyur ācārāllabhate śriyam /
ācārāt kīrtimāpnoti puruṣaḥ pretya ceha ca //
ācāro grāmavāsānto gṛhāntā prabhutā striyaḥ /
nṛpaśrīrbrahmaśāpāntā phalāntaṃ brahmavarcasam //
ācāryaḥ saptayuddhaḥ syāc caturyuddhastu bhārgavaḥ /
dvābhyāṃ caiva bhaved yodha ekena gaṇako bhavet //
ācāryaḥ sarvaceṣṭāsu loka eva hi dhīmataḥ /
anukuryāt tamevāto laukikārthe parīkṣakaḥ //
ācāryamānīya śubhe'hni kāryaṃ paiṣṭaṃ śvayugmaṃ śucirarcayitvā /
kṣīreṇa bhojyaṃ bhaṣaṇasya tuṣṭyai dadyāt kumārīśiśubāndhavebhyaḥ //
ācāryaśca pitā caiva mātā bhrātā ca pūrvajaḥ /
nārtenāpyavamantavyā brāhmaṇena viśeṣataḥ //
ācāryā narapatayaśca tulyaśīlā na hyeṣāṃ paricitirasti sauhṛdaṃ vā /
śuśrūṣāṃ ciramapi samcitāṃ prayatnāt saṃkruddhā raja iva nāśayanti meghāḥ //
ācāryeṇa dhanurdeyaṃ brāhmaṇe suparīkṣite /
lubdhe dhūrte kṛtaghne ca mandabuddhau na dīyate //
ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā /
tatkarmaṇāmanuṣṭhānaṃ saṅgaḥ sadbhirgiraḥ śubhāḥ //
stryālokālambhavigamaḥ sarvabhūtātmadarśanam /
tyāgaḥ parigrahāṇāṃ ca jīrṇakāṣāyadhāraṇam //
viṣayendriyasaṃrodhas tandrālasyavivarjanam /
śarīraparisaṃkhyānaṃ pravṛttiṣvaghadarśanam //
nīrajastamasā sattvaśuddhirniḥspṛhatā śamaḥ /
etairupāyaiḥ saṃśuddhaḥ sa hi yogyamṛtībhavet //
ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ /
bhrātā marutpatemūrtir mātā sākṣāt kṣitestanuḥ //
dayāyā bhaginī mūrtir dharmasyātmātithiḥ svayam /
agnerabhyāgato mūrtiḥ sarvabhūtāni cātmanaḥ //
ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ /
mātā pṛthivyā mūrtiśca bhrātā svo mūrtirātmanaḥ //
ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ /
atithistvindralokeśo devalokasya cartvijaḥ //
ācāryau dvārihetau (?) śarakalaśabharau (?) droṇabhūstatsamāno bhīṣmastātasya tāto dhanuṣi na sadṛśāḥ karṇaduryodhanādyāḥ /
itthaṃ hantavyacintākulahṛdayatalā kauravāṇāṃ purastād dīvyaddoḥstambhaśālī samiti vijayate pāṇḍavah khāṇḍavāriḥ //
ācinvānamahanyahanyahani sākārān vihārakramān ārundhānamarundhatīhṛdayamapyārdrasmitārdraśriyā /
ātanvānamananyajanmanayanaślāghyāmanarghyāṃ daśām ānandaṃ vrajasundarīstanataṭīsāmrājyamujjṛmbhate //
ācīrṇamaśubhaṃ karma dvijā bhogāya kalpate /
aveṣṭitagalo nāgaḥ kimadaṣṭvā hi gacchati //
ācumbitaṃ kāmivareṇa harṣāt sakāmavāmācibukaṃ manojñam /
śṛṅgārasatsaṃpuṭapadmamadhye bhṛṅgābhidhaḥ (?) korakavad vibhāti //
ācumbya bimbādharamaṅgavallīm āliṅgya saṃspṛśya kapolapālim /
śrīkhaṇḍamādāya kareṇa kāntaḥ saṃtrāsayāmāsa saroruhākṣīm //
ācūḍamācaraṇamamba tavānuvāram antaḥsmaran bhuvanamaṅgalamaṅgamaṅgam /
ānandasāgarataraṅgaparamparābhir āndolito na gaṇayāmi gatānyahāni //
ācchanne kṣititejasī manasijavyāpārameyaṃ manaḥ svātmā ca dvayametadasti daśamaṃ dravyaṃ pareṣāṃ tamaḥ /
kālākāśadiśāṃ nirastamadhunā nāmāpi varṣāgame dravyaṃ vāri guṇaśca vāridaravaḥ karmāpi vārikriyā //
ācchādayasi kiṃ mugdhe vastreṇādharapallavam /
khaṇḍitā eva śobhante vīrādharapayodharāḥ //
ācchāditāyatadigambaramuccakairgām ākramya saṃsthitamudagraviśālaśṛṅgam /
mūrdhniskhalattuhinadīdhitikoṭimenam udvīkṣya ko bhuvi na vismayate nageśam //
ācchādya puṣpapaṭameṣa mahāntamanta- rāvartibhirgṛhakapotaśirodharābhaiḥ /
svāṅgāni dhūmarucimāguravīṃ dadhānair dhūpāyatīva paṭalairnavanīradānām //
ācchidya priyataḥ kadambakusumaṃ yasyāridārairnavaṃ yātrābhaṅgavidhāyino jalamucāṃ kālasya cihnaṃ mahat /
hṛṣyadbhiḥ paricumbitaṃ nayanayornyastaṃ hṛdi sthāpitaṃ sīmante nihitaṃ kathaṃcana tataḥ karṇāvataṃsīkṛtam //
ācchidya lakṣmīmita eva pūrvam atraiva visrambhasukhaprasuptaḥ /
ekaḥ paraṃ veda sa kaiṭabhārir mahāśayatvaṃ makarālayasya //
ācchidyoragamaṇḍalīkabalanākāṅkṣārasaṃ patriṇāṃ bharturyena śarīradānavidhinā manye jagadrakṣitam /
no cet tena garutmatā kabalite śeṣe nirālambanā kva kṣoṇī kva payodharāḥ kva girayaḥ kvaite diśāṃ nāyakāḥ //
ājagāma yadā lakṣmīr nārikelaphalāmbuvat /
nirjagāma yadā lakṣmīr gajabhuktakapitthavat //
ājananādāmaraṇā- dabhyasyatu vāyasastapasyatu vā /
ekāmapi kākalikāṃ kokilakānteva nākalayet //
ājananādāmaraṇā- dabhyasyatu vāyasastapasyatu vā /
kekivadekāṃ kekāṃ kokilavat pañcamaṃ ca kiṃ kurute //
ājanmakalpatarukānanakāmacārī yatkautukādupagataḥ kuṭajaṃ milindaḥ /
tatkarmaṇaḥ susadṛśaṃ phalametadeva yatprāpya sāmyamadhunā madhumakṣikābhiḥ //
ā janmanaḥ kuśalamaṇvapi re kujanman pāṃso tvayā yadi kṛtaṃ vada tattvametat /
utthāpito'syanalasārathinā yadarthaṃ duṣṭena tatkuru kalaṅkaya viśvametat //
ā janmanaḥ pratimuhūrtaviśeṣaramyāṇy āceṣṭitāni tava saṃprati tāni tāni /
cāṭūni cārumadhurāṇi ca saṃsmṛtāni dehaṃ dahanti hṛdayaṃ ca vidārayanti //
ā janmanaḥ śāṭhyamaśikṣito yas tasyāpramāṇaṃ vacanaṃ janasya /
parātisamdhānamadhīyate yair vidyeti te santu kilāptavācaḥ //
ā janmanaḥ sahajatulyarvivartamāna- daurgatyato'sti paramo na suhṛnmamānyaḥ /
yenātmano'parigaṇayya vināśamāśu deva tvadāśrayaṇapuṇyadhanaḥ kṛto'smi //
ā janmanaḥ saha nivāsitayā mayaiva mātuḥ payodharapayo'pi samaṃ nipīya /
tvaṃ puṇḍarīkamukha bandhutayā nirastam eko nivāpasalilaṃ pibasītyayuktam //
ā janmano vihitabhaktirananyanāthaḥ sārathyakarmaṇi ca dakṣatayā niyuktaḥ /
nādyāpyavāpa caraṇāvaruṇo'pi sūryāt puṇyairvinā nahi bhavanti manīṣitāni //
ājanmabrahmacārī pṛthulabhujaśilāstambhavibhrājamāna- jyāghātaśreṇisamjñāntaritavasumatī cakrajaitrapraśastiḥ /
vakṣaḥ pīṭhe ghanāstravraṇakiṇakaṭhine saṃkṣṇuvānaḥ pṛṣatkān prāpto rājanyagoṣṭhīvanagajamṛgayā kautukī jāmadagnyaḥ //
ājanmabrahmacārī sakalaripukulānalpakālāgnikalpaḥ kalpāntaḥ kalpakartā kapiśatanuruciḥ kāmagaḥ kāmadātā /
kāntaḥ kāmāribandhuḥ kapikulatilakaḥ kopanaḥ komalāṅgaḥ kauśalyāsūnudūtaḥ kalayatu kuśalaṃ vāyuputraściraṃ vaḥ //
ājanmaviṣasaṃbhogāt kanyā viṣamayī kṛtā /
sparśocchvāsādibhirhanti tasyāstvetat parīkṣaṇam //
ājanmavyavasāyinā kratuśatairārādhya puṣpāyudhaṃ kenākāri purā tanūdari tanutyāgaḥ prayāgabhrame /
yasyārthe sakhi lolanetranalinīnālāyamānaskhalad- baṣpāmbhaḥpatanāntarālavalitagrīvaṃ pathaḥ paśyasi //
ājanmasiddhaṃ kauṭilyaṃ khalasya ca halasya ca /
soḍhuṃ tayormūkhākṣepam alamekaiva sā kṣamā //
ājanmasevitaṃ dānair mānaiśca paripoṣitam /
tīkṣṇavākyānmitramapi tatkālaṃ yāti śatrutām /
vakroktiśalyamuddhartuṃ na śakyaṃ mānasaṃ yataḥ //
ājanmasthitayo mahīruha ime kūle samunmūlitāḥ kallolāḥ kṣaṇabhaṅgurāḥ punaramī nītāḥ parāmunnatim /
antaḥ prastarasaṃgraho bahirapi bhraśyanti gandhadrumā bhrātaḥ śoṇa na so'stiyo na hasati tvatsaṃpadāṃ viplave //
ājanmānugate'pyasmin nāle vimukhamambujam /
prāyeṇa guṇapūrṇeṣu rītirlakṣmīvatāmiyam //
ājanmaiva tamaḥ suhṛtkuṭilatā vaktre girāṃ nirgamo grāmotsādakaraḥ śmaśānaviṭapī prāyeṇa yasyāśrayaḥ /
dhig dhātaḥ sasṛje sa eva malinaḥ krūraḥ kathaṃ kauśikaḥ sṛṣṭo vā kimakalpyatāsya bhavatā kalpāntamāyuḥ sthiram //
ājānulambibāhuḥ kambugrīvo balī caturdaṃṣṭraḥ /
bhāgyanidhiḥ pṛthuvakṣā laghumadhurāśī ca padmākṣaḥ //
ājāvasau coḍanṛpasya senā mahāvanasyāśvamṛgākulasya /
mattebhasāradrumapūrṇitasya dāvānalo'bhūccalamūrticaṇḍaḥ //
ājīvaḥ kapaṭānurāgakalayā doṣo na duḥśīlatā vaidhavyaṃ na ca bādhate sadasatoḥ saṃbhāvanāvyatyayāt /
yatkiṃcitkaraṇe parasvaharaṇa vrīḍā na pīḍākarī no vā rājabhayaṃ ca hī bata sukhaṃ jīvanti vārastriyaḥ //
ā jīvanāstāt praṇayāḥ kopāstatkṣaṇabhaṅgurāḥ /
parityāgāśca niḥsaṅgā bhavanti hi mahātmanām //
ājīvitāntāḥ praṇayāḥ kopāśca kṣaṇabhaṅgurāḥ /
parityāgāśca niḥsaṅgā na bhavanti mahātmanām //
ājīvocchittaye yāsāṃ prītidveṣāvubhau hi tau /
kathaṃ nu khalu tau tāsāṃ syātāmupari kasyacit //
ājīvyaḥ sarvabhūtānāṃ rājā parjanyavad bhavet /
nirājīvyaṃ tyajantyenaṃ śuṣkaṃ sara ivāṇḍajāḥ //
ājīvyaikataraṃ bhāvaṃ yastvanyamupajīvati /
na tasmād vindate kṣemaṃ jārānnāryasatī yathā //
ājau tvadvājirājiprakharakhurataranyāsalīlābhirurvyāṃ dīrṇāyāṃ deva niryannaviralamavanīpāla pātālavahniḥ /
aśnīyād viśvameva pratinṛpativadhūnetradhārāmbudhārā- vārā yadyenamārādarikuladamana drāṅ na nirvāpayeyuḥ //
ājñāṃ manmathacakravartinṛpaterādāya niḥśaṅkadhīr bhrāmyadbhṛṅgamahājanān pikagirā sākūtamākārayan /
kuñjāṭe cyutapatrasaṃstaravati śrīmān vasantābhidho vyāpārī sumanomarandavasubhir vāṇijyamālambate //
ājñākaraśca tāḍana- paribhavasahanaśca satyamahamasyāḥ /
na tu śīlaśītaleyaṃ priyetaradvaktumapi veda //
ājñā kākuryācñā- kṣepo hasitaṃ ca śuṣkaruditaṃ ca /
iti nidhuvanapāṇḍityaṃ dhyāyaṃstasyā na tṛpyāmi //
ājñā kīrtiḥ pālanaṃ brāhmaṇānāṃ dānaṃ bhogo mitrasaṃrakṣaṇaṃ ca /
yeṣāmete ṣaḍguṇā na pravṛttāḥ ko'rthas teṣāṃ pārthivopāśrayeṇa //
ājñā tejaḥ pārthivānāṃ sā ca vāci pratiṣṭhitā /
yatte brūyurasat sadvā sa dharmo vyavahāriṇām //
ājñāpayiṣyasi padaṃ dāsyasi dayitasya śirasi kiṃ tvarase /
asamayamānini mugdhe mā kuru bhagnāṅkuraṃ prema //
ājñābhaṅgakarān rājā na kṣameta sutānapi /
viśeṣaḥ ko nu rājñaśca rājñaścitragatasya ca //
ājñābhaṅgo narendrāṇāṃ brāhmaṇānāmanādaraḥ /
pṛthak śayyā ca nārīṇām aśastravihito vadhaḥ //
ājñāmavāpya mahatīṃ dviṣatāṃ nikhātān- nirvartya tāṃ sapadi labdhamukhaprasādaḥ /
uccaiḥ pramodamanumoditadarśanaḥ san dhanyo namasyati padāmburuhaṃ prabhūṇām //
ājñāmātraphalaṃ rājyaṃ brahmacaryaphalaṃ tapaḥ /
jñānamātraphalā vidyā dattabhuktaphalaṃ dhanam //
ājñāmeva muner nidhāya śirasā vindhyācala sthīyatām atyuccaiḥ padamicchatā punariyaṃ no laṅghanīyā tvayā /
mainākādimahīdhralabdhavasatiṃ yaḥ pītavānambudhiṃ tasya tvāṃ gilataḥ kapolamilanakleśo'pi kiṃ jāyate //
ājñā mauliṣu bhūbhujāṃ bhayarujā citteṣu durmedhasāṃ prītiḥ satsu diśāsu kīrtiratulā yenārpitā sarvataḥ /
sarvaṃ rājyamakaṇṭakaṃ ca vihitaṃ dhvastā dviṣāṃ saṃpadaḥ so'sau saṃmatavaibhavo vijayate śrīrājanārāyaṇaḥ //
ājñārūpeṇa yā śaktiḥ sarveṣāṃ mūrdhani sthitā /
prabhuśaktir hi sā jñeyā prabhāvamahitodayā //
ājñā śakraśikhāmaṇipraṇayinī śāstrāṇi cakṣurnavaṃ bhaktirbhūtapatau pinākini padaṃ laṅketi divyā purī /
utpattirdruhiṇānvaye ca tadaho nedṛg varo labhyate syāccedeṣa na rāvaṇaḥ kva nu punaḥ sarvatra sarve guṇāḥ //
ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm /
yo'dṛṣṭadoṣāṃ tyajati so'kṣayaṃ narakaṃ vrajet //
ājñeva śambarariporavalaṅghanīyā vāñcheva vigrahavatī vaśagā dṛśor me /
anyārthameva kimutāpaṇamabhyupaiti saṃdeśamānayati sā kimu sārasākṣyāḥ //
āñjasyaṃ vyavahārāṇām ārjavaṃ paramaṃ dhiyām /
svātantryamapi tantreṣu sūte kāvyapariśramaḥ //
āṭīkase'ṅgakarighoṭīpadātijuṣi vāṭībhuvi kṣitibhujāṃ ceṭī bhavaṃstadapi śāṭīnate vapuṣi vīṭīnavādhivadanaṃ /
koṭīraratnaparipāṭī bhṛśāruṇitajūṭīvidhuntanulasan pāṭīraliptimibhadhāṭījuṣaṃ suravadhūṭīnutāṃ bhaja śivam //
āṭopena paṭīyasā yadapi sā vāṇī kaverāmukhe khelantī prathate tathāpi kurute no sanmanorañjanam /
na syād yāvadamandasundaraguṇālaṃkārajhaṃkāritaḥ saprasyandilasadrasāyanarasāsārānusārī rasaḥ //
āḍhyarājakṛtotsāhair hṛdayasthaiḥ smṛtairapi /
jihvāntaḥkṛṣyamāṇeva na kavitve pravartate //
āḍhyasya kiṃ ca dānena suhitasyāśanena kim /
kiṃ śaśāṅkena śītāloḥ kiṃ ghanena himāgame //
āḍhyānāṃ māṃsaparamaṃ madhyānāṃ gorasottaram /
tailaprāyaṃ daridrāṇāṃ bhojanaṃ bharatarṣabha //
āḍhyānnivāpalambho niketagāmī ca picchilaḥ panthāḥ /
dvayamākulayati cetaḥ skandhāvāradvijātīnām //
āḍhyo vāpi daridro vā duḥkhitaḥ sukhito'pi vā /
nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ //
ātatāyinamāyāntaṃ hanyādevāvicārayan /
hananādeva nistāro narakāt tasya duṣkṛteḥ //
ātatāyinamāyāntam api vedāntapāragam /
jighāṃsantaṃ jighāṃsīyān na tena brahmahā bhavet //
ātanvadbhirdikṣu patrāgranādaṃ prāptairdūrādāśu tīkṣṇairmukhāgraiḥ /
ādau raktaṃ sainikānāmajīvair jīvaiḥ paścāt patripūgairapāyi //
ātapatyaviduṣāmamṛtāṃśum aṃśumantamapi raśmisahasre /
rāgiṇāṃ bhavati lakṣaṇamindor indranīlaśakalacchavilakṣma //
ātapāsahanaḥ pāṇḍuḥ śākhāhīno muhur yadi /
akālaphalapākī syāc chākhī pittātmakaḥ kṛśaḥ //
ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena /
sehire na kiraṇā himaraśmer duḥkhite manasi sarvamasahyam //
ātaralāghavahetor murahara tariṃ tavāvalambe /
apaṇaṃ paṇamiha kuruṣe nāvikapuruṣe na viśvāsaḥ //
ātāmratāmapanayāmi vivarṇa eṣa lākṣākṛtāṃ caraṇayostava devi mūrdhnā /
kopoparāgajanitāṃ tu mukhendubimbe hartuṃ kṣamo yadi paraṃ karuṇāmayi syāt //
ātāmrāḥ kiraṇā ravernavadalatvakpallavāḥ pādapāḥ vallyastārakatulyakāntisumanaḥsaurabhyasaṃbhāvitāḥ /
vātyasmin madhumattaṣaṭpadapadavyādhūtacūtadruma- prāgbhāraprapatatparāgapaṭalāmodī marud dākṣiṇaḥ //
ātāmrābhā roṣabhājaḥ kaṭāntād āśūtkhāte mārgaṇe dhūrgatena /
niścyotantī nāgarājasya jajñe dānasyāho lohitasyeva dhārā //
ātāmrāyatalocanāṃśulaharīlīlāsudhāp yāyitaiḥ gītāmreḍitadivyakelibharitaiḥ sphītaṃ vrajastrījanaiḥ /
svedāmbhaḥkaṇabhūṣitena kimapi smereṇa vaktrendunā pādāmbhojamṛdupracārasubhagaṃ paśyāmi dṛśyaṃ mahaḥ //
ātāmre nayane sphuran kucabharaḥ śvāso na viśrāmyati svedāmbhaḥkaṇadanturaṃ tava mukhaṃ hetustu no lakṣyate /
dhik ko veda manaḥ striyā iti girā ruṣṭāṃ priyāṃ bhīṣayaṃs tasyāstatkṣaṇakātarekṣaṇaparispṛṣṭo hariḥ pātu vaḥ //
ātāmrau pūjitāvoṣṭhau lelihānau mṛdutvacau /
jihvā raktā ca tanvī ca tālu raktaṃ praśasyate //
ātāruṇyodbhedāt kānte dṛṣṭiryathā nyastā /
sāmājikamadhyasthā kathamanyā samupayāti parabhāgam //
ātithyaṃ brāhmaṇānāṃ tu kuryāt pratidinaṃ gṛhe /
ātithye rantidevasya madhuparkaṃ gavāṃ śatam //
ātithye śrāddhayajñeṣu devayātrotsaveṣu ca /
mahājane ca siddhārtho na gacched yogavit kvacit //
āturasya kuto nidrā trastasyāmarṣitasya ca /
arthaṃ cintayato vāpi kāmayānasya vā punaḥ //
āturād vittaharaṇaṃ mṛtācca prapalāyanam /
etad vaidyasya vaidyatvaṃ na vaidyaḥ prabhurāyuṣaḥ //
āture ca pitā vaidyaḥ svasthībhūte ca bāndhavaḥ /
gate roge kṛte svāsthye vaidyo bhavati pālakaḥ //
āture niyamo nāsti bāle vṛddhe tathaiva ca /
parācārarate caiva eṣa dharmaḥ sanātanaḥ //
āttamāttamadhikāntamukṣituṃ kātarā śapharaśaṅkinī jahau /
añjalau jalamadhīralocanā locanapratiśarīralāñchitam //
ātte vāsasi roddhumakṣamatayā doḥkandalībhyāṃ stanau tasyoraḥsthalamuttarīyaviṣaye sadyo mayā sañjitam /
śroṇīṃ tasya kare'dhirohati punarvrīḍāmbudhau māmatho majjantīmudatārayanmanasijo devaḥ sa mūrcchāguruḥ //
ātte sīmantaratne marakatini hṛte hematāṭaṅkapatre luptāyāṃ mekhalāyāṃ jhaṭiti maṇitulākoṭiyugme gṛhīte /
śoṇaṃ bimboṣṭhakāntyā tvadarimṛgadṛśāmitvarīṇāmaraṇye rājan guñjāphalānāṃ sraja iti śabarā naiva hāraṃ haranti //
ātmakāryaṃ mahākāryaṃ parakāryaṃ na kevalam /
ātmakāryasya doṣeṇa kūpe patati mānavaḥ //
ātmacchandena vartante nāryo manmathacoditāḥ /
na ca dahyanti gacchantyaḥ sutaptairapi pāṃsubhiḥ //
ātmacchidraṃ na jānāti paracchidrāṇi paśyati /
śvacchidraṃ yadi jānāti paracchidraṃ na paśyati //
ātmajanmāspadaṃ vaṃśaṃ kāmaṃ dahana vāryase /
kiṃ tu saṃnihitānetāṇ apyagne kiṃ dahasyaho //
ātmajādiparikleśam ātmanyāropya mūḍhadhīḥ /
pratikartumaśakto'pi vārddhakye śocate param //
ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ /
dharmakṛd vedavidyāvit sāttviko devayonitām //
ātmajñānaṃ samārambhas titikṣā dharmanityatā /
yamarthānnāpakarṣanti sa vai paṇḍita ucyate //
ātmajñānamanāyāsas titikṣā dharmanityatā /
vāk caiva guptā dānaṃ ca naitānyantyeṣu bhārata //
ātmajñānī yato dhanyo madhyaḥ pitṛpitāmahaiḥ /
mātṛpakṣeṇa mātrā ca khyātiṃ yāti narādhamaḥ //
ātmatattvaṃ na jānāti karoti bahuvistaram /
sa eva nidhanaṃ yāti nālikerodakaṃ yathā //
ātmadehasya māṃsāni bhoktuṃ brahmanna śakyate /
dehināṃ vada yadyogyaṃ saṃtuṣṭirjāyate yataḥ //
ātmadoṣairniyacchanti sarve duḥkhamukhe janāḥ /
manye duścaritaṃ te'sti tasyeyaṃ niṣkṛtiḥ kṛtā //
ātmadveṣād bhaven mṛtyuḥ paradveṣād dhanakṣayaḥ /
rājadveṣād bhaven nāśo brahmadveṣāt kulakṣayaḥ //
ātmanaḥ pratikūlāni parebhyo yadi necchasi /
pareṣāṃ pratikūlebhyo nivartaya tato manaḥ //
ātmanaḥ prīyate nātmā parataḥ svata eva vā /
lakṣaye'labdhakāmaṃ tvāṃ cintayā śabalaṃ mukham //
ātmanaḥ śaktimudvīkṣya mānotsāhau tu yo vrajet /
śatrūneko'pi hanyācca kṣatriyān bhārgavo yathā //
ātmanaśca paritrāṇe dakṣiṇānāṃ ca saṃgare /
strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati //
ātmanaśca pareṣāṃ ca pratāpastava kīrtinut /
bhayakṛd bhūpaterbāhur dviṣāṃ ca suhṛdāṃ ca te //
ātmanaśca pareṣāṃ ca yaḥ samīkṣya balābalam /
antaraṃ naiva jānāti sa tiraskriyate'ribhiḥ //
ātmanaścapalo nāsti kuto'nyeṣāṃ bhaviṣyati /
tasmāt sarvāṇi kāryāṇi capalo hantyasaṃśayam //
ātmanaśca prajāyāśca doṣadarśyuttamo nṛpaḥ /
viniyacchati cātmānam ādau bhṛtyāṃstataḥ prajāḥ //
ātmanātmānamanvicchen manobuddhīndriyairyataiḥ /
ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ //
ātmanānarthayuktena pāpe niviśate manaḥ /
sa karma kaluṣaṃ kṛtvā kleśe mahati dhīyate //
ātmanāma gurornāma nāmātikṛpaṇasya ca /
āyuṣkāmo na gṛhṇīyāt jyeṣṭhāpatyakalatrayoḥ //
ātmanā vihitaṃ duḥkham ātmanā vihitaṃ sukham /
garbhaśayyāmupādāya bhujyate paurvadehikam //
ātmanāśāya nonnatyai chidreṇa paripūrṇatā /
bhūyo bhūyo ghaṭīpātraṃ nimajjat kiṃ na paśyasi //
ātmanā saṃgṛhītena śatruṇā śatrumuddharet /
padalagnaṃ karasthena kaṇṭakenaiva kaṇṭakam //
ātmanindātmapūjā ca paranindā parastavaḥ /
anācaritamāryāṇāṃ vṛttametaccaturvidham //
ātmanīnamupatiṣṭhate guṇāḥ saṃbhavanti viramanti cāpadaḥ /
ityanekaphalabhāji mā sma bhūd arthitā kathamivāryasaṃgame //
ātmanaiva guṇadoṣakovidaḥ kiṃ na vetsi karaṇīyavastuṣu /
yattathāpi na gurūn na pṛcchasi tvaṃ kramo'yamiti tatra kāraṇam //
ātmano gururātmaiva puruṣasya viśeṣataḥ /
yat pratyakṣānumānābhyāṃ śreyo'sāvanuvindate //
ātmano na sahāyārthaṃ pitā mātā ca tiṣṭhati /
na putradārā na jñātir dharmastiṣṭhati kevalam //
ātmano balamajñātvā dharmārthaparivarjitam /
alabhyamicchan naiṣkarmyān mūḍhabuddhirihocyate //
ātmano'bhyudayākāṅkṣī pīḍyamānaḥ pareṇa vā /
deśakālabalopetaḥ prārabhetaiva vigraham //
ātmano mukhadoṣeṇa badhyante śukasārikāḥ /
bakās tatra na badhyante maunaṃ sarvārthasādhanam //
ātmano'rdhamiti śrautaṃ sā rakṣati dhanaṃ prajā /
śarīraṃ lokayātrāṃ vai dharmaṃ svargamṛṣīn pit n //
ātmano vadhamāhartā kvāsau vihagataskaraḥ /
yena tat prathamaṃ steyaṃ goptureva gṛhe kṛtam //
ātmano vikriyamiva kurvan dadyāt samīhitam /
jalavat parvatāñchatrūn bhindyādanupalakṣitaḥ //
ātmannicchasi hanta śāśvatapurīmārge vihartuṃ yadi bhrātaḥ saṃyamavarmaṇā kuru tadā rakṣāvidhiṃ sarvataḥ /
no cedindriyataskaraistava haṭhāt tīkṣṇāgrabhūrisphurac- cintābhallaśatairvibhidya manaso grāhyo viveko maṇiḥ //
ātmanyapi na viśvāsas tāvān bhavati satsu yaḥ /
tasmāt satsu viśeṣeṇa sarvaḥ praṇayamicchati //
ātmanyasya samucchritīkṛtaguṇasyāhotarāmaucitī yadgātrāntaravarjanādajanayad bhūjānireṣa dviṣām /
bhūyo'haṃkriyate sma yena ca hṛdā skandho na yaścānamat tanmarmāṇi dalaṃ dalaṃ samidalaṃkarmīṇabāṇavrajaḥ //
ātmapakṣakṣayāyaiva parapakṣodayāya ca /
mantradvaidhamamātyānāṃ tanna syādiha bhūtaye //
ātmapakṣaparityāgāt parapakṣeṣu yo rataḥ /
sa parairhanyate mūḍho nīlavarṇaśṛgālavat //
ātmapitṛbhrātaraśca tat strīputrāśca śatravaḥ /
snuṣā śvaśrūḥ sapatnī ca nanāndā yātaras tathā //
ātmapitṛmātṛguṇaiḥ prakhyātaścottamottamaḥ /
guṇairātmabhavaiḥ khyātaḥ paitṛkairmātṛkaiḥ pṛthak //
ātmapratītirdṛḍhatā viraktir iti trayaṃ svātmani yo dadhāti /
netā sa evāsti samastaśiṣṭa- guṇāśrayatvānnikhilaprajānām //
ātmapraśaṃsā maraṇaṃ paranindā ca tādṛśī /
tathāpi vakṣye kākutstha nāsti matsadṛśaḥ kapiḥ //
ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam /
sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram //
ātmabuddhiḥ sukhaṃ caiva gurubuddhirviśeṣataḥ /
parabuddhirarvināśāya strībuddhiḥ pralayaṃkarī //
ātmabuddhyā sukhī bhūyāt gurubuddhyā viśeṣataḥ /
bahubuddhyā vināśaḥ syāt strībuddhyā pralayo bhavet //
ātmabhāgyakṣatadravyaḥ strīdravyeṇānukampitaḥ /
arthataḥ puruṣo nārī yā nārī sārthataḥ pumān //
ātmarakṣā hi satataṃ pūrvaṃ kāryā vijānatā /
agnāviva hi saṃproktā vṛttī rājopajīvinām //
ekadeśaṃdahed agniḥ śarīraṃ vā paraṃ gataḥ /
saputradāraṃ rājā tu ghātayed ardhayeta vā //
ātmarakṣitatantrāṇāṃ suparīkṣitakāriṇām /
āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ //
ātmaratiḥ paraśāṭhyaṃ sajjanabandhuvarjanam /
ripau śraddhā striyāṃ bhaktiḥ tasya nindā bhaved dhruvam //
ātmarutādapi virutaṃ kurvāṇāḥ spardhayā saha mayūraiḥ /
kiṃ jānanti varākāḥ kākāḥ kekāravān kartum //
ātmavat satataṃ paśyed api kīṭapipīlikam /
ātmanaḥ pratikūlāni pareṣāṃ na samācaret //
ātmavat sarvabhūtāni paradravyāṇi loṣṭavat /
mātṛvat paradārāṃśca yaḥ paśyati sa paśyati //
ātmavat sarvabhūtāni paśyatāṃ śāntacetasām /
abhinnamātmanaḥ sarvaṃ ko dātā dīyate ca kim //
ātmavargaṃ parityajya paravargaṃ samāśrayet /
svayameva layaṃ yāti yathā rājānyadharmataḥ //
ātmavargaṃ parityajya paravargeṣu ye ratāḥ /
vānavannahaṃ rodimi ātmānaṃ naiva rodyate //
ātmavargaṃ parityajya paravargeṣu ye ratāḥ /
sarve te'pi vinaśyanti yathā rājā kukardamaḥ //
ātmavāṃstvalpadeśo'pi yuktaḥ prakṛtisaṃpadā /
nayajñaḥ pṛthivīṃ kṛtsnāṃ jayatyeva na hīyate //
ātmavikrayiṇi klībe sadā śaṅkitacetasi /
nityamiṣṭaviyogārte kiṃ sevakapaśau sukham //
ātmavit saha tayā divāniśaṃ bhogabhāgapi na pāpamāpa saḥ /
āhṛtā hi viṣayaikatānatā jñānadhautamanasaṃ na limpati //
ātmasaṃpadguṇaiḥ samyak saṃyuktaṃ yuktakāriṇam /
mahendramiva rājānaṃ prāpya loko vivardhate //
ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ /
yajante nāmayajñaiste dambhenāvidhipūrvakam //
ātmastrīdhanaguhyānāṃ goptā bandhus tu mitravat /
dhanadas tu kuberaḥ syād yamaḥ syāc ca sudaṇḍakṛt //
ātmastrīdhanaguhyānāṃ śaraṇaṃ samaye suhṛt /
proktottamo'yamanyaśca tridvyekapadamitrakaḥ //
ātmahetoḥ parārthe vā narmahāsyāśrayāt tathā /
ye mṛṣā na vadantīha te narāḥ svargagāminaḥ //
ātmā kāyaśca dvāvetau mitrarūpāvubhāvapi /
kāyaṃ mitraṃ parityajya ātmā yāti suniścitam //
ātmā janmaśatairdhanārjanadhiyā mithyā kimāyāsyate paṅgoḥ śrīrgṛhameti laṅghitabhuvo daivecchayā nirdhanāḥ /
ityetāḥ puruṣārthamūlahatayaḥ kaiścit samutsāritā mugdhānāmalasotkaṭāḥ pratipadaṃ kurvanti cittabhramam //
ātmā jeyaḥ sadā rājñā tato jeyāśca śatravaḥ /
ajitātmā narapatir vijayeta kathaṃ ripūn //
ātmātmanaiva janitaḥ putra ityucyate budhaiḥ /
tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram //
ātmādhīnaśarīrāṇāṃ svapatāṃ nidrayā svayā /
kadannamapi martyānām amṛtatvāya kalpate //
ātmānaṃ kupathena nirgamayituṃ yaḥ sūkalāśvāyate kṛtyākṛtyavivekajīvitahatau yaḥ kṛṣṇasarpāyate /
yaḥ puṇyadrumakhaṇḍakhaṇḍanavidhau sphūrjatkuṭhārāyate taṃ luptavratamudramindriyagaṇaṃ jitvā śubhaṃyurbhava //
ātmānaṃ ca jagat sarvaṃ dṛśā nityāvibhinnayā /
cidākāśamayaṃ dhyāyan yogī yāti parāṃ gatim //
ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt /
krudhyantamapratikrudhyan dvayoreṣa cikitsakaḥ //
ātmānaṃ ca paraṃ caiva palāyan hanti saṃyuge /
dravyanāśo vyayo'kīrtir ayaśaśca palāyane //
ātmānaṃ ca paraṃ caiva vīkṣya dhīraḥ samutpatet /
etadeva hi vijñānaṃ yadātmaparavedanam //
ātmānaṃ dharmakṛtyaṃ ca putradārāṃśca pīḍayan /
devatātithibhṛtyāṃśca sa kadarya iti smṛtaḥ //
ātmānaṃ nāvamanyeta pūrvābhirasamṛddhibhiḥ /
āmṛtyoḥ śriyamanvicchen naināṃ manyeta durlabhām //
ātmānaṃ niyamaistaistaiḥ karṣayitvā prayatnataḥ /
prāpyate nipuṇairdharmo na sukhāllabhyate sukham //
ātmānaṃ paramaṃ pramāṇanikarairaprāpyamavyāhataṃ jñeyaṃ yad guruvīkṣaṇādapi janā mūḍhāstu muktvaiva tat /
kośeṣu pramiteṣu pañcasu parijñātuṃ samudyuñjate naṣṭebhāḥ kalaśāntareṣvapi karaṃ kṛtvā vicinvanti hi //
ātmānaṃ prathamaṃ rājā vinayenopapādayet /
tataḥ putrāṃs tato'mātyāṃs tato bhṛtyāṃs tataḥ prajām //
ātmānaṃ prathamaṃ rājā vinayenopapādayet /
tato'mātyāṃs tato bhṛtyāṃs tataḥ putrāṃs tataḥ prajāḥ //
ātmānaṃ bhāvayennityaṃ jñānena vinayena ca /
na punarmriyamāṇasya paścāttāpo bhaviṣyati //
ātmānaṃ mantriṇaṃ dūtam amātyavacanaṃ kramam /
ākāraṃ bruvate ṣaṣṭham etāvān mantraniścayaḥ //
ātmānaṃ mantridūtaṃ ca cchannaṃ triṣavaṇakramam /
ākāraṃ bruvate ṣaṣṭham etāvān mantraniścayaḥ //
ātmānaṃ satataṃ rakṣed dārairapi dhanairapi /
punardārāḥ punarvittaṃ na śarīraṃ punaḥ punaḥ //
ātmānaṃ sarvathā rakṣed rājā rakṣecca medinīm /
ātmamūlamidaṃ sarvam āhurhividuṣo janāḥ //
ātmānaṃ susthiraṃ lakṣyaṃ caiva sthiraṃ budhaḥ /
vedhayet triprakāraṃ tu sthiravedhī sa ucyate //
ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ /
tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityamambho'mbha eva //
ātmā nadī saṃyamapuṇyatīrthā satyodakā śīlasamādhiyuktā /
tasyāṃ snātaḥ puṇyakarmā punāti na vāriṇā śuddhyati cāntarātmā //
ātmānandarasajñānām alaṃ śāstrāvalokanam /
bhakṣitavyā hyapūpāḥ kiṃ gaṇyāni suṣirāṇi kim //
ātmānamanuśoca tvaṃ kimanyamanuśocasi /
āyuste hīyate yasya sthitasya ca gatasya ca //
ātmānamanyamatha hanti jahāti dharmaṃ pāpaṃ samācarati yuktamapākaroti /
pūjyaṃ na pūjayati vakti vinindyavākyaṃ kiṃ kiṃ karoti na naraḥ khalu kopayuktaḥ //
ātmānamambhonidhiretu śoṣaṃ brahmāṇḍamāsiñcatu vā taraṅgaiḥ /
nāsti kṣatirnopacitaḥ kadāpi payodavṛtteḥ khalu cātakasya //
ātmānamākhyāti hi karmabhirnaraḥ svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ /
pranaṣṭamapyātmakulaṃ tathā naraḥ punaḥ prakāśaṃ kurute svakarmabhiḥ //
ātmānamātmanā vetsi sṛjasyātmānamātmanā /
ātmanā kṛtinā ca tvam ātmanyeva pralīyase //
ātmānamālokya ca śobhamānam ādarśabimbe stimitāyatākṣī /
haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
ātmānameva prathamaṃ deśarūpeṇa yo jayet /
tato'mātyānamitrāṃśca na moghaṃ vijigīṣate //
ātmānameva prathamam icched guṇasamanvitam /
kurvīta guṇasaṃpannas tataḥ śeṣaparīkṣaṇam //
ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama /
yathā mama tathānyeṣām iti buddhyā na me vyathā //
ātmā prayatnādarthebhyo manaḥ samadhitiṣṭhati /
saṃyogādātmamanasoḥ pravṛttirupajāyate //
ātmābhidhaṃ sukhamanantamakhaṇḍamekaṃ yajñādikarmajanitena sukhena tulyam /
mā brūhi karma sukhadaṃ tadapīti buddhyā ratnākarasya sadṛśaṃ nu kulālakuṇḍam //
ātmā manaśca tadvidyair antaḥkaraṇamucyate /
tābhyāṃ tu saprayatnābhyāṃ saṃkalpa upajāyate //
ātmā buddhīndriyāṇyarthā bahiṣkaraṇamucyate /
saṃkalpādhyavasāyābhyāṃ siddhirasya prakīrttitā //
ubhe ete hi karaṇe yatnānantaryake smṛte /
tasmāt prayatnasaṃrodhād bhāvayennirmanaskatām //
ātmāyatte guṇagrāme nairguṇyaṃ vacanīyatā /
daivāyatteṣu vitteṣu puṃsāṃ kā nāma vācyatā //
ātmāyamātmani gato hṛdaye'tisūkṣmo grāhyo'calena manasā satatābhiyogāt /
yo yaṃ vicintayati yāti sa tanmayatvaṃ yasmādataḥ subhagameva gatā yuvatyaḥ //
ātmā yasya vaśe nāsti kutas tasya pare janāḥ /
ātmānaṃ vaśamānīya trailokyaṃ vartate vaśe //
ātmā rakṣyaḥ prayatnena yuddhasiddhirhi cañcalā /
te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ //
ātmārāmā vihitaratayo nirvikalpe samādhau jñānodrekād vighaṭitatamogranthayaḥ sattvaniṣṭhāḥ /
yaṃ vīkṣante kamapi tamasāṃ jyotiṣāṃ vā parastāt taṃ mohāndhaḥ kathamayamamuṃ vettu devaṃ purāṇam //
ātmārthaṃ jīvaloke'smin ko na jīvati mānavaḥ /
paraṃ paropakārārthaṃ yo jīvati sa jīvati //
ātmārthaṃ yaḥ paśūn hanyāt so'vaśyaṃ narakaṃ vrajet /
devān pit n samabhyarcya khādan māṃsaṃ na doṣabhāk //
ātmārthaṃ yuktavittānāṃ mitramaṇḍalabhedinām /
atilaṅghitalokānāṃ na bandhaḥ kenacit kvacit //
ātmārthatvena hi preyān viṣayo na svataḥ priyaḥ /
svata eva hi sarveṣām ātmā priyatamo yataḥ /
tata ātmā sadānando nāsya duḥkhaṃ kadācana //
ātmārthe saṃtatistyājyā rājyaṃ ratnaṃ dhanaṃ tathā /
api sarvasvamutsṛjya rakṣedātmānamātmanā //
... ... ... ... ... ... /
ātmā vai yamito yena sa yamastu viśiṣyate //
ātmā samastajagatāṃ bhavatīti samyag vijñāya yad vitanute tvayi bhāvabandham /
sā bhaktirityabhimataṃ yadi siddhamiṣṭaṃ vyarthaṃ viśeṣyamalamastu viśeṣaṇaṃ naḥ //
ātmā sahaiti manasā mana indriyeṇa svārthena cendriyamiti krama eṣa śīghraḥ /
yogo'yameva manasaḥ kimagamyamasti yasmin mano vrajati tatra gato'yamātmā //
ātmāsti sarvajagatām ādhāraḥ pūrvamiti vicintyaiva /
paścāt tattvavicāraḥ kuḍye satyeva citrakarma syāt //
ātmā hi dārāḥ sarveṣāṃ dārasaṃgrahavartinām /
... ... ... ... ... ... //
ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi svīyenaiva kareṇa karṣati taroḥ puṣpaṃ śramāśaṅkayā /
talpe kiṃ ca mṛgatvacā viracite nidrāti bhāgairnijair antaḥpremabharālasāṃ priyatamāmaṅge dadhāno haraḥ //
ātmaiva tātasya caturbhujasya jātaścaturdorucitaḥ smaro'pi /
taccāpayoḥ karṇalate bhruvorjye vaṃśatvagaṃśau cipiṭe kimasyāḥ //
ātmaiva devatāḥ sarvāḥ sarvamātmanyavasthitam /
ātmā hi janayatyeṣāṃ karmayogaṃ śarīriṇām //
ātmaiva bhāra iti taṃ tvayi yo nidhatte so'ṅgāni kāni kalayatvalasaḥ prapatteḥ /
viśvatra sātra savilakṣaṇalakṣaṇāyā visrambhasaṃpadiyameva samastamaṅgi //
ātmaiva yadi nātmānam ahitebhyo nivārayet /
ko'nyo hitakarastasmād ātmānaṃ vārayiṣyati //
ātmaiva hyātmanaḥ sākṣī gatirātmā tathātmanaḥ /
māvamaṃsthāḥ svamātmānaṃ nṛṇāṃ sākṣiṇamuttamam //
ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ /
ātmaiva cātmanaḥ sākṣī kṛtasyāpyakṛtasya ca //
atmodayaḥ parajyānir dvayaṃ nītiritīyatī /
tadūrīkṛtya kṛtibhir vācaspatyaṃ pratīyate //
ātmopakāracaturā narā na gaṇayanti gurukulakleśam /
vedhavyathaiva kiyatī śravaso hyavataṃsabhūṣaṇīyasya //
ātmopamaśca bhūteṣu yo vai bhavati pūruṣaḥ /
nyastadaṇḍo jitakrodhaḥ sa pretya sukhamedhate //
ātmaupamyena yo vetti durjanaṃ satyavādinam /
sa eva vañcyate tena brāhmaṇāśchāgato yathā //
ātmyaupamyena sarvatra samaṃ paśyati yo'rjuna /
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ //
ādadānaḥ pratidinaṃ kalāḥ samyaṅ mahīpatiḥ /
śuklapakṣe pravicaran śaśāṅka iva varddhate //
ādaraṃ rājasadasi dhanena labhate naraḥ /
subhaṭaḥ śatrusaṃgrāme vikrameṇa yathā jayam //
ādaraṇīyaguṇā sakhi mahatā nihitāsi tena śirasi tvam /
tava lāghavadoṣo'yaṃ saudhapatākeva yaccalasi //
ādareṇa yathā stauti dhanavantaṃ dhanecchayā /
tathā ced viśvakartāraṃ ko na mucyeta bandhanāt //
ādareṇārjavenaiva śauryād dānena vidyayā /
pratyutthānābhigamanair ānandasmitabhāṣaṇaiḥ /
upakāraiḥ svāśayena vaśīkuryājjagat sadā //
ā darśanāt praviṣṭā sā me suralokasundarī hṛdayam /
bāṇena makaraketoḥ kṛtamārgamavandhyapātena //
ādarśāya śaśāṅkamaṇḍalamidaṃ harmyāya hemācalaṃ dīpāya dyumaṇiṃ mahīmiva kathaṃ no bhikṣave dattavān /
ditsāpallavitapramodasalilavyākīrṇanetrāmbujo jānīmo bhṛgunandanastadakhilaṃ na prāyaśo dṛṣṭavān //
ādātavyaṃ na dātavyaṃ priyaṃ brūyan nirarthakam /
āśāṃ kālavatīṃ kuryāt kālaṃ vighnena yojayet //
ādātuṃ sakṛdīkṣite'pi kusume hastāgramālohitaṃ lākṣārañjanavārtayāpi sahasā raktaṃ talaṃ pādayoḥ /
aṅgānāmanulepanasmaraṇamapyatyantakhedāvahaṃ hantādhīradṛśaḥ kimanyadalakāmodo'pi bhārāyate //
ādānaṃ caiva tūṇīrāt saṃdhānaṃ karṣaṇaṃ tathā /
kṣepaṇaṃ ca tvarāyukto bāṇasya kurute tu yaḥ /
nityābhyāsavaśāt tasya śīghrasaṃdhānatā bhavet //
ādānapānalepaiḥ kāścid garalopatāpahāriṇyaḥ /
sadasi sthitaiva siddhau- ṣadhivallī kāpi jīvayati //
ādānamapriyakaraṃ dānaṃ ca priyakārakam /
abhīpsitānāmarthānāṃ kāle yuktaṃ praśasyate //
ādāya karamāḍhyebhyaḥ kīkaṭeṣvapi varṣasi /
prapīya vāri sindhubhyaḥ sthaleṣviva ghanāghanaḥ //
ādāya cāpamacalaṃ kṛtvāhīnaṃ guṇaṃ viṣamadṛṣṭiḥ /
yaścitramacyutaśaro lakṣyamabhāṅkṣīnnamastasmai //
ādāya daṇḍaṃ sakalāsu dikṣu yo'yaṃ paribhrāmyati bhānubhikṣuḥ /
abdhau nimajjanniva tāpaso'yaṃ saṃdhyābhrakāṣāyamadhatta sāyam //
ādāya dhanamanalpaṃ dadānayā subhaga tāvakaṃ vāsaḥ /
mugdhā rajakagṛhiṇyā kṛtā dinaiḥ katipayairniḥsvā //
ādāya patraṃ tvaritaṃ yadi śvā dūrvāṃ navāṃ vā navagomayaṃ vā /
prayāti yātuḥ paratas tadānīṃ rājaprasādaṃ niyataṃ bravīti //
ādāya pratipakṣakīrtinivahān brahmāṇḍamūṣāntare nirvighnaṃ dhamatā nitāntamuditaiḥ svaireva tejo'gnibhiḥ /
tattādṛkpuṭapākaśodhitamiva prāptaṃ guṇotkarṣiṇāṃ piṇḍasthaṃ ca mahattaraṃ ca bhavatā niḥkṣāratāraṃ yaśaḥ //
ādāya māṃsamakhilaṃ stanavarjamaṅgān māṃ muñca vāgurika yāmi kuru prasādam /
sīdanti śaṣpakavalagrahaṇānabhijñā manmārgavīkṣaṇaparāḥ śiśavo madīyāḥ //
ādāya vakulagandhān andhīkurvan pade pade bhramarān /
ayameti mandamandaṃ kāverīvāripāvanaḥ pavanaḥ //
ādāya vāri paritaḥ saritāṃ mukhebhyaḥ kiṃ tāvadarjitamanena durarṇavena /
kṣārīkṛtaṃ ca vaḍavādahane hutaṃ ca pātālakukṣikuhare viniveśitaṃ ca //
ādāya vāri yata eva jahāti bhūyas tatraiva yaḥ sa jaladaḥ prathamo jaḍānām /
vāntaṃ pratīpsati tadeva tadeva yastu srotaḥpatiḥ sa nirapatrapasārthavāhaḥ //
ādāya viprasvamapi nāśayed rājyaghātinaḥ /
ādāyāsthi dadhīcestu śakro daityān jaghāna hi //
ādāyādāya muktāstadanu śikhidhiyādāya māṇikyavargaṃ dhūmabhrāntiṃ vahantyaḥ svavadanakamalāmodalubdhālivṛnde /
paktuṃ bhillyaḥ pravṛttāḥ sarabhasamasakṛd yaddviṣatpattaneṣu brūmaḥ kiṃ kīrtipūraṃ dhavalitavasudhaṃ mallaśāhasya tasya //
ādāyāmṛtapūrṇamarkacaṣakaṃ śoṇāravindaprabhe pāṇāvindravadhūrvilokya ca punas tasmin nabhaḥśyāmikām /
cikṣepopari kopataḥ parijane'saṃśodhya dattā sudhety enaṃ taṃ śaśinaṃ praśaṃsati janas tatpāṇimuktārjunam //
ādāvaghaṭitaṃ kāryaṃ madhye sughaṭitaṃ mama /
bhūyo vighaṭitaṃ bhūyo bhūyād ghaṭayituṃ prabhuḥ //
ādāvaṅkuritaṃ punaḥ pratipadaṃ patrāvṛtaṃ tvāṃ mudā saurabhyasphuritaprasūnakalitaṃ dṛṣṭvātha hṛṣṭo'smyaham /
kiṃ brūmaḥ phalite tvayi drutataraṃ hā hanta kimpāka he bhūyo vyākulayanti kaṇṭakabharāḥ sarvatra tat kiṃ bruve //
ādāvañjanapuñjaliptavapuṣāṃ śvāsānilollāsita- protsarpadvirahānalena ca tataḥ saṃtāpitānāṃ dṛśām /
saṃpratyeva niṣekamaśrupayasā devasya cetobhuvo bhallīnāmiva pānakarma kurute kāmaṃ kuraṅgekṣaṇā //
ādāvapyupacāracāṭuvinayālaṃkāraśobhānvitaṃ madhye cāpi vicitravākyakusumairabhyarcitaṃ niṣphalaiḥ /
paiśunyāvinayāvamānamalinaṃ bībhatsamante ca yad dūre vo'stvakulīnasaṃgatamasaddharmārthamutpāditam //
ādāvādipitāmahasya niyamavyāpārapātre jalaṃ paścāt pannagaśāyino bhagavataḥ pādodakaṃ pāvanam /
bhūyaḥ śambhujaṭāvibhūṣaṇamaṇir jahnormaharṣeriyaṃ kanyā kalmaṣanāśinī bhagavatī bhāgīrathī dṛśyate //
ādāvāyuḥ parīkṣeta paścāllakṣaṇamuttamam /
āyurhīnanarāṇāṃ ca lakṣaṇaiḥ kiṃ prayojanam //
ādāvutsṛjya kāryāṇi paścācca prārthayanti ye /
te loke hāsyatāṃ yānti palāṇḍuharaṇādiva //
ādāveva gajendramaulivilasaddaṇḍā patākāvalī paścād vāraṇarājadhoraṇiratiproddāmayodhāśritā /
uddaṇḍadhvajalāñchitāpyatha ghanībhūtā rathānāṃ tatis tatpaścāt turagāvalī vijayate yodhaiḥ samaṃ sarvataḥ //
ādāveva manuṣyeṇa vartitavyaṃ yathā kṣamam /
yathā nātītamarthaṃ vai paścāttāpena yujyate //
ādikavī caturāsyau kamalajavalmīkajau vande /
lokaślokavidhātror yayorbhidā leśamātreṇa //
āditāmajananāya dehinām antatāṃ ca dadhate'napāyine /
bibhrate bhuvamadhaḥ sadātha ca brahmaṇo'pyupari tiṣṭhate namaḥ //
āditālo jayantaḥ syāc chṛṅgārarasasaṃyutaḥ /
rudrasaṃkhyākṣarapadair āyurvṛddhikaraḥ paraḥ /
eka eva laghuryasminn āditālaḥ sa kathyate //
ādityacandrahariśaṃkaravāsavādyāḥ śaktā na jetumatiduḥkhakarāṇi yāni /
tānīndriyāṇi balavanti sudurjayāni ye nirjayanti bhuvane balinasta eke //
ādityacandrāvanijajñajīvaḥ śukrārkaputrā api rāhuketū /
kurvantu nityaṃ dhanadhānyasauṣṭhyaṃ dīrghāyurārogyaśubhānyamī vaḥ //
ādityacandrāvanilānalau ca dyaurbhūmirāpo hṛdayaṃ yamaśca /
ahaśca rātriśca ubhe ca sandhye dharmaśca jānāti narasya vṛttam //
ādityasya gatāgatairaharahaḥ saṃkṣīyate jīvitaṃ vyāpārairbahukāryabhāragurubhiḥ kālo na vijñāyate /
dṛṣṭvā janmajarāvipattimaraṇaṃ trāsaś ca notpadyate pītvā mohamayīṃ pramādamadirāmunmattabhūtaṃ jagat //
ādityasya namaskāraṃ ye kurvanti dine dine /
janmāntarasahasreṣu dāridryaṃ nopajāyate //
ādityasyodayo gānaṃ tāmbūlaṃ bhāratīkathā /
iṣṭā bhāryā sumitraṃ ca apūrvāṇi dine dine //
ādityāḥ kiṃ daśaite pralayabhayakṛtaḥ svīkṛtākāśadeśāḥ kiṃ volkāmaṇḍalāni tribhuvanadahanāyodyatānīti bhītaiḥ /
pāyāsurnārasiṃhaṃ vapuramaragaṇairbibhrataḥ śārṅgapāṇer dṛṣṭā dṛptāsurorastaladaraṇagaladraktaraktā nakhā vaḥ //
ādityādapi nityadīptamamṛtaprasyandi candrādapi trailokyābharaṇaṃ maṇerapi tamaḥkāṣaṃ hutāśādapi /
viśvāloki vilocanādapi parabrahmasvarūpādapi svāntānandanamastu dhāma jagatastoṣāya sārasvatam //
ādityādigrahāḥ sarve nakṣatrāṇi ca rāśayaḥ /
āyuḥ kurvantu te nityaṃ yasyaiṣā janmapatrikā //
ādityādyā grahāḥ sarve yathā tuṣyanti dānataḥ /
sarvasve'pi na tuṣyeta jāmātā daśamo grahaḥ //
ādityāya tamaḥ sṛṣṭaṃ meghāya grīṣmaśoṣaṇam /
mārgaśramas tu vṛkṣāya duḥkhinas tūpakāriṇe //
ādityo'yaṃ sthito mūḍhāḥ snehaṃ kuruta mā bhayam /
bahurūpo muhūrtaśca jīvetāpi kadācana //
ādimatsyaḥ sa jayatād yaḥ śvāsocchvāsitairjalaiḥ /
gagane vidadhe'mbhodhiṃ gaganaṃ ca mahodadhau //
ādimadhyanidhaneṣu sauhṛdaṃ sajjane bhavati netare jane /
chedatāpananigharṣatāḍanair nānyabhāvamupayāti kāñcanam //
ādimadhyāntarahitaṃ daśāhīnaṃ purātanam /
advitīyamahaṃ vande madvastrasadṛśaṃ harim //
ādimadhyāvasāne ca naiva gacchati vikriyām /
ata eva kulīnānāṃ nṛpāḥ kurvanti saṃgraham //
ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam /
teṣāmasaṃnidhāne'pi na svayaṃ paśya naśyati //
ādīptavahnisadṛśairmarutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ /
sadyo vasantasamayena samāgateyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ //
ādīrgheṇa calena vakragatinā tejasvinā yoginā nīlābjadyutināhinā varamahaṃ dṛśyo na taccakṣuṣā /
daṣṭe santi cikitsakā diśi diśi prāyeṇa dharmārthino mugdhākṣīkṣaṇavīkṣitasya nahi me vaidyo na cāpyauṣadham //
ādūrāt pratipānthamāhitadṛśaḥ pratyāśayonmīlati dhvānte svāntamaharvyaye'pi na parāvṛttaṃ kuraṅgīdṛśaḥ /
tasyā niḥsahabāhuvallivigaladdhammillavad bhaṅgura- grīvaṃ dīrghamajīvavat priyasakhīvargeṇa nītaṃ vapuḥ //
ādṛtakupitabhavānī- kṛtakaramālādibandhanavyasanaḥ /
kelikalākalahādau devo vaḥ śaṃkaraḥ pāyāt //
ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ /
saukumāryaguṇasaṃbhṛtakīrtir vāma eva surateṣvapi kāmaḥ //
ā dṛṣṭiprasarāt priyasya padavīmudvīkṣya nirviṇṇayā viśrānteṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati /
gatvaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsmin kṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam //
ādeyasya pradeyasya kartavyasya ca karmaṇaḥ /
kṣipramakriyamāṇasya kālaḥ pibati tadrasam //
ādehadāhaṃ kusumāyudhasya vidhāya saundaryakathādaridram /
tvadaṅgaśilpāt punarīśvareṇa cireṇa jāne jagadanvakampi //
ādau kulaṃ parīkṣeta tato vidyāṃ tato vayaḥ /
śīlaṃ dhanaṃ tato rūpaṃ deśaṃ paścāt vivāhayet //
ādau gṛhītapāṇiḥ paścādārūḍhajaghanakaṭibhāgā /
nakhamukhalālanasukhadā sā kiṃ rāmāsti naiva bhoḥ pāmā //
ādau citte tataḥ kāye satāṃ saṃjāyate jarā /
asatāṃ ca punaḥ kāye naiva citte kadācana //
ādau chāyātidīrghāpi prācyāmalpatarā tataḥ /
tathā maitryasatāmādau dīrghāpyalpatarā bhavet //
ādau taddhitakṛt snehaṃ kāryaṃ snehamanantaram /
kṛtvā sadharmavādaṃ ca madhyasthaḥ sādhayeddhitam //
ādau tanvyo bṛhanmadhyā vistāriṇyaḥ pade pade /
yāyinyo na nivartante satāṃ maitryaḥ saritsamāḥ //
ādau tāto varaṃ paśyet tato vittaṃ tataḥ kulam /
yadi kaścid vare doṣaḥ kiṃ dhanena kulena kim //
ādau tāvad vyāpārasthā yamavaruṇadhanadasadṛśā bhavantyatigarvitā mānonmattā darpotsiktāḥ paribhavaharaṇaniratā bhavantyatidāruṇāḥ /
bhraṣṭāstebhyo vyāpārebhyo hatinigaḍaniyatacaraṇās tathā laguḍārditā lambaiḥ kūrcairdīnairvaktrairmunaya iva śamadamaratā bhavantyatibhadrakāḥ //
ādau tu mandamandāni madhye samarasāni ca /
ante snehāyamānāni saṃgatānyuttamaiḥ saha //
ādau tu ramaṇīyāni madhye tu virasāni ca /
ante vairāyamāṇāni saṃgatāni khalaiḥ saha //
ādau darśayati natiṃ yāntī yāntī samunnatiṃ dhatte /
anukūlāpi varāhī cireṇa tucchaṃ phalaṃ dhatte //
ādau dharme pramāṇaṃ vividhavidhibhidāśeṣatāṃ ca prayuktiṃ paurvāparyādhikārau tadanu bahuvidhaṃ cātideśaṃ tathoham /
bādhaṃ tantraṃ prasaṅgaṃ nayamanayaśataiḥ samyagālocayadbhyo bhinnā mīmāṃsakebhyo vidadhati bhuvi ke sādaraṃ vedarakṣām //
ādau namaskṛtiḥ paścād āśaṃsāvacanāni ca /
subhāṣitapraśaṃsā ca kavikāvyastutis tataḥ //
ādau namras tatah stabdhaḥ kāryakāle ca niṣṭhuraḥ /
kṛte kārye punarnamraḥ śiśnatulyo vaṇigjanaḥ //
ādau namrāḥ punarvakrāḥ svīyakāryeṣu tatparāḥ /
kāryānte ca punarvakrāḥ kāṇvāstu prāṇaghātakāḥ //
ādau na vāpraṇayināṃ praṇayo vidheyo datto'thavā pratidinaṃ paripoṣaṇīyaḥ /
utkṣipya yat kṣipati tat prakaroti lajjāṃ bhūmau sthitasya patanād bhayameva nāsti //
ādau necchati nojjhati smarakathāṃ vrīḍāvimiśrālasā madhye hrīparivarjitābhyuparame lajjāvinamrānanā /
bhāvairnaikavidhaiḥ karotyabhinayaṃ bhūyaśca yā sādarā buddhvā puṃprakṛtiṃ yānucarati glānetaraiśceṣṭitaiḥ //
ādau patravicitritaḥ punarasau mugdhaprasūnāṅkitaḥ paścāt snigdhaphalodgame ghanarasaiḥ sikto mayā sarvataḥ /
dānonmattadurantavāraṇakaṭīsaṃghaṭṭanaiḥ kevalaṃ so'yaṃ ghūrṇita eva daivavaśato mākandabhūmīruhaḥ //
ādau premakaṣāyitā haramukhavyāpāralolā śanair vrīḍābhāravidhūrṇitā mukulitā dhūmodgamavyājataḥ /
patyuḥ saṃmilitā dṛśā sarabhasavyāvartanavyākulā pārvatyāḥ pariṇītimaṅgalavidhau dṛṣṭiḥ śivāyāstu vaḥ //
ādau budhyeta paṇitaḥ paṇamānaśca kāraṇam /
tato vitarkyobhayato mataḥ śreyas tato vrajet //
ādau majjanacīrahāratilakaṃ netrāñjanaṃ kuṇḍalaṃ nāsāmauktikamālatīvikaraṇaṃ jhaṃkārakaṃ nūpuram /
aṅge candanacarcitaṃ maṇigaṇaḥ kṣudrāvalirghaṇṭikā tāmbūlaṃ karakaṅkaṇaṃ caturatā śṛṅgārakāḥ ṣoḍaśa //
ādau mātā guroḥ patnī brahmaṇī rājapatnikā /
dhenurdhātrī tathā pṛthvī saptaitā mātaraḥ smṛtāḥ //
ādau mānaparigraheṇa guruṇā dūraṃ samāropitā paścāttāpabhareṇa tānavakṛtā nītā paraṃ lāghavam /
utsaṅgāntaravartināmanugamāt saṃpīḍitā gāmimāṃ sarvāṅgapraṇayapriyāmiva tarucchāyā samālambate //
ādau yādonivāsoktiḥ pārāvāravaroktayaḥ /
kṣīranīranidheruktir nadyuktirjāhnavyuktayaḥ //
ādau raktaṃ punā raktaṃ madhya ujjvalabhāsvaram /
durnirīkṣyaprabhāvaṃ taṃ dṛśyaṃ draṣṭāramāśraye //
ādau rājetyadhīrākṣi pārthivaḥ ko'pi gīyate /
sanātanaśca naivāsau rājā nāpi sanātanaḥ //
ādau rūpavināśinī kṛśakarī kāmasya vidhvaṃsinī prajñāmāndyakarī tapaḥkṣayakarī dharmasya nirmūlinī /
putrabhrātṛkalatrabhedanakarī lajjāṅkuracchedinī sā māṃ pīḍati sarvadoṣajananī prāṇāpahantrī kṣudhā //
ādau rūpavināśinī kṛśakarī kāmāṅkuracchedinī putrāmitrakalatrabhedanakarī garvāṅkuracchedinī /
kāmaṃ mandakarī tapaḥkṣayakarī dharmasya nirmūlanī sā māṃ saṃprati sarvarogajananī prāṇāpahantrī kṣudhā //
ādau lajjayati kṛtaṃ madhye paribhavati riktamavasāne /
khalasaṃgatasya kathayata yadi susthitamasti kiṃcidapi //
ādau varaṃ nirdhanatvaṃ dhanikatvamanantaram /
tathādau pādagamanaṃ yānagatvamanantaram /
sukhāya kalpate nityaṃ duḥkhāya viparītakam //
ādau vitatya caraṇau vinamayya kaṇṭham utthāpya vaktramabhihatya muhuśca vatsāḥ /
mātrā vivartitamukhaṃ mukhalihyamāna- paścārdhasusthamanasaḥ stanamutpibanti //
ādau vismayanistaraṅgamanu ca preṅkholitaṃ sādhvasair vrīḍānamramatha kṣaṇaṃ pravikasattāraṃ didṛkṣārasaiḥ /
ākṛṣṭaṃ sahajābhijātyakalanāt premṇā purah preritaṃ cakṣurbhūri kathaṃkathaṃcidagamat preyāṃsameṇīdṛśaḥ //
ādau veśyā punardāsī paścād bhavati kuṭṭinī /
sarvopāyaparikṣīṇā vṛddhā nārī pativratā //
ādau hālāhalahutabhujā dattahastāvalambo bālye śaṃbhorniṭilamahasā baddhamaitrīnirūḍhaḥ /
prauḍho rāhorapi mukhaviṣeṇāntaraṅgīkṛto yaḥ so'yaṃ candras tapati kiraṇairmāmiti prāptametam //
ādyaḥ kopastadanu madanastvadviyogas tṛtīyaḥ śāntyai dūtīvacanamaparaḥ pañcamaḥ śītabhānuḥ /
itthaṃ bālā niravadhi paraṃ tvāṃ phalaṃ prārthayantī hā hā pañcajvalanamadhunā sevate yoginīva //
ādyaḥ praveśasamayaḥ sa kaleryugasya prāptastiraskṛtabahūdakahaṃsasārthaḥ /
āhūya sādaratayā tapaso'nti me'hni kāṇo dvijaḥ pratigṛhaṃ bata yatra pūjyaḥ //
ādyakālikayā buddhyā dūre śva iti nirbhayāḥ /
sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ //
ādyantau ca tadādyantau tadādyantau ca madhyamau /
vahnīnduvāyuvaruṇaputrau pitṛsamaprabhau //
ādyādyasya guṇaṃ teṣām avāpnoti paraḥ paraḥ /
yo yo yāvatithaścaiṣāṃ sa sa tāvad guṇaḥ smṛtaḥ //
ādyūnastamasāṃ cakoraramaṇīrāgābdhimanthācalo jīvāturjalajasya vāsavadiśāśailendracūḍāmaṇiḥ /
ādeṣṭā śrutikarmaṇāṃ kumudinīśokāgnipūrṇāhutir devaḥ somarasāyanaṃ vijayate viśvasya bījaṃ raviḥ //
ādye jagmuṣi tāmracūḍaraṭite śrotraṃ prabuddhā javāt kiṃcid vāsavadiṅmukhaṃ pravikasad dṛṣṭvā gavākṣādhvanā /
saṃtrāsena samīritā priyatamapremṇā ca ruddhā śanair utthānopaniveśanāni kurute talpe muhuḥ pāṃsulā //
ādyena hīnā jaladhāvadṛśyaṃ madhyena hīnaṃ bhuvi varṇanīyam /
antena hīnaṃ dhvanate śarīraṃ hemābhidhaḥ sa śriyamātanotu //
ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā yā mayodveṣṭanīyā /
sparśakliṣṭāmayamitanakhenāsakṛt sārayantīṃ gaṇḍābhogāt kaṭhinaviṣayāmekaveṇīṃ kareṇa //
ādye yāme tu śaṅkhaḥ syān mahāśaṅkho dvitīyake /
padmastṛtīyake yāme mahāpadmaś caturthake //
ādyairmadvihitaiḥ padyaiḥ kiyadbhiraparairapi /
yutā paddhatireṣāstu sajjanānandadāyinī //
ādyo'dhruvas tato maṇṭhaḥ pratimaṇṭho nisārukaḥ /
aḍatālas tato rāga ekatālī ca saṃmatā //
ādyo'ntastho'pyanantaṃ diśati phalamasāvadvitīyaṃ dvitīyas tārtīyīkaḥ pavargaprakṛtirapi balenāpavargaṃ prasūte /
turyaścāturyabhājāṃ visṛjati caturaḥ śrotrapānthaḥ pumarthān rāma tvannāmavarṇā jagati katipayaṃ kautukaṃ tanvate na //
ā dvīpāt parato'pyamī nṛpatayaḥ sarve samabhyāgatāḥ kanyeyaṃ kaladhautakomalaruciḥ kīrteśca lābhaḥ paraḥ /
nākṛṣṭaṃ na ca ṭaṅkitaṃ na namitaṃ notthāpitaṃ sthānataḥ kenāpīdamaho mahad dhanuridaṃ nirvīramurvītalam //
ādhatte danusūnusūdanabhujākeyūravajrāṅkura- vyūhollekhapadāvalīvalimayairaṅgairmudaṃ mandaraḥ /
ādhārīkṛtakūrmapṛṣṭhakaṣaṇaprakṣīṇamūlo'dhunā jānīmaḥ parataḥ payodhimathanāduccaistaro'yaṃ giriḥ //
ādharmikaḥ kadaryo guṇavimukhaḥ paruṣavāganekamatiḥ /
bhuṅkte saṃpadamīdṛg brūta nṛkāraḥ kimasti daivaṃ vā //
ādhātuṃ vinayaṃ nirāgasi nare kupyantu nāmeśvarās tena svāśayaśuddhireva sukarā prāyaḥ prabhūṇāṃ puraḥ /
mithyāmānini manyase yadi tadā nityaṃ manovartinī dhyātā tāmarasākṣi citrapaṭake kā vā tvadanyā mayā //
ādhāturbhuvanaṃ tadetadakhilaṃ cakṣuṣmadākīṭakād divyaṃ cakṣurananyalabhyamubhayatrāste paraṃ duḥsaham /
phāle bhūtapatermanobhavamukhakṣudrakṣayojjāgaraṃ bāṇe ca pratirājadarpadalanaṃ ballālapṛthvīpateḥ //
ādhāya komalakarāmbujakelinālīm ālīsamājamadhikṛtya samālapantī /
mandasmitena mayi sācivilokitena cetaścakoranayanā culukīcakāra //
ādhāya dugdhakalaśe manthānaṃ śrāntadorlatā gopī /
aprāptapārijātā daive doṣaṃ niveśayati //
ādhāya drutamākṛterupaśamād viśvāsanaṃ saṃnidhau ekaikaṃ śapharaṃ bakoṭakapaṭācāryo jighṛkṣan muhuḥ /
audāsīnyanivedanāya nidadhad dikṣu kṣaṇaṃ cakṣuṣī cañcvā kiñca parāmṛśan vapurayaṃ gāmbhīryamabhyasyati //
ādhāya mūrdhani vṛthaiva bharaṃ mahāntaṃ mūrkhā nimajjatha kathaṃ bhavasāgare'smin /
vinyasya bhāramakhilaṃ padayorjananyā visrabdhamuttarata palvalatulyamenam //
ādhāraḥ kandamityuktaṃ svādhiṣṭhānaṃ ca janmabhūḥ /
nābhistu maṇipūrākhyaṃ hṛdayaṃ viddhyanāhatam //
ādhārajanmabhūtāni hṛtkaṇṭhastālunāsike /
bhrūmadhye mastakadvāraṃ daśasthāneṣu dhāraṇā //
ādhārāya dharāvakāśavidhaye'pyākāśamālokane bhāsvānātmamahattvasādhanavidhāvanye guṇāḥ kecana /
ityasminnupakārakāriṇi sadā varge paraṃ dustyaje dainyavrīḍakalaṅkamujjhatu kathaṃ ceto mahācetasām //
ādhāre hṛdaye śikhāparisare saṃdhāya medhāmayi tredhā bījatanūmanūnakaruṇāpīyūṣakallolinīm /
tvāṃ mātarjapato niraṅkuśanijādvaitāmṛtāsvādana- prajñāmbhaśculukaiḥ sphurantu pulakairaṅgāni tuṅgāni me //
ādhikyādadharasudhā skhalediti prāptaśaṅkayā vidhinā /
racitaṃ tadupaṣṭambhe cibukaṃ pāṭīramādadhatā //
ādhikṣāmāṃ virahaśayane saṃnikīrṇaikapārśvāṃ prācīmūle tanumiva kalāmātraśeṣāṃ himāṃśoḥ /
nītā rātriḥ kṣaṇa iva mayā sārdhamicchāratairyā tāmevoṣṇairvirahamahatīmaśrubhiryāpayantīm //
ādhivyādhiparītāya adya śvo vā vināśine /
ko hi nāma śarīrāya dharmāpetaṃ samācaret //
ādhivyādhiśatairvayasyatitarāmārogyamunmūlyate lakṣmīryatra patatrivac ca vivṛtadvārā iva vyāpadaḥ /
jātaṃ jātamavaśyamāśu vivaśaṃ mṛtyuḥ karotyātmasāt tat kiṃ nāma niraṅkuśena vidhinā yan nirmitaṃ susthiram //
ādhūtakesaro hastī tīkṣṇaśṛṅgasturaṅgamaḥ /
gurusāro'yameraṇḍo niḥsāraḥ khadiradrumaḥ //
ādhūtasasvedakarotpalāyāḥ smitāvagūḍhapratikūlavācaḥ /
priyo vihāyādharamāyatākṣyāḥ papau cirāya pratiṣedhameva //
ā dhūmād vinivartante suhṛdo bāndhavaiḥ saha /
yena tat saha gantavyaṃ tat karma sukṛtaṃ kuru //
ādhoraṇāṅkuśabhayāt karikumbhayugmaṃ jātaṃ payodharayugaṃ hṛdaye'ṅganānām /
tatrāpi vallabhanakhakṣatabhedabhinnaṃ naivānyathā bhavati yallikhitaṃ vidhātrā //
ādhoraṇānāṃ gajasaṃnipāte śirāṃsi cakrairniśitaiḥ kṣurāgraiḥ /
hṛtānyapi śyenanakhāgrakoṭi- vyāsaktakeśāni cireṇa petuḥ //
ādhmātoddhatadāvavahnisuhṛdaḥ kīrṇoṣṇareṇūtkarāḥ saṃtaptādhvagamuktakhedaviṣamaśvāsoṣmasaṃvādinaḥ /
tṛṣṇārtājagarāyatāsyakuharakṣiprapraveśotk aṭāḥ bhrūbhaṅgairiva tarjayanti pavanāḥ pluṣṭasthalīkajjalaiḥ //
ānanaṃ mṛgaśāvākṣyā vīkṣya lolālakāvṛtam /
bhramadbhramarasaṃbhāraṃ smarāmi sarasīruham //
ānanarta purā śaṃbhur govindo rāsakṛttathā /
brahmā paśutvamāpannaḥ strībhiḥ ko na viḍambitaḥ //
ānanasya mama cedanaucitī nirdayaṃ daśanadaṃśadāyinaḥ /
śodhyate sudati vairamasya tat kiṃ tvayā vada vidaśya nādharam //
ānanāni hariṇīnayanānām adbhutāni ca samīkṣya jagatyām /
lajjayeva ghanamaṇḍalalīno mandamandamahahendurudeti //
ānanenduśaśalakṣma kapole sādaraṃ viracitaṃ tilakaṃ yat /
tatpriye viracitāvadhibhaṅge dhautamīkṣaṇajalaistaralākṣyāḥ //
ānanairvicakase hṛṣitābhir vallabhānabhi tanūbhirabhāvi /
ārdratāṃ hṛdayamāpa ca roṣo lolati sma vacaneṣu vadhūnām //
ānandaṃ kumudādīnām induḥ kandalayannayam /
laṅghayatyambarābhogaṃ hanūmāniva sāgaram //
ānandaṃ kṛtameva kairavakulaṃ prollāsito vāridhiḥ saṃtāpaṃ tapanopalasya śamitaḥ kāntyā diśo'laṃkṛtāḥ /
etenābhyudayena candra bhavatā trailokyamāpyāyitaṃ kaivalyaṃ kamalasya daivaghaṭitaṃ nātrāpi nindyo bhavān //
ānandaṃ dadhati mukhe karodakena śyāmāyā dayitatamena sicyamāne /
īrṣyantyā vadanamasiktamapyanalpa- svedāmbusnapitamajāyatetarasyāḥ //
ānandaṃ viduṣāṃ tanoti tanute karṇajvaraṃ vidviṣāṃ śrīmānādivarāhapādasarasījanma praṇāmaṃ muhuḥ /
sadbandhurguṇasindhurandhalaguḍo dharmasya vartmāvaneḥ śrīmallakṣmaṇasenadakṣiṇabhujādaṇḍo'pi daṇḍe kaṭuḥ //
ānandaṃ sadanaṃ sutāśca sudhiyaḥ kāntā na durbhāṣiṇī sanmitraṃ sudhanaṃ svayoṣiti ratiścājñāparāḥ sevakāḥ /
ātithyaṃ śivapūjanaṃ pratidinaṃ miṣṭānnapānaṃ gṛhe sādhoḥ saṅgamupāsate ca satataṃ dhanyo gṛhasthāśramaḥ //
ānandakandamakarandakarambitāni paṅkeruhāṇi parihṛtya samāgatas tvam /
saurabhyasāri sahakāri tathā vidheyaṃ yenopahāsaviṣayo na bhaved dvirephaḥ //
ānandakandamakhilaśrutisāramekam adhyātmadīpamatidustaramañjanābham /
ākṛṣya sāndrakucayoḥ parirabhya kāmaṃ saṃprāpya gopavanitā bata puṇyapuñjāḥ //
ānandakāri madanajvaradarpahāri pīyūṣapaṅkaparihāsarasānukāri /
premaprasāri paramābhyudayānukāri vāmabhruvāṃ harati kiṃ na mano vikāri //
ānanda kvacidañca muñca hṛdayaṃ cāturya dhairya tvayā stheyaṃ kveti vicāryatāṃ rasikate niryāhi paryākulā /
raktāmbhojaparītaṣaṭpadanadatpakṣopamānakṣama- kṣubhyatpakṣmacalācalekṣaṇayugaṃ paśyāmi tasyā mukham //
ānandajaḥ śokajamaśru bāṣpas tayoraśītaṃ śiśiro bibheda /
gaṅgāsarayvorjalamuṣṇataptaṃ himādrinisyanda ivāvatīrṇaḥ //
ānandatāṇḍavapure draviḍasya gehe citraṃ vasiṣṭhavanitāsamamājyapātram /
vidyullateva parinṛtyati tatra darvī dhārāṃ vilokayati yogabalena siddhaḥ //
ānandadhāmani cidekarase'dvitīye tasmin pade'stu mama cittamagocare'pi /
yat sadvrajasthitijuṣāṃ suhṛdāṃ kumārā- dīnāmadhīnamiva gocaratāmupaiti //
ānandabāṣparomāñcau yasya svecchāvaśaṃvadau /
kiṃ tasya sādhanairanyaiḥ kiṃkarāḥ sarvapārthivāḥ //
ānandamamandamimaṃ kuvalayadalalocane dadāsi tvam /
virahastvayaiva janitas tāpayatitarāṃ śarīraṃ me //
ānandamātramakarandamanantagandhaṃ yogīndrasusthiramilindamapāstabandham /
vedāntasūryakiraṇaikavikāsaśīlaṃ herambapādaśaradambujamānato'smi //
ānandamādadhatamāyatalocanānām ānīlamāvalitakandharamāttavaṃśam /
āpādamā mukuṭamākalitāmṛtaugham ākāramākalayatāmamumantaraṃ naḥ //
ānandamiśramadanajvaradīpanāni gāḍhānurāgarasavanti tadā tadā ca /
snehāṅkanāni mama mugdhadṛśaśca kaṇṭhe kaṣṭaṃ smarāmi tava tāni gatāgatāni //
ānandamugdhanayanāṃ śriyamaṅkabhittau bibhrat punātu bhavato bhagavān nṛsiṃhaḥ /
yasyāvalokanavilāsavaśādivāsīd utsannalāñchanamṛgaḥ kamalāmukhenduḥ //
ānandamṛgadāvāgniḥ śīlaśākhimadadvipaḥ /
jñānadīpamahāvāyur ayaṃ khalasamāgamaḥ //
ānandayati ko'tyarthaṃ sajjanāneva bhūtale /
prabodhayati padmāni tamāṃsi ca nihanti kaḥ //
ānandayati sattvāni yo hi maṅgalamañjuvāk /
nindāmeṣyati loke saḥ paravākyanigūhakaḥ //
ānandayantamaravindavanāni dhūpair udvejayantamasakṛnnavakairavāṇi /
prakṣālayantamabhito bhuvanāni dhāmnā bhāsvantamantakamahaṃ vipadāṃ bhajāmi //
ānandayanti madayanti viṣādayanti yūnāṃ manāṃsi tava yāni vilokanāni /
kiṃ mantramāvahasi tādṛśamauṣadhaṃ vā kiṃ vā kṛśodari dṛśoriyameva rītiḥ //
ānandayanti yuktyā tāḥ sevitā ghnanti cānyathā /
durvijñeyāḥ prakṛtyaiva tasmād veśyā viṣopamāḥ //
ānandasindhuraticāpalaśālicitta- saṃdānanaikasadanaṃ kṣaṇamapyamuktā /
yā sarvadaiva bhavatā tadudantacintā tāntiṃ tanoti tava saṃprati dhigdhigasmān //
ānandasundarapurandaramuktamālyaṃ maulau haṭhena nihitaṃ mahiṣāsurasya /
pādāmbujaṃ bhavatu me vijayāya mañju- mañjīraśiñjitamanoharamambikāyāḥ //
ānandastimitāḥ samādhiṣu mukhe gauryā vilāsālasāḥ saṃbhrāntāḥ kṣaṇamadbhutāḥ kṣaṇamatha smerā nije vaikṛte /
krūrāḥ kṛṣṭaśarāsane manasije dagdhe ghṛṇākūṇitās tatkāntāruditeśrupūrataralāḥ śaṃbhordṛśaḥ pāntu vaḥ //
ānandasrutirātmano nayanayorantaḥsudhābhyañjanaṃ prastāraḥ praṇayasya manmathataroḥ puṣpaṃ prasādo rateḥ /
ālānaṃ hṛdayadvipasya viṣayāraṇyeṣu saṃcāriṇo daṃpatyoriha labhyate sukṛtataḥ saṃsārasāraḥ sutaḥ //
ānandānatamīlitākṣiyugalaṃ kiṃ tvaṃ mudhā tiṣṭhasi jñāto'si prakaṭaprakampapulakairaṅgaiḥ sthitaṃ mugdhayā /
muñcaināṃ jaḍa kiṃ na paśyasi galadvāṣpāmbudhautānanāṃ sakhyaivaṃ gadite vimucya rabhasāt kaṇṭhe vilagno mayā //
ānandāya ca vismayāya ca mayā dṛṣṭo'si duḥkhāya vā vaitṛṣṇyaṃ tu mamāpi saṃprati kutastvaddarśane cakṣuṣaḥ /
tvatsāṃgatyasukhasya nāsmi viṣayastatkiṃ vṛthā vyāhṛtair asmin viśrutajāmadagnyadamane pāṇau dhanurjṛmbhatām //
ānandāya satāṃ bhūyāt subhāṣitamidaṃ mama /
pṛthakpaddhatisaṃmiśraparicchedairmanoramam //
ānandāśru pravṛttaṃ me kathaṃ dṛṣṭvaiva kanyakām /
akṣi me puṣparajasā vātoddhūtena dūṣitam //
ānandinī roditi vā nikāmaṃ yā duḥkhitā hāsyarasaṃ vidhatte /
raktā viraktā viratā ratā ca durlakṣyacittā khalu vāṇinī yā //
ānandena yaśodayā samadanaṃ gopāṅganābhiściraṃ sāśaṅkaṃ balavidviṣā sakusumaṃ siddhaiḥ pṛthivyākulam /
serṣyaṃ gopakumārakaiḥ sakaruṇaṃ pauraiḥ suraiḥ sasmitaṃ yo dṛṣṭaḥ sa punātu vo madhuripuḥ protkṣiptagovardhanaḥ //
ānandodgatabāṣpapūrapihitaṃ cakṣuḥ kṣamaṃ nekṣituṃ bāhū sveditayaiva kampavidhurau śaktau na kaṇṭhagrahe /
vāṇī sādhvasagadgadākṣarapadā saṃkṣobhalolaṃ manaḥ satyaṃ yat priyasaṃgamo'pi sucirājjāto viyogāyate //
ānandormivyatikaradarasmerasaṃsaktapakṣma premodgārapravaṇamasṛṇārecitasnigdhatāram /
antaścintābharaparicayākuñcitabhrūlatāntaṃ cakṣuśceto harati hariṇīlocanāyāḥ tadetat //
ānamrāḥ stabakabhareṇa pallavinyaḥ śobhante kati na latāḥ parāgapūrṇāḥ /
āmode madhuni ca mārdave ca tāsāṃ yo bhedaḥ sa khalu madhuvrataikavedyaḥ //
ānamrāsyāḥ pihitavadanā cittamadhye nirīkṣye mānārambhaḥ sumukhi saphalo māmakīnaḥ kathaṃ syāt /
yasyāṃ yasyāṃ diśi diśi mukhaṃ mānato'haṃ nayāmi tasyāṃ tasyāṃ sajalajaladaśyāmalo nandasūnuḥ //
ānayati pathikataruṇaṃ hariṇa iha prāpayannivātmānam /
upakalamago'pi komala- kalamāvalikavalanottaralaḥ //
ā nābheḥ sarasi natabhruvāvagāḍhe cāpalyādatha payasas taraṅgahastaiḥ /
ucchrāyi stanayugamadhyarohi labdha- sparśānāṃ bhavati kuto'thavā vyavasthā //
ānāmya phalinīṃ śākhāṃ pakvaṃ pakvaṃ praśātayet /
phalārtho'yaṃ samārambho loke puṃsāṃ vipaścitām //
ānāyamiva matsyānāṃ pañjaraṃ śakuneriva /
samastapāśaṃ mūḍhasya bandhanaṃ vāmalocanā //
ānītā naṭavanmayā tava puraḥ śrīrāma yā bhūmikā vyomākāśakhakhāṃbarābdhivasavas tvatprītaye'dyāvadhi /
prīto yarhi nirīkṣaṇāt tvamadhunā yat prārthitaṃ dehi me no ced brūhi kadāpi mānaya punarmāmīdṛśīṃ bhūmikām //
ānītā śayanāṅgane priyasakhīvṛndaiḥ kathaṃcicchalāc citrākrāntakuraṅgikeva vigalannetrāmbudhārātatiḥ /
bāṣpodvāsamukhī vidhūnitakarā nikṣepitāṅghridvayā viṣvagvellitakuntalā navavadhūrbhāgyena saṃbhujyate //
ānītairiṣukāra kāraṇamiha ślāghyaiḥ kimebhiḥ śaraiḥ prakhyātāmapi kiṃ na pāmarapurīmetāṃ puraḥ paśyasi /
dātraṃ pātramiti bravīti kurute stotrāṇi totre rasaṃ dhatte yatra hale kutūhalamapi grāmīṇakagrāmaṇīḥ //
ānīto malayācalānmalayajo ratnasthale ropitaḥ pīyūṣeṇa pariplutaḥ pratidinaṃ yatnena saṃvarddhitaḥ /
ārabdhaṃ yadi tena saurabhabharairbhūmaṇḍalaṃ vāsituṃ tasminneva dine vidhātṛvaśato vajreṇa cūrṇīkṛtaḥ //
ānīyate śarīreṇa kṣīṇo'pi vibhavaḥ punaḥ /
vibhavaḥ punarānetuṃ śarīraṃ kṣīṇamakṣamaḥ //
ānīlacūcukaśilīmukhamudgataika- romāvalīvipulanālamidaṃ priyāyāḥ /
uttuṅgasaṃgatapayodharapadmayugmaṃ nābheradhaḥ kathayatīva mahānidhānam //
ānīlāṃ karapallavairapanayannacchāṃ tamaḥkañcukīm āśāṃ saṃprati vāsavīmanusarannakṣīṇarāgaḥ śaśī /
asyāśca stanasaṅginīmiva vahannaṅgena kastūrikām āliṅgatyayamādareṇa rajanīmardhonmiṣattārakām //
ānukūlyena daivasya vartitavyaṃ sukhārthinā /
dustaraṃ pratikūlaṃ hi pratisrota ivāmbhasaḥ //
ānṛśaṃsyaṃ kṣamā satyam ahiṃsā dama ārjavam /
prītiḥ prasādo mādhuryaṃ mārdavaṃ ca yamā daśa //
ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam /
ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param //
ānṛśaṃsyaṃ paro dharmaḥ sarvaprāṇabhṛtāṃ mataḥ /
tasmād rājānṛśaṃsyena pālayet kṛpaṇaṃ janam //
ānṛśaṃsyamanukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ /
rāghavaṃ śobhayantyete ṣaḍguṇāḥ puruṣottamam //
ānetuṃ na gatā kimu priyasakhī bhīto bhujaṅgāt kimu kruddho vā pratiṣedhavāci kimasau prāṇeśvaro vartate /
itthaṃ karṇasuvarṇaketakarajaḥpātopaghātacchalād akṣṇoḥ kāpi navoḍhanīrajamukhī bāṣpodakaṃ muñcati //
āntaramapi bahiriva hi vyañjayituṃ rasamaśeṣataḥ satatam /
asatī satkavisūktiḥ kācaghaṭīti trayaṃ veda //
āntare caiva bāhye ca rājā yaścaiva sarvadā /
ādiṣṭo naiva kampeta sa rājavasatiṃ vaset //
āntarebhyaḥ parān rakṣet parebhyaḥ punarāntarān /
parān parebhyaḥ svān svebhyaḥ sarvān rakṣeta sarvadā //
āndolanairmadvapuṣā lagantīṃ smarāmi veṇīṃ puruṣāyitāyāḥ /
samācarantyāḥ suratopadeśaṃ tasyāḥ kaśāvallimiva priyāyāḥ //
āndolayan girinikuñjakarañjarājīr nājīgaṇaḥ kalabha kaṃcana pauruṣeṇa /
īṣatsamunmiṣitalocanakoṇa eva kaṇṭhīrave kimiti jīvitamujjahāsi //
āndolayantī vapurāyatākṣī hindolikāyāṃ kanakāṅgayaṣṭiḥ /
atarki lokairgaganāntarasthā svardevatevākhilarūparamyā //
āndolayasyavirataṃ gaganārkamaṅke tārāgaṇaṃ ca śaśinaṃ ca tathetarāṇi /
tejāṃsi bhāsurataḍitprabhṛtīni sādho citraṃ tathāpi na jahāsi yadāndhyamantaḥ //
āndolalolakeśīṃ calakāñcīkiṅkiṇīgaṇakvaṇitām /
smarasi puruṣāyitāṃ tāṃ smaracāmaracihnayaṣṭimiva //
āndhratvamāndhrabhāṣā ca prābhākarapariśramaḥ /
tatrāpi yājuṣī śākhā nālpasya tapasaḥ phalam //
āndhrī prītinibandhanaikanipuṇā lāṭī vidagdhapriyā karṇāṭī suratopacāracaturā nārī śuciścolikā /
ābhīrī puruṣāyitapriyaratā lajjānvitā gūrjarī kāśmīrī ratilālasā nidhuvane dhṛṣṭā mahārāṣṭrakī //
ānvīkṣikīṃ trayīṃ vārtāṃ daṇḍanītiṃ ca pārthivaḥ /
tadvidyaistatkriyopetaiś cintayed vinayānvitaḥ //
ānvīkṣikī trayī vārtā daṇḍanītiśca śāśvatī /
vidyāścatasra evaitā lokasaṃsthitihetavaḥ // ...
ānvīkṣikyātmavijñānaṃ dharmādharmau trayīsthitau /
arthānarthau tu vārtāyāṃ daṇḍanītyāṃ nayetarau //
ānvīkṣikītrayīvārtāḥ satīrvidyāḥ pracakṣate /
satyo'pi hi na satyastā daṇḍanītestu viplave //
daṇḍanītiryadā samyaṅ netāramadhitiṣṭhati /
tadā vidyāvidaḥ śeṣā vidyāḥ samyagupāsate // ...
ānvīkṣikyātmavidyā syād īkṣaṇāt sukhaduḥkhayoḥ /
īkṣamāṇas tayā tattvaṃ harṣaśokau vyudasyati //
ānvīkṣikī trayī vārtā daṇḍanītiśca śāśvatī /
vidyāścatasra evaitā abhyased nṛpatiḥ sadā //
ānvīkṣikyāṃ tarkaśāstraṃ vedāntādyaṃ pratiṣṭhitam /
trayyāṃ dharmo hyadharmaśca kāmo'kāmaḥ pratiṣṭhitaḥ //
ānvīkṣikyātmavijñānād harṣaśokau vyudasyati /
ubhau lokāvavāpnoti trayyāṃ tiṣṭhan yathāvidhi //
āpah pavitraṃ prathamaṃ pṛthivyām apāṃ pavitraṃ paramaṃ ca mantrāḥ /
teṣāṃ ca sāmargyajuṣāṃ pavitraṃ maharṣayo vyākaraṇaṃ nirāhuḥ //
āpajjalanimagnānāṃ hriyatāṃ vyasanormibhiḥ /
vṛddhavākyairvinā nūnaṃ naivottāraṃ kathaṃcana //
āpatkāle tu saṃprāpte yan mitraṃ mitrameva tat /
vṛddhikāle tu saṃprāpte durjano'pi suhṛd bhavet //
āpatkāle nṛṇāṃ nūnaṃ maraṇaṃ naiva labhyate /
... ... ... ... ... ... //
āpatkālopayuktāsu kalāsu syāt kṛtaśramaḥ /
nṛtyavṛttirvirāṭasya kirīṭī bhavane'bhavat //
āpat tulā sahāyānām ātmanaḥ pauruṣasya ca /
anāpadi suhṛt sarvaḥ svayaṃ ca puruṣāyate //
āpattau patitānāṃ yeṣāṃ vṛddhā na santi śāstāraḥ /
te śocyā bandhūnāṃ jīvanto'pīha mṛtatulyāḥ //
āpatsamuddharaṇadhīradhiyaḥ pareṣāṃ jātā mahatyapi kule na bhavanti sarve /
vindhyāṭavīṣu viralāḥ khalu pādapāste ye dantidantamusalollikhanaṃ sahante //
āpatsu kiṃ viṣādena saṃpattau vismayena kim /
bhavitavyaṃ bhavatyeva karmaṇāmeṣa niścayaḥ //
āpatsu ca na muhyanti narāḥ paṇditabuddhayaḥ /
manodehasamutthābhyāṃ duḥkhābhyāmarpitaṃ jagat //
āpatsu mitraṃ jānīyād raṇe śūraṃ rahaḥ śucim /
bhāryāṃ ca vibhave kṣīṇe durbhikṣe ca priyātithim //
āpatsvamūḍho dhṛtimān yah samyak pratipadyate /
karmaṇyavaśyakāryāṇi tamāhuḥ paṇḍitaṃ budhāḥ //
āpatsveva hi mahatāṃ śaktirabhivyajyate na saṃpatsu /
aguros tathā na gandhaḥ prāgasti yathāgnipatitasya //
āpadaṃ pratariṣyāmo yūyaṃ yuktyā vadiṣyatha /
bhavanto mama mitrāṇi bhavatsu nāsti bhṛtyatā //
āpadaṃ prāpnuyāt svāmī yasya bhṛtyasya paśyataḥ /
prāṇeṣu vidyamāneṣu sa bhṛtyo narakaṃ vrajet //
āpadaḥ kṣaṇamāyānti saṃpadaḥ kṣaṇameva ca /
kṣaṇaṃ janmātha maraṇaṃ mune kimiva na kṣaṇam //
āpadaḥ santi mahatāṃ mahatāmeva saṃpadaḥ /
itareṣāṃ manuṣyāṇaṃ nāpado na ca saṃpadaḥ //
āpadarthe dhanaṃ rakṣec śrīmatāṃ kuta āpadaḥ /
kadāciccalate lakṣmīḥ saṃcitaṃ ca vinaśyati //
āpadarthe dhanaṃ rakṣed dārān rakṣed dhanairapi /
ātmānaṃ satataṃ rakṣed dārairapi dhanairapi //
āpadāṃ kathitaḥ panthā indriyāṇāmasaṃyamaḥ /
tajjayaḥ saṃpadāṃ mārgo yeneṣṭaṃ tena gamyatām //
āpadāmatha kāle tu kurvīta na vicālayet /
aśaknuvaṃśca yuddhāya niṣpatet saha mantribhiḥ //
āpadāmapahartāraṃ dātāraṃ sarvasaṃpadām /
lokābhirāmaṃ śrīrāmaṃ bhūyo bhūyo namāmyaham //
āpadāmāgamaṃ dṛṣṭvā na viṣaṇṇo bhaved vaśī /
saṃpadaṃ ca suvistīrṇāṃ prāpya no'dhṛtimān bhavet //
āpadāmāpatantīnāṃ hito'pyāyāti hetutām /
mātṛjaṅghā hi vatsasya stambhībhavati bandhane //
āpadāsthitapanthānām indriyāṇāmasaṃyamāt /
tyajyate saṃpadāṃ mārgo yo neṣṭastena paśyata //
āpadi mitraparīkṣā śūraparīkṣā raṇāṅgaṇe bhavati /
vinaye vaṃśaparīkṣā striyaḥ parīkṣā tu nirdhane puṃsi //
āpadi yenopakṛtaṃ yena ca hasitaṃ daśāsu viṣamāsu /
upakṛtya tayorubhayoḥ punarapi jātaṃ naraṃ manye //
āpado mahatāmeva mahatāmeva saṃpadaḥ /
kṣīyate vardhate candraḥ kadācin naiva tārakāḥ //
āpadgataṃ hasasi kiṃ draviṇāndha mūḍha lakṣmīḥ sthirā na bhavatīti kimatra citram /
kiṃ tvaṃ na paśyasi na ghaṭīrjalayantracakre riktā bhavanti bharitāḥ punareva riktāḥ //
āpadgataḥ khalu mahāśayacakravartī vistārayatyakṛtapūrvamudārabhāvam /
kālāgururdahanamadhyagataḥ samantāl lokottaraṃ parimalaṃ prakaṭīkaroti //
āpadgrāhagṛhītānāṃ vṛddhāḥ santi na paṇḍitāḥ /
yeṣāṃ mokṣayitāro vai teṣāṃ śāntirna vidyate //
āpadbhujaṅgadaṣṭasya mantrahīnasya sarvadā /
vṛddhavākyauṣadhā nūnaṃ kurvanti kila nirviṣam //
āpadyapi durantāyāṃ naiva gantavyamakrame /
rāhurapyakrameṇaiva pibannapyamṛtaṃ mṛtaḥ //
āpadyunmārgagamane kāryakālātyayeṣu ca /
apṛṣṭo'pi hitānveṣī brūyāt kalyāṇabhāṣitam //
āpannamahitaṃ dṛṣṭvā na dūyeta kadācana /
tadunmūlanakālo'yaṃ vidhinā nanu sūcitaḥ //
āpannayā sannagirā vepamānorumūlayā /
jāto me jarayā sārdhaṃ navavadhveva saṃgamaḥ //
āpannavatsala jagajjanataikabandho vidvanmarālakamalākara rāmacandra /
janmādikarmavidhuraiḥ sumanaścakorair ācamyatāṃ tava yaśaḥ śaradāṃ sahasram //
āpannāśāya vibudhaiḥ kartavyāḥ suhṛdo'malāḥ /
na taratyāpadaṃ kaścid yo'tra mitravivarjitaḥ //
āpanno'smi śaraṇyo'smi sarvāvasthāsu sarvadā /
bhagavaṃstvāṃ prapanno'smi rakṣa māṃ śaraṇāgatam //
āpanmūlaṃ khalu yuvatayas tannimitto'vamānas tāsāṃ yāvat salilalaharībhaṅguraḥ pakṣapātaḥ /
apyevaṃ bho pariṇataśaraccandrabimbābhirāmaṃ dūrīkartuṃ vadanakamalaṃ nālamasmatpriyāyāḥ //
ā paritoṣād viduṣāṃ na sādhu manye prayogavijñānam /
balavadapi śikṣitānām ātmanyapratyayaṃ cetaḥ //
āpaskārāllūnagātrasya bhūmiṃ niḥsādhāraṃ gacchato'vāṅmukhasya /
labdhāyāmaṃ dantayoryugmameva svaṃ nāgasya prāpaduttambhanatvam //
āpāṭalādharamadhīravilolanetram āmodanirbharitamadbhutakāntipūram /
āvismitāmṛtamanusmṛtilobhanīyam āmudritānanamaho madhuraṃ murāreḥ //
āpāṭalaiḥ prathamamaṅkuritairmayūkhair ahnāṃ patiḥ prathamaśailavihāriṇīnām /
so'yaṃ karoti surapuṅgavasundarīṇāṃ karṇeṣu kalpatarupallavabhaṅgalakṣmīm //
āpāṇigrahaṇādatipraṇayinī kaṇṭhasthitāhaṃ vibhoḥ sarvaireva haripriyeti kamalā so'pyucyate mādhavaḥ /
no tenāpi dunomi matsutagaṇāḥ padmāsutasyānugā vāṇyetyādhinivāraṇāya satataṃ saṃgīyate vīṇayā //
āpāṇḍu pīnakaṭhinaṃ vartulaṃ sumanoharam /
karairākṛṣyate'tyarthaṃ kiṃ vṛddhairapi saspṛham //
āpāṇḍurāḥ śirasijāstrivalī kapole dantāvalī vigalitā na ca me viṣādaḥ /
eṇīdṛśo yuvatayaḥ pathi māṃ vilokya tāteti bhāṣaṇaparāḥ khalu vajrapātaḥ //
āpāṇḍurā ca mṛtsnā gorasavarṇaśca bhavati pāṣāṇaḥ /
puruṣārdhe kumudanibho dṛṣṭipathaṃ mūṣako yāti //
āpātamātraramaṇīyamatṛptihetuṃ kimpākapākaphalatulyamatho vipāke /
no śāśvataṃ pracuradoṣakaraṃ viditvā pañcendriyārthasukhamarthadhiyastyajanti //
āpātamātrarasike sarasīruhasya kiṃ bījamarpayitumicchasi vāpikāyām /
kālaḥ kalirjagadidaṃ na kṛtajñamajñe sthitvā haniṣyati tavaiva mukhasya śobhām //
āpātamātrasaundaryaṃ kutra nāma na vidyate /
atyantapratipattyā tu durlabho'laṃkṛto janaḥ //
āpātaramaṇīyānāṃ saṃyogānāṃ priyaiḥ saha /
apathyānāmivānnānāṃ pariṇāmo hi dāruṇaḥ //
āpātālagabhīre majjati nīre nidāghasaṃtaptaḥ /
na spṛśati palvalāmbhaḥ pañjaraśeṣo'pi kuñjaraḥ kvāpi //
āpīnapravisāritoruvikaṭaiḥ paścārdhabhāgairgurur vellatpīvarakambalālasarasadgambhīraghaṇṭākulaḥ /
grāmānteṣu navīnasasyahariteṣūddāmacandrātapa- smerāsu kṣaṇadāsu dhenudhavalīvargaḥ parikrāmati //
āpīnabhārodvahanaprayatnād gṛṣṭirgurutvād vapuṣo narendraḥ /
ubhāvalaṃcakraturañcitābhyāṃ tapovanāvṛttipathaṃ gatābhyām //
āpīyamānamasakṛdbhramarāyamāṇair ambhodharaiḥ sphuritavīcisahasrapatram /
kṣīrāmburāśimavalokaya śeṣanālam ekaṃ jagattrayasaraḥ pṛthupuṇḍarīkam //
āpuṅkhāgramamī śarā manasi me magnāḥ samaṃ pañca te nirdagdhaṃ virahāgninā vapuridaṃ taireva sārdhaṃ mama /
kaṣṭaṃ kāma nirāyudho'si bhavatā jetuṃ na śakyo jano duḥkhī syāmahameka eva sakalo lokaḥ sukhaṃ jīvatu //
ā puṣpaprasavān manoharatayā viśvāsya viśvaṃ janaṃ haṃho dāḍima tāvadeva sahase vṛddhiṃ svakīyāmiha /
yāvannaiti paropabhogasahatāmeṣā tatastāṃ tathā jñātvā te hṛdayaṃ dvidhā dalati yattenaiva vandyo bhavān //
āpūjitaivāstu girīndrakanyā kiṃ pakṣapātena manobhavasya /
yadyasti dūtī sarasoktidakṣā nāthaḥ patet pādatale vadhūnām //
āpūpayugmaṃ madanassya dhātrā vinirmitaṃ valyupahārahetoḥ /
galladvayaṃ kāntarasātiramyaṃ tasyā mahāsnehabhṛtaṃ vibhāti //
āpūritamidaṃ śyāmatamasaṃtamasairalam /
brahmāṇḍamaṇḍalaṃ bhāti sakajjalakaraṇḍavat //
āpūrṇaśca kalābhirinduramalo yātaśca rāhormukhaṃ saṃjātaśca ghanāghano jaladharaḥ śīrṇaśca vāyorjavāt /
nirvṛttaśca phalegrahirdrumavaro dagdhaśca dāvāgninā tvaṃ cūḍāmaṇitāṃ gataśca jagataḥ prāptaśca mṛtyorvaśam //
āpūryamāṇapalitaṃ subhagatvakāmaḥ sārdhaṃ prayāti dayitā palitādhikena /
puṣpekṣaṇatvamapi śaśvadapohya pākaṃ yāti priyo nikaṭameva vilocanena (?) //
āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat /
tadvat kāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī //
āpūryeta punaḥ sphuracchapharikāsārormibhirvāribhir bhūyo'pi pravibhajyamānanalinaṃ paśyema toyāśayam /
ityāśāśatatantubaddhahṛdayo naktaṃdinaṃ dīnadhīḥ śuṣyatyātapaśoṣitasya sarasastīre jaratsārasaḥ //
ā pūrvasmād viḍaujaḥkarivamathupayaḥsiktasānorgirīndrād ā ca pratyakpayodhervaruṇavaravadhūnābhiniṣpītavāraḥ /
ā merorā ca setoravanitalamilanmaulivisraṃsamāna- sragdāmāno yadīyaṃ caraṇamaśaraṇāḥ paryupāsannarendrāḥ //
āpṛcchante malayajatarūnāśvasantyetya vallīr ābhāṣante ciraparicitān mālayān nirjharaughān /
adya sthitvā draviḍamahilāmandire śvaḥ prabhāte prasthātāro malayamarutaḥ kurvate saṃvidhānam //
āpṛcchasva sakhīṃ namaskuru gurūn nandasva bandhustriyaḥ kāverītaṭasaṃniviṣṭanayane mugdhe kimuttāmyasi /
āste subhru samīpa eva bhavanādelālatāliṅgita- nyañcattīratamāladanturadarī tatrāpi godāvarī //
āpṛṣṭāsi vinirgato'dhvagajanastanvaṅgi gacchāmyahaṃ svalpaireva dinaiḥ samāgama iti jñātvā śucaṃ mā kṛthāḥ /
ityākarṇya vacaḥ priyasya sahasā tanmugdhayā ceṣṭitaṃ yenākāṇḍasamāptatīvravirahakleśaḥ kṛto vallabhaḥ //
āpṛṣṭāsi vyathayati mano durbalā vāsaraśrīr ehyāliṅga kṣapaya rajanīmekikā cakravāki /
nānyāsakto na khalu kupito nānurāgacyuto vā daivāyattastadiha bhavatīmasvatantrastyajāmi //
āpedire'mbarapathaṃ paritaḥ pataṅgā bhṛṅgā rasālamukulāni samāśrayanti /
saṃkocamañcati saras tvayi dīnadīno mīno nu hanta katamāṃ gatimabhyupaitu //
āpo vastraṃ tilāstailaṃ gandho vā sayavā tathā /
puṣpāṇāmadhivāsena tathā saṃsargajā guṇāḥ //
āpo vimuktāḥ kvacid āpa eva kvacin na kiṃcid garalaṃ kvacicca /
yasmin vimuktāḥ prabhavanti muktāḥ payoda tasmin vimukhaḥ kutas tvam //
āpośanaṃ cāsanaṃ ca tailābhyaṅgaṃ tathaiva ca /
svayaṃ karakṛtaṃ caiva āyuḥśrīputranāśanam //
āpośanamakṛtvā tu yaścānnaṃ parimardayet /
marditaṃ cāpi taccānnam amedhyaṃ manurabravīt //
āptavākyamanādṛtya darpeṇācaritaṃ yadi /
phalitaṃ viparītaṃ tat kā tatra paridevanā //
āptasya cāptastasyātas tasyāpyāpto'sti kaścana /
suguptamapi mantraṃ hi bhinattyāptaparaṃparā //
āptāptasaṃtatermantraṃ saṃrakṣet tatparastu saḥ /
arakṣyamāṇaṃ mantraṃ hi bhinattyāptaparaṃparā //
āptvāpyātmavināśaṃ gaṇayati na khalaḥ paravyasanakaṣṭam /
prāyaḥ sahasranāśe samaramukhe nṛtyati kabandhaḥ //
ā prapadamā śiraskaṃ cāntaḥ kalimalamalīmase vapuṣi /
viphalaṃ gaṅgājalamapi madyaghaṭe darbhamuṣṭiriva //
ā prātarghanatṛṣṇayā kavalitaṃ proddaṇḍacaṇḍātapair dagdhaṃ jīvanahānitaḥ kaluṣitaṃ cintābharaiḥ kīlitam /
prasnigdhāmṛtadhārayā pratidinaṃ saṃplāvayaṃścātakaṃ tvattaḥ ko'pi na vārivāha bhuvane jāgarti jānīmahe //
ābaddhakṛtrimasaṭājaṭilāṃsabhittir āropito yadi padaṃ mṛgavairiṇaḥ śvā /
mattebhakumbhataṭapāṭanalampaṭasya nādaṃ kariṣyati kathaṃ hariṇādhipasya //
ābaddhapadmamukulāñjali yācito mām utsṛjya saṃprati gataḥ kathamaṃśumālī /
antarniruddhamadhupakvaṇitairitīva svapnāyate sma nalinī niśi labdhanidrā //
ābaddhabhīmabhṛkuṭīsthapuṭaṃ lalāṭaṃ bibhratparāṅmukhariporvidhutādharoṣṭhaḥ /
ātmaiva saṃgaramukhe nijamaṇḍalāgra- cchāyāchalādabhimukhastava deva jātaḥ //
ābaddhātikaṭhorai raśmibharaiḥ pīḍitāśmacayaiḥ /
āmarditāpi caraṇaiḥ paramiha madhuraiva cūrṇitāpi sitā //
ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇordvayoḥ /
daive paruṣakāre ca paraṃ tābhyāṃ na vidyate //
ābaddhya bāhuyugalaṃ bhavanāntarālād dūrīkṛto'pi parisuptajane niśīthe /
āgatya mandamanugṛhya padau vyaloki dhṛṣṭo mayāpyatibhayāt surate sahāsaḥ //
ābadhnat pariveṣamaṇḍalamalaṃ vaktrendubimbād bahiḥ kurvaccampakajṛmbhamāṇakalikākarṇāvataṃsakriyām /
tanvaṅgyāḥ parinṛtyatīva hasatīvotsarpatīvolbaṇaṃ lāvaṇyaṃ lalatīva kāñcanaśilākānte kapolasthale //
ābālyaṃ patireṣa me jagadidaṃ jānāti tattvaṃ punar bhūmadhye samupāgatā tadapi te vikhyāyate yaḥ patiḥ /
vṛddhā nāsya gṛhe vasāmi suciraṃ tiṣṭhan sthirātreti tan- mātsaryādiva rāma bhūpa bhavataḥ kīrtirdigantaṃ gatā //
ā bālyaṃ bhavatā samīra katidhā sārdhaṃ mṛṇālīdalaṃ bhuktaṃ kelikathāmṛtairapi tathā nītaṃ rahaḥ sādaram /
cittāndolanalālanairmṛgadṛśāṃ vakṣaḥsthalāsphālanair bhūyaḥ saprati māṃ vinā tava mano rantuṃ kathaṃ modate //
ā bālyādapi yo vidāritamadonmattebhakumbhasthalī- sthālīmadhyakavoṣṇaraktarasavanmuktāpulākapriyaḥ /
hastastasya kathaṃ prasarpatu puraḥ kṛcchre'pyavasthāntare gartāvartavivartamānaśaśakaprāṇāpahāre hareḥ //
ā bālyād devabālāḥ suravarasadane kiṃnarīgīyamānaṃ yannāmākarṇya karṇe'maraguruvacanodgītagāthānibaddham /
dānaudāryāḍhyaśauryādvayavimalaguṇaṃ sarvabhogaikasāraṃ bhartāraṃ kāmayantyo hariharagṛhiṇīpādamārādhayanti //
ābālyādhigamān mayaiva gamitaḥ koṭiṃ parāmunnater asmatsaṃkathayaiva pārthivasutaḥ saṃpratyasau lajjate /
itthaṃ khinna ivātmajena yaśasā dattāvalambo'mbudher yātas tīratapovanāni bhavato vṛddho guṇānāṃ gaṇaḥ //
ābāhūdgatamaṇḍalāgrarucayaḥ saṃnaddhavakṣaḥsthalāḥ soṣmāṇo vraṇino vipakṣahṛdayapronmāthinaḥ karkaśāḥ /
utsṛṣṭāmbaradṛṣṭavigrahabharā yasya smarāgresarā mārā māravadhūstanāśca na dadhuḥ kṣobhaṃ sa vo'vyājjinaḥ //
ābrahmakīṭāntamidaṃ nibaddhaṃ puṃstrīprayogena jagat samastam /
vrīḍātra kā yatra caturmukhatvam īśo'pi lobhād gamito yuvatyāḥ //
ābhaṅgurāgrabahuguṇa- dīrghāsvādapradā priyādṛṣṭiḥ /
karṣati mano madīyaṃ hradamīnaṃ baḍiśarajjuriva //
ābharaṇasyābharaṇaṃ prasādhanavidheḥ prasādhanaviśeṣaḥ /
upamānasyāpi sakhe pratyupamānaṃ vapus tasyāḥ //
ābhāti candrarahitā na kadāpi rātriś candro'pi rātrirahito gatakāntireva /
kiṃ kāraṇaṃ yadanayoḥ pratimāsameko jāto nirantaratayā parirambhayogaḥ //
ābhāti dhūsarataraṃ timiraṃ purastād antaḥsphuradviralatārakabhārametat /
dagdhuṃ viyogivipinaṃ sitaraśmivahner dhūmo jvaliṣyata ivānugatasphuliṅgaḥ //
ābhāti bālikeyaṃ pāṇisparśena pulakitāvayavā /
abhinavavasantasaṅgād āvirmukuleva bālacūtalatā //
ābhāti romarājiś caladalikulakomalā viśālākṣyāḥ /
nābhīvivarāntargata- madanānaladhūmalekheva //
ābhāti śobhātiśayaprapañcād eṇīdṛśo'syā ramaṇīyaśobhā /
veṇī lasatkuntaladhoraṇīnāṃ śreṇīva kiṃ cāruharinmaṇīnām //
ābhātyetad dvicandraṃ viyadapi nikhilaṃ hantinastu tridantā gaṅgāpūraścaturdhā pravilasati lasatpañcadantaḥ karīndraḥ /
ṣaḍvaktraḥ (saptavaktraḥ) pariṇamati tathā ṣaṅguṇāḥ saptasaṃkhyāḥ śaṅke tvatkīrtimūrtyā navamiva jagadālakṣyate kṣoṇipāla //
ābhicārikahomaistu mantraiḥ ṣaṭkarmasādhakaḥ /
yantralekhanakairugrair upāṃśujapanādibhiḥ //
ābhimukhyadaśāmātrād ādarśa iva sajjanaḥ /
śīghraṃ raktamaraktaṃ vā gṛhṇāti svaprasādataḥ //
ābhīradārakamudañcitakiṃkiṇīkam ātāmrapāṇicaraṇaṃ puruṣaṃ purāṇam /
mañjīramañjumaruṇādharamambujākṣam advaitacinmayamanādimanantamīḍe //
ābhīranāryāḥ karamādadhāno na śaṅkase mādhava kiṃ bravīṣi /
pallīpatir ballavavallabhāyāḥ karagrahe kiṃ vidadhīta śaṅkām //
ābhīrādigiraḥ kāvyeṣv aprabhraṃśa iti smṛtāḥ /
śāstreṣu saṃskṛtādanyad apabhraṃśatayoditam //
ābhugnāṅgulipallavau kacabhare vyāpārayantī karau bandhotkarṣanibaddhamānasatayā śūnyāṃ dadhānā dṛśam /
bāhūtkṣepasamunnate stanataṭeparyastacīnāṃśukā hrīsaṅkocitabāhumūlasubhagaṃ badhnāti jūṭiṃ vadhūḥ //
ābhujyendradiśaṃ kuberakakubhaṃ svāśliṣya gāḍhaṃ karair ācumbyāmbujinīṃ samaṃ kumudinīmullāsya tāṃ dakṣiṇām /
eṣo'dyāpi parārucirvijayate rātrīśvaro drāgiti krodhādeva layaṃ jagāma caturastārāgaṇaḥ sarvataḥ //
ābhogaḥ stanayormahatyatimahān muktāsrajaṃ bhāsuro māhātmyāvahitaprabhūtasumanobāṇo'pi te'ntaḥ sthitaḥ /
bhālaṃ svacchavirocanaṃ balirasāvapyāsta evodare romṇāṃ vikriyayā yuvatvabhavayā vindhyāvalī vartate //
ābhogabhūṣaṇavatī kucakumbhasaṃpad antarvikāramadhurāṇi vilokitāni /
aṅgānyanaṅgapiśunāni kulāṅganānāṃ dhīrātmanāmapi manaḥ paritāpayanti //
ābhogaścaikakhaṇḍaḥ syād dvitīyaṃ coccakhaṇḍakam /
tulyanāmāṅkitaṃ caitad iti madhyamalakṣaṇam //
ābhoginaḥ kimapi samprati vāsarānte saṃpannaśālikhalapallavitopaśalyāḥ /
grāmāstuṣārabharabandhuragomayāgni- dhūmāvalīvalayamekhalino haranti //
ābhoginetraparivartanavibhrameṇa mūrtyā nitambavalanākulatāṃ vahantyā /
yasyāśanairaviralotkalikākalāpa- paryākulaṃ hṛdayamambunidhirmamantha //
ābhoginau maṇḍalinau tatkṣaṇonmuktakañcukau /
varamāśīviṣau spṛṣṭau na tu tanvyāḥ payodharau //
ābhoge ca padaikaṃ syāt kiṃciduccaṃ dvitīyakam /
prabhunāmāṅkitaṃ caitat kaniṣṭhasyeti lakṣaṇam //
ābhyantarād bhayaṃ rakṣan surakṣed bāhyato bhayam /
ābhyantarād bhayaṃ jātaṃ sadyo mūlaṃ nikṛntati //
ābhyāṃ kucābhyāmibhakumbhayoḥ śrīr ādīyate'sāvanayorna tābhyām /
bhayena gopāyitamauktikau tau pravyaktamuktābharaṇāvimau yat //
āmaṃ vipacyamānaṃ ca samyak pakvaṃ ca yo bhiṣak /
jānīyāt sa bhaved vaidyaḥ śeṣas taskaravṛttayaḥ //
āmattabhramarakulākulāni dhunvann uddhūtagrathitarajāṃsi paṅkajāni /
kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā //
āmattānāṃ śravaṇasubhagaiḥ kūjitaiḥ kokilānāṃ sānukrośaṃ manasijarujaḥ sahyatāṃ pṛcchateva /
aṅge cūtaprasavasurabhirdakṣiṇo māruto me sāndrasparśaḥ karatala iva vyāpṛto mādhavena //
ā madhyāhnaṃ nadīvāsaḥ samāje devatārcanam /
satataṃ śuciveṣaścety etad dambhasya jīvitam //
āmantraṇajayaśabdaiḥ pratipadahuṃkāraghargharārāvaiḥ /
svayamuktasādhuvādair antarayati gāyano gītam //
āmantraṇā surabhiṇā marutā kṛtādau dattaṃ phalaṃ ca purataḥ kaṭukaṇṭakākhyam /
bhagnaṃ mukhaṃ vimukhatā ca tataḥ śukānāṃ rājñāṃ puraḥ panasa kīrtiriyaṃ tavaiva //
āmantraṇotsavā viprā gāvo navatṛṇotsavāḥ /
patyutsāhayutā nāryaḥ ahaṃ kṛṣṇa raṇotsavaḥ //
āmantrya tena deva tvāṃ tadvaiyarthyaṃ samarthaye /
śapathaḥ karkaśodarkaḥ satyaṃ satyo'pi daivataḥ //
āmanthinīkalaśa eṣa sadugdhasindhur vetraṃ ca vāsukirayaṃ girireṣa manthaḥ /
saṃpratyupoḍhamadamantharabāhudaṇḍa- kaṇḍūyanāvasara eva surāsurāṇām //
āmayārtiriputrāsa kṣudādau dṛṣṭavaikṛtān /
labdhodayā hrībhayena kṣmāpā ghnantyanuyāyinaḥ //
ā maraṇādapi virutaṃ kurvāṇāḥ spardhayā saha mayūraiḥ /
kiṃ jānanti varākāḥ kākāḥ kekāravaṃ kartum //
āmardayati pāṇibhyāṃ kānte kamalakorake /
sindūratilake bālā kastūrītilakaṃ vyadhāt //
āmardya vakṣojayugaṃ nipīya bimbādharaṃ me kabarīṃ vyudasya /
nīvīsamāsannakaro niruddhaḥ svapne vayasyo'dya rahasyaceṣṭaḥ //
āmarṣān madanaḥ sadyo dīptaś cetasi jāyate /
sa vṛddhiṃ nīyate kāmaṃ tasmin dveṣye'pi yoṣitām //
āmāśayastho hatvāgniṃ sāmo mārgān pidhāpayan /
vidadhāti jvaraṃ doṣas tasmāl laṅghanamācaret //
āmīlannavanīlanīrajatulāmālambate locanaṃ śaithilyaṃ navamallikāsahacarairaṅgairapi svīkṛtam /
ālāpādadharaḥ sphuratkalayati preṅkhatpravālopamām ānandaprabhavāśca bāṣpakaṇikā muktāśriyaṃ bibhrati //
āmīlitanayanānāṃ yat surataraso'nusaṃvidaṃ kurute /
mithunairmitho'vadhāritam arcitamidameva kāmanirvahaṇam //
āmīlitālasavivartitatārakākṣīm utkaṇṭhabandhanadaraślathabāhuvallīm /
prasvedavārikaṇikācitagaṇḍabimbāṃ saṃsmṛtya tāmaniśameti na śāntimantaḥ //
āmuktaṃ hṛdi mauktikaṃ mṛgadṛśāṃ bhillai radopyādade luṇṭākaiḥ karaṭe'valuṇṭhi piśitaṃ raktaṃ na naktaṃcaraiḥ /
he pārīndra karīndrakumbhadalane bhūto bhavānagraṇīḥ anyatraiva phalopadhānamakhilaṃ haste yaśaste param //
āmuktapuṣpasurabhīkṛtakeśapāśā muktālatāprahasitastanabhārakhinnāḥ /
puṇyena kāntadhavalāyatapakṣmalākṣyo dāsyo nṛṇāmupanamanti balāttaruṇyaḥ //
āmuṣmikaihikasukhecchubhirarcanīyaṃ liṅgadvayaṃ purariporadhinābhitīrtham /
preyaḥkarāgraruhabhāvitacandrarekhaṃ modāya kasya kṛtino na cirāya loke //
āmūlaṃ kvaciduddhṛtā kvacidapi cchinnā sthalī barhiṣām ānamrā kusumoccayācca sadayākṛṣṭāgraśākhā latā /
ete pūrvavilūnavalkalatayā rūḍhavraṇāḥ śākhinaḥ sadyacchedamamī vahanti samidhāṃ prasyandinaḥ pādapāḥ //
āmūlakaṇṭakitakomalabāhunālam ārdrāṅgulīdalamanaṅganidāghataptaḥ /
asyāḥ kareṇa karamākalayāmi kāntam āraktapaṅkajamiva dviradaḥ sarasyāḥ //
ā mūlato valitakuntalacārucūḍa- cūrṇālakaprakaralāñchitabhālabhāgaḥ /
kakṣāniveśaniviḍīkṛtanīvireṣa veṣaściraṃ jayati kuntalakāminīnām //
ā mūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ /
kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām //
āmūlāgraṃ sakalabhuvanaślāghyasaurabhyalīlā- khelaḥ kālāgarutaruvara kvāsti dhanyastvadanyaḥ /
dūye'pyevaṃ tvayi viracitaṃ vīkṣya saṅgaṃ bhujaṅgaiḥ pratyāsīdatpathikajanatāprāṇaghātaikatānaiḥ //
āmūlāgranibaddhakaṇṭakatanurnirgandhapuṣpodgamaś chāyā na śramahāriṇī na ca phalaṃ kṣutkṣāmasaṃtarpaṇam /
burbūradruma sādhusaṅgarahitastattāvadāstāmaho anyeṣāmapi śākhināṃ phalavatāṃ guptyai vṛtirjāyase //
ā mūlād ratnasānormalayavalayitādā ca kūlāt payodher yāvantaḥ santi kāvyapraṇayanapaṭavaste viśaṅkaṃ vadantu /
mṛdvīkāmadhyaniryanmasṛṇarasajharīmādhurībh āgyabhājāṃ vācāmācāryatāyāḥ padamanubhavituṃ ko'sti dhanyo madanyaḥ //
āmūlāntāt sāyakenāyatena syūte bāhau maṇḍukaśliṣṭamuṣṭeḥ /
prāpyāsahyāṃ vedanāmastadhairyād apyabhraśyaccarma nānyasya pāṇeḥ //
ā mṛtyuto naiva manorathānāṃ anto'sti vijñātamidaṃ mayādya /
manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi //
āmṛdgantastama iva saraḥsīmni saṃbhūya paṅkaṃ tārāsārthairiva patiśucā phenakaiḥ śliṣṭapādāḥ /
bhrāntyādaṣṭasphuṭabisalatācuñcubhiścañcu cakraiś cakrā bandīkṛtavirahakṛccandralekhā ivaite //
āmṛdyante śvasitamaruto yatkucotsedhakampair antardhyānāt truṭati ca dṛśoryadbahirlakṣyalābhaḥ /
pakṣmotkṣepavyatikarahato yacca bāṣpas tadete bhāvāścaṇḍi truṭitahṛdayaṃ manyumāvadeyanti //
āmṛśadbhirabhito valivīcīr lolamānavitatāṅgulihastaiḥ
subhruvāmanubhavāt pratipede muṣṭimeyamiti madhyamabhīṣṭaiḥ //
āmṛśya stanamaṇḍalaṃ pratimuhuḥ saṃcumbya gaṇḍasthalīṃ grīvāṃ pratyavalambya saṃbhramabalairāhanyamānaḥ karaiḥ /
suptasyādrinadīnikuñjagahane mattaḥ payodānilaiḥ karṇānte maśakaḥ kimapyarivadhūsārthasya te jalpati //
āmerumalayamurvī- valayamalaṅkṛtya kīrtikarpūraiḥ /
maṅgalamāpnuhi nityaṃ guṇamaya jaya jīva yāvadādityam //
āmodaṃ kumudākareṣu vipadaṃ padmeṣu kālānalaṃ pañceṣorviśikheṣu sāndraśiśirakṣāraṃ śaśigrāvasu /
mlāniṃ mānavatīmukheṣu vinayaṃ cetaḥsu vāmabhruvāṃ vṛddhiṃ vārdhiṣu nikṣipannudayate devastamīkāmukaḥ //
āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu /
vyāmṛṣṭapatratilakeṣu vilāsinīnāṃ śobhāṃ babandha vadaneṣu madāvaśeṣaḥ //
āmodāhṛtabhṛṅgapakṣapavanapreṅkhadrajaḥpiñjare padma śrīrvasatīti nādbhutamidaṃ ramyaṃ prakṛtyaiva tat /
taccitraṃ yadarātikaṇṭharudhirapraklinnatīkṣṇasphurad- dhāre'sau bhavataściraṃ nivasati strītve'pi hṛṣṭā satī //
āmodinā samadhunā paridhūsareṇa savyākulabhramavatā patatā purastāt /
āyāsitāsmi sakhi tena divāvasāne mattena kiṃ praṇayinā na hi kesareṇa //
āmodīni sumedurāṇi ca mṛdusvādūni ca kṣmāruhām udyāneṣu vaneṣu labdhajanuṣāṃ santītareṣāmapi /
kiṃtu śrīphalatā tavaiva jayinī mālūra diṅmaṇḍale yasyaitāni phalāni yauvanavatīvakṣojalakṣmīgṛhāḥ //
āmodena kadambakandalabhuvā limpannaśeṣaṃ nabhaḥ prītisphītamayūravṛndanaṭanaprastāvanāpaṇḍitaḥ /
ambhodaprathamodabinduracanānirmṛṣṭagharmaḥ śanair vāyurvāti bhayaṃkaraḥ pravasatāṃ meghaṃkarāḍambaraḥ //
āmodairmaruto mṛgāḥ kisalayollāsais tvacā tāpasāḥ puṣpaiḥ ṣaṭcaraṇāḥ phalaiḥ śakunayo gharmārditāśchāyayā /
skandhairgandhagajās tvayaiva vihitāḥ sarve kṛtārthās tatas tvaṃ viśvopakṛtikṣamo'si bhavatā bhagnāpado'nye drumāḥ //
āmodais te diśi diśi gatairdūramākṛṣyamāṇāḥ sākṣāl lakṣmīṃ tava malayaja draṣṭumabhyāgatāḥ smaḥ /
kiṃ paśyāmaḥ subhaga bhavataḥ krīḍati kroḍa eva vyālastubhyaṃ bhavatu kuśalaṃ muñca naḥ sādhayāmaḥ //
āmnāyānāmāhāntyā vāg gītīrītīḥ prītīrbhītīḥ /
bhogo rogo modo moho dhyeye dhyecche deśe kṣeme //
āmnāyābhyasanānyaraṇyaruditaṃ kṛcchravratānyanvahaṃ medaśchedapadāni pūrtavidhayaḥ sarve hutaṃ bhasmani /
tīrthānāmavagāhanāni ca gajasnānaṃ vinā yatpada- dvandvāmbhoruhasaṃstutiṃ vijayate devaḥ sa nārāyaṇaḥ //
amnāye smṛtitantre ca lokācāre ca sūribhiḥ /
śarīrārdhaṃ smṛtā jāyā puṇyāpuṇyaphale samā //
āmraṃ chittvā kuṭhāreṇa nimbaṃ paricarettu yaḥ /
yaścainaṃ payasā siñcen naivāsya madhuro bhavet //
āmra yadyapi gatā divasāste puṣpasaurabhaphalapracurā ye /
hanta saṃprati tathāpi janānāṃ chāyayaiva dalayasyatitāpam //
āmrāḥ kiṃ phalabhāranamraśiraso ramyāḥ kimūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāścampakāḥ /
etāstā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau //
āmrāṅkuro'yamaruṇa- śyāmalarucirasthinirgataḥ sutanu /
navakamaṭhakarparapuṭān mūrdhevordhvaṃ gataḥ sphurati //
āmrīmañjulamañjarīvaraśaraḥ satkiṃśukaṃ yaddhanur jyā yasyālikulaṃ kalaṅkarahitaṃ chatraṃ sitāṃśuḥ sitam /
mattebho malayānilaḥ parabhṛto yadvandino lokajit so'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ //
āmre pallavite sthitvā kokilā madhurasvaram /
cukūja kāmināṃ cittam ākarṣantīva dūtikā //
āmraiḥ kṣemaṃ bhallā- takairbhayaṃ pīlubhistathārogyam /
khadiraśamībhyāṃ durbhi- kṣamarjunaiḥ śobhanā vṛṣṭiḥ //
āmlena tāmraśuddhiḥ syāc chuddhiḥ kāṃsyasyabhasmanā /
saṃśuddhī rajasā nāryās taṭinyā vegataḥ śuciḥ //
āyaṃ paśyan vyayaṃ kuryāt āyādalpataraṃ vyayam /
āyābhāve vyayaṃ kurvan kubero'pi vinaśyati //
āyatāgrasitaraśminibaddhaṃ lāñchanacchavimaṣīrasadigdham /
candrakaitavamarutpaṭacakraṃ krīḍayotsṛjati kiṃ smarabālaḥ //
āyatāṅgulirabhūdatiriktaḥ subhruvāṃ kraśimaśālini madhye /
śroṇiṣu priyakaraḥ pṛthulāsu sparśamāpa sakalena talena //
āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet /
atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ //
āyatīmiva vidhvastām ājñāṃ pratihatāmiva /
dīptāmiva diśaṃ kāle pūjāmapahatāmiva //
āyatyāṃ guṇadoṣajñas tadātve kṣipraniścayaḥ /
atīte kāryaśeṣajñaḥ śatrubhirnābhibhūyate //
āyatyāṃ ca tadātve ca yat syādāsvādapeśalam /
tadeva tasya kurvīta na lokadviṣṭamācaret //
āyatyāṃ pratikārajñas tadātve dṛḍhaniścayaḥ /
atīte kāryaśeṣajño naro'rthairna prahīyate //
āyatyā ca jayedāśām arthaṃ saṅgavivarjanāt /
anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ //
āyadvāreṣu sarveṣu kuryādāptān parīkṣitān /
ādadīta dhanaṃ taistu bhāsvānusrairivodakam //
āyavyayaṃ sadānuṣṇaṃ chedanaṃ saṃśayasya ca /
aniśaṃ tasya ca jñānaṃ mantriṇāṃ trividhaṃ phalam //
āyavyaye'nnasaṃskāre gṛhopaskārarakṣaṇe /
śauce'gnikārye saṃyojyāḥ rakṣā strīṇāmiyaṃ smṛtā //
āyavyayau yasya ca saṃvibhaktau channaśca cāro nibhṛtaśca mantraḥ /
na cāpriyaṃ mantriṣu yo bravīti sā sāgarāntāṃ pṛthivīṃ praśāsti //
āyastā kalahaṃ pureva kurute na sraṃsane vāsaso bhugnabhrūratikhaṇḍyamānamadharaṃ dhatte na keśagrahe /
aṅgānyarpayati svayaṃ bhavati no vāmā haṭhāliṅgane tanvyā śikṣita eṣa saṃprati punaḥ kopaprakāro'paraḥ //
āyasya tāvadapi karma karotu kaścit tenāpi mātaradhikaṃ kimihānubhāvyam /
āste sukhaṃ ya iha bhāratavarṣasīmany āste sa kiṃcidita uttarato'pasṛtya //
āyasya turyabhāgena vyayakarma pravartayan /
anyūnatailadīpo'pi ciraṃ bhadrāṇi paśyati //
āyāccaturthabhāgena vyayakarma pravartayet /
prabhūtatailadīpo hi ciraṃ bhadrāṇi paśyati //
āyātaṃ māmaparicitayā velayā mandiraṃ te coro daṇḍyas tvamiti madhuraṃ vyāharantyā bhavatyā /
mande dīpe madhulavamucāṃ mālayā mallikānāṃ baddhaṃ ceto dṛḍhataramidaṃ bāhubandhacchalena //
āyātaṃ sakhi dayitaṃ cirāt pravāsāt kṣāmāṅgaṃ tava virahānalena taptam /
sadyo'muṃ nijamṛdulāṅgasaṅgadānāt saṃtṛptiṃ naya bhava saṃmukhī kimevam //
āyātaḥ kumudeśvaro vijayate sarveśvaro māruto bhṛṅgaḥ sphūrjati bhairavo na nikaṭaṃ prāṇeśvaro muñcati /
ete siddharasāḥ prasūnaviśikho vaidyo'navadyotsavo mānavyādhirayaṃ kṛśodari kathaṃ tvaccetasi sthāsyati //
āyātaste samīpaṃ tava guṇavimalān paṇḍito vādakartā kāvye bhavye hi revābhavavigatarase rugyuge rogahartā /
nāhaṃ jāne cikitsāṃ sakalaguṇanidhe durdaridratvaroge śrīmadrājārjunendraprabalamapi yate kalpitā sā cikitsā //
āyātāḥ sakhi varṣā varṣādapi yāsu vāsaro dīrghaḥ /
diśi diśi nīrataraṅgo nīrataraṅgo mamāpi hṛdayeśaḥ //
āyātā jaladāvalī sarabhasaṃ vidyutsamāliṅgitā śailānāṃ paritaḥ saśabdamahibhukśreṇī narīnṛtyati /
evaṃ satyapi hanta saṃprati patirdeśāntaraṃ prasthitas tad duḥkhaṃ vinivedyatāṃ sakhi kathaṃ kasyādhunāgre mayā //
āyātā madhuyāminī yadi punarnāyāta eva prabhuḥ prāṇā yāntu vibhāvasau yadi punarjanmagrahaṃ prārthaye /
vyādhaḥ kokilabandhane vidhuparidhvaṃse ca rāhugrahaḥ kandarpe haranetradīdhitirahaṃ prāṇeśvare manmathaḥ //
āyātā madhurajanī madhurajanīgītihṛdyeyam /
aṅkuritaḥ smaraviṭapī smara viṭa pīnastanīmabalām //
āyātā rajanī bhaviṣyati mahāviśleṣadāvānalo nodvegaḥ sahasā kṛśāṅgi manasā kāryo rathāṅgāhvayaḥ /
itthaṃ bāṣpaniruddhagadgadatayā saṃbhāṣya kokīṃ ciraṃ cintāpūrṇamanā vinodavimukho haṃho vidhiṃ nindati //
āyātā ratināyakasya vipinaṃ śrīrādhikābhyāgato daivādeva hariśca tatra caturaśceṭo'pi tatrāgamat /
śīghraṃ parvatakandarodaragataṃ lāsyaṃ śikhīnāṃ puraḥ paṃśyāmīti hariṃ nigadya śanakairgehaṃ samabhyāgamat //
āyātāsi vimuñca vepathubharaṃ dṛṣṭāsi kiṃ kenacin nīlaṃ colamamuṃ vimuñca haratu svedaṃ niśīthānilaḥ /
ityantarbhayasannakaṇṭhamasakṛd yāmīti talpātithir trasyantī parirabhyate sukṛtinā svairaṃ navasvairiṇī //
āyāti phullakusumaḥ kusumāgamo'yam eṣā śaśāṅkatilakā śaradāgateti /
bāḍhaṃ prahṛṣyati jano na punarmamaitad āyuḥprahīṇamiti yāti manoviṣādam //
āyāti yāti khedaṃ karoti madhu harati madhukarīvānyā /
adhidevatā tvameva śrīriva kamalasya mama manasaḥ //
āyāti yāti punareva jalaṃ prayāti padmāṅkurāṇi vidhunoti dhunoti pakṣau /
unmattavad bhramati kūjati mandamandaṃ kāntāviyogavidhuro niśi cakravākaḥ //
āyāti śriyamañjasā nayanayorambhoruhapreyasī saṃnāhaḥ stanayorayaṃ kalayate saṃbhogayogyāṃ daśām /
vaidagdhyena sahāsikāṃ vitanute vācāmiyaṃ prakriyā mugdhāyāḥ punaraindavīṃ na sahate mukhyāmabhikhyāṃ mukham //
āyāti skhalitaiḥ pādair mukhavaivarṇyasaṃyutaḥ /
lalāṭasvedabhāg bhūrigadgadaṃ bhāṣate vacaḥ //
kampamānamadho'vekṣī pāpaṃ prāptaḥ sadā naraḥ /
tasmād yatnāt parijñeyaś cihnairetairvicakṣaṇaiḥ //
āyāti hṛṣṭo'bhimukho yadi śvā krīḍāṃ prakurvan viluthaṃstathāgre /
śīghraṃ tadānīṃ dhruvamadhvagānāṃ bhavet prabhūto dhanadhānyalābhaḥ //
āyātu yātu khedaṃ karotu madhu haratu cāpyanyā /
adhidevatā tvameva śrīriva kamalasya mama manasaḥ //
āyāte ca tirohito yadi punardṛṣṭo'nyakārye rato vāci smeramukho viṣaṇṇavadanaḥ svakleśavāde muhuḥ /
antarveśmani vāsamicchati bhṛśaṃ vyādhīti yo bhāṣate bhṛtyānāmaparādhakīrtanaparastanmandiraṃ na vrajet //
āyāte dayite manorathaśatairnītvā kathaṃcid dinaṃ gatvā vāsagṛhaṃ jaḍe parijane dīrghāṃ kathāṃ kurvati /
daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam //
āyāte dayite marusthalabhuvāmullaṅghya durlaṅghyatāṃ gehinyā paritoṣabāṣpataralāmāsajya dṛṣṭiṃ mukhe /
datvā pīluśamīkarīrakavalān svenāñcalenādarād āmṛṣṭaṃ karabhasya keśarasaṭābhārābalagnaṃ rajaḥ //
āyāte rabhasādyadi priyatame pratyudgatā no ciraṃ no vā maṇḍalitonnatastanataṭaṃ gāḍhaṃ samāliṅgitaḥ /
āśliṣya svabhujāvalambamathavā premārdrayā no girā saṃbhāvyābhihito hatāsi sarale svaireva duśceṣṭitaiḥ //
āyāte'rthini gotrabhidyabhimate karṇo'mucat kuṇḍalaṃ kāmāstraṃ kila bhūrilocanayugaṃ tasmin samāsajjatām /
nanvetat kurunāyakasya hṛdayaṃ tasmāt samādhīyatāṃ saṃbhūtas tapaso'tra yo ratiraso māpārthato hīyatām //
āyāte śrutigocaraṃ priyatamaprasthānakāle puras talpāntaḥsthitayā tadānanamalaṃ dṛṣṭvā ciraṃ mugdhayā /
socchvāsaṃ dṛḍhamanyunirbharagaladbāṣpāmbudhautaṃ tayā svaṃ vaktraṃ viniveśya bhartṛhṛdaye niḥśabdakaṃ rudyate //
āyātaiva niśā niśāpatikaraiḥ kīrṇaṃ diśāmantaraṃ bhāminyo bhavaneṣu bhūṣaṇagaṇairaṅgānyalaṃkurvate /
mugdhe mānamapākaroṣi na manāgadyāpi roṣeṇa te hā hā bālamṛṇālato'pyatitarāṃ tanvī tanustāmyati //
āyātaiva niśā mano mṛgadṛśāmunnidramātanvatī māno me kathameṣa saṃprati nirātaṅkaṃ hṛdi sthāsyati /
ūhāpohamimaṃ sarojanayanā yāvad vidhattetarāṃ tāvat kāmanṛpātapatrasuṣamaṃ bimbaṃ babhāse vidhoḥ //
āyāto dayitas taveti sahasā na śraddadhe bhāṣitaṃ sadyaḥ saṃmukhatāṃ gate'pi sumukhī bhrāntiṃ nijāṃ manyate /
kaṇṭhāśleṣibhuje'pi śūnyahṛdayā svapnāntaraṃ śaṅkate pratyāvṛttimiyaṃ priyasya kiyatā pratyetu śātodarī //
āyāto bhavataḥ piteti sahasā māturniśamyoditaṃ dhūlīdhūsarito vihāya śiśubhiḥ krīḍārasān prastutān /
dūrāt smeramukhaḥ prasārya lalitaṃ bāhudvayaṃ bālako nādhanyasya puraḥ sameti parayā prītyā raṭadghargharam //
āyāto vanamālī gṛhapatirāli samāyātaḥ /
smara sakhi pāṇinisūtraṃ vipratiṣedhe paraṃ kāryam //
āyāt tribhāgataḥ kuryād vyayaṃ dharmaparo naraḥ /
etadeva hi pāṇḍityaṃ yadāyādalpako vyayaḥ //
āyāntaṃ guṇinaṃ dṛṣṭvā prahṛṣyedādriyeta ca /
guṇino hyādṛtā bhūyaś ceṣṭante tasya saṃpade //
āyāntaṃ svapatiṃ dṛṣṭvā bhakṣayantī sadākhilam /
parityaktā nijaiḥ putrair bāndhavaiḥ svajanais tathā //
āyāntamālokya hariṃ pratolyām ālyāḥ purastādanurāgamekā /
romāñcakampādibhirucyamānaṃ bhāmā jugūha praṇamantyathainam //
āyānti tvaritaṃ gabhīrasaritāṃ kūleṣu bhūmīruhāṃ mūleṣu vyathitā nidāghapathikāḥ kṛtyaṃ tadeṣāṃ param /
yatpuṣpairadhivāsanaṃ nibiḍayā yacchāyayā pālanaṃ yanmandairupavījanaṃ ca pavanaiḥ kṛtyaṃ tadurvīruhām //
āyānti yatra nivasanti cirāya ceṣṭaṃ niryānti caivamamitāḥ sarito yato'mī /
devairhṛteṣu bahuleṣu maṇiṣvapībhyo yaḥ pūrvavat sa jayatādamṛtaikabhūmiḥ //
āyānti yānti satataṃ nīraṃ śiśiraṃ kharaṃ na gaṇayanti /
vidmo na hanta divasāḥ kasya kimete kariṣyanti //
āyāntyagre nanu tanubhavā uttamarṇā iveme śayyālagnāḥ phaṇabhṛta ivābhānti dārā idānīm /
kārāgehapratimamadhunā mandiraṃ dṛśyate me tatra sthātuṃ prasajati mano na kṣaṇaṃ na kṣaṇārdham //
āyāntyāṃ nijayuvatau vanāt saśaṅkaṃ barhāṇāmaparaśikhaṇḍinīṃ bhareṇa /
ālokya vyavadadhataṃ puro mayūraṃ kāminyaḥ śradadhuranārjavaṃ nareṣu //
āyāntyā divasaśriyaḥ padatalasparśānubhāvādiva vyomāśokatarornavīnakalikāgucchaḥ samujjṛmbhate /
ātanvannavataṃsavibhramamasāvāśākuraṅgīdṛśām unmīlattaruṇaprabhākarakarastomaḥ samudbhāsate //
āyāminostadakṣṇor añjanarekhāvidhiṃ vitanvantyāḥ /
pāṇiḥ prasādhikāyāḥ prāpadapāṅgaṃ cireṇa viśramya //
āyāsaḥ parahiṃsā vaitaṃsikasārameya tava sāraḥ /
tvāmapasārya vibhājyaḥ kuraṅga eṣo'dhunaivānyaiḥ //
āyāsaśatalabhyasya prāṇebhyo'pi garīyasaḥ /
gatirekaiva vittasya dānaṃ śeṣā vipattayaḥ //
āyāsaśokabhayaduḥkhamupaiti martyo mānena sarvajananinditaveṣarūpaḥ /
vidyādayādamayamādiguṇāṃśca hanti jñātveti garvavaśameti na śuddhabuddhiḥ //
āyāsaślathabāhuvalliradhikasmerai .- -.- lolāpāṅgakapolapāliralikastomārdhaluptālakā /
nyasyantī madayatyanāvṛta iva pracchādanāyāñcalaṃ mugdhā svedanipītasūkṣmasicayavyaktastanī vakṣasi //
āyāsādalaghutarastanaiḥ svanadbhiḥ śrāntānāmavikacalocanāravindaiḥ /
abhyambhaḥ kathamapi yoṣitāṃ samūhais tairurvīnihitacalatpadaṃ pracele //
āyāsānavicintayannagaṇayallābhaṃ tataḥ kiṃcidapy ambho muñcati kīrtimātraśaraṇo dhārādharaḥ sarvataḥ /
tadyatnādupayujya vardhayatu vā dāturyaśaḥ śāśvataṃ mauḍhyādetadupekṣya nāśayatu vā lokaḥ pramāṇaṃ tataḥ //
āyāsya bahubhirdugdhāṃ pītāṃ vatsena sadgavīm /
suśikṣito'pi gopālaḥ prayatnena duhīta kim //
āyāsyasi kadā kānte madantakamayi prabhe /
iti prṣṭenduvadanācchādayad vāsasā mukham //
āyāsyasyavadhāvaparyavasite gatveti saṃbhāvyate saṃprāpte tvayi yāni tānyapi sukhānyadyāparokṣāṇi naḥ /
kiṃtvajñātaviyogavedanamidaṃ sadyastvayi prasthite cetaḥ kiṃ nu karīṣyatītyaviditaṃ samyaṅ na niścīyate //
āyāsyāmi punastavāntikamahaṃ yāme vyatīte priyety uktvā paṅkajalocanā sarabhasaṃ kāntā samājaṃ yayau /
jāte kvāpi ca sīñjate kimu samāyāteti mārgaṃ muhur darśaṃ darśamatho mayā niśi manāg labdho na nidrārasaḥ //
āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca /
pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ //
āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīr arthāḥ saṃkalpakalpā ghanasamayataḍidvibhramā bhogapūrāḥ /
kaṇṭhāśleṣopagūḍhaṃ tadapi ca na ciraṃ yat priyābhiḥ praṇītaṃ brahmaṇyāsaktacittā bhavata bhavabhayāmbhodhipāraṃ tarītum //
āyuḥpraśne dīrghamāyur vācyaṃ mauhūrtikairjanaiḥ /
jīvanto bahu manyante mṛtāḥ prakṣyanti kaṃ punaḥ //
āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca /
hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ //
āyuḥ śrīḥ kīrtiraiśvaryam āśiṣaḥ puruṣasya yāḥ /
bhavantyeva hi tatkāle yathānicchorviparyayāḥ //
āyuḥsattvabalārogyasukhaprītivivardhanāḥ /
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ //
āyuḥsāraṃ yuavanam ṛtusāraḥ kusumasāyakavayasyaḥ /
sundari jīvitasāro ratibhogarasāmṛtasvādaḥ //
āyuktakebhyaścorebhyaḥ parebhyo rājavallabhāt /
pṛthivīpatilobhācca prajānāṃ pañcadhā bhayam //
āyudhānāṃ dhanuḥ śreṣṭham āsanānāṃ ca medinī /
phalānāṃ cāmravṛkṣasya devānāṃ ca maheśvaraḥ //
āyurghṛte guḍe rogā nityaṃ mṛtyurvidāhiṣu /
ārogyaṃ kaṭutikteṣu balaṃ māṣe payastu ca //
āyurdānamahotsavasya vinatakṣoṇībhṛtāṃ mūrtimān viśvāso nayanotsavo mṛgadṛśāṃ kīrteḥ prakāśaḥ paraḥ /
ānandaḥ kalitākṛtiḥ sumanasāṃ vīraśriyo jīvitaṃ dharmasyaiva niketanaṃ vijayate vīraḥ kaliṅgeśvaraḥ //
āyurdīrghataraṃ vapurvarataraṃ gotraṃ garīyastaraṃ vittaṃ bhūritaraṃ balaṃ bahutaraṃ svāmitvamuccaistaram /
ārogyaṃ vigatāntaraṃ trijagati ślāghyatvamalpetaraṃ saṃsārāmbunidhiṃ karoti sutaraṃ cetaḥ kṛpārdrāntaram //
āyurnaśyati paśyatāṃ pratidinaṃ yāti kṣayaṃ yauvanaṃ pratyāyānti gatāḥ punarna divasāḥ kālo jagadbhakṣakaḥ /
lakṣmīs toyataraṅgabhaṅgacapalā vidyuccalaṃ jīvitaṃ yasmānmāṃ śaraṇāgataṃ śaraṇada tvaṃ rakṣa rakṣādhunā //
āyurnīrataraṅgabhaṅguramiti jñātvā sukhenāsitaṃ lakṣmīḥ svapnavinaśvarīti satataṃ bhogeṣu baddhā ruciḥ /
abhrastambaviḍambi yauvanamiti premṇāvagūḍhāḥ striyo yairevātra vimucyate bhavarasāt taireva baddho janaḥ //
āyurbalaṃ vipulamastu sukhitvamastu kalyāṇamastu vipulā tava kīrtirastu /
śrīrastu dharmamatirastu ripukṣayo'stu saṃtānavṛddhirabhivāñchitasiddhirastu //
āyuryaśo balaṃ vittam ākāṅkṣadbhiḥ priyāṇi ca /
pitaivārādhanīyo'gre daivataṃ hi pitā mahat //
āyurlekhā pavanacalanāśliṣṭadīpopameyā saṃpaccaiṣā madavaśacalatkāminīdṛṣṭilolā /
tīvraścāntardahati hṛdayaṃ viprayogaḥ priyebhyas tasmādetat satatamamalaṃ brahma śāntaṃ prapannāḥ //
āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasya parasya cārdhamaparaṃ bālatvavṛddhatvayoḥ /
śeṣaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhirnīyate jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇinām //
āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ hṛtaṃ tasyārdhasya ca kiṃcideva jarayā bālyena kiṃcid hṛtam /
kiṃcid vyādhiviyogaduḥkhamaraṇairbhūpālasevārasair naṣṭaṃ śiṣṭamatastaraṅgataralaṃ puṃsāṃ sukhaṃ kva kṣaṇe //
āyurvāyucalaṃ sureśvaradhanurlolaṃ balaṃ yauvanaṃ vidyudvac capalaṃ dhanaṃ girinadīkallolavac cañcalam /
tāruṇyaṃ karikarṇatālataralaṃ dehaṃ ca rogākulaṃ jñātvā sarvamidaṃ kurudhvamamalaṃ dharmaṃ sadā niścalam //
āyurvāyuvyathitanalinīpatramitraṃ kimanyat saṃpacchampādyutisahacarī svairacārī kṛtāntaḥ /
kasmādasmin bhramasi tamasi tvaṃ prayāhi prayāgaṃ paunaḥpunyaṃ bhuvi bhagavatī svardhunī te dhunīte //
āyurvāsaramāsavatsaragaṇe gacchatyadūraṃ pathair ākrāmanti kṛtāntakāsarakhurakṣuṇṇā rajorājayaḥ /
īṣallaṅghitaśaiśavā iti vayaḥsaṃdhiṃ dadhānā iti vyaktā varjitayauvanā iti tathā nandanti tandrālavaḥ //
āyurvittaṃ gṛhacchidraṃ mantramaithunabheṣajam /
apamānaṃ tapo dānaṃ nava gopyāni yatnataḥ //
āyurvittaṃ gṛhacchidraṃ mantramaithunabheṣajam /
dānamānāpamānaṃ ca navaitāni sugopayet //
āyurvṛddhikṣayotkarṣahetuṃ kālavinirgatam /
vāñchatāṃ dhanināmiṣṭaṃ jīvitāt paramaṃ dhanam //
āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ /
āryaśīlaguṇopeta eṣa vaidyo vidhīyate //
āyurvedamadhīyānāḥ kevalaṃ saparigraham /
dṛśyante bahavo vaidyā vyādhibhiḥ samabhiplutāḥ //
āyuṣaḥ kṣaṇa eko'pi na labhyaḥ svarṇakoṭibhiḥ /
sa cennirarthakaṃ nītaḥ kā nu hānistato'dhikā //
āyuṣaḥ kṣaṇa eko'pi na labhyaḥ svarṇakoṭibhiḥ /
sa vṛthā nīyate yena tasmai nṛpaśave namaḥ //
āyuṣaḥ kṣaṇa eko'pi sarvaratnairna labhyate /
nīyate yad vṛthā so'pi pramādaḥ sumahānayam //
āyuṣmān prāṅmukho bhuñjāt dhanavān dakṣiṇāmukhaḥ /
paścime tu yaśasvī syān na kadācidudaṅmukhaḥ //
āyuṣyaṃ sarvathā rakṣyaṃ prāṇināmiha dhīmatā /
apyalpaguṇasaṃpanno jīvan bhadrāṇi paśyati //
āyustaḍiccalamapāyi śarīrametan mṛtyurgrasiṣyati kadeti na ko'pi veda /
adyaiva tad bhajata muktipathaṃ dvijendrā jyeṣṭhāgamāvadhi hi tiṣṭhati kiṃ na darśaḥ //
āyuste kiyadasti tatra ca kiyat tāruṇyamatrāpi vāpy ardhaṃ nirgilitaṃ niśātmakatayā yatrāsti saṅgo na te /
śeṣāḥ santi kati kṣaṇāḥ praṇayajas tatrāpi kopo yadi vyarthaṃ niścinu cakravāki jananaṃ kaste hitaṃ vakṣyati //
āyuste naravīra vardhatu sadā hemantarātriryathā lokānāṃ priyavardhano bhava sadā hemantasūryo yathā /
lokānāṃ bhayavardhano bhava sadā hemantatoyaṃ yathā nāśaṃ yāntu tavārayo'pi satataṃ hemantapadmaṃ yathā //
āyūṃṣi kṣaṇikāni yauvanamapi prāyo jarādhyāsitaṃ saṃyogā virahāvasānavirasā bhogāḥ kṣaṇadhvaṃsinaḥ /
jānanto'pi yathāvyavasthitamidaṃ lokāḥ samastaṃ jagac citraṃ yad gurugarvabhāvitadhiyaḥ krudhyanti mādyanti ca //
āyūrekhāṃ cakārāsyāḥ kare drāghīyasīṃ vidhiḥ /
śauṇḍīryagarvanirvāhapratyāśāṃ ca manobhuvaḥ //
āye vyaye tathā nityaṃ tyaktalajjas tu vai bhavet /
na kuñcitena gūḍhena nityaṃ prāvaraṇādibhiḥ //
āyodhane kṛṣṇagatiṃ sahāyam avāpya yaḥ kṣatriyakālarātrim /
dhārāṃ śitāṃ rāmaparaśvadhasya saṃbhāvayatyutpalapatrasārām //
āraktatāmeti mukhaṃ jihvā vā śyāmatāṃ yadā /
tadā prājño vijānīyān mṛtyumāsannamātmanaḥ //
āraktadīrghanayano nayanābhirāmaḥ kandarpakoṭilalitaṃ vapurādadhānaḥ /
bhūyāt sa me'dya hṛdayāmburuhādhivartī vṛndāṭavīnagaranāgaracakravartī //
āraktarājibhiriyaṃ kusumairnavakandalī salilagarbhaiḥ /
kopād antarbāṣpe smarayati māṃ locane tasyāḥ //
āraktāṅkuradanturā kamalinī nāyāminī yāminī stokonmuktatuṣāramambaramaṇerīṣat pragalbhaṃ mahaḥ /
apyete sahakārasaurabhamuco vācālitāḥ kokilair āyānti priyaviprayuktayuvatīmarmacchido vāsarāḥ //
āraktānāṃ navamadhu śanairāpiban padminīnāṃ kālonnidre kuvalayavane ghūrṇamānaḥ salīlam /
svinno dānairvipinakariṇāṃ saumya seviṣyate tvām āmodānāmahamahamikāmādiśan gandhavāhaḥ //
āraktāyatapuṣpabāṇanayane snigdhāñjanaśyāmikāṃ kāśmīrāruṇakarṇikārakusumottaṃse mahānīlatām /
unmīlattilakāntare mṛgamadakṣodārdrabindūpamāṃ dhatte mugdhatamālakāntimadhupīvṛndaṃ vasantaśriyaḥ //
āraktairnavapallavairviṭapino netrotsavaṃ tanvate tān dhunvannayamabhyupaiti madhurāmodo maruddakṣiṇaḥ /
tenāliṅgitamātra eva vidhivat prādurbhavannirbhara- krīḍākūtakaṣāyitena manasā loko'yamunmādyate //
āraṇyās tu svakaiḥ kuryuḥ sārthikāḥ sārthikaiḥ saha /
sainikāḥ sainikaireva grāme'pyubhayavāsibhiḥ //
ārabdhamabdhimathanaṃ svahastayitvā dvijihvamamarairyat /
ucitas tatpariṇāmo viṣamaṃ viṣameva yajjātam //
ārabdhā kimu ketakīkisalayairmālā kimāyāminī karpūrasya paraṃparā malayajakṣodasya lekhāthavā /
dhārā vaibudhasaindhavī nu visayatyāho himānīmayī vṛṣṭiḥ pañcaśarasya tāvakadṛśorbhaṅgī kathaṃ gīyate //
ārabdhā makaradhvajasya dhanuṣaitasyāstanurvedhasā tvadviśleṣaviśeṣadurbalatayā jātā na tāvaddhanuḥ /
tat saṃpratyapi re prasīda kimapi premāmṛtasyandinīṃ dṛṣṭiṃ nātha vidhehi sā ratipateḥ śiñjāpi samjāyatām //
ārabdhe dayitāmukhapratisame nirmātumasminnapi vyaktaṃ janmasamānakālamilitāmaṃśucchaṭāṃ varṣati /
ātmadrohiṇi rohiṇīparivṛḍhe paryaṅkapaṅkeruhaḥ saṃkocādatiduḥsthitasya na vidhes tacchilpamunmīlitam //
ārabdhe paṭahe sthite gurujane bhadrāsane laṅghite skandhoccāraṇanamyamānavadanapracyotitoye ghaṭe /
rājñāhūya visarjite mayi jano dhairyeṇa me vismitaḥ svaḥ putraḥ kurute pituryadi vacaḥ kastatra bho vismayaḥ //
ārabhante'lpamevājñāḥ kāmaṃ vyagrā bhavanti ca /
mahārambhāḥ kṛtadhiyas tiṣṭhanti ca nirākulāḥ //
ārabheta naraḥ karma svapauruṣamahāpayan /
niṣpattiḥ karmaṇo daive pauruṣe ca vyavasthitā //
ārabhetaiva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ /
karmāṇyārabhamāṇaṃ hi puruṣaṃ śrīrniṣevate //
ārabhyate mahatkāryaṃ yaiḥ kṣudrairapi pārthivaiḥ /
te cakravartino bhūtvā jāyante bhadrabhājanam //
ārambhagurvī kṣayiṇī krameṇa laghvī purā vṛddhimatī ca paścāt /
dinasya pūrvārdhaparārdhabhinnā chāyeva maitrī khalasajjanānām //
ārambharatitā'dhairyam asatkāryaparigrahaḥ /
viṣayopasevā cājasraṃ rājasaṃ guṇalakṣaṇam //
ārambharamaṇīyāni vimarde virasāni ca /
prāyo vairāvasānāni saṃgatāni khalaiḥ saha //
ārāt kārīṣavahneḥ praviracitatṛṇaprastarāntarniṣaṇṇaiḥ saṃśīrṇagranthikanthāvivaravaśaviśacchītavātābhibhūtaiḥ /
nītāḥ kṛcchreṇa pānthaiḥ śvabhiriva niviḍaṃ jānusaṃkocakubjair antardurvāraduḥkhadviguṇatarakṛtāyāmayāmāstri yāmāḥ //
ārādasau taruvarastava kuntalānām ākalpamātmakusumairabhiyācamānaḥ /
bhūyaḥ samāhvayati yā kalakaṇṭhanādair ārohabhāramṛdugāmini tatra yāmaḥ //
ārāddhaṃ kimu daivataṃ kuvalayaistepe tapaścandramāḥ kiṃ nāmāyamidaṃ ca kāñcanarucāṃ kiṃ bhāgyamujjṛmbhate /
daivaṃ vādya kimānukūlikamabhūd bālapravālaśriyām asyāḥ smeradṛśo dadhatyavayavaupamyaṃ yadetānyapi //
ārāddho mūrddhabhiryat tuhinakarakalālaṃkṛtirviśatiryad doṣṇāmuṣṇāṃśumitraṃ bhuvanaparibhavī yatpratāpaprarohaḥ /
yat tat kailāsaśailoddharaṇamapi mṛṣā tat samastaṃ tavābhūt bibhralluṇṭākalīlāṃ yadapaharasi naḥ paṅkajākṣīṃ parokṣe //
ārādhayati yaṃ devaṃ tamutkṛṣṭataraṃ vadet /
tannyūnatāṃ naiva kuryāj joṣayet tasya sevanam //
ārādhayituḥ prema- pratīkṣaṇārthaṃ spṛhā paraṃ yāsām /
tā nanu saubhagadevyo gaṇikāḥ kṛtināṃ samārādhyāḥ //
ārādhitā hi rājāno devavac copasevitāḥ /
anugrahairyojayanti bhaktān ghnanti viparyaye //
ārādhitā hi śīlena prayatnaiścopasevitāḥ /
rājānaḥ saṃprasīdanti prakupyanti viparyaye //
ārādhito vāpyaparādhito vā khalaḥ karotyeva sadāpakāram /
mūrdhnā dhṛto pādatale sthito vā daśatyavaśyaṃ khalu dandaśūkaḥ //
ārādhyaḥ patireva tasya ca padadvandvānuvṛttirvrataṃ kenaitāḥ sakhi śikṣitāsi vipathaprasthānadurvāsanāḥ /
kiṃ rūpeṇa na yatra majjati mano yūnāṃ kimācāryakair gūḍhānaṅgarahasyayuktiṣu phalaṃ yeṣāṃ na dīrghaṃ yaśaḥ //
ārādhya dugdhajaladhiḥ sudhayaiva devān devāya hanta mahate garalaṃ dideśa /
yeṣāṃ dhruvaṃ prakṛtireva jalāśayānāṃ nīceṣu sanmatirasanmatiruttameṣu //
ārādhya bhūpatimavāpya tato dhanāni bhokṣyāmahe kila vayaṃ satataṃ sukhāni /
ityāśayā kalivimohitamānasānāṃ kālaḥ prayāti maraṇāvadhireva puṃsām //
ārādhyamāno nṛpatiḥ prayatnād ārādhyate nāma kimatra citram /
ayaṃ tvapūrvaḥ pratimāviśeṣo yaḥ sevyamāno riputāmupaiti //
ārāmādhipatirvivekavikalo nūnaṃ rasā nīrasā vātyābhiḥ paruṣīkṛtā daśa diśaścaṇḍātapo duḥsahaḥ /
evaṃ dhanvani campakasya sakale samhārahetāvapi tvaṃ siñcannamṛtena toyada kuto'pyāviṣkṛto vedhasā //
ārāmābharaṇasya pallavacayairāpītatigmatviṣaḥ pāthoda praśamaṃ nayāgurutaroretasya dāvajvaram /
brūmas tvāmupakārakātara gataprāyāḥ payaḥsaṃpado dagdho'pyeṣa tarurdiśaḥ parimalairāpūrya nirvāsyati //
ārāmukhaṃ kṣurapraṃ ca gopucchaṃ cārdhacandrakam /
sūcīmukhaṃ ca bhallaṃ ca vatsadantaṃ dvibhallakam //
karṇikaṃ kākatuṇḍaṃ ca tayānyānyapyanekaśaḥ /
phalāni deśadeśeṣu bhavanti bahurūpataḥ //
ārāmukhena vai carma kṣurapreṇa ca kārmukam /
sūcīmukhena kavacam ardhacandreṇa mastakam //
bhallena hṛdayaṃ vedhyaṃ dvibhallena guṇaḥ śaraḥ /
lohaṃ ca kākatuṇḍena lakṣyaṃ gopucchakena ca //
ārāmaiḥ sadanairhayairgajavarairgānaiḥ parikrīḍanair vādyairyauvanagarvamañjulatarairvṛndaiśca vāmabhruvām /
muktiḥ syād yadi tadvihāya sakalaṃ caitat pravīṇā narāḥ kartuṃ hanta tapastu muktisukhadaṃ kasmādaraṇyaṃ gatāḥ //
ārāmo'yamanargalena balinā bhagnaḥ samagro mayety antaḥsaṃbhṛtaharṣavardhitamadodagraḥ kimunmādyasi /
mātaṅga prativarśameva bhavato bhāvī nidāghajvaras tatrāpi pratikāramarhasi sakhe samyak samālocitum //
āripsunā mantrabalānvitena prāgeva kāryo nipuṇaṃ vicāraḥ /
doṣṇāṃ balān mantrabalaṃ garīyaḥ śakro'surān mantrabalād vijigye //
ārirādhayiṣuḥ samyag anujīvī mahīpatim /
vidyāvinayaśilpādyair ātmānamupapādayet //
ārurukṣormuneryogaṃ karma kāraṇamucyate /
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate //
āruhya dūramagaṇita- raudrakleśā prakāśayantī svam /
vātapratīcchanapaṭī vahitramiva harasi māṃ sutanu //
āruhya nṛpatiḥ pūrvam indriyāśvān yaśīkṛtān /
kāmakrodhādikāñ jitvā ripūn ābhyantarāṃśca tān /
jayedātmānamevādau vijayāyānyavidviṣām /
ajitātmā hi vivaśo vaśīkuryāt kathaṃ parān //
āruhya śailaśikharaṃ tvadvadanāpahṛtakāntisarvasvaḥ /
pratikartumivordhvakaraḥ sthitaḥ purastān niśānāthaḥ //
āruhyākrīdaśailasya candrakāntasthalīmimām /
nṛtyatyeṣa lasaccārucandrakāntaḥ śikhāvalaḥ //
ārūḍhaḥ patita iti svasaṃbhavo'pi svacchānāṃ pariharaṇīyatāmupaiti /
karṇebhyaścyutamasitotpalaṃ vadhūnāṃ vīcībhistaṭamanu yannirāsurāpaḥ //
ārūḍhakṣitipālabhālavigalatsvedāmbusekoddhatā bherījhāṃkṛticāpaṭaṃkṛticamatkārollasanm ānasā /
kṣubhyatkṣoṇitalaṃsphuratkhurapuṭaṃ cañcaccalatkeśaraṃ mandabhrāntavilocana pratidiśaṃ nṛtyanti vājivrajāḥ //
ārūḍhaveṇutaruṇādharavibhrameṇa mādhuryaśālivadanāmbujamudvahantī /
ālokyatāṃ kimanayā vanadevatā vaḥ kaiśorake vayasi kāpi ca kāntiyaṣṭiḥ //
ārūḍhasya citāṃ kṛtānumaraṇodyogapriyāliṅganaṃ puṇḍrekṣudravapānamulbaṇamahāmohapraluptasmṛte ḥ /
vītāsoravataṃsamālyavalayāmodaśca yādṛg bhaved bhāvānāṃ subhagaḥ svabhāvamahimā niścetasas tādṛśaḥ //
ārūḍhasvāmiko'śvaḥ syād vittacintitasiddhaye /
sarveṣāṃ suratakrīḍā dṛṣṭādau bhogalabdhaye //
ārūḍhāntarayauvanasya parito goṣṭhīranubhrāmyatas tattat tāsu manogataṃ sunibhṛtaṃ saṃvyācikīrṣorhareḥ /
vegāducchalitāsphuṭākṣaradaśāgarbhās trapāgauravāt pratyañco valitā bhavantu bhavatāṃ kṛtyāya vāgūrmayaḥ //
ārūḍho malayāniladvipavaraṃ yukto vilāsānugaiḥ pītaḥ puṣpavilocanairnavalatāpaurāṅganānāṃ gaṇaiḥ /
abhrāmyad vanapattane madhumahīpālaḥ sphuratkokilā- līlālāpamiladbhramadbhramarikājhāṃkārabherīr avaiḥ //
ārūḍho vāsayaṣṭiṃ gṛhavalabhitale duṣṭamārjārakeṇa krūrāsyaṃ grasyamānaḥ sakṛdapi śanakairyad vicukrośa kīraḥ /
gaṅgeti svāminīṃ svāmayamamarapaterlabdhavānāsanārdhaṃ yastu traisrotasāmbhaḥ spṛśati mṛśati vā tatkathāṃ ke vidantu //
ārogyaṃ ciramaśvinī narapate toṣaṃ śivaḥ keśavaḥ kalyāṇaṃ tava sarvadā śaśiravī proddīpanaṃ devatāḥ /
brahmādyāḥ sakalāḥ subhadramavanaṃ gauryādayo mātaraḥ kurvāte kurute karoti kurutaḥ kurvanti kurvantu ca //
ārogyaṃ paramānandaḥ sukhamutsāha eva ca /
aiśvaryaṃ priyasaṃbhogaṃ vinā sarvaṃ nirarthakam //
ārogyaṃ bhāskarādicchec śriyamicched hutāśanāt /
jñānaṃ maheśvarādicchen mokṣamicchej janārdanāt //
ārogyaṃ bhāskarādicched dhanamicched hutāśanāt /
maheśvarāj jñānamicchen muktimicchej janārdanāt //
ārogyaṃ vidvattā sajjanamaitrī mahākule janma /
svādhīnatā ca puṃsāṃ mahadaiśvaryaṃ vināpyarthaiḥ //
ārogyaṃ saubhāgyaṃ dhanāḍhyatā nāyakatvamānandaḥ /
kṛtapuṇyasya syādiha sadā jayo vāñchitāvāptiḥ //
ārogyabuddhivinayodyamaśāstrarāgāḥ pañcāntarāḥ paṭhanasiddhiguṇā bhavanti /
ācāryapustakanivāsasahāyakarṇā bāhyāstu pañca paṭhanaṃ parivardhayanti //
ārogyamānṛṇyamavipravāsaḥ sadbhirmanuṣyaiḥ saha saṃprayogaḥ /
svapratyayā vṛttirabhītavāsaḥ ṣaḍ jīvalokasya sukhāni rājan //
ārogyalakṣmīrupayāti pitta- jvarāturaṃ reṇukaṣāyabhājam /
mā tvaṃ yathā ratnakale smarārtā kṛtaprakopapraśamā sakhībhiḥ //
āroḍhuṃ varamaupavāhyamapahartuṃ sundarī kanyakā bhoktuṃ bhogamupasthitaṃ sukhamalaṃkartuṃ ca ratnaistanum /
samnahyantyamṛtāndhaso hi śamite yenaiva hālāhale sa svāmī mama daivataṃ taditaro nāmnāpi na mnāyate //
āropayasi mudhā kiṃ nāhamabhijñā kila tvadaṅkasya /
divyaṃ varṣasahasraṃ sthitveti na yuktamabhidhātum //
āropitaḥ pṛthunitambataṭe taruṇyā kaṇṭhe ca bāhulatayā niviḍaṃ gṛhītaḥ /
uttuṅgapīnakucanirbharapīḍito'yaṃ kumbhaḥ karīṣadahanasya phalāni bhuṅkte //
āropitā api prājyā guṇā lokeṣu pūjitaiḥ /
pūjayantīha dṛṣṭāntaḥ pratimā dyuḥsadāṃ nanu //
āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa /
magnāpi pariṇayāpadi jāramukhaṃ vīkṣya hasitaiva //
āropyate'śmā śailāgraṃ yathā yatnena bhūyasā /
nipātyate sukhenādhas tathātmā guṇadoṣayoḥ //
ārohaṇaṃ govṛṣakuñjarāṇāṃ prāsādaśailāgravanaspatīnām /
viṣṭhānulepo rudhiraṃ mṛtaṃ ca svapneṣvagamyāgamanaṃ ca dhanyam //
ārohaṇāya tava sajja ivāsti tatra sopānaśobhivapuraśmavalicchaṭābhiḥ /
bhogīndraveṣṭaśataghṛṣṭikṛtābhirabdhi- kṣubdhācalaḥ kanakaketakagotragātri //
ārohatu giriśikharaṃ samudramullaṅghya yātu pātālam /
vidhilikhitākṣaramālaṃ phalati kapālaṃ na bhūpālaḥ //
ārohatyavanīruhaḥ praviśati śvabhraṃ nagaiḥ spardhate khaṃ vyāledhi viceṣṭate kṣititale kuñjodare līya /
antarbhrāmyati koṭarasya virasatyālambate vīrudhaḥ kiṃ tad yanna karoti mārutavaśaṃ yātah kṛśānurvane //
ārohanti sukhāsanānyapaṭavo nāgān hayāṃs tajjuṣas tāmbūlādyupabhuñjate naṭaviṭāḥ khādanti hastyādayaḥ /
prāsāde caṭakādayo'pi nivasantyete na pātraṃ stuteḥ sa stutyo bhuvane prayacchati kṛtī lokāya yah kāmitām //
ārohavallībhirivāmbudhārā- rājībhirābhūmivilambinībhiḥ /
saṃlakṣyate vyoma vaṭadrumābham ambhodharaśyāmadalaprakāśam //
ārjavaṃ cānṛśaṃsyaṃ ca damaścendriyanigrahaḥ /
eṣa sādhāraṇo dharmaś cāturvarṇye'bravīn manuḥ //
ārjavaṃ pratipadyasva putreṣu satataṃ vibho /
iha kīrtiṃ parāṃ prāpya pretya svargamavāpsyasi //
ārjavatvaṃ caturthaṃ ca pañcamaṃ dharmameva hi /
madhuratvaṃ tataḥ proktaṃ ṣaṣṭhameva varānane //
ārjavamamalakarāṇāṃ vinayo vararatnamukuṭānām /
dyūtaṃ durvyasanānāṃ strījitatā marutaṭīpiśācānām //
ārjavena dhṛtā dīkṣā yā no daivaṃ paraṃ prati /
atyantamānuṣīyābhyaḥ pīḍābhyas tadvimocanam //
ārjavena naraṃ yuktam ārjavāt savypatrapam /
aśaktimantaṃ manyanto dharṣayanti kubuddhayaḥ //
ārtatrāṇaparāyaṇena kariṇā dāhādimūleti yad vākyaṃ cakradhareṇa nakramukhato hākārarorīkṛtam /
yaḥ stambhe karatāḍanadhvanirabhūt karṇe surasyāpyaho hā kṛṣṇeti yadakṣayaṃ sa bhagavān pāyādapāyājjagat //
ārtaduḥkhyaparitrāṇadurgatādi yathākramam /
pātramāhurdayālūnām alābhe guṇavāniti //
ārtadrutasvarajñā vibhinnadīnaprabhinnalaghuraudrāḥ /
nindyāḥ śubhāstu śabdāḥ pramuditaparipūrṇadṛḍhaśāntāḥ //
ārtasya me praṇamato jagadantarātman paśyan na paśyasi vibho na śṛṇoṣi śṛṇvan /
durdaivakumbhajanuṣā nanu sāṃprataṃ me pītastadīyakaruṇāvaruṇālayo'pi //
ārtā devān namasyanti tapaḥ kurvanti rogiṇaḥ /
nirdhanā dānamicchanti vṛddhā nārī pativratā //
ārtānāmārtisaṃbandhaṃ prītiviśrāmakāraṇam /
kena ratnamidaṃ sṛṣṭaṃ mitramityakṣaradvayam //
ārtānāmiha jantūnām ārticchedaṃ karoti yaḥ /
śaṅkhacakragadāhīno dvibhujaḥ parameśvaraḥ //
ārtārte mudite hṛṣṭā proṣite malinā kṛśā /
mṛte mriyeta yā patyau sā strī jñeyā pativratā //
ārteṣu dīyate dānaṃ śūnyaliṅgasya pūjanam /
anāthapretasaṃskāram aśvamedhaphalaṃ labhet //
ārteṣu vipreṣu dayānvitaśca yacchraddhayā svalpamupaiti dānam /
anantapāraṃ samupaiti rājan yaddīyate tanna labhed dvijebhyaḥ //
ārto matsadṛśo nānyas tvatto nānyaḥ kṛpāparaḥ /
tulya evāvayoryogaḥ kathaṃ nātha na pāsi mām //
ārto vā yadi vā trastaḥ pareṣāṃ śaraṇāgataḥ /
ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā //
ārdrakīkasamukhaḥ purataśced dṛśyate bhavati tacchubhadaḥ śvā /
carma śuṣkamathavāsthi viśuṣkaṃ bibhradeṣa maraṇaṃ vidadhāti //
ārdramapi stanajaghanān- nirasya sutanu tvayaitadunmuktam /
khasthamavāptumiva tvāṃ tapanāṃśūnaṃśukaṃ pibati //
ārdrāṃ kaṇṭhe mukhābjasrajamavanamayatyambikā jānulambāṃ sthāne kṛtvendulekhāṃ nibiḍayati jaṭāḥ pannagendreṇa nandī /
kālaḥ kṛttiṃ nibadhnātyupanayati kare kālarātriḥ kapālaṃ śaṃbhornṛtyāvatāre pariṣaditi pṛthagvyāpṛtā vaḥ punātu //
ārdrālaktakamasyāś caraṇaṃ mukhamārutena vījayitum /
pratipannaḥ prathamataraḥ saṃprati sevāvakāśo me //
āryakarmaṇi rajyante bhūtikarmāṇi kurvate /
hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha //
āryajananinditānāṃ pāpaikarasaprakāśanārīṇām /
etāvāneva guṇo yadabhīṣṭasamāgamo nirāvaraṇaḥ //
āryajuṣṭamidaṃ vṛttam iti vijñāya śāśvatam /
santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām //
āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā /
sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ //
āryatvaṃ ca caturthaṃ ca pañcamaṃ dharmameva hi /
ṣaṣṭhaṃ satītvaṃ dṛḍhatā saptamaṃ sāhaso'ṣṭamam //
āryadeśakularūpabalāyur- buddhibandhuramavāpya naratvam /
dharmakarma na karoti jaḍo yaḥ potamujjhati payodhigataḥ saḥ //
āryaputra pitā mātā bhrātā putras tathā snuṣā /
svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyamupāsate //
bharturbhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha //
āryānaṅga mahāvrataṃ vidadhatā vindhyānilaiḥ pāraṇāṃ kṛtvā sāṅgamakāri kena muralākūle kaṭhoraṃ tapaḥ /
yenāsyā ratikhedameduramṛduśvāsādhivāsaspṛśaḥ pīyante'dharasīdhavo vihasitajyotsnopadaṃśaṃ rahaḥ //
āryā mukhe tu capalā tathāpi caryā na me yataḥ sā tu /
dakṣā gṛhakṛtyeṣu ta- thā duḥkhe bhavati duḥkhārtā //
ārye karmaṇi yuñjānaḥ pāpe vā punarīśvaraḥ /
vyāpya bhūtāni carate na cāyamiti lakṣyate //
āryeṇa sukaraṃ hyāhury āryakarma dhanaṃjaya /
anāryakarma tvāryeṇa suduṣkarataraṃ bhuvi //
ālakṣya dantamukulān animittahāsair avyaktavarṇaramaṇīyavacaḥ pravṛttīn /
aṅkāśrayapraṇayinas tanayān vahanto dhanyās tadaṅgarajasā malinībhavanti //
ā laṅkānāthanārīstanataralapayovīcimudrāt samudrād ā svargaṅgātaraṅgāvaliviralaśilādustarāduttarādreḥ /
ā prākśailāsurastrīsuratagativido magnabhāsvanmṛgāṅkād ā ca prācetasābdherbhavatu mama puraḥ ko'pi yadyasti vīraḥ //
ālapati pikavadhūriva paśyati hariṇīva calati haṃsīva /
sphurati taḍillatikeva svadate tuhināṃśulekheva //
ālapa yathā yathecchasi yuktaṃ tava kitava kimapavārayasi /
strījātilāñchanamasau jīvitaraṅkā sakhī subhaga //
ālambihemaraśanāh stanasaktahārāḥ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ /
māse madhau madhurakokilabhṛṅganādair nāryo haranti hṛdayaṃ prasabhaṃ narāṇām //
ālambe jagadālambe herambacaraṇāmbuje /
śuṣyanti yadrajaḥ sparśāt sadyaḥ pratyūhavārdhayaḥ //
ālambyāṅgaṇavāṭikāparisare svecchānatāṃ śākhikāṃ keyūrībhavadalpaśeṣavalayā bālā samastaṃ dinam /
sā daivopahṛtasya mūḍhamanaso bhagnāvadheradya me panthānaṃ vivṛtāśruṇā vadanakenālokya kiṃ vakṣyati //
ālambhyāṅgaṇavāpikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṇadbhṛṅgāṅganāśobhinīm /
manye svāṃ tanumuttarīyaśakalenācchādya bālā sphurat- kaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi //
ālavāle sthitaṃ toyaṃ śoṣaṃ na bhajate yadā /
ajīrṇaṃ tad vijānīyān na deyaṃ tādṛśe jalam //
ālasyaṃ kuru pāpakarmaṇi bhava krūraḥ krudhas tāḍane naiṣṭhuryaṃ bhaja lobhamohaviṣaye nidrāṃ samādhau hareḥ /
jāḍyaṃ gaccha parāpavādakathane drohaṃ vidhehi smare doṣā eva guṇatvamevamakhilā yāsyanti cetas tava //
ālasyaṃ prathamaṃ paścād vyādhipīḍā prajāyate /
pramādaḥ saṃśayasthāne cittasyehānavasthitiḥ //
ālasyaṃ madamohau ca cāpalaṃ goṣṭhireva ca /
stabdhatā cābhimānitvaṃ tathātyāgitvameva ca /
ete vai sapta doṣāstu sadā vidyārthināṃ matāḥ //
ālasyaṃ yadi na bhavej jagatyanarthaḥ ko na syād bahudhanako bahuśruto vā /
ālasyādiyamavaniḥ sasāgarāntā saṃpūrṇā narapaśubhiśca nirdhanaiśca //
ālasyaṃ strīsevā sarogatā janmabhūmivātsalyam /
saṃtoṣo bhīrutvaṃ ṣaḍ vyāghātā mahattvasya //
ālasyaṃ sthiratāmupaiti bhajate cāpalyamudyogitāṃ mūkatvaṃ mitabhāṣitāṃ vitanute maugdhyaṃ bhavedārjavam /
pātrāpātravicārabhāvaviraho yacchatyudārātmatāṃ mātarlakṣmi tava prasādavaśato doṣā api syurguṇāḥ //
ālasyaṃ harati prajñāṃ dhanamāyuryaśo balam /
yasminnāste tadālasyaṃ sarvadoṣākarastu saḥ //
ālasyaṃ hi manuṣyāṇāṃ śarīrastho mahān ripuḥ /
nāstyudyamasamo bandhuḥ kṛtvā yaṃ nāvasīdati //
ālasyamapi pārīndraṃ pratipadya vijṛmbhate /
hatabhāgaṃ prayatno'pi pratihanyata eva hā //
ālasyāt susahāyo'pi na gacchatyudayaṃ janaḥ /
hastāgrāsphālito bhūmau toyārdra iva kandukaḥ //
ālasyena hatā vidyā parahastagatāḥ striyaḥ /
alpabījaṃ hataṃ kṣetraṃ hataṃ sainyamanāyakam //
ālānaṃ jayakuñjarasya dṛṣadāṃ seturvipadvāridheḥ pūrvādriḥ karavālacaṇḍamahaso līlopadhānaṃ śriyaḥ /
saṃgrāmāmṛtasāgarapramathanakrīḍāvidhau mandaro rājan rājati vīravairivanitāvaidhavyadaste bhujaḥ //
ālānatvaruṣevaitā dantibhirvṛkṣapaṅktayaḥ /
sphurat kaṭakaṭārāvaṃ pātyante kṛtacitkṛtaiḥ //
ālānamunmūlya sukhābhidhānaṃ tāruṇyanāge gamanodyate'smin /
palāyite kāmigaṇe'ṅganānāṃ vimardabhītyeva kucāḥ patanti //
ālāne gṛhyate hastī vājī valgāsu gṛhyate /
hṛdaye gṛhyate nārī yadīdaṃ nāsti gamyatām //
ālāpaṃ kalakaṇṭhikā na kurute kīrā na dhīradhvaniṃ vyāhāraṃ kalayanti komalagiraḥ kūjanti no barhiṇaḥ /
nīrāḍambaradurdināmbaratale dūre dvirephadhvaniḥ kākāḥ kevalameva keṅkṛtaravaiḥ kurvanti karṇajvaram //
ālāpaḥ smitakaumudīsahacaro dṛṣṭiḥ praharṣojjvalā bhrūrnṛtyādhvaradīkṣitā caraṇayornyāsaḥ same bhaṅguraḥ /
veśeṣu kṣaṇikaspṛhā madavidherbandho na vādāśrayas tanvyā naikavikārabhūrmadhumadaprāyo madaḥ sphūrjati //
ālāpamālinikarasya niśamya bhītā mugdhā vilokya vadanaṃ mukuraṃ jahāti /
mandaṃ na niśvasiti manmathavedanārtā kīrendu māruta bhayāt kimu manna bhūpa //
ālāpayatyakāryāṇi kiṃcidākhyāti vā svayam /
yā na prayāti śayanaṃ sāpyanutpannasaspṛhā //
ālāpād gātrasaṃsparśāt saṃsargāt sahabhojanāt /
āsanāc śayanād yānāt pāpaṃ saṃkramate nṛṇām //
ālāpān bhrūvilāso viralayati lasadbāhuvikṣiptiyātaṃ nīvigranthiṃ prathimnā pratanayati manāṅmadhyanimno nitambaḥ /
utpuṣyatpārśvamūrcchatkucaśikharamuro nūnamantaḥsmareṇa spṛṣṭā kodaṇḍakoṭyā hariṇaśiśudṛśo dṛśyateyauvanaśrīḥ //
ālāpairmadhuraiśca kāścidaparānālokitaiḥ sasmitair anyān vibhramakalpanābhiritarānaṅgairanaṅgojjvalaiḥ /
ācāraiścaturaiḥ parānabhinavairanyān bhruvaḥ kampanair itthaṃ kāścana rañjayanti sudṛśo manye manastvanyathā //
āli kapālini jaṭile patyāvatyāgrahaistavālamiti /
haragatamiti duḥsahamapi muhurapi mukharānnigādayati gaurī //
āli kalpaya puraḥ karadīpaṃ candramaṇḍalamiti prathitena /
nanvanena pihitaṃ mama cakṣur maṅkṣu pāṇduratamogulakena //
āliṅgatyanyamanyaṃ ramayati vacasā līlayā vīkṣate'nyaṃ rodityanyasya hetoḥ kalayati śapathairanyamanyaṃ vṛṇoti /
śete cānyena sārdhaṃ śamanamupagatā cintayatyanyamanyaṃ strīmāyā duścaritrā jagadahitakarī kena kaṣṭena sṛṣṭā //
āliṅgadāpya gopīṃ tadbāhuṃ sahariraṃsayādhāya /
śrutveti niścinomyaham aṅgiṣu durvāratām anaṅgasya //
āliṅganādharasudhārasapānavakṣo- niṣpīḍanādividhirastu vidūrataste /
yattvaṃ vilokayasi cañcaladṛṅnipātair etāvataiva hariṇākṣi vayaṃ kṛtārthāḥ //
āliṅgante malayajatarūnāsvajante vanāntān āpṛcchante ciraparicitān mālayān nirjharaughān /
adya sthitvā draviḍamahilābhyantare śvaḥ prabhāte prasthātāro malayamarutaḥ kurvate saṃnidhānam //
āliṅganto vasudhāṃ nijakhuradalitāmivānunetumamī /
vadanavigatacaraṇā iva saṃlakṣyante javādaśvāḥ //
āliṅgannatisaurabhānavayavān bimbādharaṃ pāṭalaṃ cumbannākalayan payodharataṭīṃ śṛṇvan rutaṃ hāṃsakam /
paśyan vāniśamāyatāṃ dṛśamupaskurvaṃllavaṅgīrasaṃ bālāyāṃ sakalartusaṃgamasukhaṃ dhanyaḥ paraṃ manyate //
āliṅgan bhṛśamaṅgakāni sudṛśāmāsyāni cumbaṃ nayan vakṣojorunitambakaṇṭhanakharaśrīcitrabhāvaṃ nayan /
bimboṣṭhāmṛtamāpibañchithilayan nīvīṃ karakrīḍanā- saṅgenātisahāsakeliparamaḥ svairaṃ vicikrīḍa nā //
āliṅgayatyanunayatyavacumbayatyā- --- lokayatyanumṛjatyavagūhate ca /
pārśvaṃ vilokayati manmathabhāvabhinnā śūnyāntarā smarati kelikṛtaṃ samastam //
āliṅgase cārulatāṃ lavaṅgīm ācumbase cāmbujinīṃ krameṇa /
tāṃ cūtavallīṃ madhupa prakāmaṃ saṃtāḍayasyeva padaiḥ kimetat //
āliṅgitas tatra bhavān sāṃparāye jayaśriyā /
āśīḥparaṃparāṃ vandyāṃ karṇe kṛtvā kṛpāṃ kuru //
āliṅgitāḥ parairyānti praskhalanti same pathi /
avyaktāni ca bhāṣante dhanino madyapā iva //
āliṅgya pūrvāmanugṛhya yāmyāṃ saumyāṃ samālokya sahasrabhānuḥ /
samdhyāśrito'pyāpa nipātamabdhau tad vāruṇīsaṅgaphalaṃ cakāsti //
āliṅgya madhurahuṃkṛtim alasonmiṣadīkṣaṇāṃ rahaḥ kāntām /
yad bodhayanti suptāṃ janmani yūnāṃ tadeva phalam //
āliṅgya mandire ramye sadānandavidhāyini /
kāntā kāntaṃ kuraṅgākṣī kumbhikumbhapayodharā //
āli pālilalitau tava bhātaḥ karṇikārasakhakarṇi kapolau /
padmajena ratipañcabāṇayor darpaṇāviva suvarṇanirmitau //
āli bāliśatayā balirasmai dīyatāṃ balibhuje na kadāpi /
kevalaṃ hi kalakaṇṭhaśiśūnām eṣa eva kuśaleṣu nidānam //
ālirdivyauṣadhī proktā sūkṣmakaṇṭakasaṃvṛtā /
vimucyate viṣaiḥ prāṇī pītvā toyena tajjaṭām //
ālīcālitapadminīdalacalatsarvāṅgamaṅgīkṛt a- svāṅgāliṅganamarmarīkṛtanavāmbhojāliśay yā cirāt /
caitanyaṃ kathamapyupetya śanakairunmīlya netrāñcalaṃ bālā kevalameva śūnyahṛdayā śūnyaṃ jagat paśyati //
ālībhiḥ śapathairanekakapaṭaiḥ kuñjodaraṃ nītayā śūnyaṃ tac ca nirīkṣya vikṣubhitayā na prasthitaṃ na sthitam /
nyastāḥ kiṃtu navoḍhanīrajadṛśā kuñjopakaṇṭhe ruṣā tādṛgbhṛṅgakadambaḍambaracamatkāraspṛśo dṛṣṭayaḥ //
ālībhiḥ saha bhāṣitaṃ kimapi tadvartmāpi saṃvīkṣitaṃ pañceṣuḥ kusumairapūji kathamapyādhāya citte manāk /
tenāpi priya cet tathā mayi kṛpākārpaṇyamālambase prāṇeśa prabalaṃ tadatra nikhilaṃ tatprātikūlyaṃ vidheḥ //
ālīṣu kelīrabhasena bālā muhurmamālāpamupālapantī /
ārādupākarṇya giraṃ madīyāṃ saudāminīyāṃ suṣamāmayāsīt //
ālekhyaṃ gagane likhāmi bisinīsūtrairvayāmyambaraṃ svapnālokitamānayāmi kanakaṃ grathnāmi vapraṃ himaiḥ /
ityādyuktamapi sphuṭaṃ jaḍamatirjānāti satyaṃ nṛpo yastādṛktrapayā na vakti sa gataprauḍhiḥ paraṃ vañcyate //
ālekhyaṃ nijamullilekha vijane sollekhayā rekhayā saṃkalpānakarod vikalpabahulākalpānanalpānapi /
adrākṣīdaparaprajāpatimataṃ cakre ca tīvraṃ vrataṃ tvannirmāṇavidhau kiyanna vidadhe baddhāvadhāno vidhiḥ //
āloka eva vimukhī kvacidapi divase na dakṣiṇā bhavasi /
chāyeva tadapi tāpaṃ tvameva me harasi mānavati //
ālokatrastanārīkṛtasabhayamahānādadhāvajjanaugha- vyāptadvārapradeśapracurakalakalākarṇanastabdhacakṣuḥ /
kāṣṭhaṃ daṇḍaṃ gṛhāṇetyatimukharamukhais tāḍito loṣṭaghātair bhītaḥ sarpo gṛhasyānadhigatavivaraḥ koṇataḥ koṇameti //
ālokadānāc cakṣuṣmān prabhāyukto bhaven naraḥ /
tān dattvā nopahiṃseta na haren nopanāśayet //
dīpahartā bhavedandhas tamogatirasuprabhaḥ /
dīpapradaḥ svargaloke dīpamālī virājate //
ālokamārgaṃ sahasā vrajantyā kayācidudveṣṭanavāntamālyaḥ /
baddhuṃ na saṃbhāvita eva tāvat kareṇa ruddho'pi ca keśapāśaḥ //
ālokayati panthānaṃ dāsyatītyāgataḥ kila /
racayatyādarād veṇīṃ yadi nānyairvaśīkṛtā //
ālokayati payodharam upamandiramabhinavāmbubharanīlam /
dayitāracitacitānala- dhūmodgamaśaṅkayā pathikaḥ //
ālokayed buddhiguṇopapannaiś caraiśca dūtaiśca parapracāram /
etairviyukto bhavati kṣitīndro janairanetraiśca samānadharmā //
alokavantaḥ santyeva bhūyāṃso bhāskarādayaḥ /
kalāvāneva tu grāvadrāvakarmaṇi karmaṭhaḥ //
ālokaviśālā me sahasā timirapraveśavicchinnā /
unmīlitāpi dṛṣṭir nimīlitevāndhakāreṇa //
ā lokāntāt pratihatatamovṛttirāsāṃ prajānāṃ tulyodyogas tava dinakṛtaś cādhikāro mato naḥ /
tiṣṭhatyeṣa kṣaṇamadhipatirjyotiṣāṃ vyomamadhye ṣaṣṭhe bhāge tvamapi divasasyātmanaś chandavartī //
ālokāvadhi yadvaśena sugatiṃ vindanti bhūtānyasau dṛṣṭisnehavaśena sā vitanute vaṃśe bhujaṅgabhramam /
dakṣā bhogiṣu keṣucid viṣamitāṃ dṛṣṭiṃ nihantuṃ kṣaṇāt tānapyāśu vināśayet kṣaṇaruciḥ kācit kṣaṇasphūrjathuḥ //
ālokitaṃ gṛhaśikhaṇḍibhirutkalāpair haṃsairyiyāsubhirapākṛtamunmanaskaiḥ /
ākālikaṃ sapadi durdinamantarikṣam utkaṇṭhitasya hṛdayaṃ ca samaṃ ruṇaddhi //
ālokairatipāṭalairacaramāṃ vistārayadbhirdiśaṃ nakṣatradyutimākṣipadbhiracirādāśaṅkya sūryodayam /
puñjībhūya bhayādivāndhatamasaṃ manye dvirephacchalān mīlannīlasaroruhodarakuṭīkoṇāntare līyate //
ālokya komalakapolatalābhiṣikta- vyaktānurāgasubhagāmabhirāmamūrtim /
paśyaiṣa bālyamativṛtya vivartamānaḥ śṛṅgārasīmani taraṅgitamātanoti //
ālokya candramasamabhyuditaṃ samantād udvelladūrmivicalatkalaśāmburāśeḥ /
viṣvagvisāriparamāṇuparaṃparaiva jyotsnātmanā jagadidaṃ dhavalīkaroti //
ālokya cikuranikaraṃ satataṃ sumano'dhivāsayogyaṃ te /
kāmo nijaṃ niṣaṅgaṃ parivṛtyāmṛśati sāśaṅkaḥ //
ālokya pāṇī suvimṛjya netre talpāt samutthāya vidhāya bhūṣām /
ācumbya kāntaṃ paridhāya vāso yāntī salajjā hṛdayaṃ dunoti //
ālokya priyatamamaṃśuke vinīvau yattasthe namitamukhendu mānavatyā /
tannūnaṃ padamavalokayāṃbabhūve mānasya drutamapayānamāsthitasya //
ālokya sundari mukhaṃ tava mandahāsaṃ nandantymandamaravindadhiyā milindāḥ /
kiṃ cāsitākṣi mṛgalāñchanasaṃbhrameṇa cañcūpuṭaṃ caṭulayanti ciraṃ cakorāḥ //
ālocanaṃ ca vacanaṃ ca nigūhanaṃ ca yāsāṃ smarannamṛtavat sarasaṃ kṛśas tvam /
tāsāṃ kimaṅga piśitāsrapurīṣapātraṃ gātraṃ smaran mṛgadṛśāṃ na nirākulo'si //
ālocya vākyaṃ svayamantarātmā hṛṣṭaḥ parānandamiva praviṣṭaḥ /
prāyeṇa bhāvīni bhavanti vastūny ālocyamānāni manoharāṇi //
āloḍya sarvaśāstrāṇi purāṇānyuttamottamāḥ /
vicintya sarvabhūteṣu dayāṃ kurvanti sādhavaḥ //
āloḍya sarvaśāstrāṇi vicāryaivaṃ punaḥ punaḥ /
idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā //
ālolāmalakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiṃcinmṛṣṭaviśeṣakaṃ tanutaraiḥ svedāmbhasāṃ jālakaiḥ /
tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tat tvāṃ pātu cirāya kiṃ hariharabrahmādibhirdevataiḥ //
ālolairupagamyate madhukaraiḥ keśeṣu mālyagrahaḥ kāntiḥ kāpi kapolayoḥ prathayate tāmbūlamantargatam /
aṅgānāmanulepanaṃ parimalairālepanaprakriyā veṣaḥ ko'pi sarojasundaradṛśaḥ sūte sukhaṃ cakṣuṣoḥ //
ālohitamākalayan kandalamutkampitaṃ madhukareṇa /
saṃsmarati pathiṣu pathiko dayitāṅgulitarjanālalitam //
āvaktrendu tadaṅgameva sṛjataḥ sraṣṭuḥ samagrastviṣāṃ koṣaḥ śoṣamagādagādhajagatīśilpe'pi nālpāyitaḥ /
niḥśeṣadyutimaṇḍalavyayavaśādīṣallabhaist attanū- śeṣaḥ keśamayaḥ kimandhatamasastomairabhūnnirmitaḥ //
āvatsaramahibhītir na syād asya prabhāveṇa /
śukanāsāṃ ca pibed yo jalapiṣṭāṃ tasya bhīrnāsti //
āvayoryodhamukhyābhyāṃ madarthaḥ sādhyatāmiti /
yasmin paṇaḥ prakriyate sa saṃdhiḥ puruṣāntaraḥ //
āvarjita iva vinayād īṣanmadhurasmitānanasarojaḥ /
aṅkārpitakarayugalaḥ kalayati vijñaptimīkṣito nṛpateḥ //
āvarjitā kiṃcid iva stanābhyāṃ vāso vasānā taruṇārkarāgam /
paryāptapuṣpastabakāvanamrā saṃcāriṇī pallavinī lateva //
āvarjitālakāli śvāsotkampastanārpitaikabhujam /
śayanaṃ rativivaśatanoḥ smarāmi śithilāṃśukaṃ tasyāḥ //
āvartaḥ kakude yasya kakudī sa udāhṛtaḥ /
muṣkeṇaikena yuktastu hayas tvekāṇḍasaṃjñitaḥ //
āvartaḥ saṃśayānām avinayabhavanaṃ pattanaṃ sāhasānāṃ doṣāṇāṃ saṃnidhānaṃ kapaṭaśatamayaṃ kṣetramapratyayānām /
svargadvārasya vighnaṃ narakapuramukhaṃ sarvamāyākaraṇḍaṃ strīyantraṃ kena sṛṣṭaṃ viṣamamṛtamayaṃ prāṇilokasya pāśaḥ //
āvarta iva toyasya jñānāvarto yadākulaḥ /
cittamāsa kṛtāvartam upasargaḥ sa ucyate //
āvarta eva nābhiste netre nīlasaroruhe /
taraṅgā valayastena tvaṃ lāvaṇyāmbuvāpikā //
āvartaśobhā natanābhikānter bhaṅgyo bhruvāṃ dvandvacarāḥ stanānām /
jātāni rūpāvayavopamānāny adūravartīni vilāsinīnām //
āvartinaḥ śubhaphalapradaśuktiyuktāḥ saṃpannadevamaṇayo bhṛtarandhrabhāgāḥ /
aśvāḥ pyadhurvasumatīmatirocamānās tūrṇaṃ payodhaya ivormibhirāpatantaḥ //
āvartairātarpaṇa- śobhāṃ ḍiṇḍīrapāṇḍurairdadhatī /
gāyati mukharitasalilā priyasaṃgamamaṅgalaṃ surasā //
āvartya kaṇṭhaṃ sicayena samyag ābaddhya vakṣoruhakumbhayugmam /
kāsau karālambitatailapātrā mandaṃ samāsīdati sundarīṃ tām //
āvartya yo muhurmantraṃ dhārayecca prayatnataḥ /
aprayatnadhṛto mantraḥ pracalannagnivad dahet //
āvācāṃ vyaktatāyāḥ kavipadaviṣayeṣvācacaṣṭe samanyo muktāsmābhirna ko'pi smarapadamavanau saṃstutaḥ satyametat /
mithyaitad bhoḥ kathaṃ re nanu śatamakṛthāḥ kuntalendrasya tattat kāvyastotrāṇi dhik tvāṃ jaḍamaya na manoreva mūrtiprabhedaḥ //
āvāti sphuṭitapriyaṅgusurabhirnīhāravāricchalāt svacchandaṃ kamalākareṣu vikiran pracchannavahnicchaṭāḥ /
prātaḥ kundasamṛddhidarśanarasaprītiprakarṣollasan mālākāravadhūkapolapulakasthairyakṣamo mārutaḥ //
āvāsaḥ kilakiñcitasya dayitāḥ pārśve vilāsālasāḥ karṇe kokilakāminīkalaravaḥ smero latāmaṇḍapaḥ /
goṣṭhī satkavibhiḥ samaṃ katipayairmugdhāḥ sitāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ srajaḥ //
āvāsaḥ kriyatāṃ gāṅge pāpavāriṇi vāriṇi /
stanamadhye taruṇyā vā manohāriṇi hāriṇi //
āvāse'smin vidagdhāḥ kvacidapi na vibho nāpi nidropabhoga- yogyatvaṃ srastarāsthā vilayamupagatā saṃmukhe vidyudeṣā /
prodyaṃścāyaṃ payobhṛt taditi yadi rucirnaiśavāsetadāssvety uktaḥ pānthaḥ sudatyā hatamadanabhayas tatra mugdho'timugdhaḥ //
āvāsotsukapakṣiṇaḥ kalarutaṃ krāmanti vṛkṣālayān kāntābhāviviyogabhīruradhikaṃ krandatyayaṃ kātaraḥ /
cakrāhvo madhupāḥ sarojagahanaṃ dhāvantyulūko mudaṃ dhatte cāruṇatāṃgato ravirasāvastācalaṃ cumbati //
āvāso vipināyate priyasakhīmālāpi jālāyate tāpo'pi śvasitena dāvadahanajvālākalāpāyate /
sāpi tvadviraheṇa hanta hariṇīrūpāyate hā kathaṃ kandarpo'pi yamāyate viracayañ śārdūlavikrīḍitam //
ā vindhyādā himādrarviracitavijayastīrthayātrāprasaṅgād udgrīveṣu prahartā nṛpatiṣu vinamatkandhareṣu prasannaḥ /
āryāvartaṃ yathārthaṃ punarapi kṛtavān mlecchavicchedanābhir devaḥ śākaṃbharīndro jagati vijayate bīsalaḥ kṣoṇipālaḥ //
āvirbhavati nārīṇāṃ vayaḥ paryastaśaiśavam /
sahaiva vividhaiḥ puṃsām aṅgajonmādavibhramaiḥ //
āvirbhavantī prathamaṃ priyāyāḥ socchvāsamantaḥkaraṇaṃ karoti /
saṃtāpadagdhasya śikhaṇḍiyūno vṛṣṭeḥ purastādaciraprabheva //
āvirbhāvadine na yena gaṇito hetustanīyānapi kṣīyetāpi na cāparādhavidhinā natyā na yo vardhate /
pīyūṣaprativedinastrijagatīduḥkhadruhaḥ sāṃprataṃ premṇastasya guroḥ kathaṃ nu karavai vāṅniṣṭhatālāghavam //
āvirbhūtaṃ caturdhā yaḥ kapibhiḥ parivāritaḥ /
hatavān rākṣasānīkaṃ rāmaṃ dāśarathiṃ bhaje //
āvirbhūtajyotiṣāṃ brāhmaṇānāṃ ye vyāhārāsteṣu mā saṃśayo bhūt /
bhadrā hyeṣāṃ vāci lakṣmīrniṣiktā naite vācaṃ viplutārthāṃ vadanti //
āvirbhūtavipāṇḍuracchavi mukhaṃ kṣāmā kapolasthalī savyāpārapariślathe ca nayane'nutsāhamugdhaṃ vapuḥ /
śyāmībhūtamukhaṃ payodharayugaṃ madhyaḥ svabhāvocchrito jātānyaiva manoharākṛtiraho garbhodaye subhruvaḥ //
āvirbhūtānurāgāḥ kṣaṇamudayagirerujjihānasya bhānoḥ parṇacchāyaiḥ purastādupavanataravo dūramāśveva gatvā /
ete tasmin nivṛttāḥ punaraparagiriprāntaparyastabimbe prāyo bhṛtyāstyajanti pracalitavibhavaṃ svāminaṃ sevamānāḥ //
āvirbhūte śaśini tamasā mucyamāneva rātrir naiśasyārcirhutabhuja iva chinnabhūyiṣṭhadhūmā /
mohenāntarvaratanuriyaṃ lakṣyate muktakalpā gaṅgā rodhaḥpatanakaluṣā gṛhṇatīva prasādam //
āvirbhūto jagati suṣamārūpato bhautike'smin jñānātmāsau lasati bhagavān viṣṭape mānasīye /
prāṇānāṃ vā jvalati bhuvane prasphuṭaḥ śaktimūrtyā premadvārā prakaṭitatanurbhāsate caityaloke //
āvilapayodharāgraṃ lavalīdalapāṇḍurānanacchāyam /
tāni dināni vapurabhūt kevalamalasekṣaṇaṃ tasyāḥ //
ā vivāhasamayād gṛhe vane śaiśave tadanu yauvane punaḥ /
svāpaheturanupāśrito'nyayā rāmabāhurupadhānameṣa te //
āviśadbhiruṭajāṅgaṇaṃ mṛgair mūlasekasarasaiśca vṛkṣakaiḥ /
āśramāḥ praviśadagnidhenavo bibhrati śriyamudīritāgnayaḥ //
āviṣkaroti na snehaṃ rāgaṃ badhnāti no rate /
abhiyuktā tu mandecchā sānyakāmā tu kāminī //
āviṣkurvanniva navanavenādareṇānurāgaṃ sarvāṅgīṇaṃ suciravirahonmūrcchitāyāṃ nalinyām /
trailokyāndhīkaraṇatimiradveṣaroṣāruṇatvaṃ vyākurvan vā kimayamudayatyambare tigmarociḥ //
āviṣkṛtān paraguṇān kalayanti tūṣṇīṃ duścetaso bata vidūṣayituṃ na rāgāt /
ākarṇayanti kila kokilakūjitāni saṃdhātumeva kila saptanalīṃ kirātāḥ //
āviṣṭa iva duḥkhena tadgatena garīyasā /
samanvitaḥ karuṇayā parayā dīnamuddharet //
āvṛṇoti yadi sā mṛgīdṛśī svāñcale kucakāñcanācalam /
bhūya eva bahireti gauravād unnato na sahate tiraskriyām //
āvṛṇvato locanamārgamājau rajo'ndhakārasya vijṛmbhitasya /
śastrakṣatāśvadvipavīrajanmā bālāruṇo'bhūd rudhirapravāhaḥ //
āvṛṇvānā jhagiti jaghanaṃ maddukūlāñcalena preṅkhatkrīḍākulitakabarībandhanavyagrapāṇiḥ /
ardhocchvāsasphuṭanakhapadālaṃkṛtābhyāṃ stanābhyāṃ dṛṣṭā dhārṣṭyasmṛtinatamukhī mohanānte mayā sā //
āvṛtaṃ jñānametena jñānino nityavairiṇā /
kāmarūpeṇa kaunteya duṣpūreṇānalena ca //
āvṛtānyapi nirantaramuccair yoṣitāmurasijadvitayena /
rāgiṇāmita ito vimṛśadbhiḥ pāṇibhirjagṛhire hṛdayāni //
āvṛtya śrīmadenāndhān anyonyakṛtasaṃvidaḥ /
svairaṃ hasanti pārśvasthā bālonmattapiśācavat //
āvedayitumasmākaṃ kṛtajñatvaṃ prabhuṃ prati /
panthāḥ śreyaskaro nānyaḥ tūṣṇīṃ toṣeṇa vartanāt //
āvedyatāmaviditaṃ kimathāpyanuktaṃ vaktavyamāntararujopaśamāya nālam /
ityucyate kimapi tacchravaṇe nidhātuṃ mātaḥ prasīda malayadhvajapāṇḍyakanye //
āvepate bhramati sarpati mohameti kāntaṃ vilokayati kūjati dīnadīnam /
astaṃ hi bhānumati gacchati cakravākī hā jīvite'pi maraṇaṃ priyaviprayogaḥ //
āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarād vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate /
mayyālāpavati pratīpavacanā sakhyā samaṃ bhāṣate tanvyās tiṣṭhatu nirbharapraṇayitā māno'pi ramyodayaḥ //
āśayā kṛtadāso yaḥ sa dāsaḥ sarvadehinām /
āśā dāsīkṛtā yena tasya dāsāyate jagat //
āśāṃ kālavatīṃ kuryāt kālaṃ vighnena yojayet /
vignaṃ nimittato brūyān nimittaṃ cāpi hetutaḥ //
āśāḥ kāñcanapuṣpakuḍmalakulacchannā na kāḥ kṣmātale saujanyāmṛtavarṣibhis tilakitaṃ sevyairna kiṃ maṇḍalam /
panthānaḥ suciropacārarucirairvyāptā na kaiḥ saṃstutais teṣāmatra vasanti nihnutaguṇāḥ kālena ye mohitāḥ //
āśāḥ kharvaya garvayātimukharānunnādino barhiṇaḥ sarvāṃstrāsaya garjitaiḥ kalagiro haṃsān samutsāraya /
drāgāskandaya mitramaṇḍalamalaṃ sadvartma saṃdūṣaya śrīmannabda nayatyayaṃ na pavano yāvad daśāṃ kāmapi //
āśāḥ pūrayati śriyaṃ vitarati trailokyatāpaṃ haraty avyājāmṛtasecanaṃ vidadhati prītiṃ parāṃ tanvati /
etena prasabhaṃ ciraṃ jalamucā kālena dūrīkṛte pūrṇe rājani jātamulbaṇatamastomāvaśeṣaṃ jagat //
āśāḥ prakāśayati yastimirāṇi bhaṅktvā bodhaṃ dṛśāṃ diśati bhūriguṇeṣvabhīṣṭaḥ /
khedāya yasya na paropakṛtiṣvaṭāṭyā dhīmān namasyati na kastaminaṃ praśasyam //
āśāḥ prasādayatu puṣyatu vā cakorān kāmaṃ tanotu kumudeṣu mudaṃ sudhāṃśuḥ /
ekaḥ sa eva paramutkaṭarāhudanta- patrapraveśasamaduḥkhasukhaḥ kuraṅgaḥ //
āśāḥ saṃtamasopalepamalināḥ pīyūṣagauraiḥ karair ālimpannayamudgatairdivamimāṃ karpūrapūraṃ sṛjan /
candraścandraśilaikakuṭṭimamayaṃ kṣoṇītalaṃ kalpayan paśyodgacchati pākapāṇḍuraśaracchāyopameyacchaviḥ //
āśākhaniragādheyaṃ duṣpūrā kena pūryate /
yā mahadbhirapi kṣiptaiḥ pūrakaireva khanyate //
āśākhaniragādheyam adhaḥkṛtajagattrayā /
uddhṛtyoddhṛtya tatrasthān aho sadbhiḥ samīkṛtā //
āśāgartaḥ pratiprāṇi yasmin viśvamaṇūpamam /
kasya kiṃ kiyadāyāti vṛthā yā viṣayaiṣitā //
āśāgṛhītā vikalā bhavanti hatatrapā nyastaguṇābhimānāḥ /
bhrāmyanti mattā iva naṣṭasaṃjñā dehītivācas taralasvabhāvāḥ //
āśāturagamāruhya nityaṃ dhāvati yācakaḥ /
na cārtiḥ na śramo hyasya na gatau nāpi mandatā //
āśā dhṛtiṃ hanti samṛddhimantakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā /
apālanaṃ hanti paśūṃśca rājann ekaḥ kruddho brāhmaṇo hanti rāṣṭram //
āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī /
mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ pāragatā viśuddhamanaso nandantu yogīśvarāḥ //
āśā nāma manuṣyāṇāṃ kāścidāścaryaśṛṅkhalā /
yayā baddhāḥpradhāvanti muktās tiṣṭhanti kutracit //
āśā niṣṭhā pratiṣṭhā mama kila mahilāstāsu saukhyaṃ kadā syād yā prāntyā sā vidadhyādiha kimapi tathā madhyamā sā paratra /
ādyā sā nobhayatrāpyahaha tadapi kiṃ saktatāṃ yāmi tasyāṃ yā prauḍhyādapragalbhe pratidivasamubhe te kadarthīkaroti //
āśāpāśanibaddho nṛtyati kiṃ vā naro na dhanikapuraḥ /
hataśailūṣasya vidheḥ kutra vidheyaḥ sukhamupaiti //
āśāpāśavimuktiniścalasukhā svāyattacittasthitiḥ snehadveṣaviṣādalobhaviratiḥ saṃtoṣatṛptaṃ manaḥ /
cintā nityamanityatāparicaye saṅge'pi niḥsaṅgatā saṃvitsekavivekapūtamanasāmityeṣa mokṣakramaḥ //
āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ /
īhante kāmabhogārtham anyāyenārthasaṃcayān //
āśāpāśaśatairbaddhā vāsanābharavāhinaḥ /
kāyāt kāyamupāyānti vṛkṣād vṛkṣamivāṇḍajāḥ //
āśāpāśaiḥ parītāṅgā ye bhavanti naro'rditāḥ /
te rātrau śerate naiva tadaprāptivicintayā //
āśāpiśācikā māṃ bhramayati parito daśasvapi diśāsu /
svīye piśācavarge sevāyai kiṃ na yojayasi //
āśāpiśācikāviṣṭaḥ purato yasya kasyacit /
vandate nindati stauti roditi prahasatyapi //
āśā balavatī kaṣṭā nairāśyaṃ paramaṃ sukham /
āśāṃ nirāśāṃ kṛtvā tu sukhaṃ svapiti piṅgalā //
āśā balavatī rājan viparītā hi śṛṅkhalā /
yayā baddhāḥ pradhāvanti muktāstiṣṭhanti paṅguvat //
āśā bhaṅgakarī puṃsām ajeyārātisaṃnibhā /
tasmādāśāṃ tyajet prājño yadīcchec śāśvataṃ sukham //
āśābhareṇa nikhilāśāsu dhāvanamathāśātakumbhagiri vā kleśāvahaṃ vividhadeśāṭanaṃ draviṇaleśāyanāpi vavṛte /
āśātidāmavitumāśāsva pāṇidhṛtapāśāmanekajagatām īśāmupāsitagirīśāmihāṅgadigadhīśārcitāṅghrinalinām //
āśābhibhūtā ye martyā mahāmohā mahoddhatāḥ /
avamānādikaṃ duḥkhaṃ na jānanti kadāpyaho //
āśāmutpādya cākṛṣya vañcayed ripumantriṇam /
asurebhyo hṛtau datvā śāṇḍāmarkau grahaṃ suraiḥ //
āśāyāḥ khalu ye dāsās te dāsāḥ sarvadehinām /
āśā dāsīkṛtā yena tasya dāsāyate jagat //
āśāyā ye dāsās te dāsāḥ sarvalokasya /
āśā yeṣāṃ dāsī teṣāṃ dāsāyate lokaḥ //
āśāyās tanayā māyā krodho'sūyāsutaḥ smṛtaḥ /
hiṃsāyās tanayaḥ pāpaḥ kṛtaghno nārhati prajām //
āśālatāvalayitaṃ baddhamūlamavidyayā /
ko hi tāpayituṃ śaktaḥ mukhena bhavapādapam //
āśāvalambopacitā na kasya tṛṣṇālatānarthaphalaṃ prasūte /
dine dine labdharucirvivasvān mīnaṃ ca meṣaṃ ca vṛṣaṃ ca bhuṅkte //
āśāviplutacetaso'bhilaṣitāllābhādalābho varas tasyālābhanirākṛtā hi tanutāmāpadyate prārthanā /
iṣṭāvāptisamudbhavastu sutarāṃ harṣaḥ pramāthī dhṛteḥ setorbhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate //
āśāsarasīṃ śoṣaya tapasā tanmadhyasthaḥ poṣaya manasā /
kāyakleśaṃ śodhaya paruṣaṃ śithilaya paramabrahmaṇi kaluṣam //
āśāsāno na vai bhṛtyaḥ svāminyāśiṣa ātmanaḥ /
na svāmī bhṛtyataḥ svāmyam icchan yo rāti cāśiṣaḥ //
āśāsu rāśībhavadaṅgavallī- bhāsaiva dāsīkṛtadugdhasindhum /
mandasmitairninditaśāradenduṃ vande'ravindāsanasundari tvām //
āśāsyamanyat punaruktabhūtaṃ śreyāṃsi sarvāṇyadhijagmuṣas te /
putraṃ labhasvātmaguṇānurūpaṃ bhavantamīḍyaṃ bhavataḥ piteva //
āśā hi paramaṃ duḥkhaṃ nirāśā paramaṃ sukham /
āśāpāśaṃ parityajya sukhaṃ svapiti piṅgalā //
āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham /
yathā sañchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā //
āśiṣaṃ ca tilakaṃ ca jananyā manyate sma kavacādhikamanyaḥ /
yena saṃyati hi sarvabhaṭānāṃ vikramaikavacatāṃ (?) pratipede //
āśīrvādamukhā strī mantramukho brāhmaṇaḥ priyavāk /
kuśalaṃ pṛcchannatithiḥ priyasuhṛdānandaparipūrṇaḥ //
āśīviṣamiva kruddhaṃ prabhuṃ prāṇadhaneśvaram /
yatnenopacaren nityaṃ nāhamasmīti mānavaḥ //
āśīviṣeṇa radanacchadadaṃśadānam etena te punaranarthatayā na gaṇyam /
bādhāṃ vidhātumadhare hi na tāvakīne pīyūṣasāraghaṭite ghaṭate'sya śaktiḥ //
āśu kāntamabhisāritavatyā yoṣitaḥ pulakaruddhakapolam /
nirjigāya mukhamindumakhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā //
āśu laṅghitavatīṣṭakarāgre nīvimardhamukulīkṛtadṛṣṭyā /
raktavaiṇikahatādharatantrī- maṇḍalakvaṇitacāru cukūje //
āśaikatantumavalambya vilambamānā rakṣāmi jīvamavadhirniyato yadi syāt /
no ced vidhiḥ sakalalokahitaikakārī yat kālakūṭamasṛjat tadidaṃ kimartham //
ā śailendrāc śilāntaḥskhalitasuradhunīśīkarāsāraśīt ād ā tīrānnaikarāgasphuritamaṇiruco dakṣiṇasyārṇavasya /
āgatyāgatya bhītipraṇatanṛpaśataiḥ śaśvadeva kriyante cūḍāratnāṃśugarbhāstava caraṇayugasyāṅgulīrandhrabhāgāḥ //
āśaiva rākṣasī puṃsām āśaiva viṣamañjarī /
āśaiva jīrṇamadirā dhigāśā sarvadoṣabhūḥ //
ā śaiśavān mamatayā kalitas tvayāsau ānṛṇyamamba tava labdhumanā mṛgāṅkaḥ /
svātmānameva niyataṃ bahudhā vibhajya tvatpādayorvinidadhe nakharāpadeśāt //
āścaryaṃ kathayāmi kasya purataḥ kurve kimemi kva vā kācit kāñcanavallarī gṛhaśirorūḍhā samujjṛmbhate /
asyāṃ kiṃ ca sakhe dadhanti suṣamāṃ nāraṅgabimbopamāṃ dṛṣṭvā pakvaphalāni memṛdu mano mohaṃ samutpadyate //
āścaryaṃ pāṇipāśasya girīndratanaye tava /
jagadbandhanahā śaṃbhur yena bandhaṃ samicchati //
āścaryaṃ vaḍavānalaḥ sa bhagavānāścaryamambhonidhir yatkarmātiśayaṃ vicintya hṛdaye kampaḥ samutpadyate /
ekasyāśrayaghasmarasya pibatastṛptirna jātā jalair anyasyāpi mahātmano na vapuṣi svalpo'pi toyavyayaḥ //
āścaryaṃ samarāmbare ripuyaśaścandrapratāpārkayoḥ sarvagrāsamayaṃ sahaiva tanute tvatkhaṅgarāhuḥ katham /
kiṃ cānyat paralokanirbhaya bhavāṃstasmin mahatyutsave gṛhṇāti tyajatāmakampahṛdayo rājñāṃ samastā bhuvaḥ //
āścaryadhāmabhiratīva guṇaiḥ kimetaj jālaṃ tvayā viracitaṃ yadapūrvameva /
cetāṃsi mūrtirahitānyapi cañcalāni badhnāti yacchrutigataṃ tadapūrvameva //
āścaryamutpaladṛśo vadanāmalendu- sāṃnidhyato mama muhurjadimānametya /
jātyena candramaṇineva mahīdharasya saṃdhāryate dravamayo manasā vikāraḥ //
āścaryamūrjitamidaṃ kimu kiṃ madīyaś cittabhramo yadayaminduranambare'pi /
tatrāpi kāpi nanu citraparaṃpareyam ujjṛmbhitaṃ kuvalayadvitayaṃ yadatra //
āścaryastimitāḥ kṣaṇaṃ kṣaṇamatha prītipramīlatpuṭā vātāndolitapaṅkajātasumanaḥpīyūṣadhārāmucaḥ /
etāḥ kasya haranti hanta na manaḥ kiṃcittrapāmañjula- premapreraṇamatra mugdhamuracattārottarā (?) dṛṣṭayaḥ //
āścaryaikanidhiḥ sa dugdhajaladhirmanye kimanyad yato lebhe janma sa lokalocanasudhāsāras tuṣāradyutiḥ /
devīkelikacagraheṇa lalite gaṅgātaraṅgāṅkite niḥśaṅkaṃ niraṭaṅki śaṃkarajaṭājūṭe'pi yena sthitiḥ //
ā śmaśānān nivartante jñātayaḥ saha bāndhavaiḥ /
tvayaikenaiva gantavyaṃ tat karma sukṛtaṃ kuru //
āśyānairgalitaṃ dalairbata kathāśeṣāḥ prasūnaśriyo nodbhedo'pi phalaṃ prati pratidiśaṃ yātā nirāśāḥ khagāḥ /
āpātālaviśuṣkamūlakuharonmīlajjaṭāsaṃtatis tūṣṇīmasti tathāpyakālajaladaṃ dhyāyan marukṣmāruhaḥ //
āśramādāśramaṃ gatvā hutahomo jitendriyaḥ /
bhikṣābalipariśrāntaḥ pravrajan pretya vardhate //
āśramī yadi vā varṇī pūjyo vātha gururmahān /
nādaṇḍyo nāma rājño'sti yaḥ svadharmeṇa tiṣṭhati //
āśrameṣu dvijātīnāṃ kārye vivadatāṃ mithaḥ /
na vibrūyān nṛpo dharmaṃ cikīrṣan hitamātmanaḥ //
āśrayaḥ kiyatāmeṣa taruḥ sanmārgamāśritaḥ /
pāthoda sicyatāṃ kāle nopekṣyo dūrabhāvataḥ //
āśrayaḥ sarvabhūtānāṃ nivāsaḥ sarvapakṣiṇām /
dadāti sadṛśā bhāgaṃ sajalasya payomucaḥ //
āśrayamāśrayalipsus tuṅgaṃ seveta duradhirohamapi /
vinipatati yadi sa tasmāt tathāpyuparyeva nīcānām //
āśrayavaśena satataṃ gurutā laghutā ca jāyate jantoḥ /
vindhye vindhyasamānāḥ kariṇo bata darpaṇe laghavaḥ //
āśrayāśaḥ kṛṣṇavartmā dahanaścaiṣa durjanaḥ /
agnireva tathāpyasmin syād bhasmani hutaṃ hutam //
āśrayitavyo narapatir arjayitavyāni bhūri vittāni /
ārabdhavyaṃ vitaraṇam ānetavyaṃ yaśo'pi daśadigbhyaḥ //
āśrayeṇaiva śobhante paṇḍitā vanitā latāḥ /
bahumūlyaṃ hi māṇikyaṃ jaṭitaṃ hemni rājate //
āśritasyāpradānena dattasya haraṇena ca /
janmaprabhṛti yad dattaṃ sarvaṃ naśyati bhārata //
āśritānāṃ bhṛtau svāmisevāyāṃ dharmasevane /
putrasyotpādane caiva na santi pratihastakāḥ //
āśritāścaiva lokena samṛddhiṃ yānti vidviṣaḥ /
samṛddhāśca vināśāya tasmān nodvejayet prajāḥ //
āśritya nūnamamṛtadyutayaḥ padaṃ te dehakṣayopanatadivyapadābhimukhyāḥ /
lāvaṇyapuṇyanicayaṃ suhṛdi tvadāsye vinyasya yānti mihiraṃ pratimāsabhinnāḥ //
āśliṣṭabhūmiṃ rasitāramuccair loladbhujākārabṛhattaraṅgam /
phenāyamānaṃ patimāpagānām asāvapasmāriṇamāśaśaṅke //
āśliṣṭāpi karoti sā mama tanuṃ kaṇṭhagrahotkaṇṭhitāṃ dṛṣṭāpi priyadarśanā niyamayatyakṣṇordidṛkṣāṃ punaḥ /
antaścetasi saṃsthitāpi hṛdayaṃ bhūyo viśatyeva me rūḍhapremasamāgamāpi navatāṃ dhatte priyā pratyaham //
āśliṣṭā rabhasād vilīyata ivākrāntāpyanaṅgena yā yasyāḥ kṛtrimacaṇḍavastukaraṇākūteṣu khinnaṃ manaḥ /
ko'yaṃ kāhamiti pravṛttasuratā jānāti yā nāntaraṃ rantuḥ sā ramaṇī sa eva ramaṇaḥ śeṣau tu jāyāpatī //
āśliṣya vā pādaratāṃ pinaṣṭu mām adarśanān marmahatāṃ karotu vā /
yathā tathā vā vidadhātu nāgaro matprāṇanāthastu sa eva nāparaḥ //
āśleṣacumbanaratotsavakautukāni krīḍādurodarapaṇaḥ pratibhūranaṅgaḥ /
bhogaḥ sa yadyapi jaye ca parājaye ca yūnormanastadapi vāñchati jetumeva //
āśleṣaśeṣā ratiraṅganānām āmodaśeṣā kucakuṅkumaśrīḥ /
tūṇīraśeṣaḥ kusumāyudho'pi prabhātaśeṣā rajanī babhūva //
āśleṣādanu cumbanādanu nakhollekhādanu svāntaja- prodbodhādanu saṃbhramādanu ratārambhādanu prītayoḥ /
anyārthaṃ gatayorbhramān militayoḥ saṃbhāṣaṇairjānator dampatyoriha ko na ko na tamasi vrīḍāvimiśro rasaḥ //
āśleṣādharabimbacumbanasukhālāpasmitānyāsat āṃ dūre tāvadidaṃ mitho na sulabhaṃ jātaṃ mukhālokanam /
itthaṃ vyarthakṛtaikadehaghaṭanāvinyāsayorāvayoḥ keyaṃ prītividambanetyavatu vaḥ smero'rdhanārīśvaraḥ //
āśleṣeṇa payodharapraṇayinīṃ pratyādiśantyā dṛśaṃ dṛṣṭvā cādharabaddhatṛṣṇamadharaṃ nirbhartsayantyā mukham /
ūrvorgāḍhanipīḍanena jaghane pāṇiṃ ca ruddhvānayā patyuḥ prema na khaṇḍitaṃ nipuṇayā māno'pi naivojjhitaḥ //
āśleṣe prathamaṃ kramādapahṛte hṛdye'dharasyārpaṇe kelidyūtavidhau paṇaṃ priyatame kāntāṃ punaḥ pṛcchati /
antargūḍhavigāḍhasaṃbhramarasasphārībhavadgaṇḍayā tūṣṇīṃ śārivisāraṇāya nihitaḥ svedāmbugarbhaḥ karaḥ //
āśleṣe sarvadā patyuḥ satṛṣṇevāntarātmanā /
ardhanārīśvaratanau gaurīvṛttaṃ samīhate //
saṃbhogāyogyakāleṣu sārdhaṃ kāntena kāminī /
vāpīsaudhe gṛhodyāne yātrāsaṅgena tiṣṭhati //
anyacchāyāvaloke'pi parālāpe manāgapi /
patye kruddhyatyanarthādau svayaṃ cāpi nimajjati //
aparopagamārambham unnāṭayati vallabham /
daridrajaratīvārtā śiśire sāyamātapam //
patyuḥ śayyāparāvṛttiṃ viyogamiva manyate /
devāgāraprayāṇaṃ ca pravāsamiva paśyati //
atisnehasya nisyandād atipremṇaḥ pravṛttibhiḥ /
chāyevānucaret kāntaṃ yāntaṃ tiṣṭhantamaṅganā //
āśleṣe sundarīṇāṃ sthitavati sahasā sarvasaṃtṛptihetau vyarthaḥ pīyūṣamāptuṃ jalanidhimathane yatna ityākalayya /
tasmādete viraktā jagati sumanaso yat samastāstadaddhā svargasthānāmivaiṣāṃ na kathamitarathā lāghavaṃ syāt pratītam //
āśvapehi mama sīdhubhājanād yāvadagradaśanairna dṛśyase /
candra maddaśanamaṇḍalāṅkitaḥ khaṃ na yāsyasi hi rohiṇībhayāt //
āśvasihi mahābāho prāṇināṃ sarvamāpadaḥ /
spṛśantyanilavalloke kṣaṇena pratiyānti ca //
āśvāsayati kāko'pi duḥkhitāṃ pathikāṅganām /
tvaṃ candrāmṛtajanmāpi dahasīti kimucyatām //
āśvāsayeccāpi paraṃ sāntvadharmārthavṛttibhiḥ /
athāsya praharet kāle yadā vicalite pathi //
āśvāsasnehabhaktīnām ekamāyatanaṃ mahat /
prakṛṣṭasyeva dharmasya prasādo mūrtisundaraḥ //
āśvāsitasya mama nāma sutopalabdhyā sadyas tvayā saha kṛśodari viprayogaḥ /
vyāvartitātaparujaḥ prathamābhravṛṣṭyā vṛkṣasya vaidyuta ivāgnirupasthito'yam //
āśvāsya parvatakulaṃ tapanoṣṇataptam uddāmadāvavidhurāṇi ca kānanāni /
nānānadīnadaśatāni ca pūrayitvā rikto'si yajjalada saiva tavottamaśrīḥ //
āśvine kṛṣṇapakṣe ca ṣaṣṭhyāṃ bhaumo'tha rohiṇī /
vyatīpātas tadā ṣaṣṭhī kapilānantapuṇyadā //
āṣāḍhaśuklapakṣe bhānordivase śirīṣavṛkṣasya /
mūlaṃ jalena piṣṭvā piben na bhīstasya sarpotthā //
āṣāḍhī kārttikī māghī vacā śuṇṭhī harītakī /
gayāyāṃ piṇḍadānena puṇyā śleṣmaharānṛṇī //
āṣāḍhe śaśakā dṛṣṭā sthānāsthane subhikṣadāḥ /
catuṣpadādināśāya tallabdhyai śaśadarśanam //
āṣāḍhe śrāvaṇe māsi bījāvapanaropaṇe /
grīṣmādanyatra vallīnāṃ kecidicchanti ropaṇam //
ā saṃpravṛddherapi vṛddhikāmaḥ samena saṃdhānamihopagacchet /
apakvayorvā ghaṭayoravaśyam anyo'nyabhedī samasaṃnipātaḥ //
āsaṃsāraṃ tribhuvanamidaṃ cinvatāṃ tāta tādṛṅ naivāsmākaṃ nayanapadavīṃ śrotravartmāgato vā /
yo'yaṃ dhatte viṣayakariṇīgāḍharūḍhābhibhāna- kṣībasyāntaḥkaraṇakariṇaḥ saṃyamālānalīlām //
āsaktāḥ pratikoṭaraṃ viṣadharā bhānoḥ karā mūrdhani jvālājālakarāladāvadahanaḥ pratyaṅgamāliṅgati /
sarvānandanacārucandanataroretasya jīvātave re jīmūta vimuñca vāri bahuśo yuṣmadyaśo jṛmbhatām //
āsajya svayameva cumbanavidhiṃ yācñā vināliṅganaṃ talpānte jaghanena vepathumatā paryarpitaṃ jānunoḥ /
krodhotkampamamarṣayatyanunayatyasyāḥ smarakrīḍayā prauḍhaikābhiratiḥ priyasya hṛdayaṃ helābalāt karṣati //
āsate śatamadhikṣiti bhūpās toyarāśirasi te khalu kūpāḥ /
kiṃ grahā divi na jāgrati te te bhāskarasya katamas tulayāste //
āsatyalokamakhilaṃ bhuvanaṃ jaleṣu nirmajjayet prakupito jaladhirjavena /
kiṃtu svamantayitumudyatamaurvamagnim antarvasantamapi hantumasau na śaktaḥ //
ā satyalokādā bhūmeḥ svairacārakṛtaśramāḥ /
tenurindukarāḥ svedaṃ drutanīhārabhūmikam //
āsanaṃ caiva yānaṃ ca saṃdhāya ca vigṛhya ca /
kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayameva ca //
āsanaṃ prāṇasaṃrodhaḥ pratyāhāraśca dhāraṇā /
dhyānaṃ samādhiretāni yogāṅgāni smṛtāni ṣaṭ //
āsanaṃ prāṇasaṃrodho dhyānaṃ caiva samādhikaḥ /
etac caṭuṣṭayaṃ viddhi sarvayogeṣu saṃmatam //
āsanāc śayanād yānāt saṃgateś cāpi bhojanāt /
kṛte saṃcarate pāpaṃ tailabindurivāmbhasi //
āsanādekaśayyāyāṃ saṃbhāṣāt sahabhojanāt /
puṃsāṃ saṃkramate pāpaṃ ghaṭād ghaṭamivodakam //
āsanāvasathau śayyām anuvrajyāmupāsanam /
uttameṣūttamaṃ kuryād hīne hīnaṃ same samam //
āsanāśanaśayyābhir adbhirmūlaphalena vā /
nāsya kaścid vased gehe śaktito'narcito'tithiḥ //
āsane pādamāropya yo bhuṅkte sa dvijādhamaḥ /
mukhena dhamate cānnaṃ tulyaṃ gomāṃsabhakṣaṇam //
āsane lālayed bālāṃ taruṇīṃ śayane tathā /
utsaṅge patirūḍhāṃ ca lālanaṃ trividhaṃ viduḥ //
āsane śayane yāne pānabhojanavastuṣu /
dṛṣṭvāntaraṃ pramatteṣu praharantyarayo'riṣu //
āsane śayane yāne bhāvā lakṣyā viśeṣataḥ /
puruṣāṇāṃ praduṣṭānāṃ svabhāvo valavattaraḥ //
āsan kṣīṇāni yāvanti cātakāśrūṇi te'mbuda /
tāvanto'pi tvayodāra na muktā jalabindavaḥ //
āsannataratāmeti mṛtyurjantordine dine /
āghātaṃ nīyamānasya vadhyasyeva pade pade //
āsannanāśaṃ salilaṃ taṭāke kūpādikānāmatiyatnalabhyam /
nadi tvamagryāsi jalāśrayāṇāṃ yasyāṃ yugasthāyi sulambhamambhaḥ //
āsannamārgamatilaṅghya natena mūrdhnā paścāt prasaṅgavalitena mukhena yāntyā /
āropitāḥ katipaye mayi paṅkajākṣyā sākūtahāsamanatiprakaṭāḥ kaṭākṣāḥ //
āsannamitrāgamasūcyamāna- samāgame vāsaravallabhasya /
niryānti dīpā iva rātribhogyāḥ paśya prabhāte gaṇikāgṛhebhyaḥ //
āsannameva nṛpatir bhajate manuṣyaṃ vidyāvihīnamakulīnamasaṃstutaṃ vā /
prāyeṇa bhūmipatayaḥ pramadā latāśca yaḥ pārśvato vasati taṃ pariveṣṭayanti //
āsannayauvanas tvaṃ duhiturme yauvanaṃ tvayā prāyaḥ /
kṣapitamalakṣyaṃ strīṇāṃ galati hi sahasaiva tāruṇyam //
āsannasevāṃ nṛpateḥ krīḍāśastrāhipāvakaiḥ /
kauśalenātimahatā vinītaḥ sānurudhyate (?) //
āsannāḥ kaṇṭakino ripubhayadāḥ kṣīriṇo'rthanāśāya /
phalinaḥ prajākṣayakarā dārūṇyapi varjayet teṣām //
āsannān purato bhogān darśayitvā punaḥ punaḥ /
chāgo haritamuṣṭyeva dūraṃ nīto'smi tṛṣṇayā //
āsannābhrajalasya dāvavigame vidyudbhayaṃ śākhino nakrāsyād galataśca majjanamayī śaṅkā bhaved vāridhau /
bhoktavyasya vidhiḥ śubhasya rabhasāt svādutvaniṣpattaye jantoḥ saṃtanute nirākṛtabhiyo bhītyantarotpādanam //
āsannāmavalambya kesaralatāmekena puṣpojjvalāṃ savyaṃ niḥsahayā nitambaphalake kṛtvā karāmbhoruham /
āmīlan nayanāntavāntasalilaṃ ślāghyasya nindyasya vā kasyedaṃ dṛḍhasauhṛdaṃ pratidinaṃ dīnaṃ tvayā smaryate //
āsannāmavalambya kesaralatāmekena puṣpojjvalāṃ savyaṃ niḥsahayā nitambaphalake kṛtvā karāmbhoruham /
udgrīvaṃ vada durdine'dya caraṇāvunnamya mārgas tvayā bālodbhrāntamṛgekṣaṇe sukṛtinaḥ kasyāyamālokyate //
āsannāya sudūrāya suptāya prakaṭātmane /
sulabhāyātidurgāya namaścitrāya śaṃbhave //
āsanne phalamāsannaṃ dūrage dūragaṃ phalam /
miśraṃ tu miśre śakune phalamāhurmanīṣiṇaḥ //
āsanno madhurāgataṃ vanabhuvaḥ sāmrājyamityadbhutāḥ śrūyante gira eṣa tattvamiha na jñātuṃ vidhātuḥ kṣamaḥ /
yat parṇais truṭitaṃ tadapyuparataṃ puṣpodgamaiḥ śākhināṃ yad glānaṃ viṭapairidaṃ punariha pratyakṣamālakṣyate //
āsanno valmīko dakṣiṇapārśve vibhītasya /
adhyardhe bhavati śirā puruṣe jñeyā diśi prācyām //
āsan yāvanti yācñāsu cātakāśrūṇi cāmbuda /
tāvanto'pi tvayā megha na muktā vāribindavaḥ //
ā saptateryasya vivāhapaṅktir vicchidyate nūnamapaṇḍito'sau /
jīvanti tāḥ kartanakuṭṭanābhyāṃ gobhyaḥ kimukṣā yavasaṃ dadāti //
āsaptamaṃ kulaṃ hanti śiro'bhyaṅge caturdaśī /
māṃsāśane pañcadaśī kāmadharme tathāṣṭamī //
ā samantāc caturdikṣu sannikṛṣṭāśca ye nṛpāḥ /
tatparās tatparā ye'nye kramād hīnabalārayaḥ //
āsamastākṣivikṣepasamarpitamanobhuvām /
manmathoddīpanaṃ tāsāṃ viṭavṛttaṃ vidhāsyate //
ā sargāt prativāsaraṃ rasaśatairyā bodhitā poṣitā kalpāntāvasare'tha saiva pṛthivī svaireva dagdhā karaiḥ /
kṛtvetthaṃ kimapi svakarma niyateḥ pūrvāparopaplutaṃ kaṣṭaṃ so'pi dināntavītakiraṇas tigmāṃśurastaṃ gataḥ //
āsavaratiratibahubhuk kaṭvamlāśī ca karmaṭhaḥ piśunaḥ /
sthūlaḥ kṛśo'tidīrghaḥ kharvo vā kṛṣṇapīto vā //
āsasāda munirātmanas tataḥ śiṣyavargaparikalpitārhaṇam /
baddhapallavapuṭāñjalidrumaṃ darśanonmukhamṛgaṃ tapovanam //
āsāṃ jalāsphālanatatparāṇāṃ muktāphalaspardhiṣu śīkareṣu /
payodharotsarpiṣu śīryamāṇaḥ saṃlakṣyate na cchiduro'pi hāraḥ //
āsāṃ vratamatīvākṣṇor yat puraḥ parisarpaṇam /
saha yātaṃ manas tatra tyaktvā bhūyo nivartanam //
āsāditaprakaṭanirmalacandrahāsaḥ prāptaḥ śaratsamaya eṣa viśuddhakāntaḥ /
utkhāya gāḍhatamasaṃ ghanakālamugraṃ rāmo daśāsyamiva saṃbhṛtabandhujīvaḥ //
āsāditavyo'sti karālakeśaḥ sakhedayārhaḥ samayo'pakārī /
taduttamaślokakathānubandhas tāvad yathā syāt prayate tathāham //
āsāditasya tamasā niyaterniyogād ākāṅkṣataḥ punarapakramaṇena kālam /
patyus tviṣāmiha mahauṣadhayaḥ kalatra- sthānaṃ parairanabhibhūtamamūrvahanti //
āsādya kṛṣṇapakṣān atrasataḥ sarvadā'bhīkān /
parayātmani ratacittān vibhāvya tatkarma kurvataḥ kva bhayam //
āsādyate kathaṃ vā śauryāśrayaṇena gauravadhvaṃsaḥ /
tat tatra dattacittaś cittajasaṃtāpabhājanaṃ na janaḥ //
āsādya dakṣiṇāṃ diśam avilambaṃ tyajati cottarāṃ taraṇiḥ /
puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva //
āsādya bhaṅgamanayā dyūte vihitābhirucitakelipaṇe /
niḥsārayatākṣāniti kapaṭaruṣotsāritāḥ sakhyaḥ //
āsādya mandarāgo'pi bhujaṅgenātisaṃgatim /
tadbhogāttu bhraman kaṣṭaṃ prāpnoti viṣamantataḥ //
āsādya somabhuvamāsvahi yatra nityaṃ maṅktuṃ pralobhayati saikatamaṃśukābham /
tat tatra nirvahati saṃprati nityakṛtyam etasya vismṛtagṛhasya parānubhūtyā //
āsādyāpi mahodadhiṃ na vitṛṣo jāto jalairvāḍavo meghaṃ prāpya na cātako'pi caraṇau bhānuṃ na lebhe'ruṇaḥ /
candraḥ śaṃkaraśekhare'pi nivasan pakṣakṣaye kṣīyate prāyaḥ sajjanasaṃgato'pi labhate daivānurūpaṃ phalam //
āsādyāmravanīmimāṃ prati navāmāsvādya tanmañjarīṃ maivaṃ pañcamamañca nandanavanabhrāntyā tayā kokila /
eṣā vāyasamaṇḍalī ghanaśiraḥśūlāhativyākulā kudhvānairbadhirīkariṣyati vṛthā śrotrāṇi satpatriṇām //
āsāmupari dadyāc ca pānīyasya vicakṣaṇaḥ /
evaṃ yāmadvayaṃ kuryāt tatas tvāsāṃ na dāpayet //
āsāyaṃ salilabhare savitāramupāsya sādaraṃ tapasā /
adhunābjena manāk tava mānini tulanā mukhasyāptā //
āsārāntamṛdupravṛttamaruto meghopaliptāmbarā vidyutpātamuhūrtadṛṣṭakakubhaḥ suptendutārāgrahāḥ /
dhārāklinnakadambasaṃbhṛtasurāmododvahāḥ proṣitair niḥsaṃpātavisāridarduraravā nītāḥ kathaṃ rātrayaḥ //
āsāreṇa na harmyataḥ priyatamairyātuṃ bahiḥ śakyate śītotkampanimittamāyatadṛśā gāḍhaṃ samāliṅgyate /
jālaiḥ śīkaraśītalāśca maruto ratyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṃgame //
āsāroparame pragāḍhatimirāḥ kirmīrayantyo niśāḥ pānthastrīmanasāṃ smarānalakaṇāsantānaśaṅkāspṛśaḥ /
piṣṭānāṃ prasabhaṃ ghanāghanaghaṭāsaṃghaṭṭato vidyutāṃ cūrṇābhāḥ paritaḥ patanti taralāḥ khadyotakaśreṇayaḥ //
āsitāni hasitāni kṛtāni prekṣitāni gaditāni gatāni /
prāyaśo'nukurute lalitāṅgī nartakīva caturaṃ dayitasya //
āsitvā vijane vimuktaviṣayāsaṅgaṃ mano niścalaṃ kṛtvā hṛjjalajāntare priyatamārūpaṃ paraṃ daivatam /
dhyātvā hāralatāmayākṣavalayaṃ hastena dhṛtvā mayā tatsāyujyaphalāptaye pratidinaṃ tannāma saṃjapyate //
āsiṣye sukhito gṛhīti vihito mohena dāragrahas tatsaṅgāt sutadāsabāndhavasuhṛtsaṃbandhināmudbhavaḥ /
tannirvāhakadarthanāparibhavānaucityacintājuṣaḥ kiṃ saukhyaṃ katamā gṛhasthitirato'nartho mayā svīkṛtaḥ //
āsīj janaḥ kṛtaghnaḥ kriyamāṇaghnaśca sāṃprataṃ jātaḥ /
iti me manasi vitarko bhavitā lokaḥ kathaṃ bhavitā //
āsītā maraṇāt kṣāntā niyatā brahmacāriṇī /
yo dharma ekapatnīnāṃ kāṅkṣantī tamanuttamam //
āsīt kalpamudanvadambuni ciraṃ bheje ca bhālānalaṃ bhargasya pratimāsakarmahutabhukkuṇḍe'pyahauṣīd vapuḥ /
tīvraireva tapobhirindurakaroditthaṃ januryāpanaṃ kiṃ kuryād vidhuro na vāñchati vidhis tallāñchanaproñchanam //
āsīt tāmramayaṃ śarīramadhunā sauvarṇavarṇaṃ gataṃ muktāhāralatāśrubindunivahairniḥsvasya me kalpitā /
svalpaṃ svalpamanalpakalpamadhunā dīrghaṃ vayaḥ kalpitaṃ svāmin duḥkha bhavatprasādavaśataḥ kiṃ kiṃ na labdhaṃ mayā //
āsīt pūrvaṃ vimalajaladhau maṇḍanaṃ bhūpatīnāṃ nārīṇāṃ ca prabalamukuṭe kāñcanena prasaṅgāt /
tantrībaddhaḥ kathamidamaho kācakhaṇḍena sārdhaṃ bhillīkaṇṭhe marakatamaṇe kāmavasthāṃ gato'si //
āsīt satyayuge balistadanu ca tretāyuge bhārgavo rāmaḥ satyaparākramo'tha bhagavān dharmas tathā dvāpare /
dātā ko'pi na cāsti saṃprati kalau jīvanti kenārthinaś cetyevaṃ kṛtaniścayena vidhinā vyāpāriṇo nirmitāḥ //
āsīdañjanamatreti paśyāmi tava locane /
bhāvibhūṣaṇasaṃbhārāṃ sākṣātkurve tavākṛtim //
āsīdadabhraśaradabhramiṣād yaśas te nāke bhraman nṛpa yadabhramukāntaśubhram /
tat puṣpavarṣaṇamivāpsarasāṃ dyuloke vyāpnotyamādiva bhuvaṃ tuhinacchalena //
āsīdāsīmabhūmīvalayamalayajālepanepathyakīrti ḥ saptākūpārapārīsadanajanaghanodgītacāpapratāp aḥ /
vīrādasmāt paraḥ kaḥ padayugayugapatpātibhūpātibhūyaś cūḍāratnoḍupatnīkaraparicaraṇāmandanandannakhend uḥ //
āsīduptaṃ yadetad raṇabhuvi bhavatā vairimātaṅgakumbhān muktābījaṃ tadetat trijagati janayāmāsa kīrtidrumaṃ te /
śeṣo mūlaṃ prakāṇḍaṃ himagirirudadhirdugdhapūrālavālaṃ jyotsnā śākhāpratānaḥ kusumamuḍucayo yasya candraḥ phalaṃ ca //
āsīdeva yadārdraḥ kimapi tadā kimayamāhato'pyāha /
niṣṭhurabhāvādadhunā kaṭūni sakhi raṭati paṭaha iva //
āsīd gaṅgādharas tasya bhrātā gaṅgādharopamaḥ /
ekān babandha yo vyālān mumocaikān yadṛcchayā //
āsīd gaṅgānvayāyakṣitipatitilako rājarājakṣitīśaḥ kṣmāpālaprauḍhamauliprakaramaṇiruciprasphuratpādapīṭhaḥ /
yo'rātikṣatracakrakrathanakarabhujāpālitāśeṣapṛt hvī- cakraścakrāyudhābho'dadhadurasi ramāṃ vāci vācāmadhīśaḥ //
āsīd yastava putrakas tricaturaiḥ patrāṅkurairāvṛto meghonmuktajalaikajīvanavidhiḥ sanmārgalabdhāspadaḥ /
so'yaṃ saṃprati vāsaraiḥ katipayairadhvanyapuṇyoccayaiḥ saṃpannaḥ phalanamrapallavataticchāyopaliptāvaniḥ //
āsīd varaḥ kaṇṭakitaprakoṣṭhaḥ svinnāṅguliḥ saṃvavṛte kumārī /
tasmin dvaye tatkṣaṇamātmavṛttiḥ samaṃ vibhakteva manobhavena //
āsīnaḥ śayitaḥ sthitaḥ pracalitaḥ svapnāyito jāgṛtaḥ paśyan mīlitalocano vyavaharan maunaṃ prapanno'thavā /
tāṃ premākulavīkṣitāṃ smitamukhīṃ savrīḍamandāgamāṃ śliṣyantīṃ praṇayārdramugdhalapitāṃ paśyāmi naktaṃdivam //
āsīnaḥ sukhamāpaṇe yadi vaṇik śraddhālubhiḥ prārthitaḥ kiṃcic śaṃsati pañcakaṃ śatakamityetanna tasyādbhutam /
āpātālavighūrṇitāmbhasi calatyautpātike mārute majjantyāmapi nāvi muñcati na yastāmeva mūlyasthitim //
asīnaḥ svāminaḥ pārśve tanmukhekṣī kṛtāñjaliḥ /
svabhāvaṃ cāsya vijñāya dakṣaḥ kāryāṇi sādhayet //
āsīnā taṭabhuvi sasmitena bhartrā rambhorūravatarituṃ sarasyanicchuḥ /
dhunvānā karayugamīkṣituṃ vilāsāñ śītāluḥ salilagatena sicyate sma //
āsīne pūṣṇi tūṣṇīṃ vyasanini śaśini vyomni kṛṣṇe satṛṣṇe daityendre jātanidre dravati maghavati klāntakāntau kṛtānte /
abrahmaṇyaṃ bruvāṇe kamalapuṭakuṭīśrotriye śāntyupāye pāyād vaḥ kālakūṭaṃ jhaṭiti kavalayaṃllīlayā nīlakaṇṭhaḥ //
āsīne lālayed bālāṃ taruṇīṃ śayane tathā /
utthite'pyadhirūḍhāṃ ca lālanaṃ trividhaṃ viduḥ //
āsīnaiḥ svaṃ vimānaṃ kṛtaparivṛtibhiḥ sundarīsaṃgatais tair devaiḥ siddhaiśca yakṣairanimiṣanayanairdṛśyamānaḥ satṛṣṇam /
madhyemaghye payodairmurajasadṛśatāṃ bodhayadbhiḥ sumanda- mambhaḥ saṃpātya puṣpairiva nanu mahitas tāṇḍavaḥ śreyase stāt //
āsīn nātha pitāmahī tava mahī mātā tato'nantaraṃ saṃpratyeva hi sāmburāśiraśanā jāyā jayodbhūtaye /
pūrṇe varṣaśate bhaviṣyati punaḥ saivānavadyā snuṣā yuktaṃ nāma samastaśāstraviduṣāṃ lokeśvarāṇāmidam //
āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭervrajati na gocaraṃ priyā me /
jyotsnā hi sphuṭadhavalāpi kaumudīndor andhānāṃ bahalatamomalīmasaiva //
āsīmā kālikā yasya kṣudrāṅgaṃ kuṇḍalīkṛtam /
kṣudravajrakanāmānaṃ prāha nāgārjuno muniḥ //
āsīmāntān nivartante suhṛdaḥ saha bandhubhiḥ /
sukṛtaṃ duṣkṛtaṃ vāpi gacchantamanugacchati //
āsīstvaṃ niśirājaraktahṛdayetīrṣyālunā vajriṇā prātaḥ śaṅkitayeva divyapadavīṃ gatvātmanaḥ śuddhaye /
aurvottāpitavārdhitāpakatalādādāya mukto bahiḥ prācyāsau divi taptamāṣaka iva pradyotano dyotate //
āsuraṃ kulamanādaraṇīyaṃ cittametadamalīkaraṇīyam /
rāmadhāma śaraṇīkaraṇīyaṃ līlayā bhavajalaṃ taraṇīyam //
āse cet svagṛhe kuṭumbabharaṇaṃ kartuṃ na śakto'smyahaṃ seve cet sukhasādhanaṃ munivanaṃ muṣṇanti māṃ taskarāḥ /
śvabhre cet svatanuṃ tyajāmi narakād bhīrātmahatyāvaśān no jāne karavāṇi daiva kimahaṃ martuṃ na vā jīvitum //
āsevyate mukhaṃ sarvair vidyānāṃ yoṣitāmapi /
hṛdayagrāhiṇas tāsāṃ dvitrāḥ santi na santi vā //
āskandan kathamapi yoṣito na yāvad bhīmatyaḥ priyakaradhāryamāṇahastāḥ /
autsukyāt tvaritamamūstadambu tāvat saṃkrāntapratimatayā dadhāvivāntaḥ //
āskandito bhujalatācalitāgraśākhām āliṅgito yuvatibhiḥ kalikārthinībhiḥ /
dhanyo'si campakataro kusumānurūpair āsāṃ ghanastanaphalaiḥ phalito'si yacca //
āskandhāvadhi kaṇṭhakāṇḍavipine drāk candrahāsāsinā chettuṃ prakramite mayaiva tarasā truṭyacchirāsaṃtatau /
asmeraṃ galitāśrugadgadapadaṃ bhinnabhruvā yadyabhūd vaktreṣvekamapi svayaṃ sa bhagavāṃstanme pramāṇaṃ śivaḥ //
ā stanyapānāj jananī paśūnām ā dāralābhācca narādhamānām /
āgehakarmāvadhi madhyamānām ā jīvitāt tīrthamivottamānām //
āsta bhāvamadhigacchatos tayoḥ saṃmadeṣu karajakṣatārpaṇā /
phāṇiteṣu maricāvacūrṇanā sā sphuṭaṃ kaṭurapi spṛhāvahā //
āstāṃ kiṃ bahubhiḥ paropakṛtayaḥ saṃsārasāraṃ phalaṃ siddhaṃ tat pratikūlavartini vidhau na stokamapyatra naḥ /
ete smaḥ kila mānuṣā vayamapi vyarthaṃ vyapetāyuṣo yeṣāṃ svodarapūrtireva hi kimapyaṣṭau mahāsiddhayaḥ //
āstāṃ klamāpaharaṇaṃ jaladherjalena dūre davāgni paridīpitamānasānām /
etāvadastu yadi toyakaṇairna jihvā dandahyate dviguṇatāṃ ca na yāti tṛṣṇā //
āstāṃ gāḍhatarānuśīlanavidhiḥ saṃsparśanaṃ dūrataḥ saṃśleṣe viṣayīkṛto'si na manāgakṣṇoḥ padaṃ prāpitaḥ /
kiṃ brūmaḥ sahakāra tāvakaguṇānanyādṛśairdurlabhān saurabhyeṇa yadadhvagānapi muhuḥ prīṇāsi dūrādapi //
āstāṃ cakṣuridaṃ tiro'ñcati kiyacceto'pi yadvaibhavair niṣpratyāśamayaṃ mune jalanidhirgaṇḍūṣitaḥ sattapaḥ /
etenaiva virantumarhasi na te gaṇḍūṣapānādhikā kācit khyātirataḥparaṃ paramasau parjanyanīvīvyayaḥ //
āstāṃ tat karakānipātakṛtabhīmaṇḍūkanirmajjana- kṣemaikakṣamavāri palvalaśataṃ sindhuṃ tameva stumaḥ /
kupyacchakrakarasvarupraharaṇakṣuṇṇākhilāṅgakṣarat- kīlālena girivrajena śaraṇaṃ yadgarbhavāsaḥ kṛtaḥ //
āstāṃ tāvat kimanyena daurātmyeneha yoṣitām /
vidhṛtaṃ svodareṇāpi ghnanti putramapi svakam //
āstāṃ tāvadakīrtirme tvayā tathyaṃ tu kathyatām /
cittaṃ kathamivāsīt te harivaṃśīravaśrutau //
āstāṃ tāvadasīmapauruṣajuṣaḥ saṃmānitātyadbhuta- prārambhābhyadhikakriyasya sa khalu prācyaḥ pracāro hareḥ /
jīrṇasyāpi ca vindhyakandaradarīdvārāvatārākṣamair aṅgairaṅgabhṛto dalanti darato gandhena gandhadvipāḥ //
āstāṃ tāvadaho samudramahimā dūre'pi karṇapriyas tīre yasya pipāsayaiva maraṇaṃ prāpnoti śīghraṃ janaḥ /
tasmādambunidhervaraṃ laghusaraḥ kūpo'thavā vāpikā yatra svātmakaradvayena salilaṃ pepīyate svecchayā //
āstāṃ tāvad digantaprathitasuyaśasāṃ saṃgamaḥ sajjanānāṃ taiḥ sākaṃ vairayogo'pyatiśayamahitāmunnatiṃ saṃnidhatte /
loke kasyāgamiṣyacchrutipathamavapurvaktraśeṣo'pi rāhus trailokyakhyātadhāmnoryadi raviśaśinorvairitāṃ nākariṣyat //
āstāṃ tāvad vacanaracanābhājanatvaṃ vidūre dūre cāstāṃ tava tanuparīrambhasaṃbhāvanāpi /
bhūyo bhūyaḥ praṇatibhiridaṃ kiṃ tu yāce vidheyā smāraṃ smāraṃ svajanagaṇane kāpi rekhā mamāpi //
āstāṃ te guṇinastāvad bhūṣitāśeṣabhūtalāḥ /
yeṣāṃ guṇarucirbhūyaḥ sāṃprataṃ te'pi durlabhāḥ //
āstāṃ dūratayā tadīyavadanāmbhojāmṛtāsvādanaṃ nodetyeva manoratho'pi hṛdaye tatsaṃgamāśāṃ prati /
utkaṇṭhāśithilīkṛtāṅgalatikaṃ vīkṣeta māmekadā sasnehaṃ yadi sā sarojavadanā dhanyo'smyahaṃ tāvatā //
āstāṃ dūreṇa viśleṣaḥ priyāmāliṅgato mama /
svedaḥ kiṃ na sarinnātho romāñcaḥ kiṃ na parvataḥ //
āstāṃ bhavāntaravidhau suviparyayo'yam atraiva janmani nṛṇāmadharoccabhāvaḥ /
alpaḥ pṛthuḥ pṛthurapi kṣaṇato'lpa eva svāmī bhavatyanucaraḥ sa ca tatpadārhaḥ //
āstāṃ maṇḍalamaindavaṃ varatanorvaktraśriyaś cet kathā koṇe kutracidāsatāṃ kuvalayānyakṣṇoḥ prasaṅgo yadi /
dūre tiṣṭhatu vallakīkalaravaḥ prastāvanā ced girāṃ vārttā cedavalagnakasya yaśasāṃ vyomnaḥ prathāyai namaḥ //
āstāṃ mahābodhabalena sādhyo mokṣo vibādhāmalasaukhyayuktaḥ /
dharmārthakāmā api no bhavanti jñānaṃ vinā tena tadarcanīyam //
āstāṃ mādya bhave śubhe sakhi latā nyastā tvayā mādhavī kānte tan mama saṃprayaccha kusumaṃ kiṃ vāmunā me phalam /
nālpaṃ nirmalayāmi mauktikamidaṃ nyastaṃ tvayā dahyatām itthaṃ vibhramasaṃbhramo madayati preyāṃsameṇīdṛśaḥ //
āstāṃ mānaḥ kathanaṃ sakhīṣu vā mayi nivedyadurvinaye /
śithilitaratiguṇagarvā mamāpi sā lajjitā sutanuḥ //
āstāṃ varamavakeśī mā dohadamasya racaya pūgataroḥ /
etasmāt phalitādapi kevalamudvegamadhigaccha //
āstāṃ viśvasanaṃ sakhīṣu viditābhiprāyasāre jane tatrāpyarpayituṃ dṛśaṃ salilatāṃ śaknomi na vrīḍayā /
loko hyeṣa paropahāsacaturaḥ sūkṣmeṅgitajño'pyalaṃ mātaḥ kaṃ śaraṇaṃ vrajāmi hṛdaye jīrṇo'nurāgānalaḥ //
āstāṃ sakaṇṭakamidaṃ vasudhādhipatyaṃ trailokyarājyamapi deva tṛṇāya manye /
niḥśaṅkasuptahariṇīkulasaṃkulāsu cetaḥ paraṃ valati śailavanasthalīṣu //
āstāmanaṅgīkaraṇād bhavena dṛśyaḥ smaro neti purāṇavāṇī /
tavaiva dehaṃ śritayā śriyeti navastu vastu pratibhāti vādaḥ //
āstāmanyatsujanāḥ paropakāraikakaraṇadurlalitāḥ /
saṃtāpitapiśuneṣu svaguṇeṣvapi hanta khidyante //
āstāmaparo lokaḥ krīḍāpekṣāparo yadi prītiḥ /
byasanāntare patantī na vāritā parijanenāpi //
āstāmeva sarovareṇya bhavato dugdhodalabdhāmṛta- svādaspardhi sarojavṛndakhacitaṃ haṃsāvataṃsaṃ payaḥ /
sphārollolasuśītaśīkaracayāsāraprasiktānila- sparśaireva manoharairapagatāḥ saṃtāpaśoṣaklamāḥ //
āstikyaṃ ced dhanamakhilamapyarthisātkartumarhaṃ nāstikyaṃ cet tadapi sutarāṃ bhogahetorapāsyam /
aspṛṣṭvāpi svayamatirahaḥsthāpyate yat tadantas tasmin hetuḥ ka iti nibhṛtaṃ tarkayāmo na vidmaḥ //
āstīkavacanaṃ smṛtvā yaḥ sarpo na nivartate /
śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā //
āstīryantāmupānte vanavṛtinipuṇairjālikairjālabandhā mucyantāṃ śṛṅkhalābhyaḥ śvagaṇabhiraṭavīgahvare sārameyāḥ /
ākīryantāṃ sthalāni śramaśithilahayaiḥ sādibhiḥ pāśahastair vyādhūyantāṃ kṛtāntairiva mahiṣacarairdaṇḍibhiḥ kānanāni //
āstṛte'bhinavapallavapuṣpair apyanārataratābhiratābhyaḥ /
dīyate sma śayituṃ śayanīye na kṣaṇaḥ kṣaṇadayāpi vadhūbhyaḥ //
āste kaścana bhikṣuḥ saṃgṛhṇannavyayāni daśa /
na mametyavyayayugalaṃ yācāmas taṃ kimastyanyat //
āste'traiva sarasyaho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati matiḥ śrīdhāmni padme kvacit /
supto'dyāpi vibudhyate na taditastāvat pratīkṣāmahe velāmityuṣasi priyā madhulihaḥ soḍhuṃ ta eva kṣamāḥ //
āste dāmodarīyāmiyamudaradarīṃ yāvalambya trilokī saṃmātuṃ śaknuvanti prathimabharavaśādatra naitadyaśāṃsi /
tāmetāṃ pūrayitvā niraguriva madhudhvaṃsinaḥ pāṇḍupadma- cchadmāpannāni tāni dvipadaśanasanābhīni nābhīpathena //
āste dvāri vadhūrvidhātṛracanāvaiduṣyavikrāntibhūr bhūretasya balādahāri bhavatā bhītā natārātinā /
kiṃ nāmāparamatra kāryamadhunā sādhyaṃ samāśāsyate tatpāṇigrahamaṅgalāya manujādhīśāstu yatno mahān //
āste no suṣamā na cāpi kusumāmodo hi no vā manāk cāturyaṃ makarandadānaviṣaye kiṃ cāturīyaṃ punaḥ /
yattvaṃ citragataṃ kuśeśayadalaṃ puṣṇāsi guñjāravair māhātmyaṃ ka iva bravīmi tadaho he cañcarīkādhunā //
āste rohatkanakakamale kelipātre mṛḍānyāḥ khelan helonmadamadhukarīmānase mānase yaḥ /
bhekodrekapraṇayini valadbālajambālajāle sa syādutkaḥ parimitajale palvale kiṃ marālaḥ //
āste vidhuḥ paramanirvṛta eva maulau śaṃbhoriti trijagatījanacittavṛttiḥ /
antarnigūḍhanayanānaladāhaduḥkhaṃ jānāti kaḥ paramṛte bata śītaraśmeḥ //
āstrīśiśu prathitayaiṣa pipāsitebhyaḥ saṃrakṣyate'mbudhirapeyatayaiva dūrāt /
daṃṣṭrākarālamakarālikarālitābhiḥ kiṃ bhāyayatyaparamūrmiparaṃparābhiḥ //
āsthāmālambya nīteṣu vaśaṃ kṣudreṣvarātiṣu /
vyaktimāyāti mahatāṃ māhātmyamanukampayā //
āsthāya dāruṇataraṃ kamapi svabhāvam atyantaduṣkṛtakṛtāmapi śikṣaṇāya /
gṛhṇāsi sāyakapade kusumānyamūni mātaḥ suteṣu mahatī kila rūkṣateyam //
āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ /
sormividrumavitānavibhāsā rañjitasya jaladheḥ śriyamūhe //
āsphālitaṃ yat pramadākarāgrair mṛdaṅgadhīradhvanimanvagacchat /
vanyairidānīṃ mahiṣais tadambhaḥ śṛṅgāhataṃ krośati dīrghikāṇām //
āsphālitairjaladhirūrmiparaṃparāṇāṃ dūrīkaroti yadi ratnamavastubuddhyā /
ratnākaratvamapi tasya bhaved vinaṣṭaṃ ratnaṃ tu hanta bhavitā mahadaṅgadhāryam //
āsmākī yuvatidṛśāmasau tanoti cchāyaiva śriyamanapāyinīṃ kimebhiḥ /
matvaivaṃ svaguṇapidhānasābhyasūyaiḥ pānīyairiti vidadhāvire'ñjanāni //
āsyaṃ nirasya rasitaiḥ suciraṃ vihasya gātrāntareṣu ghana varṣasi cātakasya /
taccañcukoṭikuṭilāyatakaṃdharasya prāṇātyayo'sya bhavataḥ parihāsamātram //
āsyaṃ pidhāya sakalaṃ viralāṅgulinā kareṇa saghrāṇam /
ayamuccaraddakāraṃ manoharaṃ jyotkaroti śiśuḥ //
āsyaṃ yadyapi hāsyavarjitamidaṃ lāsyena vītaṃ vaco netre śoṇasarojakānti tadapi kvāpi kṣaṇaṃ sthīyate /
mālāyāḥ karaṇodyame makarikārambhaḥ kucāmbhojayor dhūpāḥ kuntaladhoraṇīṣu sudṛśaḥ sāyaṃtano dṛśyate //
āsyaṃ yasyāḥ sudhāṃśuṃ kalayati nayanābhyāṃ jitaḥ puṃsamūhaḥ kāntyā vidyut kucābhyāṃ jalakanakadhare nirjite hanta mohaḥ /
kuṣṭhaṃ durgandhiyuktaṃ laghukṛmivikṛtaṃ pūyamajjāsravāhi- vyāptaṃ tan makṣikābhirgatiriti vapuṣaḥ kutsitā nāsti loke //
āsyaṃ sahāsyaṃ nayanaṃ salāsyaṃ sindūrabindūdayaśobhi bhālam /
navā ca veṇī hariṇīdṛśaśced anyairagaṇyairapi bhūṣaṇaiḥ kim //
āsyaproñchitapārvaṇenduyaśasaṃ netrāvadhūtotpala- śrīgarvāṃ daśanacchadavyavahitāśokapravāladyutim /
etāṃ dṛṣṭisudhāprapāṃ trijagataḥ śilpī vidhāya svayaṃ manye harṣavaśādajāyata nijastotrapracaṇḍaḥ kaviḥ //
āsyaśrījitajarjarendumalinaṃ kṛtvā kare kandukaṃ krīḍākautukamiśrabhāvamanayā tāmraṃ vahantyānanam /
bhṛṅgāgragrahakṛṣṇaketakadalaspardhāvatīnāṃ dṛśā dīrghāpāṅgataraṅgitaikasuhṛdāmeṣo'smi pātrīkṛtaḥ //
āsyaśrīrdvijarājabādhanakarī dṛṣṭiḥ śruterlaṅghinī mūrdhanyāvaligāminī kuṭilatā baddhāśca muktā guṇaiḥ /
yatte sundari durvinītiriyatī dṛṣṭābalāyā mayā tan manye makaradhvajo bhavajayī jātastvadagresaraḥ //
āsyendoḥ pariveṣavadratipateścāmpeyakodaṇḍavad dhammillāmbumucaḥ kṣaṇadyutivadāsajjau kṣipantī bhujau /
viśliṣyadvali lakṣyanābhi vigalannīvyunnamanmadhyamaṃ kiṃcit kiṃcidudañcadañcalamaho kumbhastanī jṛmbhate //
āsye pūrṇasudhānidhiścaraṇayoḥ kālpadrumaṃ vaibhavaṃ dehe kāñcanakāntatā tvaci punarhaiyaṅgavīnaṃ svayam /
yasyā locanayornirūpadhi sadodītānukampātatiḥ sā mātā jagatāṃ prasādapadavī sākṣānmude stādumā //
āsrāvayeccopacitān viparyasyecca karmasu /
yathā na bhakṣayantyarthaṃ bhakṣitaṃ nirvamanti vā //
āsrāvayedupacitān sādhu duṣṭavraṇāniva /
āyuktāste ca varterann agnāviva mahīpatau //
ā svarlokāduraganagaraṃ nūtanālokalakṣmīm ātanvadbhiḥ kimiva sitatāṃ ceṣṭitais te na nītam /
apyetāsāṃ ramaṇavirahe vidviṣatkāminīnāṃ yairānītā nakhapadamayī maṇḍanā pāṇḍimānam //
āsvāditaṃ svādumarandabindu- svacchandamindīvarasundarībhiḥ /
mākandapuṣpaṃ pramadājanasya pramodamāmodabharairakārṣīt //
āsvāditadayitādhara- sudhārasasyeva sūktayo madhurāḥ /
akalitarasālamukulo na kokilaḥ kalamudañcayati //
āsvāditadviradaśoṇitaśoṇaśobhāṃ saṃdhyāruṇāmiva kalāṃ śaśalāñchanasya /
jṛmbhāvidāritamukhasya mukhāt sphurantīṃ ko hartumicchati hareḥ paribhūya daṃṣṭrām //
āsvāditonmuktamivārddhabimbaṃ tamomukhād hanta sudhākarasya /
sīmantasīmāntamudārarūpam idaṃ lalāṭaṃ nanu paṅkajākṣyāḥ //
āsvādito'si mohād bata viditā vadanamādhurī bhavataḥ /
madhuliptakṣura rasanāc chedāya paraṃ vijānāsi //
āsvādyaṃ pramadāradacchada iva śravyaṃ navaṃ jalpitaṃ bālāyā iva dṛśyamuttamavadhūlāvaṇyalakṣmīriva /
prodghoṣyaṃ ciraviprayuktavanitāsandeśavāṇīva me naivedyaṃ caritaṃ ca rūpamaniśaṃ śrīkṛṣṇa nāmāstu te //
āsvādya nirviśeṣaṃ virahivadhūnāṃ mṛdūni māṃsāni /
karakāmiṣeṇa manye niḥṣṭhīvati nīrado'sthīni //
āsvādya svayameva vacmi mahatīrmarmacchido vedanā mā bhūt kasyacidapyayaṃ paribhavo yācñeti saṃsāriṇaḥ /
paśya bhrātariyaṃ hi gauravajarādhikkārakelisthalī mānamlānimasī guṇavyatikaraprāgalbhyagarbhacyutiḥ //
āsvādyātra madhūni ṣaṭpada madaṃ mā gāḥ kaṣāyāṅkurair mākandasya pikān pratāritavato mūrdhānamadhyāsitaḥ /
pratyāsannatame pike'pi bhavate yenārpitā tādṛśī mādhvī tasya vivekavicyutiriyaṃ sādguṇyametan na te //
āsvādyaiṣa kaṣāyamaṅkuramurupremānubaddhāśayo mākandasya yaśāṃsi kokilayuvā nirmāti digbhittiṣu /
mādhvīkāni nipīya tasya madhupās tatraiva guñjantyamī ko brūtāmasatāṃ satāṃ ca vacasāṃ vartmātigaṃ ceṣṭitam //
āhataṃ kucataṭena taruṇyāḥ sādhu soḍhamamuneti papāta /
truṭyataḥ priyatamorasi hārāt puṣpavṛṣṭiriva mauktikavṛṣṭiḥ //
āhate yatra khaḍge syād dhvaniḥ kākasvaropamaḥ /
aṃ ākāradhvanirvā syāt sa varjyo narapuṃgavaiḥ //
āhate yatra madhuro dhvaniḥ samupajāyate /
pūjyaḥ sa khaḍgo nṛpateḥ śatrusaṃcayanāśanaḥ //
āhatya cinumaḥ svargam apavargamanukramāt /
anukūle hi dāmpatye pratikūlaṃ na kiṃcana //
āhatyāhatya mūrdhnā drutamanupibataḥ prasnutaṃ māturūdhaḥ kiṃcit kubjaikajānoranavaratacalaccārupucchasya dhenuḥ /
utkarṇaṃ tarṇakasya priyatanayatayā dattahuṃkāramudrā visraṃsatkṣīradhārālavaśabalamukhasyāṅgamātṛpti leḍhi //
āha nāthavadanasya cumbataḥ sā sma śītakaratāmanakṣaram /
sītkṛtāni sudatī vitanvatī sattvadattapṛthuvepathus tadā //
āharannapi na svastho vinidro na prabudhyati /
vakti na svecchayā kiṃcit sevako'pīha jīvati //
āharej jñānamarthāṃśca pumānamaravat sadā /
gṛhīta iva keśeṣu mṛtyunā dharmamācaret //
āhave jagaduddaṇḍarājamaṇḍalarāhave /
śrīnṛsiṃha mahīpāla svastyastu tava bāhave //
āhaveṣu ca ye śūrāḥ svāmyarthe tyaktajīvitāḥ /
bhartṛbhaktāḥ kṛtajñāśca te narāḥ svargagāminaḥ //
āhaveṣu mitho'nyonyaṃ jighāṃsanto mahīkṣitaḥ /
yudhyamānāḥ paraṃ śaktyā svargaṃ yāntyaparāṅmukhāḥ //
āha smaiṣā nalādanyaṃ na juṣe manaseti yat /
yauvanānumitenāsyās tanmṛṣābhūn manobhuvā //
āhāraṃ prati yat kathāpi śamitā yan maunamudrā mukhe yac cakṣurvinimīlanaṃ tanulatā yat tānave vartate /
ekānte yadavasthitiryadapi ca dhyānaikatānaṃ manas tan manye subhaga tvadarthamanayā tapyeta tīvraṃ tapaḥ //
āhāraḥ phalamūlamātmarucitaṃ śayyā mahī valkalaṃ saṃvītāya paricchadaḥ kuśasamitpuṣpāṇi putrā mṛgāḥ /
vastrānnāśrayadānabhogavibhavā niryantraṇāḥ śākhino mitrāṇītyadhikaṃ gṛheṣu gṛhiṇāṃ kiṃ nāma duḥkhādṛte //
āhāradoṣāya ca kākadīti syādākuṭāni dhvanitaṃ raṇāya /
kekedhvaniṣṭhā kuvatī kikī ca trayaṃ tvidaṃ syāt puradūṣaṇāya //
āhāranidrābhayamaithunāni sāmānyametat paśubhirnarāṇām /
jñānaṃ narāṇāmadhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ //
āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ /
vāgbuddhikāryāṇi tapas tathaiva dhanāyuṣī guptatame tu kārye //
āhārapānatāmbūlagandhamālyaphalādayaḥ /
bhujyante yat sa bhogaśca tanmataḥ sādhusattamaiḥ //
āhārabhojī kurute'numodaṃ naro vadhe sthāvarajaṅgamānām /
tasyāpi tasmād duritānuṣaṅgam ityāha yas taṃ prati vacmi kiṃcit //
āhāravarge sulabhe vicitre vimuktapāpe bhuvi vidyamāne /
prārambhaduḥkhaṃ vividhaṃ prapoṣya cedasti gṛddhirna kimatti māṃsam //
āhārāj jāyate vyādhir garbhāt krūraśca jāyate /
alakṣmīkaśca śayyāyāṃ svapāṭhādāyuṣaḥ kṣayaḥ //
āhārārthaṃ karma kuryādanindyaṃ kuryāt taṃ ca prāṇasaṃdhāraṇārtham /
prāṇā dhāryās tattvavijñānahetos tattvaṃ jñeyaṃ yena bhūyo na janma //
āhāre ca bhaved rogī naṣṭo garbhaśca maithune /
nidrāyāṃ hriyate lakṣmīś cintāyāṃ maraṇaṃ dhruvam //
āhāre baḍavānalaśca śayane yaḥ kumbhakarṇāyate saṃdeśe badhiraḥ palāyanavidhau siṃhaḥ śṛgālo raṇe /
andho vastunirīkṣaṇe'tha gamane khañjaḥ paṭuḥ krandane bhāgyenaiva hi labhyate punarasau sarvottamaḥ sevakaḥ //
āhāre viratiḥ samastaviṣayagrāme nivṛttiḥ parā nāsāgre nayanaṃ yadetadaparaṃ yaccaikatānaṃ manaḥ /
maunaṃ cedamidaṃ ca śūnyamakhilaṃ yadviśvamābhāti te tad brūyāḥ sakhi yoginī kimasi bhoḥ kiṃ vā viyoginyasi //
āhāre vyavahāre ca tyaktalajjaḥ sukhī bhavet /
dhanaṃ maitrīkaraṃ dāne cādāne śatrukāraṇam //
āhāre śucitā dhvanau madhuratā nīḍe parādhīnatā bandhau nirmamatā vane rasikatā vācālatā mādhave /
yasaite guṇarāśayaḥ pikavaraṃ tyaktvā kimete janā vandante khalu khañjanaṃ kṛmibhujaṃ citrā gatiḥ karmaṇām //
āhāro garalaṃ tṛtīyamalike cakṣuḥ kapālaṃ kare vāsaḥ kuñjaracarma bhasmani ratirbhūṣā bhujaṅgādhipaḥ /
janmālakṣyamasākṣikaṃ kulamavijñātā ca jātiḥ kathaṃ sevyo'smābhirasau piśācapariṣadbhartā hatāḥ smo vayam //
āhāro garalāyate pratidinaṃ hāro'pi bhārāyate candraścaṇḍakarāyate mṛdugatirvāto'pi vajrāyate /
āvāso vipināyate malayajālepaḥ sphuliṅgāyate hā hanta priyaviprayogasamayaḥ saṃhārakālāyate //
āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ caturguṇā /
ṣaḍguṇo vyavasāyaśca kāmāś cāṣṭaguṇaḥ smṛtaḥ //
āhitamuktāhāryaḥ samyak sakalaprayogasampattyā /
bhāvavihīno'pi naṭaḥ sāmājikacittarañjanaṃ kurute //
āhite tava niḥśāne sphuṭitaṃ ripuhṛdghaṭaiḥ /
galite tatpriyānetre rājaṃś citramidaṃ mahat //
āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam /
ābabhau nava ivoddhatarāgaḥ kāminīṣvavasaraḥ kusumeṣoḥ //
āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ /
... ... ... ... ... ... //
āhuḥ sūkṣmataraṃ kiṃcid amātyaparirakṣaṇam /
sūkṣmāt sūkṣmataraṃ tebhyo yadātmaparirakṣaṇam //
āhutyāpyāyate sūryaḥ sūryād vṛṣṭirathauṣadhiḥ /
tadannaṃ rasarūpeṇa śukratvamadhigacchati //
āhūtaḥ parito digantagatibhiḥ śākhābharāḍambaraiḥ kiṃ re jālma javena śālmaliphalapratyāśayā dhāvasi /
tasminn ekapade bhidelimaphalavyālolatūlotkarair adhvāno'pi nimīlitākṣamaṭatā na prekṣaṇīyāḥ puraḥ //
āhūtasyābhiṣekāya nisṛṣṭasya vanāya ca /
na mayā lakṣitas tasya svalpo'pyākāravibhramaḥ //
āhūtādya mayotsave niśi gṛhaṃ śūnyaṃ vimucyāgatā kṣībaḥ preṣyajanaḥ kathaṃ kulabadhūrekākinī yāsyati /
vatsa tvaṃ tadimāṃ nayālayamiti śrutvā yaśodāgiro rādhāmādhavayorjayanti madhurasmerālasā dṛṣṭayaḥ //
āhūteṣu vihaṃgameṣu maśako nāyān puro vāryate madhyevāridhi vā vasaṃstṛṇamaṇirdhatte maṇīnāṃ rucam /
khadyoto'pi na kampate pracalituṃ madhye'pi tejasvināṃ dhik sāmānyamacetanaṃ prabhumivānāmṛṣṭatattvāntaram //
āhūto'pi sahāyair emītyuktvā vimuktanidro'pi /
āgantuko'pi pathikaḥ śaithilyaṃ naiva vijahāti //
āhūto malayācalāt pracalito mauhurtiko māruto nediṣṭhāḥ pathi santi kokilagaṇā gīte pratiṣṭhābhṛtaḥ /
āptābhiḥ prativeśinībhirabhitaḥ saṃtyajya kundālayaṃ soṣyantī sahakārasaṃtatiraliśreṇībhirāveṣṭyate //
āhūto vāpyanāhūto yo rājñāṃ dvāri tiṣṭhati /
sa vai rājyaśriyaṃ bhuṅkte nāvamānī kadācana //
āhūto hālikenāśrutamiva vacanaṃ tasya kṛtvā kṣaṇaikaṃ tiṣṭhāsustabdharomā kathamapi viṭapaṃ niḥsamīraṃ vihāya /
dorbhyāmāvṛtya vakṣaḥsthalamalasagatirdīnapādapracāraḥ śītkārotkampabhinnasphuṭadadharapuṭaḥ pāmaraḥ kṣetrameti //
āhṛtābhyudyatāṃ bhikṣāṃ purastādapracoditām /
mene prajāpatirgrāhyām api duṣkṛtakarmaṇaḥ //
āhṛtya parityaktā janayantyarthāḥ sukhābhāsam /
atyantaparityaktāḥ paramānandāya kalpante //
āhṛtya rakṣyamāṇāpi yatnenāntarvirāgiṇī /
asanmaitrī ca veśyā ca śrīśca kasya kadā sthirā //
āhnikottāpadagdhānāṃ trayāṇāṃ jagatāṃ bata /
tapanārciṣi śānte tad bhasmedaṃ timiraṃ tu na //
āhlādayatveṣa kharairnakhāgrair daiteyavakṣaḥkhanimutkhanan vaḥ /
prahlādahṛdyaṃ hṛdaye dvitīyam anveṣṭumicchanniva sūnuratnam //
āhlādahetuniravadyaśarīrayaṣṭi- lāvaṇyakāntikaluṣīkaraṇena tāsām /
āsīt kuśeśayadṛśāmayathārthataiva paryastabhāsvararucāmapi bhūṣaṇānām //
āhvānaṃ kiṃ bhavati hi taroḥ kasyacit praśnavijñāḥ prāyaḥ kāryaṃ kimapi na kalau kurvate ke pareṣām /
pūrṇaṃ candraṃ vahati nanu kā pṛcchati mlānacakṣuḥ kenodanyājanitamasamaṃ kaṣṭamāpnoti lokaḥ //
ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat /
tathāpi na tadākhyātuṃ sarasvatyāpi śakyate //
ikṣutvakkṣodasārāḥ śakaṭasaraṇayo dhīradhūlīpatākāḥ pākasvīkāranamre śirasi niviśate śūkaśāleḥ śukālī /
kedārebhyaḥ praṇālaiḥ praviśati śapharīpaṅktirādhāramārād acchaḥ kaccheṣu paṅkaḥ sukhayati saritāmātapādukṣapālam //
ikṣudaṇdāstilāḥ śūdrāḥ kāntā hema ca medinī /
candanaṃ dadhi tāmbūlaṃ mardanaṃ guṇavardhanam //
ikṣurāpaḥ payo mūlaṃ tāmbūlaṃ phalamauṣadham /
bhakṣayitvāpi kartavyāḥ snānadānādikāḥ kriyāḥ //
ikṣurdhanva śarāḥ prasūnavitatirbhṛṅgāvalī siñjinī yasyājñāvaśavartinaḥ pramanaso nirviṣṭarāṣṭrādayaḥ /
yadbāṇābhihatā virañcimurajinmṛtyuṃjayendrādayo vyāptāśeṣamukhā iva tribhuvanaṃ pāyādajeyaḥ smaraḥ //
ikṣurnadīpravāho dyūtaṃ mānagrahaśca he sutanu /
bhrūlatikā ca taveyaṃ bhaṅge rasamadhikamāvahati //
ikṣoragrāt kramaśaḥ parvaṇi parvaṇi yathā rasaviśeṣaḥ /
tadvat sajjanamaitrī viparītānāṃ tu viparītā //
ikṣo rasaṃ yathādāya kūrcakas tyajyate janaiḥ /
dharmasāraṃ tathādāya dehaṃ tyajati paṇḍitaḥ //
ikṣorvikārā matayaḥ kavīnāṃ gavāṃ raso bālakaceṣṭitāni /
tāmbūlamagryaṃ yuvateḥ kaṭākṣā etānyaho śakra na santi nāke //
iṅgālasaptārciriva jvalitvā sarvaṃ dinaṃ caṇḍaruciḥ śaśāma /
tadīyabhasmeva nabhohasantī vibhrājamānaṃ tuhināṃśubimbam //
iṅgitajñās tu magadhāḥ prekṣitajñās tu kosalāḥ /
ardhoktāḥ kurupāñcālāḥ sarvoktā dakṣiṇāpathāḥ //
iṅgitākāraceṣṭābhiḥ paracittapravedinaḥ /
āptāḥ suśīghragā dūtā vāgmino mitabhāṣiṇaḥ //
iṅgitākāratattvajña ūhāpohaviśāradaḥ /
śūraśca kṛtavidyaśca na ca mānī vimatsaraḥ //
iṅgitākāratattvajño balavān priyadarśanaḥ /
apramādī sadā dakṣaḥ pratīhāraḥ sa ucyate //
iṅgitena nijarāganīradhiṃ saṃvibhāvya caṭubhirguṇajñatām /
bhaktatāṃ ca paricaryayāniśaṃ sādhikādhikavaśaṃ vyadhatta tam //
icchatāṃ saha vadhūbhirabhedaṃ yāminīvirahiṇāṃ vihagānām /
āpureva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ //
icchati mānī maraṇaṃ na ca gacchati vairiṇaḥ śaraṇam /
mānakṣaraṇaṃ maraṇaṃ mānaprāṇasya kevalaṃ kṛtinaḥ //
icchati śatī sahasraṃ sasahasraḥ koṭimīhate kartum /
koṭiyuto'pi nṛpatvaṃ nṛpo'pi bata cakravartitvam //
icchati śatī sahasraṃ sahasrī lakṣamīhate /
lakṣādhipas tato rājyaṃ rājyācca svargamīhate //
icchanti kecin narakeṣu vāsaṃ necchanti kecin narakeṣu vāsam /
śreyo hi tasmān narakaṃ viśiṣṭaṃ na garbhavāsāt paramaṃ hi duḥkham //
icchantyabhīkṣṇaṃ kṣayamātmano'pi na jñātayas tulyakulasya lakṣmīm /
namanti śatrūn na ca bandhuvṛddhiṃ saṃtapyamānairhṛdayaiḥ sahante //
icchāṃ sundarapāṇḍya unnatimatiṃ bibhrat svayā saṃjñayā niṣpādyābhyavahāravārayugalaṃ niṣkampasaṃpattikam /
saṃpūrṇaṃ vidadhe gabhīramudaraṃ raṅgeśituḥ śārṅgiṇo yasyābhūd bhuvanaiś caturdaśabhirapyāpūraṇaṃ durlabham //
icchec ced vipulāṃ maitrīṃ trīṇi tatra na kārayet /
vāgvādamarthasaṃbandhaṃ tatpatnīparibhāṣaṇam //
icchet paramanusartuṃ pratimāsaṃdarśanena viśadaruciḥ /
anavāpya yenayogaṃ bhavato hṛdayeparaṃ nidhīyeta //
icched yas tu sukhaṃ nivastumavanau gacchet sa rājñaḥ sabhāṃ kalyāṇīṃ girameva saṃsadi vadet kāryaṃ vidadhyāt kṛtī /
akleśād dhanamarjayedadhipaterāvarjayed vallabhān kurvītopakṛtiṃ janasya janayet kasyāpi nāpakriyām //
ijyācāradamāhiṃsādānasvādhyāyakarmaṇām /
ayaṃ tu paramo dharmo yad yogenātmadarśanam //
ijyādhyayanadānāni tapaḥ satyaṃ dhṛtiḥ kṣamā /
alobha iti mārgo'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ //
tatra pūrvaś caturvargo dambhārthamapi sevyate /
uttaras tu caturvargo mahātmanyeva tiṣṭhati //
iḍayā saṃcaran vāyuḥ saumye kārye śubhaḥ smṛtaḥ /
piṅgalāyāṃ tathā dīpte dvayoḥ kvāpi na śobhanaḥ //
iḍā ca piṅgalā caiva suṣumṇā ca sarasvatī /
gāndhārī hastijihvā ca pūṣā caiva nigadyate //
alambuṣā kuhūścaiva śaṅkhinī daśamī matā /
etāḥ prāṇavahā jñeyāḥ pradhānā daśa nāḍikāḥ //
iḍā nāsāpuṭe vāme piṅgalā dakṣiṇe bhavet /
suṣumṇā tālu bhittvaiva brahmadvāraṃ pravartitā //
iḍāyāṃ yadi bhūmyambutattve pravahatas tadā /
sthirasaumyādikāryāṇām ārambhaḥ siddhikṛd bhavet //
iḍā somasya nāḍī syāt piṅgalā sūryanāḍikā /
iḍā saumyā bhavet vāmā piṅgalogrā ca dakṣiṇā //
itaḥ kākānīkaṃ pratibhayamitaḥ kauśikarutād ito gṛdhravyūhaḥ kulamidamitaḥ kaṅkavayasām /
śmaśānāvasthe'sminnakhilaguṇavandhye hatamarāv api dvitrāḥ kecin na khalu kalavācaḥ śakunayaḥ //
itaḥ kekī nādais tudati śatakoṭipratibhaṭair itaḥ kāmaḥ kāmaṃ kaṭhinatarabāṇaiḥ praharati /
ito garjatyuccairjaladharagaṇo bhīmaninadair vinā nāthaṃ jāne na sakhi bhavitā kiṃ nanu mama //
itaḥ krodho gṛdhraḥ prakaṭayati pakṣaṃ nijamitaḥ sṛgālī tṛṣṇeyaṃ vivṛtavadanā dhāvati puraḥ /
itaḥ krūraḥ kāmo vicarati piśācaś ciramaho śmaśānaṃ saṃsāraḥ ka iha patitaḥ sthāsyati sukham //
itaḥ parānarbhakahāryaśastrān vaidarbhi paśyānumatā mayāsi /
evaṃvidhenāhavaceṣṭitena tvaṃ prārthyase hastagatā mamaibhiḥ //
itaḥ paurastyāyāṃ kakubhi vivṛṇoti kramadalat- tamisrāmarmāṇaṃ kiraṇakaṇikāmambaramaṇiḥ /
ito niṣkrāmantī navaratiguroḥ proñchati vadhūḥ svakastūrīpatrāṅkuramakarikāmudritamuraḥ //
itaḥ pratyādeśāt svajanamanugantuṃ vyavasitā muhus tiṣṭhetyuccairvadati guruśiṣye gurusame /
punardṛṣṭiṃ bāṣpaprasarakaluṣāmarpitavatī mayi krūre yat tat saviṣamiva śalyaṃ dahati mām //
itaḥ prāleyāṃśuḥ pralayamakarot kairavakula- klamacchedotsekaiḥ kiraṇanikaraireṣa tamasām /
ito'pyājñāvajñāṃ sakhi na sahate duḥsahatara- pratāpaḥ pañceṣus tadiha śaraṇaṃ sāhasarasaḥ //
itaḥ śuklā candradyutibhiriha raktāruṇakarais tamisrairapyantaḥskhalitagatibhirmecakaruciḥ /
prabhātaśrīreṣā vilasati purasthā sukṛtināṃ mimaṅkṣūṇāṃ jahnudyumaṇividhijāsaṃgama iva //
itaḥ śociḥ prācyāṃ diśi diśati bhānoraruṇatām ito bhṛṅgaḥ kūjannabhikamalinīṃ proccalati ca /
ito niryāntyuccairvihitasurataklāntiśithila- skhalatpādanyāsakṣaṇaraṇitamañjīramabalāḥ //
itaḥ sa daityaḥ prāptaśrīr neta evārhati kṣayam /
viṣavṛkṣo'pi saṃvardhya svayaṃ chettumasāṃpratam //
itaḥ svapiti keśavaḥ kulamitas tadīyadviṣām itaś ca śaraṇārthinaḥ śikharipatriṇaḥ śerate /
ito'pi vaḍavānalaḥ saha samastasaṃvartakair aho vitatamūrjitaṃ bharasahaṃ ca sindhorvapuḥ //
itaradeva bahirmukhamucyate hṛdi tu yat sphuratītaradeva tat/
caritametadadhīravitārakaṃ dhuri payaḥpratibimbamivāsatām //
itarapāpaphalāni yathecchayā vitara tāni sahe caturānana /
arasikeṣu kavitvanivedanaṃ śirasi mā likha mā likha mā likha //
itarabhajanaghanarasataḥ phalaniṣpattirnavā bhavediti na /
muktāḥ paraṃ tu loke svātighanarasaṃ vinā na jāyeran //
itarāṇyapi rakṣāṃsi peturvānarakoṭiṣu /
rajāṃsi samarotthāni tacchoṇitanadīṣviva //
itarāścārthamicchanti rūpamicchanti dārikāḥ /
jñātayaḥ kulamicchanti svargamicchanti tāpasāḥ //
itaretarayantritoruyugmaṃ kaṭhinorustanapīḍitābhirāmam /
bhujamūlaśayānugaṇḍamūlaṃ mithunaṃ syūtamivābhavan niśāyām //
itaropāyaduḥsādhye caṇḍadaṇḍo mahīpatiḥ /
aduṣṭāyatyasau nīter aśnāti vipulaṃ phalam //
itaścañcaccūtacyutamadhucayā vānti caturāḥ samīrāḥ saṃtoṣaṃ diśi diśi diśanto madhulihām /
niśānte kāntānāṃ smarasamarakeliśramamuṣo vijṛmbhante jṛmbhākalitakamalāmodasuhṛdaḥ //
itaścandraḥ sāndraḥ smaramayavayaḥsaṃdhimadhuraḥ sphuranmugdhākelismitamiva mayūkhaiḥ sukhayati /
cakorāṇāṃ cakraṃ kumudasamudāyo'pi ca śaran- niśārambhe'muṣmin samasamayamantarvikasati //
itaścetaścādbhirvighaṭitataṭaḥ seturudare dharitrī durlaṅghyā bahulahimapaṅko girirayam /
idānīṃ nirvṛtte karituraganīrājanavidhau na jāne yātāras tava ca ripavaḥ kena ca pathā //
itastataś caṅkramaṇo rajobhiḥ krīḍanmanomattamataṅgajo'yam /
yaḥ sarvadā pippalabhogatuṣṭas tacchāntaye tvaṃ harimāśrayasva //
itastato bhaṣan bhūri na patet piśunaḥ śunaḥ /
avadātatayā kiṃ ca na bhedo haṃsataḥ sataḥ //
itastato vātavidhūticañcalair nīrandhritāśāgaganairdhvajāṃśukaiḥ /
lakṣaiḥ kvaṇatkāñcanakiṅkiṇīkulair amajji dhūlījaladhau nabhogate //
itastato vānti viśiṣya yasyāṃ vātāḥ śakṛdveśmavihāravisrāḥ /
sā varṇyate rauravarājadhānī kena pratolī manasāpyagamyā //
itastato'smin vilasanti meroḥ samānavapre maṇisānurāgāḥ /
striyaśca patyau surasundarībhiḥ samā navapremaṇi sānurāgāḥ //
itastāvan netre valaya malayādre nidhirapām apārastvatpādapraṇayaparatantro nivasati /
athātmānaṃ kiṃ na smarasi kulaśailaṃ kimayaśaḥ- patākā sarpaughaiḥ pratiśikhariśākhāsu vahasi //
itas trasadvidrutabhūbhṛdujjhitā priyātha dṛṣṭā vanamānavījanaiḥ /
śaśaṃsa pṛṣṭādbhutamātmadeśajaṃ śaśitviṣaḥ śītalaśīlatāṃ kila //
iti kṛtavacanāyāḥ kaścidabhyetya bibhyad galitanayanavāreryāti pādāvanāmam /
karuṇamapi samarthaṃ mānināṃ mānabhede ruditamuditamastraṃ yoṣitāṃ vigraheṣu //
iti kṣitīśo navatiṃ navādhikāṃ mahākratūnāṃ mahanīyaśāsanaḥ /
samārurukṣurdivamāyuṣaḥ kṣaye tatāna sopānaparaṃparāmiva //
iti gadantamanantaramaṅganā bhujayugonnamanoccatarastanī /
praṇayinaṃ rabhasādudaraśriyā valibhayālibhayādiva sasvaje //
iti gaditavatī ruṣā jaghāna sphuritamanoramapakṣmakeśareṇa /
śravaṇaniyamitena kāntamanyā samamasitāmburuheṇa cakṣuṣā ca //
iti gantumicchumabhidhāya puraḥ kṣaṇadṛṣṭipātavikasadvadanām /
svakarāvalambanavimuktagalat- kalakāñci kāṃcidaruṇat taruṇaḥ //
iti guhyatamaṃ śāstram idamuktaṃ mayānagha /
etad buddhvā buddhimān syāt kṛtakṛtyaśca bhārata //
iti jagati na rakṣituṃ samarthaḥ kvacidapi kaścidapi prasahya nārīm /
avati tu satataṃ viśuddha ekaḥ kulayuvatīṃ nijasattvapāśabandhaḥ //
evaṃ cerṣyā nāma duḥkhaikahetur moghaḥ puṃsāṃ dveṣadāyī pareṣām /
yo'yaṃ mā bhūd rakṣaṇāyāṅganānām atyautsukyaṃ pratyutāsāṃ tanoti //
iti tattvadhiyaḥ paricintya budhāḥ sakalasya janasya vinaśvaratām /
na manāgapi cetasi saṃdadhate śucamaṅgayaśaḥsukhanāśakarām //
iti deva bhavatyudārasattvo dṛḍhabhaktaśca vilāsinījano'pi /
avarodhasamo mahīpatīnāṃ kimutānyaḥ kulajaḥ purandhrilokaḥ //
iti deva sadaiva hāsyabhāvaṃ paribhāve ca janasya nindyatāṃ ca /
vipadāspadatāṃ ca yānti mūḍhā iha santas tu bhavanti pūjanīyāḥ //
iti dvikṛtvaḥ śucimṛṣṭabhojināṃ dināni teṣāṃ katicin mudā yayuḥ /
dviraṣṭasaṃvatsaravārasundarī- parīṣṭibhis tuṣṭimupeyuṣāṃ niśi //
iti dharmatarormūlam aśuddhaṃ yasya mānasam /
śuddhaṃ yasya ca tadrūpaṃ phalaṃ tasya na saṃśayaḥ //
iti nikhilamudāramarthasārtha- praṇihitamekamiheva khaḍgaśāstre /
giriśamatamidaṃ niṣevya cakre kṣitipatimantrisamūhacakravartī //
iti netrādivikārair vaśamupanītaṃ pralīnadhairyāṅgam /
māragrahābhibhūtaṃ parimṛṣṭaprāṅnirākṛtismaraṇam //
prādurbhūtariraṃsaṃ kṣaṇe kṣaṇe jaghanadeśagatadṛṣṭim /
pakvāmramiva vimokṣyasi pūrvavadācūṣya niḥśeṣam //
iti pathi viniveśitātmano ripurapi gacchati sādhu mitratām /
tadavanipatimatsarādṛte vinayaguṇena jagad vaśaṃ nayet //
iti parigaṇitārthaḥ śāstramārgānusārī niyamayati yatātmā yaḥ prajā daṇḍanītyā /
apunarapagamāya prāptamārgapracārā sarita iva samudraṃ saṃpadastaṃ viśanti //
iti pariṇayamitthaṃ yānamekatra yāne daracakitakaṭākṣaprekṣaṇaṃ cānayos tatat /
divi diviṣadadhīśāḥ kautukenāvalokya praṇidadhuriva gantuṃ nākamānandasāndrāḥ //
iti pūrvakarmaniyataṃ bhavitavyaṃ jagati yasya jantoryat /
tadayatnena sa purataḥ patitaṃ prāpnotyasādhyamapi //
iti prakupitoragapramukhabhaṅgurāṃ sarvadā nidhāya nijacetasi prabaladuḥkhadāṃ saṃsṛtim /
vimuñcata parigrahagrahamanārjavaṃ sajjanā yadīcchata sukhāmṛtaṃ rasitumastasarvāśubham //
iti pravīre subhage ca satyato vivekinīnāmapi deva yoṣitām /
calaṃ mano dhāvati yatra kutracid viśuddhasattvā viralāḥ punaḥ striyaḥ //
iti priye pṛcchati mānavihvalā kathaṃcidantardhṛtabāṣpagadgadam /
na kiṃcidityeva jagāda yad vadhūḥ kiyan na tenaiva tayāsya varṇitam //
iti bahubhirupāyaiḥ kuṭṭanī kāmukānāṃ kṛtasukṛtavihīnā vañcanāṃ sā kṛtaghnā (?) /
vanabhuvi mṛgabandhaṃ hanta paśyanti nityaṃ tadapi hariṇaśāvāḥ kūṭapāśaṃ viśanti //
iti madamadanābhyāṃ rāgiṇaḥ spaṣṭarāgān anavaratarataśrīsaṅginas tānavekṣya /
abhajata parivṛttiṃ sātha paryastahastā rajaniravanatendurlajjayādhomukhīva //
iti muṣitadhiyaḥ śriyā prayāntyā rabhasavaśādavicintya dagdhabhūpāḥ /
balabharabahumānataḥ pataṅga- vratamupayānti parapratāpadīpe //
iti yasmādubhau lokau dhārayatyātmavān nṛpaḥ /
prajānāṃ ca tataḥ samyag daṇḍaṃ daṇḍīva dhārayet //
iti ratisamayopadeśayuktyā ratagurudarśitayā puraṃdhrilokaḥ /
nijaparaparabhāgavṛttimaujjhīt smaraparamādvayabhūmikānilīnaḥ //
iti rājaguṇānetān yathoktān yo'nutiṣṭhati /
anubhūyeha bhadrāṇi pretya svarge mahīyate //
iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ /
gurusattvarajastamaḥ kalaṅkāṃ prakṛtiṃ hātumagād vanaṃ narendraḥ //
iti vacanaṃ bhūmipateḥ śrutvā mantrī vihasya sāsūyaḥ /
tamuvāca kasya rājan veśyācarite'sti viśvāsaḥ //
iti vadati sakhījane nimīlad- dviguṇitasāndratarākṣipakṣmamālā /
apatadalibhayena bharturaṅkaṃ bhavati hi viklavatā guṇo'ṅganānām //
iti vadati sakhījane'nurāgād dayitatamāmaparaś ciraṃ pratīkṣya /
tadanugamavaśādanāyatāni nyadhita mimāna ivāvanīṃ padāni //
iti viracitabandhā paddhatiryā mayeyaṃ sakalaguṇigaṇānāṃ prītaye sāstu nityam /
vipulavimaladīvyatsatkalānāṃ nidhānaṃ taruṇataraṇiruddhā vidviṣatkauśikānām //
iti vismṛtānyakaraṇīyamātmanaḥ sacivāvalambitadhuraṃ dharādhipam /
parivṛddharāgamanubandhasevayā mṛgayā jahāra catureva kāminī //
iti śāsati senānyāṃ gacchatas tānanekadhā /
niṣidhya hasatā kiṃcit tasthe tatrāndhakāriṇā //
iti saṃsāraduḥkhārkatāpatāpitacetasām /
vimuktipādapacchāyām ṛte kutra sukham nṛṇām //
iti saśarīrayā kṣaṇamiva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān /
dinarajanīvihāraviparītamahaṃ caritai rathacaraṇāhvayasya caritāni viḍambitavān //
iti striyo devi mahākulodgatāḥ viśuddhadhīraiś caritairupāsate /
sadaiva bhartāramananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatabh //
iti sphuṭaṃ tadvacasastayādarāt suraspṛhāropaviḍambanādapi /
karāṅkasuptaikakapolakarṇayā śrutaṃ ca tadbhāṣitamaśrutaṃ ca tat //
iti smaraḥ śīghramatiś cakāra taṃ vadhūṃ ca romāñcabhareṇa karkaśau /
skhaliṣyati snigdhatanuḥ priyādiyaṃ mradīyasī pīḍanabhīrudoryugāt //
iti sma rājā nayavartmanā vrajan samudyamī maṇḍalaśuddhimācaret /
virājate sādhu viśuddhamaṇḍalaḥ śaracchaśīva pratirañjayan prajāḥ //
iti sma rājā vinayaṃ nayānvito niṣevamāṇo naradevasevitam /
padaṃ samākrāmati bhāsvaraṃ śriyaḥ śiro mahāratnagirerivonnatam //
itihāsapurāṇāni śṛṇuyāt tadanantaram /
bhuktavān viharec caiva strībhirantaḥpure saha //
ītihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet /
bibhetyalpaśrutād vedo māmayaṃ pracariṣyati //
itihāsottamādasmāj jāyante kavibuddhayaḥ /
pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ //
itīrayitvā viratāṃ sa tāṃ punar girānujagrāhatarāṃ narādhipaḥ /
virutya viśrāntavatīṃ tapātyaye ghanāghanaś cātakamaṇḍalīmiva //
itīṣṭamapyaniṣṭāya jāyate'vidhinā kṛtam /
tasmān na vidhimutsṛjya prājñaḥ kurvīta kiṃcana /
aprekṣāpūrvakārī ca nindyate'vadyakṛt kṣaṇāt //
ito gaṅgābhaṅgā ghaṭitataṭabhaṅgā punarito davajvālā jvālājvalitatarumālā vanabhuvaḥ /
saraṃhaḥ siṃho'gre dhvanati mama haṃho na hi gatir vinā daivaṃ daivaṃ hariṇaśiśurevaṃ pralapati //
ito dāvajvālaḥ sthalabhuva ito jālajaṭilā ito vyādho dhāvatyayamanupadaṃ vakritadhanuḥ /
ito'pyagre tiṣṭhatyayamajagaro vistṛtamukhaḥ kva yāyāt kiṃ kuryān mṛgaśiśurayaṃ daivavaśagaḥ //
ito na kiṃcit parato na kiṃcid yato yato yāmi tato na kiṃcit /
vicāryamāṇaṃ hi jagan na kiṃcit svātmāvabodhādadhikaṃ na kiṃcit //
ito bhraṣṭas tato bhraṣṭaḥ paramekāntiveṣabhāk /
na samsārasukhaṃ tasya naiva muktisukhaṃ bhavet //
ito mṛtyurito vyādhir ito vipadito jarā /
caturaṅgā tulyabalā hanti lokamanityatā //
ito vidyutpuñjasphuritamasakṛd bhāvayatu mām itaḥ kekānekā haratu hṛdayaṃ nirdayamidam /
itaḥ kāmo vāmaḥ praharatu muhuḥ puṅkhitaśaro gatāsi tvaṃ dūre capalanayane preyasi yataḥ //
ito vidyudvallīvilasitamitaḥ ketakataru- sphuradgandhaḥ prodyajjaladaninadasphūrjitamitaḥ /
itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ kathaṃ yāsyantyete virahadivasāḥ saṃbhṛtarasāḥ //
ito vipinapaṅktayas tilakitā rasālāṅkurair marunmalayabhūritaḥ kalamitaḥ pikīnāṃ rutam /
itaśca navacampakaiḥ surabhitāḥ samantād diśas tadadya mayi tāṃ vinā bhajatu ghasmaratvaṃ smaraḥ //
ito hāsyataraṃ loke kiṃcidanyan na vidyate /
yat tu durjana ityāha sajjanaṃ durjanaḥ svayam //
itthaṃ kavikuṭumbasya vacāṃsi vicinoti yaḥ /
aniddhavacanasyāpi tasya vaśyā sarasvatī //
itthaṃ kelitatīrvihṛtya yamunākūle samaṃ rādhayā tadromāvalimauktikāvaliyuge veṇībhramaṃ bibhrati /
tatrāhlādikucaprayāgaphalayorlipsāvatorhastayor vyāpārāḥ puruṣottamasya dadatu sphītaṃ mudāṃ saṃpadam //
itthaṃ kriyāsu nivasantyapi yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu /
evaṃ ca sāhasadhaneṣvatha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti //
ityaihikena ca purā vihitena cāpi svenaiva karmavibhavena śubhāśubhena /
śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ //
itthaṃ copārjito yatnād guṇo'pi vidhure vidhau /
saṃpattaye na na paraṃ jāyate tu vipattaye //
mūle hyavikṛte sadā sikte prajñānavāriṇā /
nayālavālaḥ phalati prāyaḥ pauruṣapādapaḥ //
itthaṃ talpatalādhirohaṇamiyaṃ parṇārpaṇaprakriyā śayyāyā vacanakramasya dayitasyaivaṃvidhārādhanā /
evaṃ keligṛhopadehali balādānīyamānā muhuś cāṭūktiprakaraiś ciraṃ navavadhūrālībhiradhyāpyate //
itthaṃ tena nirīkṣitaṃ na ca mayāpyevaṃ samālokitas tenoktaṃ subhagena tatra na mayā dattaṃ vaco mandayā /
tatsatyaṃ kathayāli kiṃ sa subhagaḥ kupyen na mahyaṃ gata ityuktvā sudṛśā kayāpi valitagrīvaṃ dṛśau sphārite //
itthaṃ duravadhāryaiva strīcittasya gatiḥ kila /
anyāsaktiṃ ca kurvanti mriyante ca patiṃ vinā //
itthaṃ dharmārjitā lakṣmīr āsaṃtatyanapāyinī /
itarā tu jalāpātatuṣārakaṇanaśvarī //
ato yateta dharmeṇa dhanamarjayituṃ pumān /
rājā tu sutarāṃ yena mūlaṃ rājyatarordhanam //
itthaṃ vṛḍhataravāmita- manasāṃ puṃsāmasāṃprataṃ purataḥ /
veśavilāsavatīnām aśarīraśaravyathākathanam //
itthaṃ nārīrghaṭayitumalaṃ kāmibhiḥ kāmamāsan prāleyāṃśoḥ sapadi rucayaḥ śāntamānāntarāyāḥ /
ācāryatvaṃ ratiṣu vilasanmanmamathaśrīvilāsā hrīpratyūhapraśamakuśalāḥ śīdhavaś cakrurāsām //
itthaṃ paśupatipeśala- pāśakalīlāprayuktavakrokteḥ /
harṣavaśataralatārakam ānanamavyād bhavānyā vaḥ //
itthaṃ prajñaiva nāmeha pradhānaṃ lokavartanam /
jīvatyarthadaridro'pi dhīdaridro na jīvati //
itthaṃ phalati śuddhena siktaṃ saṃkalpavāriṇā /
puṇyabījamapi svalpaṃ puṃsāṃ kṛṣikṛtāmiva //
tadeva dūṣitaṃ devi duṣṭasaṃkalpapāthasā /
phalatyaniṣṭam ... ... ... ... //
itthaṃ madhūtthaṃ rasamudgirantī tadoṣṭhabandūkadhanurvisṛṣṭā /
karṇāt prasūnāśugapañcabāṇī vāṇīmiṣeṇāsya mano viveśa //
itthaṃ yuktimupāyānāṃ kurvāṇasya catuṣṭayīm /
vrajatīnduprabhāgauraṃ parairakṣayyatāṃ yaśaḥ //
itthaṃ vihṛtya vanitābhirudasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ /
utsarpitormicayalaṅghitatīradeśam autsukyanunnamiva vāri puraḥ pratasthe //
itthaṃ sabhāpatirbhūtvā yaḥ kāvyāni parīkṣate /
yaśas tasya jagadvyāpi sa sukhī tatra tatra ca //
itthaṃ samutthavirahānalatīvratāpa- saṃtāpitāṅga karipuṅgava muñca śokam /
dhātrā svahastalikhitāni lalāṭapaṭṭe ko vākṣarāṇi parimārjayituṃ samarthaḥ //
itthaṃ subuddhiralpena deva yatnena bodhyate /
na kṛcchreṇāpi mahatā nirvicāramatiḥ punaḥ //
itthaṃ svadurnayavipākavaśena divyāḥ śāpacyutā hyavataranti manuṣyaloke /
bhuktvā phalaṃ taducitaṃ ca nijāṃ gatiṃ te pūrvārjitena sukṛtena punaḥ prayānti //
itthamārādhyamāno'pi kliśnāti bhuvanatrayam /
śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ //
ityaguhyaṃ nigūhante guhyaṃ prakaṭayanti ca /
maurkhyābhimānenādātuṃ mūrkhāḥ pratyayamātmani //
ityaṅgaiḥ saṃyutaḥ sarvair dehino bālakākṛtiḥ /
māturāhārarasato dehe garbho'bhivardhate //
ityajñānatamaśchannāḥ svadoṣonmārgagāminaḥ /
apuraskṛtasacchāstradīpā bhraśyanti niścitam //
ityanarthāya śabdaikaparo tātparyavij jaḍaḥ /
... ... ... ... ... ... //
ityanudvegaśīlā ye bhavyā dhairyāvalambanāḥ /
dūrabhraṣṭāmapi nijāṃ bhūmiṃ saṃprāpnuvanti te //
ityanyadupacāreṇa mitramanyat tu satyataḥ /
tulye'pi snigdhatāyoge tailaṃ tailaṃ ghṛtaṃ ghṛtam //
ityanyaraktacittā strībhujaṅgī hantyasaṃśayam /
... ... ... ... ... ... //
ityabuddhidhanādhānanidhānairvividhodayaiḥ /
kūṭapaṇyairasāmānyais tāruṇyamativāhyate //
ityarthalobhān mithyaiva vijñānakhyāpanecchavaḥ /
mūrkhāḥ putramapi ghnanti na rajyet teṣu buddhimān //
ityākhyāte pavanatanayaṃ maithilīvonmukhī sā tvāmutkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva /
śroṣyatyasmāt paramavahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcidūnaḥ //
ityādiguṇasaṃpanne lokayātrāvidi sthire /
nirvṛtaḥ pitarīvāste yatra lokaḥ sa pārthivaḥ //
ityādi dūṣyān saṃdūṣya prajānāmabhivṛddhaye /
vinayañ śriyamutkarṣaṃ rājā śalyaṃ samuddharet //
ityuktavatyā yadalopi lajjā sānaucitī cetasi naś cakāstu /
smaras tu sākṣī tadadoṣatāyām unmādya yas tattadavīvadat tām //
ityudgate śaśini peśalakāntadūtī- saṃlāpasaṃcalitalocanamānasābhiḥ /
agrāhi maṇḍanavidhirviparītabhūṣā- vinyāsahāsitasakhījanamaṅganābhiḥ //
ityetat tapaso devā mahābhāgyaṃ pracakṣate /
sarvasyāsya prapaśyantas tapasaḥ puṇyamudbhavam //
ityetāḥ kuṭilatarāḥ krūrācārā gatatrapāś capalāḥ /
yo nāma vetti rāmāḥ sa strībhirṇaiva vañcyate matimān //
ityevaṃ bahuhṛdayā bahujihvā bahukarāś ca bahumāyāḥ /
tattvena satyarahitāḥ ko jānāti sphuṭaṃ veśyāḥ //
ityevaṃ yoṣito rājan bhedasya vyasanasya ca /
parābhavasya ca padaṃ sevetāśaṅkito'tha tāḥ //
idaṃ kavivarairnityam ākhyānamupajīvyate /
udayaprepsubhirbhṛtyair abhijāta iveśvaraḥ //
idaṃ kiṃ te nyastaṃ valayini kare vaktrakamalaṃ na yuktaḥ kopo'yaṃ praṇayini nirāgasyapi jane /
bruvāṇe mayyevaṃ śvasanaviṣamotkampitakucaṃ mṛgākṣyās tatkālaṃ nayanajalamevottaramabhūt //
idaṃ kilāvyājamanoharaṃ vapus tapaḥkṣamaṃ sādhayituṃ ya icchati /
dhruvaṃ sa nīlotpalapatradhārayā samillatāṃ chettumṛṣirvyavasyati //
idaṃ kṛtamidaṃ kāryam idamanyat kṛtākṛtam /
evamīhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe //
idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama nanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu /
purā yenaivaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ //
idaṃ ca tvāṃ sarvaparaṃ bravīmi puṇyaṃ padaṃ tāta mahāviśiṣṭam /
na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ //
idaṃ jñeyamidaṃ jñeyam iti yas tṛṣitaś caret /
api kalpasahasreṣu naiva jñeyamavāpnuyāt //
idaṃ tat kālindītaṭamiha hi kaṃsāsurabhido yaśaḥ śṛṇvad vaktraṃ skhalitakavalaṃ gokulamabhūt /
bhramād veṇukvāṇapraṇayamasṛṇottāramadhura- svarābhirgopībhirdiśi diśi samudgīrṇamaniśam //
idaṃ tat snehasarvasvaṃ samamāḍhyadaridrayoḥ /
acandanamanauśīraṃ hṛdayasyānulepanam //
idaṃ tāvac citraṃ yadavanitale pārvaṇaśaśī kalaṅkādunmuktaḥ kimapi ca tadantarvilasati /
pravālaṃ māṇikyaṃ kuvalayadalaṃ manmathadhanur manovīṇāvādadhvaniriti mahaccitramadharam //
idaṃ te kenoktaṃ kathaya kamalātaṅkavadane yadetasmin hemnaḥ kaṭakamiti dhatse khalu dhiyam /
idaṃ tad duḥsādhākramaṇaparamāstraṃ smṛtibhuvā tava prītyā cakraṃ karakamalamūle vinihitam //
idaṃ tvihotpātayugaṃ prthivyāṃ mahābhayaṃ śākunikā vadanti /
yad vāyaso maithunasaṃniviṣṭo dṛśyeta yad vā dhavalaḥ kadācit //
idaṃ dūrvākāṇḍadyutimuṣi kapole katipayaiḥ śramāmbhobhiḥ kīrṇaṃ sahajabakulāmodasubhagam /
samākāṅkṣe tāmrādharamanumanuṣva priyatame manojñaṃ te pātuṃ mukhakamalamāghrātumathavā //
idaṃ nabhasi bhīṣaṇabhramadulūkakolāhale niśācaravilāsinīnivahadattanetrotsave /
parisphurati nirbharapracurapaṅkamagnollasad- varāhakulamāṃsalaṃ prabalabandamandhaṃ tamaḥ //
idaṃ nāsīn na cotpannaṃ na cāsīn na bhaviṣyati /
tat tad brahmaiva sadrūpam idamitthamavasthitam //
idaṃ nṛpaprārthibhirujjhito'rthibhir maṇipraroheṇa vivṛdhya rohaṇaḥ /
kiyaddinairambaramāvariṣyate mudhā munirvindhyamarundha bhūdharam //
idaṃ paramasundaraṃ tanupuraṃ kuraṅgīdṛśāṃ nivārya khalu śaiśavaṃ svayamanena nītaṃ balāt /
tadāgamanaśaṅkayā makaraketunā kiṃ kṛtaṃ payodharadharādharau trivalivāhinīdustarau //
idaṃ prakṛtyā viṣayairvaśīkṛtaṃ parasparastrīdhanalolupaṃ jagat /
sanātane vartmani sādhusevite pratiṣṭhate daṇḍabhayopapīḍitam //
idaṃ prāyo loke na paricitapūrvaṃ nayanayor na yācñā yat puṃsaḥ suguṇaparimāṇaṃ laghayati /
viśadbhirviśvātmā svavapuṣi baliprārthanakṛte trapālīnairaṅgairyadayamabhavad vāmanatanuḥ //
idaṃ maghonaḥ kuliśaṃ dhārāsaṃnihitānalam /
smaraṇaṃ yasya daityastrīgarbhapātāya kalpate //
idaṃ madaṃ candramasaḥ samantād asmatsapatnasya hariṣyatīti /
yasmin purandhrīvadanasyalakṣmīṃ nijāṃ vyadhuḥ prābhṛtamambujāni //
idaṃ yugasahasreṣu bhaviṣyadabhavad dinam /
tadapyadyatvamāpannaṃ kā kathā maraṇāvadheḥ //
idaṃ labdhamidaṃ naṣṭam idaṃ lapsye manoratham /
idaṃ cintayatāmeva jīrṇamāyuḥ śarīriṇām //
idaṃ vaktraṃ sākṣād virahitakalaṅkaḥ śaśadharaḥ sudhādhārādhāraś cirapariṇataṃ bimbamadharaḥ /
ime netre rātriṃdivamadhikaśobhe kuvalaye tanurlāvaṇyānāṃ jaladhiravagāhe sukhataraḥ //
idaṃ viśvaṃ kuṭumbo na iti yeṣāṃ suniścayaḥ /
te śāntāḥ paramodārāḥ keṣāṃ vandyā na sādhavaḥ //
idaṃ viśvaṃ pālyaṃ vidhivadabhiyuktena manasā priyāśoko jīvaṃ kusumamiva gharmo glapayati /
svayaṃ kṛtvā tyāgaṃ vilapanavinodo'pyasulabhas tadadyāpyucchvāso bhavati nanu lābho hi ruditam //
idaṃ vyomasaromadhye bhāti candrasitotpalam /
malino'ntargato yatra kalaṅko bhramarāyate //
idaṃ śarīraṃ puruṣasya mohajaṃ yathā pṛthag bhautikamīyate gṛham /
yathaudakaiḥ pārthivataijasairjanaḥ kālena jāto vikṛto vinaśyati //
yathānalo dāruṣu bhinna īyate yathānilo dehagataḥ pṛthak sthitaḥ /
yathā nabhaḥ sarvagataṃ na sajjate tathā pumān sarvaguṇāśrayaḥ paraḥ //
idaṃ śarīraṃ ślathasaṃdhi jarjaraṃ patatyavaśyaṃ pariṇāmadurvaham /
kimauṣadhaṃ pṛcchasi mūḍha durmate nirāmayaṃ kṛṣṇarasāyanaṃ piba //
idaṃ śītaṃ pāthaḥ pibata pathikā muñcata manāk pathaḥ śrāntiṃ kāntāsmṛtijanitacintādviguṇitām /
iti sphītāpāṅgaṃ mṛdumadhuravāgbhaṅgihasitaṃ prapāpālīmālā harati taruṇānāṃ pathi gatim //
idaṃ svajanadehajātanayamātṛbhāryāmayaṃ vicitramiha kenacid racitamindrajālaṃ nanu /
kva kasya kathamatra ko bhavati tattvato dehinaḥ svakarmavaśavartinas tribhuvane nijo vā paraḥ //
idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam /
idaṃ yaśasyaṃ satatam idaṃ niḥśreyasaṃ param //
idaṃ hi puṃsas tapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhadattayoḥ /
avicyuto'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam //
idaṃ hi prāṇayaśasaṃ krayavikrayapattanam /
svāmisatkāraśalyānām atraivoddharaṇī kriyā //
idaṃ hi māhātmyaviśeṣasūcakaṃ vadanti cihnaṃ mahatāṃ manīṣiṇaḥ /
mano yadeṣāṃ sukhaduḥkhasaṃbhave prayāti no harṣaviṣādavaśyatām //
idaṃ hi vaidagdhyarahasyamuttamaṃ paṭhen na sūktiṃ kavimāninaḥ puraḥ /
na kevalaṃ tāṃ na vibhāvayatyasau svakāvyabandhena vināśayatyapi //
idamananyaparāyaṇamanyathā hṛdayasaṃnihite hṛdayaṃ mama /
yadi samarthayase madirekṣaṇe madanabāṇahato'smi hataḥ punaḥ //
idamanucitamakramaś ca puṃsāṃ yadiha jarasyapi mānmatho vikāraḥ /
yadapi ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā //
idamanuditahotuḥ ko'pi homāvasāna- jvaladanalamavādīt kuṇḍamākhaṇḍalasya /
maṇighaṭamabhiṣeke prātarasyocureke kalitakiraṇatoyaṃ maṇḍalaṃ caṇḍabhāsaḥ //
idamantaramupakṛtaye prakṛticalā yāvadarthisaṃpadiyam /
vipadi niyatodayāyāṃ punarupakartuṃ kuto'vasaraḥ //
idamandhaṃ tamaḥ kṛtsnaṃ jāyeta bhuvanatrayam /
yadi śabdāhvayaṃ jyotir ā saṃsārān na dīpyate //
idamanyac ca devarṣe rahasyaṃ sarvayoṣitām /
dṛṣṭvaiva puruṣaṃ hṛdyaṃ yoniḥ praklidyate striyāḥ //
idamapaṭu kapāṭaṃ jarjaraḥ pañjaro'yaṃ viramati na gṛhe'smin krūramārjārayātrā /
śuka mukulitajihvaṃ sthīyatāṃ kiṃ vacobhis tava vacanavinode nādaraḥ pāmarāṇām //
idamaparamadbhutatamaṃ yuvatisahasrairvilupyamānasya /
vṛddhirbhavati na hānir yat tava saubhāgyakoṣasya //
idamapāsya virāgi parāgiṇīr alikadambakamamburuhāṃ tatīḥ /
stanabhareṇa jitastabakānaman- navalate valate'bhimukhaṃ tava //
idamapratimaṃ paśya saraḥ sarasijairvṛtam /
sakhe mā jalpa nārīṇāṃ nayanāni dahanti mām //
idamamṛtamameyaṃ seyamānandasindhur madhumadhuramapīdaṃ kiṃcidantardhunoti /
yadayamudayalīlīlālasānāṃ vadhūnāṃ rativinimayabhājāṃ kelibhiryāti kālaḥ //
idamamlānamānāyā lagnaṃ stanataṭe tava /
chādyatāmuttarīyeṇa navaṃ nakhapadaṃ sakhi //
idamayuktamaho mahadeva yad varatanoḥ smarayatyanilo'nyadā /
smṛtasayauvanasoṣmapayodharān satuhinas tu hinastu viyoginaḥ //
idamaśiśirairantastāpād vivarṇamaṇīkṛtaṃ niśi niśi bhujanyastāpāṅgaprasāribhiraśrubhiḥ /
anabhilulitajyāghātāṅkaṃ muhurmaṇibandhanāt kanakavalayaṃ srastaṃ srastaṃ mayā pratisāryate //
idamasulabhavastuprārthanādurnivāraṃ prathamamapi mano me pañcabāṇaḥ kṣiṇoti /
kimuta malayavātonmūlitāpāṇḍupatrair upavanasahakārairdarśiteṣvaṅkureṣu //
idamaskhalitaṃ dhāraya vāraya paruṣākṣarā vācaḥ /
ekaḥ sakalajanānāṃ jagati ripuḥ paruṣavāk puruṣaḥ //
idamahaṃ karuṇāmṛtasāgaraṃ śaśikiśoraśiromaṇimarthaye /
vrajatu janmani janmani me vapur bhavadupāsanasādhanatāmiti //
idamābhāti gagane bhindānaṃ saṃtataṃ tamaḥ /
amandanayanānandakaraṃ maṇḍalamaindavam //
idamidamiti bhūruhāṃ prasūnair muhuratilobhayatā puraḥpuro'nyā /
anurahasamanāyi nāyakena tvarayati rantumaho janaṃ manobhūḥ //
idamidamiti samyak karmaṇā yojanīyaṃ niyatamiti vicintya prāpayedīhamānaḥ /
sunayapihitarandhraḥ prākṛto yasya vargaḥ kṣitipatirupabhuṅkte sa trivargaṃ cirāya //
idamucchvasitālakaṃ mukhaṃ tava viśrāntakathaṃ dunoti mām /
niśi suptamivaikapaṅkajaṃ viratābhyantaraṣaṭpadasvanam //
idamuddiśya vayasyāḥ svasamīhitadaivataṃ namata /
yamunaiva jānudaghnī bhavatu na vā nāviko'stvaparaḥ //
idamupahitasūkṣmagranthinā skandhadeśe stanayugapariṇāhācchādinā valkalena /
vapurabhinavamasyāḥ puṣyati svāṃ na śobhāṃ kusumamiva pinaddhaṃ pāṇdupatrodareṇa //
idamubhayabhittisaṃtata- hāraguṇāntargataikakucamukulam /
guṭikādhanuriva bālā- vapuḥ smaraḥ śrayati kututena //
idametat kariṣyāmi tata etad bhaviṣyati /
saṃkalpaḥ kriyate yo'yaṃ na taṃ mṛtyuḥ pratīkṣate //
idameva kalerasya madavisphūrjitaṃ mahat /
yan me manorathāvāptiḥ na rāmabhajanādapi //
idameva narendrāṇāṃ svargadvāramanargalam /
yadātmanaḥ pratijñā ca prajā ca paripālyate //
idameva paraṃ maurkhyam upāyaistribhirujjhitam /
parākramante yuddheṣu samamevobhaye bhaṭāḥ //
idameva mahad dhairyaṃ dhīrāṇāṃ sutapasvinām /
vighnavantyapi saṃprāpya yad vighnairna vihanyate //
idameva hi janmaphalaṃ jīvitaphalametadeva yat puṃsām /
laṭahanitambavatījana- saṃbhogasukhena yāti tāruṇyam //
idameva hi nirṇītaṃ paiśunyād duḥkhasaṃgamaḥ /
anyārthaṃ khanato gartaṃ kūpe pātaḥ suniścitaḥ //
idameva hi pāṇḍityaṃ cāturyamidameva hi /
idameva subuddhitvam āyādalpataro vyayaḥ //
idameva hi pāṇḍityam iyameva kulīnatā /
ayameva paro dharma āyādalpataro vyayaḥ //
idānīṃ tīvrābhirdahana iva bhābhiḥ parigato mamāścaryaṃ sūryaḥ kimu sakhi rajanyāmudayate /
ayaṃ mugdhe candraḥ kimiti mayi tāpaṃ prakaṭayaty anāthānāṃ bāle kimiha viparītaṃ na bhavati //
idānīṃ tu mayā jñātaṃ tyāgān nāsti paraṃ sukham /
nāsti vidyāsamaṃ cakṣur nāsti cakṣuḥsamaṃ balam //
idānīṃ plakṣāṇāṃ jaṭharadalaviśleṣacaturaḥ śikhānāmābandhaḥ sphurati śukacañcūpuṭanibhaḥ /
tataḥ strīṇāṃ hanta kṣamamadharakāntiṃ kalayituṃ samantān niryāti sphuṭasubhagarāgaṃ kisalayam //
idānīṃ vaṃśīnāṃ śabaramithunocchṛṅkhalarahaḥ- kriyāsakhyenālaṃ girivanasaridgrāmasuhṛdām /
sphurallomaśyāmacchagalaśiśukarṇapratisama- cchadāgrābhis tvagbhirvalayitakarīrās taṭabhuvaḥ //
idānīṃ santu kāvyāni bahūni jagatītale /
yadādarśamayaṃ kāvyam ādyaṃ tat tu tadeva hā //
idānīmaṅgamakṣāli racitaṃ cānulepanam /
idānīmeva te kṛṣṇa dhūlīdhūsaritaṃ vapuḥ //
idānīmarghanti prathamakalamacchedamuditā navāgrānnasthālīparimalamuco hālikagṛhāḥ /
udañcaddorvallīraṇitavalayābhiryuvatibhir gṛhītaprotkṣiptabhramitamasṛṇodgīrṇamuśalāḥ //
inaḥ sa eva sevyo yaḥ svālokena sudhāmucā /
dvijendramaṇḍalaṃ kṣīṇaṃ samagrayati saṃpadā //
indindirairnirbharagarbhamīṣad- unmeṣavaccampakapuṣpamāsīt /
hiraṇmayaṃ śāsanalekhahetoḥ sajjaṃ maṣībhāṇḍamiva smarasya //
indindiro marande vimukho yadi kiṃ nu madhuni māhātmyam /
rasiko vāñchati no cet rāgādharabimbamasya ko bhūmā (?) //
indīvaraṃ locanayos tulāyai nirmāya yatnena vidhiḥ kadācit /
atulyatāṃ vīkṣya tato rajāṃsi nikṣipya cikṣepa sa paṅkamadhye //
indīvaradalaśyāmam indirānandakandalam /
vandārujanamandāraṃ vande'haṃ yadunandanam //
indīvaraśyāmatanurnṛpo'sau tvaṃ rocanāgauraśarīrayaṣṭiḥ /
anyonyaśobhāparivṛddhaye vāṃ yogas taḍittoyadayorivāstu //
indīvarasyāntarametadasyā netrotpalasyāpi yato himāṃśoḥ /
tviṣo'pi naikaṃ sahate mukhākhyam ākramya tasthāvaparaṃ śaśāṅkam //
indīvarākṣi tava tīvrakaṭākṣabāṇa- pātavraṇe dvitayamauṣadhameva manye /
ekaṃ tavādharasudhārasapānamanyad uttuṅgapīnakucakuṅkumapaṅkalepaḥ //
indīvarākṣyāḥ sphuṭavidrumoṣṭhyāḥ saṃketamuddiśya vane carantyāḥ /
cauraiḥ samastābharaṇāni hṛtvā nāsāmaṇirno'pahṛtaḥ kimetat //
indīvareṇa nayanaṃ mukhamambujena kundena dantamadharaṃ navapallavena /
aṅgāni campakadalaiḥ sa vidhāya vedhāḥ kānte kathaṃ ghaṭitavānupalena cetaḥ //
indīvarodarasahodarameduraśrīr vāso dravatkanakavṛndanibhaṃ dadhānaḥ /
āmuktamauktikamanoharahāravakṣāḥ ko'yaṃ yuvā jagadanaṅgamayaṃ karoti //
induṃ kairaviṇīva kokapaṭalīvāmbhojinīvallabhaṃ meghaṃ cātakamaṇḍalīva madhupaśreṇīva puṣpavrajam /
mākandaṃ pikasundarīva ramaṇīvātmeśvaraṃ proṣitaṃ cetovṛttiriyaṃ sadā nṛpavara tvāṃ draṣṭumutkaṇṭhate //
induṃ taṇḍulakhaṇḍamaṇḍalaruciṃ nityoditaṃ jātucid darśe meghagharaṭṭaghaṭṭanagaladdehaṃ vidhatte vidhiḥ /
nūnaṃ lokahitecchayā kirati yat saṃtarpaṇaṃ sarvataḥ śubhrādabhraviśiṣṭapiṣṭaruciraṃbhūmau tuṣāraṃ divaḥ //
induṃ nindati cakravākayugalaṃ bhāsāṃ nidhiṃ kauśikaḥ svādukṣīramarocakī sukṛtinaṃ pāpī jaḍaḥ paṇḍitam /
tyaktaṃ sarvajanaiḥ khalaḥ kaṭuvacā grāmyaḥ pumān nāgaraṃ kaḥ paitāmahagolake'tra nikhilaiḥ saṃmānito vartate //
induṃ nindati candanaṃ na sahate mallīsrajaṃ nekṣate hāraṃ dveṣṭi sitābjamujjhati bisastomaṃ nigṛhṇāti ca /
śrībhūpāla mahīdhareṣu vipineṣvambhodhitīreṣu ca tvatkīrtis tvadaripriyā ca vilasatyuccaiḥ sphuratpāṇḍimā //
induṃ nindati candanaṃ na sahate vidveṣṭi paṅkeruhaṃ hāraṃ bhāramavaiti naiva kurute karpūrapūre manaḥ /
svargaṅgāmavagāhate himagiriṃ gāḍhaṃ samāliṅgate yatkīrtirvirahātureva na manāgekatra viśrāmyati //
induṃ nindati taskaro gṛhapatiṃ jāro suśīlaṃ khalaḥ sādhvīmapyasatī kulīnamakulo jahyāj jarantaṃ yuvā /
vidyāvantamanakṣaro dhanapatiṃ nīcaś ca rūpojjvalaṃ vairūpyeṇa hataḥ prabuddhamabudhotkṛṣṭaṃ nikṛṣṭo janaḥ //
induṃ nindati padmakhaṇḍakadalītalpaṃ na vā manyate karpūraṃ kirati prayāti na ratiṃ prāleyadhārāgṛhe /
kiṃ vānyat tava viprayogaśikhinā sā dahyamānā muhus tvāmantarhṛdayasthitaṃ davabhayān netrāmbubhiḥ siñcati //
induṃ nindatu nāma vātha nalinīṃ nindantu cakrāhvayā naivānena sudhākarasya suṣamāhānirna vā duryaśaḥ /
etenaiva kṛtārthatāsya janatā yanmodamālambate yajjyotsnāsu ciraṃ cakorapariṣac cañcūpuṭaṃ nyasyati //
induṃ mukhād bahutṛṇaṃ tava yad gṛṇanti nainaṃ mṛgas tyajati tan mṛgatṛṣṇayaiva /
atyeti mohamahimā na himāṃśubimba- lakṣmīviḍambimukhi vittiṣu pāśavīṣu //
induṃ vetti divākaraṃ malayajaṃ dāvānalaṃ manyate jānātyambujamulmukaṃ kalayati prāleyatalpaṃ citām /
hārāṅgārakadarthitena manasā sṛṣṭiṃ samastāmimāṃ saṃpratyagnimayī na vetti subhagā tyaktā varākī tvayā //
induḥ kiṃ kva kalaṅkaḥ sarasijametat kimambu kutra gatam /
lalitasavilāsavacanair mukhamiti hariṇākṣi niścitaṃ parataḥ //
induḥ prayāsyati vinaṅkṣyati tārakaśrīḥ sthāsyanti līḍhatimirā na maṇipradīpāḥ /
andhaṃ samagramapi kīṭamaṇe bhaviṣyaty unmeṣameṣyati bhavānapi durametat //
induprabhārasavidaṃ vihagaṃ vihāya kīrānane sphurasi bhārati kā ratis te /
ādyaṃ yadi śrayasi jalpatu kaumudīnāṃ govindarājavacasāṃ ca viśeṣameṣaḥ //
indubimbādivotkīrṇaṃ padmagarbhādivoddhṛtam /
vadanaṃ tava tanvaṅgi vimṛśadbhirvibhāvyate //
indubhāskarayoryatra nabhaḥsaṃcārakhinnayoḥ /
patākāḥ pavanādhūtāḥ bhajante tālavṛntatām //
indumindumukhi lokaya lokaṃ bhānubhānubhiramuṃ paritaptam /
vījituṃ rajanihastagṛhītaṃ tālavṛntamiva nālavihīnam //
indumindradigasūta sarasvān uttaraṅgabhujarājiranṛtyat /
ujjaharṣa jhaṣaketuravāpuḥ ṣaṭpadāḥ kumudabandhanamokṣam //
indumukhī kumudākṣī rambhorū kamalacārukaracaraṇā /
amṛtadravalāvaṇyā hṛdayagatā devi kiṃ dahasi //
indurinduriti kiṃ durāśayā bindureṣa payaso vilokyate /
nanvidaṃ vijayate mṛgīdṛśaḥ śyāmakomalakapolamānanam //
indurmūrdhni śivasya śailaduhiturvakro nakhāṅkaḥ stane deyād vo'bhyudayaṃ dvayaṃ tadupamāmālambamānaṃ mithaḥ /
samvādaḥ praṇavena yasya dalatā kāyaikatāyāṃ tayor ūrdhvadvāravicintitena ca hṛdi dhyātasvarūpeṇa ca //
induryatra na nindyate na madhuraṃ dūtīvacaḥ śrūyate nālāpā nipatanti bāṣpakaluṣā nopaiti kārśyaṃ tanuḥ /
svādhīnāmanukūlinīṃ svagṛhiṇīmāliṅgya yat supyate tat kiṃ prema gṛhāśramavratamidaṃ kaṣṭaṃ samācaryate //
induryadyudayādrimūrdhni na bhavatyadyāpi tan mā sma bhūn nāsīre'pi tamaḥsamuccayamamūrunmūlayanti tviṣaḥ /
apyakṣṇormudamudgiranti kumudairāmodayante diśaḥ saṃpratyūrdhvamasau tu lāñchanamabhivyaṅktuṃ prakāśiṣyate //
indurlipta ivāñjanena jaḍitā dṛṣṭirmṛgīṇāmiva pramlānāruṇimeva vidrumadalaṃ śyāmeva hemaprabhā /
kārkaśyaṃ kalayā ca kokilavadhūkaṇṭheṣviva prastutaṃ sundaryāḥ purataśca hanta śikhināṃ barhāḥ sagarhā iva //
induvratasahasraṃ tu cared yaḥ kāyaśodhanam /
pibed yaś cāpi gaṅgāmbhaḥ samau syātāṃ na vā samau //
indus tvadyaśasā jito'vanipate bhāsāṃnidhis tejasā kandarpo vapuṣā sudhājalanidhirvāco vilāsena ca /
tathyaṃ te jayaśīlametadadhunā tvaddānamaddainyayor madhye kaṃ nu vijeṣyatīti viṣaye dolāyate me manaḥ //
indūdayaś candanaminduvaktraś caitras tathā yasya mahāya saṃpat /
vapuś ca śṛṅgāramayaṃ sa manye saṃtāpakas tvaṃ haravahniyogāt //
indoḥ kalākalāpena paṅktikramaniveśinā /
sarvaduḥkhāpanodāya bālakānāṃ kṛtā bhujāḥ //
indoḥ kāntiṃ jaḍatarakarān mattanāgād gatiṃ vā trastān netre harasi hariṇāt tatra kiṃ nāma citram /
etac citraṃ punariha jagajjaitrakandarpacāpa- śrīsarvasvaṃ yadapaharasi preyasi bhrūvilāsaiḥ //
indoḥ kiṃ druhiṇasya vā surapateḥ kiṃ vā kṛtāntasya vā kiṃ bhūteśa diśāsthi bhūṣaṇagaṇeśvākṛṣya deyaṃ mayā /
itthaṃ maṇḍanamandirodaracaravyāhārato bhīkarāt bhītā yasya surāḥ prasādhanavidhau pāyāt sa vaḥ śaṃkaraḥ //
indoḥ saṃkṣayarakṣiṇākṣatasudhā kiṃ vedhasā nirmitā kiṃ dhairyāpaharā harasya vihitā kāmena kāntā tanuḥ /
kiṃ tāruṇyavasantakāntilalitā śṛṅgārasiktā latā kiṃ lāvaṇyataraṅgiṇī punariyaṃ janmāntarāptā ratiḥ //
indoragatayaḥ padme sūryasya kumudeṃ'śavaḥ /
guṇās tasya vipakṣe'pi guṇino lebhire'ntaram //
indorasya triyāmāyuvatikucataṭīcandanasthāsakasya vyomaśrīcāmarasya tripuraharajaṭāvallarīkorakasya /
kaṃdarpakṣoṇipālasphaṭikamaṇigṛhasyaitadākha ṇḍalāśā- nāsāmuktāphalasya sthagayati jagatīṃ ko'pi bhāsāṃ vilāsaḥ //
indorivāsya purato yad vimukhī sāpavāraṇā bhramasi /
tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam //
indorekakalāyā rudreṇoddhṛtya mūrdhani dhṛtāyāḥ /
sthānamiva tucchametat kalaṅkarūpeṇa pariṇamati //
indorlakṣma tripurajayinaḥ kaṇṭhamūlaṃ murārir diṅnāgānāṃ madajalamasībhāñji gaṇḍasthalāni /
adyāpyurvīvalayatilaka śyāmalimnāvaliptāny ābhāsante vada dhavalitaṃ kiṃ yaśobhis tvadīyaiḥ //
indoś candanabindunaiva daśanacchāyaṃ tadīyaṃ mukhaṃ cakraṃ locanabhallamārjanavidhau śāṇasya tat kuṇḍalam /
bhinnānāṃ kucakandarā smitasudhākulyeva muktāvalī pādābje dhvanadindranīlavalayaṃ rolambamālaiva sā //
indau nindyā cakorairasamayati niśājāgaraḥ puṇḍarīkaiḥ bhṛṅgaiḥ śīdhunyasaṅgaḥ śaradi samadhikā glānirindīvaraiśca /
bhrūbhaṅge yasya vairākarayuvatidṛśāmekamevopamānaṃ paśyāmyaśrāntabāṣpaprakaramayajharīgūḍ hacārāś camaryaḥ //
indraṃ dvyakṣadharaṃ tvamanthamudadhiṃ pañcānanaṃ padmajaṃ sindhuṃ svādujalaṃ śivaṃ sitagalaṃ kāmaṃ ca sadvigraham /
śailān pakṣadharāṃs tathaiva ca hayāṃl lakṣmīpatiṃ piṅgalaṃ dṛṣṭaṃ sarvamidaṃ kvacin na raghurāḍdattaṃ svayaṃ hāritam //
indraṃ vai ṣaṇḍhamāhurmalinamuḍupatiṃ mādhavaṃ gopasūnuṃ vyāsaṃ matsītanūjaṃ gatarasamudadhiṃ pāvakaṃ sarvabhakṣam /
veśyāputraṃ vasiṣṭhaṃ janapadavacanaiḥ pāṇḍavāś cānyajātā itthaṃ saṃcintya mahyaṃ kathaya narapate kasya doṣā na santi //
indraḥ prakṣubdhacitto diśi diśi sakalān dikpatīn sāvadhānān kurvan vajrāstrapāṇiḥ suravaravalitāṃ devasenāṃ nigṛhya /
svargadvāre yadīyoddhatabalinihataprauḍhaḍhakkāninādaṃ śrutvātiṣṭhat prakampatkucakalaśataṭīkinnarīgīyamānaḥ //
indraḥ pradhānaṃ divi daivateṣu vipro manuṣyeṣu nadīṣu gaṅgā /
gāvaḥ paśuṣveṣu dhaneṣu dhānyaṃ sarvatra gātrasya śiraḥ pradhānam //
indragopakaparamparā bhṛśaṃ kānaneṣu śuśubhe visarpiṇī /
prāvṛṣaḥ sarabhasāgamāc cyutā padmarāgaghaṭiteva karṇikā //
indragopairbabhau bhūmir nicitaiva pravāsinām /
anaṅgabāṇairhṛdbhedasrutalohitabindubhiḥ //
indrajic caṇḍavīryo'si nāmnaiva balavānasi /
dhik dhik pracchannarūpeṇa yudhyase'smadbhayākulaḥ //
indranīlaśukapakṣakomalā śaṅkhakundakumudendusaṃnibhā /
taptakāñcanavikāsicampaka- spardhinī vasumatī praśasyate //
indras tvaṃ nṛpa sundarī tava śacī putro jayantopamo gehaṃ bhāti ca vaijayantasadṛśaṃ nāgo'bhramorvallabhaḥ /
itthaṃ bodhakarairasatyavacanaiḥ svairaṃ stutaḥ svaṃ hariṃ vetti prasphuṭavikramaṃ sa mahimā jñeyo harermāyinaḥ //
indrasya vajreṇa hato vṛtrāsuramahāyaśāḥ /
medasā sarvavicchinnaṃ tadarthamupalepanam //
indrasyārkasya vāyoś ca yamasya varuṇasya ca /
candrasya ca pṛthivyāś ca nṛpaḥ saptaguṇo bhavet //
indrāt prabhutvaṃ jvalanāt pratāpaṃ krodho yamād vaiśravaṇāc ca vittam /
parākramaṃ rāmajanārdanābhyām ādāya rājñaḥ kriyate śarīram //
indrādyā lokapālā harividhutapanā nāgavidyādharādyā dveṣyāḥ sarve'pi devāḥ priya tava varadaḥ ko'sti vandyo garīyān /
śrutvā vācaṃ priyāyā iti daśamukhataḥ prāha vākyaṃ daśāsyaḥ śūlī śaṃbhuḥ pinākī śivabhavapaśupaḥ śarva īśaś ca bhargaḥ //
indrādyaiḥ kiṃ pradattaṃ pradiśasi dhavalaṃ dhāma dhanyaṃ yadebhyo mahyaṃ yan nāpi dhatse tṛṇaghaṭitakuṭīṃ kiṃ mayā te'parāddham /
viśvebhyo viśvamātarvitarasi yadi vā śarma karmānusāri prottuṅgāyāḥ kṛpāyās tava tuhinagireḥ putri kutropayogaḥ //
indrānilayamārkāṇām agneś ca varuṇasya ca /
candravitteśayoś cāpi mātrā nirhṛtya śāśvatīḥ //
indrābhyarthanayā pūrvaṃ bharatāya caturmukhaḥ /
pramodāya mahendrasya nāṭyaṃ samupadiṣṭavān //
indrāya vīkṣamāṇas tanmukhamāsvādayannanantāya /
spṛhayāmi cādya dayitām āliṅgan kārtavīryāya //
indriyaṃ vijitaṃ yena tenaiva bhuvanaṃ jitam /
yaś cendriyaiḥ parābhūtaḥ sa sarvatra parājitaḥ //
indriyasyendriyasyārthe rāgadveṣau vyavasthitau /
tayorna vaśamāgacchet tau hyasya paripanthinau //
indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam /
jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ //
indriyāṇāṃ jaye śūro dharmaṃ carati paṇḍitaḥ /
satyavādī bhaved vaktā dātā bhavati vā na vā //
indriyāṇāṃ tu sarveṣāṃ yadyekaṃ kṣaratīndriyam /
tato'sya kṣarati prajñā dṛteḥ pādādivodakam //
indriyāṇāṃ nirodhena rāgadveṣakṣayeṇa ca /
ahiṃsayā ca bhūtānām amṛtatvāya kalpate //
indriyāṇāṃ prasaṅgena doṣamṛcchatyasaṃśayam /
saṃniyamya tu tānyeva tataḥ siddhiṃ niyacchati //
indriyāṇāṃ prasaṅgena dharmasyāsevanena ca /
pāpān saṃyānti saṃsārān avidvāṃso narādhamāḥ //
indriyāṇāṃ prasṛṣṭānāṃ hayānāmiva vartmasu /
dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam //
indriyāṇāṃ vicaratāṃ viṣayeṣvapahāriṣu /
saṃyame yatnamātiṣṭhed vidvān yanteva vājinām //
indriyāṇāṃ hi caratāṃ yan mano'nuvidhīyate /
tadasya harati prajñāṃ vāyurnāvamivāmbhasi //
indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā /
bhūteṣu satataṃ tasyai vyāptyai devyai namo namaḥ //
indriyāṇāmanutsargo mṛtyunā na viśiṣyate /
atyarthaṃ punarutsargaḥ sādayed daivatānyapi //
indriyāṇi ca saṃyamya rāgadveṣavivarjitaḥ /
samaduḥkhasukhaḥ śāntaḥ tattvajñaḥ sādhurucyate //
indriyāṇi parāṇyāhur indriyebhyaḥ paraṃ manaḥ /
manasas tu parā buddhir yo buddheḥ paratas tu saḥ //
indriyāṇi paśūn kṛtvā vedīṃ kṛtvā tapomayīm /
ahiṃsāmāhutiṃ kṛtvā ātmayajñaṃ yajāmyaham //
indriyāṇi purā jitvā jitaṃ tribhuvanaṃ tvayā /
smaradbhariva taidvairam indriyaireva nirjitaḥ //
... ... ... ... ... ... /
indriyāṇi pramāthīni harantyapi yatermanaḥ //
indriyāṇi manaḥ prāṇo jñānamāyuḥ sukhaṃ dhṛtiḥ /
dhāraṇā preraṇaṃ duḥkham icchāhaṅkāra eva ca //
prayatna ākṛtirvarṇaḥ svaradveṣau bhavābhavau /
tasyaitadātmajaṃ sarvam anāderādimicchataḥ //
indriyāṇi mano buddhir asyādhiṣṭhānamucyate /
etairvimohayatyeṣa jñānamāvṛtya dehinam //
indriyāṇi mahat prepsur niyacchedarthadharmayoḥ /
indriyairniyatairbuddhir vardhate'gnirivendhanaiḥ //
indriyāṇīndriyārthebhyaḥ prāṇādīn mana eva ca /
nigṛhya samavāyena pratyāhāramupakramet //
indriyāṇyanupakleśya labhyaṃ śreyo gṛhāśrame /
atasturyāśramaṃ prāhur abādhanyāyabādhitam //
indriyāṇyantaraṅgāṇi pātayanti yathā janān /
abhyantarās tathā rāṣṭre bhṛtyāḥ svārthaparāyaṇāḥ //
indriyāṇyeva tat sarvaṃ yat svarganarakāvubhau /
nigṛhītavisṛṣṭāni svargāya narakāya ca //
indriyārtheṣu sarveṣu na prasajyeta kāmataḥ /
atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet //
indriyairindracandrādyā hrepitā yaiḥ surā api /
aparimlānamānatvaṃ tairmartyasyāthavā katham //
indriyairindriyārtheṣu vartamānairanigrahaiḥ /
tairayaṃ tāpyate loko nakṣatrāṇi grahairiva //
indro nindati vāhamāha dinakṛttvarvvācamevārvataś cañcūrnyañcati kiṃ na pannagariporantastrapodrekataḥ /
vātaḥ khañjati paṅgupuñjati manorājirbbhavadvājiṣu dbeṣādājiṣu vairiṇāmabhimukhaṃ dhāvatsu yāvat sukham //
indro yacchatamanyurasti dahano yat pāvako'pyantakaḥ kīnāśo dhanado vimānanirataḥ pāśī jalānāṃ patiḥ /
īśaḥ kāmaharaś calo yadanilo yannairṛto rākṣasas tan nānyo'vanilokapāla bhavataḥ kaścit samaḥ syād guṇaiḥ //
indro yamo'si varuṇo'si hutāśano'si brahmā haro harirasītyasakṛd yaduktiḥ /
bhūpālamaulimaṇirañjitapādapīṭha tasyānṛtasya phalamindhanamudvahāmi //
ibhakumbhatuṅgakaṭhinetaretara- stanabhāradūravinivāritodarāḥ /
pariphullagaṇḍaphalakāḥ parasparaṃ parirebhire kukurakauravastriyaḥ //
ibhyā yadi nṛpadvāre saṃmanyante kimadbhutam /
idānīṃ vibudhadvāre teṣāmeva puraskriyā //
imaṃ kanakavarṇābhaṃ bhūṣaṇaiḥ samalaṃkṛtam /
gṛdhravākyāt kathaṃ putraṃ tyajadhvaṃ pitṛpiṇḍadam //
imaṃ tilasumāyitaṃ yuvatināsikāsaṃpuṭaṃ vibhāvya sumanojano manasi modamāpadyate /
sakhe bhujagamutphaṇaṃ saviṣaphūtkṛtāhaṃkṛtaṃ vibhāvaya na tatspṛhāṃ kuru jahīhi taddṛśyatām //
imaṃ parityajya paraṃ raṇādariḥ svameva bhagnaḥ śaraṇaṃ budhāviśat /
na vetti yat trātumitaḥ kṛtasmayo na durgayā śailabhuvāpi śakyate //
imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
guruśuśrūṣayā tveva brahmalokaṃ samaśnute //
imāṃ ca vindyādanuraktaceṣṭāṃ priyāṇi vakti svadhanaṃ dadāti /
vilokya saṃhṛṣyati vītaroṣā pramārṣṭi doṣān guṇakīrtanena //
imāṃ parīpsurdurjāte parābhibhavakātarām /
bhartṛpriyaḥ priyairbhartur ānṛṇyamasubhirgataḥ //
imāṃ vidhātuṃ bhujavallimujjvalāṃ gṛhītasāraṃ vidhinā natabhruvaḥ /
kaṭhorabhāvapriyameva kevalaṃ mṛṇālamantastaralaṃ kuto'nyathā //
imāṃ sāgaraparyantāṃ himavadvindhyakuṇḍalām /
mahīmekātapatrāṅkāṃ rājasiṃhaḥ praśāstu naḥ //
imāni prāyaśas tāni veśyāsvevaṃ pradāpayet /
sā muñcatyacirāt sarvam upabhogaṃ tadātmanaḥ //
imā yadi bhavanti no galitayauvanā nīrucas tadā kamalalocanās taruṇamāninīrmā mucat /
vilāsamadavibhramān bhramati luṇṭhayatrī jarā yato bhuvi vadhus tato bhavati niḥspṛhas tanmukhe //
imā rūpasthānasvajanatanayadravyavanitā- sutālakṣmīkīrtidyutiratimatiprītidhṛtayaḥ /
madāndhastrīnetraprakṛticapalāḥ sarvabhavinām aho kaṣṭaṃ martyas tadapi viṣayān sevitumanāḥ //
imāstāḥ kastūrīprakharakhuraṭaṅkakṣatataṭās taṭinyo'raṇyānīmanu kamalinīcchannasalilāḥ /
jale yāsāṃ haṃsā bisakisalayagrāsarasikāḥ salīlaṃ līyante yuvatigatividyaikaguravaḥ //
imāstā vindhyādreḥ śukaharitavaṃśīvanaghanā bhuvaḥ krīḍāloladviradadaśanābhugnataravaḥ /
latākuñje yāsāmupanadi rataklāntaśabarī- kapolasvedāmbhaḥkaṇacayanudo vānti marutaḥ //
imā hindolāsu bhramitamahasaḥ kuṅkumarucā trapārūpākārās taralatarahārāś caladṛśaḥ /
udañcatkāñcīnāṃ bahalataraghoṣairmanasija- trilokīsamrājo dadhati jayaghaṇṭālininadam //
ime tāruṇyaśrīnavaparimalāḥ prauḍhasurata- pratāpaprārambhāḥ smaravijayadānapratibhuvaḥ /
ciraṃ cetaścaurā abhinavavikāraikaguravo vilāsavyāpārāḥ kimapi vijayante mṛgadṛśām //
ime padme nāmbhaḥ pulinataṭametan na taṭinī khametan na vyāptiḥ stabakayugametan na latikā /
pravālo'yaṃ nābdhiḥ śiśirakiraṇo'yaṃ na rajanī ghano'yaṃ na prāvṛṭ śiva śiva vidheḥ śilparacanā //
ime mama dhanāṅgajasvajanavallabhādehajā- suhṛjjanakamātulaprabhṛtayo bhṛśaṃ vallabhāḥ /
mudheti hatacetano bhavavane ciraṃ khidyate yato bhavati kasya ko jagati vālukāmuṣṭivat //
ime hi dainyena nimīlitekṣaṇā muhuḥ skhalanto vivaśās turaṅgamāḥ /
gajāś ca saptacchadadānagandhino nivedayantīva raṇe nivartanam //
imau rambhāstambhau dviradapatikumbhadvayamidaṃ tadetal līlābjaṃ śaradamṛtaraśmiḥ sphuṭamayam /
kimaṅge tanvaṅgyāḥ kalayati jagat kāntamadhikaṃ yadetasyāṃ śaśvat paravaśamivonmattamiva ca //
iyaṃ kalāvilāsinī kalāvatī samīpagā dhṛtāravindalocanā manojaśokamocanā /
navīnanīradacchaṭāsamānakeśabhūṣitā na kasyacij janasya cittavṛttitāpakhaṇḍitā //
iyaṃ kiyaccārukuceti paśyate payaḥpradāyā hṛdayaṃ samāvṛtam /
dhruvaṃ manojñā vyataradyaduttaraṃ miṣeṇa bhṛṅgāradhṛteḥ karadvayī //
iyaṃ gehe lakṣmīriyamamṛtavartirnayanayor asāvasyāḥ sparśo vapuṣi bahulaś candanarasaḥ /
ayaṃ bāhuḥ kaṇṭhe śiśiramasṛṇo mauktikasaraḥ kimasyā na preyo yadi paramasahyastu virahaḥ //
iyaṃ gauruddāmā tava nibiḍabandhāpi hi kathaṃ na vaidarbhādanyat spṛśati sulabhatve'pi hi katham /
avandhyā ca khyātā bhuvi kathamagamyā kavivṛṣaiḥ kathaṃ vā pīyūṣaṃ sravati bahu dugdhāpi bahubhiḥ //
iyaṃ gaurekā naḥ kvacidapi na saṃyojanavidhāv amuṣyāḥ paśyāmo rasabharamucaṃ kāṃcidaparām /
gale baddhā dadhmo yadi na dhṛtiruddāmavidhṛtau bhayaṃ gocorebhyas tadiha ka upāyaḥ prabhavatu //
iyaṃ ghaṭī mattagajendragāminī- vicitrasiṃhāsanasaṃsthitā sadā /
anekarāmājanalālitā paraṃ vidhervaśāt saiva satī prajārthinī //
iyaṃ cidrūpāpi prakaṭajaḍarūpā bhagavatī yadīyāmbhobindurvitarati hi śaṃbhorapi padam /
punānā dhunvānā nikhilamapi nānāvidhamaghaṃ jagat kṛtsnaṃ pāyādanudinamapāyāt suradhunī //
iyaṃ tāval līlā yadadhiruruhe vṛddhavṛṣabho yadunnehe ruṇḍaṃ yadiha citibhasmāpi lilipe /
ayaṃ ko vyāpāro yadatilaki bhāle hutavaho yadagraivi vyālo yadakavali hālāhalamapi //
iyaṃ te jananī prāptā tvadālokanatatparā /
snehaprasnavanirbhinnam udvahantī stanadvayam //
iyaṃ triyāmā śatayāmadhāriṇī sudhākarādagnirudeti sarvataḥ /
tanoti tāpaṃ mṛducandanānilo vidhau viruddhe hi vipat pade pade //
iyaṃ tvabhinnamaryādaiḥ svanuśiṣṭaiḥ kṛtātmabhiḥ /
sarvaṃsahairupāyajñair amūḍhaireva dhāryate //
iyaṃ dhatte dhīre malayajasamīre na ca mudaṃ na padmānāṃ vṛnde lalitamakarande'pi ramate /
na vā sā sānandā bhavati navakundāvalikule tadetasyā bādhāharamapi samādhānamiha kim //
iyaṃ pallī bhillairanucitasamārambharasikaiḥ samantādākīrṇā viṣaviṣamabāṇapraṇayibhiḥ /
tarorasya skandhe gamaya samayaṃ kīra nibhṛtaṃ na vāṇī kalyāṇī tadiha mukhamudraiva śaraṇam //
iyaṃ prītirvallīhṛdayabhuvi daivāt samuditā tathā yatnād rakṣyā prakṛtimṛdulāpāyabahulā /
yathā naināṃ sphītāṃ piśunajanadurvākyadahano dahatyantaḥ śoṣaṃ vrajati na punaḥ sauhṛdanidheḥ //
iyaṃ bālā navodvāhā satyaṃ śrutvā vyathāṃ vrajet /
kāmaṃ dhīrasvabhāveyaṃ strīsvabhāvas tu kātaraḥ //
iyaṃ bālā māṃ pratyanavaratamindīvaradala- prabhācauraṃ cakṣuḥ kṣipati kimabhipretamanayā /
gato moho'smākaṃ smarasamarabāṇavyatikara- jvarajvālā śāntā tadapi na varākī viramati //
iyaṃ bālā vallī mṛdukisalayaṃ tāpavilayaṃ ghanacchāyaṃ śālaṃ navamativiśālaṃ parigatā /
paraṃtvasyābhyantargaralalavabhasmīkṛtavanaṃ bhujaṃgaṃ prottuṅgaṃ kathamiva varākī kalayatu //
iyaṃ bhujaginīśritā lasadanekapuṣpānvitā dvirephatatisevitā pramadakhañjanālaṃkṛtā /
phaladvayabharānatā vilasitā navaiḥ pallavair vilocanapathaṃ gatā bhavati kāpi haimī latā //
iyaṃ mayi proṣita eva saṃgatā himatviṣābhūt kṛtamaṇḍanā satī /
itīrṣyayeva drutamacchinad ruṣā vicitratārābharaṇāni bhāskaraḥ //
iyaṃ mahendraprabhṛtīnadhiśriyaś caturdigīśānavamatya māninī /
arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patimāptumicchati //
iyaṃ mukhāmbhoruhasaṃnidhāne vilambidhammillataticchalena /
samāgatāṃ sādarameva bālā dvirephamālāmuta vā dadhāti //
iyaṃ yaśāṃsi dviṣataḥ sudhārucaḥ kimaṅkametad dviṣataḥ kimānanam /
yaśobhirasyākhilalokadhāvibhir vibhīṣitā dhāvati tāmasī masī //
iyaṃ raṅgapraveśena kalānāṃ copaśikṣayā /
vañcanāpaṇḍitatvena svaranaipuṇyamāśritā //
iyaṃ vilāsadrumadohadaśrīr iyaṃ sudhā yauvanadugdhasindhoḥ /
lāvaṇyamāṇikyarucicchaṭeyam iyaṃ manaḥkārmaṇacūrṇamuṣṭiḥ //
iyaṃ vyādhāyate bālā bhrūrasyāḥ kārmukāyate /
kaṭākṣāś ca śarāyante mano me hariṇāyate //
iyaṃ samdhyā dūrādahamupagato hanta malayāt tadekāṃ tvadgehe karuṇavati neṣyāmi rajanīm /
samīreṇaivoktā navakusumitā cūtalatikā dhunānā murddhānaṃ nahi nahi nahītyeva kurute //
iyaṃ sā kālindī kuvalayadalasnigdhamadhurā madāndhavyākūjattaruṇajalaraṃkupraṇayinī /
purā yasyās tīre sarabhasasatṛṣṇaṃ murabhido gatāḥ prāyo gopīnidhuvanavinodena divasāḥ //
iyaṃ sā lolākṣī tribhuvanalalāmaikavasatiḥ sa cāyaṃ duṣṭātmā svasurapakṛtaṃ yena mama tat /
itas tīvraḥ kāmo gururayamitaḥ krodhadahanaḥ kṛto veṣaś cāyaṃ kathamidamiti bhrāmyati manaḥ //
iyaṃ sunayanā dāsīkṛtatāmarasaśriyā /
ānanenākalaṅkena jayantīnduṃ kalaṅkitam //
iyaṃ surataraṅgiṇī na punaratra nausaṃgamo bhavet taraṇimajjanaṃ pathika naiva pānthāgamaḥ /
nidhāya hṛdaye sadā vipulacārukumbhadvayaṃ sakhe ghanaghanāgame ghanarasasya pāraṃ vraja //
iyaṃ sustanī mastakanyastakumbhā kusumbhāruṇaṃ cāru vāso vasānā /
samastasya lokasya cetaḥpravṛttiṃ gṛhītvā ghaṭe nyasya yātīva bhāti //
iyaṃ sṛṣṭā cañcatkanakalatikā paṅkajabhuvā niṣiktā lāvaṇyāmṛtarasabhareṇānudivasam /
akasmād romālīmadhupapaṭalīha sphurati yat tataḥ śaṅke puṣpodgamasamayamāyātamadhunā //
iyaṃ svargādhināthasya lakṣmīḥ kiṃ yakṣakanyakā /
athavā vipinasyaiva devatā kimu pārvati //
iyaṃ hi nidrā nayanāvalambinī lalāṭadeśādupasarpatīva mām /
adṛśyarūpā capalā jareva yā manuṣyasattvaṃ paribhūya vardhate //
iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate /
ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ //
iyaṃ hi lokavyatirekavartinī svabhāvataḥ pārthivatā samuddhatā /
balāt tadenāṃ vinayena yojayen nayasya siddhau vinayaḥ puraḥsaraḥ //
iyatā vayasā na sādhitaṃ yat parataḥ kiṃ nu kariṣyatīti vedhāḥ /
tilataṇḍulitāsya romarekhā- cchalataḥ kajjalacūrṇamālilimpa //
iyatīṃ subhagāvasthāṃ gato'si yasyāḥ kṛte smarātaṅkāt /
mūrcchāṃ harāmi sā tava gatapuṇyā nayanasalilena //
iyatī jagatī kiyatī bhavitā namitānanatāmiti yāti hayaḥ /
viyadaṅgaṇariṅgaṇaraṅgavidhau parinartitumutkramatīva nabhaḥ //
iyat pṛthvīmātraṃ tadanu ca nabhomaṇḍalamiya- diyān pātālānto jalamapi pṛthivyāmiyaditi /
iti jñātvā kūpe viditaviṣayo nāyamaparaḥ paraṃ mugdho bhekaḥ prabalatararāvaṃ prakurute //
iyatyapyetasmin niravadhimahatyadhvani guṇās ta evāmī dvitrā jaraṭhajaraṭhā yānti gaṇanām /
aho grāmyo lokaḥ sa na paramamībhiḥ kṛtadhṛtiḥ smayastabdho yāvat kalayati samagraṃ tṛṇamidam //
iyatyāṃ saṃpattāvapi ca salilānāṃ tvamadhunā na tṛṣṇāmārtānāṃ harasi yadi kāsāra sahasā /
nidāghe caṇḍāṃśau kirati parito'ṅgāranikarān kṛśībhūtaḥ keṣāmahaha parihartāsi khalu tām //
iyatyāmapi sāmagryāṃ sukṛtaṃ na kṛtaṃ tvayā /
itīva kupito dantān antakaḥ pātayatyalam //
iyatyetasmin vā niravadhicamatkṛtyatiśayo varāho vā rāhuḥ prabhavati camatkāraviṣayaḥ /
mahīmeko magnāṃ yadayamavahad dantaśalalaiḥ śiraḥśeṣaḥ śatruṃ nigilati paraṃ saṃtyajati ca //
iyamatra kayāpi diśā nītidṛśāṃ darśitā padavī /
cāṇakyādyabhidhānāj jñeyanidhānādathānyadunneyam //
iyamatra satāmalaukikī mahatī kāpi kaṭhoracittatā /
upakṛtya bhavanti dūrataḥ parataḥ pratyupakārabhīravaḥ //
iyamapratibodhaśāyinīṃ raśanā tvāṃ prathamā rahaḥsakhī /
gativibhramasādanīravā na śucā nānumṛteva lakṣyate //
iyamavayavaiḥ pāṇḍukṣāmairalaṃkṛtamaṇḍanā kalitakusumā bālevāntarlatā pariśoṣiṇī /
vahati ca varārohā ramyāṃ vivāhamahotsava- śriyamudayinīmudgāḍhāṃ ca vyanakti manorujam //
iyamasau taralāyatalocanā gurusamunnatapīnapayodharā /
pṛthunitambabharālasagāminī priyatamā mama jīvitahāriṇī //
iyamānandalatikā na grīvā hariṇīdṛśaḥ /
yato'syāṃ viluṭhantyete muktāḥ śuddhaguṇāntarāḥ //
iyamiyaṃ mayadānavanandinī tridaśanāthajitaḥ prasavasthalī /
kimaparaṃ daśakaṃdharagehinī tvayi karoti karadvayayojanam //
iyamiṣṭaguṇāya rocatāṃ rucirārthā bhavate'pi bhāratī /
nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ //
iyamudaradarī durantapūrā yadi na bhavedabhimānabhaṅgabhūmiḥ /
kṣaṇamapi na sahe bhavādṛśānāṃ kuṭilakaṭākṣanirīkṣaṇaṃ nṛpāṇām //
iyamudgatiṃ harantī netranikocaṃ ca vidadhatī purataḥ /
na vijānīmaḥ kiṃ tava vadati sapatnīva dinanidrā //
iyeṣa sā kartumavandhyarūpatāṃ samādhimāsthāya tapobhirātmanaḥ /
avāpyate vā kathamanyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ //
ilātalabharākrāntagrīvaṃ mā śeṣa vakraya /
tvayi duḥkhini caikasmiñ jīvalokaḥ sadā sukhī //
ilikā bhramarīdhyānaṃ dhyāyantī bhramarī bhavet /
vītarāgapadaṃ dhyāyan vītarāgo bhaved dhruvam //
iṣutrayeṇaiva jagattrayasya vinirjayāt puṣpamayāśugena /
śeṣā dvibāṇī saphalīkṛteyaṃ priyādṛgambhojapade'bhiṣicya //
iṣṭaṃ dadāti gṛhṇāti kāryamākhyāti pṛcchati /
bhuṅkte bhojayate caiva ṣaḍvidhaṃ mitralakṣaṇam //
iṣṭakacite samantāt puruṣanikhāte'vaṭe tarurjātaḥ /
vāmana eva hi dhatte phalakusumaṃ sarvakālamiti //
iṣṭāṃ bhāryāṃ priyaṃ mitraṃ putraṃ cāpi kanīyasam /
riktapāṇirna paśyeta tathā naimittikaṃ prabhum //
iṣṭāni cāpyapatyāni dravyāṇi suhṛdaḥ priyāḥ /
āpaddharmavimokṣāya bhāryā cāpi satāṃ matam //
iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ /
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ //
iṣṭāpūrtāni kalayet jagatkhyāto vased divi /
akūpāroktavṛtto'gād indradyumno divaṃ punaḥ //
iṣṭā bālakaceṣṭā yauvanadarpo'tha vṛddhavairāgyam /
sāpi gatā so'pi gatas tadapi gataṃ svapnamāyeyam //
iṣṭā makhā dvijavarāś ca mayi prasannāḥ prajñāpitā bhayarasaṃ samadā narendrāḥ /
evaṃvidhasya ca na me'sti manaḥpraharṣaḥ kanyāpiturhi satataṃ bahu cintanīyam //
iṣṭeṣu visṛjatyarthān kubera iva kāmadaḥ /
namasyeyuś ca taṃ bhaktyā śiṣyā iva guruṃ sadā //
iṣṭo vā bahusukṛtopalālito vā śliṣṭo vā vyasanaśatābhirakṣito vā /
dauḥśīlyāj janayati naiva jātvasādhur visrambhaṃ bhujaga ivāṅkamadhyasuptaḥ //
iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā /
asminnavabhṛthe snātaḥ kathaṃ patnyā mayā vinā //
iha kapaṭakutukataralita- dṛśi viśvāsaṃ kuraṅga kiṃ kuruṣe /
tava rabhasataraliteyaṃ vyādhavadhūrvāladhau valate //
iha kiṃ kuraṅgaśāvaka kedāre kalamamañjarīṃ tyajasi /
tṛṇabāṇas tṛṇadhanvā tṛṇaghaṭitaḥ kapaṭapuruṣo'yam //
iha kiṃ pratisphurati me tavāgrato nayaśāstranīranidhipāradṛśvanaḥ /
avalīḍhaviśvatamasaḥ puro raver nahi jātu dīpakaśikhā prakāśate //
iha khalu viṣamaḥ purā kṛtānāṃ vilasati jantuṣu karmaṇāṃ vipākaḥ /
haraśirasi śirāṃsi yāni rejuḥ śiva śiva tāni luṭhanti gṛdhrapādaiḥ //
iha gamiṣyati vaidyamatiḥ śramaṃ prathamameva purastu mahāsukham /
priyatamasya mṛgākṣi samāgame navakaragrahaṇā gṛhiṇī yathā //
iha gurujalabhārapūrṇagarbhāḥ pradaradarībhramabhūribhīmavegāḥ /
taṭakaṭakaniyudhyamānaveṇī- dviguṇamahāravabhairavās taṭinyaḥ //
iha catvāri dānāni proktāni paramarṣibhiḥ /
vicārya nānāśāstrāṇi śarmaṇe'tra paratra ca //
bhītebhyaś cābhayaṃ deyaṃ vyādhitebhyas tathauṣadham /
deyā vidyārthināṃ vidyā deyamannaṃ kṣudhāture //
iha caiva striyo dhanyāḥ śīlasya parirakṣaṇāt /
śīlabhaṅge ca nārīṇāṃ yamalokaḥ sudāruṇaḥ //
śīlaṃ rakṣyaṃ sadā strībhir duṣṭasaṃgavivarjanāt /
śīlena hi paraḥ svargaḥ strīṇāṃ vaiśya na saṃśayaḥ //
iha jagati janasya kasya citte na vasati saukhyavidhānamukhyavārtā /
khalu bhavati tadeva tasya sarvaṃ bhuvanapatis tu yadīśvaraḥ karoti //
iha jagati ratīśaprakriyākauśalinyaḥ kati kati na niśīthe subhruvaḥ saṃcaranti /
mama tu vidhihatāyā jāyamānasmitāyāḥ sahacari paripanthī hanta dantāṃśureva //
iha tava deva nipatatā karakamalakuśodakena jāyante /
tattaddūradaridra- dvāri dvipadānavāribhiḥ saritaḥ //
iha turagaśataiḥ prayāntu mūrkhā dhanarahitā vibudhāḥ prayāntu padbhyām /
giriśikharagatāpi kākapaṅktiḥ pulinagatairna samatvameti haṃsaiḥ //
iha duḥkhaṃ nṛpādibhyaḥ paratra narakāditaḥ /
prāpnoti steyatas tena steyaṃ tyājyaṃ sadā budhaiḥ //
iha duḥkhaṃ layaḥ prokto duḥkhaṃ hartuṃ layaḥ kṣamaḥ /
duḥkhe śubhe layo duḥkhaṃ duḥkhaṃ kiṃ tasya kathyate //
iha dharmārthakāmānām avāptiphalamiṣyate /
tatrārthaḥ saha kāmena nirīkṣyo dharmacakṣuṣā //
parityajya hi yo dharmam arthamarthāya paśyati /
kāmaṃ vā kāmalābhāya na sa buddheṣu buddhimān //
iha nagare pratirathyaṃ bhujaṃgasaṃbādharucirasaṃcāre /
sundari mama matametan nakulapratipālanaṃ śreyaḥ //
iha niculanikuñje madhyamadhye'sya rantur vijanamajani śayyā kasya bālapravālaiḥ /
iti kathayati vṛnde yoṣitāṃ pāntu yuṣmān smitaśabalitarādhāmādhavālokitāni //
iha niculanikuñje vaṃśasaṃbhārabhāji svapimi yadi muhūrtaṃ paśyasi kṣetrametat /
iti pathikamakasmān mārga evopaviṣṭaṃ vadati taruṇakāntaṃ gopikā sāṅgabhaṅgam //
iha nibhṛtanipātamūkapādaṃ valayitakārmukavallayaḥ kirātāḥ /
bhavadalasavilokanānabhijñā mṛgagṛhiṇi praharanti gaccha dūram //
iha nivasati meruḥ śekharo bhūdharāṇām iha hi nihitabhārāḥ sāgarāḥ sapta caiva /
idamatulamanantaṃ bhūtalaṃ bhūribhūtod- bhavadharaṇasamarthaṃ sthānamasmadvidhānām //
iha niśi nibiḍanirantara- kucakumbhadvitayadattahṛdayabharā /
ramaṇaguṇakṛṣyamāṇā saṃtarati tamastaraṅgiṇīṃ kāpi //
iha paricitā jātyandhānāmiyaṃ na tavonnatir guṇaparicaye cakṣuṣmanto tvayātiviḍambitāḥ /
kṛpaṇavaṇijāmalpīkartuṃ guṇāṃs tava kevalaṃ marakata mṛṣā doṣodgāraḥ kariṣyati duryaśaḥ //
iha parimalo yatra vyakto na tatra madhuśriyo madhu samadhikaṃ yasmiṃs tasmin na gandhasamṛddhayaḥ /
iti maruvakaṃ nindan kundādapetakutūhalaḥ kamalamadhikaṃ smāraṃ smāraṃ viṣīdati ṣaṭpadaḥ //
iha puro'nilakampitavigrahā milati kā na vanaspatinā latā /
smarasi kiṃ sakhi kāntaratotsavaṃ na hi ghanāgamarītirudāhṛtā //
iha bahalitamindordīdhitīnāṃ prabhābhir madavikalacakorīcañcumudrāṅkitābhiḥ /
ratibharaparikhedasrastarārthaṃ vadhūnāṃ karakisalayalīlābhañjanavyañjikābhiḥ //
iha bhuvi kalayati laghurapi mahatāṃ saṅgena kamapi mahimānam /
laṅghayati candralīno nabhastalaṃ helayā hariṇaḥ //
iha bhogaṃ yaśaḥ prītiṃ sabhāsu bahumānyatām /
dadyāt paratra sugatiṃ vidyādhanamanuttamam //
iha madhupavadhūnāṃ pītamallīmadhūnāṃ vilasati kamanīyaḥ kākalīsaṃpradāyaḥ /
iha naṭati salīlaṃ mañjarī vañjulasya pratipadamupadiṣṭā dakṣiṇenānilena //
iha mahiṣaviṣāṇavyastapāṣāṇapīṭha- skhalanasulabharohidgarbhiṇībhrūṇahatyāḥ /
kuharaviharamāṇaprauḍhabhallūkahikkā- cayacakitakirātasrastaśastrā vanāntāḥ //
iha muhurmuditaiḥ kalabhai ravaḥ pratidiśaṃ kriyate kalabhairavaḥ /
sphurati cānuvanaṃ camarīcayaḥ kanakaratnabhuvāṃ ca marīcayaḥ //
iha yat kriyate karma tat paratropabhujuyate /
siktamūlasya vṛkṣasya phalaṃ śākhāsu dṛśyate //
iha yat kriyate karma phalaṃ tatraiva bhujyate /
karmabhūmiriyaṃ rājan phalabhūmiś ca sā smṛtā //
iha yādavavaṃśakṛṣṇavartmā- nugatiḥ sāṅgatayā mayānvabhāvi /
adhunā tadavāpticetase me madhurākāmadhurāpi rocate kim //
iha rūpamātrasāre citrakṛte kamalakahlāre /
na raso nāpi ca gandho madhukara bandho mudhā bhramasi //
iha re bahalā lāse bālā rāhumalīmasā /
sālakā rasalīlā sā tuṅgālāli kalārata //
ihaloke ca pitṛbhir yā strī yasya mahāmate /
adbhirdattā svardharmeṇa pretyabhāve'pi tasya sā //
iha loke hi dhaninaḥ paro'pi svajanāyate /
svajanastu daridrāṇāṃ jīvatāmeva naśyati //
iha loke hi dhanināṃ paro'pi svajanāyate /
svajano'pi daridrāṇāṃ tatkṣaṇād durjanāyate //
iha loko hato n ṇāṃ dāridryeṇa yathā nṛpa /
manuṣyāṇāṃ tathā janma māghasnānaṃ vinā hatam //
iha vaṭavṛkṣe yakṣaḥ prativasati divāpi yatra bhayaśaṅkā /
tasminnabhinavavadhvā nītā vītodayāḥ kṣaṇadāḥ //
iha vatsān samacārayad iha naḥ svāmī jagau vaṃśīm /
iti sāsraṃ gadato me yamunātīre dinaṃ yāyāt //
iha vahati bahumahodadhi- vibhūṣaṇā mānagarvamiyamurvī /
devasya kamaṭhamūrter na pṛṣṭhamapi nikhilamāpnoti //
iha vā tārayed durgād uta vā pretya tārayet /
sarvathā tārayet putraḥ putra ityucyate budhaiḥ //
iha vikasadaśokāstokapuṣpopakārair ayamatiśayaraktaḥ saktasusnigdhabhāvaḥ /
tribhuvanajayasajjaḥ prājyasā mrājyabhājaḥ prathayati pṛthumaitrīṃ puṣpacāpasya caitraḥ //
iha vicaranti kirātās tvādṛksvacchandatānihantāraḥ /
tadamīṣāṃ gānādau mā dhāḥ śravaṇe kuraṅgaśāva tvam //
iha vijayini vaṃśe kīrtidhārākalāpa- snapitasakalalokaḥ śrīyaśovigraho'bhūt /
jalaghaṭa iva yuddhottālabhūpāladarpa- jvalanaśamanalīlākovidaḥ ko'pi vīraḥ //
iha vidhiviṣamaḥ purākṛtānāṃ bhavati hi jantuṣu karmaṇāṃ vipākaḥ /
kva janakatanayā kva rāmarāmā kva ca daśakandharamandire nivāsaḥ //
iha viracayan sādhvīṃ śiṣyaḥ kriyāṃ na nivāryate tyajati tu yadā mārgaṃ mohāt tadā gururaṅkuśaḥ /
vinayarucayas tasmāt santaḥ sadaiva niraṅkuśāḥ parataramataḥ svātantryebhyo vayaṃ hi parāṅmukhāḥ //
iha viśvambharāpīḍe candanaṃ kasya na priyam /
anusvāraṃ vilipyāpi okārasya prayojanāt //
iha vaikasya nāmutra amutraikasya no iha /
iha cāmutra vaikasya nāmutraikasya no iha //
iha vyādhavyūhaḥ paṭughaṭitayantrapraharaṇo mṛgendrāṇāṃ valgat prakharanakharāṇāṃ kulamiha /
ihālaṅghyaḥ śailo bahalatarapaṅkā saridiha pradīpto'gnirmadhyevanamahaha kaṣṭaṃ karipateḥ //
iha śayyāgatenāpi bandhumadhyasthitena vā /
mayaivaikena soḍhavyā marmacchedādivedanā //
iha śikharakarālakṣoṇibhidgaṇḍaśaila- skhalanadalanagarjatphenilo budbudaughaḥ /
pavanadhṛtaśirīṣaśreṇireṇupraṇālī- surabhisaliladṛptā dvīpavatyo vahanti //
iha śiṣṭānuśiṣṭānāṃ śiṣṭānāmapi sarvathā /
vācāmeva prasādena lokayātrā pravartate //
iha saṃtamase ghanāgame sukhitaṃ bhānavamaindavaṃ vapuḥ /
taḍidujjvaladīpalekhayā harito'mūḥ parito vicinvati //
iha samadaśakuntākrāntavānīravīrut- prasavasurabhiśītasvacchatoyā vahanti /
phalabharapariṇāmaśyāmajambūnikuñja- skhalanamukharabhūrisrotaso nirjhariṇyaḥ //
iha sarasi salīlaṃ cārupatre vidhunvan darataralitatiryakcañcukaṇḍūyitāṅgaḥ /
anusarati sarāgaḥ preyasīmagrayātām anupadasamudañcatkaṇṭhanālo marālaḥ //
iha sarasi saharṣaṃ mañjuguñjābhirāmaṃ madhukara kuru keliṃ sārdhamambhojinībhiḥ /
anupamamakarandāmodadattapramodā tyajati bata na nidrāṃ mālatī yāvadeṣā //
iha sarvasvaphalinaḥ kulaputramahādrumāḥ /
niṣphalatvamalaṃ yānti veśyāvihagabhakṣitāḥ //
iha sāmānyānugamaṃ samupadiśantaḥ sthaleṣvanekeṣu /
liṅgaparāmarśaparā navīnanaiyāyikā yānti //
iha sphuṭaṃ tiṣṭhati nātha kaṇṭakaḥ śanaiḥ śanaiḥ karṣa nakhāgralīlayā /
iti cchalāt kācidalagnakaṇṭakaṃ padaṃ tadutsaṅgatale nyaveśayat //
iha hi navavasante mañjarīpuñjareṇu- cchuraṇadhavaladehā baddhahelaṃ saranti /
taralamalisamūhā hārihuṃkārakaṇṭhā bahulaparimalālīsundaraṃ sinduvāram //
iha hi madhuragītaṃ rūpametad raso'yaṃ sphurati parimalo'sau sparśa eṣa stanānām /
iti hṛtaparamārthairidriyairbhrāmyamāṇaḥ svahitakaraṇadhūrtaiḥ pañcabhirvañcito'smi //
ihāneke satyaṃ vṛṣamahiṣameṣāḥ suturagā gṛhāṇi kṣudrāṇāṃ katipayatṛṇaireva sukhinaḥ /
gajānāmāsthānaṃ madasalilajambālitabhuvāṃ tadeko vindhyādrervipinamathavā bhūpasadanam //
ihāneke santaḥ satatamupakāriṇyupakṛtiṃ kṛtajñāḥ kurvanto jagati nivasanto'pi sudhiyaḥ /
kiyantas te santaḥ sukṛtaparipākapraṇayino vinā svārthaṃ yeṣāṃ bhavati parakṛtyavyasanitā //
ihāviśadyena pathātivakraḥ śāstraughaniṣyandasudhāpravāhaḥ /
so'syāḥ śravaḥpatrayuge praṇālī- rekheva dhāvatyabhikarṇakūpam //
ihaikaś cūḍālo'bhyajani kalaśād yasya sakalaiḥ pipāsorambhobhiś culukamapi no bhartumaśakaḥ /
svamāhātmyaślāghāgurugahanagarjābhiramitaḥ kuṣitvā kliśnāsi śrutikuharamabdhe kimiti naḥ //
ihaiva narakavyādheś cikitsāṃ na karoti yaḥ /
gatvā nirauṣadhasthānaṃ sa rogī kiṃ kariṣyati //
ihaiva bhuvane jātaṃ sattvasaṃsthāpanaṃ kṣamam /
gṛhyate kimapi svasthair anyat kimapi jihmagaiḥ //
ihodyāne sampratyahaha pariśiṣṭāḥ kramavaśād amī valmīkās te bhujagakulalīlāvasatayaḥ /
gatās te vistīrṇastabakabharasaurabhyalaharī- parītavyomānaḥ prakṛtiguravaḥ ke'pi taravaḥ //
ihopapattirmama kena karmaṇā kva vā prayātavyamito bhavediti /
vicāraṇā yasya na vidyate smṛtau kathaṃ sa dharmapravaṇo bhaviṣyati //
īkṣaṇadhyānasaṃsparśair matsyakūrmavihaṅgamāḥ /
poṣayanti svakān putrān tadvat paṇḍitavṛttayaḥ //
īkṣitopadiśatīva nartituṃ tatkṣaṇoditamudaṃ manobhuvam /
kāntadantaparipīḍitādharā pāṇidhūnanamiyaṃ vitanvatī //
īdṛśaṃ kārayen nyāsaṃ yena śreyo bhaviṣyati /
anye'pi duṣṭamantreṇa na hiṃsanti kadācana //
īdṛśaṃ nigadati priye dṛśaṃ saṃmadāt kiyadiyaṃ nyamīlayat /
prātarālapati kokile kalaṃ jāgarādiva niśaḥ kumudvatī //
īdṛśaṃ vyasanaṃ prāptaṃ bhrātaraṃ yaḥ parityajet /
ko nāma sa bhavet tasya yameṣa na parityajet //
īdṛśasya bhavataḥ kathametal lāghavaṃ muhuratīva rateṣu /
kṣiptamāyatamadarśayadurvyāṃ kāñcidāma jaghanasya mahattvam //
īdṛśe vyavahārāgnau mantribhiḥ paripātitāḥ /
sthāne khalu mahīpālā gacchanti kṛpaṇāṃ daśām //
īdṛśaiḥ śvetakākīyai rājñaḥ śāsanadūṣakaiḥ /
apāpānāṃ sahasrāṇi hanyante ca hatāni ca //
īpsitaṃ manasaḥ sarvaṃ kasya saṃpadyate sukham /
daivāyattaṃ yataḥ sarvaṃ tasmāt saṃtoṣamāśrayet //
īrṣyayā rakṣato nārīr dhik kulasthitidāmbhikān /
smarāndhatvāviśeṣe'pi tathā naramarakṣataḥ //
īrṣyayaiva samudvignāḥ puruṣād duṣṭacetasaḥ /
atisaktāḥ palāyante śrīdhṛtismṛtikīrtayaḥ //
īrṣyā kalahamūlaṃ syāt kṣamā mūlaṃ hi saṃpadām /
īrṣyādoṣād vipraśāpam avāpa janamejayaḥ //
īrṣyā kulastrīṣu na nāyakasya niḥśaṅkakelirna parāṅganāsu /
veśyāsu caitad dvitayaṃ prarūḍhaṃ sarvasvametās tadaho smarasya //
īrṣyād hi kupyate veśyā prasaṅgāc ca virajyate /
stabdhātigamanāc cāpi dānādapi vilupyate //
īrṣyāprasphuritādharoṣṭharuciraṃ vaktraṃ na me darśitaṃ sādhikṣepapadā manāgapi giro na śrāvitā mugdhayā /
maddoṣaiḥ sarasaiḥ pratāpitamanovṛttyāpi kopo'nayā kāñcyā gāḍhatarāvabaddhavasanagranthyā samāveditaḥ //
īrṣyābhayakrodhasamanvitena lubdhena rugdainyanipīḍitena /
vidveṣayuktena ca sevyamānam annaṃ na samyak paripākameti //
... ... ... ... ... ... //
īrṣyāmalaṃ khaleṣvāste viṣamāśīviṣeṣviva //
īrṣyāroṣajvalito nijapatisaṅgaṃ vicintayaṃs tasyāḥ /
cyutavasanajaghanabhāvana- sāndrānandena nirvāmi //
īrṣyā lobho madaḥ prītiḥ krodho bhītiś ca sāhasam /
pravṛtticchidrahetūni kārye sapta budhā jaguḥ //
īrṣyī ghṛṇī tvasaṃtuṣṭaḥ krodhano nityaśaṅkitaḥ /
parabhāgyopajīvī ca ṣaḍete nityaduḥkhitāḥ //
īśaḥ karasthīkṛtakāñcanādriḥ kuberamitraṃ rajatācalasthaḥ /
tathāpi bhikṣāṭanamasya jātaṃ vidhau śiraḥsthe kuṭile kutaḥ śrīḥ //
īśānotthaiḥ śakunaiś corā grāmaṃ praviśya na labhante /
na ca rogārto jīvati svastho'pyasvāsthyamāpnoti //
īśānotthaiḥ śakunair viśeṣataḥ śūramaṇḍalākrāntaiḥ /
ripuveṣṭita iva dūraṃ tyaktvā sthānaṃ palāyeta //
īśe padapraṇayabhāji muhūrtamātraṃ prāṇapriye'pi kuru mānini mā prasādam /
jānātu matpatirasau padayornatānām asmādṛśāmapi manorathabhaṅgaduḥkham //
īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ /
īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ //
īśo duratyayaḥ kāla iti satyavatī śrutiḥ /
vṛddhānāmapi yad buddhir bālavākyairvibhidyate //
īśvaraḥ sa jagatpūjyaḥ sa vāgmī caturānanaḥ /
yasyāsti draviṇaṃ loke sa eva puruṣottamaḥ //
sa evāhṛdayo rāhur alasaḥ sa śanaiścaraḥ /
vakraḥ kujanmā satataṃ vittaṃ yasya na vidyate //
īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati /
bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā //
īśvaragṛhamidamatra hi viṣaṃ ca vṛṣabhaś ca bhasma cādriyate /
yas tu na viṣaṃ na vṛṣabho na bhasma tasyātra kā gaṇanā //
īśvaraparigrahocita- moho'syāṃ madhupa kiṃ mudhā patasi /
kanakābhidhānasārā vītarasā kitavakalikeyam //
īśvaramārādhayato vigalitamānasya labdhamaiśvaryam /
sphuṭameva bhavati laghimā garimāpi kathaṃ na jānīmaḥ //
īśvarasevā sulabha- nyakkārā durlabhotkarṣā /
ciraparicaryā viphalā nirmālyā niṣkramo'pi nirayāya //
īśvarasya jagat kṛtsnaṃ sṛṣṭimākulayannimām /
asti yo'strīkṛtastrīkas tasya vairaṃ smaranniva //
īśvarāḥ piśunāñ śaśvad bibhratīti kimadbhutam /
prāyo nidhaya evāhīn dvijihvān dadhatetarām //
īśvarāṇāṃ vacaḥ satyaṃ tathaivācaritaṃ kvacit /
teṣāṃ yat svavacoyuktaṃ buddhimāṃs tat samācaret //
īśvarāṇāmidaṃ tantraṃ prāyeṇautsukyamāvahet /
yatas tiraścāṃ caritair nītimārgaḥ pradarśyate //
īśvarāt samabhūd rudro jyotirmaya umāpatiḥ /
rudrād viṣṇurabhūdādyas trailokyaparipālakaḥ //
īśvarānugṛhīto hi kaścid bālo'pi śāmyati /
vṛddho'pi na śamaṃ yāti kaścit kāpuruṣaḥ punaḥ //
īśvarā bhūridānena yal labhante phalaṃ kila /
daridras tacca kākiṇyā prāpnuyāditi na śrutiḥ //
īśvareṇa samaṃ prītir na me lakṣmaṇa rocate /
gatasya gauravaṃ nāsti āgatasya dhanakṣayaḥ //
īśvaroktād dhanurvedād vyāsasyāpi subhāṣitāt /
padānyākṛṣya racito granthaḥ saṃkṣepato mayā //
īṣatkampapayodharaṃ gurukaṭīprauḍhaprahārādbhutaṃ svidyadbhālamanekahāsyasarasaṃ saṃkathyapādavyatham /
vāraṃvāramuraḥprapātasubhagaṃ saṃdaśyamānādharaṃ kiṃciddattanitambadeśanakharaṃ dhanyo rataṃ sevate //
īṣattuṣāraiḥ kṛtaśītaharmyaḥ suvāsitaṃ cāruśiraḥ sacampakaiḥ /
kurvanti nāryo'pi vasantakāle stanaṃ sahāraṃ kusumairmanoharaiḥ //
īṣatprakaṭito mandas tīkṣṇas tu pulakādibhiḥ /
sa tu tīkṣṇataraḥ śvāsaśoṣitāvayavo'tra yaḥ //
īṣadavaśiṣṭajaḍimā śiśire gatamātra eva ciramaṅgaiḥ /
navayauvaneva tanvī niṣevyate nirbharaṃ vāpī //
īṣadāyacchamāno'pi siṃho mattānapi dvipān /
nihanti balavāṃs tasmāt saṃdheyaḥ śivamicchatā //
īṣadvakritapakṣmapaṅktibhiranākūtasmitairvīkṣit aiḥ etaireva tavādya sundari karakroḍe jagad vartate /
antaḥ pāṃsulahemaketakidaladroṇīdurāpaśriyo dormūlasya nivedanādiha punaḥ krūre kimākāṅkṣasi //
īṣannāsānikocaḥ kharamukharasukhaprekṣaṇaṃ hāsaleśaḥ svābodhādaprasādadhvananamasadavadyoktihelāvahelā /
maunavyāsaṅgavārtāntarapararuciraślokapāṭhāda yas te soḍhavyāḥ ke kiyantaḥ śiva śiva kavite kucchalā matsarāṇām //
īṣanmīlitadṛṣṭi mugdhavilasatsītkāradhārāvaśād avyaktākulakelikākuvikasaddantāṃśudhautādharam /
śāntastabdhapayodharaṃ bhṛśapariṣvaṅgāt kuraṅgīdṛśo harṣotkarṣavimuktaniḥsahatanordhanyo dhayatyānanam //
īṣanmīlitalocanā ślathasamastāṅgā śramodvejitā niśvāsaprathamā viratnarasanā saṃtyaktakaṇṭhasvanā /
prodyatkāmajalā kalāsu kuśalā nirlajjayā kāminī kāntā kālavaśāt priyasya vaśagā jātā ratānte kṣaṇam //
īṣanmīlitalolalocanayugaṃ vyāvartitabhrūyugaṃ saṃdaṣṭādharavedanāpraṇayinaṃ mā meti mandākṣaram /
tanvaṅgyāḥ suratāvasānasamaye dṛṣṭaṃ mayā yanmukhaṃ svedārdrīkṛtapāṇḍugaṇḍayugalaṃ tat kena vismaryate //
īṣallabdhapraveśo'pi snehavicchedakārakaḥ /
kṛtakṣobho narīnarti khalo manthānadaṇḍavat //
īṣallomaśabhāvabhāñji kapiśaśyāmānubandhacchavī- liptatvañci cakorakīraharitonmeṣīṇi māṣīlatāḥ /
etās tarkaya bālavānaravadhūhastāṅgulīlabdhrima- spardhāvanti phalāni bibhrati parīṇāmābhirāmaśriyaḥ //
īhamānaḥ samārambhān yadi nāsādayed dhanam /
ugraṃ tapaḥ samārohen na hyanuptaṃ prarohati //
dānena bhogī bhavati medhāvī vṛddhasevayā /
ahiṃsayā ca dīrghāyur iti prāhurmanīṣiṇaḥ //
īhā dhanasya na sukhā labdhvā cintā ca bhūyasī /
labhdanāśo yathā mṛtyur labhdaṃ bhavati vā na vā //
uktaṃ ca vakṣyamānaṃ ca bhartsanaṃ tiryagīkṣaṇam /
kvacid yathārthakathanaṃ vyākhyā tantrasya ṣaḍvidhāḥ //
uktaṃ durvacanaṃ mayā na subhage hāsye'pi duḥkhapradaṃ tyaktvā tvāmapi bhāṣitairapi mayā nānyā ganā lālitā /
tvāmekāmanavadyabhūṣaṇabharaiḥ saṃbhāvayāmi tvayā he niṣkāraṇakopane vada kṛtaḥ kopaḥ kimarthaṃ mayi //
uktaṃ parasyāmiṣatām anuktaṃ yātyadṛśyatām /
hṛdaye śalyatāṃ dhatte nidhane dhanināṃ dhanam //
uktaṃ yat kṛpaṇaṃ vaco viracito bhūyān vasūnāṃ vyayaḥ soḍhāḥ kiṃ ca viyogavajratatayo dūtī muhuḥ preṣitā /
baddho'yaṃ praṇayāñjalirvinihite bāṣpāmbudhaute dṛśau niṣpīyādharapallavaṃ mṛgadṛśaḥ sarve sakhe vismṛtam //
uktas (uttas) te rudhireṇāhaṃ spṛṣṭaṃ te mastakaṃ mayā /
ityetāñ śapathān kṛtvā sā vai gamyā punaḥ punaḥ //
uktā gacchati lajjitā viramati premṇā manāgikṣate keśāṃlluñcati jṛmbhaṇaṃ racayati prastauti gāthāṃ muhuḥ /
āli gatyaparāṃ virauti paruṣaṃ cumbatyasau bālakaṃ gātraṃ bhañjati jṛmbhate vihasati pratyuttaraṃ yācate //
dormūlaṃ khalu darśayet stanayuge vastraṃ samālambate a guṣṭhena likhenmahīṃ smitamukhī vrīḍāṃ vidhatte mṛṣā /
dantenādharapallavaṃ vidaśati vyaktaṃ tathā bhāṣate bhāvairebhiriha sphuṭaṃ mṛgadṛśāṃ jñeyo'bhilāṣaḥ sadā //
uktā bravīṣi surataṃ na mayā niśāyās tvaṃ dauṣṭavena gajagāmini lajjayā vā /
tāmbūlakajjalakucāmayacihnacitraṃ tat saṃnivedayati māṃ ramaṇottarīyam //
uktirnānyā sphurati niyataṃ dhyānamanyanna cāste paśyatyanyaṃ na khalu nayanaṃ na śravo'pi śṛṇoti /
śyāmaṃ śyāmaṃ pathiṣu cakitaṃ rītiretādṛśī no vṛndāraṇye ciraparicitāḥ ke na jīvanti nāryaḥ //
uktena bahunā kiṃ vā kiṃ kṛtaiḥ śapathairghanaiḥ /
vadāmi satyamevaitat tvameva mama mānase //
uktvānṛtaṃ bhaved yatra prāṇināṃ prāṇrakṣaṇam /
anṛtaṃ tatra satyaṃ syāt satyamapyanṛtaṃ bhavet //
kāminīṣu vivāheṣu gavāṃ muktau tathaiva ca /
brāhmaṇānāṃ vipattau ca śapathairnāsti pātakam //
ugragrāhamudanvato jalamatikrāmatyanālambane vyomni bhrāmyati durgamaṃ kṣitibhṛtām prāgbhāramārohati /
kīrṇaṃ yāti viṣākulairahikulaiḥ pātālamekākinī kīrtiste nayanābhirāma kṛtakaṃ manye bhayaṃ yoṣitām //
ugratvaṃ ca mṛdutvaṃ ca samayaṃ vīkṣya saṃśrayet /
andhakāramasaṃhṛtya nogro bhavati bhāskaraḥ //
ugrarūpaṃ kucadvandvaṃ hāraga gādharaṃ tava /
candracūḍaṃ kariṣyāmi kuru tāvad digambaram //
ugrābhiṣa gamanuṣa gi parasya duḥkhaṃ hantāślathaṃ vyathayati prasabhārdrabhāvam /
baddhaḥ sarojakuhare virahārtanādaiś cakrābhidhasya madhupo'dhikameti dainyam //
ugrāvagrāhamagnā kuśadhuvanadhutādhoraṇāsphālitā gaiḥ pratyagroddaṇḍaśuṇḍoḍḍamaraṇasamaratrastadi nā gacakraiḥ /
ālokyālokya śailānurucaraṇaraṇacchṛ khalāghaṭṭayadbhir yasyāśābhittijeturmadakalakaribhiḥ kvāpi na prāpi ra gaḥ //
ugraiḥ śāpairupahatibhiyā rakṣasā dūramuktāḥ dagdhuṃ yogyā hutavahamapi tvatpriyāvarṇaśuddhāḥ /
utpaśyantyo janakatanayātejasaiva svarakṣāṃ rodhaṃ yasyāmanuvidadhate lokapālāvarodhāḥ //
ucitaṃ gopanamanayoḥ kucayoḥ kanakādrikāntitaskarayoḥ /
avadhīritavidhumaṇḍala- mukhamaṇḍalagopanaṃ kimiti //
ucitaṃ nāma nāra gyāṃ ketakyāmapi kaṇṭakāḥ /
rasagandhojjhite kiṃ te kaṇṭakāḥ kaṇṭakārike //
ucitaṃ bandhanamanayoḥ kucayugayoḥ kevalaṃ tanvi /
yuvajanamānasahāṭaka- cauravidhau paśyatoharayoḥ //
ucitaḥ praṇayo varaṃ vihantaṃ bahavaḥ khaṇḍanahetavo hi dṛṣṭāḥ /
upacāravidhirmanasvinīnāṃ na tu pūrvābhyadhiko'pi bhāvaśūnyaḥ //
ucitakarma tanoti na saṃpadām itaradapyasadeva vivekinām /
iti nirastasamastasukhānvayaḥ kathamato na viṣīdatu paṇḍitaḥ //
ucitaguṇotkṣiptā api purato'pi niveśite suvarṇalave /
jhagiti patanti mukhena prakaṭapramadā yathā ca tulāḥ //
ucitavyayaśīlasya kṛśatvamapi śobhate /
dvitīyaścandramā vandyo na vandyaḥ pūrṇacandramāḥ //
ucitāmupāsya rucitām abhidhehi giraṃ nirantarāvahitaḥ /
apyāyatimati puruṣe prabhuṇā kaluṣeṇa bhūyate kathite //
ucitena vicāreṇa cārutāṃ yānti sūktayaḥ /
vedyatattvāvabodhena vidyā iva manīṣiṇām //
uccaṃ pradeśaṃ bhaṣaṇo'dhiruhya bhaṣatyabhīkṣṇaṃ ravimīkṣamāṇaḥ /
yadā tadānīmacireṇa vṛṣṭir ambhodamuktā bhavati prabhūtā //
uccaḥ satphalado yathāyamahamapyetādṛgetāvatā spardhāṃ manda madoddhataḥ svajanakenārkeṇa mā mā kṛthāḥ /
dūrādeva bhavādṛśo'sya mahasā dhvastāḥ samastāḥ svayaṃ naivecchatyayamatyayaṃ guṇisakhaḥ kasyāpi tejonidhiḥ //
uccakucakumbhanihito hṛdayaṃ cālayati jaghanalagnāgraḥ /
atinimnamadhyasaṃkrama- dārunibhas taruṇi tava hāraḥ //
uccāt pradeśādavatīrya nimnaṃ yo yāti vāmo'tha sukhaprado'sau /
nimnapradeśāt punaruccadeśaṃ yakṣo vrajan dakṣiṇago'pi śastaḥ //
uccāraṇajño'tha girāṃ dadhānam uccā raṇatpakṣigaṇās taṭīs tam /
utkaṃ dharaṃ draṣṭumavekṣya śaurim utkaṃ dharaṃ dāruka ityuvāca //
uccārūḍhairnarairātmā rakṣaṇīyo'tiyatnataḥ /
dūrārohaparibhraṃśavinipātaḥ suduḥsahaḥ //
uccāvacaṃ jagaddauḥsthyam eka eva niṣedhati /
praviṣṭamātro nṛpatiḥ prapañcamiva naḥ śrutiḥ //
uccāvacaṃ na kuruta svanitaṃ pata gās tūrṇaṃ mukhāni paśavo mukulīkurudhvam /
karṇaṃ pradāya rasikāḥ kalayantu harṣaṃ tāraṃ tanoti raṇitaṃ taruṇaḥ piko'yam //
uccāvacakarānyāyyāḥ pūrvarājñāṃ yudhiṣṭhira /
yathā yathā na hīyeraṃs tathā kuryān mahīmatiḥ //
uccāvacāni jananāni bhavanti yāvat karmāṇi tāvadakhilāni layaṃ na yānti /
tat karmamūlahananāya yatadhvamāryā yāvacchiro na viramej jalabandharogaḥ //
uccāsanagato nīcaḥ nīca eva na cottamaḥ /
prasādaśikharastho'pi kākaḥ kiṃ garuḍāyate //
uccityaṃ prathamamadhaḥ sthitaṃ mṛgākṣī puṣpaughaṃ śritaviṭapaṃ grahītukāmā /
āroḍhuṃ caraṇamadādaśokayaṣṭer āmūlaṃ punarapi tena puṣpito'sau //
uccīkṛtagrīvamaho mudhaiva kiṃ yācase cātakapota megham /
atyūrjjitaṃ garjjitamātramasminn ambhodhare bindulavas tu dūre //
uccīyante sma veśmanyaśanavirahite yatnataḥ śrotriyāṇāṃ yatra śyāmākabījānyapi caṭakavadhūcañcukoṭicyutāni /
yasmin dātaryakasmāc caṭulavaṭukarākṛṣṭamuktāvacūla- bhraṣṭās tatraiva dṛṣṭā yuvatibhiralasaṃ ghūrṇitā muktikaughāḥ //
uccaiḥ kalyāṇavāhī karajitavasudhaḥ sarvadā pūrṇakāmo vikhyātaḥ karṇavṛttyā na ca vacasi kaṭuścitrapākānubhāvī /
koṣāpekṣī parasmāducitabahukathas tatparaḥ puṇyaloke citraṃ rājādhirāja tvamiva tava ripus tatra kampaṃ pratīmaḥ //
uccaiḥ kumbhaḥ kapiśadaśano bandhuraskandhasaṃdhiḥ snigdhātāmradyutinakhamaṇirlambavṛttoruhastaḥ /
śūraḥ saptacchadaparimalaspardhidānodako'yaṃ bhadraḥ sāndradrumagirisarittīracārī karīndraḥ //
uccaiḥ padamadhitiṣṭhaṃl lokas tattveṣu muhyati prāyaḥ /
viṣayamapi paśyati samaṃ parvataśikharāgramārūḍhaḥ //
uccaiḥ prakathanaṃ hāsaḥ ṣṭhīvanaṃ kutsanaṃ tathā /
jṛmbhaṇaṃ gātrabha gaṃ ca parvasphoṭaṃ ca varjayet //
uccaiḥ ṣṭhīvanamutkaṭaprahasitaṃ śayyāsanotsarpaṇaṃ gātrāsphoṭanajṛmbhaṇāni sulabhadravyārthasaṃprārthanam /
bālāli ganacumbanānyabhimukhe sakhyāḥ samālokanaṃ dṛkpātaśca parā mukho guṇakathā karṇasya kaṇḍūyanam //
uccaiḥ sthānakṛtodayairbahuvidhairjyotirbhirudyatprabhaiḥ śukrādyaiḥ kimamībhiratra vitathāṃ prauḍhiṃ dadhānairapi /
yāvallokatamopahena bhavatā lakṣmīrna vistāryate tāvaccandra kathaṃ prayāti paramāṃ vṛddhiṃ sa ratnākaraḥ //
uccaiḥsthitīnāṃ viduṣāṃ padamāroḍhumicchavaḥ /
satsubhāṣitasopānasevinaḥ santu sādhavaḥ //
uccairadhyayanaṃ ciraṃtanakathāḥ strībhiḥ sahālāpanaṃ tāsāmarbhakalālane ratiratho tatpākamithyāstutiḥ /
putrabhrātṛjanāśiṣaḥ subhagatāyogyatvasaṃkīrtanaṃ svānuṣṭhānakathābhivādanavidhirbhikṣoguṇā dvādaśa //
uccairadhyayanaṃ purātanakathāḥ strībhiḥ sahālāpanaṃ tāsāmarbhakalālanaṃ patinutis tatpākamithyāstutiḥ /
ādeśasya karāvalambanavidhiḥ pāṇḍityalekhakriyā horāgāruḍamantratantrakavidhirbhikṣoguṇā dvādaśa //
uccairuccaratu ciraṃ cīrī vartmani taruṃ samāruhya /
digvyāpini śabdaguṇe śa khaḥ saṃbhāvanā bhūmiḥ //
uccairuccaritavyaṃ yat kiṃcidajānatāpi puruṣeṇa /
mūrkhā bahu manyante viduṣāmapi saṃśayo bhavati //
uccairuccaiḥśravās tena hayaratnamahāri ca /
dehabaddhamivendrasya cirakālārjitaṃ yaśaḥ //
uccairuccaistarāmicchan padānyāyacchate mahān /
nīco nīcaistarāṃ yāti nipātabhayaśa kayā //
uccairuḍḍīyamānā natimante vahati yā tu gacchantī /
yacciralabhyamathālpaṃ tatsā bahu yacchati tvaritam //
uccairuttālakheladbhujavanapavanoddhūtaśailaughapāta- sphārodañcatpayodhiprakaṭitamakuṭasvardhunīsaṃgamāni /
jīyāsus tāṇḍavāni sphuṭavikaṭajaṭākoṭisaṃghaṭṭabhūri- bhraśyannakṣatracakravyavahitasumanovṛṣṭipātāni śaṃbhoḥ //
uccairuttālagaṇḍasthalabahulagaladdānapānapramatta- sphītālivrātagītiśrutividhṛtikalonmīlitārdhākṣi pakṣmā /
bhaktapratyūhapṛthvīruhanivahasamunmūlanoccairudañcac- chuṇḍādaṇḍāgra ugrārbhaka ibhavadano vaḥ sa pāyādapāyāt //
uccairudghoṣya jetavyaṃ madhyasthaścedapaṇḍitaḥ /
paṇḍito yadi tatraiva pakṣapāto'dhiropyatām //
uccairunmathitasya tena balinā daivena dhikkarmaṇā lakṣmīmasya nirasyato jalanidherjātaṃ kimetāvatā /
gāmbhīryaṃ kimayaṃ jahāti kimayaṃ puṣṇāti nāmbhodharān maryādāṃ kimayaṃ bhinatti kimayaṃ na trāyate vāḍavam //
uccaireṣa taruḥ phalaṃ ca pṛthulaṃ dṛṣṭvaiva hṛṣṭaḥ śukaḥ pakvaṃ śālivanaṃ vihāya jaḍadhīs tāṃ nālikerīṃ gataḥ /
tāmāruhya bubhukṣitena manasā buddhiḥ kṛtā bhedane āśā tasya na kevalaṃ vigalitā cañcūrgatā cūrṇatām //
uccairdaivādiha paśupatau bhūṣaṇībhūya tiṣṭhan kālavyāla prathayasi phaṇāṃ bhīṣaṇāṃ tāvadeva /
deve dūrādavinayabhayād yāvadevaṃ garutmān kopāṭopaṃ kathamapi tirobhāvayan maunamāste //
uccairniṣādagāndhārau nīcairṛṣabhadhaivatau /
śeṣāstu svaritā jñeyāḥ ṣaḍjamadhyamapañcamāḥ //
uccairbrahmāṇḍakhaṇḍadvitayasahacaraṃ kumbhayugmaṃ dadhānaḥ pre khannāgāripakṣapratibhaṭavikaṭaśrotratālābhirā maḥ /
devaḥ śaṃborapatyaṃ bhujagapatitanusparddhivarddhiṣṇuhastas trailokyāścaryamūrtiḥ sa jayati jagatāmīśvaraḥ kuñjarāsyaḥ //
uccairmahārajatarājivirājitāsau durvarṇabhittiriha sāndrasudhāsavarṇā /
abhyeti bhasmaparipāṇḍuritasmarārer udvahnilocanalalāmalalāṭalīlām //
uccairyadyasti manaḥ kiṃ vipadā saṃpadā gantrī /
puruṣasya manasi bhagne magnevāpatsu lakṣyate lakṣmīḥ //
uccairyo madhupānalubdhamanasāṃ bhṛ gā ganānāṃ gaṇair udgīto racitālayaḥ khagakulairdeśāntarādāgataiḥ /
āsīd yaśca niṣevito'dhvagaśatairgrīṣmoṣmatānticchide so'yaṃ saṃprati durmadena dalitaś chāyātarurdantinā //
uccaistanantamabhigamya ghanaṃ tavāham abhyāgato'smyatithireṣa payodharārthī /
vaktuṃ trapā tadapi vacmi vidūrabandhoḥ kāṭhinyamasti ca payodharayormamāpi //
uccaistarāṃ matsariṇo'pi lokāḥ kurvanti saṃsatsu puraḥ praśaṃsām /
na paṇḍitarviśvasitavyamatra tatsauhṛdaṃ yat kriyate parokṣam //
uccaistarādambaraśailamauleś cyuto ravirgairikagaṇḍaśailaḥ /
tasyaiva pātena vicūrṇitasya saṃdhyārajorājirihojjihīte //
uccau kucau kṛśatarā ca kaṭirgabhīro nābhiḥ samunnatataraṃ ca nitambabimbam /
nimnonnateti sudṛśaḥ subhage śarīre magnaṃ mano mama na māṃ punarabhyupaiti //
ucchanneva kalau vṛṣasya caraṇaśreṇī navīnāṃ punas tāṃ nirmāya kṛtas tvayā punarapi nyastaḥ padasyandanaḥ /
bhindānaistaraṇiṃ tvadastraniyatairetatkilodīritaṃ śrutvānūrurasau vihāya mihiraṃ tvāṃ deva seviṣyate //
ucchalan matsyapucchāgradaṇḍapātahatārṇasi /
jagadudyānamambhodhāv unmamajja mamajja ca //
ucchāstrapadavinyāsaḥ sahasaivābhisaṃpataḥ /
śatrukha gamukhagrāsam agatvā na nivartate //
ucchidyate dharmavṛttam adharmo vartate mahān /
bhayamāhurdivārātraṃ yadā pāpo na vāryate //
ucchidrāṇi digambarasya vasanānyardhā ginassvāmino ratnālaṃkṛtibhirviśoṣitavapuḥśobhāśataṃ subhruvaḥ /
paurāḍhyāśca purīḥ śmaśānavasaterbhikṣābhujo'pyakṣamā lakṣmīṃ na vyatanod daridrabharaṇeṣvajño hi senānvayaḥ //
ucchinnāśrayakātareva kulaṭā gotrāntaraṃ śrīrgatā tāmevānugatā gatānugatikāstyaktānurāgāḥ prajāḥ /
āptairapyanavāptapauruṣaphalaiḥ kāryasya dhūrujjhitā kiṃ kurvantvathavottamā garahitaira gairiva sthīyate //
ucchiṣṭaṃ karakharparaṃ pathi gataṃ mūrkhairjaḍairdhikkṛtaṃ viprais tattvavicintakairmanasi taṃ svātmaprabodhe kṛtam /
nṛtyantaṃ ca digambaraṃ ca jaṭilaṃ bālaiśca muktaṃ jaḍaṃ ḍimbhaścopahasanti catvarapathe dattvā muhus tālikāḥ //
ucchiṣṭaṃ śivanirmālyaṃ vamanaṃ śavakarpaṭam /
kākaviṣṭhāsamutpannāḥ pañcaite'tipavitrakāḥ //
ucchiṣṭo na spṛśet kha gaṃ niśikuryānna śīrṣake /
divā ca pūjayedenaṃ gandhamālyādisaṃpadā //
ucchīrṣe padakaṃ kṛtvā yadi śete śunas tadā /
āgacchadvallabhaṃ vakti tadveśmanyacirādapi //
ucchūnāruṇamaśruṇirgamavaśāc cakṣurmanā mantharaṃ soṣmaśvāsakadarthitādhararucirvyastālakā bhrūbhuvaḥ /
āpāṇḍuḥ karapallave ca nibhṛtam śete kapolasthalī mugdhe kasya tapaḥphalaṃ pariṇataṃ yasmai taveyaṃ daśā //
ucchṛ kalena nirapekṣatayonmadena yenākulīkṛtamidaṃ kariṇā babhūva /
dattvā padaṃ śirasi hastipakārbhakeṇa mandaḥ kathaṃ gamita eṣa vaśaṃ prasahya //
ucchedanaṃ cāpacayaḥ pīḍanaṃ karśanaṃ tathā /
iti vidyāvidaḥ prāhuḥ śatrau vṛttaṃ caturvidham //
ucchedyamapi vidvāṃso vardhayantyarimekadā /
guḍena vardhitaḥ śleṣmā yato niḥśeṣatāṃ vrajet //
ucchmaśrurvyāttavaktraḥ pravitatarasanāpallavālīḍhasṛkkā pi gograbhrāntanetraḥ pulakitataralottānalā gūlanālaḥ /
kutrāpyaklāntigāmī kvacidatipihitaḥ kvāpi tu gāgramātraś citravyāghro'yamāptuṃ pramadavanamṛgītarṇakāṃstūrṇameti //
ucchrāyo janabhīti heturadhikaṃ vaikṛtyamudgrīvatā sarvatra pratiparvavikramabhavaḥ krūro marurjanmabhūḥ /
yasyoccaiḥ kaṭukaṇṭakapraṇayitā dhik kaṣṭamuṣṭre paśau tasmin rājaparigrahaḥ sa ca mahāśabdadvayībhājanam //
ucchvasan maṇdalaprāntarekhamābaddhakuḍmalam /
aparyāptamuro vṛddheḥ śaṃsatyasyāḥ stanadvayam //
ucchvāsaḥ khaṇḍakhaṇḍastaralitahṛdaye mūkatāṃ bhūṣaṇānām uktipratyuktibandho'pyabhinayavihitaḥ pāṃsulā bhūḥ suśayyā /
tūṣṇīmeva prasādānunayanakalahāś cumbanaṃ śabdaśūnyaṃ yatraitat svasti tasmai nibhṛtanidhuvanāyeti nāndī namo'stu //
ucchvāsayantyaḥ ślathabandhanāni gātrāṇi kandarpasamākulāni /
samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ //
ucchvāsahikkāśayanā gabha ga- viṣṭhāvamiśvāsavijṛmbhaṇāni /
vaktraṃ śuno'rdhonmiṣitāṃ ca dṛṣṭiṃ dyute praśaṃsanti ca vāmaceṣṭam //
ucchvāsāvadhayaḥ prāṇāḥ sa cocchvāsaḥ samīraṇaḥ /
samīraṇāccalaṃ nāsti yat prāṇiti tadadbhutam //
ucchvāso'pi na niryāti bāṇe hṛdayavartini /
kiṃ punarvikaṭāṭopa padabandhā sarasvatī //
ucyatāṃ sa vacanīyamaśeṣaṃ neśvare paruṣatā sakhi sādhvī /
ānayainamanunīya, kathaṃ vā vipriyāṇi janayannanuneyaḥ //
ucyamāno'valambeta paramarmaṇi mūkatām /
svakarmaṇi tu bādhiryasthairyamādhuryasoṣmavān //
ujjāgaritabhrāmita- danturadalaruddhamadhukaraprakare /
kāñcanaketaki mā tava vikasatu saurabhyasaṃbhāraḥ //
ujjāḍite yadā grāme gacchatāṃ dakṣiṇasvarāḥ /
śrgālās taṃ punaḥ sthānaṃ kathayanti karasthitam //
ujjṛmbhate kumudinīsukṛtaṃ mṛgā ko viṣvagvikīrṇaparipāṭalaraśmidaṇḍaḥ /
utsūtavidrumakulo jaladhes tara gād utkṣipyamāṇa iva kaścana rājakambuḥ //
ujjṛmbhānanamullasatkucataṭaṃ loladbhramadbhrūlataṃ svedāmbhaḥsnapitā gayaṣṭi vigaladvrīḍaṃ saromāñcayā /
dhanyaḥ ko'pi yuvā sa yasya vadane vyāpāritāḥ sāṃprataṃ mugdhe dugdhamahābdhiphenapaṭalaprakhyāḥ kaṭākṣacchaṭāḥ //
ujjvalaṃ saralaṃ caiva vakramāraktameva ca /
netraṃ caturvidhaṃ proktaṃ tasya bhāvāḥ pṛthak pṛthak //
ujjvalam mitrasaṃyoge saralaṃ putradarśane /
vakraṃ ca kāminībhoge āraktaṃ śatrudarśane //
ujjvalaguṇamabhyuditaṃ kṣudro draṣṭuṃ na kathamapi kṣamate /
dagdhvā tanumapi śalabho dīpraṃ dīpārciṣaṃ harati //
ujjvalacampakamukulā- śa kitayā yaḥ pradīpakaṃ spṛśati /
kajjalakala kadāhaṃ muktvānyat tasya kiṃ ghaṭatām //
ujjvalālokayā snigdhā tvayā tyaktā na rājate /
malīmasamukhī vartiḥ pradīpaśikhayā yathā //
ujjhatī śucimivāśu tamisrām antikaṃ vrajati tārakarāje /
dikprasādaguṇamaṇḍanamūhe raśmihāsaviśadaṃ mukhamaindrī //
ujjhantyaḥ svarṇakāñcīrjhaṇiti raśanayā campakanyāsamayyā tanvatyastārahārān vicakilakalikāpaṃktimudrāvalībhiḥ /
kiṃ cāśokapravālairaruṇamaṇimayān saṃtyajantyo'vataṃsān utkīrṇāḥ kāmabāṇairiva hṛdi suhṛdo vallabhānāṃ babhūvuḥ //
ujjhitavṛṣayogā api ratisamaye naraviśeṣanirapekṣāḥ /
kṛṣṇaukābhiratā api hiraṇyakaśipupriyāḥ satatam //
ujjhitasaubhāgyamada- sphuṭayācñāna gabhītayoryūnoḥ /
akalitamanasorekā dṛṣṭirdūtī nisṛṣṭārthī //
ujjhitāhamiti vatsa na dūye rāghaveṇa kuladūṣaṇabhītyā /
kā tvamityabhihite bata vanyān śrāvaye kimiti muhyati cetaḥ //
ujjhitvā diśamambaraṃ varataraṃ vāso vasānaściraṃ hitvā vāsarasaṃ punaḥ pitṛvane kailāsaharmyāśrayaḥ /
tyaktvā bhasma kṛtā garāganicayaḥ śrīkhaṇḍasāradravair devaḥ pātu himādrijāpariṇayaṃ kṛtvā gṛhasthaḥ śivaḥ //
uḍugaṇaparivāro nāyako'pyauṣadhīnām ayamamṛtaśarīraḥ kāntiyukto'pi candraḥ /
bhavati vigataraśmirmaṇḍalaṃ prāpya bhānoḥ parasadananiviṣṭaḥ ko laghutvaṃ na yāti //
uḍuparivṛḍhaḥ patyā muktāmayaṃ yadapīḍayad yadapi bisinīṃ bhānorjāyāṃ jahāsa kumudvatī /
tadubhaya mataḥ śa ke sa kocitaṃ nijaśa kayā prasarati navārke karkandhūphalāruṇarocaṣi //
uḍupariṣadaḥ kiṃ nārhatvaṃ niśaḥ kimu naucitī patiriha na yad dṛṣṭas tābhyāṃ gaṇeyarucīgaṇaḥ /
sphuṭamuḍupaterāśmaṃ vakṣaḥ sphuranmalināśmana- cchavi yadanayorvicchede'pi drutaṃ bata na drutam //
uḍurājamukhī mṛgarājakaṭir gajarājavirājitamandagatiḥ /
yadi sā vanitā hṛdaye nihitā kva japaḥ kva tapaḥ kva samādhiratiḥ //
uḍḍāyitaḥ pūrvadiśā krameṇa prakāśara gaḥ pṛthulaḥ pataṇgaḥ /
pāre viyadvicyutaraśmirarvāk patannidānīṃ kṣapito'staśaile //
uḍḍīnaṃ vihagairmṛtaṃ jalacaraiḥ kṣmāntargataṃ kacchapaiḥ pāṭhīnaiḥ pṛthupa kapīṭhaluṭhanādyasmin muhurmūrcchitam /
tasminneva sarasyakālajaladenāgatya tacceṣṭitaṃ yenākumbhanimagnavanyakariṇāṃ yūthaiḥ payaḥ pīyate //
uḍḍīnā guṇapatriṇaḥ sukhaphalānyārād vikīrṇānyadhaḥ paryastāḥ parito yaśastabakitāḥ saṃpallatāpallavāḥ /
prāgevāpasṛtaḥ pramodahariṇaścchāyā kathāntaṃ gatā daivāraṇyamata gajena balinā bhagne'bhimānadrume //
uḍḍīnānāmeṣāṃ prāsādāt taruṇi pakṣiṇāṃ pa ktiḥ /
visphurati vaijayantī pavanacchinnāpaviddheva //
uḍḍīyāgatamindumaṇḍalamidaṃ kiṃ khañjarīṭadvayaṃ hitvā korakatāṃ vikasvaratare yāte kimindīvare /
indorbimbamavāpya jātarabhasau kiṃ vā cakorāvimāv āṃ jñātaṃ śapharīvilāsapaṭunī netre kura gīdṛśaḥ //
uḍḍīyāṇaṃ tu sahajaṃ kathitaṃ guruṇā sadā /
abhyasedastatandras tu vṛddho'pi taruṇo bhavet //
uḍḍīyordhvaṃ gamane nipatyavacanā vadhonmukhī śakuniḥ /
vāme yāturnidhanaṃ diśati vipakṣe vipakṣasya //
uta vā tṛṇavān mārgaḥ samo gamyaḥ praśasyate /
suśodhyas trividho mārgaḥ ṣaḍvidhaṃ ca svakaṃ balam //
utkaṭakaṇṭakakoṭī- gharṣaṇaghṛṣṭāni hṛdi na cintayati /
asadṛśarasavivaśamatir viśatyaliḥ ketakīkusumam //
utkaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām /
yūnāṃ cotkaṇṭhayatyeṣa mānasaṃ makaradhvajaḥ //
utkaṇṭhākulacakravākayuvatīniḥśvāsadaṇḍāhataḥ pīyūṣadyutiracchadarpaṇatulāmārohati prasthitaḥ /
kokānāṃ kṛpayeva kukkuṭaravairāhūyamāne ravau dig jātā navadhautavidrumamaṇicchāyā ca sautrāmaṇī //
utkaṇṭhākulamastu kaṇṭakakule saṃjāyatāṃ te manaḥ sānandaṃ picumandakandaladalāsvādeṣu kā vā kṣatiḥ /
etat kiṃ tu tava kramelaka kathaṃkāraṃ sahe duḥsahaṃ tasmin puṇḍrakakandalīkisalaye yenāsi nindāparaḥ //
utkaṇṭhita mano bālā sudūrasthā navaṃ vayaḥ /
vidhirvāmo ripuḥ kāmo hā hā duḥkhaparamparā //
utkaṇṭhitasya hṛdayānuguṇā vayasyā saṃketake cirayati pravaro vinodaḥ /
saṃsthāpanā priyatamā virahāturāṇāṃ raktasya rāgaparivṛddhikaraḥ pramodaḥ //
utkaṇṭhitasya hṛdayānugatā sakhīva saṃkīrṇadoṣarahitā viṣayeṣu goṣṭhī /
krīḍāraseṣu madanavyasaneṣu kāntā strīṇāṃ tu kāntarativighnakarī sapatnī //
utkampagharmapicchila- doḥsādhikahastavicyutaś cauraḥ /
śivamāśāste sutanu stanayostava pañcalāñcalayoḥ //
utkampinī bhayapariskhalitāṃśukāntā te locane pratidiśaṃ vidhure kṣipantī /
krūreṇa dāruṇatayā sahasaiva dagdhā dhūmāndhitena dahanena na vīkṣitāsi //
utkampo'pi sakampa eva hṛdaye cintāpi cintānvitā niḥśvāsā api niḥśvasantyanibhṛtaṃ bāṣpo'pi bāṣpāyate /
kāntāṃ saṃsmarato videśavasaternaktaṃ divaṃ kāminaḥ prārohā iva niṣpatanti manaso duḥkhāni duḥkhānvitāt //
utkampo hṛdaye skhalanti vacanānyāvegalolaṃ mano gātraṃ sīdati cakṣuraśrukaluṣaṃ cintā mukhaṃ śuṣyati /
yasyaiṣā sakhi pūrvara garacanā mānaḥ sa mukto mayā vansyāstā api yoṣitaḥ kṣititale yāsāmayaṃ saṃmataḥ //
utkarṇaṃ kariṇāṃ gaṇena vikasanmodaṃ cirād barhibhiḥ krīḍākeśaribhiśca pañjaragataiḥ kopasphurallocanam /
kuñjotsa gabhuvi prakampataralaṃ sīmantinībhiḥ kṣaṇāt pītaḥ śrotrapuṭena deva paritaḥ prātarmṛda gadhvaniḥ //
utkarṇo'yamakāṇḍacaṇḍimapaṭuḥ sphārasphuratkesaraḥ krūrākārakarālavakravikaṭastabdhordhvalā gūlabhṛt /
citreṇāpi na śakyate'bhilikhituṃ sarvā gasaṃkocanāc cītkurvadgirikuñjakuñjaraśiraḥ kumbhasthalastho hariḥ //
utkartituṃ samartho'pi gantuṃ caiva sapakṣakaḥ /
dvirepho gandhalobhena kamale yāti bandhanam //
utkarṣavān nijaguṇo yathā yathā yāti karṇamanyasya /
dhanuriva suvaṃśajanmā tathā tathā sajjano namati //
utkarṣo naiva nityaḥ syānnāpakarṣas tathaiva ca /
prāk karmavaśato nityaṃ sadhano nirdhano bhavet //
utkalikābāhulyaṃ tat tat svābhāvikaṃ dravatvaṃ ca /
sa ca nirupādhisnehas teneśasya priyā ga gā //
utkallolasya lakṣmīṃ lavaṇajalanidhirlambhitaḥ kṣīrasindhoḥ ko vindhyaḥ kaśca gaurīgururiti marutāmabhyudasto vivekaḥ /
nītāḥ karkatvamarkapravahaṇaharayo hāritotsa galakṣmā rājannuddāmagaurairajani ca rajanīvallabhastvadyaśobhiḥ //
utkāmunmanayantyete bālāṃ tadalakatviṣaḥ /
ambhodharās taḍitvanto gambhīrāḥ stanayitnavaḥ //
utkīrṇā iva vāsayaṣṭiṣu niśānidrālasā barhiṇo dhūpairjālaviniḥsṛtair valabhayaḥ saṃdigdhapārāvatāḥ /
ācāraprayataḥ sapuṣpabaliṣu sthāneṣu cārciṣmatīḥ saṃdhyāma galadīpikā vibhajate śuddhāntavṛddho janaḥ //
utkūjati bhramati roditi rāraṭīti padmāni cotkṣipati cañcupuṭena dūram /
toye nimajjati śaśā kamudīkṣate ca kaṣṭaṃ priyāvirahito niśi cakravākaḥ //
utkūjati śvasiti muhyati yāti tīraṃ tīrāt taruṃ tarutalāt punareti vāpīm /
vāpyāṃ na tiṣṭhati na cāti mṛṇālakhaṇḍaṃ cakraḥ kṣapāsu virahe khalu cakravākyāḥ //
utkūjantu vaṭe vaṭe bata bakāḥ kākā varākā api krāṃkurvantu sadā ninādapaṭavaste pippale pippale /
so'nyaḥ ko'pi rasālapallavalavagrāsollasatpāṭava- krīḍatkokilakaṇṭhakūjanakalālīlāvilāsakramaḥ //
utkṛtya jvalitāt śavāt kathamapi pretāśanaḥ paiśitīṃ peśīmagnimayīṃ nigīrya sahasā dandahyamānodaraḥ /
dhāvatyutplavate muhurnipatati prottiṣṭhati prekṣate viṣvakkrośati saṃpinaṣṭi jaṭharaṃ muṣṭyā hate mastakam //
utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūcchophabhūyāṃsi māṃsānya aṃsasphikpṛṣṭhapiṇḍādyavayavasulabhānyugrapūt īni jagdhvā /
āttasnāyvantranetraḥ prakaṭitadaśanaḥ pretara kaḥ kara kād a kasthādasthisaṃsthaṃ sthapuṭagatamapi kravyamavyagramatti //
utkṛtyotkṛtya garbhānapi śakalayataḥ kṣatrasaṃtānaroṣād uddāmasyaikaviṃśatyavadhi vidhasataḥ sarvato rājavaṃśyān /
pitryaṃ tadraktapūrṇahradasavanamahānandamandāyamāna- krodhāgneḥ kurvato me na khalu na viditaḥ sarvabhūtaiḥ svabhāvaḥ //
utkṛṣṭabalavīryasya vijigīṣorjayaiṣiṇaḥ /
guṇānuraktaprakṛter yātrā yānamiti smṛtam //
utkṛṣṭamadhyamanikṛṣṭajaneṣu maitrī yadvacchilāsu sikatāsu jaleṣu rekhā /
vairaṃ kramādadhamamadhyamasajjaneṣu yadvacchilāsu sikatāsu jaleṣu rekhā //
utkocaṃ prītidānaṃ ca dyūtadravyaṃ subhāṣitam /
kāminīṃ prathamāvasthāṃ sadyo gṛhṇāti buddhimān //
utkocakāścaupadhikā vañcakāḥ kitavās tathā /
ma galādeśavṛttāśca bhadraprekṣaṇikaiḥ saha //
asamyakkāriṇaścaiva mahāmātrāścikitsakāḥ /
śilpopacārayuktāśca nipuṇāḥ puṇyayoṣitaḥ //
evamādyān vijānīyāt prakāśāṃllokakaṇṭakān /
vigūḍhacāriṇaścānyān anāryānāryali ginaḥ //
utkocapāritoṣaka- bhāṭasubhāṣitatarārthacauryāṃśāḥ /
tatkṣaṇameva grāhyāḥ ṣaḍanyakāle na labhyante //
utkrāntaṃ girikūṭala ghanasahaṃ te vajrasārā nakhās tattejaśca tadūrjitaṃ sa ca nagonmāthī ninādo mahān /
ālasyādavimuñcatā giriguhāṃ siṃhena nidrālunā sarvaṃ viśvajayaikasādhanamidaṃ labdhaṃ na kiṃcit kṛtam //
utkrāntānāmāmiṣāyopariṣṭād adhyākāśaṃ babhrumuḥ patravāhāḥ /
mūrtāḥ prāṇā nūnamadyāpyavekṣā- māsuḥ kāyaṃ tyājitā dāruṇāstraiḥ //
utkrāmadbhiśca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ /
cintayen manasā ga gāṃ sa gatiṃ paramāṃ labhet //
utkṣiptaṃ karaka kaṇadvayamidaṃ baddhā dṛḍhaṃ mekhalā yatnena pratipāditā mukharayormañjīrayormūkatā /
ārabdhe rabhasān mayā priyasakhi krīḍābhisārotsave caṇḍālastimirāvaguṇṭhanapaṭakṣepaṃ vidhatte vidhuḥ //
utkṣiptaṃ sakhi vartipūritamukhaṃ mūkīkṛtaṃ nūpuraṃ kāñcīdāma nivṛttagharghararavaṃ kṣiptaṃ dukūlāntare /
suptāḥ pañjarasārikāḥ parijano'pyāghūrṇito nidrayā śūnyo rājapathastamāṃsi niviḍānyehyehi nirgamyatām //
utkṣiptaṃ saha kauśikasya pulakaiḥ sākaṃ mukhairnāmitaṃ bhūpānāṃ janakasya saṃśayadhiyā sārdhaṃ samāsphālitam /
vaidehīmanasā samaṃ ca sahasā kṛṣṭaṃ tato bhārgava- prauḍhāhaṃkṛtikandalena ca samaṃ bhagnaṃ tadaiśaṃ dhanuḥ //
utkṣiptabāhudarśita- bhujamūlaṃ cūtamukula mama sakhyā /
ākṛṣyamāṇa rājati bhavataḥ paramuccapadalābhaḥ //
utkṣiptamucchritasitāṃśukarāvalambair uttambhitoḍubhiratīvatarāṃ śirobhiḥ /
śraddheyanirjharajalavyapadeśamasya viṣvaktaṭeṣu patati sphuṭamantarīkṣam //
utkṣiptā api dantīdraiḥ kopanaiḥ pattayaḥ param /
tadasūnaharan khaḍgaghātaiḥ svasya puraḥ prabhoḥ //
utkṣipya karibhirdūrān muktānāṃ yodhināṃ divi /
prāpi jīvātmabhirdivyā gatirvā vigrahairmahī //
utkṣipya ṭiṭṭibhaḥ pādāv āste bha gabhayād divaḥ /
svacittakalpito garvaḥ kasya nātrāpi vidyate //
utkṣipyālakamālikāṃ vilulitāmāpāṇḍugaṇḍasthalād viśliṣyadvalayaprapātabhayataḥ prollāsya kiṃcit karau /
dvārastambhaniṣaṇṇagātralatikā kenāpi puṇyātmanā mārgālokanadattadṛṣṭirabalā tatkālamāli gyate //
utkṣipyoccaiḥ prasphurantaṃ radābhyām īṣādantaḥ kuñjaraṃ śātravīyam /
śṛ gaprotaprāvṛṣeṇyāmbudasya spaṣṭaṃ prāpat sāmyamurvīdharasya //
utkhātaṃ nidhiśa kayā kṣititalaṃ dhmātā girerdhātavo nistīrṇaḥ saritāṃpatirnṛpatayo yatnena saṃsevitāḥ /
mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako'pi na mayā tṛṣṇe'dhunā mā bhava //
utkhātacchinnasaṃdhyāruṇakamalavano vyomakāsāramadhyaṃ manye matto niśīthāhvayavanamahiṣo ma kṣvavikṣanmima kṣuḥ /
tatkālodbhidyamānaḥ saha tanupṛthubhis tārakābudbudaughais tasmādevojjihīte kaluṣitabhuvanaṃ bhīṣaṇo dhvāntapa kaḥ //
utkhātadaivatamivāyatanaṃ purārer astācalāntaritasūryamivāntarikṣam /
hammīrabhūbhuji gate suraveśma viśvaṃ paśyāmi hāramiva nāyakaratnaśūnyam //
utkhātān pratiropayan kusumitāṃścinvaṃllaghūn vardhayan atyuccān namayan pṛthūn vidalayan viśleṣayan saṃhatān /
tīkṣnān kaṇṭakino bahirniyamayan svāropitān pālayan mālākāra iva prayogakuśalo rājye ciraṃ tiṣṭhati //
utkhāya cittopavanāt sumedho- mālā kṛtā pustakaniṣkuṭeṣu /
kāvyadrumāṇāmadhiropitānāṃ phalaṃ parāṃ nirvṛtimunnayāmaḥ //
utkhelattrivalītara gataralā romāvalīśaivala- stragvalliryuvatī dhruvaṃ janamanonirvāṇavārāṇasī /
etasyā yadurastaṭīparisare yadbālyacāpalyayoḥ sthāne yauvanaśilpikalpitacitācaityadvayaṃ dṛśyate //
uttaṃsaḥ kekipicchairmarakatavalayaśyāmale doḥprakāṇḍe hāraḥ sāndrendranīlairmṛgamadaracito vaktrapatraprapañcaḥ /
nīlābjaiḥ śekharaśrīrasitavasanatā cetyabhīkābhisāre saṃpratyeṇekṣaṇānāṃ timirabharasakhī vartate veṣalīlā //
uttaṃsakautukarasena vilāsinīnāṃ lūnāni yasya na nakhairapi pallavāni /
udyānamaṇḍanataro sahakāra sa tvam a gārakārakaragocaratāṃ gato'si //
uttaṃsitaṃ bhāti mukhaprabhābhir na kiṃcidabjaṃ yadaho tadasyāḥ /
yuktaṃ dṛśāveva vidhirvidhijñaḥ karṇadvayālaṃkaraṇaṃ cakāra //
uttaṃsīkṛtacandramāḥ sabhujagān vīcīn parāvartayan jyotsnābhasmavilepane niravadhisphīte mahimni sthitaḥ /
pre kaccha karoṭikoṭihananaiḥ svaḥsindhumudghoṣayann atyantaṃ pathi garjitāṭṭahasito rudraṃ hasatyarṇavaḥ //
uttaṃseṣu nanarta na kṣitibhujāṃ na prekṣakairlakṣitaḥ sākā kṣaṃ luṭhito na ca stanataṭe līlāvatīnāṃ kvacit /
kaṣṭaṃ bhościramantareva jaladherdaivād viśīrṇo'bhavat kheladvyālakulā gagharṣaṇaparikṣīṇapramāṇo maṇiḥ //
uttapto'yamuraṃgamaḥ śikhitalacchāyāṃ samālambate vairaṃ sāhajikaṃ vihāya ca śikhī mūlaṃ tarorgacchati /
yācante ca jalaṃ nikuñjabhavane tṛṣṇāturāḥ sārikās tapte vāriṇi pa kajāni madhupāstyaktvā śrayante latāḥ //
uttamaṃ puṣkarakṣetraṃ tārākṣetraṃ na madhyamam /
adhamaṃ ca kurukṣetraṃ prabhāsaṃ tvadhamādhamam //
uttamaṃ praṇipātena śūraṃ bhedena yojayet / nīcamalpapradānena samaśaktiṃ parākramaiḥ //
uttamaṃ suciraṃ naiva vipado'bhibhavantyalam /
rāhugrasanasaṃbhūtiḥ kṣaṇaṃ vicchāyayed vidhum //
uttamaṃ svārjitaṃ vittaṃ madhyamaṃ piturarjitam /
adhamaṃ bhrātṛvittaṃ ca strīvittamadhamādhamam //
uttamaḥ kleśavikṣobhaṃ kṣamaḥ soḍhuṃ na hītaraḥ /
maṇireva mahāśāṇagharṣaṇaṃ na tu mṛtkaṇaḥ //
uttamaḥ ṣaṭpadaḥ prokto madhyamaḥ pañcabhis tathā /
kaniṣṭhastu caturbhiḥ syād evaṃ syurdhruvakās tridhā //
uttamakule'pi jātaḥ sevāṃ vidadhāti nīcalokasya /
vadati ca vācaṃ nīcām udareśvarapīḍito martyaḥ //
uttamataruṇaprakṛtiḥ pulakādikasūcitānyatanusaktiḥ /
sphuṭasaṃnihitavibhāvo nivāryate kena śṛ gāraḥ //
uttamapadārtharasikāḥ sulabhā loke bhavanti sarve'pi /
dūṣitapadārtharasikas tvamiva matas tvaṃ punaḥ karaṭa //
uttamabhujaṃgasaṃgama- nispandanitambacāpalastasyāḥ /
mandaragiririva vibudhair itastataḥ kṛṣyate kāyaḥ //
uttamarṇadhanadānaśa kayā pāvakotthaśikhayā hṛdisthayā /
deva dagdhavasanā sarasvatī nāsyato bahirupaiti lajjayā //
uttamarṇamukhaṃ paśyann adhamarṇo hriyā naman /
mṛtyujīvitayoryuddhasaṃbhramaṃ parilokate //
uttamavanitaikagatiḥ karīva sarasīpayaḥ sakhīdhairyam /
āskanditoruṇā tvaṃ hastenaiva spṛśan harasi //
uttamaś cintitaṃ kuryāt proktakārī tu madhyamaḥ /
adhamo'śraddhayā kuryād akartoccaritam pituḥ //
uttamastoṣamāyāti tada gaṃ poṣyate yadi /
vṛkṣaḥ prasīdati prāyaḥ pādābhya gena na svayam //
uttamasya kṣaṇaṃ kopo madhyasya praharadvayam /
adhamasya tvahorātraṃ pāpiṣṭho naiva mucyate //
uttamasyāpi varṇasya nīco'pi gṛhamāgataḥ /
pūjanīyo yathāyogyaṃ sarvadevamayo'tithiḥ //
uttamasyāpi varṇasya nīco'pi gṛhamāgataḥ /
bālo vā yadi vā vṛddhaḥ sarvasyābhyāgato guruḥ //
uttamāḥ svaguṇaiḥ khyātā madhyamāśca piturguṇaiḥ /
adhamā mātulasyāpi śvaśurasyādhamādhamāḥ //
uttamāḥ svārjitairdravyaiḥ piturvittena madhyamāḥ /
adhamā mātṛvittena strīvittenādhamādhamāḥ //
uttamā ātmanaḥ khyātāḥ pituḥ khyātāśca madhyamāḥ /
adhamā mātulāt khyātāḥ śvaśurāc cādhamādhamaḥ //
uttamā godbhavāj jyaiṣṭhyād brahmaṇaścaiva dhāraṇāt /
sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ //
uttamādhamamadhyānāṃ śrotavyaṃ vacanaṃ budhaiḥ /
tatra cātmahitaṃ grāhyaṃ vastavākyaṃ yathā nṛpaḥ //
uttamādhamamadhyāni buddhvā kāryāṇi pārthivaḥ /
uttamādhamamadhyeṣu puruṣeṣu niyojayet //
uttamādhamasaṃsaktau jānan sadṛśavṛttitām /
nārīṇāṃ śucibāhyānām a ganākhyāṃ vyadhād vidhiḥ //
uttamānāṃ svabhāvo'yaṃ paraduḥkhāsahiṣṇutā /
svayaṃ duḥkhaṃ ca saṃprāptaṃ manyate'nyasya vāryate //
uttamānāmapi strīṇāṃ viśvāso naiva vidyate /
rājapriyāḥ kairaviṇyo ramante madhupaiḥ saha //
uttamānuttamāneva gacchan hīnāṃśca varjayan /
brāhmaṇaḥ śreṣṭhatāmeti pratyavāyena śūdratām //
uttamāneva seveta prāpte kāle tu madhyamān /
adhamāṃstu na seveta ya icchec śreya ātmanaḥ //
uttamābhijanopetān na nīcaiḥ saha vardhayet /
kṛśo'pi hi vivekajño yāti saṃśrayaṇīyatām //
uttamāścātmanā khyātāḥ pitrā khyātāśca madhyamāḥ /
adhamā mātulaiḥ khyātāḥ śvaśuraiścādhamādhamāḥ //
uttamās tājikāḥ proktāḥ pārasīkāḥ samudrajāḥ /
kokkāṇākhatalāṇāśca tathā saurāṣṭrajā hayāḥ //
uttame tu kṣaṇaṃ kopo madhyame ghaṭikādvayam /
adhame syādahorātraṃ cāṇḍāle maraṇāntikaḥ //
uttamenottamaṃ sarvaṃ manuṣyāṇāṃ prayatnataḥ /
adṛṣṭamīkṣya sarveṣāṃ vaktavyaṃ suvicakṣaṇaiḥ //
uttame vighnavattāsti adhamo duḥkhabhājanam /
tasmāt sarvatra yogyatvāc śreṣṭho vai madhyamaḥ smṛtaḥ //
uttamaiḥ saha sa gena ko na yāti samunnatim /
mūrdhnā tṛṇāni dhāryante grathitaiḥ kusumaiḥ saha //
uttamaiḥ saha sāṃgatyaṃ paṇḍitaiḥ saha saṃkathām /
alubdhaiḥ saha mitratvaṃ kurvāṇo nāvasīdati //
uttamaiḥ saha sāṃgatyaṃ yat prājñaiḥ satyavādibhiḥ /
bandhanastho'pi tiṣṭheta na tu rājye narādhamaiḥ //
uttamaiḥ svīkṛto nīco nīca eva na cottamaḥ /
bhairavādhiṣṭhitaḥ śvā tu kadācin naiva kesarī //
uttamairananujñātaṃ kāryaṃ necchec ca taiḥ saha /
devaiḥ sākaṃ sudhāpānād rāhoś chinnaṃ śiro yataḥ //
uttamairuttamairnityaṃ saṃbandhānācaret saha /
ninīṣuḥ kulamutkarṣam adhamānadhamāṃs tyajet //
uttamo nātivaktā syād adhamo bahubhāṣakaḥ /
na hi svarṇe dhvanis tādṛg yādṛk kāṃsye prajāyate //
uttamo'pi kulajo'pi manuṣyaḥ sarvalokamahito'pi budho'pi /
dāsatāṃ bhajati yāṃ bhajamānas tāṃ bhajanti gaṇikāṃ kimu santaḥ //
uttamo'pyadhamasya syād yācñānamrakaraḥ kvacit /
kaustubhādīni ratnāni yayāce harirambudhim //
uttamo'prārthito datte madhyamaḥ prārthitaḥ punaḥ /
yācakairyācyamāno'pi datte na tvadhamādhamaḥ //
uttamo madhyamo nīco'dhamo bhrātṛguṇairnaraḥ /
kanyāstrībhaginībhāgyo naro'dhamatamo mataḥ //
uttamo rasavādaśca dhātuvādaśca madhyamaḥ /
adhamo mantravādaśca mithyāvādo'dhamādhamaḥ //
uttara gaya kura galocane locane kamalagarvamocane /
astu sundari kalindanandinī- vīciḍambaragabhīramambaram //
uttarataśca madhūkād ahinilayaḥ paścimottare toyam /
parihṛtya pañcahastān ardhāṣṭamapauruṣaṃ vācyam //
uttaranti vinikīrya palvalaṃ gāḍhapa kamativāhitātapāḥ /
daṃṣṭriṇo vanavarāhayūthapā daṣṭabha gurabisā kurā iva //
uttarāduttaraṃ vākyam uttarādeva jāyate /
suvṛṣṭiguṇasaṃpannād bījād bījamivāparam //
uttarāpathakāntānāṃ kiṃ brūmo rāmaṇīyakam /
yāsāṃ tuṣārasaṃbhede na mlāyati mukhāmbujam //
uttarīyavinayāt trapamāṇā rundhatī kila tadīkṣaṇamārgam /
āvariṣṭa vikaṭena vivoḍhur vakṣasaiva kucamaṇḍalamanyā //
uttareṇa kimātmaiva pañcabāṇāgnisākṣikam /
tava sakhyai mayā datto na sevyaḥ sevitā rahaḥ //
uttareṇa sadā kāryaṃ prāṇasya na virodhakam /
saṃgrāmeṇa vinā kāryaṃ na lakṣyaṃ dakṣiṇāmukham //
uttānaphalalubdhānāṃ varaṃ rājopajīvinaḥ /
na tu tatsvāminastīvraparikleśaiḥ phalanti ye //
uttānāḥ kati vellitāḥ kati rayādābhugnamadhyāḥ kati kṣiptotkṣiptavikuñcitāḥ kati bhujāstauryatrikānukramāt /
kalpānteṣu mahānaṭasya jhaṭiti prakrāntacakrabhrami- bhrāntau kevalamagnihāsagaralairlekhātrayaṃ pātu vaḥ //
uttānāmupadhāya bāhulatikāmekāmapā gaśritām anyāmapyalasāṃ nidhāya vipulābhoge nitambasthale /
nīvīṃ kiṃcidavaślathāṃ vidadhatī niśvāsalolālakā talpotpīḍanatiryagunnatakucaṃ nidrāti śātodarī //
uttānocchūnamaṇḍūkapāṭitodarasaṃnibhe /
kledini strīvraṇe saktir akṛmeḥ kasya jāyate //
uttānollapitapratāritanavaśrotraiḥ kathaṃ bhāvyatāṃ vākpratyaṃśaniveśitākhilajagattattvā kavīnāṃ kalā /
rathyāgartavigāhanādbhutakṛtairgāhyaḥ kva ratnākaro yasyāntaḥśapharādhamānanataṭīmajjadgirīndrāḥ śriyaḥ //
uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ /
ūrumadhye tathottānau pāṇī padmāsanaṃ tvidam //
uttārakamatisnigdhaṃ bhrūkṣepavaśavarti ca /
sadā mukhasthaṃ mitraṃ cen netreṇa capalena kim //
uttārayati vipattāv iti dhanavattāmapekṣate kṣitipaḥ /
cenneha tadupayogas taṃ niyataṃ vittasaṃcayo rogaḥ //
uttālatāṭakotpātadarśane'pyaprakampitaḥ /
niyuktastatpramāthāya straiṇena vicikitsati //
uttālatālīvanasaṃpravṛtta- samīrasīmantitaketakīkāḥ /
āsedire lāvaṇasaindhavīnāṃ camūcaraiḥ kacchabhuvāṃ pradeśāḥ //
uttālāpītahālārasavivaśamanovṛttitālā kasīra- protkhātākṛṣṭakālāgururuciraruciḥ strotasonmādaśīlā /
acchaṇḍīdvīpavandībhavadakhilacalatkāndiśīkogranakrā kālindī vo'stu saṃdīpitasukṛtacayodrekamndīkṛtaināḥ //
uttālālakabhañjanāni kabarīpāśeṣu śikṣāraso dantānāṃ parikarma nīvinahanaṃ bhrūlāsyayogyāgrahaḥ /
tiryaglocanaceṣṭitāni vacasāṃ chekoktisaṃkrāntayaḥ strīṇāṃ mlāyati śaiśave pratikalaṃ ko'pyeṣa kelikramaḥ //
uttiṣṭha kṣaṇamekamudvaha sakhe dāridryabhāraṃ guruṃ śrāntas tāvadahaṃ cirān maraṇajaṃ seve tvadīyaṃ sukham /
ityukto dhanavarjitena viduṣā gatvā śmaśānaṃ śavo dāridryān maraṇaṃ varaṃ sukhamiti jñātvā sa tūṣṇīṃ sthitaḥ //
uttiṣṭhati namati vaṇik pṛcchati kuśalaṃ dadāti ca sthānam /
nikṣepapāṇimāptaṃ dṛṣṭvā dharmyāṃ kathāṃ kurute //
uttiṣṭha dūti yāmo yāmo yātas tathāpi nāyātaḥ /
yātaḥ paramapi jīvej jīvitanātho bhavet tasyāḥ //
uttiṣṭhantyā ratānte bharamuragapatau pāṇinaikena kṛtvā dhṛtvā cānyena vāso vigalitakabarībhāramaṃse vahantyāḥ /
bhūyas tatkālakāntidviguṇitasurataprītinā śauriṇā vaḥ śayyāmāli gya nītaṃ vapuralasalasadbāhu lakṣmyāḥ punātu //
uttiṣṭhamānastu paro nopekṣyaḥ pathyamicchatā /
samau hi śiṣṭairāmnātau vartsyantāvāmayaḥ sa ca //
uttiṣṭha yadi jīvantīṃ māmicchasi tamānaya /
ahaṃ netumaśakyāpi sudūramidamantaram //
uttiṣṭha vatsetyamṛtāyamānaṃ vaco niśamyotthitamutthitaḥ san /
dadarśa rājā jananīmiva svāṃ gāmagrataḥ prasraviṇīṃ na siṃham //
uttiṣṭhārāt tarau me taruṇimama taroḥ śaktirārohaṇa kā sākṣādākhyāmi mugdhe taraṇimiha raverākhyayā kā ratirme /
vārteyaṃ nauprasa ge kathamapi bhavitā nāvayoḥ saṃgamārthā vārtāpīti smitāsyaṃ jitagiramajitaṃ rādhayārādhayāmi //
uttiṣṭhottiṣṭha kiṃ śeṣe prāpte paribhave nave /
adya vai nirbhayā la kāṃ praviṣṭāḥ sūryaraśmayaḥ //
uttīrṇabhāralaghunāpyalaghūlapaugha- sauhityaniḥsahatareṇa taroradhastāt /
romanthamantharacaladgurusāsnamāsāṃ cakre nimīladalasekṣaṇamaukṣakeṇa //
uttīrya dakṣiṇe pūrvaṃ paścād vāme'tininditāḥ /
kaiścit kṛṣṇo mṛgaścaikaḥ kaiścit sarve'pi nādṛtāḥ //
uttīrya pṛṣṭhato yāti veṣṭanaṃ vākaroti cet /
svasthasya veṣṭanaprāptiḥ sabhayasya bhayaṃ haret //
uttu gapīvarakucadvayapīḍitā gam āli gitaḥ pulakitena bhujena ratyā /
śrīmañ jaganti madayan nayanābhirāmaḥ kāmo'yameti madaghūrṇitanetrapadmaḥ //
uttu gamattamāta gamastakanyastalocanaḥ /
āsann'epi ca sāra ge na vāñcchāṃ kurute hariḥ //
uttu gavātāyanagopurāṇi gṛhāṇi vittāni durarjitāni /
kṣaṇādadhaḥpātakarāṇi hanta citātitherasya nirarthakāni //
uttu gaśailaśikharasthitapādapasya kākaḥ kṛśo'pi phalamālabhate sapakṣaḥ /
siṃhaḥ pracaṇḍagajakumbhavidārako'pi ucchiṣṭameva labhate khalu pakṣahīnaḥ //
uttu gaśailaśikharāśrayaṇena kecid uddāmavīcivalitāḥ sarito bhavanti /
anye puṇarjalakanās tṛṇaloṣṭapātād ambhomucāṃ payasi na kṣayamāpnuvanti //
uttu gaśailaśikhare nanu pādapasya kāko'pi pakvaphalamālabhate sapakṣaḥ /
siṃho balī gajavidāraṇadāruṇo'pi sīdatyaho tarutale nijapakṣahīnaḥ //
uttu gastanaparvatādavataradga geva hārāvalī romālī navanīlanīrajaruciḥ seyaṃ kalindātmajā /
jātaṃ tīrthamidaṃ supuṇyajanakaṃ yatrānayoḥ saṃgamaś candro majjati lāñchanāpahṛtaye nūnaṃ nakhāṃkacchalāt //
uttu gastanaparvataistanuruhai romāvalībhūruhaiḥ kāñcīka kaṇanūpuradhvaniparairhārāvalīvāguraiḥ /
bhrūcāpena kaṭākṣavistaraśaraiḥ kandarpadāvānalair bālā khelati pāradhaṃ nijaguṇaiḥ kāmīmṛgo badhyate //
uttu gastanabharatāntatāntamadhyaṃ viśliṣyadghanakacavāntavāntasūnam /
vakrābjabhramadalibhītabhītanetraṃ mugdhākṣī mama dhuri mandamandameti //
uttu gastanabhāra eśa tarale netre cale bhrūlate rāgāndheṣu tadoṣṭhapallavamidaṃ kurvantu nāma vyathām /
saubhāgyākṣarapa ktireva likhitā puṣpāyudhena svayaṃ madhyasthāpi karoti tāpamadhikaṃ romāvalī kena sā //
uttu gastanamaṇḍalādavataradga geva hārāvalī romālī navanālanīradaruciḥ seyaṃ kalindātmajā /
jātaṃ tīrthamidaṃ supuṇyajanakaṃ yatrāvayoḥ saṃgamaś candro majjati lāñchanāpahṛdaye nūnaṃ nakhāṃkacchalāt //
uttu gastanamaṇḍaloparilasatprālambamuktāmaṇer antarbimbitamindranīlanikaracchāyānukāridyuti /
lajjāvyājamupetya namravadanā spaṣṭaṃ murārervapuḥ paśyantī muditā mude'stu bhavatāṃ lakṣmīrvivāhotsave //
uttu gastanaśailadustaramuro nimnātinābhisthalī bhīmaṃ dehavanaṃ sphuradbhujalataṃ romālijālākulam /
vyādhaḥ pañcaśaraḥ kiratyatitarāṃstīkṣṇān kaṭākṣāśugāṃs tanme brūhi manaḥkura ga śaraṇaṃ kaṃ sāṃprataṃ yāsyasi //
uttu gādanilacalāṃśukāstaṭāntāc cetobhiḥ saha bhayadarśināṃ priyāṇām /
śroṇībhirgurubhiratūrṇamutpatantyas toyeṣu drutatarama ganā nipetuḥ //
uttu ge kṛtasaṃśrayasya śikhariṇyuccāvacagrāvaṇi nyagrodhasya kima ga tasya vacasā ślāghāsu paryāpyate /
bandurvā sa purākṛtaḥ kimathavā satkarmaṇāṃ saṃcayo mārge rūkṣavipatraśākhini jano yaṃ prāpya viśrāmyati //
uttu ge vibhavadrumasya śikhare bhuktvā phalaṃ svecchayā tasmāt praskhalitaḥ padādvidhivaśād bhraṣṭo nirālambanaḥ /
pātālodarabhīṣaṇe bahuvidhakleśoragādhyāsite daurgatyāvaṭagarbhake nipatitaścitraṃ yadi prāṇiti //
uttu gaistarubhiḥ kimebhiraphalairākāśasaṃsparśibhir dhanyo'sau nitarāmulūpaviṭapo nadyāstaṭe tiṣṭhati /
evaṃ yaḥ kṛtabuddhirutthitajalavyālolavīcīvaśān majjantaṃ janamuddharāmi yadi vā tenaiva majjāmyaham //
utthātavyaṃ jāgṛtavyaṃ yoktavyaṃ bhūtikarmasu /
bhaviṣyatītyeva manaḥ kṛtvā satatamavyathaiḥ //
utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam /
aphalaṃ dṛśyate loke samyagapyupapāditam //
utthānaṃ saṃyamo dākṣyam apramādo dhṛtiḥ smṛtiḥ /
samīkṣya ca samārambho viddhi mūlaṃ bhavasya tat //
utthānaṃ hi narendrāṇāṃ bṛhaspatirabhāṣata /
rājadharmasya yan mūlaṃ ... ... ... //
utthānadhīraḥ puruṣo vāgdhīrānadhitiṣṭhati /
utthānadhīraṃ vāgdhīrā ramayanta upāsate //
utthānamabhijānanti sarvabhūtāni bhārata /
pratyakṣaṃ phalamaśnanti karmaṇāṃ lokasākṣikam //
utthānayuktaḥ satataṃ pareṣāmantaraiṣaṇe /
ānṛṇyamāpnoti naraḥ parasyātmana eva ca //
utthānahīno rājā hi buddhimānapi nityaśaḥ /
dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ //
utthānenāmṛtaṃ labdham utthānenāsurā hatāḥ /
utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca //
utthānenaidhayet sattvam indhaneneva pāvakam /
śriyo hi satatotthāyī durbalo'pi samaśnute //
utthāne sabhyānām uttiṣṭhati yāti teṣu yāteṣu /
matamantarāpi rājño vijñāyāśīḥprado bahirupaiti //
utthāpitaḥ saṃyati reṇuraśvaiḥ sāndrīkṛtaḥ syandanavaṃśacakraiḥ /
vistāritaḥ kuñjarakarṇatālair netrakrameṇoparurodha sūryam //
utthāpya bhujagīṃ śaktiṃ mūlavātairadhaḥsthitām /
suṣumnāntargatāṃ pañcacakrāṇāṃ bhedinīṃ śivām //
utthāya paścime yāme kṛtaśaucaḥ samāhitaḥ /
hutvāgniṃ brāhmaṇāṃścārya praviśecca śubhāṃ sabhām //
utthāyotthāya pāpeṣvabhiramati matirmandabuddheryadā te naivedvego na śāntirna ca bhavati ghṛṇā kurvataḥ karma nindyam /
tat kiṃ naiva prabhāte jvaladanalasamā rauravī nāma raudrī tīkṣṇāyaḥkīlacakrakrakacapaṭuravā rājadhānī yamasya //
utthāyotthāya boddhavyaṃ kimadya sukṛtaṃ kṛtam /
āyuṣaḥ khaṇḍamādāya ravirastaṃ gamiṣyati //
utthāyotthāya boddhavyaṃ kimadya sukṛtaṃ kṛtam /
dattaṃ vā dāpitaṃ vāpi vāk satyā vāpi bhāṣitā //
utthāyotthāya boddhavyaṃ mahadbhayamupasthitam /
maraṇavyādhiśokānāṃ kimadya nipatiṣyati //
utthāyotthāya līyante daridrāṇāṃ manorathāḥ /
bālavaidhavyadagdhānāṃ kulastrīṇāṃ kucā iva //
utthāyonnatavāsayaṣṭiśikhare vistāritākuñcitaṃ bibhratpādamudastakesarasaṭaḥ kiṃcid vinidrekṣaṇaḥ /
dūrādañcitakandharaḥ śamavaśād vyādhūya pakṣadvayaṃ mānamlānikaraḥ kura gakadṛśāṃ kokūyate kukkuṭaḥ //
utthitā eva pūjyante janāḥ kāryārthibhirnaraiḥ /
śatruvat patitaṃ ko nu vandate mānavaṃ punaḥ //
utthitāgracaraṇā pṛthustanī puṣpajālamapacinvatī tarau /
madhyabhañjanabhayāpadeśato nistrapā dayitakaṇṭhamagrahīt //
utthito niśi kalānidhirbhaved etadīyamukhatulyatāptaye /
prāpito malinabhāvametayā lajjayā nabhasi yātyadṛśyatām //
utpakṣmaṇornayanayoruparuddhavṛttiṃ bāṣpaṃ kuru sthiratayā viratānubandham /
asminnalakṣitanatonnatabhūmibhāge mārge padāni khalu te viṣamībhavanti //
utpatato'pyantarikṣaṃ gacchato'pi mahītalam /
dhāvataḥ pṛthivīṃ sarvāṃ nādattamupatiṣṭhati //
utpatanti yadākāśe nipatanti mahītale /
pakṣiṇas tadapi prāptyā nādattamupatiṣṭhate //
utpatantī bhramantī sā namantī nalinekṣanā /
śampāśataṃ vitanvānā bhramarīva bhramaṃ vyadhāt //
utpatantvantarikṣaṃ vā pātālaṃ praviśantu vā /
carantu vā diśaḥ sarvā hyadattaṃ nopalabhyate //
utpatet sarujād deśād vyādhidurbhikṣapīḍitāt /
anyatra vastuṃ gacched vā vased vā nityamānitaḥ //
utpattiḥ payasāṃ nidhervapurapi khyātaṃ sudhāmandiraṃ spardhante viśadā latābhasaralā hārāvalīmaṃśavaḥ /
kāntā kairaviṇī tava priyasakhaḥ śṛ gārasāraḥ smaro haṃ ho candra kimatra tāpajananaṃ tāpāya yan me bhavān //
utpattiparipūritāyāḥ kimasyāḥ pāvanāntaraiḥ /
tīrthodakaṃ ca vahniśca nānyataḥ śuddhimarhataḥ //
utpattireva viprasya mūrtirdharmasya śāśvatī /
sa hi dharmārthamutpanno brahmabhūyāya kalpate //
utpattirjamadagnitaḥ sa bhagavān devaḥ pinākī guruḥ śauryaṃ yattu na tad girāṃ pathi nanu vyaktaṃ hi tatkarmabhiḥ /
tyāgaḥ saptasamudramudritamahīnirvyājadānāvadhiḥ kṣattrabrahmataponidherbhagavataḥ kiṃ vā na lokottaram //
utpattirdevayajanād brahmavādī nṛpaḥ pitā /
suprasannojjvalā mūrtir asyāṃ snehaṃ karoti me //
utpattirmarutāṃ prabhoryugadine prakhyāpya viśvotsave pūṇyāhaśrutiṣu prasiddhiradhikā pūrṇaṃ vayaḥ pauruṣam /
kākutsthena samaṃ sapatnakalaho daivajñatā tādṛśī kākastena guṇena kāñcanamaye vyāpāritaḥ pañjare //
utpattirmalaye samudranilaye panthā vṛto rākṣasais tatratyānapi hanta candanatarūṃśchindanti sāṃyātrikāḥ /
vartante savidhasthitāśca sukhinaḥ śākhoṭamukhyadrumās tanmanye kṛtinastu te tarukule ye nopayogakṣamāḥ //
utpattyutpannaśiṣṭā vividhaguṇagaṇā yatra yānti praṭiṣṭhāṃ bādhena prāktanānāṃ na ca niyamavidhirnāpi saṃkhyārthadāne /
ūhaḥ sarvatra yasya sphurati ca sakalaḥ satya evārthavādo mīmāṃsābhāvamañcatyabhinavamadhunā mūrtireṣā tvadīyā //
utpatreva dṛśo'rciṣā kusumitevendoḥ karairbhogibhiḥ sāroheva jaṭāṭavī phalatu vaḥ śreyo bhavānīpateḥ /
yatparyantavivartinaḥ surasaritpūrasya bhūrisphurat- phenoṇḍūkavilāsamañcati vidherjīrṇā kapālāvalī //
utpathā durnadāḥ kecid bahubha gabhramāvilāḥ /
taṭasthānapi nighnanti tarasā bhinnasetavaḥ //
utpathena kvacid yāti kvacin mārgeṇa gacchati /
muhuruṣṇo muhuḥ śītaś capalaścapalāyate //
utpadyante vipadyante madvidhāḥ kṣudrajantavaḥ /
parārthabaddhakakṣyāṇāṃ tādṛśāmudbhavaḥ kutaḥ //
utpannaṃ sudhiyāṃ kule yadakhilaistyaktaṃ budhairna kṣaṇaṃ yan no vismṛtamekadāpi sujanairyadyanna yuktaṃ khalaiḥ /
daurgatyasya tathāvidhasya mahatastasyāpi kenāpi no yad dānāmbusaritpravāhapatitasyākāri hastārpaṇam //
utpannaparitāpasya buddhirbhavati yādṛśī /
tādṛśī yadi pūrvaṃ syāt kasya na syānmahodayaḥ //
utpannaputramātrasya puṃsaḥ svargo bhaved dhrṛvam /
ṭiṭṭibhotpādanādeva mandapālo divaṃ yayau //
utpannamiha loke vai janmaprabhṛti mānavam /
vividhānyupavartante duḥkhāni ca sukhāni ca //
tayorekatare mārge yadyenamabhisaṃnayet /
na sukhaṃ prāpya saṃhṛṣyet na duḥkhaṃ prāpya saṃjvaret //
utpannasya ruroḥ śṛ gaṃ vardhamānasya vardhate /
prārthanā puruṣasyeva tasya mātrā na vidyate //
utpannāḥ saritāṃ hradeṣu suciraṃ tatraiva puṣṭāstataḥ prāptāḥ prāvṛṣi sāgaraṃ jalacarāstāsāṃ mukhādeva ye /
dvitraireva dinaistimiṃgilakulasyāsādya kūṭasthatāṃ mṛṣyantyadya na te rahasyapi kṛtāṃ nādeyatāsaṃkathām //
utpannā bahavastaleṣu sarasāmambhoruhāṇāṃ cayā ye yāminyadhipānukāriramaṇīvaktropamānaṃ gatāḥ /
nābhau bhaumariporajāyata mahāpadmaḥ sa ko'pyekako yastrailokyasamudbhavaprabhaviturjanmāvanitvaṃ gataḥ //
utpannāmāpadaṃ yastu samādhatte sa buddhimān /
vaṇijo bhāryayā jāraḥ pratyakṣe nihnuto yathā //
utpanneṣu ca kāryeṣu matiryasya na hīyate /
sa nistarati durgāṇi gopī jāradvayaṃ yathā //
utpanno ghaṭa cakravartyasi punarvahniṃ praviśya tvayā prātaḥ snānapariśrameṇa payasāṃ pānena taptaṃ tapaḥ /
ākramyonnatajānu yan mṛgadṛśāṃ tiṣṭhannitambasthale kaṇṭhālambitabāhuvallikucayoḥ sīmānamāskandasi //
utpalasya ca padmasya matsyasya kumudasya ca /
ekajātiprasūtānāṃ rūpaṃ gandhaḥ pṛthak pṛthak //
utpalasya hi raktimā sādhoḥ paropakāritā /
asādhoḥ karuṇābhāvaḥ svabhāvāstrividhā yathā //
utpallava iva kiraṇaiḥ kusumita iva tārakābhirayaminduḥ /
udayatyudayataṭānte surataruriva śītalacchāyaḥ //
utpaśyāmi drutamapi sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ kakubhasurabhau parvate parvate te /
śuklāpāngaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratyudyātaḥ kathamapi bhavān gantumāśu vyavasyet //
utpātakaṃ tadiha deva vicāraṇīyaṃ nārāyaṇo yadi patedathavā subhadrā /
kādambarīmadavighūrṇitalocanasya yuktaṃ hi lā galadhṛtaḥ patanaṃ pṛthivyām //
utpātaketuriva manmathanāyakasya vajraprahāra iva kelilatāvanasya /
saṃhārakāla iva pānthavadhūjanasya grīṣmasya bhāti divasaḥ sakhi dūritāśaḥ //
utpātajaṃ chidramasau vivasvān vyādāya vaktrākṛti lokabhīṣyam /
attuṃ janān dhūsararaśmirāśiḥ siṃho yathā kīrṇasaṭo'bhyudeti //
utpātāya ca kāvye durupaśrutirabhinaye ca nāṭyānām /
svasthānāmapi yadvad dhvastā dhārā dharitrīti //
utpādakabrahmadātror garīyān brahmadaḥ pitā /
brahmajanma hi viprasya pretya ceha ca śāśvatam //
utpādanamapatyasya jātasya paripālanam /
pratyarthaṃ lokayātrāyāḥ pratyakṣaṃ strīnibandhanam //
utpādayati lokasya prītiṃ malayamārutaḥ /
nanu dākṣiṇyasaṃpannaḥ sarvasya bhavati priyaḥ //
utpādayatyalamidaṃ manaso viṣādaṃ sīdatsaroruhanibhaṃ vadanaṃ tvadīyam /
jñātvā nidānamahamatra samānaduḥkhā prāṇairapi priyatame bhavituṃ samīhe //
utpādayanto suratasya vighnaṃ parasparālāpasukhaṃ harantī /
saṃrāgiṇaḥ kāmijanasya gāḍham akṣṇorlalambe sahasaiva nidrā //
utpāditā svayamiyaṃ yadi tat tanūjā tātena vā yadi tadā bhaginī khalu śrīḥ /
yadyanyasaṃgamavatī ca tadā parastrī tattyāgabaddhamanasaḥ sudhiyo bhavanti //
utpādya kṛtrimān doṣān dhanī sarvatra bādhyate /
kṛtadoṣasahasro'pi nirdhanaḥ parameśvaraḥ //
utpādya putrānanṛṇāṃśca kṛtvā vṛttiṃ ca tebhyo'nuvidhāya kāṃcit /
sthāne kumārīḥ pratipādya sarvā araṇyasaṃstho munivad bubhūṣet //
utpādya yat svayamapi prabalānurāga- bhājas tathānusarato'pi divākarasya /
chāyā prasarpati sudūramanena manye klṛptaṃ tayā sadṛśameva kulīnatāyāḥ //
utpucchaḥ pramadocchvasad vapuradhovisraṃsipakṣadvayaḥ svairotphālagatikrameṇa parito bhrāntvā salīlaṃ muhuḥ /
utkaṇṭhālasakūjitaḥ kalarutāṃ bhūyo riraṃsārasa- nyagbhūtāṃ caṭakaḥ priyāmabhisaratyudvepamānaḥ kṣaṇam //
utpucchānatadhūtapakṣatatayo jhātkāriṇo vibhramair udvācyāstatacañcavo layavaśādutkṣiptapādā muhuḥ /
paśyanto nijakaṇṭhakāṇḍamalināṃ kādambinīmunnata- grīvābhyarṇamilatkalāpaviṭapā nṛtyanti kekābhṛtaḥ //
utpravālānyaraṇyāni vāpyaḥ saṃphullapa kajāḥ /
candraḥ pūrṇaśca kāmena pānthadṛṣṭerviṣaṃ kṛtam //
utplutya dūraṃ paridhūya pakṣā- vadho nirīkṣya kṣaṇabaddhalakṣyaḥ /
madhyejalaṃ buḍḍati dattajhampaḥ samatsyamutsarpati matsyara kaḥ //
utplutya yaḥ śikhariṇaṃ madakumbhikumbham udbhidya sānuśatamāyatamullala ghe /
pañcānano niyatayā jarayābhibhūtaḥ so'yaṃ karau lihati bṛṃhitalohitākṣaḥ //
utplutyā gṛhakoṇataḥ pracalitāḥ stokāgraja ghaṃ tato vakrasvairapadakramairupagatāḥ kiṃcic calanto gale /
bhekāḥ pūtinipātino micimicītyunmīlitārdhekṣaṇā nakrākāravidāritānanapuṭairnirmakṣikaṃ kurvate //
utplutyārādardhacandreṇa lūne vaktre'nyasya krodhadaṣṭoṣṭhadante /
sainyaiḥ kaṇṭhacchedalīne kabandhād bhūyo bibhye valgataḥ sāsipāṇeḥ //
utphālaṃ helayaiva drutamabhipatataḥ pūrvapṛthvīdharāgrād uccairarciścapeṭāhatibhiriva harerdhvāntadantī vidīrṇaḥ /
raktāḥ kumbhairvimuktā iva sakaladṛśāṃ vismayaṃ saṃdadhānāḥ saṃdhyāśoṇatviṣastāḥ sapadi nipatitāstārakāstāḥ samastāḥ //
utphullakamalakesara- parāgagauradyute mama hi gauri /
abhivāñchitaṃ prasiddhyatu bhagavati yuṣmatprasādena //
utphullagallapariphullamukhāravinda- saugandhyalubdhamadhupākulayā ratāṃte /
saṃbhugnapīnakucacūcukayātigāḍha- māli gito girijayā giriśaḥ punātu //
utphullagallairālāpāḥ kriyante durmukhaiḥ sukham /
jānāti hi punaḥ samyak kavireva kaveḥ śramam //
utphullatāpicchamanoramaśrīr mātuḥ stananyastamukhāravindaḥ /
saṃcālayan pādasaroruhāgraṃ kṛṣṇaḥ kadā yāsyati dṛkpathaṃ me //
utphullapa kajaniṣaktalasaddvirephaḥ kiṃcidvinidrakumudotkarasaṃbhṛtaśrīḥ /
āmūlanaddhavividhādbhutamālyamālaś citraṃ na kasya tanute lalitastamālaḥ //
utphullapa kajavanaṃ dadarśa vimalaṃ saraḥ /
sphāṭikaṃ vanadevīnām iva vibhramadarpaṇam //
utphullapadmavadanāṃ dalatkuvalayekṣaṇām /
bandhūkakamanīyauṣṭhāṃ mandārastabakastanīm //
śirīṣasukumārā gīṃ pañcapuṣpamayīmiva /
ekameva jagajjaitrīṃ smareṇa vihitāmiṣum //
utphullamānasarasīruhacārumadhya- niryanmadhuvratabharadyutihāriṇībhiḥ /
rādhāvilocanakaṭākṣaparamparābhir dṛṣṭo haristava sukhāni tanotu kāmam //
utphullaramya sahakāra rasālabandho kūjatpikāvalinivāsa tathā vidhehi /
guñjadbhramadbhramarakastvayi baddhatṛṣṇo nānyān prayāti picumandakarīravṛkṣān //
utphullasthalanalinīvanādamuṣmād uddhūtaḥ sarasijasaṃbhavah parāgaḥ /
vātyābhirviyati vivartitaḥ samantād ādhatte kanakamayātapatralakṣmīm //
utphullā navamālikā madayati ghrāṇendriyāhlādinī jātaṃ dhūsarameva kiṃśukatarorāśyāmalaṃ jālakam /
ācinvanti kadambakāni madhunaḥ pāṇḍūni mattālayaḥ strīṇāṃ pīnaghanastaneṣu kaṇavān svedaḥ karotyāspadam //
utphullāmalakomalotpaladalaśyāmāya rāmāmanaḥ- kāmāya prathamānanirmalaguṇagrāmāya rāmātmane /
yogārūḍhamunīndramānasasarohaṃsāya saṃsāravi- dhvaṃsāya sphuradojase raghukulottaṃsāya puṃse namaḥ //
utphullārjunasarjavāsitavahatpaurastyajhaṃjhāmarut pre kholaskhalitendranīlaśakalasnigdhāmbudaśreṇayaḥ /
dhārāsiktavasuṃdharāsurabhayaḥ prāptāsta evādhunā gharmāmbhovigamāgamavyatikaraśrīvāhino vāsarāḥ //
utphullairbakulairlava gamukulaiḥ śephālikākuḍmalair nīlāmbhojakulais tathā vicikilaiḥ krāntaṃ ca kāntaṃ ca yat /
tasmin saurabhadhāmni dāmni kimidaṃ saugandhavandhyaṃ mudhā madhye mugdha kusumbhamumbhasi bhaven naivaiṣa yuktaḥ kramaḥ //
utsa ge vā malinavasane saumya nikṣipya vīṇāṃ madgotrā kaṃ viracitapadaṃ geyamudgātukāmā /
tantrīrārdrā nayanasalilaiḥ sārayitvā kathaṃcid bhūyobhūyaḥ svayamapi kṛtāṃ mūrcchanāṃ vismarantī //
utsa gaiḥ saikatānāṃ śakuniśatapadanyāsarekhā kitānāṃ jambūṣaṇḍāni nadyo dadhati pariṇamallambilambālakāni /
yattoyāndoladolaḥ pulakayati tanuṃ tīrakastūrikaiṇa- prakrāntagranthiparṇagrasanaparimalotkandharo gandhavāhaḥ //
utsannacchadirucchvasadvṛti galadbhitti skhalanmaṇḍali bhrāmyatkuṇḍali hiṇḍadākhu khuraliprakrīḍibhekāvali /
pañcaccarmacaṭaughapakṣatipuṭaprārabdhabhāṃbhāṃkṛti śrīmatsenakulāvataṃsa bhavataḥ śatrorivāsmadgṛham //
utsannamāpaṇamamuṃ drakṣyāmo nirmalaiḥ kadā nayanaiḥ /
cintāmaṇikācakaṇau viparītaguṇāguṇau yatra //
utsanno madhurasti kokilaravairutsannamastyetadapy utsannaṃ malayānilairidamapi prāgeva jānīmahe /
pānthāstuṣyatha tāvataiva kimiti bhrāntā yadi prāṇiti stokenāpi manobhavo vigalatu prāṇeṣu śuṣko grahaḥ //
utsara gakalitorukaṭārī- bhājirā uta bhayaṃkarabhālāḥ /
santu pāyakagaṇā jaya taistvaṃ gāmagoharamilāpa ilāvī //
utsarpaddhūmalekhātviṣi tamasi manāgvisphuli gāyamānair udbhedaistārakāṇāṃ viyati parigate paścimāśāmupetā /
khedenevānatāsu skhaladalirasanāsvabjinīpreyasīṣu prāyaḥ saṃdhyātapāgniṃ viśati dinapatau dahyate vāsaraśrīḥ //
utsavādapi nīcānāṃ kalaho'pi sukhāyate /
kapardakārdhalābhena kuśalo bahu manyate //
utsavādutsavaṃ yānti svargāt svargaṃ sukhāt sukham /
śraddhadhānāśca dāntāśca dhanāḍhyāḥ śubhakāriṇaḥ //
utsave vyasane prāpte durbhikṣe śatrusaṃkaṭe /
rājadvāre śmaśāne ca yastiṣṭhati sa bāndhavaḥ //
utsāraṇapriyatayā pariruddhasarva- dvāre gṛhe niranurodhatayā vasantaḥ /
saṃpallaghūkṛtadhiyo'pratighapravṛtter dhigjānate na rabhasānniyater nipātam //
utsārito hasitadīdhitibhiḥ kapolād ekāvalībhiravadhūta iva stanebhyaḥ /
a geṣvalabdhaparibhogasukho'ndhakāro gṛhṇāti keśaracanāsu ruṣeva nārīḥ //
utsārya kuntalamapāsya dukūlakūlam unnāmya bāhulatikāmalasāstaruṇyaḥ /
svedāmbusiktatanavaḥ spṛhayanti yasmai tasmai namaḥ sukṛtine malayānilāya //
utsāhaḥ syādrase hāsye tāle kandukasaṃjñake /
vaṃśābhivṛddhikṛtpādas trayodaśamitākṣaraḥ /
laghudvayaṃ virāmāntaṃ tāle kandukasaṃjñake //
utsāhakārakasakhīvacanairvidhāya bhūṣāvidhiṃ kanakagauratarā gakeṣu /
prāṇeśvarasya sadanāya kṛtaprayāṇā mugdhā tathāpi hṛdi kampabharaṃ bibharti //
utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata /
upapanno nṛpo yāyād viparītamato'nyathā //
utsāhavantaḥ puruṣā durbalā balinaṃ ripum /
haniṣyanti hi saṃyātā tathaite pañca kuñjaram //
utsāhavanto hi narā na loke
sīdanti karmasvatiduṣkareṣu //
... ...
utsāhaśaktiyutavikramadhairyarāśir yo vetti goṣpadamivālpataraṃ samudram /
valmīkaśṛ gasadṛśaṃ ca sadā nagendraṃ lakṣmīḥ svayaṃ tamupayāti na dīnasattvam //
utsāhaśaktihīnatvād vṛddho dīrghāmayas tathā /
svaireva paribhūyete dvāvapyetāvasaṃśayam //
utsāhasaṃpannamadīrghasūtraṃ kriyāvidhijñaṃ vyasaneṣvasaktam /
śūraṃ kṛtajñaṃ dṛḍhasauhṛdaṃ ca lakṣmīḥ svayaṃ vāñchati vāsahetoḥ //
utsāhasya prabhormantrasyaivaṃ śaktitrayaṃ jaguḥ /
ātmanaḥ suhṛdaścaiva tanmitrasyodayās trayaḥ //
utsāhātiśayaṃ vatsa tava bālyaṃ ca paśyataḥ /
mama harṣaviṣādābhyām ākrantaṃ yugapanmanaḥ //
utsāhitā sakalaśīdhumadena vaktum ardhodite navavadhūravalambitahrīḥ /
ālījaneṣvanupasaṃhṛtavākyaśeṣā bhartuścakāra saviśeṣakutūhalatvam //
utsāhoñjhitamanasāṃ rājñāṃ parimoṣiṇāṃ jigīṣūṇām /
nirupāyodvignānāṃ sādhuścarake sadā śakunaḥ //
utsāhoddhatavibhramabhramarakavyāvṛttahārāntara- truṭyatsūtravimuktamauktikabharaḥ saktaḥ stanotsa gayoḥ /
vaktrenducyutasaṃtatāmṛtakaṇākāraścakāra kṣaṇaṃ tasyā nṛttarasaśramoditaghanasvedāmbubimbaśriyam //
utsāho balavānārya nāstyutsāhāt paraṃ balam /
utsāhārambhamātreṇa jāyante sarvasaṃpadaḥ //
utsāho balavānārya nāstyutsāhāt paraṃ balam /
sotsāhasya hi lokeṣu na kiṃcidapi durlabham //
utsāho ripuvan mitram ālasyaṃ mitravad ripuḥ /
amṛtaṃ viṣavad vidyā'mṛtavad viṣama ganā //
utsiktaḥ kusumāsavaiḥ kumudinīṃ rājapriyāṃ puṣpiṇīm āli gan niśi nirbhayaṃ paricayaṃ kurvan punaḥ pallavaiḥ /
yāvat pa kajsaurabhasvamakhilaṃ gṛhṇaṃllaghu prasthitas tāvat kalya upasthite marudayaṃ viṣvag bhayād dhāvati //
utsiktasya tapaḥparākramanidherasyāgamādekataḥ satsa gapriyatā ca vīrarabhasonmādaśca māṃ karṣataḥ /
vaidehīparirambha eṣa ca muhuścaitanyamāmīlayann ānandī haricandanenduśiśirasnigdho ruṇaddhyanyataḥ //
utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi /
tathā hyetā na vardheran karma ced aphalaṃ bhaved //
utsṛjya kusumaśayanaṃ nalinīdalakalpitastanāvaraṇam /
kathamātape gamiṣyasi paribādhāpelavaira gaiḥ //
utsṛjya gītamasamāpya vilāsalāsyam a kādapāsya sahasā maṇivallakīṃ ca /
atyunmanās tadavalokanakautukena vātāyanānyadhiruroha purandhrilokaḥ //
utsṛjya jalasarvasvaṃ vimalāḥ sitamūrtayaḥ /
tatyajuścāmbaraṃ meghā vigrahaṃ yogino yathā //
utsṛjya vinivartante jñātayaḥ suhṛdaḥ sutāḥ /
apuṣpānaphalān vṛkṣān yathā tāta patatriṇaḥ //
utsṛjya sādhuvṛttaṃ kuṭiladhiyā vañcitaḥ paro yena /
ātmaiva mūḍhamatinā kṛtasukṛto vañcitastena //
utsṛjyāmbudhijāmukhāmbujasukhālokavrataṃ yaścirād devaḥ sevitavān sarojanayano nidrāṃ samudrāmbhasi /
so'pyuttu gabhuja gabhogaśayanājjāgarti yasyotsave so'yaṃ śāradaśītarociṣi camatkāraḥ kathaṃ kathyatām //
utsṛṣṭamambujadṛśāmiva mānaratnam ādāya ṣaṭpadatilān madhuvāripūrān /
puṃskokilasya kalakūjitakaitavena saṃkalpavākyamayamātanute rasālaḥ //
udakaṃ cāgnisaṃsṛṣṭakumbhasa gādyathaiva hi /
udvegodvartanādauṣṇyaṃ bhajate tadvadeva hi //
a gasa gāt tathā jīvo bhajate prākṛtān guṇān /
aha kārābhibhūtaḥ san bhinnastebhyo'pi so'vyayaḥ //
udakānalacaurebhyo mūṣakebhyo viśeṣataḥ /
kaṣṭena likhitaṃ śāstraṃ yatnena paripālayet //
udake sarvabījāni sarvadevā nijeśvare /
kalatre sarvasaukhyāni sarve dharmā dayāmayāḥ //
udake sarvabījāni sarve devā hutāśane /
kalatre sarvasaukhyāni sarvadānāni brāhmaṇe //
udakyāpatitamlecchacāṇḍālādyabhibhāṣaṇe /
mārjāramūṣakasparśe viṇmūtrotsargadarśane //
udagragotāvatagotragauravo mahārajaḥ pūtabhaṭotkaṭacchaṭaḥ /
svarūpasampattiparāstamanmathaḥ sa lakṣmaṇo lakṣitalakṣaṇojjvalaḥ //
uda mukho vakti bhaṣanniśīthe dvijopapīḍāṃ maraṇaṃ gavāṃ ca /
kumārikādūṣaṇagarbhapāta- vahnīn niśānte śivadi mukhaḥ syāt //
udañcatkāverīlahariṣu pariṣva gara ge luṭhantaḥ kuhūkaṇṭhīkaṇṭhīravaravalavatrāsitaproṣitebhāḥ /
amī caitre maitrāvaruṇi taruṇīkelika kellimallī- caladvallīhallīsakasurabhayaścaṇḍi cañcanti vātāḥ //
udañcatkvaṇaddhuṃkṛtikvāṇacañcan- maṇīmekhalādāmadṛpyannitambā /
kṛpāpā gamā galyapaṭṭābhiṣekair jaganma galaṃ jvālapā naḥ sahāyaḥ //
udañcadgharmāṃśudyutiparicayonnidrabisinī- ghanāmodāhūtabhramarabharajha kāramadhurām /
apaśyatkāsāraśriyamamṛtavartipraṇayinīṃ sukhaṃ jīvatyandhūdaravivaravarti plavakulam //
udañcadvakṣojadvayataṭabharakṣobhitakaṭi sphuraddṛgbhyāṃ mandīkṛtavilasadindīvarayugam /
samudyadbhrūbha gaṃ pravihitadhanurbha gamaniśaṃ vayastat padmākṣyāḥ kathamiva mano na vyathayatu //
udañcantāṃ vāco madhurimadhurīṇāḥ khalu na me na cāpyujjṛmbhantāṃ navabhaṇitayo bha gisubhagāḥ /
kṣaṇaṃ stotravyājādapi yadi bhavantaṃ hṛdi naye tadātmā pāvitryaṃ niyatamiyataivāñcati mama //
udañcanmañjīradhvanimilitakāñcīkalaravaṃ milindālīguñjāravasubhagaśiñjānavalayam /
galanmuktādāmastanavinihitasvedakaṇikaṃ rataṃ dhanyaṃ manye caladalakamindīvaradṛśaḥ //
udañcaya dṛgañcalaṃ calatu cañcarīkoccayaḥ prapañcaya vacaḥsudhā śravaṇapālimāli gatu /
bhruvaṃ naṭaya nāgari tyajatu manmathaḥ kārmukaṃ mukhaṃ ca kuru saṃmukhaṃ vrajatu lāghavaṃ candramāḥ //
udañcaya dṛgañcalaṃ racaya ma galaṃ sarvataś cirāya samupāgataḥ purata eṣa te vallabhaḥ /
iti priyagirā śrutīpulakadanture kurvatī prakaśayati no dṛśau priyasakhī mṛṣāśa kayā //
udadhiravadhirurvyāstaṃ hanūmāṃstatāra niravadhi gaganaṃ cettvāṇḍakośe vilīnam /
iti parimitimanto bhānti sarve'pi bhāvāḥ sa tu niravadhirekaḥ sajjanānāṃ vivekaḥ //
udadheriva ratnāni tejāṃsīva vivasvataḥ /
stutibhyo vyatiricyante dūrāṇi caritāni te //
udanvacchinnā bhūḥ sa ca nidhirapāṃ yojanaśataṃ sadā pānthaḥ pūṣā gaganaparimāṇaṃ kalayati /
iti prāyo bhāvāḥ sphuradavadhimudrāmukulitāḥ satāṃ prajñonmeṣaḥ punarayamasīmā vijayate //
udanvāniva yo'kṣobhyo jñāyate saṃśritaiḥ prabhuḥ /
kā hrīstato'nyā so'nyairyat teṣāmagre'bhibhūyate //
udamajji kaiṭabhajitaḥ śayanād apanidrapāṇḍurasarojarucā /
prathamaprabuddhanadarājasutā- vadanenduneva tuhinadyutinā //
udayaṃ prāpya tīkṣṇatvād duṣprekṣyatvamupeyuṣaḥ /
pādāntike vasumato na hi mānī niṣīdati //
udayaṃ saṃhatā eva saṃhatā eva ca kṣayam /
prayāntaḥ spṛhaṇīyatvaṃ tantriṇaḥ kasya nāgaman //
udayagirigatāyāṃ prākprabhāpāṇḍutāyām anusarati niśīthe śṛ gamastācalasya /
jayati kimapi tejaḥ sāṃprataṃ vyomamadhye salilamiva vibhinnaṃ jāhnavaṃ yāmunaṃ ca //
udayagiritaṭasthaḥ padminīrbodhayitvā mṛdutarakiraṇāgraistāḥ svayaṃ copabhujya /
malinamadhupasa gāt tāsu saṃjātakopaḥ kṛtarudhiravirocirbhānurastaṃ prayātaḥ //
udayagiriśiraḥstho nidrayā mūḍhametaj jagadagadamaśeṣaṃ nirmimīte'niśaṃ yaḥ /
amitatamitamisroddāmadāridryahāri- prasṛmarakiraṇaughaḥ syānmude vaḥ sa devaḥ //
udayagūḍhaśaśā kamarīcibhis tamasi dūramitaḥ pratisārite /
alakasaṃyamanādiva locane harati me harivāhanadi mukham //
udayataṭāntaritamiyaṃ prācī sūcayati di niśānātham /
paripāṇḍunā mukhena priyamiva hṛdayasthitaṃ ramaṇī //
udayati kalamandraiḥ kaṇṭhatālairalīnāṃ kumudamukulakeṣu vyañjayanna gahārān /
madamukharacakorītoyakarmāntiko'yaṃ tuhinaruciradhāmā dakṣiṇaṃ lokacakṣuḥ //
udayati taḍiccitraṃ mitraṃ rateḥ kamaladvayī kusumitanavastambhe rambhe vidhāya tanoradhaḥ /
taḍiti valati vyoma vyomāśrayaṃ ca giridvayaṃ giriparisare kambuḥ kambau kalānidhimaṇḍalam //
udayati tapane'pi cet tamisraṃ vada kuta eva dinakṣapāvivekaḥ /
bhagavati yadi karma durnivāryaṃ tava caraṇasmaraṇena sādhyate kim //
udayati taruṇimataraṇī śaiśavaśaśini praśāntimāyāte /
kucacakravākayugalaṃ taruṇitaṭinyāṃ mitho milati //
udayati navanītapiṇḍapāṇḍuḥ kumudavanānyavaghaṭṭayan karāgraiḥ /
udayagiritaṭasphuṭāṭṭahāso rajanivadhūmukhadarpaṇaḥ śaśā kaḥ //
udayati yadi bhānuḥ paścime digvibhāge pracalati yadi meruḥ śītatām yāti vahniḥ /
vikasati yadi padmaṃ parvatāgre śilāyāṃ na bhavati punaruktaṃ bhāṣitaṃ sajjanānām //
udayati vitatordhvaraśmirajjā- vahimarucau himadhāmni yāti cāstam /
vahati girirayaṃ vilambighaṇṭā- dvayaparivāritavāraṇendralīlām //
udayati hi śaśā kaḥ kāminīgaṇḍapāṇḍur grahagaṇaparivāro rājamārgapradīpaḥ /
timiranikaramadhye raśmayo yasya gaurāḥ srutajala iva pa ke kṣīradhārāḥ patanti //
udayati hṛdi yasya naiva lajjā na ca karuṇā na ca ko'pi bhītileśaḥ /
bakulamukulakośakomalāṃ māṃ punarapi tasya kare na pātayethāḥ //
udayadudayadīkṣaṇāya patyuś capaladṛśastrapayā nirudhyamānam /
mana iva kṛpaṇasya dānakāle kati na tatāna gatāgatāni cakṣuḥ //
udayantu nāma meghā bhavatu niśā varṣamavirataṃ patatu /
gaṇayāmi naiva sarvaṃ dayitābhimukhena hṛdayena //
udayanneṣa savitā padmeṣvarpayati śriyam /
vibhāvayitumṛddhīnāṃ phalaṃ suhṛdanugraham //
udayaprabhasūrīndraḥ prathitaḥ pratibhodayaḥ /
nānādivyaprabandhānāṃ nirmātāyaṃ virājate //
udayaprabhasūrīndre prakāśayati bhūtalam /
apare vibudhāḥ sarve niṣprabhā iva sarvataḥ //
udayamayate di mālinyaṃ nirākurutetarāṃ nayati nidhanaṃ nidrāmudrāṃ pravartayati kriyāḥ /
racayatitarāṃ svairācārapravartanakartanaṃ bata bata lasattejaḥpuñjo vibhāti vibhākaraḥ //
udayamuditadīptiryāti yaḥ saṃgatau me patati na varaminduḥ so'parāmeṣa gatvā /
smitaruciriva sadyaḥ sābhyasūyaṃ prabheti sphurati viśadameṣā pūrvakāṣṭhā ganāyāḥ //
udayaśikhariśṛ gaprā gaṇeṣveṣa ri gan sakamalamukhahāsaṃ vīkṣitaḥ padminībhiḥ /
vitatamṛdukarāgraḥ śabdayantyā vayobhiḥ paripatati divo' ke helayā bālasūryaḥ //
udayasiṃha dharādhipatau tvayi sphurati kiṃ raviṇā vidhunāpi vā /
svamahasā hi vikāśayase jagat svayaśasā ca suśītalayasyapi //
udayasthaḥ sahasrāṃśur dṛṣṭerāyāti gamyatām /
atiriktaṃ kadā kaṃ vā la ghayanti na yoṣitaḥ //
udayādreruḍḍīno dinaṃ bhramitvā pata go'yam /
adya pradoṣasamaye vaḍavājvalane juhoti dehaṃ svam //
udayāstau mūlākhyau uttarayāmyau dhruvanivāsanāmānau /
nairṛtavāyavyau ca prayāṇacarakāhvayau teṣām //
udaye savitārakto raktaścāstamaye tathā /
saṃpattau ca vipattau ca mahatāmekarūpatā //
udaraṃ natamadhyapṛṣṭhatā- sphuṭada guṣṭhapadena muṣṭinā /
catura gulamadhyanirgata- trivalibhrāji kṛtaṃ damasvasuḥ //
udaraṃ parimāti muṣṭinā kutukī ko'pi damasvasuḥ kimu /
dhṛtataccatura gulīva yad valibhirbhāti sahemakāñcibhiḥ //
udara eva dhṛtaḥ kimudanvatā na viṣamo vaḍavānalavad vidhuḥ /
viṣavadujjhitamapyamunā na sa smaraharaḥ kimamuṃ bubhuje vibhuḥ //
udaradarīyaṃ gahanā yadgatamakhilaṃ vilīyate kvacana /
ekā tatra ca bhujagī vilāpayati kaṃ na sā duṣṭā //
udaradvayabharaṇabhayād ardhā gāhitadāraḥ /
yadi naivaṃ tasya sutaḥ kathamadyāpi kumāraḥ //
udarambharitā loke tavaiva nānyasya duḥśakā dṛṣṭā /
utsṛṣṭapurīṣamapi svādūkurvan varāha yad bhu kṣe //
udarasyedamaṇutvaṃ sahajagurutvaṃ yadi nedaṃ hṛdayasya /
svārthe kathamalasatvaṃ kathamanusatvaṃ hitakaraṇe matirasya //
udarārthaṃ na yatkiṃcin niṣeveta kadācana /
na haṃso varṇasāmye'pi bakavan matsyabhug yataḥ //
udarkabhūtimicchadbhiḥ sadbhiḥ khalu na dṛśyate /
caturthīcandralekheva parastrībhālapaṭṭikā //
udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam /
mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanādivādade //
udasyoccaiḥ pucchaṃ śirasi nihitaṃ jīrṇajaṭile yadṛcchāvyāpannadvipapiśitaleśāḥ kavalitāḥ /
guhāgarbhe śūnye suciramuṣitaṃ jambuka sakhe tadetat kim kurmo yadasi na gataḥ siṃhasamatām //
udāyudho yāvadahaṃ tāvadanyaiḥ kimāyudhaiḥ /
yadvā na siddhamastreṇa mama tat kena setsyati //
udāracaritāt tyāgī yācitaḥ kṛpaṇo'dhikaḥ /
eko dhanaṃ tataḥ prāṇān anyaḥ prāṇāṃs tato dhanam //
udārasya tṛṇaṃ vittaṃ śūrasya maraṇaṃ trṇam /
viraktasya tṛṇaṃ bhāryā niḥspṛhasya tṛṇaṃ jagat //
udārāṃs tvadṛte nānyān prapaśyāmyayi pārvati /
śrīrāmabhaktimāṇikyam adeyamapi dehi me //
udārairmandārai racitaśikharaṃ candraśikharaṃ samabhyarcya premṇā vipulapulakālaṃkṛtatanuḥ /
kadā gandhābandhapramadamuditoddāmamadhupa- sphuradguñjāgarbhairvibhumabhibhajeyaṃ nutipadaiḥ //
udāsīnālīnāmapi vacasi līnātanulasat trapādhīnā dīnālapanapadavīnāyakadhṛtā /
kavīnāmāsīnā hṛdi kumudinīnāthavadanā navīnā mīnākṣī vyathayati munīnāmapi manaḥ //
udāsīno devo madanamathanaḥ sajjanakule kalikrīḍāsaktaḥ kṛtaparijanaḥ prākṛtajanaḥ /
iyaṃ mlecchākrāntā tridaśataṭinī cobhayataṭe kathaṃ bhrātaḥ sthātā kathaya sukṛtin kutra vibhayaḥ //
udāharaṇamāśīḥṣu prathame te manasvinām /
śuṣke'śanirivāmarṣo yairarātiṣu pātyate //
uditaṃ priyāṃ prati sahārdamiti śradadhīyata priyatamena vacaḥ /
vidite gite hi pura eva jane sapadīritāḥ khalu laganti giraḥ //
uditaṃ maṇḍalamindo ruditaṃ sadyo viyogivargeṇa /
muditaṃ ca sakalalalanā- cūḍāmaṇiśāsanena madanena //
uditaḥ samayaḥ śrayate'stamayaṃ kṛtakaṃ sakalaṃ labhate vilayam /
sakalāni phalāni patanti taroḥ sakalā jaladhiṃ samupaiti nadī //
uditamudito hanti dhvāntaṃ sahasrakaraḥ karair nihatanihitaṃ bhūyo bhūyastamaḥ parijṛmbhate /
viramati tamo nedaṃ nāyaṃ niṣīdati bhānumān na khalu vikasadvairā dhīrāḥ kathaṃcidudāsate //
uditavati dvijarāje kasya na hṛdaye mudaḥ padaṃ dadhati /
saṃkucasi kamala yadayaṃ hara hara vāmo vidhirbhavataḥ //
uditavati parasmin pratyaye śāstrayonau gatavati vilayaṃ ca prākṛte'tiprapañce /
sapadi padamudītaṃ kevalaḥ pratyayo yas tadiyaditi ca vaktuṃ kaḥ kṣamaḥ paṇḍito'pi //
udite dṛṣṭisukhe tvayi śaśinīva bhavanti candrakāntāni /
vadanānyarinārīṇām aviralajalabinduvarṣīṇi //
udite'pi tavāvanīndra tejas tapane sphāragabhastibhārabhāji /
tava vairinṛpāyaśastamāṃsi sphuradujjṛmbhitamācaranti citram //
udite bhāskare lakṣyaṃ paścimāyāṃ niveśayet /
aparāhṇe ca kartavyaṃ lakṣyaṃ pūrvadigāśritam //
uditairanyapuṣṭānām ārutairme hataṃ manaḥ /
uditairapi te dūti mārutairapi dakṣiṇaiḥ //
udito'pi tuhinagahane gaganaprānte na dīpyate tapanaḥ /
kaṭhinaghṛtapūrapūrṇe śarāvaśirasi pradīpa iva //
uditorusādamativepathumat sudṛśo'bhibhartṛ vidhuraṃ trapayā /
vapurādarātiśayaśaṃsi punaḥ pratipattimūḍhamapi bāḍhamabhūt //
udīcyāṃ sasyaniṣpattir yāmyāṃ niṣpattināśanam /
gṛhānnirgacchatāṃ vame śubhaṃ kṣetre ca dakṣiṇam //
udīrito'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti coditāḥ /
anuktamapyūhati paṇḍito janaḥ pare gitajñāna phalā hi buddhayaḥ //
udīrṇamanaso yodha vāhanāni ca bhārata /
yasyāṃ bhavanti senāyāṃ dhruvaṃ tasyāṃ jayo bhavet //
udīryamāṇe'pi ca sāntvavāde mānāpanodo nahi rādhikāyāḥ /
māno'stu te yadyaparādhikaḥ syāṃ svapne'pi naivāsmyaparādhiko'ham //
udumbaradrumānaṣṭau ropayet svayameva yaḥ /
prerayed ropaṇāyāpi candraloke sa modate //
udumbaraphalānīva brahmāṇḍānyatti yaḥ sadā /
sarvagarvāpahaḥ kālas tasya ke maśakā vayam //
udeti ghanamaṇḍalī naṭati nīlakaṇṭhāvalī taḍid valati sarvato vahati ketakīmārutaḥ /
tathāpi yadi nāgataḥ sa sakhi tatra manye'dhunā dadhāti makaradhvajas truṭitaśiñjinīkaṃ dhanuḥ //
udeti pūrvaṃ kusumaṃ tataḥ phalaṃ ghanodayaḥ prāk tadanantaraṃ payaḥ /
nimittanaimittikayorayaṃ kramas tava prasādasya purastu saṃpadaḥ //
udeti yasyāṃ na niśākaro ripus tithirnu kā puṇyavatībhirāpyate /
itīva duṣṭyā paridevite muhuḥ kuhūkuhūrityalamāha kokilaḥ //
udeti savitā tāmras tāmra evāstameti ca /
saṃpattau ca vipattau ca mahatāmekarūpatā //
udetumatyajannīhāṃ rājasu dvādaśasvapi /
jigīṣureko dinakṛd ādityeṣviva kalpate //
udeṣyatpīyūṣadyutirucikaṇārdrāḥ śaśimaṇi- sthalīnāṃ panthāno ghanacaraṇalākṣālipibhṛtaḥ /
cakorairuḍḍīnairjhaṭiti kṛtaśa kāḥ pratipadaṃ parāñcaḥ saṃcārānavinayavatīnāṃ vivṛṇute //
udgacchatyalijha kṛtiḥ smaradhanurjyāmañjuguñjāravair niryātā viṣaliptabhalliviṣamāḥ kaṃkelliphullacchaṭāḥ /
re saṃpratyapavitramatra pathikāḥ sārambhamujjṛmbhate cūto dūta ivāntakasya kalikājālasphuratpallavaḥ //
udgatā mathanakṣobhāt phenarājiḥ payodadheḥ /
tārakāvalirityajñair iyaṃ sakhi nivedyate //
udgatendumavibhinnatamisrāṃ paśyati sma rajanīmavitṛptaḥ /
vyaṃśukasphuṭamukhīmatijihmāṃ vrīḍayā navavadhūmiva lokaḥ //
udgamanopaniveśana- śayanaparāvṛttivalanacalaneṣu /
aniśaṃ sa mohayati māṃ hṛllagnaḥ śvāsa iva dayitaḥ //
udgarjajjalakuñjarendrarabhasāsphālānubandhoddhataḥ sarvāḥ parvatakandarodarabhuvaḥ kurvan pratidhvāninīḥ /
uccairuccarati dhvaniḥ śrutipathonmāthī yathāyaṃ tathā prāyaḥ pre khadasaṃkhyaśa khavalayā veleyamāgacchati //
udgarjan kuṭilas taṭāśrayatarupronmūlanoḍḍāmaro mā garvīḥ saritaḥ pravāha jaladhiṃ prakṣobhayāmīti bhoḥ /
svāṃ sattāṃ yadi vāñchasi bhrama maruṣvevāssva tatraiva vā dūre vāḍavavahniratra tu mahāsattvairviśan pīyate //
udgarbhahūṇataruṇīramaṇopamarda- bhugnonnatistananiveśanibhaṃ himāṃśoḥ /
bimbaṃ kaṭhorabisakāṇḍakaḍāragaurair viṣṇoḥ padaṃ prathamamagrakarairvyanakti //
udgṛhya vīṭīgrathanaṃ natabhrūr ācchādya vakṣaḥsthalamañcalena /
uttārayantī niviḍaṃ nicolaṃ manobhavasyāpi mano minoti //
udgrāhaścānyadhātuḥ syād dhruvakaścānyadhātukaḥ /
melāpako'nyadhātuḥ syād ābhogaścānyadhātukaḥ /
caturdhātukametaddhi rūpakaṃ kīrtyate budhaiḥ //
udgrāhasyādyakhaṇḍe ca nyāsaḥ sa dhruvako mataḥ /
evaṃ hi ṣaṭpadaḥ prokta uttamo dhruvako budhaiḥ //
udgrāho dhrupadaśca syād ābhogastadanantaram /
niyamas trividho jñeyo maṇṭhakasya vicakṣaṇaiḥ //
udgrīvaṃ khalu vīkṣitaṃ vapuridaṃ lajjālasaṃ yattadā gacchantyāḥ sakhisaṃnidhau kimapi yannirvarṇakaṃ bhāṣitam /
he prāṇā viraheṇa yāta kimidaṃ nairghṛṇyamālambitaṃ tat smṛtvā yadi yuktamāsitumaho yūyaṃ pramāṇaṃ mama //
udgrīvastimitekṣanastata itaḥ paśyan nilīya sthitaṃ pādodghṛṣṭiparasparapratibhayabhrāntaṃ calatpakṣatiḥ /
drāktroṭīpurakoṭikuṇṭhitarayaṃ prāktiryagūrdhvīkṛtaṃ garbhāntaḥpraṇayīcakāra śapharaṃ kāsāracārī bakaḥ //
udgrīvā vivṛtāruṇāsyakuharāstṛṣṇācalattālavaḥ pakṣāsaṃbhavavepamānatanavaḥ proḍḍīya kiṃcid bhuvaḥ /
anyonyākramiṇaḥ śarāriśiśavaḥ prātarnadīrodhasi prāleyāmbu pibanti vīraṇadaladroṇīpraṇālasrutam //
udghātayed dakṣiṇamakṣi yakṣo hastena mṛdnātyatha dakṣiṇena /
yasyābhiṣeke sa bhavet svaśaktyā kṣitīśalakṣekṣitapādapadmaḥ //
udghāṭitanavadvāre pañjare vihago'nilaḥ /
yat tiṣṭhati tadāścāryaṃ prayāṇe vismayaḥ kutaḥ //
udghāṭya ced dakṣiṇamakṣi līḍhe nābhiṃ svakīyāmathavādhirūḍhaḥ /
śete gṛhasyopari jāgarūkas tadāmbudo'mbu kṣipati prabhūtam //
udghāṭya yogakalayā hṛdayābjakośaṃ dhanyaiścirādapi yathāruci gṛhyamāṇaḥ /
yaḥ prasphuratyavirataṃ paripūrṇarūpaḥ śreyaḥ sa me diśatu śāśvatikaṃ mukundaḥ //
uddaṇḍakokanadakomalakośakāntiḥ kāntākacagrahaṇakaṇṭakitaprakoṣṭhaḥ /
mitradvijātiripuvargavilāsinīnāṃ saṃmānadānabhayabhogakaraḥ karaste //
uddaṇḍe bhujadaṇḍe tava kodaṇḍe parisphurati /
arimaṇḍalaravimaṇḍala- rambhākucamaṇḍalāni vepante //
uddāmajvaladaṃśumālikiraṇavyarthātirekādiva cchāyāḥ saṃprati yānti piṇḍapadavīṃ mūleṣu bhūmīruhām /
kiṃ caitad danujādhirājayuvatīvargāvagāhotsarat- kṣobhoḍḍīnavihaṃgamaṇḍalakṛtālīkātap atraṃ saraḥ //
uddāmadakṣiṇamarudbharacālitābhiḥ śākhābhirākulataraṃ rutavāraṇāya /
mā meti kokilakulaṃ vadatīva vṛkṣaḥ straiṇaṃ viyogavidhuraṃ kṛpayā vilokya //
uddāmadantarucipallavitārdhacandra- jyotsnānipītatimiraprasaroparodhaḥ /
śreyāṃsi vo diśatu tāṇḍavitasya śambhor ambhodharāvalighanadhvaniraṭṭahāsaḥ //
uddāmadānadvipavṛndabṛṃhitair nitāntamuttu gaturaṃgaheṣitaiḥ /
caladghanasyandananeminiḥsvanair abhūn nirucchvāsamivākulaṃ jagat //
uddāmadigdviradacañcalakarṇapūra- gaṇḍasthaloccaladalistabakākṛtīni /
mīlannabhāṃsi mṛganābhisamānabhāṃsi dikkandareṣu vilasantitamāṃ tamāṃsi //
uddāmadyumaṇidyutivyatikaraprakrīḍadarkopala- jvālājālajaṭālajā galataṭīniṣkūjakoyaṣṭayaḥ /
bhaumoṣmaplavamānasūrakiraṇakrūraprakāśā dṛśor āyuḥkarma samāpayanti dhigamūrmadhye'hni śūnyā diśaḥ //
uddāmadrumabha gabhīmadaśano yenābhyaghāni dvipaḥ so'yaṃ vañcakaceṣṭitais tyajati kiṃ pañcānanaḥ kānanam /
tat prītirnna kṛtiḥ samaṃ na samaraṃ kṣāntirmanoglānaye śreyānityayamasya mānanidhino yat kānanopakramaḥ //
uddāmadviradāvalūnabisinīsaurabhyasaṃbhāvita- vyomānaḥ kalahaṃsakampitagarutpālīmarunmāṃsalāḥ /
dūrottānatara gala ghanakalāja ghālagarvaspṛśaḥ karpūradravaśīkarairiva diśo limpanti pampānilāḥ //
uddāmabhramivegavistṛtajaṭāvallīpraṇālīpatat- svarga gājaladaṇḍikāvalayitaṃ nirmāya tat pañjaram /
saṃbhrāmyadbhujadaṇḍapakṣapaṭaladvandvena haṃsāyitas trailokyavyayanāṭikānayanaṭaḥ svāmī jagat trāyatām //
uddāmāmbudagarhitāndhatamasapradhvastadi maṇḍale kāle yāmikajāgradugrasubhaṭavyākīrṇakolāhale /
karṇasyāsuhṛdarṇavāmbuvaḍavāvahneryadantaḥpurād āyātāsi tadambujākṣi kṛtakaṃ manye bhayaṃ yoṣitām //
uddāmāmbudavardha mānaśikhinīkekātirekākule saṃprāpyaṃ salilaṃ sthaleṣvapi sadā nistarṣavarṣāgame /
bhīṣmagrīṣmabhaṭe parasparabhayādālocyamānaṃ muhur dīnaṃ mīnakulaṃ na pālayasi cet kāsāra kā sāratā //
uddāmārkamarīcimūrchitadṛśāṃ yenādhvagānāmayaṃ velālambanajāgarūkamanasāmārambhi karṇajvaraḥ /
kleśocchṛ khalacetasaḥ praviśato gaṇḍūṣagarbhaṃ muner līnaḥ kutra mahārṇavasya sa punaḥ kallolakolāhalaḥ //
uddāmārkāṃśudīpyaddinamaṇimaṇibhirbhasmitānt e samantād vāyuvyādhūyamānajvalanakaṇagaṇākīrṇadhūl iprakīrṇe /
kāntāre'smin nṛpārte pathi pathika bhave kvāpi pāthodasenā- sūcyagre kūpaṣaṭkaṃ tadupari nagarī tatra ga gāpravāhaḥ //
uddāmotkalikāṃ vipāṇḍurarucaṃ prārabdhajṛmbhāṃ kṣaṇād āyāsaṃ śvasanodgamairaviratairātanvatīmātmanaḥ /
adyodyānalatāmimāṃ samadanāṃ nārīmivānyāṃ dhruvaṃ paśyan kopavipāṭaladyuti mukhaṃ devyāḥ kariṣyāmyaham //
uddiśya niḥsarantīṃ sakhīmiyaṃ kapaṭakopakuṭilabhrūḥ /
evamavataṃsamākṣipad āhatadīpo yathā patati //
uddiṣṭaṃ vastu rāgādau kiṃcidādhikyacintitam /
taddhātumātuniṣpannaṃ pratyantaramitīritam //
uddīpito'pi kanakadyutimañjulo'pi snehānvito'pi sudṛśo'pi suvartito'pi /
kāntākarāntarakucacchavimaṇḍito'pi svābhāvikīṃ malinatāṃ na jahāti dīpaḥ //
uddīptāgnirasau munirvijayate yasyodare jīryataḥ pāthodheravaśiṣṭamambu kathamapyudgīrṇamanyārṇavam /
kiṃ cāsmājjaṭharānalādiva navastatkālavāntikramān niryātaḥ sa punaryamāya payasāmantargato vāḍavaḥ //
uddeśo'yaṃ kanakasikatākomalaikāntakāntā- līlāvāsīkṛtatarutalaḥ kāmibhirnarmadāyāḥ /
kiṃcaitasmin suratasacivāstanvi te vānti vātā yeṣāmagre sarati kalitākaṇṭhakopo manobhūḥ //
uddeśo'yaṃ sarasakadalīśreṇiśobhātiśāyī kuñjotkarṣā kuritaramaṇīvibhramo narmadāyāḥ /
kiṃ caitasmin suratasuhṛdastanvi te vānti vātā yeṣāmagre sarati kalitākāṇḍakopo manobhūḥ //
uddhatā alamuddhartum auddhatyaṃ duritātmanām /
kṣārāṇāmeva sāmarthyaṃ malanāśāya vāsasām //
uddhatairiva parasparasa gād īritānyubhayataḥ kucakumbhaiḥ /
yoṣitāmatimadena jughūrṇur vibhramātiśayapuṃṣi vapūṃṣi //
uddhatairnibhṛtamekamanekaiś chedavan mṛgadṛśāmavirāmaiḥ /
śrūyate sma maṇitaṃ kalakāñcī- nūpuradhvanibhirakṣatameva //
uddharedātmanātmānaṃ nātmānamavasādayet /
ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ //
uddhartuṃ kila śailakelirabhasasrastāni pāthonidher antarbhūṣaṇamauktikāni divijastrībhiḥ samutkaṇṭhayā /
gāḍhaṃ tatra nimajjitena raviṇā baddhvā dṛḍhaṃ raśmibhiḥ protkṣiptāni nipatya tāni gagane tārāpadeśaṃ dadhuḥ //
uddhartuṃ dharaṇīṃ niśākararavī kṣeptuṃ marunmārgato vātaṃ stambhayituṃ payonidhijalaṃ pātuṃ giriṃ cūrṇitum /
śaktā yatra viśanti mṛtyuvadane kānyasya tatra sthitir yasmin yāti girirbile saha vanaiḥ kātra vyavasthā hyaṇoḥ //
uddhava mādhavasavidhe vinivedyaṃ sarvathā bhavatā /
api bahumūlyaṃ bhavanaṃ yamunākuñjopamaṃ na syāt //
uddhūtakāmānalatāpataptā vihāya doṣādhikajāṃ tu cintām /
vanādirāgāvayavaprabhedaṃ nareti matvā vanitā ramante //
uddhūtapāṃsupaṭalānumitaprabandha- dhāvatkhurāgracayacumbitabhūmibhāgāḥ /
nirmathyamānajaladhidhvanighoraghoṣam ete rathaṃ gaganasīmni vahanti vāhāḥ //
uddhūtā dhūmadhārā virahijanamanomāthino manmathāgneḥ kastūrīpatramālā timiratatiraho dikpurandhrīmukhānām /
nirvāṇā gāralekhā divasahutabhujaḥ saṃcaraccañcarīka- śreṇīyaṃ bhāti bhāsvatkaralulitanabhaḥkandarendīvarasya //
uddhūya dhūlīrdhavalā rasātalād vātyā lagantī gagane vyavartata /
phūtkārayantyeva bhuvoddhṛtā bhujā nidāghatāpākulayā tapātyaye //
uddhūyeta tanūlateti nalinīpatreṇa no vījyate sphoṭaḥ syāditi nā gakaṃ malayajakṣodāmbhasā sicyate /
syādasyātibharāt parābhava iti prāyo na vā pallavā- ropo vakṣasi tat kathaṃ kṛśatanorādhiḥ samādhīyatām //
uddhūyeta natabhrūḥ pakṣmanipātodbhavaiḥ pavanaiḥ /
iti nirnimeṣamasyā virahavayasyā vilokate vadanam //
uddhṛteṣvapi śastreṣu dūto vadati nānyathā /
te vai yathoktavaktāro na vadhyāḥ pṛthivībhujā //
uddhṛteṣvapi śastreṣu bandhuvargavadheṣvapi /
paruṣāṇyapi jalpanto vadhyā dūtā na bhūbhujā //
uddhriyamānendukarair unmajjatyandhakāravārinidheḥ /
kvāpi kvāpi vilagna- cchāyājambāladhoraṇī dharaṇī //
udbaddhebhyaḥ sudūraṃ ghanarajanitamaḥpūriteṣu drumeṣu prodgrīvaṃ paśya pādadvitayadhṛtabhuvaḥ śreṇayaḥ pheravāṇām /
ulkālokaiḥ sphuradbhirnijavadanaguhotsarpibhirvīkṣitebhyaś cyotatsāndraṃ vasāmbhaḥ kvathitaśavavapurmaṇḍalebhyaḥ pibanti //
udbandhanaṃ dṛḍhaṃ gāḍhaṃ siṃho'pi sahate yadi /
kathaṃ karaṭinastarhi nṛpacihnāni bibhrati //
udbhartṛgāminī puruṣa- bhāṣiṇī kāmacihnakṛtaveśā /
yā nātimāṃsayuktā surāpriyā sarvataścapalā //
udbhāvyamāno nalinīpalāśaiḥ samīraṇastaddhṛdayāspadasya /
karoti dāhasya nivāraṇaṃ nu saṃdhukṣaṇaṃ vā smarapāvakasya //
udbhāsitākhilakhalasya viśṛ khalasya prāgjātavismṛtanijādhamakarmavṛtteḥ /
daivādavāptavibhavasya guṇadviṣo'sya nīcasya gocaragataiḥ sukhamāsyate kaiḥ //
udbhāsite'ndhatamasavraja eti nāśaṃ sūne prayāntyubhayato'timarandamugdhāḥ /
siṃhā nihatya rudhiraṃ bahu bhakṣitaṃ yad dīpā kure madhukarāḥ kariṇaṃ vamanti //
udbhiduraṃ stanavadanaṃ locanamaligarvamocanaṃ sudṛśaḥ /
dṛṣṭvā vigatavicāraṃ dhātāraṃ nindati sthaviraḥ //
udbhinnaṃ kimidaṃ manobhavanṛpakrīḍāravindadvayaṃ sūte tat kathamekataḥ kila lasadromāvalīnālataḥ /
cakradvandvamidaṃ kṣamaṃ tadapi na sthātuṃ mukhendoḥ puro lāvaṇyāmbunimagnayauvanagajasyāvaimi kumbhadvayam //
udbhinnayauvanamanohararūpaśobhā- saṃbhāvitābhinavabhogamanobhavānām /
eṇīdṛśāṃ tvadupadeśavivarjitānāṃ mātarbhavanti nahi nāma samīhitārthāḥ //
udbhinnasāttvikavikārapariplavāni sadyastiraskṛtamanobhavavedanāni /
tanvi tvada gaparirambhasukhāmṛtāni prādurbhavantu punarāgatajīvitāni //
udbhinnastanakuḍmaladvayamuraḥ kiṃcit kapolasthalīṃ limpatyeva madhūkakāntiradharaḥ saṃmugdhalakṣmīmayaḥ /
pratyāsīdati yauvane mṛgadṛśaḥ kiṃ cānyadāvirbhaval lāvaṇyāmṛtapa kalepalaḍahacchāyaṃ vapurvartate //
udbhinnastabakāvataṃsasubhagāḥ pre khanmarunnartitāḥ puṣpodgīrṇaparāgapāṃśulalasatpatraprakāṇḍa tviṣaḥ /
gambhīrakramapañcamonmadapikadhvānocchaladgītayaḥ pratyujjīvitamanmathotsava iva krīḍantyamū bhūruhaḥ //
udbhinnā kalakaṇṭhakaṇṭhakuharāt karṇāmṛtasyandinī hṛdyā yadyapi mārdavaikavasatiḥ sā kākalīhuṃkṛtiḥ /
anyastanvi tathāpi te triṇayanapluṣṭasya jīvārpaṇaḥ pañceṣorucitaprapañcitarasaḥ pākāñcitaḥ pañcamaḥ //
udbhedaṃ pratipadya pakvabadarībhāvaṃ sametya kramāt puṃnāgākṛtimāpya pūgapadavīmāruhya bilvaśriyam /
labdhvā tālaphalopamāṃ ca lalitāmāsādya bhūyo'dhunā cañcatkāñcanakumbhajṛmbhaṇamibhāvasyāḥ stanau bibhrataḥ //
udbhrāntabhekakulakīrṇajale taḍāge ko'pyasti nāma yadi nānyagatirbakoṭaḥ /
utphullapadmasurabhīṇi sarāṃsi hitvā na sthātumarhati bhavāniha rājahaṃsa //
udyacchatā dhuramakāpuruṣānurūpāṃ gantavyamājinidhanena pituḥ pathā vā /
ācchidya vā svajananījanalocanebhyo neyo mayā ripuvadhūnayanāni bāṣpaḥ //
udyajjvālāvalībhirvaramiha bhuvanaploṣake havyavāhe ra gadvīcau praviṣṭaṃ jalanidhipayasi grāhanakrākule vā /
saṃgrāme vāriraudre vividhaśarahatānekayodhapradhāne no nārīsaukhyamadhye bhavaśatajanitānantaduḥkhapravīṇe //
udyañchaśī taruṇabhāskarakānticauraḥ sparśena śītakaralālitayā pradoṣe /
jñāto'rdhasuptanalinīpriyayā salajjaḥ pāṇḍutvamāpa rabhasādiva manmathārtaḥ //
udyataṃ śastramālokya viṣādaṃ yāti vihvalaḥ /
jīvanaṃ prati saṃtrāsto nāsti mṛtyusamaṃ bhayam //
udyatamekahastacaraṇaṃ dvitīyakararecitaṃ suvinataṃ vaṃśamṛda gavādyamadhuraṃ vicitrakaraṇānvitaṃ bahu vidham /
madrakametadadya subhagair vidagdhagaticeṣṭitaiḥ sulalitair nṛtyasi vibhramākulapadaṃ viviktarasabhāvitaṃ śaśimukhi //
udyatasya paraṃ hantuṃ stabdhasya vivaraiṣiṇaḥ /
patanaṃ jāyate'vaśyam kṛcchreṇa punarunnatiḥ //
udyatasya hi kāmasya prativādo na śasyate /
api nirmuktasa gasya kāmaraktasya kiṃ punaḥ //
udyatāsirnṛpo yatra tatraiva dhanarakṣaṇam /
kaṇṭakākulaśākhyāyāṃ lagnaṃ gṛhṇāti no phalam //
udyateta yathāśakti na prasajyeta jātucit /
sādhyānāṃ siddhyasiddhī yan niyatyā niyate kṛte //
udyateṣvapi śastreṣu dūto vadati nānyathā /
sadaivāvadhyabhāvena yathārthasya hi vācakaḥ //
udyateṣvapi śastreṣu yathoktaṃ śāsanaṃ vadet /
rāgāparāgau jānīyād dṛṣṭivaktraviceṣṭitaiḥ //
udyatkarakaravālaḥ śakatimiradhvaṃsane mahānipuṇaḥ /
kalkiharirvaḥ pāyād apāyataḥ kaliniśāntotthaḥ //
udyattārādhināthadyutihṛtipaṭavaḥ sāndrasindūraśoṇāḥ śrīmadvetaṇḍatuṇḍapratibhaṭabaṭavaḥ padmarāgātirāgāḥ /
dūrādānamrakamracchaviravikiraṇaśreṇikirmīritāntā guñjāpuñjānurāgadviguṇitamahasaḥ pāntu kṛṣṇā ghribhāsaḥ //
udyattāruṇyavāruṇyatiśayitamadocchvāsacāruṇyatī va prodañcatpañcabāṇapracuraruciradṛkcañcarīkaprapañce /
mandaśrīścandramāste sati sutanu mukhe procchvasattandramāste hīnaṃ śobhābhirambhoruhamapi rajanau naiti rambhoru hāsam //
udyatsaurabhagarbhanirbharamiladvālā kuraśrīmṛto mākandānavalokya yaḥ pratidiśaṃ sānandamutkūjitaḥ /
tānevādya phalāśayā pariraṭalluṇṭhākakākāvalī- vācālānupalabhya kokilayuvā jātaḥ sa vācaṃyamaḥ //
udyadgandhaprabandhāṃ paramasukharasāṃ kokilālāpajalpāṃ puṣpasraksaukumāryāṃ kusumaśaravadhūṃ rūpato nirjayantīm /
saukhyaṃ sarvendriyāṇāmabhimatamabhitaḥ kurvatīṃ mānaseṣṭāṃ satsaubhāgyāllabhante kṛtasukṛtavaśāḥ kāminīṃ martyamukhyāḥ //
udyadduḥsahavittatānavatayā baddhāvadhāne manasy unmārgabhramaṇe'vaśasya rabhasācchvabhre paribhrāmyataḥ /
anyo'pāhitakośapṛṣṭhaluṭhanāt saṃdarśitā gakṣater jantorhanta tanoti durgatiśamaṃ ramyānulomyo vidhiḥ //
udyadbarhiṣi dardurāravapuṣi prkṣīṇapānthāyuṣi ścyotadvipruṣi candraru muṣi sakhe haṃsadviṣi prāvṛṣi /
mā muñcoccakucāgrasantatapatadbāṣpākulāṃ bālikāṃ kāle kālakarālanīlajaladavyāluptabhāsvattviṣi //
udyadbālā kuraśrīrdiśi diśi daśanairebhirāśāgajānāṃ rohanmūlā sugaurairuragapatiphaṇairatra pātālakukṣau /
asminnākāśadeśe vikasitakusumā rāśibhistārakāṇāṃ nātha tvatkīrtivallī phalati phalamidaṃ bimbamindoḥ sudhārdram //
udyadvidrumakāntibhiḥ kisalayaistāmrāṃ tviṣaṃ bibhrato bhṛ gālīvirutaiḥ kalairaviśadavyāhāralīlābhṛtaḥ /
ghūrṇanto malayānilāhaticalaiḥ śākhāsamūhairmuhur bhrāntiṃ prāpya madhuprasa gamadhunā mattā ivāmī drumāḥ //
udyadvilocanahutāśataḍidvikāśa- vyāsaṃginī suradhunīpayasā sagarbhā /
bhrājatkalānidhibalākaviśobhamānā pāyājjaṭāghanaghaṭā vṛṣabhadhvajasya //
udyadvivekatapanapraphulle hṛdayāmbuja /
viśate bhagavadbhaktir aravinda ivendirā //
udyantu nāma subahūni mahāmahāṃsi candro'pyalaṃ bhuvanamaṇḍalamaṇḍanāya /
sūryādṛte na tadudeti na cāstameti yenoditena dinamastamitena rātriḥ //
udyantu śatamādityā udyantu śatamindavaḥ /
na vinā viduṣāṃ vākyair naśyatyābhyantaraṃ tamaḥ //
udyannādaṃ dhanvibhirniṣṭhurāṇi sthūlānyuccairmaṇḍalatvaṃ dadhanti /
āsphālyante kārmukāṇi sma kāmaṃ hastyārohaiḥ kuñjarāṇāṃ śirāṃsi //
udyannityaṃ tvaritas tamo'pagamayati karaiḥ samākṛṣya /
mahitas tadasi sthāne mitra pumāṃstvaṃ pare klībāḥ //
udyanneva jagadvisṛtvaraghanadhvāntaughamadhvaṃsayaḥ pādanyāsamaśeṣabhūdharaśiraḥ pīṭhītaṭeṣu nyadhāḥ /
dhikkṛtyendumapi śriyaṃ vyatanuthāḥ padmāptapadmotkare jīved vāsarameva vā tvamiva yastajjīvanaṃ jīvanam //
udyanmahānilavaśotthavicitravīci- vikṣiptanakramakarādinitāntabhītim /
ambhodhimadhyamupayāti vivṛddhavelaṃ lobhākulo maraṇadoṣamamanyamānaḥ //
udyanmahīpālamarīcimālī- śilīmukhaśreṇikarāvalībhiḥ /
udārabhūdāraghanāndhakāra- saṃbhāramucchinnataraṃ cakāra //
udyamaṃ kurute jantur daivaṃ sarvatra kāraṇam /
samudramanthanāllebhe harirlakṣmīṃ haro viṣam //
udyamaṃ kurvatāṃ puṃsāṃ phalaṃ bhāgyānusārataḥ /
samudramanthanāllebhe harirlakṣmīṃ haro viṣam //
udyamaṃ kurvatāṃ puṃsāṃ phalaṃ mārjārakarmavat /
janmaprabhṛti gaurnāsti payaḥ pibati nityaśaḥ //
udyamaḥ kalahaḥ kaṇḍūr dyūtamadyaparastriyaḥ /
nidrā maithunamālasyaṃ sevanāt tu vivardhate //
udyamaḥ sāhasaṃ dhairyaṃ balaṃ budhiḥ parākramaḥ /
ṣaḍete yasya tiṣṭhanti tasya devo'pi śa kitaḥ //
udyamasya prasādena dṛśyante vividhāḥ kalāḥ /
kātarā eva jalpanti yad bhāvyaṃ tad bhaviṣyati //
udyamākhyānamaparaṃ prakīrṇākhyānakaṃ tathā /
samasyākhyānamaparaṃ prahelyādipraśaṃsanam //
udyamī labhate siddhim ayogyo'pi suniścitam /
anūrurgaganasyāntaṃ prayātyeva dine dine //
udyamī siddhimāpnoti sahāyyavikalo'pi cet /
ekacakraratho'nūrusūto'rko vyoma gāhate //
udyamena vinā rājan na sidhyanti manorathāḥ /
kātarā iti jalpanti yad bhāvyaṃ tad bhaviṣyati //
udyamena vinā rājan na sidhyanti manorathāḥ /
nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ //
udyamena hi sidhyanti kāryāṇi na manorathaiḥ /
nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ //
udyame nāsti dāridryaṃ japyato nāsti pātakam /
maunena kalaho nāsti nāsti jāgarato bhayam //
udyamenaiva kāryāṇi sidhyanti na manorathaiḥ /
nahi suptasya siṃhasya viśanti vadane mṛgāḥ //
udyayau dīrghikāgarbhān mukulaṃ mecakotpalam /
nārīlocanacāturyaśa kāsaṃkucitaṃ yathā //
udyallāvaṇyalakṣmīvalayitavapuṣāṃ svargavārā ganānām āśleṣe yaḥ pramodaḥ sphurati ca garimā yo'mṛte mādhurīṇām /
saurabhyaṃ ku kume yat payasi vimalatā yāpyaho tatsamastaṃ mitraikatrekṣituṃ cedabhilaṣasi tadā paśya kṛṣṇasya kāvyam //
udyātyeva suhṛtkulaṃ pratibalaṃ yātyeva nīcaistarām āyāntyeva yaśaḥśriyaḥ pratidiśaṃ yāntyeva satkīrtayaḥ /
yenaikena mukhāgrapāṭitatanūbhūtārdrakoṭiśriyā sarvāścaryamayaḥ sa eva jayati tvatkhaḍgadhārāpathaḥ //
udyānaṃ kaumudī gītaṃ kāntā keliḥ suhṛt kathā /
kṛtināṃ sukṛtakrītaḥ svargabhogo bhuvi sthitaḥ //
udyānaṃ vanabhūmayaḥ kusumitairudgandhayaḥ pādapaiḥ śailā nirjharahāsino jaladharaśyāmā giriḥ kṛtrimaḥ /
nadyaḥ sārasamūrcchitormivalayā gharmābhiṣekāspadaṃ śītāḥ śīkarasaṃgamātsurabhayo mitraṃ sarojānilāḥ //
udyānapāla kalaśāmbuniṣecanānām etasya campakatarorayameva kālaḥ /
tasmin nidāghanihate ghanavāriṇā vā saṃvardhite tava vṛthobhayathopayogaḥ //
udyānamārutoddhūtāś cūtacampakareṇavaḥ /
udaśrayanti pānthānām aspṛśanto'pi locane //
udyānasahakārāṇām anudbhinnā na mañjarī /
deyaḥ pathikanārīṇāṃ satilaḥ salilāñjaliḥ //
udyānāni na sarvadā paribhavatrāsādivādhyāsate bhūmau nopaviśanti ye khalu rajaḥsaṃparkatarkādiva /
teṣāmapyatipūjanīyavapuṣāṃ nūnaṃ pikānāmiyaṃ dhik kaṣṭaṃ parapuṣṭateti kimapi prācāṃ phalaṃ karmaṇām //
udyāneṣu vicitrabhhojanavidhis tīvrātitīvraṃ tapaḥ kaupīnāvaraṇaṃ suvastramabhitaṃ bhikṣāṭanaṃ maṇḍanam /
āsannaṃ maraṇaṃ ca ma galasamaṃ satyaṃ samutpadyate tāṃ kāśīṃ parihṛtya hanta vibudhairanyatra kiṃ sthīyate //
udyāne sahakārakorakarasapratyāśayā kokilaḥ sthātuṃ vāñchati cittajanmanṛpatermitraṃ ca mantrī yataḥ /
kiṃtu dhvā kṣavijṛmbhiteṣu ca pikaprārabdhagāneṣu ca kreṃkāreṣu ca pañcamadhvaniṣu ca śrotā na vettyantaram //
udyogaḥ kṣayameti hanta sahasā jāḍyaṃ samujjṛmbhate mitrasyāpi ca darśanaṃ bhavati no kiṃ vānyadācakṣmahe /
yallokaspṛhaṇīyatāṃ gatamabhūt tajjīvanaṃ vyarthatāṃ prāptaṃ yena dunoti tan mama mano durdaivavad durdinam //
udyogaḥ śatruvan mitram ālasyaṃ mitravad viṣam /
viṣavac cāmṛtaṃ vidyā sudhāvad viṣama ganā //
udyogaḥ sāhasaṃ dhairyaṃ buddhiḥ śaktiḥ parākramaḥ /
utsāhaḥ ṣaḍvidho yasya tasya devo'pi śa kate //
udyogamedhādhṛtisattvasatya- tyāgānurāgasthitigauravāṇi /
jitendriyatvaṃ prasahiṣṇutā hrīḥ prāgalbhyamityātmaguṇapravekaḥ //
udyogādanivṛttasya susahāyasya dhīmataḥ /
chāyevānugatā tasya nityaṃ śrīḥ sahacāriṇī //
udyogānusārī lakṣmīḥ kīrtis tyāgānusāriṇī /
abhyāsānusārī vidyā buddhiḥ karmānusāriṇī //
udyoginaṃ puruṣasiṃhamupaiti lakṣmīr daivena deyamiti kāpuruṣā vadanti /
daivaṃ nihatya kuru pauruṣamātmaśaktyā yatne kṛte yadi na sidhyati ko'tra doṣaḥ //
udyoginaḥ karālambaṃ karoti kamalālayā /
anudyogikarālambaṃ karoti kamalāgrajā //
udyogena kṛte kārye siddhiryasya na vidyate /
daivaṃ tasya pramāṇaṃ hi kartavyaṃ pauruṣaṃ sadā //
udyogena vinā naiva kāryaṃ kimapi sidhyati /
nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ //
udvartayantyā hṛdaye nipatya nṛpasya dṛṣṭirnyavṛtad drutaiva /
viyogivairāt kucayornakhā kair ardhendulīlairgalahastiteva //
udvartitamapi bahudhā- nuliptamapi candanāgururasādyaiḥ /
bhajati tathāpi śarīraṃ daurgandhyaṃ tatra ko hetuḥ //
udvāsayituṃ veśmani saraghāḥ kurvanti yanmadhucchattram /
durgā karoti nīḍaṃ kuryur valmīkamupadīkāḥ //
udvāhāropitārdrakṣatanijapadayoḥ saṃgatāmindumaulā- vānamre yāṃ sudhāṃśorvyadhita kila kalāṃ tūrṇamevānnapūrṇām /
saktānāmakṣatānāmamṛtadṛganalopādhitaḥ pakvabhāvān nānārthairannapūrṇā praṇatajanatateḥ pūrṇatāmātanotu //
udvijante yathā sarpān narādanṛtavādinaḥ /
dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate //
udvīkṣya priyakarakuḍmalāpaviddhair vakṣojadvayamabhiṣiktamanyanāryāḥ /
ambhobhirmuhurasicadvadhūramarṣād ātmīyaṃ pṛthutaranetrayugmamuktaiḥ //
udvṛttadaityapṛtanāpatikaṇṭhapīṭha- cchedocchaladbahalaśoṇitaśoṇadhāram /
cakraṃ kriyādabhimatāni harerudāra- digdāhadāruṇanabhaḥ śriyamudvahad vaḥ //
udvṛttastanabhāra eṣa tarale netre cale bhrūlate rāgādhikyatamoṣṭhapallavadalaṃ kurvantu nāma vyathām /
saubhāgyākṣarapa ktikeva likhitā puṣpāyudhena svayaṃ madhyasthā hi karoti tāpamadhikaṃ romāvalī kena sā //
udvṛttastanabhārabha guramuro notkañcukaṃ kāritā saṃyogastu yathā tatheti sakalā nīvī na visraṃsitā /
bhūyaḥ saṃgama āvayoḥ kva nu bhavedevaṃ ca nollāpitā saṃbhrāntatvaritena bhītasuratenaivaṃ vayaṃ vañcitāḥ //
udvegaṃ janayanti saṃcitavṛṣavyāptājiropāntakāḥ prātaḥ śīrṇakuṭīrapuñjatalatāśimbītuṣārāvi lāḥ /
grāmā gomayadhūmasaṃtatiparikliṣṭāruṇaśmaśrubhir vṛddhaiḥ kuḍyanivātalīnanibhṛtairabhyarthyamānātapāḥ //
udvegasya nivāraṇāya duritacchedāya puṇyāptaye pānāya śravaṇāmṛtasya dhṛtaye kasmaicidārticchide /
ucchvāsaṃ puruṣottamācyuta hare govinda nārāyaṇa śrīvatsā ka mukunda kṛṣṇa kamalākānteti vācyaṃ muhuḥ //
udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt /
trayāṇāmapi lokānām īśvaro'pi na tiṣṭhati //
udvejayati tīkṣṇena mṛdunā paribhūyate /
tasmād yathārhato daṇḍaṃ nayet pakṣamanāśritaḥ //
udvejayati tīkṣṇena mṛdunā paribhūyate /
daṇḍena nṛpatis tasmād yuktadaṇḍaḥ praśasyate //
udvejayati daridraṃ paramudrāyā jhaṇatkāraḥ /
gṛhapatiratimilitāyāḥ ka kaṇarāvo yathā jāram //
udvejayati bhūtāni daṇḍapāruṣyavān nṛpaḥ /
bhūtānyudvejyamānāni dviṣatāṃ yānti saṃśrayam //
udvejayati bhūtāni yasya rājñaḥ kuśāsanam /
siṃhāsanaviyuktasya tasya kṣipraṃ kuśāsanam //
udvejayatya gulipārṣṇibhāgān mārge śilībhūtahime'pi yatra /
na durvahaśroṇipayodharārtā bhindanti mandāṃ gatimaśvamukhyaḥ //
udveṣṭya svayameva lekhamuditaprasvedakampā gulis tasmin sekaviluptaśeṣaśithilaṃ dṛṣṭvā lipiprakramam /
etat kinnu hatāsmi saṃprati daśā tasyaivamāsīdayaṃ bāṣpo hanta karasya kampitamidaṃ hanteti sā roditi //
udvoḍhuṃ kanakavibhūṣaṇānyaśaktaḥ sadhrīcā valayitapadmanālasūtraḥ /
ārūḍhaprativanitākaṭākṣabhāraḥ sādhīyo gururabhavad bhujastaruṇyāḥ //
unnataṃ padamavāpya yo laghur helayaiva sa patediti bruvan /
śailaśekharagato dṛṣatkaṇaś cārumārutadhutaḥ patatyadhaḥ //
unnataṃ mānasaṃ yasya bhāgyaṃ tasya samunnatam /
nonnataṃ mānasaṃ yasya bhāgyaṃ tasyāsamunnatam //
unnataṃ sadanamuccakairhayo mākṣikaṃ dadhi saśarkaraṃ payaḥ /
yāminī śaśikalā sukomalā labhyate kathamanarcite śive //
unnataḥ prollasaddhāraḥ kālāgurumalīmasaḥ /
payodharabharastanvyāḥ kaṃ na cakre'bhilāṣiṇam //
unnataghanamadhyagataṃ nirguṇamapi suradhanuḥ śobhām /
tena mahadbhiḥ sākaṃ saṃvāsaḥ prārthyate vijñaiḥ //
unnatadakṣiṇapakṣā bhakṣyamukhī vihitapārthivaninādā /
tārā tarumadhigacchati tadyacchati vāñchitādadhikam //
unnatānāṃ suvaṃśānāṃ dvaidhaṃ tāvanna jāyate /
yāvat kuṭhāradhāreva yoṣid viśati nāntaram //
unnatāvanatabhāvavattayā candrikā satimirā gireriyam /
bhaktibhirbahuvidhābhirarpitā bhāti bhūtiriva mattadantinaḥ //
unnateṣu śaśinaḥ prabhā sthitā nimnasaṃśrayaparaṃ niśātamaḥ /
nūnamātmasadṛśī prakalpitā vedhasaiva guṇadoṣayor gatiḥ //
unnato'pi viśado'pi komalo'py adya jāḍyaharaṇakṣamo'pi ca /
antarujjvalaguṇo'pi nirdhanas tūlarāśiriva yāti lāghavam //
unnatyai namati prabhuṃ prabhugṛhān draṣṭuṃ bahistiṣṭhati svadravyavyayamātanoti jaḍadhīrāgāmivittāśayā /
prāṇān prāṇitumeva muñcati raṇe kliśnāti bhogecchayā sarvaṃ tad viparītameva kurute tṛṣṇāndhadṛk sevakaḥ //
unnamayya sakacagrahamāsyaṃ cumbati priyatame haṭhavṛttyā /
huṃ hu muñca mama meti ca mandaṃ jalpitaṃ jayati mānadhanāyāḥ //
unnamitaikabhrūlatam ānanamasyāḥ padāni racayantyāḥ /
kaṇṭakitena prathayati mayyanurāgaṃ kapolena //
unnamya dūraṃ muhurānamantyaḥ kāntāḥ ślathībhūtanitambajāḍyāḥ /
dolāvilāsena jitaśramatvāt prakarṣamāpuḥ puruṣāyiteṣu //
unnamyonnamya tatraiva daridrāṇāṃ manorathāḥ /
patanti hṛdaye vyarthā vidhavāstrīstanā iva //
unnamrasvapayodharāntarapayodhārābhirānandi saḥ cañcadbālakalāpakān kalagiro mugdhān navā ghrikramān /
tvayyādhāya śikhaṇḍinaḥ śiva śiva prāvṛṭ samāptiṃ gatā teṣu tvaṃ tu śaraccharārucalitā jātāsi dhautāsivat //
unnayati nābhinimnān muktāvalipāśi romarājinalam /
smaraśabaraḥ stanabhūdhara- nipatattarunākṣipakṣibandhāya //
unnidrakandaladalāntaralīyamāna- guñjanmadāndhamadhupe navameghakāle /
svapne'pi yaḥ pravasati pravihāya kāntāṃ tasmai viṣāṇarahitāya namo vṛṣāya //
unnidrakokanadareṇupiśa gitā gā gāyanti mañju madhupā gṛhadīrghikāsu /
etaccakāsti ca ravernavabandhujīva- puṣpacchadābhamudayācalacumbi bimbam //
unnidratā matsyasagandhitā ca pravālahāniḥ sapipīlikātvam /
tvagbhraṃśanād vārikṛtādajīrṇāt tarorbhavet tatra cikitsanīyam //
unnidrapriyakamanoramaṃ ramaṇyāḥ saṃreje sarasi vapuḥ prakāśameva /
yuktānāṃ vimalatayā tiraskriyāyai nākrāmannapi hi bhavatyalaṃ jalaughaḥ //
unnidreṇa mayādya cintitamabhūdyatrāvatārā harer ākhyātā daśa kīrtito'si na kathaṃ tatra tvamekādaśaḥ /
tviccāritramagocaraṃ kavigirāṃ jānannapi kṣmāpate na prastaumi bhayena bhāratakaveḥ kastādṛśaṃ vakṣyati //
unnīto bhavabhūtinā pratidinaṃ bāṇe gate yaḥ purā yaścīrṇaḥ kamalāyudhena suciraṃ yenāgamat keśaṭaḥ /
yaḥ śrīvākpatirājapādarajasāṃ saṃparkapūtaściraṃ diṣṭyā ślāghyaguṇasya kasyacidasau mārgaḥ samunmīlati //
unmagnacañcalavanāni vanāpagānām āśyānasaikatatara gaparaṃparāṇi /
nimnāvaśiṣṭasalilāni mano haranti rodhāṃsi haṃsapadamudritakardamāni //
unmajjanmakara ivāmarāpagāyā vegena pratimukhametya bāṇanadyāḥ /
gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣamavilocanasya vakṣaḥ //
unmatta kaṇṭakiphalapratiyogibuddhyā vairaṃ vṛthaiva kuruṣe panasena sārdham /
santo hasanti na bhajanti bhajanti cet tvāṃ bhrāntā bhavanti sahasā na punarbhajanti //
unmatta dhūrta taruṇendunivāsayogye sthāne piśācapatinā viniveśito'si /
kiṃ kairavāṇi vikasanti tamaḥ prayāti candropalo dravati vārdhirupaiti vṛddhim //
unmattapremasaṃrambhād ārabhante yada ganāḥ /
tatra pratyūhamādhātuṃ brahmāpi khalu kātaraḥ //
unmattamāsādya haraḥ smaraśca dvāvapyasīmāṃ mudamudvahete /
pūrvaṃ paraspardhitayā prasūnaṃ nūnaṃ dvitīyo virahādhidūnam //
unmattānāṃ ca yā gāthāḥ śiśūnāṃ yacca bhāṣitam /
striyo yacca prabhāṣante tasya nāsti vyatikramaḥ //
unmattānāṃ bhuja gānāṃ madyapānāṃ ca dantinām /
strīṇāṃ rājakulānāṃ ca viśvasanti gatāyuṣaḥ //
unmattānāṃ bhuja gānāṃ śṛ giṇāṃ śastrapāṇinām /
viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca //
unmadatayā kayācit kadācidapathapravṛttamapi puruṣam /
sadyaḥ suhṛdupadeśaḥ sṛṇiriva kariṇaṃ nivarttayati //
unmādagadgadagiro madavihvalākṣā bhraśyannijaprakṛtayaḥ kṛtamasmarantaḥ /
aiśvaryasīdhurasapānavighūrṇamānāḥ ke nāma na pratipadaṃ puruṣāḥ skhalanti //
unmādameke puṣyanti yāntyanye dviṣatāṃ vaśam /
dāsyameke ca gacchanti pareṣāmarthahetunā //
unmīlattrivalītara gavalayā prottu gapīnastana- dvandvenodyatacakravākamithunā vaktrāmbujodbhāsinī /
kāntākāradharā nadīyamabhitaḥ krūrāśayā neṣyate saṃsārārṇavamajjanaṃ yadi tato dūreṇa saṃtyajyatām //
unmīlatpulakaṃ viloladalakaṃ svidyatkapolasthalaṃ bhrāmyatkuṇḍalamākulākulalasatsītkāramudyatkaram /
kiṃcitkuñcadudañcitabhru vilasaccolaṃ galannīvikaṃ syād bhūyo'pi kadā madākuladṛśorbimbādharāsvādanam //
unmīlatpulakā kureṇa niviḍāśleṣe nimeṣeṇa ca krīḍākūtavilokite'dharasudhāpāne mudhā narmabhiḥ /
ānandābhigamena manmathakalāyuddhe'pi yasminnabhūt pratyūho na tayorbabhūva suratārambhaḥ priyaṃbhāvukaḥ //
unmīlatyurasā guṇālinicitā nirdūṣaṇā bhūṣaṇā sollāsoṣasi lolayā sumanasā sūktyā manohāriṇī /
śayyāmetya mṛduṃ madīyakavitevāmbhojinīnāyikā kasyāpyunnatapūrvapuṇyatapasaḥ kaṇṭhaṃ samāli gati //
unmīlatguḍapākatantulatayā rajjvā bhramīrarjayan dānāntaḥśrutaśarkarācalamathaḥ svenāmṛtāndhāḥ smaraḥ /
navyāmikṣurasodadheryadi sudhāmutthāpayet sā bhavaj jihvāyāḥ kṛtimāhvayeta paramāṃ matkarṇayoḥ pāraṇām //
unmīladyauvanāsi priyasakhi viṣamāḥ śreṇayo nāgarāṇāṃ tasmāt ko'pi tvayādyaprabhṛti na sahasā saṃmukhaṃ vīkṣaṇīyaḥ /
yāvac candrārkamekaḥ patiratiśayitaśraddhayā sevitavyaḥ kartavyā rūparakṣā vacasi na hṛdayaṃ deyamasmadvidhānām //
unmīladrasabindugandhakusumāvallyo vasantodaye kāntāḥ komalapallavāḥ kati kati krīḍāvane santi na /
saubhāgyaikanidhe rasāla tadapi śrīmañjarīśālinas tvatto'nyatra ca kutracin madhukaraśreṇī na viśrāmyati //
unmīladvadanendukāntivisarairdūraṃ samutsāritaṃ bhagnaṃ pīnakucasthalasya ca rucā hastaprabhābhirhatam /
etasyāḥ kalaviṃkakaṇṭhakadalīkalpaṃ milatkautukād aprāptābhimukhaṃ ruṣeva sahasā keśeṣu lagnaṃ tamaḥ //
unmīlanti kiyanti vā na kusumānyuṣṇadyuterudgame tattvetāvati bandhurityatisakhītyādityakānteti ca /
kīrtiṃ dattavatāṃ trilokaviditāmevaṃ kavīnāmṛṇaṃ kiṃ kṛtveyamapākarotu januṣāṃ koṭyāpi nālīkinī //
unmīlanti nakhairlunīhi vahati kṣaumāñcalenāvṛṇu krīḍākānanamāviśanti valayakvāṇaiḥ samuttrāsaya /
itthaṃ vañjuladakṣiṇānilakuhūkaṇṭhīṣu saṃketika- vyāhārāḥ subhaga tvadīyavirahe tasyāḥ sakhīnāṃ mithaḥ //
unmīlanti niśāniśācaravadhūtproccāṭanāmāntrikāḥ sāyaṃ sālasasuptapa kajavanaprodbodhavaitālikāḥ /
phullatpa kajakośagarbhakuharaprodbhūtabhṛ gāvalī- jha kārapraṇavopadeśaguravas tīvradyuteraṃśavaḥ //
unmīlanti mṛṇālakomalaruco rājīvasaṃvartikā- saṃvartavratavṛttayaḥ katipaye pīyūṣabhānoḥ karāḥ /
apyusrairdhavalībhavatsu giriṣu kṣubdho'yamunmajjatā viśveneva tamomayo nidhirapāmahnāya phenāyate //
unmīlannayanāntakāntilaharīniṣpītayoḥ kevalād āmodādavadhāraṇīyavapuṣoḥ kāntāsakhena kṣaṇam /
yatkarṇotpalayoḥ sthitena bhavatā kiṃcit samudguñjitaṃ bhrātastiṣṭhati kutra tat kathaya me kāntaṃ priyāyā mukham //
unmīlanmaṇiraśmijālajaṭilacchāyaṃ raṇatka kaṇaṃ bibhrāṇastava deva vairikadanakrīḍākaṭhoraḥ karaḥ /
tyaktvā saṃyati jīvitāni ripavo ye svargamārge gatās tānākraṣṭumivāviveśa rabhasāc caṇḍadyutermaṇḍalam //
unmīlanmadhugandhalubdhamadhupavyādhūtacūtā kura- krīḍatkokilakākalīkalaravairudgīrṇakarṇajvarāḥ /
nīyante pathikaiḥ kathaṃ kathamapi dhyānāvadhānakṣaṇa- prāptaprāṇasamāsamāgamarasollāsairamī vāsarāḥ //
unmīlanmukulakarālakundakośa- praścyotadghanamakarandagandhabandho /
tāmīṣatpracalavilocanāṃ natā gīm ālin gan pavana mama spṛśā gama gam //
unmīlayanti kusumāni manoramāṇi ke nāma nātra taravaḥ samayocitāni /
kasyedṛśaṃ kathaya dohadamasti tasya yādṛkvinirmitamaśokamahīruhasya //
unmīlallīlanīlotpaladaladalanāmodamedasvipūra- kroḍakrīḍadvijālīgarududitamarutsphālavācālavīci ḥ /
etenākhāni śākhānivahanavaharitparṇapūrṇadrumālī- vyālīḍhopāntaśāntavyathapathikadṛśāṃ dattarāgastaḍāgaḥ //
unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhirbhinnamivāravindam /
babhūva tasyāścaturaśraśobhi vapurvibhaktaṃ navayauvanena //
unmīlyākṣi sakhīrna paśyasi na cāpyuktā dadāsyuttaraṃ no vetsīdṛśamatra nedṛśamimāṃ śūnyāmavasthāṃ gatā /
talpādṛśyakara kapañjaramidaṃ jīvena liptaṃ manā muñcantī kimu kartumicchasi kuru premānyadeśāgate //
unmukulitādharapuṭe bhūtikaṇatrāsamīlitārdhākṣi /
dhūmo'pi neha virama bhramaro'yaṃ śvasitamanusarati //
unmuktakañcukatayeyamudārakāntiḥ śastrīva śambarariporapanītakośā /
raktāvakuṇṭhanapaṭīracitāpidhānā saṃdhyāmbuvāhakaliteva śaśā karekhā //
unmuktakramahārimeruśikharāt krāmantamanyo dharaḥ ko'tra tvāṃ śarabhīkiśorapariṣaddhaureya dhartuṃ kṣamaḥ /
tasmād durgamaśṛ gala ghanakalādurlālitātman vraja tvadvāsāya sa eva kīrṇakanakajyotsno girīṇāṃ patiḥ //
unmuktamānakalahā ramadhvaṃ dayitānvitāḥ /
itīva madhurālāpāḥ kokilā jagadur janān //
unmuktābhirdivasamadhunā sarvatastābhireva svacchāyābhirniculitamiva prekṣyate viśvametat /
paryanteṣu jvalati jaladhau ratnasānau ca madhye citrā gīyaṃ ramayati tamaḥstomalīlā dharitrī //
unmucya svajanānupekṣya tṛṇavat prāṇānapi preyasas tīrtvā dustaramarṇavaṃ ca vaṇijaḥ prāptāḥ paṭīrāśayā /
śvāsaiste vinivartitāḥ pratibhayaiḥ svastho bhavātaḥparaṃ tvaṃ vā kevalama gama gamuraga vyālimpa gandhadravaiḥ //
unmudrīkṛtaviśvavismayabharaistattanmahārghairguṇair durgādhe hṛdayāmbudhau tava bhaven naḥ sūktiga gā yadi /
viśvaśvitramata ginīghanarasasyandinyamandadhvanir ga gāsāgarasaṃgamaḥ punarivāpūrvaḥ samunmīlati //
unmūlitālānavilābhanābhiś chinnaskhalacchṛ khalaromarājiḥ /
mattasya seyaṃ madanadvipasya prasvāpavaproccakucāstu vāstu //
unmūlya sitakeśāṃstu mūle mule ca tatkṣipet /
tataḥ keśāḥ prajāyante kṛṣṇāḥ kautukakāriṇaḥ /
yuktyā pūrvoktayā yuñjyān meṣaśṛ gīpayaḥ sudhīḥ //
unmūlyālānabhūmīruhamatitarasotkhaṇḍitāṇḍ ūvitānāny- ākarṣanneṣa pādairmadajalakaluṣaḥ kṣiptanakṣatramālaḥ /
śuṇḍādaṇḍābhighātairnabhasi vidalayan puṣkarāvartakādīn dhāvatyādhūtamūrdhā harimabhirabhasād devaputraḥ karīndraḥ //
unmṛṣṭaṃ kucasīmni patramakaraṃ dṛṣṭvā haṭhāli ganāt kopo māstu punarlikhāmyamumiti smere raghūṇāṃ vare /
kopeṇāruṇito'śrupātadalitaḥ premṇā ca vistārito datto maithilakanyayā diśatu naḥ kṣemaṃ kaṭākṣā kuraḥ //
unmṛṣṭapatrā lulitālakāntāḥ kaṇṭheṣu lagnā jaghanaṃ spṛśantaḥ /
kucasthalīṣvāhatimādadhānā gatā vadhūnāṃ priyatāṃ jalaughāḥ //
unmeṣaṃ yo mama na sahate jātivairī niśāyām indorindīvaradaladṛśā tasya saundaryadarpaḥ /
nītaḥ śāntiṃ prasabhamanayā vaktrakāntyeti harṣāl lagnā manye lalitatanu te pādayoḥ padmalakṣmīḥ //
upakarotyapakṛto hyuttamo'pyanyathādhamaḥ /
madhyamaḥ sāmyamanvicched aparaḥ svārthatatparaḥ //
upakartādhikārāḍhyaḥ svāparādhaṃ na manyate /
upakāraṃ dhvajīkṛtya sarvameva vilumpati //
upakartuṃ priyaṃ vaktuṃ kartuṃ snehamanuttamam /
sajjanānāṃ svabhāvo'yaṃ kenenduḥ śiśirīkṛtaḥ //
upakartuṃ yathā svalpaḥ samartho na tathā mahān /
prāyaḥ kūpastṛṣāṃ hanti satataṃ na tu vāridhiḥ //
upakartuḥ kṛtaghnasyāpy ubhayoriyatī bhidā /
sadyo hi vismaratyādyaḥ kṛtaṃ paścāt tu paścimaḥ //
upakartuḥ sthiraṃ dravyaṃ yatnas tatkālasaṃbhavaḥ /
kimasti tālavṛntasya mandamārutasaṃgrahaḥ //
upakartumanupakartuḥ priyāṇi kartuṃ kṛtānyanusmartum /
vinipatitāṃścoddhartuṃ kulānvitānāmucitametat //
upakartumaprakāśaṃ kṣantuṃ nyūneṣvayācitaṃ dātum /
abhisaṃdhātuṃ ca guṇaiḥ śateṣu kecid vijānanti //
upakartrāriṇā saṃdhir na mitreṇāpakāriṇā /
upakārāpakārau hi lakṣyaṃ lakṣaṇametayoḥ //
upakāraṃ suhṛdvarge yo'pakāraṃ ca śatruṣu /
nṛmegho varṣati prājñas tasyecchanti sadonnatim //
upakāraṃ smarantastu kṛtajñatvavaśaṃvadāḥ /
padavīmupakart ṇāṃ yānti niścetanā api //
nirvāṇamanu nirvāti tapanaṃ tapanopalaḥ /
indumindumaṇiḥ kiṃ ca śuṣyantamanu śuṣyati //
upakāraḥ paro dharmaḥ paro'rthaḥ karmanaipuṇam /
pātre dānaṃ paraḥ kāmaḥ paro mokṣo vitṛṣṇatā //
upakārakamāyaterbhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ /
anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamamasti sādhanam //
upakāragṛhītena śatruṇā śatrumuddharet /
pādalagnaṃ karasthena kaṇṭakeneva kaṇṭakam //
upakāraparaḥ pravaraḥ pratyupakāraṃ karoti madhyasthaḥ /
nīcastadapi na kurute upakārvaśād bhavati śatruḥ saḥ //
upakāraparaḥ svabhāvata satataṃ sarvajanasya sajjanaḥ /
asatāmaniśaṃ tathāpyaho guruhṛdrogakarī tadunnatiḥ //
upakārapradhānaḥ syād apakārapare'pyarau /
saṃpadvipatsvekamanā hetāvīrṣyet phale na tu //
upakāraphalaṃ mitram apakāro'rilakṣaṇam /
... ... ... ... ... ... ... ... ... ... //
upakārameva tanute vipadgataḥ sadguṇo nitarām /
mūrcchāṃ gato mṛto vā nidarśanaṃ pārado'tra rasaḥ //
upakāraśatenāpi gṛhyate kena durjanaḥ /
sādhuḥ saṃmānamātreṇa bhavatyevātmavikrayī //
upakāraśatenāpi dānaiścāpi suvistaraiḥ /
lālanāt prītipūrvācca na grāhyo bhaginīsutaḥ //
upakāraścāpakāro yasya vrajati vismṛtim /
pāṣāṇahṛdayasyāsya jīvatītyabhidhā mudhā //
upakārācca lokānāṃ nimittānmṛgapakṣiṇām /
bhayāllobhācca mūrkhāṇāṃ maitrī syād darśanāt satām //
upakārādṛte'pyāśu mitraṃ śreyasi tiṣṭhati /
mitravān sādhayatyarthān duḥsādhyānapyanādarāt //
upakārāya na jātaḥ sapadi sujātaḥ kva jātavaire'pi /
grāsayati grasto'pi drohiṇamamṛtāni rohiṇīramaṇaḥ //
upakārāya yā puṃsāṃ na parasya na cātmanaḥ /
patrasaṃcayasaṃbhāraiḥ kiṃ tayā bhāravidyayā //
upakāriṇamapi pūjyaṃ hanti mahāntaṃ khalo'trapo'vasare /
dhṛṣṭadyumno madhye- vīraṃ hatavān guruṃ śāntam //
upakāriṇi vikṣīṇe śanaiḥ kedāravāriṇi /
sānukrośatayā śālir abhūt pāṇḍuravā mukhaḥ //
upakāriṇi viśrabdhe śuddhamatau yaḥ samācarati pāpam /
taṃ janamasatyasaṃdhaṃ bhagavati vasudhe kathaṃ vahasi //
upakāriṇi vītamatsare vā sadayatvaṃ yadi tatra ko'tirekaḥ /
ahite sahasāparāddhalabdhe saghṛṇaṃ yasya manaḥ satāṃ sa dhuryaḥ //
upakāriṣu yaḥ sādhuḥ sādhutve tasya ko guṇaḥ /
apakāriṣu yaḥ sādhuḥ sa sādhuḥ sadbhirucyate //
upakāre kṛtajñatvam apakāre kṛtaghnatā /
viṣayasya guṇāvetau kartuḥ syātāṃ viparyayau //
upakāreṇa dūyante na sahante'nukampitām /
āpatsvapi durārādhyā nityaduḥkhā manasvinaḥ //
upakāreṇa nīcānām apakāro hi jāyate /
payaḥpānaṃ bhujaṃgānāṃ kevalaṃ viṣavardhanam //
upakāreṇa vīrastu pratikāreṇa yujyate /
akṛtajño'pratikṛto hanti sattvavatāṃ manaḥ //
upakāryopakāritvaṃ dūre cet sā hi mitratā /
puṣpavantau kimāsannau paśya kairavapadmayoḥ //
upakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param /
vidadhadīdṛśameva sadā sakhe sukhitamāssva tataḥ śaradāṃ śatam //
upakṛtamanena sutarām ityasatāmasti na kvacidapekṣā /
hotuḥ svahastamāśrita udvahato'gnir dahatyeva //
upakṛtavatāpyanārye nāśvasitavyaṃ kṛtipriyo'smīti /
payasāpi siktamūlo bhavati hi madhuro na picumandaḥ //
upakṛtavatā śrīratnābhyāṃ hareḥ śaśilekhayā manasijaripoḥ pīyūṣeṇāpyaśeṣadivaukasām /
kathamitarathā tena stheyaṃ yaśobharamantharaṃ yadi na mathanāyāsaṃ dhīraḥ saheta payonidhiḥ //
upakṛtireva khalānāṃ doṣasya garīyaso bhavati hetuḥ /
anukūlācaraṇena hi kupyanti vyādhayo'tyartham //
upakṛtisāhasikatayā kṣatimapi gaṇayanti no guṇinaḥ /
janayanti hi prakāśaṃ dīpaśikhāḥ svā gadāhena //
upakṛtya bhavanti dūrataḥ parataḥ pratyupakāraśa kayā /
iyameva hi sattvaśālināṃ mahatāṃ kāpi kaṭhoracittatā //
upakramaṃ vāñchitamāśu kuryād dūtopayānāt kriyamāṇasaṃdhiḥ /
sa ced visaṃdhiḥ sa tu tatra caikaḥ kṛto bhavatyātmasamucchrayaśca //
upagūḍhavelamalaghūrmibhujaiḥ saritāmacukṣubhadadhīśamapi /
rajanīkaraḥ kimiva citramado yadurāgiṇāṃ gaṇamana galaghum //
upagūhati davadahane tribhuvanadhanyāmaraṇyānīm /
mūrtā ivāndhakārāḥ pratidiśamapayānti kāsarāvalayaḥ //
upacaritāpyatimātraṃ paṇyavadhūḥ kṣīṇasaṃpadaḥ puṃsaḥ /
pātayati dṛśaṃ vrajataḥ spṛhayā paridhānamātre'pi //
upacaritā hariṇadṛśaḥ sajjanagoṣṭhīṣu miśritā vācaḥ /
caritaṃ klamanamadavanaṃ na vidheḥ kuṭilādapi trāsaḥ //
upacāraḥ kartavyo yāvadanutpannasauhṛdāḥ puruṣāḥ /
utpannasauhṛdānām upacāraḥ kaitavaṃ bhavati //
upacāravidhijño'pi nirdhanaḥ kiṃ kariṣyati /
nira kuśa ivārūḍho mattadviradamūrdhani //
upacārānunayāste kitavasyopekṣitāḥ sakhīvacasā /
adhunā niṣṭhuramapi yadi sa vadati kalikaitavād yāmi //
upacitāvayavā śucibhiḥ kaṇair alikadambakayogamupeyuṣī /
sadṛśakāntiralakṣyata mañjarī tilakajālakajālakamauktikaiḥ //
upaciteṣu pareṣvasamarthatāṃ vrajati kālavaśād balavānapi /
tapasi mandagabhastirabhīṣumān nahi mahāhimahānikaro'bhavat //
upacchandyāpi dātavyaṃ baline śāntimicchatā /
samūlameva gāndhārir aprayacchan gataḥ kṣayam //
upajapyānupajaped budhyetaiva ca tatkṛtam /
yukte ca daive yudhyeta jayaprepsurapetabhīḥ //
upajāpaḥ kṛtastena tānākopavatastvayi /
āśu dīpayitālpo'pi sāgnīnedhānivānilaḥ //
upajāpaścirārodho'vaskandas tīvrapauruṣam /
durgasya la ghanopāyāś catvāraḥ kathitā ime //
upajāpasahān vila ghayan sa vidhātā nṛpatīn mahoddhataḥ /
sahate na jano'pyadhaḥkriyāṃ kimu lokādhikadhāma rājakam //
upajāpahṛtasvāmisnehasīmni parāśrayam /
maule vāñchati medinyāḥ patyuḥ pāto na saṃśayaḥ //
upajīvati sma satataṃ dadhataḥ parimugdhatāṃ vaṇigivoḍupateḥ /
ghanavīthivīthimavatīrṇavato nidhirambhasāmupacayāya kalāḥ //
upajīvyā hatā kanyā svārthe pākakriyā hatā /
śūdrabhikṣāhato yāgaḥ kṛpaṇasya hataṃ dhanaṃ //
upatāpyamānamalaghūṣṇimabhiḥ śvasitaiḥ sitetarasarojadṛśaḥ /
dravatāṃ na netumadharaṃ kṣamate navanāgavallidalarāgarasaḥ //
upadiśati lokavṛttaṃ vitarati vittaṃ vinodayati cittam /
uttambhayati mahattvaṃ vidyā hṛdyā surājaseveva //
upadeśaṃ viduḥ śuddhaṃ santas tamupadeśinaḥ /
śyāmāyate na yuṣmāsu yaḥ kāñcanamivāgniṣu //
upadeśapradāt ṇāṃ narāṇāṃ hitamicchatām /
parasminnihaloke ca vyasanaṃ nopapadyate //
upadeśo na dātavyo yādṛśe tādṛśe nare /
paśya vānaramūrkheṇa sugṛhī nirgṛhīkṛtā //
upadeśo hi mūrkhāṇāṃ krodhāyaiva śamāya na /
payaḥpānaṃ bhuja gānāṃ viṣāyaivāmṛtāya na //
upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye /
payaḥpānaṃ bhuja gānāṃ kevalaṃ viṣavardhanaṃ //
upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ /
paramātmeti cāpyukto dehe'smin puruṣaḥ paraḥ //
upadhāśodhitāḥ samyag īhamānāḥ phalodayam /
te'sya sarvaṃ parīkṣeran sānurāgāḥ kṛtākṛtam //
upetya dhīyate yasmād upadheti tataḥ smṛtā /
upāya upadhā jñeyā tayāmātyān parīkṣayet //
... ... ... /
upadhitrayaśuddhito'sya kiṃ kanakasyeva paraṃ parīkṣaṇam //
upadhivasatipiṇḍān gṛhṇate no viruddhāṃs tanuvacanamanobhiḥ sarvathā ye munīndrāḥ /
vratasamitisametā dhvastamohaprapañcā dadatu mama vimuktiṃ te hatakrodhayodhāḥ //
upanatabhaye yo yo mārgo hitārthakaro bhavet sa sa nipuṇayā buddhyā sevyo mahān kṛpaṇo'pi vā /
karikaranibhau jyāghātā kau mahāstraviśāradau valayaracitau strīvad bāhū kṛtau na kirīṭinā //
upanatamatipuṇyacayaiḥ saṃpūrṇaṃ rakṣitaṃ ca yatnena /
saṃpadi vipadi trāṇaṃ bhavati nidhānaṃ ca mitraṃ ca //
upanadipuline mahāpalāśaḥ pavanasamucchaladekapattrapāṇiḥ /
davadahanavinaṣṭajīvitānāṃ salilamivaiṣa dadāti pādapānām //
upanayati kapole lolakarṇapravāla- kṣaṇamukulaniveśāndolanavyāpṛtānām /
parimalitaharidrān saṃprati dvāviḍīnāṃ navanakhapadatiktānātapaḥ svedabindūn //
upanayanavivāhāvutsavaikapradhānau kalivibhavata eṣāṃ kālabhedānabhijñāḥ /
vijahati na kadācid vedapāṭhaikayogye vayasi ca yavanānīvācanābhyāsamete //
upanayati masiṃ pattraṃ cedaṃ likhāmi kimatra vā tvamiti vinayabhraṃśo yūyaṃ tviti praṇayakṣatiḥ /
suhṛditi mṛṣā nāthetyūnaṃ nṛpeti taṭasthatā kathamiti tataḥ saṃdeṣṭavyo mayā yadunandanaḥ //
upaniṣadaḥ paripītā gītāpi na hanta matipathaṃ nītā /
tadapi na hā vidhuvadanā mānasasadanād bahiryāti //
upanihitahalīṣāsārgaladvāramārāt paricakitapurandhrīsāritābhyarṇabhāṇḍam /
pavanarayatiraścīrvāridhārāḥ pratīcchan viśati valitaśṛ gaḥ pāmarāgāramukṣā //
upanītanītinaukaḥ saṃsāravikāravārivanyāsu /
satpuruṣakarṇadhāras tārayati janān bahūnekaḥ //
upanīya kalamakuḍavaṃ kathayati sabhayaścikitsake halikaḥ /
śoṇaṃ somārdhanibhaṃ vadhūstane vyādhimupajātam //
upanīya priyamasamaya- vidaṃ ca me dagdhamānamapanīya /
narmopakrama eva kṣaṇade dūtīva calitāsi //
upanīya yannitambe bhujaṃgamuccairalambi vibudhaiḥ śrīḥ /
ekaḥ sa mandaragiriḥ sakhi garimāṇaṃ samudvahatu //
upanetumunnatimateva divaṃ kucayoryugena tarasā kalitām /
rabhasotthitāmupagataḥ sahasā parirabhya kaścana vadhūmarudhat //
upapattibhiramlānā nopadeśaiḥ kadarthitāḥ /
svasaṃvedanasaṃvedyasārāḥ sahṛdayoktayaḥ //
upapannaṃ nanu śivaṃ saptasvaṅgeṣuyasya me /
daivīnāṃ mānuṣīṇāṃ ca pratihartā tvamāpadām //
upaparisaraṃ godāvaryāḥ parityajatādhvagāḥ saraṇimaparo mārgas tāvad bhavadbhirihekṣyatām /
iha hi vihito raktāśokaḥ kayāpi hatāśayā caraṇanalinanyāsodañcannavāṅkurakañcukaḥ //
upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam /
yogaṃ ca rakṣasām śreṣṭha tāvubhau ca nayānayau //
upaprākārāgraṃ prahiṇu nayane tarkaya manāg anākāśe ko'yaṃ galitahariṇaḥ śītakiraṇaḥ /
sudhābaddhagrāsairupavanacakorairanusṛtāṃ kirañ jyotsnāmacchāṃ navalavalapākapraṇayinīm //
upaplavo'sau kimu rājaputrī jyotsnādravo'sāvuta vajrapātaḥ /
alaṃ tayā saiva hi jīvitaṃ me dhiṅ māmahaṃ vā caritārtha ekaḥ //
upaplutaṃ pātumado madoddhatais tvameva viśvaṃbhara viśvamīśiṣe /
ṛte raveḥ kṣālayituṃ kṣameta kaḥ kṣapātamaskāṇḍamalīmasaṃ nabhaḥ //
upabarhamambujadṛśo nijaṃ bhujaṃ viracayya vaktramapi gaṇḍamaṇḍale /
nijasakthi sakthini nidhāya sādaraṃ svapiti stanārpitakarāmbujo yuvā //
upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā /
evaṃ rājyāt paribhraṣṭaḥ samartho'pi nirarthakaḥ //
upabhuktakhadiravīṭaka- janitādhararāgabhaṅgabhayāt /
pitari mṛte'pi na veśyā roditi hā tāta tāteti //
upabhuktāśeṣavṛṣaṃ dhāvantaṃ mṛgaśireśabhogāya /
kaḥ khecarakesariṇaṃ paśyatu bhāsvantamantakapratimam //
upabhoktuṃ na jānāti kadāpi kṛpaṇo janaḥ /
ākaṇṭhajalamagno'pi kukkuro leḍhi jihvayā //
upabhogakātarāṇāṃ puruṣāṇāmarthasaṃcayaparāṇām /
kanyāmaṇiriva sadane tiṣṭhatyarthaḥ parasyārthe //
upabhogādṛte tasya nāśa eva na vidyate /
prāktanaṃ bandhanaṃ karma ko'nyathā kartumarhati //
upabhogāya ca dhanaṃ jīvitaṃ yena rakṣitam /
na rakṣitā tu bhūryena kiṃ tasya dhanajīvitaiḥ //
upabhogena puṇyānāṃ prāktanānāṃ tathāṃhasām /
kartavyamiti nityānām akāmakaraṇāt tathā //
upabhogairapi tyaktaṃ nātmānamavasādayet /
caṇḍālatve'pi mānuṣyaṃ sarvathā tāta durlabham //
upamā kālidāsasya bhāraverarthagauravam /
daṇḍinaḥ padalālityaṃ māghe santi trayo guṇāḥ //
upamānamabhūd vilāsināṃ karaṇaṃ yat tava kāntimattayā /
tadidaṃ gatamīdṛśīm daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ //
upayayau tanutāṃ madhukhaṇḍitā himakarodayapāṇḍumukhacchaviḥ /
sadṛśamiṣṭasamāgamanirvṛtiṃ vanitayānitayā rajanīvadhūḥ //
upari kabarībandhagrantheratha grathitāṅgulī nijabhujalate tiryaktanvyā vitatya vivṛttayā /
vivṛtavilasadvāmāpāṅgastanārdhakapolayā kuvalayadalasraksaṃdigdhaśriyaḥ prahitā dṛśaḥ //
upari karavāladhārā- kārāḥ krūrā bhujaṅgamapuṅgavāt /
antaḥ sākṣāddrākṣā- dīkṣāguravo jayanti ke'pi janāḥ //
uparigataṃ hi savarṇaṃ hṛtvā karato dadāsi rantuṃ me /
dhanyaḥ sarojayugalaṃ tvaktvā stanayugamathāspṛśat kṛṣṇaḥ //
upari ghanaṃ ghanapaṭalaṃ tiryaggirayo'pi nartitamayūrāḥ /
kṣitirapi kandaladhavalā dṛṣṭiṃ pathikaḥ kva pātayatu //
upari ghanaṃ ghanaraṭitaṃ dūre dayitā kimetadāpatitam /
himavati divyauṣadhayaḥ śīrṣe sarpaḥ samāviṣṭaḥ //
uparijatarujāni yājamānāṃ kuśalatayā parirambhalolupo'nyaḥ /
prathitapṛthupayodharāṃ gṛhāṇa svayamiti mugdhavadhūmudāsa dorbhyām //
upari tamālataroḥ sakhi pariṇataśaradindumaṇḍalaḥ ko'pi /
tatra ca muralīkhuralī kulamaryādāmadho nayati //
uparitalanipātiteṣṭako'yaṃ śirasi tanurvipulaśca madhyadeśe /
asadṛśajanasaṃprayogabhīror hṛdayamiva sphuṭitaṃ mahāgṛhasya //
upari pariplavate mama bāleyaṃ gṛhiṇi haṃsamāleva /
sarasa iva nalinanālā tvamāśayaṃ prāpya vasasi punaḥ //
upari pīnapayodharapātitā paṭakuṭīva manobhavabhūpateḥ /
vijayinastripurārijigīṣayā tava virājati bhāmini kañcukī //
upari mihiraḥ krūraḥ krūrās tale'calabhūmayo vahati pavanaḥ pāṃśūtkarṣī kṛśaḥ saraso rasaḥ /
ahaha na jahatyete prāṇāṃstadaiva kimadhvagā yadi na bhavataḥ patracchatraṃ viśanti mahīruhaḥ //
upari vidhṛtaśāriprauḍhadhanviprasārād iha payasi nadīnāṃ gāhituṃ naiva śaktāḥ /
taṭanikaṭanirūḍhāḥ prasthitau yasya caṇḍāḥ saralitakaradaṇḍāḥ kumbhino'mbhaḥ pibanti //
upariṣṭhā yadā nārī ramate kāmukaṃ naram /
viparītaṃ rataṃ jñeyaṃ sarvakāmijanapriyam //
uparisthā bhaktirantar nirmūlā tārayet katham /
nahi bhārakṣamā dṛṣṭā vārāṃ sāndrāpi nīlikā //
uparundhanti śvāsān munayo nāśnanti na pibanti /
stūyante sujanaiḥ kiṃ kaṇṭhe kurvanti kanakapāśamime //
uparyaṃśumataḥ siddhāś caranto yasya sānuṣu /
chatrāṇyātapasaṃtrāsād avācīnāni bibhrati //
uparyaṣṭau śatānyāhus tathā bhūyaśca saptatiḥ /
gajānāṃ tu parīmāṇam etadeva vinirdiśet //
uparyupari lokasya sarvo gantuṃ samīhate /
yatate ca yathāśakti na ca tad vartate tathā //
upalakṣya varṇasaṃkara- mapagataguṇayogamujjhitasthairyam /
pathikāḥ samudvijante kudeśamiva vīkṣya śakradhanuḥ //
upalanikaṣaṃ suvarṇaṃ puruṣo vyavahāranikaṣa uddiṣṭaḥ /
dhūrnikaṣo govṛṣabhaḥ strīṇāṃ tu na vidyate nikaṣaḥ //
upalaśakalametad bhedakaṃ gomayānāṃ vaṭubhirupahṛtānāṃ barhiṣāṃ stūpametat /
śaraṇamapi samidbhiḥ śuṣyamāṇābhirābhir vinamitapaṭalāntaṃ dṛśyate jīrṇakuḍyam //
upavanatarunṛtyādhyāpane labdhavarṇo viracitajalakeliḥ padminīkāminībhiḥ /
priyasuhṛdasameṣorāyayau yogiyoga- sthitividalanadakṣo dakṣiṇo gandhavāhaḥ //
upavananavamālikāprasūnaiḥ srajamapi yā parikhidyate sṛjantī /
parijanavanitocitāni karmāṇy aparicitāni kathaṃ vidhāsyasi tvam //
upavanapavanānupātadakṣair alibhiralābhi yadaṅganājanasya /
parimalaviṣayas tadunnatānām anugamane khalu saṃpado'grataḥsthāḥ //
upavanamiva vārimadhyamagnaṃ vimalatayā pratibiṃbitaṃ dadhānā /
śaśikaranikareṇa pūriteva kvacidupaneyapayāḥ sukhāya vāpī //
upavanasalilānāṃ bālapadmair bhramaraparabhṛtānāṃ kaṇṭhanādaiḥ /
samadagativilāsaiḥ kāminīnāṃ kathayati paṭuvṛttaṃ madhumāsaḥ //
upaviśati nṛpaniyuktaḥ kenacidanyena vā janenoktaḥ /
nijaveśajātisamucitam āsanamālokya sevate sumatiḥ //
upaviṣṭaḥ sabhāmadhye yo na vakti sphuṭaṃ vacaḥ /
tasmād dūreṇa sa tyājyo na yo vā kīrtayed ṛtam //
upavīṇayanti paramapsaraso nṛpamānasiṃha tava dānayaśaḥ /
suraśākhimaulikusumaspṛhayā namanāya tasya yatamānatamāḥ //
upaśamaphalād vidyābījāt phalaṃ dhanamicchatāṃ bhavati viphalaḥ prārambho yattadatra kimadbhutam /
niyataviṣayāḥ sarve bhāvā na yānti hi vikriyāṃ janayitumalaṃ śālerbījaṃ na jātu yavāṅkuram //
upaśamitameghanādaṃ prajvalitadaśānanaṃ ramitarāmam /
rāmāyaṇamiva subhagaṃ dīpadinaṃ haratu vo duritam //
upaśobhaiva sahāyāḥ siddhirvīrasya sāhase vasati /
dalayati kulāni kariṇāṃ kila hariṇaparigrahaḥ siṃhaḥ //
upasaṃdhyamāsta tanu sānumataḥ śikhareṣu tatkṣaṇamaśītarucaḥ /
karajālamastasamaye'pi satām ucitaṃ khalūccatarameva padam //
upasargāḥ kriyāyoge pāṇineriti saṃmatam /
niṣkriyo'pi tavārātiḥ sopasargaḥ sadā katham //
upasargāḥ pravartante dṛṣṭe'pyātmani yoginaḥ /
ye tāṃste saṃpravakṣyāmi samāsena nibodha me //
upasarge'nyacakre ca durbhikṣe ca bhayāvahe /
asādhujanasaṃparke yaḥ palāyet sa jīvati //
upasargairjitairebhir upasargās tataḥ punaḥ /
yoginaḥ saṃpravartante sāttvarājasatāmasāḥ //
upasthitaḥ prākṛtapuṇyapākāt puraḥsthito dakṣiṇapāṇinā svam /
śiraḥ spṛśed dakṣiṇaceṣṭito vā yo maṇḍalo maṇḍalalābhado'sau //
upasthitasya kāmasya prativādo na vidyate /
api nirmuktadehasya kāmaraktasya kiṃ punaḥ //
upasthitāyāṃ vipadi ghorāyāṃ svīyarakṣaṇe /
dhīmadbhiḥ puruṣairyuktaṃ vastraṃ tyaktvā palāyanam //
upasthite prāṇahare kṛtānte kimāśu kāryaṃ sudhiyā prayatnāt /
vākkāyacittaiḥ sukhadaṃ yamaghnaṃ murāripādāmbujameva cintyam //
upasthite viplava eva puṃsāṃ samastabhāvaḥ parimīyate'ntaḥ /
avāti vāyau nahi tūlarāśer gireśca kaścit pratibhāti bhedaḥ //
upasthite vivāhe ca dāne yajñe tathā vibho /
samācarati yo vighnaṃ sa mṛtvā jāyate kṛmiḥ //
upaharaṇaṃ vibhavānāṃ saṃharaṇaṃ sakaladuritajālasya /
uddharaṇaṃ saṃsārāc caraṇaṃ vaḥ śreyase'stu viśvapateḥ //
upahāsādikaṃ dūtyā nāyikāyāstataḥ param /
atha saṃbhogaśṛṅgāre parasparavilokanam //
upahitaṃ śiśirāpagamaśriyā mukulajālamaśobhata kiṃśuke /
praṇayinīva nakhakṣatamaṇḍanaṃ pramadayā madayāpitalajjayā //
upaṃśukrīḍito'mātyaḥ svayaṃ rājāyate yataḥ /
avajñā kriyate tena sadā paricayād dhruvam //
upākṛtāyā navayauvanena yāntyā galatsāñjanabāṣpapūram /
bālyaśriyaḥ kiṃ padavī vireje romāvalī khañjanalocanāyāḥ //
upādade tasya sahasraraśmis tvaṣṭrā navaṃ nirmitamātapatram /
sa taddukūlād avidūramaulir babhau patadgaṅga ivottamāṅge //
upādātā yāvanna bhavati bhavādṛgguṇavatām asatkalpāstāvat tribhuvanamahārhā api guṇāḥ /
api prāgdaityārerhṛdayavasateḥ kaustubhamaṇiḥ sa kiṃ nāsīdabdhau śrutirapi kimasya kvacidabhūt //
upādhibhiḥ satatasaṃgato'pi nahi svabhāvaṃ vijahāti bhāvaḥ /
ājanma yo majjati dugdhasindhau tathāpi kākaḥ kila kṛṣṇa eva //
upādhyāyaṃ pitaraṃ mātaraṃ ca ye'bhidruhyanti manasā karmaṇā vā /
teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ tasmānnānyaḥ pāpakṛdasti loke //
upādhyāyaśca vaidyaśca pratibhūrbhuktanāyikā /
sūtikā dūtikāścaiva siddhe kārye tṛṇopamāḥ //
upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā /
sahasraṃ tu pit n mātā gauraveṇātiricyate //
upādhvaṃ tat pānthāḥ punarapi saro mārgatilakaṃ yadāsādya svacchaṃ vilasatha vinītaklamabharāḥ /
itastu kṣārābdherjaraṭhamakarakṣuṇṇapayaso nivṛttiḥ kalyāṇī na punaravatāraḥ kathamapi //
upānahau ca yo dadyāt pātrabhūte dvijottame /
so'pi lokānavāpnoti daivatairabhipūjitān //
upānītaṃ dūrāt parimalamupāghrāya marutā samāyāsīdasmin madhuramadhulobhānmadhukaraḥ /
paro dūre lābhaḥ kupitaphaṇinaś candanataroḥ punarjīvan yāyād yadi tadiha lābho'yamatulaḥ //
upāntapronmīladviṭapijaṭilāṃ kautukavatī kadācid gantāsi priyasakhi na śiprātaṭabhuvam /
yadasyāṃ muktāsragvihitasitabhogibhramatayā vayorūḍhaḥ kekī likhati nakhareṇa stanataṭam //
upāyaṃ cintayet prājño hyapāyamapi cintayet /
paśyato bakamūrkhasya nakulairbhakṣitāḥ sutāḥ //
upāyaṃ yaṃ puraskṛtya sevate sevakaḥ prabhum /
anantarajñas tatraiva yogyaṃ taṃ kila manyate //
upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam /
śūramaiśvaryakāmaṃ ca yo na hanti sa vadhyate //
upāyajñaśca yogajñas tattvajñaḥ pratibhānavān /
svadharmanirato nityaṃ parastrīṣu parāṅmukhaḥ /
vaktohavāṃścitrakathaḥ syādakuṇṭhitavāk sadā //
upāyanīkṛtaṃ yat tu suhṛtsambandhibandhuṣu /
vivāhādiṣu cācāradattaṃ hrīdattameva tat //
upāyapūrvaṃ lipseta kālaṃ vīkṣya samutpatet /
paścāttāpāya bhavati vikramaikarasajñatā //
upāyamāsthitasyāpi naśyantyarthāḥ pramādyataḥ /
hanti nopaśayastho'pi śayālurmṛgayurmṛgān //
upāyānāṃ ca sarveṣām upāyaḥ paṇyasaṃbhavaḥ /
dhanārthaṃ śasyate hyekas tadanyaḥ saṃśayātmakaḥ //
upāyā yuktayo māyāḥ kālayāpanamucyate /
nirapāyo jayastūrṇam eka eva parākramaḥ //
upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ /
upāyajño'lpakāyo'pi na śūraiḥ paribhūyate //
upāyena hi yacchakyaṃ na tacchakyaṃ parākramaiḥ /
kākī kanakasūtreṇa kṛṣṇasarpamaghātayat //
upāyena hi yacchakyaṃ na tacchakyaṃ parākramaiḥ /
śṛgālena hato hastī gacchatā paṅkavartmanā //
upāyairapyaśakyāste jāne jetuṃ nareśvarāḥ /
upekṣitā bhaviṣyanti saṃkalpe'pyatha durjayāḥ //
upāyairiva taiḥ kāle caturbhiḥ suprayojitaiḥ /
mailugikṣoṇipālasya rājyaṃ jātaṃ sadonnatam //
upārjitānāmarthānāṃ tyāga eva hi rakṣaṇam /
taḍāgodarasaṃsthānāṃ parīvāha ivāmbhasām //
upālabhyo nāyaṃ sakalabhuvanāścaryamahimā harernābhīpadmaḥ prabhavati hi sarvatra niyatiḥ /
yadatraiva brahmā pibati nijamāyurmadhu punar vilumpanti svedādhikamamṛtahṛdyaṃ madhulihaḥ //
upāsate yathā bālā mātaraṃ kṣudhayārditāḥ /
śreyaskāmās tathā gaṅgām upāsantīha dehinaḥ //
upāsyamānāviva śikṣituṃ tato mṛdutvamaprauḍhamṛṇālanālayā /
rarājatur māṅgalikena saṃgatau bhujau sudatyā valayena kambunaḥ //
upekṣaṇīyaiva parasya vṛddhiḥ pranaṣṭanīterajitendriyasya /
madādiyuktasya virāgahetuḥ samūlaghātaṃ vinihanti cānte //
upekṣitaḥ kṣīṇabalo'pi śatruḥ pramādadoṣāt puruṣairmadāndhaiḥ /
sādhyo'pi bhūtvā prathamaṃ tato'sāv asādhyatāṃ vyādhiriva prayāti //
upekṣitānāṃ mandānāṃ dhīrasattvairavajñayā /
atrāsitānāṃ krodhāndhair bhavatyeṣā vikatthanā //
upekṣeta pranaṣṭaṃ yat prāptaṃ yat tadupāharet /
na bālaṃ na striyaṃ cātilālayet tāḍayen na ca /
vidyābhyāse gṛhyakṛtye tāvubhau yojayet kramāt //
upekṣeta samarthaḥ san dharmasya paripanthinaḥ /
sa eva sarvanāśāya hetubhūto na saṃśayaḥ //
upekṣyapakṣe bhūpānāṃ mānaḥ svārthasya siddhaye /
sa tu prāṇānupekṣyāpi grāhyapakṣe manasvinām //
upekṣya loṣṭakṣeptāraṃ loṣṭaṃ daśati maṇḍalaḥ /
siṃhas tu śaramapekṣya śarakṣeptāramīkṣate //
upetaḥ kośadaṇḍābhyāṃ sāmātyaḥ saha mantribhiḥ /
durgasthaścintayet sādhu maṇḍalaṃ maṇḍalādhipaḥ //
upetya tāṃ dṛḍhaparirambhalālasaś cirādabhūḥ pramuṣitacārucandanaḥ /
dhṛtāñjanaḥ sapadi tadakṣicumbanād ihaiva te priya viditā kṛtārthatā //
upaiti kṣārābdhiṃ sahati bahuvātavyatikaraṃ puro nānābhaṅgānanubhavati paśyaiṣa jaladaḥ /
kathaṃcillabdhāni pravitarati toyāni jagate guṇaṃ vā doṣaṃ vā gaṇayati na dānavyasanitā //
upaiti sasyaṃ pariṇāmaramyatāṃ nadīranauddhatyamapaṅkatāṃ mahī /
navairguṇaiḥ saṃprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ //
upoḍharāgāpyabalā madena sā madenasā manyurasena yojitā /
na yojitātmānamanaṅgatāpitāṃ gatāpi tāpāya mamādya neyate //
upoḍharāgeṇa vilolatārakaṃ tathā gṛhītaṃ śaśinā niśāmukham /
yathā samastaṃ timirāṃśukaṃ tayā puro'pi rāgād galitaṃ na lakṣitam //
upodakī samāyāti tintiḍīmantriṇā saha /
palāyadhvaṃ palāyadhvaṃ re re śākaviḍambakāḥ //
upoṣyaikādaśīḥ sarvās tathā kṛṣṇāścaturdaśīḥ /
dhyātvā hariharaṃ devaṃ prāpnoti paramaṃ padam //
uptā kīrtilatā guṇaistava vibho siktā ca dānodakair merustambhamavāpya dikṣu vitatā prāptā nabhomaṇḍalam /
dhūpais tvatpratipakṣalakṣavanitāniḥśvāsajair dhūpitā ṛkṣaiḥ korakitendunā kusumitā śrīrāmacandra prabho //
upyante viṣavallibījaviṣamāḥ kleṣāḥ priyākhyā narais tebhyaḥ snehamayā bhavanti nacirād vajrāgnigarbhāṅkurāḥ /
yebhyo'mī śataśaḥ kukūlahutabhugdāhaṃ dahantaḥ śanair dehaṃ dīpraśikhāsahasraśikharā rohanti śokadrumāḥ //
upyamānaṃ muhuḥ kṣetraṃ svayaṃ nirvīryatāmiyāt /
na kalpate punaḥ sūtyā uptaṃ bījaṃ ca naśyati //
evaṃ kāmāśayaṃ cittaṃ kāmānāmatisevayā /
virajyate yathā rājan nāgnivat kāmabindubhiḥ //
ubhayameva vadanti manīṣiṇaḥ samayavarṣitayā kṛtakarmaṇām /
balaniṣūdanamarthapatiṃ ca taṃ śramanudaṃ manudaṇḍadharānvayam //
ubhayī prakṛtiḥ kāme sajjediti munermatam /
apavarge tṛtīyeti bhaṇataḥ pāṇinerapi //
ubhayorapi nistartuṃ śaktaḥ sādhus tathāpadam /
śatroḥ svasya ca nistīrṇau gajagrāhau yathāpadam //
ubhayorna svabhogecchā parārthaṃ dhanasaṃcayam /
kṛpaṇodārayoḥ paśya tathāpi mahadantaram //
ubhayormelane prītir yadi syān melanaṃ tadā /
ekena na hi hastena jāyate tālavādanam //
ubhābhyāṃ gatirekaiva garbhasthasya ṛṇasya ca /
hasantī dhārayed garbhaṃ rudantī pratimuñcati //
ubhābhyāṃeva pakṣābhyāṃ yathā khe pakṣiṇāṃ gatiḥ /
tathā daivena yuktaṃ tu pauruṣaṃ phalasādhakam //
ubhābhyāṃeva pakṣābhyāṃ yathā khe pakṣiṇaṃ gatiḥ /
tathaiva jñānakarmabhyāṃ jāyate paramaṃ padam //
ubhāveva calau yatra lakṣyaṃ cāpi dhanurdharaḥ /
tad vijñeyaṃ dvayācalaṃ śrameṇaiva hi sādhyate //
ubhau yadi vyomni pṛthakpravāhāv ākāśagaṅgāpayasaḥ patetām /
tenopamīyeta tamālanīlam āmuktamuktālatamasya vakṣaḥ //
ubhau rambhāstambhāvupari viparītau kamalayos tadūrdhvaṃ ratnāśmasthalamatha durūhaṃ kimapi tat /
tataḥ kumbhau paścād bisakisalaye kandalamatho tadanvindāvindīvaramadhukarāḥ kiṃ punaridam //
ubhau lokāvabhiprekṣya rājānamṛṣayaḥ svayam /
asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati //
ubhau śvetau pakṣau carati gagane'vāritagatiḥ sadā mīnaṃ bhuṅkte vasati sakalaḥ sthāṇuśirasi /
bake cāndraḥ sarvo guṇasamudayaḥ kiṃcidadhiko guṇāḥ sthāne mānyā naravara na tu sthānarahitāḥ //
umākomalahastābjasambhāvitalalāṭikam /
hiraṇyakuṇḍalaṃ vande kumāraṃ puṣkarasrajam //
umātanūjena gadādhareṇa pratyutsavaṃ sevitaśaṃkareṇa /
gaurīśaputreṇa rasajñahetor viracyate kaścana kāvyabandhaḥ //
umā tilakatāle tu drutau laghugurū smṛtau /
cārākhyastvaḍatālaḥ syād vidvadbhis tena gīyate //
umāmimāṃ samudvīkṣya śītadīdhitiśekharām /
eṣā tu bhāratī bhānuṃ mattaṃ svīkṛtya nṛtyati //
umārūpeṇa yūyaṃ te saṃyamastimitaṃ manaḥ /
śaṃbhoryatadhvamākraṣṭum ayaskāntena lohavat //
ubhe eva kṣame voḍhum ubhayorbījamāhitam /
sā vā śaṃbhos tadīyā vā mūrtirjalamayī mama //
umā vadhūrbhavān dātā yācitāra ime vayam /
varaḥ śaṃbhuralaṃ hyeṣa tvatkulodbhūtaye vidhiḥ //
umāvṛṣāṅkau śarajanmanā yathā yathā jayantena śacīpuraṃdarau /
tathā nṛpaḥ sā ca sutena māgadhī nanandatus tatsadṛśena tatsamau //
uraḥ kṛtvāvedhyaṃ maṇiphalakagāḍhasthitakucaṃ bhujāvālambyaihītyamaravanitā vyomagṛhagāḥ /
apadvāreṇaiva tvaritapadamābhāṣya sahasā hataṃ hastālambairharati suralokaṃ raṇamukhāt //
uraḥ pṛṣṭhaṃ kaṭiścaiva mukhatulyaṃ samādiśet /
karṇau saptāṅgulau proktau tālukaṃ ca ṣaḍaṅgulam //
uraḥsthalaṃ ko'tra vinā payodharaṃ bibharti saṃbodhaya mārutāśanam /
vadanti kaṃ pattanasaṃbhavaṃ janāḥ phalaṃ ca kiṃ gopabadhūkucopamabh //
uragī śiśave bubhukṣave svām adiśat phūtkṛtimānanānilena /
marudāgamavārtayāpi śūnye samaye jāgrati saṃpravṛddha eva //
urasi nipatitānāṃ srastadhammillakānāṃ mukulitanayanānāṃ kiṃcidunmīlitānām /
uparisuratakhedasvinnagaṇḍasthalīnām adharamadhu vadhūnāṃ bhāgyavantaḥ pibanti //
urasi nihitas tāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau raṇanmaṇinūpurau /
priyamabhisarasyevaṃ mugdhe tvamāhataḍiṇḍimā yadi kimadhikatrāsotkampā diśaḥ samudīkṣase //
urasi phaṇipatiḥ śikhī lalāṭe śirasi vidhuḥ suravāhinī jaṭāyām /
priyasakhi kathayāmi kiṃ rahasyaṃ puramathanasya raho'pi saṃsadeva //
urasi murabhidaḥ kā gāḍhamāliṅgitāste sarasijamakarandāmoditā nandane kā /
girisamalaghuvarṇairarṇavākhyātisaṃkhyair gurubhirapi kṛtā kā chandasāṃ vṛttirasti //
urastava payodharāṅkitamidaṃ kuto me kṣamā tato mayi vidhīyatāṃ vasu purā yadaṅgīkṛtam /
iti pracalacetasaḥ priyatamasya vārastriyā kvaṇatkanakakaṅkaṇaṃ karatalāt samākṛṣyate //
urasyasya bhraśyat kabarabharaniryat sumanasaḥ patanti svarbālāḥ smaraparavaśā dīnamanasaḥ /
surāstaṃ gāyanti sphuritatanugaṅgādharamukhās tavāyaṃ dṛkpāto yadupari kṛpāto vilasati //
uruguṃ dyuguruṃ yutsu cukuśustuṣṭuvuḥ puru /
lulubhuḥ pupuṣurmutsu mumuhurnu muhurmuhuḥ //
urojavac cakramanojñarūpā keśāvalīva bhramarājitā vā /
saṃgītavat satpuṭabhedahṛdyā vidyeta nābhīsarasī mṛgākṣyāḥ //
urojātāśca kīrāśca turuṣkāraṭṭajāśca ye /
ṭakkajāḥ saindhavā madhyāḥ sthalajātās tathā hayāḥ //
urobhāvotsedaṃ bhavadapi vilāsairabhinavair mṛgākṣyās tāruṇyaṃ tribhuvanamidaṃ vyākulayati /
stanābhogasphītaṃ yadi kila bhavet kā khalu kathā bhavitrī kiṃ cānyad vijitamakhilaṃ puṣpadhanuṣā //
urobhuvā kumbhayugena jṛmbhitaṃ navopahāreṇa vayaskṛtena kim /
trapāsariddurgamapi pratīrya sā nalasya tanvī hṛdayaṃ viveśa yat //
urobhuvi na tuṅgimā na ca gatāgate caṅgimā na vā vacasi vakrimā taralimā na tādṛg bhruvoḥ /
tathāpi hariṇīdṛśo vapuṣi kāpi kānticchaṭā paṭāvṛtamahāmaṇidyutirivāntarā lakṣyate //
uro māsadvaye jāte tribhirmāsais tathodaram /
caturmāsairnitambaṃ ca hastapādāviva sthitaḥ //
uroruhādudgamitaiḥ payobhir āpūrya kelyā nijamāsyagarbham /
phūtkṛtya māturvadane hasantaṃ tanūbhavaṃ paśyati ko'pi dhanyaḥ //
uroruhāmbhoruhadarśanāya vimuñcataḥ kañcukabandhanāni /
ānandanīrākulalocanasya priyasya jāto viphalaḥ prayāsaḥ //
uro viśālaṃ śastaṃ ca kakṣe dīrghonnate śubhe /
ūrū vṛttau samau bāhū gūḍhaṃ jānu praśasyate //
urvaśī yadi rūpeṇa rambhā yadi tilottamā /
gopālī menakā caiva varjanīyāḥ parastriyaḥ //
urvīṃ gurvīṃ vahati satataṃ nṛtyato bhūtabhartur bhūtvā hāro bhavati śayanaṃ kiṃ ca viśvaṃbharasya /
etat karma trijagati paraṃ śeṣanāgaikaśakyaṃ bhekānanye vipulavapuṣo bhogino bhakṣayantu //
urvīṃ maurvīkiṇabhṛti bhavaddoṣṇi bibhratyaśeṣāṃ śāntaklāntiḥ kimapi kurute narmaṇā karma kūrmaḥ /
kṛtvā velāpulinalavalīpallavagrāsagoṣṭhīṃ diṅmātaṅgāḥ samamatha sarinnāthapāthaḥ pibanti //
urvīṅgurvītimurvīdhara laghaya śarairvairighairvīryagurvī svarvīthīrvītadarvīkaranikaramadairvīrakurvīti gurvīḥ /
kharvī kurvīta ko'nyastvamiva ripucamūrvījitairvaijayantyāḥ kurvan durvīkṣyamojo nijamitaradhanurvāraṇairvītihotram //
urvīpateśca sphaṭikāśmanaśca śīlojjhitastrīhṛdasya cāntaḥ /
asaṃnidhānāt satatasthitīnām anyoparāgaḥ kurute praveśam //
urvīmuddāmasasyāṃ janayatu visṛjan vāsavo vṛṣṭimiṣṭām iṣṭais traiviṣṭapānāṃ vidadhatu vidhivat prīṇanaṃ vipramukhyāḥ /
ākalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ //
urvyasāvatra tarvālī marvante cārvavasthitiḥ /
nātrarju yujyate gantuṃ śiro namaya tanmanāk //
urvyāṃ ko'pi mahīdharo laghutaro dorbhyāṃ dhṛto līlayā tena tvaṃ divi bhūtale ca satataṃ govardhano gīyase /
tvāṃ trailokyadharaṃ vahāmi kucayoragre na tad gaṇyate kiṃ vā keśava bhāṣaṇena bahunā puṇyairyaśo labhyate //
ulūkhalaṃ yathā madhye tailayantre dṛḍhaṃ sthitam /
sarvādhāras tathā merur madhye bhūmaṇḍale sthitam //
ulbena saṃvṛtastasminn ārdraiśca bahirāvṛtaḥ /
āste kṛtvā śiraḥ kukṣau bhugnapṛṣṭhaśirodharaḥ //
ullaṅghya jaṅghāmavalambamānā veṇī sphuratyāyatalocanāyāḥ /
jitvā jagaccandanaśākhikāyāṃ nyastāsivallīva manobhavena //
ullaṅghya saridaraṇya- grāmagirīn kāmakātarā yāntu /
abhisāriṇya ivāntas- tṛṣṇāṃ nigadanti na svayaṃ sudhiyaḥ //
ullaṅghyāpi sakhīvacaḥ samucitāmutsṛjya lajjāmalaṃ hitvā bhītibharaṃ nirasya ca nijaṃ saubhāgyagarvaṃ manāk /
ājñāṃ kevalameva manmathagurorādāya nūnaṃ mayā tvaṃ niḥśeṣavilāsivargagaṇanācūḍāmaṇiḥ saṃśritaḥ //
ullasatsaurabhaiḥ puṣpair bibhranmālāṃ sugumphitām /
paryyantasthāyino'pyanyān āmodayati bhūpatiḥ //
ullasitabhrūḥ kimati- krāntaṃ cintayasi nistaraṅgākṣi /
kṣudrāpacāravirasaḥ pākaḥ premṇo guḍasyeva //
ullasitabhrūdhanuṣā tavapṛthunā locanena rucirāṅgi /
acalā api na mahāntaḥ ke cañcalabhāvamānītāḥ //
ullasitalāñchano'yaṃ jyotsnāvarṣī sudhākaraḥ sphurati /
āsaktakṛṣṇacaraṇaḥ śakaṭa iva prakaṭitakṣīraḥ //
ullasitaśītadīdhiti- kalopakaṇṭhe sphuranti tāraughāḥ /
kusumāyudhavidhṛtadhanur- nirgatamakarandabindunibhāḥ //
ullāpayantyā dayitasya dūtīṃ vadhvā vibhūṣāṃ ca niveśayantyāḥ /
prasannatā kāpi mukhasya jajñe veṣaśriyā nu priyavārtayā nu //
ullāso'dharapallavasya tanute paryāptamasyāḥ smite vinyāso nayanāñcalasya gamayatyutsāhavat sāhasam /
ratyāgārapathāmukhīnagamakaṃ vaijātyakakṣāvadhiḥ paryaṅke padaropaṇaṃ punaraparyantā viparyastatā //
ullāso virutena maṅgalabaligrāsena viśvāsanaṃ saṃcāreṇa kṛto vilocanayuge bāṣpodgamāvagrahaḥ /
yāto'stam ravireṣa saṃprati puraḥ svastyastu te gamyatām ete tvāmanuyāntu saṃprati mama prāṇāḥ priyānveṣiṇaḥ //
ullāsya kālakaravālamahāmbuvāhaṃ devena yena jaraṭhorjitagarjitena /
nirvāpitaḥ sakala eva raṇe ripūṇāṃ dhārā jalais trijagati jvalitaḥ pratāpaḥ //
ullāsyatāṃ spṛṣṭanalāṅgamaṅgaṃ tāsāṃ nalacchāyapibāpi dṛṣṭiḥ /
aśmaiva ratyās tadanarti patyā chede'pyabodhaṃ yadaharṣi loma //
ullekhaṃ nijamīkṣate bhaṇitiṣu prauḍhiṃ parāṃ śikṣate saṃdhatte padasaṃpadaḥ paricayaṃ dhatte dhvaneradhvani /
vaicitryaṃ vitanoti vācakavidhau vācaspaterantike deva tvadguṇavarṇanāya kurute kiṃ kiṃ na vāgdevatā //
uvāca dhātryā prathamoditaṃ vaco yayau tadīyāmavalambya cāṅgulim /
abhūcca namraḥ praṇipātaśikṣayā piturmudaṃ tena tatāna so'rbhakaḥ //
uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ /
strībuddhyā na viśiṣyete tāḥ sma rakṣyāḥ kathaṃ naraiḥ //
uṣaḥkālaśca gargaśca śakunaṃ ca bṛhaspatiḥ /
aṅgirāśca manotsāho vipravākyaṃ janārdanaḥ //
uṣaḥ śaśaṃsa gārgyastu śakunaṃ tu bṛhaspatiḥ /
manojayaṃ tu māṇḍavyo vipravākyaṃ janārdanaḥ //
uṣasi gurusamakṣaṃ lajjamānā mṛgākṣī ratirutamanukartuṃ rājakīre pravṛtte /
tirayati śiśulīlānartanacchadmatāla- pracalavalayamālāsphālakolāhalena //
uṣasi gurusamīpe vāsasā sāvadhānā priyalikhitanakhāṅkaṃ gopayantī samantāt /
kimidamiti sakhībhiḥ sādaraṃ pṛcchyamānā hari hari hariṇākṣī hrīsamudre nimagnā //
uṣasi nibiḍayantyāḥ kuṇḍalaṃ keliparyā- vilavigalitamantaḥ karṇapāli priyāyāḥ /
sarasahasitatiryagbhaṅgurāpāṅgarītiḥ sukṛtibhiravalīḍhā locanābhyāṃ mukhaśrīḥ //
uṣasi parivartayantyā muktādāmopavītatāṃ nītam /
puruṣāyitavaidagdhyaṃ vrīḍāvati kairna kalitaṃ te //
uṣasi bhramarayuvānaḥ svapne dṛṣṭvā sarojasāmrājyam /
gatakalpakundatalpāḥ sarasīsalilāni jighranti //
uṣasi malayavāsī jālamārgapraviṣṭo vikacakamalareṇuṃ vyākiran mohacūrṇam /
sapadi śamitadīpo vāyucoro vadhūnāṃ harati suratakhedasvedamuktāphalāni //
uṣasyeva bhrāntaṃ hatajaṭharahetos tata itaḥ svayaṃ ca svaṃ bibhrad vicarati kuṭumbaṃ diśi diśi /
batāsmābhiḥ kākairiva kavalamātraikamuditair na cāyurdurgatyoravadhiriha labdhaḥ kathamapi //
uṣāpatimukhāmbhoje narīnarti sarasvatī /
ṛturājakavereva gāyantī guṇagauravam //
uṣṭrāṇāṃ ca vivāheṣu gītaṃ gāyanti gardabhāḥ /
parasparaṃ praśaṃsanti aho rūpamaho aho dhvaniḥ //
uṣṇaṃ jalaṃ kṣipet tatra mātrā nāstīha kasyacit /
pakṣaikaṃ sthāpite bhāṇḍe koṣṇasthāne manīṣiṇā /
kuṇapastu bhavedeva tarūṇāṃ puṣṭikārakaḥ //
uṣṇakāle jalaṃ dadyāc śītakāle hutāśanam /
prāvṛṭkāle gṛhaṃ deyaṃ sarvakāle ca bhojanam //
uṣṇamannaṃ ghṛtaṃ madyaṃ taruṇī kṣīrabhojanam /
vāpīkapavaṭacchāyā ṣaḍkaṃ tat balavardhanam //
uṣṇāluḥ śiśire niṣīdati tarormūlālavāle śikhī nirbhidyopari karṇikāramukulānyālīyate ṣaṭpadaḥ /
taptaṃ vāri vihāya tīranalinīṃ kāraṇḍavaḥ sevate krīḍāveśmani caiṣa pañjaraśukaḥ klānto jalaṃ yācate //
uṣṇālu kvacidarkadhāmani manāṅ nidrālu śītānile hālānāṃ gṛhayālu cumbadasakṛllajjālu jāyāmukham /
nityaṃ niṣpatayālu tiryagavanīśayyāśayālu kṣaṇaṃ gītebhyaḥ spṛhayālu dhāma dhavalaṃ dīne dayālu śraye //
uṣṇīṣavān yathā vastrais tribhirbhavati saṃvṛtaḥ /
saṃvṛto'yaṃ tathā dehī sattvarājasatāmasaiḥ //
uṣmāyamāṇastanamaṇḍalībhir vārāṅganābhiḥ sphuṭavibhramābhiḥ /
āliṅgitā rātriṣu śaiśirīṣu te śerate yaiḥ praṇato śaśāṅkaḥ //
ūcivānucitamakṣaramenaṃ pāśapāṇirapi pāṇimudasya /
kīrtireva bhavatāṃ priyadārā dānanīrajharamauktikahārā //
ūḍhā khaḍgalatā śyāmā tvayā mātaṅgadārikā /
ata eva bhavān manye dūraṃ parihṛtaḥ paraiḥ //
ūḍhāpi dyutaraṅgiṇi trijagatīvandyena tenāpyaho maulau bālakuraṅgaketanakalālīlāvataṃsāṅkite /
tārakṣārakaraṃ karālamakaraṃ saśvabhramabhraṃkaṣaṃ mugdhe jāḍyanidhiṃ mudhā jalanidhiṃ yātāsi citrāḥ striyaḥ //
ūḍhāmunātivāhaya pṛṣṭhe lagnāpi kālamacalāpi /
sarvaṃsahe kaṭhora- tvacaḥ kimaṅkena kamaṭhasya //
ūḍhā yena mahādhurāḥ suviṣame mārge sadaikākinā soḍho yena kadācideva na nije goṣṭhe'nyaśauṇḍadhvaniḥ /
āsīd yastu gavāṃ gaṇasya tilakas tasyaida saṃpratyaho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyamudghoṣyate //
ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhet payaḥ /
evaṃ rāṣṭramayogena pīḍitaṃ na vivardhate //
ūnaṣoḍaśavarṣāyām aprāptaḥ pañcaviṃśatim /
yadyādhatte pumān garbhaḥ kukṣisthaḥ sa vipadyate //
ūne dadyād gurūneva yāvat sarvalaghurbhavet /
prastāro'yaṃ samākhyātaś chandovicitivedibhiḥ //
ūnenāpi hi tucchena vairiṇāpi kathaṃcana /
maitrī buddhimatā kāryā āpadyapi nivartate //
ūrīkartuṃ tuhinakiraṇaprītidhārāmudārāṃ dūrīkartuṃ dinakarakarakleśabādhāmagādhām /
yasyāḥ puṇye payasi viśati snātukāmā triyāmā prāyastasyāstimiratatibhiḥ śyāmalaṃ nīramasyāḥ //
ūruḥ kuraṅgadṛśaś cañcalacelāñcalo bhāti /
sapatākaḥ kanakamayo vijayastambhaḥ smarasyeva //
ūrudvandvamaninditaṃ prathayatā śroṇīṃ samātanvatā romālīṃ sṛjatā samāgamayatā nābhiṃ gabhīraśriyā /
madhyaṃ kṣāmayatā stanau ghanayatā kāntyā mukhaṃ limpatā tanvaṅgyā navayauvanena kimapi pratyaṅgamunmīlitam //
ūrudvayaṃ kadalakandalayoḥ savaṃśaṃ śroṇiḥ śilāphalakasodarasanniveśā /
vakṣaḥ stanadvitayatāḍitakumbhaśobhaṃ sabrahmacāri śaśinaśca mukhaṃ mṛgākṣyāḥ //
ūrudvayaṃ mṛgadṛśaḥ kadalasya kāṇḍau madhyaṃ ca vediratulaṃ stanayugmamasyāḥ /
lāvaṇyavāriparipūritaśātakumbha- kumbhau manojanṛpaterabhiṣecanāya //
ūruprakāṇḍadvitayena tanvyāḥ karaḥ parājīyata vāraṇīyaḥ /
yuktaṃ hriyā kuṇḍalanacchalena gopāyati svaṃ mukhapuṣkaraṃ saḥ //
ūrumūlagatanetrayugasya preyaso rabhasavellitakeśī /
cumbati sma ratikelividagdhā hāvahāri vadanaṃ dayitasya //
ūrumūlacapalekṣaṇamaghnan yairvataṃsakumumaiḥ priyametāḥ /
cakrire sapadi tāni yathārthaṃ manmathasya kusumāyudhanāma //
ūrū rambhā dṛgapi kamalaṃ śevalaṃ keśapāśo vaktraṃ candro lapitamamṛtaṃ madhyadeśo mṛṇālam /
nābhiḥ kūpo valirapi saritpallavaḥ kiṃ ca pāṇir yasyāḥ sā ced urasi na kathaṃ hanta tāpasya śāntiḥ //
ūrū rambhe bāhū late vidhātrā kucau punaḥ kamale /
yauvanamupavanamasyāṃ madanavilāsāya kiṃ racitam //
ūrau śirastava niveśya dayāvitīrṇa- saṃyānapallavasamīravinītakhedam /
atraiva janmani vibhoḥ paramopadeśam ākarṇayeyamapi kiṃ maṇikarṇikāyām //
ūrjitaṃ sajjanaṃ dṛṣṭvā dveṣṭi nīcaḥ punaḥ punaḥ /
kavalīkurute svasthaṃ vidhuṃ divi vidhuṃtudaḥ //
ūrṇāṃ naiva dadāti naiva viṣayo vāhasya dohasya vā tṛptirnāsti mahodarasya bahubhirghāsaiḥ palāśairapi /
hā kaṣṭaṃ kathamasya pṛṣṭhaśikhare goṇī samāropyate ko gṛhṇāti kapardakairalamiti grāmyairgajo hasyate //
ūrdhvaṃ gacchanti yaṃ tyaktvā yaṃ gṛhītvā patantyadhaḥ /
tasya gauravamarthasya tāvataivānumīyatām //
ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ //
ūrdhvaṃ na kṣīravicchedāt payo dhenoravāpyate /
evaṃ rāṣṭrādayogena pīḍitānnāpyate baliḥ //
ūrdhvaṃ nīradavṛndamaindavamidaṃ bimbaṃ tvadho nirmitaṃ vyomnaḥ palvalacitritasya nihitau śailāvuparyunnatau /
kiṃ cādhaḥ pulinoccayasya kadalīkāṇḍāvavāropitau tanmanye caturasya puṣpadhanuṣaḥ sargo'yamanyādṛśaḥ //
ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati /
pratyutthānābhivādābhyāṃ punas tān pratipadyate //
ūrdhvaṃ yāti cāpamuṣṭir guṇamuṣṭiradho bhavet /
sa mukto mārgaṇo lakṣyād dūraṃ yāti na saṃśayaḥ //
ūrdhvaṃvrīhitrayaṃ mānam aṅgulasya nigadyate /
hasto'pi hi samākhyātaś caturviśadbhiraṅgulaiḥ //
ūrdhvaṃ śvasaṃstataḥ prāṇo yātyalabdhasthitis tanoḥ /
taṃ yāntamanuyātyeva jīvaḥ kālapraṇoditaḥ //
ūrdhvagaṃ kapilābhāsam aṅgaṃ yasmin pratīyate /
nakulāṅgaṃ tu taṃ vidyāt sparśas tasyāhināśanaḥ //
ūrdhvabāhur viraumyeṣa na ca kaścic śrṇoti me /
dharmādarthaśca kāmaśca sa kimarthaṃ na sevyate //
ūrdhvavedhī bhavej jyeṣṭho nābhivedī ca madhyamaḥ /
yaḥ pādavedhī lakṣyasya sa kaniṣṭho mato mayā //
ūrdhvaśaktinipātena adhaḥśakternikuñcanāt /
madhyaśaktiprabodhena jāyate paramaṃ sukham //
ūrdhvānanā bhāskarasaṃmukhīnāḥ śvāno ruvanto mahate bhayāya /
evaṃ hi saṃdhyāsamaye'nyadā tu nirvāsakāḥ syurnagarasya tasya //
ūrdhvārohe ya ālambahetur bhūbhṛc chinatti tam /
kuṭhārikas taruskandham ivādhogamanonmukhaḥ //
ūrdhvārdhe lakṣaṇaṃ yasya nādho'rdhe lakṣaṇaṃ bhavet /
taṃ khaḍgaṃ madhyamaṃ prāhuḥ pravīṇamatayo budhāḥ //
ūrdhvīkṛtagrīvamaho mudhaiva kiṃ yācase cātakapota megham /
atyūrjitaṃ garjitamātramasminn ambhodhare bindulavastu dūram //
ūrdhvīkṛtāsyā ravidattadṛṣṭayaḥ sametya sarve suravidviṣaḥ puraḥ /
śvānaḥ svareṇa śravaṇāntaśātinā mitho rudantaḥ karuṇena niryayuḥ //
ūṣaraṃ karmasasyānāṃ kṣetraṃ vārāṇasī purī /
yatra saṃlabhyate mokṣaḥ samaṃ caṇḍālapaṇḍitaiḥ //
ūṣareṣu ca kṣetreṣu yathā bījaṃ hi niṣphalam /
upakāro'pi nīcānāṃ kṛto bhavati tādṛśaḥ //
ūṣareṣu vivareṣu cāmbhasāṃ vīcayo'pi bhavatā vinirmitāḥ /
kṣetrasīmni nihitāstu bindavo vārivāha bhavato navo nayaḥ //
ūṣare sariti śālmalīvane dāvapāvakacite'pi candane /
tulyamarpayati vāri vāride kīrtirastu guṇagauravairgatam //
ūṣmavyapetā rahitāśca vṛddhyā saṃyogahīnā laghavo'pi cāntaḥ /
ślokasya varṇā iva vidviṣaste pādāntamāgamya gurūbhavanti //
ūṣmā yasyāṃ dhātryāṃ dhūmo vā tatra vāri narayugale /
nirdeṣṭavyā ca śirā mahatā vāripravāheṇa //
ūṣmā hi vittajo vṛddhiṃ tejo nayati dehinām /
kiṃ punas tasya saṃbhogas tyāgadharmasamanvitaḥ //
ṛkṣasya kroḍasaṃdhiprahitamukhatayā maṇḍalībhūtamūrter ārāt suptasya vīra tvadarivarapuradvāri nīhārakāle /
prātarnidrāvinodakramajanitasukhonmīlitaṃ cakṣurekaṃ vyādhāḥ pālālabhasmasthitadahanakaṇākāramālokayanti //
ṛkṣāṇāṃ bhūridhāmnāṃ śritamadhipatinā prasphuradbhīmatāraṃ sphāraṃ netrānalena prasabhaniyamitoccāpamīnadhvajena /
rāmāyattaṃ purāreḥ kumudaśuci lasannīlasugrīvamaṅgaṃ plāvaṅgaṃ sainyamanyad daśavadanaśiracchedahetu śriyai vaḥ //
ṛkṣairvṛto haripade nivasan samīra- saṃtānaśaityajanakaḥ kumudapramodī /
nighnan niśācaratamaḥ pṛthunīlalakṣmā tārāpatiḥ sphurati citramanaṅgado'yam //
ṛgyajuḥsāmanāmānas trayo vedās trayī smṛtā /
ubhau lokāvavāpnoti trayyāṃ tiṣṭhan yathāvidhi //
ṛjutāṃ nayataḥ smarāmi te śaramutsaṅganiṣaṇṇadhanvanaḥ /
madhunā saha sasmitāṃ kathāṃ nayanopāntavilokitaṃ ca yat //
ṛjutā dhanvaguṇayor astu vastusvarūpataḥ /
kāryasiddhau praśasyeta vakrataiva tayoḥ punaḥ //
ṛjutvaṃ ca parityajya kalāṃ darśayato'rcanā /
dvijarājo'nṛjutvena maheśenāpi mahyate //
ṛjutvaṃ tyāgitā śauryaṃ sāmānyaṃ sukhaduḥkhayoḥ /
dākṣiṇyaṃ cānuriktaśca satyatā ca suhṛdguṇāḥ //
ṛjutvamaunaśrutipāragāmitā yadīyametat parameva hiṃsitum /
atīva viśvāsavidhāyi ceṣṭitaṃ bahurmahānasya sa dāmbhikaḥ śaraḥ //
ṛjudṛśaḥ kathayanti purāvido madhubhidaṃ kila rāhuśiraśchidam /
virahimūrdhabhidaṃ nigadanti na kva nu śaśī yadi tajjaṭharānalaḥ //
ṛjunayananipātaḥ kāmatantrābhighātas tanurapi taralākṣyāḥ kasya na syāt kaṭākṣaḥ /
iti namitamukhenduṃ paśyati prāṇanāthaṃ janasadasi vidagdhā pakṣmaṇāmantareṇa //
ṛjunā nidhehi caraṇau parihara sakhi nikhilanāgarācāram /
iha ḍākinīti pallī- patiḥ kaṭākṣe'pi daṇḍayati //
ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibanniva /
āsīnamapi tūṣṇīkam anurajyanti taṃ prajāḥ //
ṛjureṣa pakṣavāniti kāṇḍe prītiṃ khale ca mā kārṣīḥ /
prāyeṇa tyaktaguṇaḥ phalena hṛdayaṃ vidārayati //
ṛjvāyatāṃ ca viralāṃ ca natonnatāṃ ca saptarṣivaṃśakuṭilāṃ ca nivartaneṣu /
nirmucyamānabhujagodaranirmalasya sīmāmivāmbaratalasya vibhajyamānām //
ṛjvāyatāṃ hi mukhatoraṇalolamālāṃ bhraṣṭāṃ kṣitau tvamavagacchasi mūrkha sarpam /
mandānilena niśi yā parivartamānā kiṃcit karoti bhujagasya viceṣṭitāni //
ṛjvī dṛṣṭiranulbaṇaṃ vihasitaṃ mandaṃ parispanditaṃ dveṣo narmaṇi dūratīrthagamane yatno ratirliṅgiṣu /
yasyāstyaktasukhaspṛhaṃ kila vapuḥ pīnālpalambastanī sakṣīrā viṭaceṭakaikamahiṣī raṇḍā śivāyāstu vaḥ //
ṛjvī sthirā suvṛttā pāṇigrahaṇojjvalā suvaṃśotthā /
saṃdhārayati patantaṃ saṃprati gṛhaṇīva yaṣṭirmām //
ṛṇaṃ kṛtaṃ tvadattaṃ ced bādhate'tra paratra ca /
na naśyed duṣkṛtaṃ tadvad bhuktiṃ vā niṣkṛtiṃ vinā //
ṛṇaṃ mitrānna kartavyaṃ na deyaṃ cāpi mitrake /
prīticchedakarī jñeyā yasmād vai ṛṇakartarī //
ṛṇaṃ yācñā ca vṛddhatvaṃ jāracoradaridratāḥ /
rogaśca bhuktaśeṣaścāpy aṣṭa kaṣṭāḥ prakīrtitāḥ //
ṛṇakartā pitā śatrur mātā ca vyabhicāriṇī /
bhāryā rūpavatī śatruḥ putraḥ śatrurapaṇḍitaḥ //
ṛṇatrayaṃ dvijātīnāṃ janmanaḥ prabhṛti sthitam /
ṛṇāntarabhṛtāṃ puṃsāṃ jīvanaṃ jīvanaṃ vinā //
ṛṇatrayaṃ nirākāri nūtnaṃ cākāri yena no /
sa ekaḥ sukṛtī lokaḥ sarvatra sukhamedhate //
ṛṇatrayamapākartuṃ śāstrājñābhaṅgabhīḥ puraḥ /
caturtharṇanirākāre pratyakṣaṃ nṛpaterbhayam //
ṛṇadātā ca daivajñaḥ śrotriyaḥ sujalā nadī /
yatra hyete na vidyante na tatra divasaṃ vaset //
ṛṇadaiḥ svajanaiḥ putrair labdhakṣāmapratigrahaḥ /
nityamāyāsyate yena kalidānena tena kim //
ṛṇapāpasamuddhārād ṛṇoddhāro varaḥ smṛtaḥ /
paraloke dahet pāpam ṛṇāgniriha tatra ca //
ṛṇapradātā vaidyastu śrotriyaḥ sajalā nadī /
rājā yatra na vidyante na kuryāt tatra saṃsthitim //
ṛṇamādyaṃ nirākṛtya nirākartumṛṇāntaram /
pratiṣṭhā rājate yasya gṛhasthāśrama eva saḥ //
ṛṇavac cirasaṃśodhyaṃ vacasā pratipāditam /
yan nityayācanadveṣaṃ yācyadānena tena kim //
ṛṇaśeṣaṃ rogaśeṣaṃ śatruśeṣaṃ na rakṣayet /
yācakādyaiḥ prārthitaḥ san na tīkṣṇaṃ cottaraṃ vadet /
tatkāryaṃ tu samarthaścet kuryād vā kārayīta ca //
ṛṇaśeṣo'gniśeṣaśca vyādhiśeṣas tathaiva ca /
punaśca vardhate yasmāt tasmāccheṣaṃ ca kārayet //
ṛṇaśeṣo'gniśeṣaśca śatruśeṣas tathaiva ca /
punaḥ punar vivardheta svalpo'pyanivāritaḥ //
ṛṇasaṃbandhinaḥ sarve putradāraṃ paśustathā /
ṛṇakṣaye kṣayaṃ yānti kā tatra paridevanā //
ṛṇāni trīṇyapākṛtya mano mokṣe niveśayet /
anapākṛtya mokṣaṃ tu sevamāno vrajatyadhaḥ //
ṛṇānubandharūpeṇa paśupatnīsutālayāḥ /
ṛṇakṣaye kṣayaṃ yānti kā tatra paridevanā //
ṛṇikaiḥ kalahairnityam acchinnagaṇanāgateḥ /
dānadviṣo'napatyasya mandāgneśca dhanena kim //
ṛṇīkṛtā kiṃ hariṇībhirāsīd asyāḥ sakāśān nayanadvayaśrīḥ /
bhūyoguṇeyaṃ sakalā balād yat tābhyo'nayālabhyata bibhyatībhyaḥ //
ṛtumatyāṃ tu tiṣṭhantyāṃ svecchādānaṃ vidhīyate /
tasmādudvāhayen nagnāṃ manuḥ svāyaṃbhuvo'bravīt //
ṛturmāsadvayenaiva ṣaṇmāsairayanaṃ smṛtam /
ayanadvitayaṃ varṣo devānāṃ vāsaro niśā //
ṛturvyatītaḥ parivartate punaḥ kṣayaṃ prayātaḥ punareti candramāḥ /
gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam //
ṛtusnātāṃ tu yo bhāryāṃ naiva gacchati mūḍhadhīḥ /
ghorāyāṃ bhrūṇahatyāyāṃ yujyate nātra saṃśayaḥ //
ṛtusnātā piben nārī śvetakaṇṭārikājaṭām /
payasā putrasaṃbhūtis tasyāḥ saṃjāyate dhruvam //
ṛtena jīvedanṛtena jīven mitena jīvet pramitena jīvet /
satyānṛtābhyāmathavāpi jīvet śvavṛttimekāṃ parivarjayet tu //
ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate /
sahasā viniyogo hi doṣavān pratibhāti me //
ṛte yadarthaṃ praṇayād rakṣyate yacca rakṣati /
pūrvopacitasaṃbandhaṃ tan mitraṃ nityamucyate //
ṛte senāpraṇetāraṃ pṛtanā sumahatyapi /
dīryate yuddhamāsādya pipīlikapuṭaṃ yathā //
ṛtvikpurohitācāryāḥ śiṣyāḥ saṃbandhibāndhavāḥ /
sarve pūjyāśca mānyāśca śrutavṛttopasaṃhitāḥ //
ṛddhimān rākṣaso mūḍhaś citram nāsau yaduddhataḥ /
ko vā heturanāryāṇāṃ dharmye vartmani vartitum //
... ... ... ... ... ... /
ṛddhiyuktā hi puruṣā na sahante parastavam //
ṛṣabho'tra gīyata iti śrutvā svarapāragā vayaṃ prāptāḥ /
ko veda goṣṭhametad gośāntau vihitabahumānam //
ṛṣayaścaiva devāśca satyameva hi menire /
satyavādī hi loke'smin paramaṃ gacchati kṣayam //
ṛṣayo'pyugratapaso daivenābhiprapīḍitāḥ /
utsṛjya niyamāṃs tīvrān bhraśyante kāmamanyubhiḥ //
ṛṣayo manavo devā manuputrā mahaujasaḥ /
kalāḥ sarve harereva saprajāpatayas tathā //
ṛṣayo rākṣasīmāhur vācamunmattadṛptayoḥ /
sā yoniḥ sarvavairāṇāṃ sā hi lokasya nirṛtiḥ //
ṛṣirayamatithiśced viṣṭaraḥ pādyamarghyaṃ tadanu ca madhuparkaḥ kalpyatāṃ śrotriyāya /
atha tu ripurakasmād dveṣṭi naḥ putrabhāṇḍaṃ tadiha nayavihīne kārmukasyādhikāraḥ //
ṛṣisenā vinā vedam apriyā sahagāminī /
devasenā vinā dāt n aviṣṇuḥ pṛthivīpatiḥ //
ṛṣīṃśca devāṃśca mahāsurāṃśca traividyavṛddhāṃśca vane munīṃśca /
kānāpado nopanamanti loke parāvarajñāstu na saṃbhramanti //
ṛṣīṇāṃ ca nadīnāṃ ca kulānāṃ ca mahātmanām /
prabhavo nādhigantavyaḥ strīṇāṃ duścaritasya ca //
ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama /
tīrthābhigamanaṃ puṇyaṃ yajñairapi viśiṣyate //
ṛṣerasyāśrame puṇye śāpasaṃtrastamānasaḥ /
mudbodhato'pi prāyo'yaṃ mṛgāt siṃhaḥ palāyate //
ekaṃ kāñcanabhūdharaṃ suvalayaṃ vāsaḥ sudhāvāridhiṃ tāraṃ tārakarājamaṇḍalamidaṃ saṃprāpya satkuṇḍalam /
dūrasthāpi ca tena tena sadṛśaṃ tvāṃ bhūṣaṇaṃ cāparaṃ strī mānagrahileva yācatitarāṃ śrīrāma kīrtistava //
ekaṃ cakṣurviveko hi dvitīyaṃ satsamāgamaḥ /
tau na sto yasya sa kṣipraṃ mohakūpe pated dhruvam //
ekaṃ citramatīva dṛṣṭamiha yannālokitaṃ na śrutaṃ kiṃ kasmai kathayāmi kasya manasi syād vā mama pratyayaḥ /
ekasmin kanakasya dāmni sarasīmailindamattadvipa- jyotsnācandracakoracakracamarīvālāś camatkurvate //
ekaṃ jīvanamūlaṃ cañcalamapi tāpayantamapi satatam /
antarvahati varākī sā tvāṃ nāseva niḥśvāsam //
ekaṃ dantacchadasya sphurati japavaśādardhamanyat prakopād ekaḥ pāṇiḥ praṇantuṃ śirasi kṛtapadaḥ kṣeptumanyas tameva /
ekaṃ dhyānānnimīlatyaparamaviṣahaṃ vīkṣituṃ cakṣuritthaṃ tulyānicchāpi vāmā tanuravatu sa vo yasya saṃdhyāvasāne //
ekaṃ dṛṣṭvā śataṃ dṛṣṭvā dṛṣṭvā pañcaśatānyapi /
atilobho na kartavyaś cakraṃ bhramati mastake //
ekaṃ dvijaṃ ca spṛhaṇīyavācaṃ mattadvirephaṃ ca madhuḥ pupoṣa /
sato guṇānapyasato'pi doṣān jātyā vihīno na vivektumīṣṭe //
ekaṃ dhāma śamīṣu līnamaparaṃ sūryopalajyotiṣāṃ vyājādadriṣu gūḍhamanyadudadhau saṃguptamaurvāyate /
tvattejastapanāṃśumāṃsalasamuttāpena durgaṃ bhayād vārkṣaṃ pārvatamaudakaṃ yadi yayustejāṃsi kiṃ pārthivāḥ //
ekaṃ dhyānanimīlanānmukulitaprāyaṃ dvitīyaṃ punaḥ pārvatyā vadanāmbujastanabhare śṛṅgārabhāvālasam /
anyad dūravikṛṣṭacāpamadanakrodhānaloddīpitaṃ śaṃbhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ //
ekaṃ nāma jaḍātmakasya muṣitaṃ lāvaṇyamindos tayā netrābhyāmasitotpalasya ca ruciḥ prāyeṇa tanno mṛṣā /
no jānāti hṛtāmasau padagatiṃ matto varākaḥ karī tanvaṅgyā vidato'pi yanmama hṛtaṃ cetas tadatyadbhutam //
ekaṃ bhūmipatiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāc śrayate madaḥ sa ca madālasyena nirvidyate /
nirviṇṇasya padaṃ karoti hṛdaye tasya svatantraspṛhā svātantryaspṛhayā tataḥ sa nṛpateḥ prāṇānabhidruhyati //
ekaṃ mahiṣaśiraḥsthitam aparaṃ sānandasuragaṇapraṇatam /
giriduhituḥ padayugalaṃ śoṇitamaṇirāgarañjitaṃ jayati //
ekaṃ mitraṃ bhajate māsenenduḥ svayaṃ kṣayaṃ gacchan /
mitraśatāni bhajaṃstvaṃ pratikṣaṇaṃ vṛddhimupayāsi //
ekaṃ mitraṃ bhūpatirvā yatirvā ekā bhāryā sundarī vā darī vā /
ekaṃ śāstraṃ vedamadhyātmakaṃ vā eko devaḥ keśavo vā jino vā //
ekaṃ liṅgaṃ pramadā- hṛdayaṃ vidadhāti jarjaraṃ sahasā /
teṣāṃ ṣaṭkaṃ yeṣāṃ antargūḍhaṃ na te kathaṃ paśavaḥ //
ekaṃ vadati mano mama yāmi na yāmīti hṛdayamaparaṃ me /
hṛdayadvayamucitaṃ tava sundari hṛtakāntacittāyāḥ //
ekaṃ vastu dvidhā kartuṃ bahavaḥ santi dhanvinaḥ /
dhanvī sa māra evaiko dvayoraikyaṃ karoti yaḥ //
ekaṃ vastu yadasti viśvajanatānandapramodātmakaṃ satyaṃ tattvamasīti vākyamakhilaṃ tvayyeva viśrāmyati /
tvāmākarṇya na kiṃcidanyadavanīśṛṅgāra bho manyate tvayyāpte janakādikīrtijanake kiṃ jñānamīmāṃsayā //
ekaṃ vā kupitapriyāpraṇayinīṃ kṛtvā manonirvṛtiṃ tiṣṭhāmo nijacārupīvarakucakrīḍārasāsvādane /
anyad vā surasindhusaikatataṭīdarbhāṣṭakasrastara- sthāne brahmapadaṃ samāhitadhiyo dhyāyanta evāsmahe //
ekaṃ viṣaraso hanti śastreṇaikaśca vadhyate /
sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantravisravaḥ //
ekaṃ vai sevate nityam anyaṃ cetasi rocate /
puruṣāṇāmalābhena nārī caiva pativratā //
ekaṃ saṃdigdhayostāvad bhāvi tatreṣṭajanmani /
hetumāhuḥ svamantrādīn asaṅgānanyathā viṭāḥ //
ekaṃ sāgaratīranīranikarasphārāñjalikṣālitaiḥ puṣpairacyutapūjanaṃ nijakaravyāpārasaṃpāditaiḥ /
no cen mañjulamālatīdalalasatkhaṭvārcite mandire kāntātuṅganitambabimbasuratakrīḍārasaiḥ sthīyate //
ekaṃ sute mṛgāriṇī bahūn sūte vṛkī sutān /
uttāraḥ pralayaṃ yānti nādyamānāḥ kathaṃcana //
ekaṃ hanyān na vā hanyād iṣuḥ kṣipto dhanuṣmatā /
prājñena tu matiḥ kṣiptā hanyād garbhagatānapi //
ekaṃ hanyān na vā hanyād iṣurmukto dhanuṣmatā /
buddhirbuddhimatotsṛṣṭā hanyād rāṣṭraṃ sarājakam //
ekaṃ hanyān na vā hanyād iṣurmukto dhanuṣmatā /
sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantriniścayaḥ //
ekaṃ hi cakṣuramalaṃ sahajo viveko vidvadbhireva saha saṃvasatirdvitīyam /
etad dvayaṃ bhuvi na yasya sa tattvato'ndhas tasyāpamārgacalane vada ko'parādhaḥ //
ekaḥ karṇamahīpatiḥ pratidinaṃ lakṣādhikā yācakāḥ kasmai kiṃ vitariṣyatīti manasā cintāṃ vṛthā mā kṛthāḥ /
āste kiṃ pratiyācakaṃ surataruḥ pratyambujaṃ kiṃ raviś candraḥ kiṃ pratikairavaṃ pratilatāgulmaṃ kimambhodharaḥ //
ekaḥ kāpuruṣo dīrṇo dārayen mahatīṃ camūm /
taṃ dīrṇamanu dīryante yodhāḥ śūratamā api //
ekaḥ ko'pi mahīdharo laghutaro dorbhyāṃ dhṛto līlayā tena tvaṃ divi bhūtale ca vidito govarddhanoddhārakaḥ /
tvāṃ trailokyavahaṃ vahāmi kucayoragre sadā puṣpavat tat kiṃ keśava jalpitena bahunā puṇyairyaśo labhyate //
ekaḥ kṣamāvataṃ doṣo dvitīyo nopalabhyate /
yadenaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ //
so'sya doṣo na mantavyaḥ kṣamā hi paramaṃ balam /
kṣamā guṇo hyaśaktānāṃ śaktānāṃ bhūṣaṇaṃ kṣamā //
ekaḥ khalo'pi yadi nāma bhavet sabhāyāṃ vyarthīkaroti viduṣāmakhilaṃ prayāsam /
ekāpi pūrṇamudaraṃ madhuraiḥ padārthair āloḍya recayati hanta na makṣikā kim //
ekaḥ pañcatvamāsādya jāyate punaraṣṭadhā /
aho vāṇijyasaṃpattiḥ kāśīpuranivāsinām //
ekaḥ pathā na gantavyaṃ na suptiṃ bāhyamandire /
janavākyaṃ na kartavyaṃ strīṇāmālocanaṃ vinā //
ekaḥ pāpāni kurute phalaṃ bhuṅkte mahājanaḥ /
bhoktāro vipramucyante kartā doṣeṇa lipyate //
ekaḥ pālayate lokam ekaḥ pālayate kulam /
majjatyeko hi niraya ekaḥ svarge mahīyate //
ekaḥ putro varaṃ vidvān bahubhirnirguṇaistu kim /
ekastārayate vaṃśam anye saṃtāpakārakāḥ //
ekaḥ prajāyate jantur eka eva pralīyate /
eko'nubhuṅkte sukṛtam eka eva ca duṣkṛtam //
ekaḥ prayātyuparamaṃ draviṇaṃ tadīyaṃ hṛtvāparaḥ prasabhamudvahati pramodam /
no vetti tat svanidhane parakośagāmi dhig vāsanāmasamamohakṛtāndhakārām //
ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ /
śataṃ daśasahasrāṇi tasmād durgaṃ vidhīyate //
ekaḥ śatrurna dvitīyo'sti śatrur ajñānatulyaḥ puruṣasya rājan /
yenāvṛtaḥ kurute saṃprayukto ghorāṇi karmāṇi sudāruṇāni //
ekaḥ saṃgrāmariṅgatturagakhurarajorājibhirnaṣṭadṛṣṭir digyātrājaitramattadviradabharanamadbhūmibhagnas tathānyaḥ /
vīrāḥ ke nāma tasmāt trijagati na yayuḥ kṣīṇatāṃ kāṇakubja- nyāyādetena muktāvabhayamabhajatāṃ vāsavo vāsukiśca //
ekaḥ saṃpannamaśnāti vaste vāsaśca śobhanam /
yo'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsataras tataḥ //
ekaḥ saṃprati pākaśāsanapurīpīyūṣasattrī puraḥ pārakyaṃ tamasāmasau kumudinīcaitanyacintāmaṇiḥ /
mānoccāṭanakārmaṇaṃ mṛgadṛśāṃ devo nabho'mbhonidhau paśyodañcati pañcabāṇavaṇijo yātrāvahitraṃ śaśī //
ekaḥ sa eva jīvati svahṛdayaśūnyo'pi sahṛdayo rāhuḥ /
yaḥ sakalalaghimakāraṇam udaraṃ na bibharti duṣpūram //
ekaḥ sa eva tejasvī saihikeyaḥ suradviṣām /
śiromātrāvaśeṣeṇa jīyante yena śatravaḥ //
ekaḥ sa eva paripālayatājjaganti gaurīgirīśacaritānukṛtiṃ dadhānaḥ /
ābhāti yo daśanaśūnyamukhaikadeśa- dehārdhahāritavadhūka ivaikadantaḥ //
ekaḥ sakalajanānāṃ hṛdayeṣu kṛtāspado madaḥ śatruḥ /
yenāviṣṭaśarīro na śṛṇoti na paśyati stabdhaḥ //
ekaḥ sakhā priyo bhūya upakārī guṇānvitaḥ /
hantavyaḥ strīnimittena kaṣṭamāpatitaṃ mama //
ekaḥ sa vyasanī pumānacaramairniḥśvāsavātaiḥ samaṃ hā me sā dayiteti yasya vadataḥ prāṇāḥ samaṃ nirgatāḥ /
anye tu vyasanaṃ kṣipanti paśavaḥ kāntāviyogodbhavaiś cintāglāniviṣādadainyajanitairbāṣpairanāhāriṇaḥ //
ekaḥ sudhāṃśurna kathaṃcana syāt tṛptikṣamastvannayanadvayasya /
tvallocanāsecanakastadastu nalāsyaśītadyutisadvitīyaḥ //
ekaḥ stanastuṅgataraḥ parasya vārtāmiva praṣṭumagān mukhāgram /
yasyāḥ priyārdhasthitimudvahantyāḥ sā pātu vaḥ parvatarājaputrī //
ekaḥ sthito'ntaḥ prāpto'nyaḥ parasyādyaiva durgrahaḥ /
kiṃ karomīti jananīṃ pṛcchantīṣvaparāsu ca //
ekaḥ svādu na bhuñjīta ekaścārthān na cintayet /
eko na gacchedadhvānaṃ naikaḥ supteṣu jāgṛyāt //
eka eva khago mānī vane vasati cātakaḥ /
pipāsito vā mriyate yācate vā puraṃdaram //
eka eva khago mānī sukhaṃ jīvati cātakaḥ /
arthitvaṃ yāti śakrasya na nīcamupasarpati //
eka eva cared dharmaṃ nāsti dharme sahāyatā /
kevalaṃ vidhimāsādya sahāyaḥ kiṃ kariṣyati //
eka eva dame doṣo dvitīyo nopapadyate /
yadenaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ //
etasya tu mahāprājña doṣasya sumahān guṇaḥ /
kṣamāyāṃ vipulā lokāḥ sulabhā hi sahiṣṇunā //
eka eva na bhuñjīyād yadicchec śubhamātmanaḥ /
dvitribhirbandhubhiḥ sārdhaṃ bhojanaṃ kārayen naraḥ //
eka eva padārthastu tridhā bhavati vīkṣitaḥ /
kuṇapaṃ kaminī māṃsaṃ yogibhiḥ kāmibhiḥ śvabhiḥ //
eka eva paro hyātmā sarveṣāmapi dehinām /
nāneva gṛhyate mūḍhair yathā jyotiryathā nabhaḥ //
eka eva mahān doṣo bhavatāṃ vimale kule /
lumpanti pūrvajāṃ kīrtiṃ jātā jātā guṇādhikāḥ //
eka eva laghuryatra āditālaḥ sa kathyate /
vinode rāsakas tena śrot ṇāṃ ca sukhāvahaḥ //
eka eva suhṛd dharmo nidhane'pyanuyāti yaḥ /
śarīreṇa samaṃ nāśaṃ sarvamanyad hi gacchati //
eka eva hitārthāya tejasvī pārthivo bhuvaḥ /
yugānta iva bhāsvanto bahavo'tra vipattaye //
eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ /
ekadhā bahudhā caiva dṛśyate jalacandravat //
eka eva hi vandhyāyāḥ śoko bhavati mānasaḥ /
aprajāsmīti saṃtāpo na hyanyaḥ putra vidyate //
eka evopahārastu saṃdhiretanmataṃ hi naḥ /
upahārasya bhedāstu sarve'nye maitravarjitāḥ //
ekakāryaniyoge'pi nānayos tulyaśīlatā /
vivāhe ca citāyāṃ ca yathā hutabhujordvayoḥ //
ekakṣitibhṛdutpannāḥ sacchidrāḥ kaṇṭakolbaṇāḥ /
mithaḥ saṃgharṣaṇād vaṃśā dahyante sādhuśākhibhiḥ //
ekagarbhoṣitāḥ snigdhā mūrdhnā satkṛtya dhāritāḥ /
keśā api virajyante jarayā kimutāṅganāḥ //
ekaguṇā bhavati tithiś caturguṇaṃ bhavati nakṣatram /
catuḥṣaṣṭiguṇaṃ lagnam eṣa jyotiṣatantrasiddhāntaḥ //
ekacakro ratho yantā vikalo viṣamā hayāḥ /
ākrāmatyeva tejasvī tathāpyarko nabhastalam //
ekacakṣurna kāko'yaṃ bilamicchanna pannagaḥ /
kṣīyate vardhate caiva na samudro na candramāḥ //
ekacitto labhet siddhiṃ dvidhācitto vinaśyati /
skandhāvāraṃ hi gacchantam iṣukāro na paśyati //
ekacchattraṃ kṣititalamidaṃ bhuñjate yan narendrāḥ svargāsthāne muditamanaso yad ramante munīndrāḥ /
yan nirvāṇe nirupamasukhaṃ martyamukhyā labhante dānasyāyaṃ sphurati mahimā kevalasyāmalasya //
ekacchāgaṃ dvirāveyaṃ trigavaṃ pañcamāhiṣam /
ṣaḍaśvaṃ saptamātaṅgaṃ śakrasyāpi śriyaṃ haret //
ekataḥ kratavaḥ sarve samagravaradakṣiṇāḥ /
ekato bhayabhītasya prāṇinaḥ prāṇarakṣaṇam //
ekataḥ praṇayapīḍanaṃ mudhā mānadhāraṇarasādaro'nyataḥ /
rakṣatī dvayamidaṃ manasvinī nirvṛṇotu kathamatra janmani //
ekataḥ sakalā vidyā cāturyaṃ punarekataḥ /
cāturyeṇa vinākṛtya sakalā vikalā kalā //
ekataḥ sarvapāpāni madyapānaṃ tathaikataḥ /
ekataḥ sarvadānāni brahmacaryaṃ tathaikataḥ //
ekataścaturo vedāḥ sāṅgopāṅgāḥ savistarāḥ /
svādhīnāste naraśreṣṭha satyamekaṃ kilaikataḥ //
ekataścaturo vedā brahmacaryaṃ tathaikataḥ /
ekataḥ sarvapāpāni madyapānaṃ tathaikataḥ //
ekataśca surasundarījanaḥ śrīḥ pratīcchati yuyutsumanyataḥ /
pāpmanā saha palāyato'yaśaś caikataḥ kulakalaṅkakāraṇam //
ekatāmiva gatasya vivekaḥ kasyacin na mahato'pyupalebhe /
bhāsvatā nidadhire bhuvanānām ātmanīva patitena viśeṣāḥ //
ekato divasān bālā gaṇayatyekato'ntakaḥ /
na vidmaḥ prathamaṃ kasya yāsyāmo vayamantikam //
ekato'paritoṣaśced anyamanyaṃ mahībhujam /
nidāghapānthavacchāyām anyāmanyāmupāśrayet //
ekato'pi bhuvi bhūriśo'bhavan dīpakādahaha paśya dīpakāḥ /
andhakāranidhanāya bhānuman- muktadivyaviśikhādiveṣavaḥ //
ekato'bhyuditamindumaṇḍalaṃ smeramāsyamasitabhruvo'nyataḥ /
cañcukorakapuṭīṃ cakorikā cālayatyubhayato'pi dhāvati //
ekato mātṛvātsalyaṃ parato guṇakoṭayaḥ /
anayoḥ samatāṃ vaktuṃ nālaṃ brahmādayaḥ surāḥ //
ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana /
na samaṃ sarvameveti budhānāmeṣa niścayaḥ //
ekatovyādhidurbhikṣapramukhā vipado'khilāḥ /
prajānāmekatastvekā lubdhatā vasudhāpateḥ //
ekatra kaulavratabhaṅgaśaṅkā vidagdhatābhaṅgabhayaṃ paratra /
ityākulānāṃ kulakāminīnāṃ gatāgataireva gatā triyāmā //
ekatra nāsya ratirityavadhūyamānaḥ kopādiva śvasanakampavighūrṇitāyāḥ /
raktacchadaṃ madhusugandhi saroruhiṇyā bhṛṅgaś cucumba kamalānanamādareṇa //
ekatra prapaṭhanti sāma ca yajuścānyatra vedāntaraṃ hiṃsrāścāpi mṛgāyitāśca parato yāgotthadhūmaḥ śivaḥ /
ātithyādividhiḥ paratra vidhivat pādyādināpādyate nānāśāstravivecanaṃ ca vaṭubhiḥ saṃtanyate saṅgataiḥ //
ekatra prākṛtaiḥ sāmyam anyatra paratantratā /
śukasya paritoṣāya na vanaṃ na ca pattanam //
ekatra madhuno bindau bhakṣate'saṃkhyadehinaḥ /
yo hi na syāt kṛpā tasya tasmān madhu na bhakṣayet //
ekatra vāsādavasānabhājas tāmbūlalakṣmyā iva saṃsmarantī /
vaktreṣu yadvairivilāsinīnāṃ hāsaprabhā tānavamāsasāda //
ekatra sārthe vrajatāṃ bahūnāṃ tulye'pi jāte śakune phalāni /
nānāprakārāṇi bhavanti yena taṃ haṃsacāraṃ pravicārayāmaḥ //
ekatra sphaṭikataṭāṃśubhinnanīrā nīlāśmadyutibhidurāmbhaso'paratra /
kālindījalajanitaśriyaḥ śrayante vaidagdhīmiha saritaḥ surāpagāyāḥ //
ekatrādadate jalaṃ jaladharavyūhāḥ paratrāpyamī dīpyaddikkariṇaḥ paratra vaḍavāvaktrodgatā vahnayaḥ /
etāvat satatavyaye'pi sutarāmāścaryamambhonidhes tā eva sthitayaḥ sa eva mahimā saivāsya gambhīratā //
ekatrāpi hate jantau pāpaṃ bhavati dāruṇam /
na sūkṣmānekajantūnāṃ ghātino madhupasya kim //
ekatrāsanasaṅgatiḥ parihṛtā pratyudgamād dūratas tāmbūlānayanacchalena rabhasāśleṣo'pi saṃvighnitaḥ /
ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ //
ekatrāsanasaṅgate priyatame paścādupetyādarād ekasyā nayane pidhāya mahataḥ krīḍānubandhacchalāt /
tiryagvakritakandharaḥ sapulakasvedodgamānandinīm antarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati //
ekatvaṃ na rasaiḥ kayoḥ samajani strīpuṃsayoḥ prāvṛṣi prāptau yadrasanirbharāviha dharākāśau cirādekatām /
yoṣitsaṅgamagūḍhasarvataruṇaḥ kālo'yamālokyate channaḥ kvāpi divā yuvāpi niśayā kroḍīkṛtaḥ krīḍati //
ekadantaṃ trinayanaṃ jvālānalasamaprabham /
gaṇādhyakṣaṃ gajamukhaṃ praṇamāmi vināyakam //
ekadantadyutisitaḥ śaṃbhoḥ sūnuḥ śriye'stu vaḥ /
vidyākanda ivodbhinnanavāṅkuramanoharaḥ //
ekadā na vigṛhṇīyād bahūn rājābhighātinaḥ /
sadarpo'pyuragaḥ kīṭair bahubhirnāśyate dhruvam //
ekadeśamupādhyāya ṛtvig yajñakṛducyate /
ete mānyā yathāpūrvam ebhyo mātā garīyasī //
ekadvikaraṇe hetū mahāpātakapañcake /
na tṛṇe manyate kopakāmau yaḥ pañca kārayan //
ekadvitrikalākrameṇa śaśinaṃ gṛhṇanvimuñcannayaṃ yac caṇḍadyutirātanoti bhagavānadyāpi cāndrāyaṇam /
devaitad bhavadīyabhāsvarabhujastambhapratāpānala- spardhāyai kramabhuktalāñchanapaśornaitat punaḥ setsyati //
ekadviprabhṛtikrameṇa gaṇanāmeṣāmivāstaṃ yatāṃ kurvāṇā samakocayad daśaśatānyambhojasaṃvartikāḥ /
bhūyo'pi kramaśaḥ prasārayati tāḥ saṃpratyamūnudyataḥ saṃkhyātuṃ sakutūhaleva nalinī bhānoḥ sahasraṃ karān //
ekadveṣu rasālaśākhiṣu manāgunmīlitaṃ kuḍmalaiḥ karṇākarṇikayā mithaḥ kathamamī ghūrṇanti viśve'dhvagāḥ /
dvitraiḥ kvāpi kila śrutāśrutamapi spaṣṭānyapuṣṭārutaṃ viṣvaṅmūrchati duḥsaho virahiṇīgeheṣu hāhāravaḥ //
ekadvaiḥ kimabhāvi sūribhiratha dvitrāṇi mitrāṇi kiṃ vyāpannāni gatāśca kiṃ tricaturā ghorā mahāvyādhayaḥ /
saptāṣṭairalamiṣṭametadapi naścetaḥ kṣaṇān pañcaṣān svātmanyeva ramasva tejasi gate kāle'thavā sarvataḥ //
ekadvairdivasairbhaviṣyati manāg dorantaraṃ danturaṃ dvitraireva dinaiśca locanapathaṃ romāvalī yāsyati /
kiṃ cābhūdiva vāsaraistricaturaiścāñcalyamasyā dṛśos tajjetuṃ jagatīmanaṅga kimatīvāyāsamālaṃbase //
ekadvairmadhubindubhirmadhulihaḥ syādeva kukṣimbhariḥ kasmin vā kusume bhavanti sulabhā te'mī punaḥ pañcaṣāḥ /
kālaḥ ko'pi sa tādṛśaḥ pariṇato yenaikatṛṣṇākulo yadyat puṣpamupāgamat kṛpaṇavat tenāsya mā kuñcitam //
ekadhāturdvikhaṇḍaḥ syād yatrodgrāhastataḥ param /
tṛtīyaṃ kiṃciduccaṃ syāt khaṇḍaṃ gamakaśobhanam //
ekanibhā yatra mahī tṛṇataruvalmīkagulmaparihīnā /
tasyāṃ yatra vikāro bhavati dharitryāṃ jalaṃ tatra //
ekantu lokavedebhyaḥ sāramākṛṣya kathyate /
prāṇātyaye'pi na tyājyo nyāyyo dharmaślathaḥ pathaḥ //
ekapaṅktyupaviṣṭānāṃ viprāṇāṃ sahabhojane /
yadyeko'pi tyajedannaṃ sarvairucchiṣṭabhojanam //
ekapatnīsamāsaktair bhavadbhiḥ saṃhatairmithaḥ /
sthātavyamaprasādena bhedamūlaṃ hi yoṣitaḥ //
ekapuṃsā na gantavyaṃ kākasarpasya kāraṇāt /
karkaṭasya prasādena brāhmaṇo jīvito yathā //
ekapucchaś catuṣpādaḥ kakudmān lambakambalaḥ /
gorapatyaṃ balīvardo ghāsamatti sukhena saḥ //
ekapriyācaraṇapadmaparīṣṭijāta- kleśasya me hṛdayamuttaralīcakāra /
udbhinnanirbharamanobhavabhāvamugdha- nānāṅganāvadanacandramasāṃ didṛkṣā //
ekabhave ripupannagaduḥkhaṃ janmaśateṣu manobhavaduḥkham /
cārudhiyeti vicintya mahāntaḥ kāmaripuṃ kṣaṇataḥ kṣapayanti //
ekabhuktaṃ sadārogyaṃ dvibhuktaṃ balavarddhanam /
tribhuktervyādhipīḍā syāc caturbhuktermṛtirdhruvam //
ekamapi kṣaṇaṃ labdhvā samyaktvaṃ yo vimuñcati /
saṃsārārṇavamuttīrya labhate so'pi nirvṛtim //
ekamapi satāṃ sukṛtaṃ vikasati tailaṃ yathā jale nyastam /
asatāmupakāraśataṃ saṃkucati suśītale ghṛtavat //
ekamapyakṣaraṃ yastu guruḥ śiṣyaṃ prabodhayet /
pṛthivyāṃ nāsti tad dravyaṃ yad datvā so'nṛṇī bhavet //
ekamapyatra yo binduṃ bhakṣayen madhuno naraḥ /
so'pi duḥkhavṛṣākīrṇe patate bhavasāgare //
ekamasya paramekamudyamaṃ nistrapatvamaparasya vastunaḥ /
nityamuṣṇamahasā nirasyate nityamandhatamasaṃ pradhāvati //
ekamātro laghuḥ prokto dvimātraśca guruḥ smṛtaḥ /
plutas trimātrako jñeyo drutaḥ syādardhamātrakaḥ //
ekamāśīviṣo hanti śastreṇaikaśca vadhyate /
hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ //
ekamutkaṇṭhayā vyāptam anyad dayitayā hṛtam /
caitanyamaparaṃ dhatte kiyanti hṛdayāni me //
ekameva guṇaṃ prāpya namratāmagamad dhanuḥ /
tavāśeṣaguṇā rājñaḥ stabdhateti suvismayaḥ //
ekameva tu śūdrasya prabhuḥ karma samādiśat /
eteṣāmeva varṇānāṃ śuśrūṣāmanasūyayā //
ekameva dahatyagnir naraṃ durupasarpiṇam /
kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam //
ekameva puraskṛtya daśa jīvanti mānavāḥ /
vinā tena na śobhante yathā saṃkhyāṅkabindavaḥ //
ekameva baliṃ baddhvā jagāma harirunnatim /
asyāstribalibandhena saiva madhyasya namratā //
ekameva hi dāridryaṃ kliśnāti sakalaṃ jagat /
tamahaṃ śābdikaṃ vande yaścakāra napuṃsakam //
ekamevākṣi vāmākṣi rañjayāñjanalekhayā /
jāyatāmaindave bimbe khañjanāmbujasaṃgamaḥ //
ekamevādvitīyaṃ tad yad rājan nāvabudhyase /
satyaṃ svargasya sopānaṃ pārāvārasya nauriva //
ekayā dve viniścitya trīṃścaturbhirvaśe kuru /
pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava //
ekayāpi kalayā viśuddhayā yo'pi ko'pi bhajate girīśatām /
bhūyasīrapi kalāḥ kalaṅkitāḥ prāpya kaścidapacīyate śanaiḥ //
ekayaiva gurordṛṣṭyā dvābhyāṃ vāpi labheta yat /
na tat tisṛbhiraṣṭābhiḥ sahasreṇāpi kasyacit //
ekarada dvaimātura nistriguṇa caturbhujo'pi pañcakara /
jaya ṣaṇmukhanuta sapta- cchadagandhimadāṣṭatanutanaya //
ekavarṇaṃ yathā dugdhaṃ bahuvarṇāsu dhenuṣu /
tathā dharmasya vaicitrye tattvamekaṃ paraṃ punaḥ //
ekavarṇamidaṃ pūrvaṃ viśvamāsīd yudhiṣṭhira /
karmakriyāvibhedena cāturvarṇyaṃ pratiṣṭhitam //
ekavarṇo bhaved yastu lakṣaṇaikena saṃyutaḥ /
sa khaḍgarājo nṛpater vijñeyaḥ śubhakārakaḥ //
ekavāpījalaṃ paśya ikṣau madhuratāṃ vrajet /
nimbe kaṭukatāṃ yāti pātrāpātrāya bhojanam //
ekavāpībhavaṃ toyaṃ pātrāpātraviśeṣataḥ /
āmre madhuratāmeti nimbe kaṭukatāmapi //
ekaviṃśatirādiṣṭāḥ narakāḥ śāstrapāragaiḥ /
garbhavāsasamīpe te kalāṃ nārhanti ṣoḍaśīm //
ekaviṃśativarṇāṅghrir bhavec śṛṅgārake rase /
kāmado'bhīṣṭadaḥ pusāṃ tāle turagalīlake //
... ... ... ... ... ... //
ekaviṃśativāreṇa kukkuṭasyāsṛjokṣitam /
tatkṣaṇād dāḍimībījaṃ vardhate phalati dhruvam //
ekaviṃśatisaṃjaptaṃ jalaṃ mantreṇa pāyayet /
yadā vāntis tadā mṛtyur na vāntirjīvati dhruvam //
ekavidyāpradhāno'pi bahujñānī bhaven naraḥ /
subhāṣitāni śikṣeta yāni śāstroddhṛtāni vai //
ekavṛkṣasamārūḍhā nānāvarṇā vihaṃgamāḥ /
prātardaśa diśo yānti kā tatra paridevanā //
ekavṛkṣe yathā rātrau nānāpakṣisamāgamaḥ /
prātardaśa diśo yānti tadvad bhūtasamāgamaḥ //
ekaveśāśrayāj jāter varṇasyāpi pragopanam /
yathā hastipade'nyeṣāṃ līyante caraṇā api //
ekaśaktiprahāreṇa mriyate'śvo naro'pi hi /
sahen mahāprahārāṇāṃ śataṃ yuddheṣu vāraṇaḥ //
ekaśīlavayovidyājātivyasanavṛttayaḥ /
sāhacarye bhaven mitram ebhiryadi tu sārjavaiḥ //
ekaścet pūrvapuruṣaḥ kule yaśca bahuśrutaḥ /
aparaḥ pāpakṛnmūrkhaḥ kulaṃ kasyānuvartate //
ekasārthaprayātānāṃ sarveṣāṃ tatra gāminām /
yasya kālaḥ prayātyagre tatra kā paridevanā //
ekasukṛtena duṣkṛta- śatāni ye nāśayanti te sevyāḥ /
na tvekadoṣajanito yeṣāṃ kopaḥ kṛtaśataghnaḥ //
ekastapo dviradhyāyī tribhirgītaṃ catuḥ patham /
sapta pañca kṛṣīṇāṃ ca saṅgrāmo bahubhirjanaiḥ //
ekastridhā hṛdi sadā vasasi sma citraṃ yo vidviṣāṃ ca viduṣāṃ ca mṛgīdṛśāṃ ca /
tāpaṃ ca saṃmadarasaṃ ca ratiṃ ca tanvan śauryoṣmaṇā ca vinayena ca līlayā ca //
ekastredhā nayasunipuṇairyogibhiḥ sevakairvā nirbādhaṃ yaḥ sapadi vidito bhāti sarvasvarūpaḥ /
so'yaṃ nandavrajamupagataḥ sākamābhīravṛndair vṛndāraṇye viharati parānandabhūtirmukundaḥ //
ekastvaṃ gahane'smin kokila na kalaṃ kadācidapi kuryāḥ /
sājātyaśaṅkayāmī na tvāṃ nighnanti nirdayāḥ kākāḥ //
ekastvaṃ marubhūruhendra vitataiḥ śākhāśatairañcitaḥ puṣpyatpuṣpaphalānvitairamṛditair jīvyāḥ sahasraṃ samāḥ /
aśrāntaṃ śramarugṇapānthajanatāsarvārthanirvāhaṇaṃ kastvāṃ sāttvikamantareṇa bhuvanaṃ nirmātu dharmāśayaḥ //
ekastvamāvahasi janmani saṃkṣaye ca bhoktuṃ svayaṃ svakṛtakarmaphalānubandham /
anyo na jātu sukhaduḥkhavidhau sahāyaḥ svājīvanāya militaṃ viṭapeṭakaṃ te //
ekasthaṃ jīviteśe tvayi sakalajagatsāramālokayāmaḥ śyāme cakṣustavāsmin vapuṣi niviśate nālpapuṇyasya puṃsaḥ /
kasyānyatrāmṛte'smin ratirativipulā dṛṣṭirevāmṛtaṃ te daityairityucyamāno munibhirapi hariḥ straiṇarūpo'vatād vaḥ //
ekasmād vṛkṣād yajñapātrāṇi rājan sruk ca droṇī voḍhanī pīḍanī ca /
etad rājan bruvato me nibodha ekasmāt puruṣāj jāyate'sacca sacca //
ekasmiñ janirāvayoḥ samajani svacche sarovāriṇi bhrātaḥ kācidihaiva kānicidahānyatra vyatītāni nau /
labdhaṃ tāmarasa tvayā mṛgadṛśāṃ līlāvataṃsāspadaṃ śaivālaṃ viluṭhāmi pāmaravadhūpādāhate pāthasi //
ekasmiñ śayane parāṅgukhatayā vītottaraṃ tāmyator anyonyasya hṛdi sthite'pyanunaye saṃrakṣatorgauravam /
dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasavyāvṛttakaṇṭhagrahaḥ //
ekasmiñ śayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥkopaparāṅmukhaglapitayā cāṭūni kurvannapi /
āvegādavadhīritaḥ priyatamas tūṣṇīṃ sthitas tatkṣaṇaṃ mā bhūt supta ivetyamandavalitagrīvaṃ punarvīkṣitaḥ //
ekasmiñ śayane saroruhadṛśorvijñāya nidrāṃ tayor ekāṃ pallavitāvaguṇṭhanapaṭāmutkandharo dṛṣṭavān /
anyasyāḥ savidhaṃ sametya nibhṛtavyālolahastāṅguli- vyāpārairvasanāñcalaṃ capalayan svāpacyutiṃ kliptavān //
ekasmin divase mayā vicaratā prāptaḥ kathaṃcin maṇir mūlyaṃ yasya na vidyate bhavati cet pṛthvī samastā tataḥ /
so'yaṃ daivavaśādabhūdatitarāṃ kācopamaḥ sāmprataṃ kiṃ kurmaḥ kamupāsmahe kva sa suhṛd yasyaitadāvedyate //
ekasminnapyatikrānte dine dharmavivarjite /
dasyubhirmuṣitasyeva hṛdayaṃ dahyate ciram //
ekasmin nayane bhṛśaṃ tapati yaḥ kāle sa dāhakramo yenātanyata yatprakāśasamaye naiśaṃ padaṃ durlabham /
savyomāvayavasya yasya viditā loke prakāśasthitiḥ śrīsūryaḥ kṣaṇasevito'pi hi mahādevaḥ sa nastrāyatām //
ekasminneva jāyete kule klībamahārathau /
phalāphalavatī śākhe yathaikasmin vanaspatau //
ekasmin malayācale bahuvidhaiḥ kiṃ tairakiṃcitkaraiḥ kākolūkakapotakokilakulaireko'pi pārśvasthitaḥ /
kekī kūjati cet tadā vighaṭitavyālāvalībandhanaḥ sevyaḥ syādiha sarvalokamanasāmānandanaś candanaḥ //
ekasmin yatra nidhanaṃ prāpite duṣṭakāriṇi /
bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado vadhaḥ //
ekasmin vijite citte vijitaṃ sakalaṃ jagat /
ajite tu punastasmin na putro'pi vinirjitaḥ //
ekasmin vinipātite'pi śirasi krodhopaśāntiḥ kutaḥ kiṃtu svānunayāya mūrdhanidhanaṃ dṛṣṭaṃ na yatrāriṇā /
tvatto mūrdhabahutvataḥ phalamidaṃ samyaṅ mayā labhyate chinnaṃ chinnamavekṣya rākṣasapate svaṃ durnayaṃ jñāsyasi //
ekasmai pūrṇamanyasmai kṛśaṃ tulyaguṇodaye /
bhedād yadarpitaṃ rāgadveṣadānena tena kim //
ekasya karma saṃvīkṣya karotyanyo'pi garhitam /
gatānugatiko loko na lokaḥ pāramārthikaḥ //
ekasya janmano'rthe mūḍhāḥ kurvanti yāni pāpāni /
janayanti tāni duḥkhaṃ teṣāṃ janmāntarasahasram //
ekasya tasya manye dhanyāmabhyunnatiṃ jaladharasya /
viśvaṃ saśailakānanam ānanamālokate yasya //
ekasya duḥkhasya na yāvadantaṃ gacchāmyahaṃ pāramivārṇavasya /
tāvad dvitīyaṃ samupasthitaṃ me chidreṣvanarthā bahulībhavanti //
ekasya viśvapāpena tāpe'nante nimajjataḥ /
kaḥ śrautasyātmano bhīro bhāraḥ syād duritena te //
ekasya sṛṣṭiḥ parameśvarasya bhinnā caturdhā viniyogakāle /
bhoge bhavānī samareṣu durgā kopeṣu kālī puruṣeṣu viṣṇuḥ //
ekasya hi prasādena kṛtsno lokaḥ prasīdati /
vyākulenākulaḥ sarvo bhavatīti viniścayaḥ //
ekasyāpi na yaḥ śakto manasaḥ sannibarhaṇe /
mahīṃ sāgaraparyantāṃ kathaṃ nu sa vijeṣyate //
ekasyāpi manobhuvastadabalāpāṅgairjagannirjaye kāmaṃ nihnutasarvavismayarasavyaktiprakārā vayam /
yastvenaṃ sabalaṃ ca jetumabhitastatkampamātraṃ bhruvor nārebhe sugatastu tadguṇakathā stambhāya naḥ kevalam //
ekasyāpyatitherannaṃ yaḥ pradātuṃ na śaktimān /
tasyānekaparikleśe gṛhe kiṃ vasataḥ phalam //
ekasyāyamudeti mūrdhani gireranyasya caiva kramād astaṃ yāti kalānidhistadubhayorastaḥ praśasto'calaḥ /
ko nāmodayinaṃ karoti na śiromāṇikyamastaṃ punar yātaṃ yaḥ kurute bhavāniva sa duṣprāpo'yamuccaiḥśirāḥ //
ekasyārthāya yo hanyād ātmano vā parasya vā /
bahūn vai prāṇino'thaikaṃ bhavet tasyeha pātakam //
sukhamedhanti bahavo yasmiṃstu nihate sati /
tasmin hate nāsti bhadre pātakaṃ nopapātakam //
ekasyāstapanakaraiḥ karālitāyā bibhrāṇaḥ sapadi sitoṣṇavāraṇatvam /
sevāyai vadanasarojanirjitaśrīr āgatya priyamiva candramāś cakāra //
ekasyaiva na paryāptam asti yad brahmakośajam /
āśayā varddhitasyāsti tasyālpamapi pūrtikṛt //
ekāṃ kṛtvā tanumanupamāṃ candracūḍena sārdhaṃ yas tyakto'rdhaḥ satatavirahakleśabhāgī bhavānyā /
tenāṅgānāṃ racitamucitaṃ saṃvibhaktena kartuṃ nūnaṃ dūnāṃ tanutanulatāṃ nirmame tāṃ viriñciḥ //
ekākinā tapo dvābhyāṃ paṭhanaṃ gāyanaṃ tribhiḥ /
caturbhirgamanaṃ kṣetraṃ pañcabhirbahubhī raṇaḥ //
ekākinā na gantavyaṃ yadi kāryaśataṃ bhavet /
ekakukkuṭamātreṇa brāhmaṇaḥ parirakṣitaḥ //
ekākinā na gantavyaṃ yadi kāryaśatānyapi /
karkaṭījantumātreṇa kālasarpo nipātitaḥ //
ekākini vanavāsiny arājalakṣmaṇyanītiśāstrajñe /
sattvocchrite mṛgapatau rājeti giraḥ pariṇamanti //
ekākinīṃ rahaḥ kṣībāṃ labdhvā durlabhayoṣitam /
aprauḍho'nupabhujyānyadine dūtyārthayeta yaḥ //
vibhūtiṃ rabhasāvāptāṃ yaśca saṃtyajya tatkṣaṇam /
nītyā kāmayate'nyedyuḥ śocyastābhyāṃ paro'sti kaḥ //
ekākinī yadabalā taruṇī tathāham asmin gṛhe gṛhapatiśca gato videśam /
kiṃ yācase tadiha vāsamiyaṃ varākī śvaśrūrmamāndhabadhirā nanu mūḍha pāntha //
ekākinyā mama gṛhamidaṃ yāmiko māmako'ndhaḥ kā me nodetyahaha manasastaskareṇātra bhītiḥ /
daivenaivaṃ yadi na sukhitaḥ syāḥ śrameṇa prasuptaḥ pāntha brūmaḥ kimiha sadṛśo naiṣa naiśo nivāsaḥ //
ekākī gṛhasaṃtyaktaḥ pāṇipātro digambaraḥ /
so'pi saṃbādhyate loke tṛṣṇayā paśya kautukam //
ekākī cintayen nityaṃ vivikte hitamātmanaḥ /
ekākī cintayāno hi paraṃ śreyo'dhigacchati //
ekākī niḥspṛhaḥ śāntaḥ pāṇipātro digambaraḥ /
kadā śaṃbho bhaviṣyāmi karmanirmūlanakṣamaḥ //
ekākṣarapradātāraṃ yo guruṃ naiva manyate /
śvānayoniśataṃ gatvā cāṇḍāleṣvabhijāyate //
ekā gaṅgā prayāge malayaparisare candanaṃ mauktikālī kāntākaṇṭhe himāṃśurviyati sarasi śvetamabjaṃ tathāsyāḥ /
kālindī kālasarpā marakatataralo lāñchanaṃ bhṛṅgamālety evaṃ te yatra kīrtiḥ pariṇamati yutā yatra śatrorakīrtyā //
ekāgnikarma havanaṃ tretāyāṃ yacca hūyate /
antarvedyāṃ ca yad dānam iṣṭaṃ tadabhidhīyate //
ekāgraḥ syādavivṛto nityaṃ vivaradarśakaḥ /
rājan rājyaṃ sapatneṣu nityodvignaḥ samācaret //
ekāgratātha saṃkalpaḥ snāyuvad varddhanakṣamau /
nityābhyāsaprayogābhyām adhikādhikamṛdhyataḥ //
ekāṅghriṃ vinidhāya kāntacaraṇe tajjānudeśe paraṃ līlodañcitamadhyamā karayugeṇāvarjya tatkandharām /
vakṣas tasya ghanonnatastanabhareṇāpīḍya gāḍhaṃ rasād āsyaṃ dhanyatamasya pūrṇapulakā candrānanā cumbati //
ekātapatraṃ jagataḥ prabhutvaṃ navaṃ vayaḥ kāntamidaṃ vapuśca /
alpasya hetorbahu hātumicchan vicāramūḍhaḥ pratibhāsi me tvam //
ekādaśarudrāṇām ekā gaurītyanaucitīṃ matvā /
rāghava nṛpa tava yaśasā daśāpi gaurīkṛtā haritaḥ //
ekādaśasthe govinde sarve'pyekādaśe sthitāḥ /
kiṃ kurvanti grahāḥ sarve śaniraṅgārako raviḥ //
ekādaśākṣarāt pādād ekaikākṣaravardhitaiḥ /
khaṇḍairdhruvāḥ ṣoḍaśa syuḥ ṣaḍviṃśatyakṣarāvadhi //
ekānapāṅgairaparāṃs taraṅgair bhruvorvilāsairitaraṃ ca hāsaiḥ /
vimohayantyanyamaho rahobhiḥ ko vā kalāṃ veda kalāvatīnām //
ekāntamandiragataṃ madanopameyaṃ talpopaviṣṭamatulaṃ ratirūparamyā /
bālā cakoranayanā nayanātithiṃ taṃ kṛtvā namadvadanapaṅkajamānanāma //
ekāntaśāntamekaṃ manyante mānavā nivāsākhyam /
ugrasya ca śītasya ca nāśakaraṃ kāryayugmasya //
ekāntaśīlasya dṛḍhavratasya sarvendriyaprītinivartakasya /
adhyātmayoge gatamānasasya mokṣo dhruvaṃ nityamahiṃsakasya //
ekāntasundaravidhānajaḍaḥ kva vedhāḥ sarvāṅgakānticaturaṃ kva ca rūpamasyāḥ /
manye maheśvarabhayānmakaradhvajena prāṇārthinā yuvatirūpamidaṃ gṛhītam //
ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum /
mitrāmitramatho madhyaṃ sarvabhūteṣu bhārata //
ekānte vanato gṛhaṃ śaśimukho'pyanyādṛśo dṛśyate kṣipraṃ sādhaya yātu putri sudine bhuktvānyamāvāsakam /
śvaśrvā saṃbhramitā kileti bahuśaḥ saṃprerayantyā vadhūḥ pānthaṃ vīkṣya babhañja sasmitamukhī saivārdhasiddhaudanam //
ekānte vijane deśe pavitre nirupadrave /
kambalājinavastrāṇām uparyāsanamabhyaset //
ekānte vijane ramye pavitre nirupadrave /
sukhāsane samādhiḥ syād vastrājinakuśottare //
ekānte sukhamāsyatā paratare cetaḥ samādhīyatāṃ prāṇātmā susamīkṣyatāṃ jagadidaṃ tadvyāpitaṃ dṛśyatām /
prākkarma pravilopyatāṃ citibalān nāpyuttare śliṣyatāṃ prārabdhaṃ tviha bhujyatāmatha parabrahmātmanāsthīyatām //
ekāpavargasamaye jagato'pavargaḥ sarvāpavargasamaye punarastaśaṅkaḥ /
īdṛgvidhaṃ kamapi pakṣamihāvalambya sthātuṃ sukhaṃ kṣamamanena pathā pravṛttaiḥ //
ekāpi pañcaśāntā tārā vāñchāptaye śubhāsīnā /
lābha ubhābhyāmadhikas tisro rājyāya yātrāyām //
ekā prasūyate mātā dvitīyā vāk prasūyate /
vāgjātamadhikaṃ procuḥ sodaryādapi bāndhavāt //
ekā bhāryā trayaḥ putrā dvau halau daśa dhenavaḥ /
kalpakālāvasāne'pi na te yāsyanti vikriyām //
ekā bhāryā trayaḥ putrā dvau halau daśa dhenavaḥ /
grāmevāsaḥ purāsatraiḥ svargādapi manoharaḥ //
ekā bhāryā prakṛtimukharā cañcalā ca dvitīyā putrastveko bhuvanavijayī manmatho durnivāraḥ /
śeṣaḥ śayyā śayanamudadhau vāhanaṃ pannagāriḥ smāraṃ smāraṃ svagṛhacaritaṃ dārubhūto murāriḥ //
ekābhūt kusumāyudheṣudhiriva pravyaktapuṅkhāvalī jeturmaṅgalapālikeva pulakairanyā kapolasthalī /
lolākṣīṃ kṣaṇamātrabhāvivirahakleśāsahāṃ paśyato drāgākarṇayataśca vīra bhavataḥ prauḍhāhavāḍambaram //
ekā bhūrubhayoraikyam ubhayordalakāṇḍayoḥ /
śāliśyāmākayorbhedaḥ phalena paricīyate //
ekāmadhītya vidyāṃ bibheti bahuvidyapariṣadaṃ prāptaḥ /
kvāsannaśastranikaraḥ kutraikaśaraḥ punaḥ puruṣaḥ //
ekāmiṣaprabhavameva sahodarāṇām ujjṛmbhate jagati vairamiti prasiddham /
pṛthvīnimittamabhavat kurupāṇḍavānāṃ tīvras tathā hi bhuvanakṣayakṛd virodhaḥ //
ekāmiṣābhilāṣo hi bījaṃ vairamahātaroḥ /
tilottamābhilāṣo hi yathā sundopasundayoḥ //
ekāmbhodhīkṛtāyāṃ bhuvi jagadakhilaṃ nirjanīkṛtya khelan devaḥ kālīsahāyaḥ prasabhaviharaṇonmuktalīlāṭṭahāsaḥ /
sadyo daṃṣṭrāṃśubhinne tamasi nijavapurbimbamālokya kastvaṃ kastvaṃ brūhīti kopādabhidadhadabhayaṃ bhairavaśceṣṭatāṃ vaḥ //
ekārimitrayoścet parasparaṃ bhūpayorbhedaḥ /
tadupari pariṇatanītiḥ sukhamabhiyogaṃ karotu gatabhītiḥ //
ekāraukārayuktā hariharijaharāḥ pañca bāṇāḥ smarasya khyātā lakṣyāṇyamīṣāṃ hṛdayakucadṛśo mūrdhni guhye krameṇa /
marmasveteṣu bhūyo nijanayanadhanuḥpreritaistaiḥ patadbhiḥ syandante sundarīṇāṃ jvaladanalanibhairbindavaḥ kāmavārām //
ekārthāṃ samyaguddiśya yātrāṃ yatra hi gacchataḥ /
ya saṃhataprayāṇastu sandhiḥ saṃyoga ucyate //
ekārthābhiniveśitvam arilakṣaṇamucyate /
dāruṇas tu smṛtaḥ śatrur vijigīṣuguṇānvitaḥ //
ekāvalīkalitamauktikakaitavena kasyāścidunnatapayodharayugmasevām /
cakrurmanāṃsi yamināmatinirmalāni kaṃdarpamuktaśarapātakṛtāntarāṇi //
ekāvasthitirastu vaḥ puramurapradveṣiṇordevayoḥ prāleyāñjanaśailaśṛṅgasubhagacchāyāṅgayoḥ śreyase /
tārkṣyatrāsavihastapannagaphaṭā yasyāṃ jaṭāpālayo bālendudyutikośasuptajalajo yasyāṃ ca nābhīhradaḥ //
ekā vā dugdhikā tumbī śaṅkhapuṣpī jaṭā dhṛtā /
kaṇṭhadantodbhavā bhūtavedanāharaṇakṣamā //
ekāsanasthā jalavāyubhakṣā mumukṣavas tyaktaparigrahāśca /
pṛcchanti te'pyambaracāricāraṃ daivajñamanye kimutārthacittāḥ //
ekāhaṃ japahīnastu sandhyāhīno dinatrayam /
dvādaśāhamanagnistu śūdra eva na saṃśayaḥ //
ekāhaniṣpannamahāprabandhaḥ śrīsiddharājapratipannabandhuḥ /
śrīpālanāmā kavicakravarttī praśastimetāmakarot praśastām //
ekāhamapi kaunteya bhūyiṣṭhamudakaṃ kuru /
kulaṃ tārayate tāta sapta sapta ca sapta ca //
ekāhāreṇa saṃtuṣṭaḥ ṣaṭkarmanirataḥ sadā /
ṛtukālābhigāmī ca sa vipro dvija ucyate //
ekikeva nijavṛndamadhyagāpy uccukūja sabhayaṃ sitacchadī /
dantamūlamasakṛcca saṃśayād āmamarśa kariṇaḥ kareṇukā //
ekīkṛtastvaci niṣikta ivāvapīḍya nirbhugnapīnakucakuḍmalayānayā me /
karpūrahāraharicandanacandrakānta- niṣyandaśaivalamṛṇālahimādivargaḥ //
ekīkṛtya kimoṣadhīpatirasairākāśabhāṇḍodare phullatpaṅkajinījanāmbujamukhadhmātaiḥ samantān muhuḥ /
kāṣṭhotthāruṇadīptivahnipaṭalairātāpya samyag bhṛśaṃ tārāpāradamāraṇaṃ vitanute vaidyo'navadyo raviḥ //
ekībhāvaṃ gatayor jalapayasormitracetasoścaiva /
vyatirekakṛtau śaktir haṃsānāṃ durjanānāṃ ca //
ekībhūya sphuṭamiva kimapyācaradbhiḥ pralīnair ebhirbhūtaiḥ smara kati kṛtāḥ svānta te vipralambhāḥ /
tasmādeṣāṃ tyaja paricayaṃ cintaya svavyavasthām ābhāṣaste kimu na viditaḥ khaṇḍitaḥ paṇḍitaḥ syāt //
eke kuṭīrakoṇe'pi na lakṣyante sthitāḥ kvacit /
anyeṣāṃ vibhavasyaitad brahmāṇḍamapi saṃkaṭam //
eke kecit yatikaragatāḥ pātrasaṃjñāṃ labhante gāyantyanye sarasamadhuraṃ vīṇayā saṃprayuktāḥ /
eke teṣāṃ sahagativaśād dustaraṃ tārayanti kecit teṣāṃ jvalitahṛdayā raktamevāpibanti //
eke tumbā vratikaragatāḥ pātratāmānayanti gāyantyanye sarasamadhuraṃ śuddhavaṃśe vilagnāḥ /
eke tāvad grathitasaguṇā dustaraṃ tārayanti teṣāṃ madhye jvalitahṛdayā raktameke pibanti //
eke'dya prātarapare paścādanye punaḥ pare /
sarve niḥsīmni saṃsāre yānti kaḥ kena śocyate //
ekena kenacidanarghamaṇiprabheṇa kāvyaṃ camatkṛtipadena vinā suvarṇam /
nirdoṣaleśamapi rohati kasya citte lāvaṇyahīnamiva yauvanamaṅganānām //
ekena kenāpi guṇena nīco'py uccaiḥ pratiṣṭhāṃ labhate jagatsu /
dṛṣṭāntamagre mṛdutāprasiddho doṣākaro'pyuccapadaṃ prapannaḥ //
ekena culukenābdhir nipītaḥ kumbhayoninā /
tasyodaye'taḥ kāluṣyaṃ tyajantyāpo bhayādiva //
ekena cūrṇakuntalam apareṇa kareṇa cibukamunnamayan /
paśyāmi bāṣpadhauta- śruti nagaradvāri tadvadanam //
ekena cet parihṛto'si maheśvareṇa kiṃ khedamāvahasi ketaka nirguṇo'sau /
anye na kiṃ jagati santi paraṃ guṇajñā ye tvāṃ vahanti śirasā naradevadevāḥ //
ekena tiṣṭhatādhastād anyenopari tiṣṭhatā /
dātṛyācakayorbhedaḥ karābhyāmeva sūcitaḥ //
ekena priyasākṣiṇā jitavatī vīṇāṃ vacobhirnijair gatyā mandira eva viśvagamanaṃ haṃsaṃ jigāyācirāt /
vaktreṇādvayamodinendumajayat sarvapramodapradaṃ dṛṣṭyā lakṣyapadāgrayeva dalayatyambhoruhāṇāṃ madam //
ekena rājahaṃsena yā śobhā saraso'bhavat /
na sā bakasahasreṇa paritastīravāsinā //
ekena romanālena jātaṃ paṅkeruhadvayam /
jñātvādho dhanamasyāsti khananti niśi rāgiṇaḥ //
ekena śuṣkavṛkṣeṇa dahyamānena vahninā /
dahyate tadvanaṃ sarvaṃ kuputreṇa kulaṃ yathā //
ekena saṃdhiḥ kalaho'pareṇa kāryo'bhito vā prasamīkṣya vṛddhim /
evaṃ prayuñjīta jigīṣuretā nītīr vijānannahitātmasāram //
ekena smitapāṭalādhararuco jalpantyanalpākṣaraṃ vīkṣante'nyamitaḥ sphuṭatkumudinīphullollasallocanāḥ /
dūrodāracaritracitravibhavaṃ dhyāyanti cānyaṃ dhiyā kenetthaṃ paramārthato'rthavadiva premāsti vāmabhruvām //
ekenāṃśena dharmārthaḥ kartavyo bhūtimicchatā /
ekenāṃśena kāmārtha ekamaṃśaṃ vivardhayet //
ekenākṣṇā paritataruṣā vīkṣate vyomasaṃsthaṃ bhānorbimbaṃ sajalalulitenāpareṇātmakāntam /
ahnaśchede dayitavirahā śaṅkinī cakravākī dvau saṃkīrṇau racayati rasau nartakīva pragalbhā //
ekenāpāti lattā pativapuṣi pareṇāpi pītaḥ pitā te bhrātānyenāpi śaptastribhuvanatalato'nyena nirvāsitāsi /
sadyaḥ śrīvīrabhūpastṛṇamiva manute tvāṃ sarojālaye yan mātastajjātimātrapraṇayini mayi tanmā sma kopaṃ vidadhyāḥ //
ekenāpāti lattā pativapuṣi pareṇāpi pīto'sti tāto bhrātā śaptaḥ pareṇa tribhuvanatalato'nyena niṣkāsitāsi /
channaṃ gehaṃ pareṇā'kali ca tadapareṇāsti sāpatnyaśīlā tasmānnityaṃ dvijebhyo madhuripumahile tvaṃ viyuktāsi manye //
ekenāpi guṇavatā jātiviśuddhena cārukṛtyena /
svakulamalaṃkṛtamakhilaṃ mukuṭaṃ muktāphaleneva //
ekenāpi guṇavatā vidyāyuktena sādhunā /
kulaṃ puruṣasiṃhena candreṇeva prakāśyate //
ekenāpi guṇenarddho labhate spṛhaṇīyatām /
kākalyaiva piko lokair modyate malino'pyasau //
ekenāpi guṇenāho spṛhaṇīyo naro bhavet /
kalābhṛttyena ruciraś candro doṣākaro'pi san //
ekenāpi payodhinā jalamucaste pūritāḥ koṭiśo jāto nāsya kuśāgralīnatuhinaślakṣṇo'pi toyavyayaḥ /
āho śuṣyati daivadṛṣṭivalanādambhobhirambhomucaḥ saṃbhūyāpi vidhātumasya rajasi staimityamapyakṣamāḥ //
ekenāpi vinītena sutenoddhriyate kulam /
gaṅgāvatāraṇāpāraprathaṃ paśya bhagīratham //
ekenāpi sudhīreṇa sotsāhena raṇaṃ prati /
sotsāhaṃ jāyate sainyaṃ bhagne bhaṅgamavāpnuyāt //
ata eva hi vāñchanti bhūpā yodhān mahābalān /
śūrān dhīrān kṛtotsāhān varjayanti ca kātarān //
ekenāpi suputreṇa jāyamānena satkulam /
śaśinā caiva gaganaṃ sarvadaivojjvalīkṛtam //
ekenāpi suputreṇa vidyāyuktena sādhunā /
āhlāditaṃ kulaṃ sarvaṃ yathā candreṇa śarvarī //
ekenāpi suputreṇa vidyāyuktena sādhunā /
kulamujjvalatāṃ yāti candreṇa gaganaṃ yathā //
ekenāpi suputreṇa siṃhī svapiti nirbhayam /
sahaiva daśabhiḥ putrair bhāraṃ vahati gardabhī //
ekenāpi suvṛkṣeṇa puṣpitena sugandhinā /
vāsitaṃ tadvanaṃ sarvaṃ suputreṇa kulaṃ yathā //
ekenāpi hi śūreṇa pādākrāntaṃ mahītalam /
kriyate bhāskareṇeva sphārasphuritatejasā //
ekenaiva cirāya kṛṣṇa bhavatā govardhano'yaṃ dhṛtaḥ śrānto'si kṣaṇamāssva sāṃpratamamī sarve vayaṃ dadhmahe /
ityullāsitadoṣṇi gopanivahe kiṃcid bhujākuṇcana- nyañcacchailabharārdite viramati smero hariḥ pātu vaḥ //
ekenaiva hi kaścid guṇena jagati prasiddhimupayāti /
ekena kareṇa gajaḥ karī na sūryaḥ sahasreṇa //
ekenoddhṛtya khaṅgaṃ hṛdi patitamiṣuṃ pāṇinaikena bhañjan bhrūbhedālaṃkṛtāsyaḥ sarabhasanayanaḥ spaṣṭadaṣṭādharoṣṭhaḥ /
bhītaiḥ kravyādavṛndairanupahatatanuḥ kuñjarendropadhānaḥ śete yodhapradhāno yadi maraṇamidaṃ labhyate kiṃ jayena //
ekeyaṃ rasanā na śabdamabhajad bheje'nuvāraṃ parā netraṃ kiṃcidanūrusaṅgamabhavajjātorusaṅgaṃ param /
rāgaḥ kaścana nirjagāma hṛdayāt tasthau tathaivāparo bāhye satpulako'ntare vipulako jāto'ṅkabhūsaṃbhramaḥ //
eke vārinidhau praveśamapare lokāntarālokanaṃ kecit pāvakayogitāṃ nijagaduḥ kṣīṇe'hni caṇḍārciṣaḥ /
mithyā caitadasākṣikaṃ priyasakhi pratyakṣatīvrātapaṃ manye'haṃ punaradhvanīnaramaṇīceto'dhiśete raviḥ //
ekeṣāṃ vāci śukavad anyeṣāṃ hṛdi mūkavat /
hṛdi vāci tathānyeṣāṃ valgu valganti sūktayaḥ //
eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajya ye sāmānyāstu parārthamudyamabhṛtaḥ svārthāvirodhena ye /
te'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jāmīmahe //
ekaikamakṣaviṣayaṃ bhajatāmamīṣāṃ saṃpadyate yadi kṛtāntagṛhātithitvam /
pañcākṣagocararatasya kimasti vācyam akṣārthamityamaladhīradhiyas tyajanti //
ekaikaśo'pi nighnanti viṣayā viṣasaṃnibhāḥ /
kṣemī tu sa kathaṃ nu syād yaḥ samaṃ pañca sevate //
ekaikaśo yuvajanaṃ vilaṅghamānākṣanikaramiva taralā /
viśrāmyati subhaga tvām aṅgulirāsādya merumiva //
ekaikaśo vinighnanti viṣayā viṣasaṃnibhāḥ /
kiṃ punaḥ pañca militāḥ na kathaṃ nāśayanti hi //
ekaikasya yadādāya puṣpasya madhu saṃcitam /
kiṃcin madhukarīvargais tadapyaśnanti nirghṛṇāḥ //
ekaikasya śarasyaiva catuṣpakṣāṇi yojayet /
ṣaḍaṅgulapramāṇena pakṣacchedaṃ ca kārayet //
ekaikasyopakārasya prāṇān dāsyāmi te kape /
pratyahaṃ kriyamāṇasya śeṣasya ṛṇino vayam //
ekaikātiśayālavaḥ paraguṇajñānaikavaijñānikāḥ santyete dhanikāḥ kalāsu sakalāsvācāryacaryācaṇāḥ /
apyete sumanogirāṃ niśamanād bibhyatyaho ślāghayā dhūte mūrdhani kuṇḍale kaṣaṇataḥ kṣīṇe bhavetāmiti //
ekaiko'saṃkhyajīvānāṃ ghātato madhunaḥ kaṇaḥ /
niṣpadyate yatastena madhvaśnāti kathaṃ budhaḥ //
ekaiva kavitā puṃsāṃ grāmāyāśvāya hastine /
antato'nnāya vastrāya tāmbūlāya ca kalpate //
ekaiva kācin mahatāmavasthā sūkṣmāṇi vastrāṇyathavā ca kanthā /
karāgralagnābhinavā ca bālā gaṅgātaraṅgeṣvathavākṣamālā //
ekaiva daṇḍanītis tu vidyetyauśanasāḥ sthitāḥ /
tasyāṃ hi sarvavidyānām ārambhāḥ saṃpratiṣṭhitāḥ //
ekaiva saṃgame bālā viyoge tanmayaṃ jagat /
kṛtopakāra evāyaṃ viyogaḥ kena nindyate //
ekaiva sāmṛtamayī sutarāmanarghyā kāpyastyasau himakarasya kalā yayaiva /
āropito guṇavidā parameśvareṇa cūḍāmaṇau na gaṇito'sya kalaṅkadoṣaḥ //
ekaiva sārthakā cintā dharmasyārthe vicintyate /
dvitīyā sārthakā cintā yogināṃ dharmanandinī //
ekaiśvarye sthito'pi praṇatabahuphale yaḥ svayaṃ kṛttivāsāḥ kāntāsaṃmiśradeho'pyaviṣayamanasāṃ yaḥ parastād yatīnām /
aṣṭābhiryasya kṛtsnaṃ jagadapi tanubhirbibhrato nābhimānaḥ sanmārgālokanāya vyapanayatu sa vas tāmasīṃ vṛttimīśaḥ //
eko giriśaḥ svāmī gaṇatā tulyaiva vallabhatvaṃ ca /
kiṃ kurmaḥ karmagatau śuṣyati bhṛṅgī vināyakaḥ pīnaḥ //
eko gotre pumān proktaḥ prāktanaiḥ svakuṭumbabhṛt /
eko'pyanekaḥ puruṣaḥ pareṣāṃ bharaṇakṣamaḥ //
eko jayati sadvṛttaḥ kiṃ punardvau susaṃhatau /
kiṃ citraṃ yadi tanvaṅgyāḥ stanābhyāṃ nirjitaṃ jagat //
eko jīvo bahavo dehā ekaṃ tattvaṃ bahavo mohāḥ /
ekā vidyā bahupāṣaṇḍā vibudhaiḥ kriyate kimiti vitaṇḍā //
ekodarasamudbhūtā ekanakṣatrajātakāḥ /
na bhavanti samāḥ śīle yathā badarakaṇṭakāḥ //
ekodarāḥ pṛthaggrīvā anyānyaphalabhakṣiṇaḥ /
asaṃhatā vinaśyanti bhāruṇḍā iva pakṣiṇaḥ //
eko dāśarathiḥ kāmaṃ yātudhānāḥ sahasraśaḥ /
te tu yāvanta evājau tāvāṃśca dadṛśe sa taiḥ //
eko devaḥ keśavo vā śivo vā ekaṃ mitraṃ bhūpatirvā yatirvā /
eko vāsaḥ pattane vā vane vā ekā bhāryā sundarī vā darī vā //
eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntiruttamā /
vidyaikā paramā dṛṣṭir ahiṃsaikā sukhāvahā //
eko na ropito yāvad utpanno'yaṃ vraṇo'paraḥ /
satyaḥ pravādo yacchidreṣv anarthā yānti bhūritām //
ekonā viṃśatiḥ strīṇāṃ snānārthaṃ sarayūṃ gatā /
viṃśatiḥ punarāyātā eko vyāghreṇa bhakṣitaḥ //
ekonā viṃśatirnāryaḥ krīḍāṃ kartuṃ vane gatāḥ /
viṃśatirgṛhamāyātāḥ śeṣo vyāghreṇa bhakṣitaḥ //
eko netā kṣatriyo vā dvijo vā caikā vidyānvīkṣikī vā trayī vā /
ekā bhāryā vaṃśajā vā priyā vāpy ekaṃ mitraṃ bhūpatirvā yatirvā //
eko'nte dvisamastrilocana iti khyātaścaturbhiḥ stuto vedaiḥ pañcamukhaḥ ṣaḍānanapitā saptarṣibhirvanditaḥ /
aṣṭāṅgo navatulya āmaragaṇe vāso daśāśā dadhat svaścaikādaśa so'vatānna vijito yo dvādaśātmāṃśubhiḥ //
eko'pi kṛṣṇasya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthena tulyaḥ /
daśāśvamedhī punareti janma kṛṣṇapraṇāmī na punarbhavāya //
eko'pi ko'pi sevyo yaḥ kṣīṇaṃ kṣīṇaṃ punarnavam /
anudvignaṃ karotyeva sūryaścandramasaṃ yathā //
eko'pi guṇavān putro nirguṇena śatena kim /
ekaścandras tamo hanti na ca tārāḥ sahasraśaḥ //
eko'pi guṇavān putro nirguṇaiḥ kiṃ śatairapi /
ekaścandro jagannetraṃ nakṣatraiḥ kiṃ prayojanam //
eko'pi guṇavān putro mā nirguṇaśataṃ bhavet /
ekaścandras tamo hanti na ca tārāḥ sahasraśaḥ //
eko'pi jīyate hanta kālidāso na kenacit /
śṛṅgāre lalitodgāre kālidāsatrayī kimu //
eko'pi traya iva bhāti kanduko'yaṃ kāntāyāḥ karatalarāgaraktaraktaḥ /
bhūmau taccaraṇanakhāṃśugauragauraḥ svaḥsthaḥ san nayanamarīcinīlanīlaḥ //
eko'pi yaḥ sakalakāryavidhau samarthaḥ sattvādhiko bhavatu kiṃ bahubhiḥ prasūtaiḥ /
candraḥ prakāśayati diṅmukhamaṇḍalāni tārāgaṇaḥ samudito'pyasamartha eva //
eko'pi yatra nagare prasiddhaḥ syād dhanurgharaḥ /
tato yāntyarayo dūraṃ mṛgāḥ siṃhagṛhādiva //
eko'pi vāraṇapatirdviṣatāmanīkaṃ yuktaṃ nihanti madasattvaguṇopapannaḥ /
nāgeṣu hi kṣitibhṛtāṃ vijayo nibaddhas tasmād gajādhikabalo nṛpatiḥ sadā syāt //
eko'pi siṃhaḥ sāhasraṃ yūthaṃ mathnāti dantinām /
tasmāt siṃhamivodāram ātmānaṃ vīkṣya saṃpatet //
eko'pyamātyo medhāvī śūro dakṣo vicakṣaṇaḥ /
rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam //
eko baṭurdarbhakuśāgrapāṇir vane vanaiḥ siñcati bālacūtān /
āmrāśca siktāḥ pitaraśca tṛptā ekā kriyā dvyarthakarī prasiddhā //
eko bahūnāṃ mūrkhāṇāṃ madhye nipatito budhaḥ /
padmaḥ pāthastaraṅgāṇāṃ iva viplavate dhruvam //
eko bāṇaḥ sphurati valitālokanaṃ kāminīnāṃ kāmasyānyo malayapavanaḥ kāmināṃ marmabhedī /
vīṇāveṇukvaṇitamaparaścūtapuṣpaṃ turīyaḥ sarvotkaṇṭhaprathamasacivaḥ pañcamaḥ pañcamo'pi //
eko bhavān mama samaṃ daśa vā namanti jyāghoṣapūritaviyanti śarāsanāni /
tallokapālasahitaḥ saha lakṣmaṇena cāpaṃ gṛhāṇa sadṛśaṃ kṣaṇamastu yuddham //
eko bhāvaḥ sadā śasto yatīnāṃ bhāvitātmanām /
śrīlubdhānāṃ na lokānāṃ viśeṣeṇa mahībhujām //
eko'bhūt pulināt tatastu nalināccānyo'pi nākorabhūt prācyāste traya eva divyakavayo dīvyantu devyā girā /
arvāñco yadi gadyapadyaracanācāturyavāguddhatās tān sarvānatiśayya khelatitarāṃ śākallamallaḥ kaviḥ //
eko'bhūnnalināt tataśca pulinād valmīkataścāparas te sarve kavayo bhavanti guravas tebhyo namaskurmahe /
arvāñco yadi gadyapadyaracanaiś cetaś camatkurvate teṣāṃ mūrdhni dadāmi vāmacaraṇaṃ karṇāṭarājapriyā //
eko bhekaḥ paramamuditaḥ prāpya goṣpādanīraṃ ko me ko me raṭati satataṃ sparddhayā vākyamuccaiḥ /
gaṅgādīnāṃ sakalasaritāṃ prāpya toyaṃ samudraḥ kiṃcid garvaṃ na vahati mahān prāyaśo bhūri ratnaiḥ //
eko me śāśvatātmā sukhamasukhabhujo jñānadṛṣṭisvabhāvo nānyat kiṃcinnijaṃ me tanudhanakaraṇabhrātṛbhāryāsukhādi /
karmodbhūtaṃ samastaṃ capalamasukhadaṃ tatra moho mudhā me paryālocyeti jīva svahitamavitathaṃ muktimārgaṃ śraya tvam //
eko'mbudhirjagati jīvati yena tāni tāvanti hanta salilāni samuccitāni /
yebhyaḥ kathaṃcidapi kiṃcidamī payodāḥ pītvā cirāya dharaṇīmapi tarpayanti //
eko raviratitejā atiśūraḥ kesarī vane vāsī /
ativipulaṃ khaṃ śūnyaṃ hyatigambhīro'mbudhiḥ kṣāraḥ //
eko rasaḥ karuṇa eva nimitta bhedād bhinnaḥ pṛthak pṛthagivāśrayate vivartān /
āvartabudbudataraṅgamayān vikārān ambho yathā salilameva hi tat samastam //
eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jino vimuktalalanāsaṅgo na yasmāt paraḥ /
durvārasmarabāṇapannagaviṣavyāsaṅgamugdho janaḥ śeṣaḥ kāmaviḍambito hi viṣayān bhoktuṃ na moktuṃ kṣamaḥ //
eko'rthaṃ vimṛśedeko dharme prakurute manaḥ /
ekaḥ kāryāṇi kurute tamāhur madhyamaṃ naram //
eko lalāṭe dvau mūrdhni dvau dvau pārśvopapārśvayoḥ /
dvau ca vakṣasi vijñeyau prayāṇe caika eva tu //
eko lobho mahāgrāho lobhāt pāpaṃ pravartate /
tataḥ pāpādadharmāptis tato duḥkhaṃ pravartate //
eko vittavataḥ sūnuḥ pitṛhīnaḥ suyauvane /
mugdhe bhūbhuji kāyasthaḥ kāmispardhī vaṇiksutaḥ //
nityāturāmātyavaidyaprasiddhasya guroḥ sutaḥ /
... ... pracchannakāmo jaṭādharaḥ //
napuṃsakapravādasya praśamārthī phalāśanaḥ /
matto dhūrtasahāyaśca rājasūnurniraṅkuśaḥ //
grāmyo dhātṛdvijasutaḥ prāptalābhaśca gāyanaḥ /
sadyaḥ sārthapatiḥ prāptaḥ śrīmān daivaparāyaṇaḥ //
gatānugatiko mūrkhaḥ śāstronmādaśca paṇḍitaḥ /
nityakṣībaśca veśyānāṃ jaṅgamāḥ kalpapādapāḥ //
eko viśvasatāṃ harāmyapaghṛṇaḥ prāṇānahaṃ prāṇinām ityevaṃ paricintya mātmamanasi vyādhānutāpaṃ kṛthāḥ /
bhūpānāṃ bhavaneṣu kiṃ ca vimalakṣetreṣu gūḍhāśayāḥ sādhūnāmarayo vasanti kati na tvattulyakakṣā narāḥ //
eko vaiśyaśca dvau śūdrau brāhmaṇāstraya eva ca /
vidyopajīvinaḥ pañca na gaccheyuḥ samaṃ svayam //
eko vaiśyo dvau ca śūdrau kṣatriyāḥ sapta pañca vā /
nava nāryo na gaccheyuḥ na gacched brāhmaṇatrayam //
eko'hamasahāyo'haṃ kṛśo'hamaparicchadaḥ /
svapne'pyevaṃvidhā cintā mṛgendrasya na jāyate //
eko'hamasmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam /
yo veditā karmaṇaḥ pāpakasya yasyāntike tvaṃ vṛjinaṃ karoṣi //
eko'hamasmītyātmānaṃ yat tvaṃ kalyāṇa manyase /
nityaṃ sthitas te hṛdyeṣa puṇyapāpekṣitā muniḥ //
eko haraḥ priyādhara- guṇavedī diviṣado'pare mūḍhāḥ /
viṣamamṛtaṃ vā samamiti yaḥ paśyan garalameva papau //
eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ /
nīcenātmāpacāreṇa kulaṃ tena vinaśyati //
eko hi khañjanavaro nalinīdalastho dṛṣṭaḥ karoti caturaṅgabalādhipatyam /
kiṃ me kariṣyati bhavadvadanāravinde jānāmi no nayanakhañjanayugmametat //
eko hi doṣo guṇasaṃnipāte nimajjatītyetadayuktamuktam /
rūpādikān sarvaguṇān nihanti kiṃ maurkhyamekaṃ na śarīrabhājām //
eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣvivāṅkaḥ /
kenāpi nūnaṃ kavinā ca dṛṣṭaṃ dāridryamekaṃ guṇarāśināśi //
eko hyamātyo medhāvī śūro dānto vicakṣaṇaḥ /
rājānaṃ rājaputraṃ vā prāpayen mahatīṃ śriyam //
eṇaḥ krīḍati śūkaraśca khanati dvīpī ca garvāyate kroṣṭā krandati valgate ca śaśako vegād rururdhāvati /
niḥśaṅkaḥ karipotakastarulatāmunmoṭate līlayā haṃho siṃha vinā tvayādya vipine kīdṛgdaśā vartate //
eṇaśreṇiḥ śaśakanikaraḥ śallakīnāṃ kadambaṃ kolavyūhaḥ spṛśati sukhitāṃ yatra tatrāpi kuñje /
ko nāmāsmin bata hatavane pādapastādṛguccair yasya cchāyāmayamadhivasatyuṣṇarugṇo gajendraḥ //
eṇākṣīspṛhayālutā na kathamapyāste vivekodayān nityaṃ pracyutiśaṅkayā kṣaṇamapi svarge na modāmahe /
apyanyeṣu vināśivastuviṣayābhogeṣu tṛṣṇā na me svarṇadyāḥ puline paraṃ haripadadhyānaṃ samīhāmahe //
eṇādyāḥ paśavaḥ kirātapariṣannaiṣā guṇagrāhiṇī saṃcāro'pi na nāgarasya viṣayocchinnaṃ munīnāṃ manaḥ /
dhūmenaiva sugandhinā pratipadaṃ dikcakramāmodayan āmūlaṃ paridahyate'gurutaruḥ kasmai kimācakṣmahe //
eṇīgaṇeṣu gurugarvanimīlitākṣaḥ kiṃ kṛṣṇasāra khalu khelasi kānane'smin /
sīmāmimāṃ kalaya bhinnakarīndrakumbha- muktāmayīṃ harivihāravasundharāyāḥ //
eṇīdṛśaḥ pāṇipuṭe niruddhā veṇī vireje śayanotthitāyāḥ /
sarojakośādiva niṣpatantī śreṇī ghanībhūya madhuvratānām //
eṇīdṛśaḥ śravaṇasīmni yadānayanti tenaiva tasya mahimā navacampakasya /
tvaṃ tatra no viharase yadi bhṛṅga tena naitasya kiṃcidapi tat tu tavaiva hāniḥ //
eṇīdṛśo vijayate veṇī pṛṣṭhāvalambinī /
kaśeva pañcabāṇasya yuvatarjanahetave //
eṇī yāti vilokya bālaśalabhān śaṣpāṅkurāditsayā chatrīkuḍmalakāni rakṣati cirādaṇḍabhramād kukkuṭī /
dhūtvā dhāvati kṛṣṇakīṭapaṭalaśreṇīṃ śikhaṇḍī śiro dūrādeva vanāntare viṣadharagrāsābhilāṣāturaḥ //
eṇīśābavilocanābhiralasaśroṇībharaprauḍhi bhir veṇībhūtarasakramābhirabhitaḥ śreṇīkṛtābhirvṛtaḥ /
pāṇī nāma vinodayan ratipatestūṇīśayaiḥ sāyakair vāṇīnāmapadaṃ paraṃ vrajajanakṣoṇīpatiḥ pātu naḥ //
eṇo gajaḥ pataṅgaśca bhṛṅgo mīnas tu pañcamaḥ /
śabdasparśarūpagandharasairete hatāḥ khalu //
etacca tapaso mūlaṃ tapaso mūlameva ca /
sarvadā kāmavijayaḥ saṃkalpavijayas tathā //
etac caturguṇaṃ tailaṃ tasmāc cāpi caturguṇam /
kāṃjikaṃ prakṣiped dhīmāṃs tatas tailaṃ vipācayet //
etacchāntavicitracatvarapathaṃ viśrāntavaitālika- ślāghāślokamaguñjimañjumurajaṃ vidhvastagītadhvani /
vyāvṛttādhyayanaṃ nivṛttasukavikrīḍāsamasyaṃ namad- vidvadvādapathaṃ kathaṃ puramidaṃ maunavrate vartate //
etacchāstrārthatattvaṃ tu mayākhyātaṃ tavānagha /
aviśvāso narendrāṇām aparaṃ guhyamucyate //
etaj jaḍājaḍavivecanametadeva kṣityāditattvapariśodhanakauśalaṃ ca /
jñānaṃ ca śaivamidamāgamakoṭilabhyaṃ māturyadaṅghriyugale nihito mayātmā //
etatkarālakaravālanikṛttakaṇṭha- nāloccaladbahulaphenilabudbudaughaiḥ /
sārdhaṃ ḍamaḍḍamaruḍāṃkṛtihūtabhūta- vargeṇa bhargagṛhiṇīṃ rudhirairdhinomi //
etat kavīndramukhacandramasaḥ kadācit kāvyābhidhānamamṛtaṃ yadi nāgaliṣyat /
saṃsāriṇāṃ vividhaduḥkhasahasrabhājāṃ cetovinodasadanaṃ kimihābhaviṣyat //
etat kāntamidaṃ kāntam ityāvasathatṛṣṇayā /
tasyā bhramati sarvāṅgaṃ manye mūḍha iva smaraḥ //
etat kāmaphalaṃ loke yad dvayorekacittatā /
anyacittakṛte kāme śavayoriva saṃgamaḥ //
etat kāryamamarāḥ saṃśrutaṃ me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ /
granthiṃ vinīya hṛdayasya sarvaṃ priyāpriye cātmavaśaṃ nayīta //
etat kiṃ nanu karṇabhūṣaṇamayaṃ hāraḥ sukāñcī navā baddhā kācidiyaṃ tvayādya tilakaḥ ślāghyaḥ priye kalpitaḥ /
pratyaṅgaṃ spṛśateti tatkṣaṇabhavadromāñcamālāñcitā tanvī mānamupekṣayaiva śanakairdhūrtena saṃmocitā //
etat kiṃ praṇayinyapi praṇayinī yan māninī jāyate manye mānavidhau bhaviṣyati sukhaṃ kiṃcid viśiṣṭaṃ rasāt /
vāñchā tasya sukhasya me'pi hṛdaye jāgarti nityaṃ paraṃ svapne'pyeṣa na me'parādhyati patiḥ kupyāmi tasmai katham //
etat kiṃ śrutasadṛśaṃ tvadvratayogyaṃ kulānurūpaṃ vā /
kṛtavānasi yat sumate paribhūtaguṇodayaṃ karma //
etatkīrtivivartadhautanikhilatrailokyanirvāsitair viśrāntiḥ kalitā kathāsu jagatāṃ śyāmaiḥ samagrairapi /
jajñe kīrtimayādaho bhayabharairasmādakīrteḥ punaḥ sā yannāsya kathāpathe'pi malinacchāyā babandha sthitim //
etatkucaspardhitayā dhaṭasya khyātasya śāstreṣu nidarśanatvam /
tasmācca śilpān maṇikādikārī prasiddhanāmājani kumbhakāraḥ //
etat kṛtvā priyamanucitaprārthanāvartmano me sauhārdād vā vidhura iti vā mayyanukrośabuddhyā /
iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr mā bhūdevaṃ kṣaṇamapi ca te vidyutā viprayogaḥ //
etat kokakuṭumbinījanamanaḥśalyaṃ cakorāṅganā- cañcūkoṭikapāṭayorghaṭitayorudghāṭinī kuñcikā /
dagdhasyāpi navāṅkuraḥ smaratarorārdrāgasāṃ preyasī- mānoddāmagajāṅkuśo vijayate mugdhaṃ sudhāṃśorvapuḥ //
etat tad durjayaṃ loke putradāramayaṃ viṣam /
jāyante ca mriyante ca yat pītvā mohitāḥ prajāḥ //
etat tad dhṛtarāṣṭravaktrasadṛśaṃ meghāndhakāraṃ nabho hṛṣṭo garjati cātidarpitabalo duryodhano vā śikhī /
akṣadyūtajito yudhiṣṭhira ivādhvānaṃ gataḥ kokilo haṃsāḥ saṃprati pāṇḍavā iva vanādajñātacaryāṃ gatāḥ //
etat tadvaktramatra kva tadadharamadhu kvāyatāste kaṭākṣāḥ kvālāpāḥ komalāste kva sa madanadhanurbhaṅguro bhrūvilāsaḥ /
itthaṃ khaṭvāṅgakoṭau prakaṭitadaśanaṃ mañjuguñjatsamīram rāgāndhānāmivoccairupahasitamaho mohajālaṃ kapālam //
etat tarkaya cakravākasudṛśāmāśvāsanādāyinaḥ prauḍhadhvāntapayodhimagnajagatīdattāvalambotsavāḥ /
dīptāṃśorvikasanti diṅmṛgadṛśāṃ kāśmīrapaṅkodaka- vyātyukṣīcaturāḥ saroruhavanaśrīkelikārāḥ karāḥ //
etat tarkaya cakravākahṛdayāśvāsāya tārāgaṇa- grāsāya sphuradindumaṇḍalaparīhāsāya bhāsāṃ nidhiḥ /
dikkāntākucakumbhakuṅkumarajonyāsāya paṅkeruho- llāsāya sphuṭavairikairavavanatrāsāya vidyotate //
etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇirityamaṃsta sa jaḍaḥ śṛṇvan yadasmādapi /
aṅgulyagralaghukriyāpravilayinyādīyamāne śanais kutroḍḍīya gato mametyanudinaṃ nidrāti nāntaḥśucā //
etat tu māṃ dahati yad gṛhamasmadīyaṃ kṣīṇārthamityatithayaḥ parivarjayanti /
saṃśuṣkasāndramadalekhamiva bhramantaḥ kālātyaye madhukarāḥ kariṇaḥ kapolam //
etat te bhrūlatodbhāsi pāṭalādharapallavam /
mukhaṃ nandanamudyānam ato'nyat kevalaṃ vanam //
etat te mukhamakṣatendulaḍahacchāyaṃ bhavallocanaṃ nīlendīvaranirviśeṣamadharaste bandhujīvāruṇaḥ /
bhrūvallistava kāmakārmukalatā līlāsahādhyāyinī na dhyāyantu kathaṃ nu deva kathaya tvāmekameṇīdṛśaḥ //
etat payodharayugaṃ patitaṃ nirīkṣya khedaṃ vṛthā vahasi kiṃ kamalāyatākṣi /
stabdho vivekarahito janatāpakārī hyatyunnataḥ prapatatīti kimatra citram //
etat puraḥ sphurati padmadṛśāṃ sahasram akṣidvayaṃ kathaya kutra niveśayāmi /
ityākalayya nayanāmburuhe nimīlya romāñcitena vapuṣā sthitamacyutena //
etat pūtanacakramakramakṛtagrāsārdhamuktairvṛkān utpuṣṇatparito nṛmāṃsavighasairādardaraṃ krandataḥ /
kharjūradrumadaghnajaṅghamasitatvaṅnaddhaviṣvaktata- snāyugranthighanāsthipañjarajaratkaṅkālamālokyate //
etat pracaṇḍi samudetyakalaṅkamūrti kalmāṣitāmbaratalaṃ grahacakravālam /
sūryendusaṃpuṭasamudgakavāṭakoṣa- viśleṣakīrṇanavaratnakalāpakānti //
etat sarvaṃ parijñāya vṛkṣāropaṃ samārabhet /
dharmārthakāmamokṣāṇāṃ drumebhyaḥ sādhanaṃ yataḥ //
etat sarvaṃ śṛṇuta vacanaṃ saṃgrahādatra sakhyaḥ prāṇānāṃ naḥ phalamavikalaṃ nūnameṣā sakhī vaḥ /
viśleṣe'smin pracalati bhṛśaṃ dīpikeva pravāte satyāmasyāṃ vayamatamasaḥ sarvathā rakṣatainām //
etat sarvamamātyādi rājā nayapuraḥsaraḥ /
nayatyunnatimudyukto vyasanī kṣayameva ca //
etadatra pathikaikajīvitaṃ paśya śuṣyatitarāṃ mahatsaraḥ /
re mudhāmbudhara ruddhasadgatir vardhitā kimiti ghaṭṭavāhinī //
etadanūpe vācyaṃ jāṅgalabhūmau ca pañcabhiḥ puruṣaiḥ /
etaireva nimittair marubhūmāvaṣṭabhiḥ kathayet //
etadarthaṃ śrute buddhiṃ karoti dveṣadūṣitaḥ /
yad vivādaiḥ kariṣyāmi mānamlāniṃ manīṣiṇām //
etadarthaṃ hi kurvanti rājāno dhanasaṃcayam /
rakṣayitvā tu cātmānaṃ yaddhanaṃ tad dvijātaye //
etadarthaṃ hi rājyāni praśāsati nareśvarāḥ /
yadeṣāṃ sarvakṛtyeṣu mano na pratihanyate //
etadarthe kulīnānāṃ nṛpāḥ kurvanti saṃgraham /
ādimadhyāvasāneṣu na te gacchanti vikriyām //
etaducchvasitapītamaindavaṃ soḍhumakṣamamiva prabhārasam /
muktaṣaṭpadavirāvamañjasā bhidyate kumudamā nibandhanāt //
etadeva kulīnatvam etadeva guṇārjanam /
yat sadaiva satāṃ satsu vinayāvanataṃ śiraḥ //
etadeva tu vijñeyaṃ svārthadharmavighātaje /
viṣayadhvaṃsaje śatror viṣayapratipīḍanam //
etadeva paraṃ śauryaṃ yat paraprāṇarakṣaṇam /
nahi prāṇaharaḥ śūraḥ śūraḥ prāṇaprado'rthinām //
etadeva mama puṇyamagaṇyaṃ yat kṛśodari dṛśoratithis tvam /
dūramastu madaghūrṇitatāraṃ śāradendumukhi vīkṣaṇamakṣṇoḥ //
etadeva mahaccitraṃ prāktanasyeha karmaṇaḥ /
yadanātmavatāmāyur yaccānatimatāṃ śriyaḥ //
etadeva hi pāṇḍityam iyameva bahujñatā /
ayameva paro lābho yat svalpād bhūrirakṣaṇam //
etadeva hi pāṇḍityaṃ eṣā caiva kulīnatā /
eṣa eva paro dharma āyādūnataro vyayaḥ //
etadevāyuṣaḥ sāraṃ nisargakṣaṇabhaṅginaḥ /
snigdharmugdhairvidagdhaiśca yadayantritamāsyate //
etadevārthasāmarthyaṃ pratyakṣeṇopalakṣyate /
putradārādisaṃbandhaḥ puṃsāṃ dhananibandhanaḥ //
etadevārthasāmarthyaṃ pratyakṣeṇopalakṣyate /
yat skandhabandhe jīvadbhiḥ śavaḥ śibikayohyate //
etadgandhagajas tṛṣāmbhasi bhṛśaṃ kaṇṭhāntamajjattanuḥ phenaiḥ pāṇḍuritaḥ svadikkarijayakrīḍāyaśaḥspardhibhiḥ /
dantadvandvajalānubimbanacaturdantaḥ karāmbhovami- vyājādabhramuvallabhena virahaṃ nirvāpayatyambudheḥ //
etaddattāsighātasravadasṛgasuhṛdvaṃśasārdrendhanait ad- doruddāmapratāpajvaladanalamiladbhūmadhūmabhramāya /
etaddigjaitrayātrāsamasamarabharaṃ paśyataḥ kasya nāsīd etannāsīravājivrajakhurajarajorājirājisthalīṣu //
etad dadhāti navayauvananartakasya kaśmīrajacchuritatālakayugmalakṣmīm /
madhye samucchvasitavṛtti manāgupānte labdhātmasīma kucakuḍmalayugmamasyāḥ //
etaddantibalairvilokya nikhilāmāliṅgitāṅgīṃ bhuvaṃ saṃgrāmāṅgaṇasīmni jaṅgamagiristomabhramādhāyibhiḥ /
pṛthvīndraḥ pṛthuretadugrasamaraprekṣopanamrāmara- śreṇīmadhyacaraḥ punaḥ kṣitidharakṣepāya dhatte dhiyam //
etad deva yaśaskaraṃ narapateryat taskare nigraho dīrghaṃ jīva yathāparādhamadhuraṃ daṇḍaṃ jagatyāvahan /
yenāyaṃ paripanthipārthivavadhūsindūracauras tvayā baddhaśca pratidaṇḍabhairavakarī kṣiptaśca kārāgṛhe //
etad dhanañjayo vācyo nityodyukto vṛkodaraḥ /
yadarthaṃ kṣatriyā sūte tasya kālo'yamāgataḥ //
etaddhi paramaṃ nāryāḥ kāryaṃ loke sanātanam /
prāṇānapi parityajya yad bhartṛhitamācaret //
etad babhrukacānukārikiraṇaṃ rājadruho'hnaḥ śiraś- chedābhaṃ viyataḥ pratīci nipatatyabdhau ravermaṇḍalam /
eṣāpi dyuramā priyānugamanaṃ proddāmakāṣṭhotthite saṃdhyāgnau vinidhāya tārakamiṣājjātāsthiśeṣasthitiḥ //
etad buddhimaśeṣāṇāṃ sattvamātanya yogavit /
parityajati samprāpya buddhisaukṣmyamanuttamam //
etadbhītārinārī giribilavigaladvāsarā niḥsarantī svakrīḍāhaṃsamohagrahilaśiśubhṛśaprārthi tonnidracandrā /
ākrandad bhūri yattannayanajalamilaccandrahaṃsānubimba- pratyāsattiprahṛṣyattanayavihasitairāśvasīn nyaśvasīcca //
etad bhīmaparākrameṇa racitaṃ saṃsārasāraṃ saraḥ pāthonāthakathāpahastanakalāvaicakṣaṇe dīkṣitam /
yanmāhātmyavilokanādbhutarasāddhūtāmbaraśrī śiraḥ- srastaṃ kuṇḍalamambubimbitaravivyājena vidyotate //
etadbhūṣaṇakauśalaṃ tava tanau paśyet tadā mādhavo rādhe tatsavidhe hi cetasicale ced dhairyamādhāsyati /
itthaṃ jalpati śilpakāriṇi jane tasyāḥ smarantyā hariṃ sadyaḥ svedasarid vyalampadamalaṃ patrāvalīmaṇḍalam //
etadyaśaḥkṣīradhipūragāhi patatyagādhe vacanaṃ kavīnām /
etadguṇānāṃ gaṇanāṅkapātaḥ pratyarthikīrtīḥ khaṭikāḥ kṣiṇoti //
etad rahasyaṃ paramam etacca paramaṃ padam /
eṣā gatirviraktānām eṣo'sau paramaḥ śivaḥ //
etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ /
na rājñaḥ pratigṛhṇanti pretya śreyo'bhikāṅkṣiṇaḥ //
etad vidvān maduditaṃ jñānavijñānanaipuṇam /
na nindati na ca stauti loke carati sūryavat //
etad vidhānamātiṣṭhed arogaḥ pṛthivīpatiḥ /
asvasthaḥ sarvametat tu bhṛtyeṣu viniyojayet //
etad vibhāti caramācalacūḍacumbi- hiṇḍīrapiṇḍaruciśītamarīcibimbam /
ujjvālitasya rajanīṃ madanānalasya dhūmaṃ dadhat prakaṭalāñchanakaitavena //
etad vyomavanīvarāhavalayaṃ viśvaikavīrasmara- skandhāvāramadāndhasindhurakulaṃ śyāmāvadhūkaiśikam /
cakṣuṣyāñjanavastu ghūkasadasāṃ viśliṣṭacakrāhvaya- stomāntargatadhūmaketanamahādhūmyā tamas tāryate //
etannarendravṛṣabha kṣapayā vrajantyā saṃropaṇārthamiva gopitamambujeṣu /
udghāṭayatyayamaśītakaraḥ karaughaiḥ padmākarāt timirabījamivālivṛndam //
etanmandavipakvatindukaphalaśyāmodarāpāṇḍara- prāntaṃ hanta pulindasundarakarasparśakṣamaṃ labhyate /
tat pallīpatiputri kuñjarakulaṃ kumbhābhayābhyarthanā- dīnaṃ tvāmanunāthate kucayugaṃ patrāvṛtaṃ mā kṛthāḥ //
etanmayamiva jātaṃ nipatitamasyāṃ mano nūnam /
nāyātyapi yadupāyāt kathamapi kāyāt kuraṅganayanāyāḥ //
etanmānini mānasaṃ surasaro nirlūnahemāmbujaṃ pārvatyā priyapūjanārthamamuto gaṅgāsarinnirgatā /
asmāc citraśikhaṇḍibhiśca parame parvaṇyupādīyate snānottīrṇavṛṣāṅkabhasmarajasāṃ saṅgāt pavitraṃ payaḥ //
etanmālavamaṇḍalaṃ vijayate saujanyaratnāṅkuraiḥ saṃpadvibhramadhāmabhiḥ kimaparaṃ śṛṅgārasārairjanaiḥ /
yatrāruhya vicitracitravalabhīrlīlāśilāsadmanāṃ nīyante jaladodayeṣu divasāḥ kāntāsakhaiḥ kāmibhiḥ //
etanmukhaṃ priyāyāḥ śaśinaṃ jitvā kapolayoḥ kāntyā /
tāpānuraktamadhunā kamalaṃ dhruvamīhate jetum //
etallocanamutpalabhramavaśāt padmabhramādānanaṃ bhrāntyā bimbaphalasya cājani dadhadvāmādharo vedhasā /
tasyāḥ satyamanaṅgavibhramabhuvaḥ pratyaṅgamāsaṅginī bhrāntirviśvasṛjo'pi yatra kiyatī tatrāsmadādermatiḥ //
etasmāj jaladherjalasya kaṇikāḥ kāścid gṛhītvā tataḥ pāthodāḥ paripūrayanti jagatīṃ ruddhāmbarā vāribhiḥ /
asmān mandarakūṭakoṭighaṭanābhītibhramattārakāṃ prāpyaikāṃ jalamānuṣīṃ tribhuvane śrīmānabhūdacyutaḥ //
etasmāt kathamindrajālamaparaṃ strīgarbhavāso'sthiraṃ retaḥ ścyotati mastamastakapadāvirbhūtanānāṅkuram /
paryāyeṇa śiśutvayauvanajarāveṣairaśeṣairvṛtaṃ paśyatyatti śṛṇoti jighrati muhurnidrāti jāgarti ca //
etasmāt paramānandāc śuddhacinmātrarūpiṇaḥ /
jīvaḥ saṃjāyate pūrvaṃ tasmāc cittaṃ tato jagat //
etasmāt sarasaścirāya calitaṃ cakreṇa cetasvatā nīrakṣīraparīkṣakeṇa sudhiyā haṃsena hā nirgatam /
niryātaṃ nibhṛtaṃ kaladhvanikṛtā kāraṇḍavena kvacit sārdhaṃ kena karotu sārasayuvā saṃbhāṣaṇaṃ savyathaḥ //
etasmādamṛtaṃ suraiḥ śatamakhenoccaiḥśravāḥ sadguṇaḥ kṛṣṇenādbhutavikramaikavasatirlakṣmīḥ samāsāditā /
ityādi pracurāḥ purātanakathāḥ sarvebhya eva śrutā asmābhistu na dṛṣṭamatra jaladhau miṣṭaṃ payo'pi kvacit //
etasmād viramendriyārthagahanādāyāsakādāśrayāc śreyomārgamaśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt /
śāntaṃ bhāvamupaihi saṃtyaja nijāṃ kallolalolāṃ gatiṃ mā bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā //
etasmān māṃ kuśalinamabhijñānadānād viditvā mā kaulīnādasitanayane mayyaviśvāsinī bhūḥ /
snehānāhuḥ kimapi virahe hrāsinas te hyabhogād iṣṭe vastunyupacitarasāḥ premarāśībhavanti //
etasmin kusume svabhāvamahati prāyo mahīyaḥ phalaṃ ramyaṃ svādu sugandhi śītalamalaṃ prāptavyamityāśayā /
śālmalyāḥ paripākakālakalanābodhena kīraḥ sthito yāvat tatpuṭasaṃdhinirgatapatattūlaṃ phalāt paśyati //
etasmin ghanacandanārdravapuṣo nidrākaṣāyekṣaṇā līlālolamṛdūllasadbhujalatāvyājṛmbhamāṇ ā muhuḥ /
nirgacchanti śanairahaḥpariṇatau mandā latāmandirāt svedāmbhaḥkaṇadanturastanataṭābhogāḥ kuraṅgīdṛśaḥ //
etasmin ghanabaddhasampadi vanotsaṅge navāptoṣmabhiḥ svacchandaṃ gamitaḥ sukhena katibhiḥ kālo na dantāvalaiḥ /
dhig jāto'si tadātra dagdhasamaye dantinyadā nodakaṃ no vṛkṣā na tṛṇāni kevalamayaṃ dāvānalaḥ krīḍati //
etasmin dākṣiṇāśānilacalitalatālīnamattālimāl ā- pakṣakṣobhāvadhūtacyutabahalarajohlādihṛdye vasante /
premasvedārdrabāhuślathavalayaraṇatprauḍhasīmantinīnāṃ mandaḥ kaṇṭhagraho'pi glapayati hṛdayaṃ kiṃ punarviprayogaḥ //
etasmin divasasya madhyasamaye vāto'pi caṇḍātapa- trāseneva na saṃcaratyahimagorbimbe lalāṭaṃtape /
kiṃ cānyatparitaptadhūliluṭhanaploṣāsahatvādiva cchāyā dūragatāpi bhūruhatale vyāvartya saṃlīyate //
etasminnadhikapayaḥśriyaṃ vahantyaḥ saṃkṣobhaṃ pavanabhuvā javena nītāḥ /
vālmīkerarahitarāmalakṣmaṇānāṃ sādharmyaṃ dadhati girāṃ mahāsarasyaḥ //
etasminnavadātakāntini kucadvandve kuraṅgīdṛśaḥ saṃkrāntapratibimbamaindavamidaṃ dvedhā vibhaktaṃ vapuḥ /
ānandottaralasya puṣpadhanuṣas tatkālanṛtyotsava- prāptiprodyatakāṃsyatālayugalaprāyaṃ samālokyate //
etasmin madakalamallikākṣapakṣa- vyādhūtasphuradurudaṇḍapuṇḍarīkāḥ /
bāṣpāmbhaḥparipatanodgamāntarāle dṛśyantāmavirahitaśriyo vibhāgāḥ //
etasmin madajarjarairupacite kambūravāḍambaraiḥ staimityaṃ manaso diśatyanibhṛtaṃ dhārārave mūrcchati /
utsaṅge kakubho nidhāya rasitairambhomucāṃ ghorayan manye mudritacandrasūryanayanaṃ vyomāpi nidrāyate //
etasmin marumaṇḍale paricalatkallolakolāhala- krīḍatkaṅkamapaṅkamaṅkavilasanniḥśaṅkamatsy avrajam /
kenedaṃ vikasatkuśeśayakuṭīkoṇakvaṇatṣaṭpadaṃ śreṇiprīṇitapānthamujjvalajalaṃ cakre viśālaṃ saraḥ //
etasmin mṛgayāṃ gate'pi dhanuṣā bāṇe samāropite'py ākarṇāntagate'pi muṣṭivigate'pyenāṅgalagne'pi ca /
na trastaṃ na palāyitaṃ na calitaṃ notkaṇṭhitaṃ notplutaṃ mṛgyā yad vaśinaṃ karoti dayitaṃ kāmo'yamityāśayā //
etasmin vanamārgabhūparisare saundaryamudrāṅkitaḥ prodyadbhiḥ phalapatrapuṣpanivahaiś cūtaḥ sa ekaḥ param /
yaṃ vīkṣya smitavaktramudgatamahāsaṃtoṣamullāsita- sphārotkaṇṭhamakuṇṭhitakramamamī dhāvanti pānthavrajāḥ //
etasmin vijane vane'tanutarucchannāvakāśe sukhaṃ tiṣṭhāmīti tava dviṣāmadhipatiryāvad vidhatte matim /
tāvat tatra nipātitaṃ bhuvi bhavannāmāṅkasellāhataṃ dṛṣṭvā kesariṇaḥ karaṅkamasamatrāso muhurmurcchati //
etasmin vipine mayā balavatā nājñāpitāḥ ke mṛgāḥ kasmai vā na phalaṃ vikīrṇamucitaṃ roṣasya toṣasya ca /
so'haṃ mūṣakamadya bandhanaguṇacchedārthamabhyarthaye nāsthāṃ so'pi karoti dagdhahṛdayaṃ dvedhā na kiṃ bhidyate //
etasmin vipule plavaṃgamakule jāto guṇairagraṇīr ekaḥ kvāpi kapiḥ sa ko'pi marutāṃ vandyo marunnandanaḥ /
keliprāṅgaṇavāpikāvadabhavad yasyāmbhasāṃ bhartari drākkallolavikārakalpitajagatkampe'pi jhampārasaḥ //
etasmin sarasi prasannapayasi prāṇatruṭattālunā kiṃkolāhalaḍambareṇa khalu re maṇḍūka mūkībhava /
unmīlannayanāvalīdalacalallakṣmīraṇannūpura- vyāhāraprativādinaḥ pratidinaṃ preṣanti haṃsasvanāḥ //
etasmin sahasā vasantasamaye prāṇeśa deśāntaraṃ gantuṃ tvaṃ yatase tathāpi na bhayaṃ tāpāt prapadye'dhunā /
yasmāt kairavasārasaurabhamuṣā sākaṃ sarovāyunā cāndrī dikṣu vijṛmbhate rajaniṣu svacchā mayūkhacchaṭā //
etasmin sutanu latāgṛhe'tiramyaṃ mālatyāḥ kusumamanācitaṃ pareṇa /
ityuktvā mṛdukarapallavaṃ gṛhītvā mugdhākṣīṃ rahasi nināya ko'pi dhūrtaḥ //
etasya kalāmekām amṛtamayūkhasya pārvatīramaṇaḥ /
varṇāvalimiva vahati pratimāsaṃ ghaṭyamānasya //
etasya jāṅgulika nārpaya mantradarpād āsye nijāṅgulimayaṃ khalu ko'pi sarpaḥ /
atraiva yasya viṣameṇa viṣeṇa dagdhās te tvādṛśā nirasavaḥ patitāḥ sahasram //
etasya rahasi vakṣasi sarasijapattreṇa tāḍitasyāpi /
dayitasya vīkṣya hasitaṃ priyasakhi hasitaṃ mamāpyāsīt //
etasya veśmani kalāvati hālikasya durddaivavaibhavavaśāt patitāsi tanvi /
tadvārikumbhavahanāya karīṣakṛtyai cāturyamarjaya vaśīkaraṇāya bhartuḥ //
etasya sāvanibhujaḥ kularājadhānī kāśī bhavottaraṇadharmatariḥ smarāreḥ /
yāmāgatā duritapūritacetaso'pi pāpaṃ nirasya cirajaṃ virajībhavanti //
etasyāṃ rativallabhakṣitipateḥ krīḍāsarasyāṃ śanaiḥ saṃśoṣaṃ nayatīha śaiśavavadhūs tāruṇyatigmadyutiḥ /
antaḥsthāpi yathā yathā kucataṭī dhatte'ntarāyadvayaṃ laulyaṃ hanti tathā tathāvidhajale dṛkpīnamīnāvaliḥ //
etasyāḥ karikumbhasaṃnibhakucaprāgbhārapṛṣṭhe luṭhad- guñjāgarbhagajendramauktikasaraśreṇīmanohāriṇi /
dūrādetya taraṅga eṣa patito vegād vilīnaḥ kathaṃ ko vānyo'pi vilīyate na sarasaḥ sīmantinīsaṃgame //
etasyāḥ stanapadmakorakayugaṃ yasyānanendoḥ sita- jyotsnābhirna bhajatyado mṛgadṛśaḥ śaṅke vikāsaṃ punaḥ /
tasmiṃl locanapaṅkajaṃ vikasitaṃ bhrūbhṛṅgasaṃsevitaṃ svānte saṃśayamātanoti sutarāmetan mamaivāsakṛt //
etasyāḥ stanabhārabhaṅguramuraḥ kīrṇā nitambasthalī madhyaṃ majjati nābhigartapatitaṃ nābhyañcalaṃ cumbati /
dhairyaṃ dhehi manaḥkuraṅga purato romāvalī vāgurā etad bhrāntigatāgatavyasaninaḥ kiṃ vā vidheyaṃ vidhe //
etasyā virahajvaraḥ karatalasparśaiḥ parīkṣyo na yaḥ snigdhenāpi janena dāhabhayataḥ prasthaṃpacaḥ pāthasām /
niḥśaktīkṛtacandanauṣadhividhāvasmiṃś camatkāriṇo lājasphoṭamamī sphuṭanti maṇayo viśve'pi hārasrajām //
etasyonnatasarvakarmakṛtinas trailokyacūḍāmaṇeḥ śaṃbhubrahmapuraṃdaraprabhṛtayaḥ stutyai na śaktā yadi /
devaḥ pannaganāyako bhagavatī vāṇī svayaṃ cej jaḍā saindaryasya nirūpaṇe vada kathaṃ śakto bhaven mānavaḥ //
etāṃ navāmbudharakāntimudīkṣya veṇīm eṇīdṛśo yadi vadanti vadantu nāma /
brūmo vayaṃ mukhasudhāṃśusudhābhilāṣād abhyāgatāṃ bhujaginīṃ maṇimudvahantīm //
etāṃ paśya puraḥsthalīmiha kila krīḍākirāto haraḥ kodaṇḍena kirīṭinā sarabhasaṃ cūḍāntare tāḍitaḥ /
ityākarṇya kathādbhutaṃ himanidhāvadrau subhadrāpater mandaṃ mandamakāri yena nijayordordaṇḍayormaṇḍanam //
etāṃ vilokaya tanūdari tāmraparṇīm ambhonidhau vivṛtaśuktipuṭoddhṛtāni /
yasyāḥ payāṃsi pariṇāhiṣu hāramūrtyā vāmabhruvāṃ pariṇamanti payodhareṣu //
etāṃś chinadmi yadi tanmama jīvitena śaṇḍhasya kiṃ nu yadi santvatha gopateḥ kim /
āse prasārya yadi tajjanatā hasanti bhārairguṇaiśca vṛṣaṇaiśca halā śramo me //
etāṃs te bhramaraughanīlakuṭilān badhnāmi kiṃ kuntalān kiṃ nyasyāmi madhūkapāṇḍumadhure gaṇḍe'tra patrāvalīm /
kiṃ cāsmin vyapanīya bandhanamidaṃ paṅkeruhāṇāṃ dalat- koṣaśrīmuṣi sarvacittahariṇasyāropayāmi stane //
etāḥ karotpīḍitavāridhārā darpāt sakhībhirvadaneṣu siktāḥ /
vakretarāgrairalakais taruṇyaś cūrṇāruṇān vārilavān vamanti //
udbandhakeśaścyutapattralekho viśleṣimuktāphalapattraveṣṭaḥ /
manojña eva pramadāmukhānām ambhovihārākulito'pi veṣaḥ //
etāḥ kānapi maṇḍayanti puruṣān nānāvidhairbhūṣaṇair etāḥ kānapi vañcayanti ca janān mithyāvacobhiḥ punaḥ /
etā vai ramayanti kānapi varān bhāvairmanojotkaṭaiḥ svānta bhrānta karoṣi kiṃ bata mudhā nārīṣu hārdaṃ hi tat //
etāḥ paṅkilakūlarūḍhanaladastambakvaṇatkambavaḥ krīḍatkarkaṭacakravālavidalajjambālatoyāvilāḥ /
hṛllekhaṃ janayantyanūpasaritāmuttuṇḍagaṇḍūpado- tkīrṇaklinnamṛdo nadasthapuṭitaprāntās taṭībhūmayaḥ //
etāḥ praphullakamalotpalavaktranetrā gopāṅganāḥ kanakacampakapuṣpagaurāḥ /
nānāvirāgavasanā madhurapralāpāḥ krīḍanti vanyakusumākulakeśahastāḥ //
etāḥ śārdūlahelādalitamṛgakulavyaktaraktābhiṣikta- kṣmāpīṭhāsvādalubdhasphuṭatarakalahasphāraph eraṇḍacaṇḍāḥ /
vellannirmokavallīvalayanigaḍitānokahakroḍanīḍa- krīḍanniḥśūkaghūkavyatikaramukharā bhūmayo bhīṣayanti //
etāḥ saṃprati garbhagauravabharād rājño'varodhāṅganāḥ kāntāreṣu palāyituṃ bata kathaṃ padbhyāṃ bhaveyuḥ kṣamāḥ /
itthaṃ cetasi saṃvibhāvya sadayaṃ vaikuṇṭhakaṇṭhīrava tvannādāvalibhiḥ sakhībhiriva kiṃ tadgarbhapātaḥ kṛtaḥ //
etāḥ satyavihīnā dhanalavalīnāḥ sukhakṣaṇādhīnāḥ /
veśyā viśanti hṛdayaṃ mukhamadhurā nirvicārāṇām //
etāḥ sutanu mukhaṃ te sakhyaḥ paśyanti hemakūṭagatāḥ /
pratyāgataprasādaṃ candramivopaplavān muktam //
etāḥsthānaparigraheṇa śivayoratyantakāntaśriyaḥ prāleyācalamekhalāvanabhuvaḥ puṣṇanti netrotsavam /
vyāvalgadbalavairivāraṇavarapratyagradantāhati- śvabhraprasravadabhrasindhusavanaprasnigdhadevadrumāḥ //
etāḥ svārthaparā nāryaḥ kevalaṃ svasukhe ratāḥ /
na tāsāṃ vallabho yasmāt svasuto'pi sukhaṃ vinā //
etā guruśroṇipayodharatvād ātmānamudvoḍhumaśaknuvatyaḥ /
gāḍhāṅgadairbāhubhirapsu bālāḥ kleśottaraṃ rāgavaśāt plavante //
etādṛśe kaliyuge'pi śateṣu kaścij jātādaro jagati yaḥ śrutimārga eva /
yat kiṃcidācaratu pātramasau stutīnāṃ ślāghyaṃ mitāpamapi kiṃ na marau saraścet //
etāni kratupṛṣṭhavediviluṭhadviprāṇi vātapramī- cchannopāntatarūṇi paśya dadhate puṇyāśramāṇi śriyam /
yānyutkṣipya manaḥ parāñcati paraṃ nārāyaṇārādhana- śraddhāmoditamekadaiva dhanikadvāre ca dāreṣu ca //
etāni tāni navayauvanagarhitāni miṣṭānnapānaśayanāsanalālitāni /
hārārdhahāramaṇimaṇḍitabhūṣaṇāni bhūmau patanti viluṭhanti kalevarāṇi //
etāni tāni haranetraśikhiprabandha- dagdhasmaravraṇavināśarasāyanāni /
keṣāṃ na vismayakarāṇi nitambinīnāṃ viśvapriyāṇi nayanārdhavilokitāni //
etāni tānyāpatitāni kāle bhāgyakṣayān niṣphalamudyamāni /
turaṅgamasyeva raṇe nivṛtte nīrājanākautukamaṅgalāni //
etāni niḥsahatanorasamañjasāni śūnyaṃ manaḥ piśunayanti gatāgatāni /
ete ca tīrataravaḥ prathayanti tāpam ālambitojjhitapariglapitaiḥ pravālaiḥ //
etāni bāladhavala pravihāya kāmaṃ goṣṭhāṅgaṇe taralatarṇakaceṣṭitāni /
skandhaṃ nidhehi dhuri pūrvadhurīṇamukto netavyatāmupagato'sti tavaiṣa bhāraḥ //
etāni mama padyāni paṭhitvā yaḥ sabhāṃ gataḥ /
sa sadā pūjyate rājñā saddharmo nṛgaṇairiva //
etāni viṃśatipadāny ācariṣyati yo naraḥ /
sa jeṣyati ripūn sarvān kalyāṇaśca bhaviṣyati //
etā niṣiktarajatadravasaṃnikāśā dhārā javena patitā jaladodarebhyaḥ /
vidyut pradīpaśikhayā kṣaṇanaṣṭadṛṣṭāś chinnā ivāmbarapaṭasya daśāḥ patanti //
etāni sarvadā tasya na jāyante tataḥ param /
strīsaṅgaṃ varjayed yatnād binduṃ rakṣet prayatnataḥ /
āyuḥkṣayo bindunāśād asāmarthyaṃ ca jāyate //
etān guṇāṃs tāta mahānubhāvān eko guṇaḥ saṃśrayate prasahya /
rājā yadā satkurute manuṣyaṃ sarvān guṇāneṣa guṇo'tibhāti //
etānyanigṛhītāni vyāpādayitumapyalam /
avidheyā ivādāntā hayāḥ pathi kusārathim //
etānyavantīśvarapārijāta- jātāni tārāpatipāṇḍurāṇi /
saṃpratyahaṃ paśyata digvadhūnāṃ yaśaḥprasūnānyavataṃsayāmi //
etānyahāni kila cātakaśāvakena nītāni kaṇṭhakuharasthitajīvitena /
tasyārthino jalada pūraya vāñchitāni mā bhūt tvadekaśaraṇasya bata pramādaḥ //
etānyeva tu bandhāya sapta sūkṣmāṇi sarvadā /
bhūrādīnāṃ virāgo'tra saṃbhaved yastu muktaye //
etā yāḥ prekṣase lakṣmīś chattracāmaracañcalāḥ /
svapna eṣa mahābuddhe dināni trīṇi pañca ca //
etā rāvaṇajīmūtād bāṇadhārā viniḥsṛtāḥ /
vibhānti rāmamāsādya vāridhārā vaṣaṃ yathā //
etāvacchakyamasmābhir vaktuṃ tvaṃ guṇavāniti /
ratnākarasya ratnaughaparicchede tu ke vayam //
etāvaj janmasāphalyaṃ dehināmiha dehiṣu /
prāṇairarthairdhiyā vācā śreya evācaret sadā //
etāvaj janmasāphalyaṃ yadanāyattavṛttitā /
ye parādhīnatāṃ yātās te vai jīvanti ke mṛtāḥ //
etāvatā nanvanumeyaśobhi kāñcīguṇasthānamaninditāyāḥ /
āropitaṃ yad giriśena paścād ananyanārīkamanīyamaṅkam //
etāvataiva kāryeṇa manyadhvaṃ no kṛtārthatām /
kartavyānāṃ parā kāṣṭhā nedānīṃ vidyate khalu //
etāvat sarasi saroruhasya kṛtyaṃ bhittvāmbhaḥ sapadi bahirvinirgataṃ yat /
saurabhyaṃ vikasanamindirānivāsas tat sarvaṃ dinakarakṛtyamāmananti //
etāvadeva paryāptaṃ bhikṣorekāntaśāyinaḥ /
na tasya mriyate kaścin mriyate so'sya kasyacit //
etāvadeva hi phalaṃ paryāptaṃ jñānasattvayuktasya /
yadyāpatsu na muhyati nābhyudaye vismito bhavati //
etāvantaṃ samayamanayaḥ kesarotsaṅgaraṅgī hṛdbhṛṅgīnāṃ satatamaharas tvaṃ saraḥsaṃcareṣu /
daivādasmin madhupa nipatan kānane ketakīnām etāṃ dīnāmanubhava daśāṃ kīlitaḥ kaṇṭakeṣu //
etāvānavyayo dharmaḥ puṇyaślokairupāsitaḥ /
yo bhūtaśokaharṣābhyām ātmā śocati hṛṣyati //
etāvāneva puruṣaḥ kṛtaṃ yasmin na naśyati /
yāvacca kuryādanyo'sya kuryād bahuguṇaṃ tataḥ //
etāvāneva puruṣo yajjāyātmā prajeti ha /
viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā //
etāvāneva puruṣo yadamarṣī yadakṣamī /
kṣamavān niramarṣaśca naiva strī na punaḥ punaḥ //
etāś catuṣṭayakalā dvātriṃśat kramadhṛtāḥ samastā vā /
saṃsāravañcakānāṃ vidyā vidyāvatāmeva //
etāś candrodaye'sminnaviralamuśalotkṣepadolāyamāna- snigdhaśyāmāgrapīnastanakalasanamatkaṇṭhanālāgraramyāḥ /
udvelladbāhuvallīpracalitavalayaśreṇayaḥ pāmarāṇāṃ gehinyo dīrghagītidhvanijanitasukhās taṇḍulān kaṇḍayanti //
etāś caladvalayasaṃhatimekhalottha- jhaṃkāranūpuraravāhṛtarājahaṃsyaḥ /
kurvanti kasya na mano vivaśaṃ taruṇyo vitrastamugdhahariṇīsadṛśākṣipātaiḥ //
etāsu ketakilatāsu vikāsinīṣu saubhāgyamadbhutataraṃ bhavatī bibharti /
yatkaṇṭakairvyathitamātmavapurna jānaṃs tvāmeva sevitumupakramate dvirephaḥ //
etās tā divasāntabhāskaradṛśo dhāvanti paurāṅganāḥ skandhapraskhaladaṃśukāñcaladhṛtivyāsaṅgabaddhādarāḥ /
prātaryātakṛṣīvalāgamabhiyā protplutya vartmacchido haṭṭakrītapadārthamūlyakalanavyagrāṅguligranthayaḥ //
etās tā malayopakaṇṭhasaritāmeṇākṣi rodhobhuvaś cāpābhyāsaniketanaṃ bhagavataḥ preyo manojanmanaḥ /
yāsu śyāmaniśāsu pītatamaso muktāmayīś candrikāḥ pīyante vivṛtordhvacañcu vicalatkaṇṭhaṃ cakorāṅganāḥ //
etāstu nirghṛṇatvena nirdayatvena nityaśaḥ /
viśeṣāj jāḍyakṛtyena dūṣayanti kulatrayam //
etā hasanti ca rudanti ca kāryahetor viśvāsayanti ca paraṃ na ca viśvasanti /
tasmān nareṇa kulaśīlasamanvitena nāryaḥ śmaśānaghaṭikā iva varjanīyāḥ //
ete karburitātapās tata itaḥ saṃjāyamānāmbuda- cchedaiḥ saṃprati ketakīdalamiladdarbhātitheyodayāḥ /
grāmāntodgataśālibījayavasāśleṣaprahṛṣyanmano- govāhāyatagītigarbhitadiśo ramyāḥ sakhe vāsarāḥ //
ete kiṃ nanu satyameva taravaś cañcatprasūnotkarāḥ kiṃ vā kānanavāṭikeyamanaghāyasyāmamī kokilāḥ /
citraṃ kutra tirohitā marudharā sā yatra me pattanaṃ nānānirjharavaibhavaṃ kuta idaṃ sadyaḥ samunmīlitam //
ete kūrcakacāḥ sakaṅkaṇaraṇatkarṇāṭasīmantinī- hastākarṣaṇalālitāḥ pratidinaṃ prāptāḥ parāmunnatim /
te'mī saṃprati pāpināpitakarabhrāmyatkṣuraprānana- kṣuṇṇāḥ kṣoṇitale patanti paritaḥ kḷptāparādhā iva //
ete ketakadhūlidhūsararucaḥ śītadyuteraṃśavaḥ prāptāḥ saṃprati paścimasya jaladhestīraṃ jarājarjarāḥ /
apyete vikasatsaroruhavanīdṛkpātasaṃbhāvitāḥ prācīrāgamudīrayanti taraṇes tāruṇyabhājaḥ karāḥ //
ete ketakasūcisaurabhajuṣaḥ paurapragalbhāṅganā- vyālolālakavallarīvilulanavyājopabhuktānanāḥ /
kiṃconnidrakadambakuḍmalakuṭīdhūlīluṭhatṣaṭpada- vyūhavyāhṛtihāriṇo virahiṇaḥ karṣanti varṣānilāḥ //
ete'kṣṇorjanayanti kāmavirujaṃ sītāviyoge ghanā vātāḥ śīkariṇo'pi lakṣmaṇa dṛḍhaṃ saṃtāpayantyeva mām /
itthaṃ vṛddhaparaṃparāpariṇatairyasmin vacobhirmunīn adyāpyunmanayanti kānanaśukāḥ so'yaṃ girirmālyavān //
ete candraśilāsamuccayamayāś candrātapaprasphurat- sarvāṅgīṇapayaḥpravṛttasarito jhātkurvate parvatāḥ /
yeṣāmunmadajāgarūkaśikhini prasthe namerusthitāḥ śyāmā meghagabhīragadgadagiraḥ krandanti koyaṣṭayaḥ //
ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam /
indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge //
ete cānye ca bahavaḥ prayogāḥ pāradārikāḥ /
deśe deśe pravartante rājabhiḥ saṃpravartitāḥ //
na tvevaitān prayuñjīta rājā lokahite rataḥ /
nigṛhītāriṣaḍvargas tathā vijayate mahīm //
ete cānye ca bahavo doṣāḥ prādurbhavantyuta /
nṛpatau mārdavopete harṣule ca yudhiṣṭhira //
ete cāpīndratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakararucayaḥ keśavenopagūḍhāḥ /
te dṛṣṭā pātrahastā jagati kṛpaṇavad bhaikṣacaryānuyātāḥ kaḥ śakto bhālapaṭṭe vidhikaralikhitāṃ karmarekhāṃ pramārṣṭum //
ete cūtamahīruho'pyaviralairdhūmāyitāḥ ṣaṭpadair ete prajvalitāḥ sphuṭatkisalayodbhedairaśokadrumāḥ /
ete kiṃśukaśākhino'pi malinairaṅgāritāḥ kuḍmalaiḥ kaṣṭaṃ viśramayāmi kutra nayane sarvatra vāmo vidhiḥ //
ete jīrṇakulāyajālajaṭilāḥ pāṃsūtkarākarṣiṇaḥ śākhākampavihastaduḥsthavihagānākampayantas tarūn /
helāndolitanartitojjhitahatavyāghaṭṭitonmūlita- protkṣiptabhramitaiḥ prapāpaṭalakaiḥ krīḍanti jhañjhānilāḥ //
ete te girikūṭasaṃghaṭaśilāsaṃghaṭṭaśīrṇāmbhasaḥ preṅkhaccāmaracārusīkarakaṇasmerā darīnirjharāḥ /
yatpāteṣu nikuñjakuñjaramukhabhraśyanmṛṇālāṅkura- grāsodgranthitaṭaṃ raṭanti paritaḥ kaṇṭhīravā bhairavam //
ete te divasā viyogiguravaḥ pūrollasatsindhavo vindhyaśyāmapayodanīlanabhaso nīpārjunāmodinaḥ /
āsannaprasavālasāṃ sahacarīmālokya nīḍārthinīṃ cañcuprāntakiliñjasaṃcayaparaḥ kāko'pi yeṣvākulaḥ //
ete te divasās ta eva taravas tāśca pragalbhastriyas tac caivāmravanaṃ sakokilarutaṃ seyaṃ sacandrā niśā /
vātaḥ so'pi ca dakṣiṇo dhṛtiharaḥ so'yaṃ vasantānilo hā tāruṇya vinā tvayādya sakalaṃ pālālabhārāyate //
ete te duratikramakramamiladdharmormimarmacchidaḥ kādambena rajobhareṇa kakubho rundhanti jañjhānilāḥ /
gāḍhārambhaniruddhanīradaghaṭāsaṃghaṭṭ anīlībhavad- vyomakroḍakaṭāhapātukapayoveṇīkaṇagrāhiṇaḥ //
ete te purato marusthalabhuvaḥ proccaṇḍadāvānala- jvālālīḍhakaṭhorasūrakiraṇapluṣṭacchadāḥ śākhinaḥ /
tānetānavadhīrya khinnavapuṣo duḥśīlajhañjhānila- krīḍābhirna payoda gantumucitaṃ velābhiṣiktadrumān //
ete te malayādrikandarajuṣastacchākhiśākhāvalī- līlātāṇḍavasaṃpradānaguravaścetobhuvo bāndhavāḥ /
cūtonmattamadhuvratapraṇayinīhuṅkārajhaṅkāriṇo hā kaṣṭaṃ prasaranti pānthayuvatījīvadruho vāyavaḥ //
ete tvadvadanānukārirucayo rākāsudhāṃśvādayo nītvā te smaraṇaṃ dahanti bata māmantaḥsphurantyās tava /
tvaṃ svāminyasi tajjahīhi jahi vā nedaṃ punaḥ sāṃprataṃ yatsvaspardhibhireva mardayasi māmetairjaghanyaiḥ priye //
ete daridraśiśavas tanujīrṇakanthāṃ skandhe nidhāya malināṃ pulakākulāṅgāḥ /
sūryasphuratkarakarambitabhittideśa- lābhāya śītasamaye kalimācaranti //
etena baddhabalinā saṃkocamavāpya vṛddhadehena /
yātaṃ hariṇeva mayā dvitrāṇi padāni kṛcchreṇa //
ete nartitamaulayo guṇagaṇaprastāvanābhirmaṇer jāyantāṃ vaṇijo vayaṃ tu kanaka tvatkīrtivaitālikāḥ /
te cāmlānamukhena hanta bhavatā dāhacchidā vedanām aṅgīkṛtya narendraśekharasukhāsīnāḥ kriyante yataḥ //
ete nīvāravaprāḥ pṛthukusumasamitpārvataḥ kandaro'yaṃ devīyaṃ jahnuputrī sikatilaśayitaḥ śāntaniḥśaṅkaraṅkaḥ /
kāntāre darbhadūrvācayaśucini vacaḥ smārtamāvartayanti brahmāṇo durvipākagrahagahanatayā yāminījāgarūkāḥ //
ete nūtanacūtakorakaghanagrāsātirekībhavat- kaṇṭhadhvānajuṣo haranti hṛdayaṃ madhyevanaṃ kokilāḥ /
yeṣāmakṣinibhena bhānti bhagavadbhūteśanetrānala- jvālājālakarālitāsamaśarāṅgārasphuliṅ gā ime //
etenotkṛttakaṇṭhapratisubhaṭanaṭārabdhanāṭyādbhutānāṃ kaṣṭaṃ draṣṭaiva nābhūd bhuvi samarasamālokilokāspade'pi /
aśvairasvairavegaiḥ kṛtakhurakhuralīmaṅkṣuvikṣudyamāna- kṣmāpṛṣṭhottiṣṭhadandhaṃkaraṇaraṇa dhurāreṇudhārāndhakārāt //
ete pañcadaśānarthā hyarthamūlā matā nṛṇām /
tasmādanarthamarthākhyaṃ śreyo'rthī dūratas tyajet //
bhidyante bhrātaro dārāḥ pitaraḥ suhṛdas tathā /
ekāsnigdhāḥ kākiṇinā sadyaḥ sarve'rayaḥ kṛtāḥ //
arthenālpīyasā hyete saṃrabdhā dīptamanyavaḥ /
tyajantyāśuspṛdho ghnanti sahasotsṛjya sauhṛdam //
ete pallipurandhrinirbharajalakrīḍāhṛtāmbhaḥkaṇa- kṣodakṣālitalagnapānthavanitāniḥśvāsatīvr ātapāḥ /
vānti svairavihārakuñjarakaracchidrodarāghūrṇana- prārabdhoccamṛdaṅganādamukharās tāpīnikuñjānilāḥ //
ete pallīparivṛḍhavadhūprauḍhakandarpakeli- kliśyatpīnastanaparisarasvedasaṃpadvipakṣāḥ /
vānti svairaṃ sarasi sarasi kroḍadaṃṣṭrāvimarda- truṭyadgundrāparimalaguṇagrāhiṇo gandhavāhāḥ //
ete pāṭīravāṭīnavaviṭapanaṭīlāsyaśik ṣātidakṣā dolākhelatpuraṃdhrīśramajalakaṇikājālapātiprat ānāḥ /
saurabhyādāpatadbhirmadhukarapaṭalaiḥ pṛṣṭhato'nuprayātāḥ kāmāgneḥ sphāradhāyyāḥ pathikakulavadhūbaddhavairāḥ samīrāḥ //
ete puraḥ surabhikomalahomadhūma- lekhānipītanavapallavaśoṇimānaḥ /
puṇyāśramāḥ śrutisamohitasāmagīti- sākūtaniścalakuraṅgakulāḥ sphuranti //
ete praśastataravo dantadhāvanakarmaṇi /
kaṇṭakikṣīravṛkṣotthadvādaśāṅgulam avraṇam //
ete bahuvidhāḥ śokā vilāparudite tathā /
varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā //
ete mekalakanyakāpraṇayinaḥ pātālamūlaspṛśaḥ saṃtrāsaṃ janayanti vindhyabhidurā vārāṃ pravāhāḥ puraḥ /
līlonmūlitanartitapratihatavyāvartitaprerita- tyaktasvīkṛtanihnutapracalitaproddhūtatīradrumāḥ //
ete lakṣmaṇa jānakīvirahiṇaṃ māṃ khedayantyambudā marmāṇīva ca ghaṭṭayantyalamamī krūrāḥ kadambānilāḥ /
itthaṃ vyāhṛtapūrvajanmaviraho yo rādhayā vīkṣitaḥ serṣyaṃ śaṅkitayā sa vaḥ sukhayatu svapnāyamāno hariḥ //
ete vayaṃ tanudhanāḥ kṛpaṇeyamurvī dīnāḥ śataṃ mṛdu ca vistarayanti vācaḥ /
tad bhrātaraḥ śakunipheravasārameyā ḍhaukadhvametadahaha sphuṭatu kṣaṇena //
ete vayamamī dārāḥ kanyeyaṃ kulajīvitam /
brūta yenātra vaḥ kāryam anāsthā bāhyavastuṣu //
ete vaśyakaropāyā durjane niṣphalāḥ smṛtāḥ /
tatsaṃnidhiṃ tyajet prājñaḥ śaktas taṃ daṇḍato jayet /
chalabhūtais tu tadrūpair upāyairebhireva vā //
ete vāmavilocanākucasakhaiḥ soḍhavyaśītārtayaḥ prāptāḥ paścimasaindhavasya marutaḥ premacchido vāsarāḥ /
yatrāpāsya purāṇapaṅkajamayaṃ devaḥ saśṛṅgārabhūr ādatte navakundakuḍmalaśikhānirmāṇamanyad dhanuḥ //
ete vārikaṇān kiranti puruṣān varṣanti nāmbhodharāḥ śailāḥ śādvalamudvamanti na vamantyete punarnāyakān /
trailokye taravaḥ phalāni suvate naivārabhante janān dhātaḥ kātaramālapāmi kulaṭāhetos tvayā kiṃ kṛtam //
ete vaiyākaraṇapaśavaḥ svīyamāyurvṛthaiva prājñaṃmanyāḥ śravaṇakaṭubhiḥ śabdajālaiḥ kṣipanti /
śaśvatkāntādharamadhuratāvarṇanaṃ kurvatāṃ nas tvāśīrvādairiha sahṛdayāḥ pratyahaṃ vardhayante //
ete vyomani śoṣayanti hariṇatrāsāc ciraṃ cīvare saṃdhyākarmavidhau kamaṇḍalumime paśyanti riktaṃ bhṛtam /
bhikṣante ca phalānyamī karapuṭīpātreṇa cānokahān eṣāmarghavidhau ca saṃnidhigatāḥ puṣpyantyakāṇḍe latāḥ //
ete śāradakaumudīkulabhuvaḥ kṣīrodadheḥ sodarāḥ śeṣāheḥ suhṛdo vinidrakumudaśreṇīmahaḥsrāviṇaḥ /
śītāṃśoḥ sahapāṃśukhelanasakhāḥ svaḥsindhusaṃbandhinaḥ prāleyācalabandhavas tava guṇāḥ kairneha karṇārpitāḥ //
eteṣāṃ navacakrāṇām ekaikaṃ dhyāyato muneḥ /
siddhayo muktisahitāḥ karasthāḥ syurdine dine //
eteṣāmanukūlo dakṣiṇadhṛṣṭau śaṭhaśceti /
bhedacatuṣṭayameṣāṃ vadāmyudāharaṇamekaikam //
eteṣu hā taruṇamārutadhūyamāna- dāvānalaiḥ kavaliteṣu mahīruheṣu /
ambho na cej jalada muñcasi mā vimuñca vajraṃ punaḥ kṣipasi nirdaya kasya hetoḥ //
ete saṃtatabhṛjyamānacaṇakāmodapradhānā manaḥ karṣyantyūṣarasaṃniveśajaraṭhacchāyāḥ sthalīgrāmakāḥ /
tāruṇyātiśayāgrapāmaravadhūsollāsahastagraha- bhrāmyatpīvarayantrakaghvanirasadgambhīragehodarāḥ //
ete saṃprati vaimanasyamaniśaṃ niḥśaṅkamātanvate kāntārasthalapadminīparimalairānanditendindirāḥ /
unmīlatsahakārakānanataṭīvācālapuṃskokila- dhvānākarṇanakāṃdiśīkapathikāvaskandino vāsarāḥ //
ete samullasadbhāso rājante kundakorakāḥ /
śītabhītā latākundam āśritā iva tārakāḥ //
ete snigdhatamā iti mā mā kṣudreṣu kuruta viśvāsam /
siddhārthānāmeṣāṃ sneho'pyaśrūṇi pātayati //
ete hi kāmakalitāḥ parimalalīnālivalayahuṃkāraiḥ /
sūcitadānāḥ kariṇo badhyante kṣipramabalābhiḥ //
ete hi guṇāḥ paṅkaja santo'pi na te prakāśamāyānti /
yal lakṣmīvasates tava madhupairupabhujyate kośaḥ //
ete hi jīvāś cidbhāvā bhave bhāvanayā hitāḥ /
brahmaṇaḥ kalitākārāḥ sahasrāyutakoṭiśaḥ //
ete hi dehadāhād virahā iva duḥsahā bhiṣajaḥ /
grīṣmadivasā ivogrā bahutṛṣṇāḥ śoṣayantyeva //
ete hi vidyudguṇabaddhakakṣā gajā ivānyonyamabhidravantaḥ /
śakrājñayā vāridharāḥ sadhārā gāṃ rūpyarajjveva samuddharanti //
ete hi samupāsīnā vihagā jalacāriṇaḥ /
nāvagāhanti salilam apragalbhā ivāhavabh //
etaiḥ piṣṭatamālavarṇakanibhairāliptamambhodharaiḥ saṃsaktairupavījitaṃ surabhibhiḥ śītaiḥ pradoṣānilaiḥ /
eṣāmbhodasamāgamapraṇayinī svacchandamabhyāgatā raktā kāntamivāmbaraṃ priyatamā vidyut samāliṅgati //
etairārdratamālapatramalinairāpītasūryaṃ nabho valmīkāḥ śaratāḍitā iva gajāḥ sīdanti dhārāhatāḥ /
vidyut kāñcanadīpikeva racitā prāsādasaṃcāriṇī jyotsnā durbalabhartṛkeva vanitā protsārya meghairhṛtā //
etaireva yadā gajendramalinairādhmātalambodarair garjadbhiḥ sataḍidbalākaśabalairmeghaiḥ saśalyaṃ manaḥ /
tat kiṃ proṣitabhartṛvadhyapaṭaho hā hā hṛtāśo bakaḥ prāvṛṭ prāvṛḍiti bravīti śaṭhadhīḥ kṣāraṃ kṣate prakṣipan //
etairjahnusutājalairayamunābhinnairalagnāñjanair nārīṇāṃ nayanairakardamalavāliptairmṛṇālāṅkuraiḥ /
hārairasphuradindranīlataralaiḥ kundairalīnālibhir velladbhirbhuvanaṃ vibhūṣitamidaṃ śītadyuteraṃśubhiḥ //
etairjātaiḥ kimiha bahubhirbhogibhiḥ kiṃ tu manye mānyaḥ ko'pi prabhavati jagatyekaśeṣaḥ sa śeṣaḥ /
yasmin gaurīpṛthukucataṭīkuṅkumasthāsakāṅke yena sthāṇorurasi rahito hāravallīvilāsaḥ //
etairdakṣiṇagandhavāhavalanaiḥ śrīkhaṇḍa kiṃ saurabhaṃ brūmas te parito madhuvratayuvā yenāyamānīyate /
mākandādapahṛtya paṅkajavanāduddhūya kundodarād udbhrāmyaddvipagaṇḍamaṇḍalatalādākṛṣya hṛṣyanmanāḥ //
etairyadi susnigdhair valmīkaiḥ parivṛtās tatas toyam /
hastais tribhiruttarataś caturbhirardhena ca narasya //
etairyadyad samādiṣṭaṃ śubhaṃ vā yadi vāśubham /
kartavyaṃ niyataṃ bhītair apramattairbubhūṣubhiḥ //
etau dvau daśakaṇṭhakaṇṭhakadalīkāntārakānticchida u vaidehīkucakumbhakuṅkumarajaḥsāndrāruṇāṅkāṅkitau /
lokatrāṇavidhānasādhusavanaprārambhayūpau bhujau deyāstāmuruvikramau raghupateḥ śreyāṃsi bhūyāṃsi vaḥ //
enaṃ vihāya tulasīvipinopakaṇṭhaṃ gopyaḥ paratra nayanāmbujamīlanāni /
kurvantu kiṃtu tulasīdalanīlabhāsaṃ kā vā mukundamanuvindatu līnamasmin //
enasānena tiryak syād ityādiḥ kā vibhīṣikā /
rājilo'pi hi rājeva svaiḥ sukhī sukhahetubhiḥ //
enāmamandamakarandavinidrabindu- saṃdohadohadapadaṃ nalinīṃ vimucya /
he mugdha ṣaṭpada nirarthakarāgabhāji jātaṃ manas tava japākusume kimatra //
ebhirjitairjitaṃ sarvaṃ sarutena mahātmanā /
smṛtvā vivarjayedetān ṣaḍdoṣāṃśca mahīpatiḥ //
ebhirdinais tu śiṣyāya guruḥ śastrāṇi dāpayet /
saṃtarpya dānahomābhyāṃ surān vedavidhānataḥ //
ebhirnāśitayogāstu sakalā devayonayaḥ /
upasargairmahāghorair āvartante punaḥ punaḥ //
eraṇḍapattraśayanā janayantī svedamalaghujaghanataṭā /
dhūlipuṭīva milantī smarajvaraṃ harati halikavadhūḥ //
eraṇḍabījapratimam aṅgaṃ yasmin pratīyate /
mahiṣākhyaḥ sa vai khaḍgo nīlameghasamacchaviḥ //
eraṇḍabhiṇḍārkanalaiḥ prabhūtairapi saṃbhṛtaiḥ /
dārukṛtyaṃ yathā nāsti tathā nājñaiḥ prayojanam //
elākaraṇaḍhekībhir vartanyā ḍūmaḍena ca /
lambharāsaikatālībhiḥ śuddhasūḍo'ṣṭabhiḥ smṛtaḥ //
evaṃ kadācin narakaṃ svargaṃ yonyantarāṇyapi /
prayānti jīvā mohena mohitā bhavasaṃkaṭe //
evaṃ karaṇasāmarthyāt saṃyamyātmānamātmanā /
nayāpanayavid rājā kurvīta hitamātmanaḥ //
evaṃ kartuṃ va vaktuṃ ca yo jānāti chalapriyaḥ /
sa karotu sa yātvevaṃ kartuṃ bhoktuṃ nijaṃ hitam //
evaṃ kukarma sarvasya phalatyātmani sarvadā /
yo yad vapati bījaṃ hi labhate so'pi tatphalam //
tasmāt paraviruddheṣu notsahante mahāśayāḥ /
etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam //
evaṃ kuryāt samudayaṃ vṛddhiṃ cāyasya darśayet /
hrāsaṃ vyayasya ca prājñaḥ sādhayec ca viparyayam //
evaṃgatasya mama sāṃpratametadarham atredamaupayikamitthamidaṃ ca sādhyam /
asmin pramāṇamidamityapi boddhumamba śaktirna me bhuvanasākṣiṇi kiṃ karomi //
evaṃ ca bhāṣate lokaś candanaṃ kila śītalam /
putragātrasya saṃsparśaś candanādatiricyate //
evaṃ cet sarasi svabhāvamahimā jāḍyaṃ kimetādṛśaṃ yasmādeva nisargataḥ saralatā kiṃ granthimattedṛśī /
mūlaṃ cec śuci paṅkajaśrutiriyaṃ kasmād guṇā yadyamī kiṃ chidrāṇi sakhe mṛṇāla bhavatas tattvaṃ na manyāmahe //
evaṃ ced vidhinā kṛto'syupakṛtau kasyāṃcidapyakṣamaḥ kāmaṃ mopakṛthās tatas tava maro vācyaṃ na dhīro bhava /
kiṃ tvārān mṛgatṛṣṇayopajanayannambhomucāṃ vañcanāṃ premṇā karṣasi tarṣamūrchitadhiyo'pyanyānataḥ śocyase //
evaṃ corānacorākhyān vaṇikkārukuśīlavān /
bhikṣukān kuhakāṃścānyān vārayed deśapīḍanāt //
evaṃ jaḍeṣu lokeṣu strīṣu mugdhāsu kā kathā /
buddhihīnaprasādena jīvāmaḥ kevalaṃ vayam //
evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca /
na caiva saṃvegamupaiti lokaḥ pratyakṣato'pīdṛśamīkṣamāṇaḥ //
evaṃjñātvā narendreṇa bhṛtyāḥ kāryā vicakṣaṇāḥ /
kulīnāḥ śauryasaṃpannāḥ śaktā bhaktāḥ kramāgatāḥ //
evaṃjñātvā mahābhāgāḥ puruṣeṇa vijānatā /
divā tat karma kartavyaṃ yena rātrau sukhaṃ svapet //
evaṃ duravadhāryaiva gatiś cittasya yoṣitām /
savairasyāvicārasya nīcaikābhimukhasya ca //
evaṃ cātyaktaśīlānāṃ sasattvānāṃ jitakrudhām /
tuṣṭyaivācintitā eva svayamāyānti saṃpadaḥ //
evaṃ devopahāsyatvaṃ loke gacchantyabuddhayaḥ /
labhante nārthasaṃsiddhiṃ pūjyante tu subuddhayaḥ //
evaṃ dravyaṃ dvipavanaṃ setubandhamathākarān /
rakṣet pūrvakṛtān rājā navāṃścābhipravartayet //
evaṃ nareśa vanitāhṛdaye kadācit kūṭād ṛte vasati satyakathālavo'pi /
tat sārthasādhyagamanāsu sadaiva tāsu śūnyāṭavīṣviva rameta na bhūtikāmaḥ //
evaṃ na śaknuvantīha yat tat kartumaśeṣataḥ /
yathāśakti na tasyāṃśam api kurvantyabuddhayaḥ //
evaṃ niścitamabhyeti śubhameva śubhātmanām /
evaṃ cātikramo nāma kleśāya mahatāmapi //
aviśvāsāspadaṃ caiva strīṇāṃ spṛśati nāśayam /
prāṇadānopakāro'pi kiṃ tāsāmanyaducyate //
evaṃ nisargacapalā lalanā viveka- vairāgyadāyibahuduścaritaprabandhāḥ /
sādhvī tu kācidapi tāsu kulaṃ viśālaṃ yālaṃkarotyabhinavā khamivendulekhā //
evaṃ nihatya saṃgrāme duṣṭaśatruṃ madoddhatam /
jayatūryaninādena harṣayan subhaṭān svakān //
... ... ... ... ... ... /
evaṃ nojjhati mūḍho'rthān yāvadarthaiḥ sa nojjhitaḥ //
... ... ... ... ... ... /
evaṃ paśuśca mūrkaśca nirvivekamatī samau //
evaṃ putrāśca pautrāśca jñātayo bāndhavās tathā /
teṣu sneho na kartavyo viprayogo hi tairdhruvam //
evaṃ prajñaiva paramaṃ balaṃ na tu parākramaḥ /
yatprabhāveṇa nihataḥ śaśakenāpi kesarī //
evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane /
sthāne prasādhane caiva sarvālaṅkārakeṣu ca //
evaṃ phalati sarvasya vidhiḥ sattvānusārataḥ /
tat susattvo bhavet sattvahīnaṃ na vṛṇvate śriyaḥ //
... ... ... ... ... ... /
evaṃ bahu kṣapayati svalpasyārthe dhanāndhadhīḥ //
evaṃ bahūnapi ripūn samarapravṛttān dveṣākulānagaṇitasvaparasvarūpān /
eko'pyananyasamapauruṣabhagnasāra- darpajvarāñ jayati saṃyugamūrdhni dhīraḥ //
evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā /
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam //
evaṃ bruvanti loke'tra dhanināṃ purataḥsthitāḥ /
kulīnā api pāpānāṃ dṛśyante dhanalipsayā /
daridrasya manuṣyasya kṣitau rājyaṃ prakurvataḥ //
evaṃ bhavati loke'smin deva sarvasya sarvadā /
prākkarmopārjitaṃ jantoḥ sarvameva śubhāśubham //
evaṃ bhavanti veśyāḥ svārthaikaratā vyapetasadbhāvāḥ /
abhilaṣitaviṣayasiddheḥ kā hānis tadapi yuṣmākam //
evaṃ manaḥ karmavaśaṃ prayuṅkte avidyayātmanyupadhīyamāne /
prītirna yāvanmayi vāsudeve na mucyate dehayogena tāvat //
... ... ... ... ... ... /
evaṃ mūḍhaprabhurvetti nigrahaṃ nāpyanugraham //
evaṃ mūḍhasya mūḍhatvaṃ svārthāndhasyāticitratā /
... ... ... ... ... ... //
evaṃ mohaprabhavo rāgo na strīṣu kasya duḥkhāya /
tāsveva vivekabhṛtāṃ bhavati virāgas tu mokṣāya //
evaṃ yathāha bhavatī mama sarvadoṣāḥ kaḥ svāminā kuvalayākṣi sahānubandhaḥ /
eṣo'ñjalirviracitaḥ kuru nigrahaṃ me dāse'parādhavati ko'vasaraḥ kṣamāyāḥ //
evaṃ lepatrayaṃ kuryāt saptame saptame'hani /
tato janmāvadhi kacāḥ kṛṣṇāḥ syurbhramaraprabhāḥ //
evaṃ lokaṃ paraṃ vidyān naśvaraṃ karmanirmitam /
satulyātiśayadhvaṃsaṃ yathā maṇḍalavartinām //
evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet /
tyajed bhrakuṭisaṃkocaṃ pūrvābhāṣī jagatsuhṛt //
evaṃvādini devarṣau pārśve pituradhomukhī /
līlākamalapatrāṇi gaṇayāmāsa pārvatī //
evaṃ vicāraś cintā ca sāraṃ rājye'dhikaṃ nu kim /
... ... ... ... ... ... //
evaṃvidhān gajāñ jātyān vanādānīya pārthivaḥ /
vinaye śiṣyavat kuryāt putravat paripālayet //
evaṃvidhe bhāvi na veti citte niveśya kāryaṃ bhaṣaṇaṃ vimuñcet /
saṃbhakṣya piṇḍaṃ sthiratāṃ gatasya ceṣṭādikaṃ tasya nirūpaṇīyam //
evaṃ vilokyāsya guṇānanekān samastapāpārinirāsadakṣān /
viśuddhabodhā na kadācanāpi jñānasya pūjāṃ mahatīṃ tyajanti //
evaṃ viṣaprayogeṇa śatrūṇāṃ kṣudradhātakam /
kṣīṇena kriyate yat tu viṣadaṇḍaḥ sa ucyate //
evaṃ viṣahya vidhurasya vidherniyogam āpatsu rakṣitacaritradhanā hi sādhvyaḥ /
guptāḥ svasattvavibhavena mahattamena kalyāṇamādadhati patyurathātmanaśca //
evaṃvṛttasya rājñas tu śiloñchenāpi jīvataḥ /
vistīryate yaśo loke tailabindurivāmbhasi //
evaṃ vedhatrayaṃ kuryāc śaṅkhadundubhiniḥsvanaiḥ /
tataḥ praṇamya gurave dhanurbāṇān nivedayet //
evaṃ śramavidhiṃ kuryād yāvat siddhiḥ prajāyate /
śrame siddhe ca varṣāsu naiva grāhyaṃ dhanuḥ kare //
evaṃ saṃcintya manasā pretya karmaphalodayam /
manovākkarmabhirnityaṃ śubhaṃ karma samācaret //
evaṃ santyeva deveha bhartṛbhaktāḥ kulāṅganāḥ /
na punaḥ sarvathā sarvā durvṛttā eva yoṣitaḥ //
evaṃ sarvaṃ vidhāyedam itikartavyamātmanaḥ /
yuktaś caivāpramattaś ca parirakṣedimāḥ prajāḥ //
evaṃ sarvajagad vilokya kalitaṃ durvāravīryātmanā nistriṃśena samastasattvasamitipradhvaṃsinā mṛtyunā /
sadratnatrayaśātamārgaṇagaṇaṃ gṛhṇanti tacchittaye santaḥ śāntadhiyo jineśvaratapaḥ sāmrājyalakṣmīśritāḥ //
evaṃ sarvajanānāṃ duḥkhakaraṃ jaṭharaśikhinamativiṣamam /
saṃtoṣajalairamalaiḥ śamayanti yatīśvarā ye te //
evaṃ sarvamidaṃ kṛtvā yan mayāsāditaṃ śubham /
tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt //
evaṃ sarvamidaṃ rājā saṃmantrya saha mantribhiḥ /
vyāyamyāplutya madhyāhne bhoktumantaḥpuraṃ vrajet //
evaṃ sarvātmanā kāryā rakṣā yogavidāniśam /
dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ //
evaṃ sarveṣu bhūteṣu bhaktiravyabhicāriṇī /
kartavyā paṇḍitairjñātvā sarvabhūtamayaṃ harim //
evaṃ sādhāraṇaṃ deham avyaktaprabhavāpyayam /
ko vidvānātmasātkṛtvā hanti jantūnṛte'sataḥ //
evaṃ siddho bhaved yogī vañcayitvā vidhānataḥ /
kālaṃ kalitasaṃsāraṃ pauruṣeṇādbhutena hi //
evaṃ sthāpaya subhru bāhulatikāmevaṃ kuru sthānakaṃ nātyuccairnama kuñcayāgracaraṇau māṃ paśya tāvat kṣaṇam /
evaṃ nartayataḥ svavaktramurajenāmbhodharadhvāninā śaṃbhorvaḥ paripāntu nartitalayacchedāhatās tālikāḥ //
... ... ... ... ... ... /
evaṃ svadoṣaḥ prakaṭo'py ajñairdeva na budhyate //
evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam /
paramaṃ yatnamātiṣṭhet puruṣo rakṣaṇaṃ prati //
... ... ... ... ... ... /
evaṃ hi kurute deva yoṣidīrṣyāniyantritā //
śikṣayatyanyapuruṣā'saṃgamīrṣyaiva hi striyaḥ /
tadīrṣyāmaprakāśyaiva rakṣyā nārī subuddhinā //
rahasyaṃ ca na vaktavyaṃ vanitāsu yathā tathā /
puruṣeṇecchatā kṣemam ... ... ... //
evamajñātahṛdayā mūrkhāḥ kṛtvā viparyayam /
ghnanti svārthaṃ parārthaṃ ca tādṛg dadati co'ttaram //
evamanekavidhaṃ vidadhāti yo jananārṇavapātanimittam /
ceṣṭitamaṅgajabāṇavibhinno neha sukhī na paratra sukhī saḥ //
evamanyāyyayā buddhyā kṛtaṃ karmāśubhāvaham /
tasmāt tan nyāyyayā kuryād bakenāheḥ kṛtaṃ yathā //
evamanyonyasaṃcāraṃ ṣaḍguṇyaṃ yo'nupaśyati /
sa buddhinigalair baddhair iṣṭaṃ krīḍati pārthivaiḥ //
evamapāstamatiḥ kramato'tra puṣpadhanurdharavegavidhūtaḥ /
kiṃ na jano labhate jananindyo duḥkhamasahyamanantamavācyam //
evamabhyāhate loke kālenābhinipīḍite /
sumahad dhairyamālambya mano mokṣe niveśayet //
evamalpaśruto mantrī kalyāṇābhijano'pyuta /
dharmārthakāmasaṃyuktaṃ nālaṃ mantraṃ parīkṣitum //
evamācārato dṛṣṭvā dharmasya munayo gatim /
sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param //
evamāptavacanāt sa pauruṣaṃ kākapakṣakadhare'pi rāghave /
śraddadhe tridaśagopamātrake dāhaśaktimiva kṛṣṇavartmani //
evamāli nigṛhītasādhvasaṃ śaṃkaro rahasi sevyatāmiti /
sā sakhībhirupadiṣṭamākulā nāsmarat pramukhavartini priye //
evamāśramaviruddhavṛttinā saṃyamaḥ kimiti janmatas tvayā /
sattvasaṃśrayasukho'pi dūṣyate kṛṣṇasarpaśiśuneva candanaḥ //
evamuttamajanmānas tiryañco'pyāpadi priye /
prabhuṃ nojjhanti mitraṃ vā tārayanti tataḥ punaḥ //
hīnajātyudbhavā ye tu teṣāṃ spṛśati nāśayam /
kadācidapi sattvaṃ vā sneho vā cañcalātmanām //
evamupacīyamānaṃ stokaṃ stokaṃ vicinvataḥ puṇyam /
saṃpadyate viśālaṃ śrutimapyevaṃ tapo'pyevam //
evameva kriyāyuktā sarvasaubhāgyadāyinī /
yasyaiṣā ca bhaved bhāryā devendro'sau na mānuṣaḥ //
evameva nahi jīvyate khalāt tatra kā nṛpativallabhe kathā /
pūrvameva hi suduḥsaho'nalaḥ kiṃ punaḥ prabalavāyuneritaḥ //
evameva manuṣyeṣu teṣu pūrvāpakāriṣu /
viśvāso nopagantavyo nadī gatajalā yathā //
evameva hi yo'śvatthaṃ ropayed vidhinā naraḥ /
yatra kutrāpi vā sthāne gacchet sa bhavanaṃ hareḥ //
eṣa eva manastāpaḥ paṅke magnasya dantinaḥ /
patate yat samuddhartuṃ jñātayo nibhṛtasmitāḥ //
eṣa krīḍāntatāmyatkusumapuravadhūvaktrasaurabhyabandhur mugdhaṃ nidrājaḍānāṃ rasitamanusarodrāghayan sārasānām /
āvātyaṅgānukūlaś calitavicakilaśreṇigandhānudhāvad- rolambodghuṣyamāṇasmarajayabirudāḍambaro mātariśvā //
eṣa kṣubhnāti paṅkaṃ dalati kamalinīmatti gundrāprarohān ārān mustāsthalāni sthapuṭayati jalānyutkasetūni yāti /
prāptaḥ prāptaḥ praviṣṭo vanagahanamayaṃ yāti yātīti sainyaiḥ paścādanviṣyamāṇaḥ praviśati viṣamān kānanāntān varāhaḥ //
eṣa gajo'drimastakatale kalabhaparivṛtaḥ krīḍati vṛkṣagulmagahane kusumabharanate /
megharavaṃ niśamya muditaḥ pavanajavasamaḥ sundari vaṃśapatrapatitaṃ punarapi kurute //
eṣa cārumukhi yogatārayā yujyate taralabimbayā śaśī /
sādhvasādupagataprakampayā kanyayeva navadīkṣayā varaḥ //
eṣa tūḍḍamaravīciḍambaraḥ kṣobhamātramagamat payonidhiḥ /
vibhramais tadudayakramocitair ullalāsa lalanāsu manmathaḥ //
eṣa durniyatidaṇḍacaṇḍima- prerito bata ravirgatacchaviḥ /
sthāsyati svayamadhaḥpatan kiyat- kālamambaravilambibhiḥ karaiḥ //
eṣa dharmastu suśroṇi piturmātuśca vaśyatā /
ataścājñāṃ vyatikramya nāhaṃ jīvitumutsahe //
eṣa dharmo mayākhyāto nārīṇāṃ paramā gatiḥ /
yā nārī kurute cānyat sā yāti narakaṃ dhruvam //
eṣa bakaḥ sahasaiva vipannaḥ śāṭhyamaho kva nu tad gatamasya /
sādhu kṛtāntaka kaścidapi tvāṃ vañcayituṃ na kuto'pi samarthaḥ //
eṣa brahmā saroje rajanikarakalāśekharaḥ śaṃkaro'yaṃ dorbhirdaityāntako'sau sadhanurasigadācakracihnaiś caturbhiḥ /
eṣo'pyairāvatasthas tridaśapatiramī devi devās tathānye nṛtyanti vyomni caitāś calacaraṇaraṇannūpurā divyanāryaḥ //
eṣa bho nirmalajyotsno rāhuṇā grasyate śaśī /
jalaṃ kūlāvapātena prasannaṃ kaluṣāyate //
eṣa ravis tejasvī khadyoto'pyeṣa hanta tejasvī /
eṣa rasālaḥ śākhī śākhī śākhoṭako'pyeṣaḥ //
eṣa rājñāṃ paro dharmo hyārtānāmārtinigrahaḥ /
... ... ... ... ... ... //
eṣa vandhyāsuto yāti khapuṣpakṛtaśekharaḥ /
mṛgatṛṣṇāmbhasi snātaḥ śaśaśṛṅgadhanurdharaḥ //
eṣa viśeṣaḥ spaṣṭo vahneśca tvatpratāpavahneśca /
aṅkurati tena dagdhaṃ dagdhasyānena nodbhavo bhūyaḥ //
eṣa vṛkṣaśikhare kṛtāspado jātarūparasagauramaṇḍalaḥ /
hīyamānamaharatyayātapaṃ pīvaroru pibatīva barhiṇaḥ //
eṣa ṣaṭpadayuvā madāyataḥ kunda yāpayati yāminīs tvayi /
durvahā tadapi nāpacīyate padminīvirahavedanā hṛdi //
eṣa sāndratimire gaganānte vāriṇīva maline yamunāyāḥ /
bhāti pakṣapuṭagopitacañcū rājahaṃsa iva śītamayūkhaḥ //
eṣa sūryāṃśusaṃtapto mṛgaḥ kutarumāśritaḥ /
sādhurbhāgyaparikṣīṇo nīcaṃ prāpyeva sīdati //
eṣa svabhāvo nārīṇām anubhūya purā sukham /
alpāmapyāpadaṃ prāpya duṣyanti prajahatyapi //
eṣa svargataraṅgiṇījalamiladdigdantidantadyutir bhraśyadrājatakumbhavibhramadharaḥ śītāṃśurabhyudyataḥ /
haṃsīyatyamalāmbujīyati lasaḍḍiṇḍīrapiṇḍīyati sphārasphāṭikakuṇḍalīyati diśāmānandakandīyati //
eṣa hi prathamo dharmaḥ kṣatriyasyābhiṣecanam /
yena śakyaṃ mahāprājña prajānāṃ paripālanam //
eṣāṃ gopavadhūvilāsasuhṛdāṃ rādhārahaḥsākṣiṇāṃ bhadraṃ bhadra kalindaśailatanayātīre latāśākhinām /
vicchinne smaratalpakalpanavidhicchedāya yoge'dhunā te jāne jaraṭhībhavanti vilasannīlatviṣaḥ pallavaiḥ //
eṣāṃ pallavamaṃśukāni kusumaṃ muktāḥ phalaṃ vidrumaṃ vaiḍūryaṃ dalamaṅkuro maratakaṃ haimaṃ ca śākhāśatam /
ete ke jagatīruho vanajuṣāpyajñātapūrvā mayā prāyaḥ sāramamī divo viṭapinaḥ kiṃ tairmamānyo bharaḥ //
eṣā kā jaghanasthalī sulalitā pronmattakāmādhikā bhrūbhaṅgaṃ kuṭilaṃ tvanaṅgadhanuṣaḥ prakhyaṃ prabhācandravat /
rākācandrakapolapaṅkajamukhī kṣāmodarī sundarī veṇīdaṇḍamidaṃ vibhāti tulitaṃ velladbhujaṃ gacchati //
eṣā kā navayauvanā śaśimukhī kāntā patho gacchati nidrāvyākulitā vighūrṇanayanā saṃpakvabimbādharā /
keśairvyākulitā nakhairvidalitā dantaiśca khaṇḍīkṛtā kenedaṃ ratirākṣasena ramitā śārdūlavikrīḍitā //
eṣā kāntā vrajati lalitaṃ vepamānā gulmacchannaṃ vanamurunagaiḥ saṃpraviddham /
hā hā kaṣṭaṃ kimidamiti no vedmi mūḍho vyaktaṃ krodhaccharabhalalitaṃ kartukāmā //
eṣā kā paripūrṇacandravadanā gaurīmṛgā kṣobhinī līlāmattagajendrahaṃsagamanā - - . - - . - /
niḥśvāsādharagandhaśītalamukhī vācā mṛdūllāsinī sa ślāghyaḥ puruṣas sa jīvati varo yasya priyā hīdṛśī //
eṣā kā prastutāṅgī pracalitanayanā haṃsalīlā vrajantī dvau hastau kuṅkumārdrau kanakaviracitā - . - - . - - /
- ūṃgāṃgegatā sā bahukusumayutā baddhavīṇā hasantī tāmbūlaṃ vāmahaste madanavaśagatā gūhya śālāṃ praviṣṭā //
eṣā kā bhuktamuktā pracalitanayanā svedalagnāṅgavastrā pratyūṣe yāti bālā mṛga iva cakitā sarvataḥ śaṅkayantī /
kenedaṃ vaktrapadmaṃ sphuradadhararasaṃ ṣaṭpadenaiva pītaṃ svargaḥ kenādya bhukto haranayanahato manmathaḥ kasya tuṣṭaḥ //
eṣā kā ratihāvabhāvavilasaccandrānanaṃ bibhratī gātraṃ campakadāmagaurasadṛśaṃ pīnastanālambitā /
padbhyāṃ saṃcarati pragalbhahariṇī saṃlīlayā svecchayā kiṃ caiṣā gaganāṅganā bhuvitale saṃpāditā brahmaṇā //
eṣā kā stanapīnabhārakaṭhinā madhye daridrāvatī vibhrāntā hariṇī vilolanayanā saṃtrastayūthodgatā /
aṃtaḥsvedagajendragaṇḍagalitā saṃlīlayā gacchati dṛṣṭvā rūpamidaṃ priyāṅgagahanaṃ vṛddho'pi kāmāyate //
eṣā kusumaniṣaṇṇā tṛṣitāpi satī bhavantamanuraktā /
pratipālayati madhukarī na khalu madhu vinā tvayā pibati //
eṣāgataiva nibirīsanitambabimba- bhāreṇa pakṣmaladṛśaḥ kriyate tu vighnaḥ /
yāntyā itīva dayitāntikameṇadṛṣṭer agre jagāma gadituṃ laghucittavṛttiḥ //
eṣā jigīṣati pṛthustabakā latā tvāṃ paryāptapīnanibiḍastanabhārakhinnām /
asyāḥ priye vicinumaḥ stabakāṃs tathānyāḥ kartuṃ yathā na hi kadāpi latāḥ smareyuḥ //
eṣā te hara kā sugātri katamā mūrdhni sthitā kiṃ jaṭā haṃsaḥ kiṃ bhajate jaṭāṃ nahi śaśī candro jalaṃ sevate /
mugdhe bhūtiriyaṃ kuto'tra salilaṃ bhūtis taraṅgāyate itthaṃ yo vinigūhate tripathagāṃ pāyāt sa vaḥ śaṃkaraḥ //
eṣā doṣā yathārthā priyatama bhavato hanta jātā viyoge strīhatyāpātakīti prathitimupagate lāñchanīti trilokyām /
naivaṃ bhūyo'parādhaṃ bata dayita kadāpyācariṣyāmi satyaṃ tvattyaktāṃ māṃ sutigmairmanasijaśamanaḥ sāyakairhantumutkaḥ //
eṣā dharmapatākinī taṭasudhāsevāvasannākinī śuṣyatpātakinī bhagīrathatapaḥsāphalyahevākinī /
premārūḍhapinākinī girisutāsyākekarālokinī pāpāḍambaraḍākinī tribhuvanānandāya mandākinī //
eṣā puṣkariṇī marāla malinaiś channā kuvīthījalair yasyāmajñatayā vidherakṛpayā ced vastumākāṅkṣase /
viśrambho bakamaṇḍaleṣu vinayo bhekeṣu saṃbandhitā rātryandheṣu vidhīyatāṃ kṛpaṇatā koyaṣṭikaśreṇiṣu //
eṣā pravāsaṃ kathamapyatītya yātā punaḥ saṃśayamanyathaiva /
ko nāma pākābhimukhasya jantor dvārāṇi daivasya pidhātumīṣṭe //
eṣā phullakadambanīpasurabhau kāle ghanodbhāsite kāntasyālayamāgatā samadanā hṛṣṭā jalārdrālakā /
vidyudvāridagarjitaiḥ sacakitā tvaddarśanākāṅkṣiṇī pādau nūpuralagnakardamadharau prakṣālayantī sthitā //
eṣā bhaviṣyati vinidrasaroruhākṣī kāmasya kāpi dayitā tanujānujā vā /
yaḥ paśyati kṣaṇamimāṃ kathamanyathāsau kāmas tamastakaruṇas taruṇaṃ hinasti //
eṣā mano me prasabhaṃ śarīrāt pituḥ padaṃ madhyamamutpatantī /
surāṅganā karṣati khaṇḍitāgrāt sūtraṃ mṛṇālādiva rājahaṃsī //
eṣā raṅgapraveśena kalānāṃ caiva śikṣayā /
svarāntareṇa dakṣā hi vyāhartuṃ tanna mucyatām //
eṣā latā yadi vilāsavatī kathaṃ syād vidyullatā yadi kathaṃ bhavitā dharaṇyām /
vastuṃ manojanṛpaternagarī garīyo- vakṣojadurgaviṣamā kimakāri dhātrā //
eṣā vrajantī lalitaṃ smayantī sakhījanaiḥ sārdhamatipragalbhā /
surīva nityaṃ suratāsukhāptā vibhāti bhūmīdharapāṭhakastrī //
eṣā sā vindhyamadhyasthalavipulaśilotsaṅgaraṅgattaraṅgā saṃbhogaśrāntatīrāśrayaśabaravadhūśarma dā narmadā ca /
yasyāḥ sāndradrumālīlalitatalamilatsundarīsaṃniruddhaiḥ siddhaiḥ sevyanta ete mṛgamṛditadalatkandalāḥ kūlakacchāḥ //
eṣāsi vayaso darpāt kulaputrānusāriṇī /
keśeṣu kusumāḍhyeṣu sevitavyeṣu karṣitā //
eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana /
samasthamanurajyante viṣamasthaṃ tyajanti ca //
eṣā hi me raṇagatasya dṛḍhā pratijñā drakṣyanti yanna ripavo jaghanaṃ hayānām /
yuddheṣu bhāgyacapaleṣu na me pratijñā daivaṃ yadicchati jayaṃ ca parājayaṃ ca //
eṣu sparśo varastrīṇāṃ svāntahārī munerapi /
ato'pramattaḥ seveta viṣayāṃs tu yathocitān //
eṣaiva kācana vinidrasaroruhākṣī kāmasya kāpi dayitā tanujānujā vā /
yaḥ paśyati kṣaṇamimāṃ kathamanyathāsau kāmas tamastakaruṇaṃ taruṇaṃ nihanti //
eṣaiva mahatī lajjā sadācārasya bhūpateḥ /
yadakālabhavo mṛtyus tasya saṃspṛśati prajāḥ //
eṣaiva yoṣitāṃ dhanyā śīlaṃ ca labhate sukham /
divā pativratā bhūyo naktaṃ ca kulaṭā yataḥ //
eṣo'gnihotrīti bibharti gāstā vikrīya dugdhaṃ salilaṃ juhoti /
khyāto'sti lokeṣvṛtukālagāmī rajasvalāṃ yāti divāpi veśyām //
eṣojjaṭasya bhavato gṛhiṇī tvaparṇā sthāṇuḥ svayaṃ tava ca sūnurasau viśākhaḥ /
tvattaḥ phalaṃ ka iha vāñchati vāmadeva janmakṣayaḥ paramasau tava darśanena //
eṣottuṅgataraṅgalaṅghitataṭotsaṅgā pataṅgātmajā pūrṇeyaṃ tarirambubhirna hi hareḥ śaṅkā kalaṅkādapi /
kāṭhinyaṃ bhaja nādya sundari vayaṃ rādhe prasādena te jīvāmaḥ sphuṭamātarīkuru giridroṇīvinodotsavam //
eṣo'mbudaniḥsvanatulyaravaḥ kṣībaḥ skhalamānavilambagatiḥ /
śrutvā ghanagarjitamadritaṭe vṛkṣān prati moṭayati dviradaḥ //
eṣo'hamadritanayāmukhapadmajanmā prāptaḥ surāsuramanorathadūravartī /
svapne'niruddhaghaṭanādhigatābhirūpa- lakṣmīphalāmasurarājasutāṃ vidhāya //
eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ /
teṣāṃ vai samavetānām api kaścid gayāṃ vrajet //
eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajet /
yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet //
eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajet /
yatrāsau prathito lokeṣv akṣayyakaraṇo vaṭaḥ //
eṣyati mā punarayamiti gamane yadamaṅgalaṃ mayākāri /
adhunā tadeva kāraṇam avasthitau dagdhagehapateḥ //
eṣyanti yāvad gaṇanād digantān nṛpāḥ smarārtāḥ śaraṇe praveṣṭum /
ime padābje vidhināpi sṛṣṭās tāvatya ekāṅgulayo'tra lekhāḥ //
eṣyantyavaśyamadhunā hṛdayādhināthā mugdhā mudhā kuruta mā vividhaṃ vilāpam /
itthaṃ śaśaṃsuriva garjitakaitavena pāthodharāḥ pathikapaṅkajalocanābhyaḥ //
ehi gaccha patottiṣṭha vada maunaṃ samācara /
iti vitrastasāraṅganetrayā ko na vañcitaḥ //
ehi gaccha patottiṣṭha vada maunaṃ samācara /
evamāśāgrahagrastaiḥ krīḍanti dhanino'rthibhiḥ //
ehi tatra cinuvaḥ sukausumaṃ kau sumañjusumanastaruśriyām /
ekikāmiti tatāna māninīm āninīya kapaṭād rahaḥ kṣaṇam //
ehi viśvātmane vatse bhikṣā tvaṃ parikalpitā /
arthino munayaḥ prāptaṃ gṛhamedhiphalaṃ mayā //
ehi he ramaṇi paśya kautukaṃ dhūlidhūsaratanuṃ digambaram /
sāpi tadvadanapaṅkajaṃ papau bhrātaruktamapi kiṃ na bughyate //
ehyāgaccha samāviśāsanamidaṃ kasmāc cirād dṛśyase kā vārtteti sudurbalo'si kuśalaṃ prīto'smi te darśanāt /
evaṃ ye samupāgatān praṇayinaḥ pratyālapantyādarāt teṣāṃ yuktamaśaṅkitena manasā harmyāṇi gantuṃ sadā //
ehyāliṅga tvarayati mano durbalā vāsaraśrīr āśliṣṭāsi kṣapaya rajanīmekikā cakravāki /
nānyāsakto na khalu kupito nānurāgacyuto vā daivādhīnaḥ sapadi bhavatīmasvatantras tyajāmi //
ehyehi kva gatāsi maithili mṛgaḥ prāpto mayā kāñcanīm etasya tvacamuccarāmi kucayorvinyasya varṇāṃśukam /
matsaubhāgyabubhutsayāpi vipineṣvekākinī mā sma bhūr vidviṣṭā mayi saṃcaranti sarale māyāvino rākṣasāḥ //
ehyehi vatsa raghunandana rāmabhadra cumbāmi mūrdhani cirāya pariṣvaje tvām /
āropya vā hṛdi divāniśamudvahāmi vande'thavā caraṇapuṣkarakadvayaṃ te //
ehyehīti śikhaṇḍināṃ paṭutaraṃ kekābhirākranditaḥ proḍḍīyeva balākayā sarabhasaṃ sotkaṇṭhamāliṅgitaḥ /
haṃsairujjhitapaṅkajairatitarāṃ sodvegamudvīkṣitaḥ kurvannañjanamecakā iva diśo meghaḥ samuttiṣṭhati //
aikaguṇyamanīhāyām abhāvaḥ karmaṇāṃ phalam /
atha dvaiguṇyamīhāyāṃ phalaṃ bhavati vā na vā //
aikamatyamupāgamya śāstradṛṣṭena cakṣuṣā /
mantriṇo yatra niratās tamāhurmantramuttamam //
bahvyo'pi matayo gatvā mantriṇāmarthanirṇaye /
punaryatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ //
anyo'nyaṃ matimāsthāya yatra saṃpratibhāṣyate /
na caikamatye śreyo'sti mantraḥ so'dhama ucyate //
aiṇaṃ carma palāśaveśma purato dṛṣṭvaiva kṛṣṇājinaṃ bhikṣārthī kṣudhitas tapovanadhiyā kiṃ dhārmika bhrāmyasi /
enāṃ bhillapurīmavaihi surabhīśṛṅgeṇa yatra sthitaiḥ pīyante vanavahnidagdhamahiṣīmāṃsopadaṃśaṃ surāḥ //
aindavādarciṣaḥ kāmī śiśiraṃ havyavāhanam /
abalāvirahakleśavihvalo gaṇayatyayam //
aindavī vahati nāḍikā yadā svecchayā praviśati prabhañjanaḥ /
potakī vrajati dakṣiṇā yadā syāt tadā sakalamīpsitaṃ phalam //
aindraṃ dhanuḥ pāṇḍupayodhareṇa śarad dadhānārdranakhakṣatābham /
prasādayantī sakalaṅkaminduṃ tāpaṃ raverapyadhikaṃ cakāra //
aindriḥ kila nakhais tasyā vidadāra stanau dvijaḥ /
priyopabhogacihneṣu paurobhāgyamivācaran //
aindryāṃ digavalokita- sūryābhimukho gṛhe gṛhiṇaḥ /
rājabhayaṃ caurabhayaṃ vadhakalahaḥ paśubhayaṃ ca syāt //
airāvaṇanti kariṇaḥ phaṇino'pyaśeṣāḥ śeṣanti hanta vihagā api haṃsitāraḥ /
nīlotpalāni kumudanti ca sarvaśailāḥ kailāsituṃ vyavasitā bhavato yaśobhiḥ //
airāvaṇānanamadāmbukaṇāvapāta- saṃsaktatāmarasareṇupiśaṅgitāṅgaḥ /
caṇḍānilāhatatuṣāraviśīrṇapakṣaḥ kṣīṇaḥ kṣitau madhukaro vivaśo'tra śete //
airāvaṇe suravadhūparigīyamāna- yuṣmadyaśaḥśravaṇaniścalakarṇatāle /
nirvighnamāpibati bhṛṅgakulaṃ madāmbhaḥ kalyāṇamāvahati kasya na ceṣṭitaṃ te //
aiśānyāṃ patanaṃ duṣṭaṃ vidiśo'nyāśca śobhanāḥ /
harṣapuṣṭikarāścaiva siddhidāḥ śastrakarmaṇi //
aiśānyāṃ saṃprāptir ghṛtapūrṇānāṃ bhavedanaḍuhaśca /
evaṃ phalaṃ gṛhapater gṛhapṛṣṭhasamāśrite bhavati //
aiśvaryaṃ nahuṣasya śaṃbhuviṣayaśraddhā daśāsyasya sā śauryaṃ śrīraghunāyakasya sahajaṃ gāmbhīryamambhonidheḥ /
dātṛtvaṃ balikarṇayoriha jagatyekatra cet syāt tadā śrīvīrakṣitipālamaulinṛpateḥ sāmyaṃ kathaṃcid bhavet //
aiśvaryatimiraṃ cakṣuḥ paśyaccāpi na paśyati /
paścād vimalatāṃ yāti dāridryagulikāñjanaiḥ //
aiśvaryadhanaratnānāṃ pratyamitre'pi tiṣṭhatām /
dṛṣṭā hi punarāvṛttir jīvatāmiti naḥ śrutam //
aiśvaryamattaḥ pāpiṣṭho madhupānamadādapi /
aiśvaryamadamattānāṃ gatirūrdhvā na vidyate //
aiśvaryamadapāpiṣṭhā madāḥ pānamadādayaḥ /
eśvaryamadamatto hi nāpatitvā vibudhyate //
aiśvaryamadamattāṃśca mattān madyamadena ca /
apramattāḥ śaṭhāḥ śūrā vikrāntāḥ paryupāsate //
aiśvaryamadamattānāṃ kṣudhitānāṃ ca kāminām /
ahaṃkāravimūḍhānāṃ viveko naiva jāyate //
aiśvaryamadhruvaṃ prāpya dhruvadharme matiṃ kuru /
kṣaṇādeva vināśinyaḥ sampado'pyātmanā saha //
aiśvaryamalpametya prāyeṇa hi durjano bhavati mānī /
sumahatprāpyaiśvaryaṃ praśamaṃ pratipadyate sujanaḥ //
aiśvaryamavyāhatamāvahantu herambapādāmbujapāṃsavo naḥ /
ye nirvahanti śrutisundarīṇāṃ sīmantasindūraparāgalakṣmīm //
aiśvaryamīrṣyā nairghṛṇyaṃ kṣībatvaṃ nirvivekatā /
ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā //
aiśvaryavanto'pi hi nirdhanās te vyarthaśramā jīvitamātrasārāḥ /
kṛtā na lobhopahṛtātmabhiryaiḥ suhṛtsvayaṃgrāhavibhūṣaṇā śrīḥ //
aiśvaryasya parā kāṣṭhā yatra nityaṃ vibhāvyate /
dhanadaḥ sa na keṣāṃ syāt spṛhaṇīyaguṇodayaḥ //
aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śamasya vinayo vittasya pātre vyayaḥ /
akrodhas tapasaḥ kṣamā prabhaviturdharmasya nirvyājatā sarveṣāmapi sarvakāraṇamidaṃ śīlaṃ paraṃ bhūṣaṇam //
aiśvaryāt saha saṃbandhaṃ na kuryāc ca kadācana /
gate ca gauravaṃ nāsti āgate ca dhanakṣayaḥ //
aiśvaryādanapetamīśvaramayaṃ loko'rthataḥ sevate taṃ gacchantyanu ye vipattiṣu punas te tatpratiṣṭhāśayā /
bharturye pralaye'pi pūrvasukṛtāsaṅgena niḥsaṅgayā bhaktyā kāryadhuraṃ vahanti kṛtinas te durlabhāstvādṛśāḥ //
aiśvarye'pi kṣamā yasya dāridrye'pi hitaiṣitā /
āpattāvapi dhīratvaṃ dadhato martyatā katham //
aiśvarye vā suvistīrṇe vyasane vā sudāruṇe /
rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati //
aihalaukikapāratryaṃ karma puṃbhirniṣevyate /
karmāṇyapi tu kalyāṇi labhate kāmamāsthitaḥ //
aihalaukikamīhante māṃsaśoṇitavardhanam /
pāralaukikakāryeṣu prasuptābhṛśanāstikāḥ //
aihikāmuṣmikān kāmāṃl lobhamohātmakāṃśca yān /
nirudhyās te sadā yogī prāptiḥ syāt sārvakāmikī //
oṃkāraḥ puruṣaḥ pūrvaḥ vyāhṛtiḥ prakṛtiḥ striyaḥ /
ubhayoḥ karasaṃyoge vastreṇācchādayen naraḥ //
oṃkāraśabdo viprāṇāṃ yasya rāṣṭre pravartate /
sa rājā hi bhaved yogī vyādhibhiśca na pīḍyate //
oṃkārāḥ kusumāyudhopaniṣadāṃ mantrānuvādaḥ smara- svādhyāyasya rateḥ punarbhavavidhau gandhābhirāmaśrutiḥ /
cittākarṣaṇasādhyasiddhirasatīnetrasya karṇajvaraḥ pānthānāṃ sahakārakānanasudhāsekaḥ pikānāṃ dhvaniḥ //
oṃkāre satpradīpe mṛgaya gṛhapatiṃ sūkṣmamekāntarasthaṃ saṃyamya dvāravāhaṃ pavanamavirataṃ nāyakaṃ cendriyāṇām /
vāgjālaṃ kasya hetorvitarasi hi girāṃ dṛśyate naiva kiṃcid dehasthaṃ paśya nāthaṃ bhramasi kimapare śāstramohāndhakāre //
oṃkāro madanadvijasya gaganakroḍaikadaṃṣṭrāṅkuras tārāmauktikaśuktirandhatamasastamberamasyāṅkuśaḥ /
śṛṅgārārgalakuñcikā virahiṇīmānacchidā kartarī saṃdhyāvāravadhūnakhakṣatiriyaṃ cāndrī kalā rājate //
oṃkāro yasya kandaḥ salilamupaniṣan nyāyajālaṃ mṛṇālaṃ brahmāṇḍaṃ yasya kāṇḍaṃ prasarati parito yasya yāgaḥ parāgaḥ /
bhṛṅgadhvānaḥ purāṇaṃ vijanasuradhunītīravāso'dhivāso yasyānando marandaḥ puraharacaraṇāmbhoruhaṃ tad bhajāmaḥ //
oṃ namaḥ paramārthaikarūpāya paramātmane /
svecchāvabhāsitāsatyabhedabhinnāya śaṃbhave //
oṃ hrauṃ śikhāsthāne śaṃkarāya namaḥ /
oṃ hrauṃ bāhvoḥ keśavāya namaḥ /
oṃ hrauṃ nābhimadhye brahmaṇe namaḥ /
oṃ hrauṃ jaṅghayorgaṇapataye namaḥ /
oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
kṣetrikasyaiva tad bījaṃ na bījī labhate phalam //
ojasāpi khalu nūnamanūnaṃ nāsahāyamupayāti jayaśrīḥ /
yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpamanaṅgaḥ //
ojobhājāṃ yad raṇe saṃsthitānām ādat tīvraṃ sārdhamaṅgena nūnam /
jvālāvyājādudvamantī tadantas- tejastāraṃ dīptajihvā vavāśe //
omityetatparaṃ brahma śrutīnāṃ mukhamakṣaram /
prasīdatu satāṃ svānteṣv ekaṃ tripuruṣīmayam //
oṣāmāse matsarotpātavātā- śliṣyaddantakṣmāruhāṃ gharṣaṇotthaiḥ /
yaugāntairvā vahnibhirvāraṇānām uccairmūrdhavyomni nakṣatramālā //
oṣṭhapallavavidaṃśarucīnāṃ hṛdyatāmupayayau ramaṇānām /
phullalocanavinīlasarojair aṅganāsyacaṣakairmadhuvāraḥ //
oṣṭhāgraṃ sphuratīkṣaṇe vicalataḥ kūpodare matsyavad dhammillaḥ kusumāñcito vigalitaḥ prāpnoti bandhaṃ punaḥ /
pracchannau vrajataḥ stanau prakaṭatāṃ śroṇītaṭaṃ dṛśyate nīvī ca skhalati sthitāpi sudṛḍhaṃ kāmeṅgitaṃ yoṣitām //
saubhāgyarūpaparihāsaguṇānurāga- saṃkīrtanena dayitasya ca labdhasaukhyam /
saṃbandhimitramukhadarśanadattadūra- toṣaṃ parokṣamapi kāmaguṇeṅgitaṃ syāt //
oṣṭhe bimbaphalāśayālamalakeṣūtpākajambūdhiyā karṇālaṃkṛtibhāji dāḍimaphalabhrāntyā ca śoṇe maṇau /
niṣpattyā sakṛdutpalacchadadṛśāmāttaklamānāṃ marau rājan gūrjararājapañjaraśukaiḥ sadyastṛṣā mūrcchitam //
aucityaṃ stutyānāṃ guṇarāgaś candanādilepānām /
kanyā śokakarāṇāṃ buddhivihīno'nukampyānām //
aucityapracyutācāro yuktyā svārthaṃ na sādhayet /
vyājabālivadhenaiva rāmakīrtiḥ kalaṅkitā //
aucityamekamekatra guṇānāṃ rāśirekataḥ /
viṣāyate guṇagrāma aucityaparivarjitaḥ //
aujjhi priyāṅgairghṛṇayaiva rūkṣā na vāridurgāt tu varāṭakasya /
na kaṇṭakairāvaraṇāc ca kāntir dhūlībhṛtā kāñcanaketakasya //
autsukyagarbhā bhramatīva dṛṣṭiḥ paryākulaṃ kvāpi manaḥ prayāti /
viyujyamānasya guṇānvitena nirantarapremavatā janena //
autsukyamātramavasādayati pratiṣṭhā kliśnāti labdhaparipālanavṛttireva /
nātiśramāpanayanāya yathā śramāya rājyaṃ svahastadhṛtadaṇḍamivātapatram //
autsukyahetuṃ vivṛṇoṣi na tvaṃ tattvāvabodhaikaraso na tarkaḥ /
tathāpi rambhoru karomi lakṣyam ātmānameṣāṃ paridevitānām //
autsukyāt parimilatāṃ trapayā saṃkocamañcatāṃ ca muhuḥ /
navasaṃgamayoryūnor nayanānāmutsavo jayati //
autsukyena kṛtatvarā sahabhuvā vyāvartamānā hriyā tais tairbandhuvadhūjanasya vacanairnītābhimukhyaṃ punaḥ /
dṛṣṭvāgre varamāttasādhvasarasā gaurī nave saṅgame saṃrohatpulakā hareṇa hasatā śliṣṭā śivāyāstu vaḥ //
audāryaṃ dākṣiṇyaṃ pāpajugupsā ca nirmalo bodhaḥ /
liṅgāni dharmasiddheḥ prāyeṇa janapriyatvaṃ ca //
audāryaṃ bhuvanatraye'pi viditaṃ saṃbhūtirambhonidher vāso nandanakānane parimalo gīrvāṇacetoharaḥ /
evaṃ dātṛgurorguṇāḥ surataroḥ sarve'pi lokottarāḥ syādarthipravarārthitārpaṇavidhāveko viveko yadi //
audāryaṃ sadhane nayo guṇijane lajjā kulastrījane satkāvyaṃ vadane mado dviradane puṃskokilaḥ kānane /
rolambaḥ kamale nakhāṅkaracanā kāntākapolasthale tanvī talpatale bhavānapi vibho bhūmaṇḍale maṇḍanam //
audāsīnyaṃ dayālūnām arthināṃ bhāgyahīnatā /
nahi svamukhavairūpyaṃ darpaṇasyāparādhataḥ //
audumbarāṇi puṣpāṇi śvetavarṇaṃ ca vāyasam /
matsyapādaṃ jale paśyen na nārīhṛdayasthitam //
aunnatyaṃ bhavataḥ sumeruśikharocchrāyopamāṃ gāhate vyāptis te girirājamūlamahimanyāyena nirṇīyate /
ekasyāpi na kiṃtu cātakaśiśoḥ pūrttyai payo vartate vandhyāpīnapayodharopamatayā buddho'si pāthodhara //
aurasaṃ maitrasaṃbaddhaṃ tathā vaṃśakramāgatam /
rakṣitaṃ vyasanebhyaśca mitraṃ jñeyaṃ caturvidham //
aurasānapi putrān hi tyajantyahitakāriṇaḥ /
samarthān saṃpragṛhṇanti janānapi narādhipāḥ //
aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpyanujasya yaḥ /
pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ //
aurvā ivātilubdhā bhavanti dhanalavaṇavāribahutṛṣṇāḥ /
tṛṇalavamiva nijadehaṃ tyajanti leśaṃ na vittasya //
auṣadhaṃ mūḍhavaidyānāṃ tyajantu jvarapīḍitāḥ /
parasaṃsargasaṃsaktaṃ kalatramiva sādhavaḥ //
auṣadhānāṃ ca mantrāṇāṃ buddheścaiva mahātmanām /
asādhyaṃ nāsti loke'tra kiṃcid brahmāṇḍamadhyagam //
auṣadhāni ca mantrāṇi nakṣatraṃ śakunaṃ grahāḥ /
bhāgyakāle prasannāḥ syur abhāgye niṣphalāś ca te //
auṣadhānyagado vidyā daivī ca vividhā sthitiḥ /
tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam //
auṣadhāyāpi yo martyo madhvasyati vicetanaḥ /
kuyonau jāyate so'pi kiṃ punas tatra lolupaḥ //
auṣasātapabhayādapalīnaṃ vāsaracchavivirāmapaṭīyaḥ /
saṃnipatya śanakairatha nimnād andhakāramudavāpa samāni //
auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām /
dhārayanti mahātmāno rājānaḥ prāyaśo bhuvi //
tasmāt sarvāsvavasthāsu mānyāḥ pūjyāś ca pārthivāḥ //
auṣmāyamāṇanavayauvanamugdhabhāvāḥ śṛṅgārasāgaramanojñataraṅgalekhāḥ /
kandarpakelirasalabdhayaśaḥpatākāḥ paṇyāṅganāḥ puramimāmadhivāsayanti //
kaṃcana vañcanacature prapañcaya tvaṃ murāntake mānam /
bahuvallabhe hi puruṣe dākṣiṇyaṃ duḥkhamudvahati //
kaṃcit kālaṃ naya giriguhāgahvare re mudhaiva krīḍan hālāhalarasalasaddarpa mā sarpa ! sarpa /
mādyannudyatsajalajaladavyākule meghakāle yena prāpto vanaviharaṇotkaṇṭhayā nīlakaṇṭhaḥ //
kaṃcit kṣaṇaṃ nanu sahasva vimuñca vāso jāgartyayaṃ parijano dhigapatrapo'si /
eṣo'ñjaliḥ śamaya dīpamiti priyāyā vāco ratādapi parāṃ mudamāvahanti //
kaṃcideva samayaṃ samāgataṃ tvāṃ na vismarati śaśvadambujam /
mānase vihara haṃsa mānase mā vimuñca punarasya sauhṛdam //
kaṃjānanā kamjaparāgapuñja- guñjanmilindāvalikuntalaśrīḥ /
vidvaddvijākrāntamukhāntarālā jyotirvidāryā taṭinīva bhāti //
kaṃ na spṛśanti puruṣaṃ vyasanāni kāle ko vā nirantarasukhī ya ihāsti loke /
duḥkhaṃ sukhaṃ ca pariṇāmavaśādupaiti nakṣatracakramiva khe parivartamānam //
kaṃ pṛcchāmaḥ surāḥ svarge nivasāmo vayaṃ bhuvi /
kiṃ vā kāvyarasaḥ svāduḥ kiṃ vā svādīyasī sudhā //
kaṃ prati kathayitumīśe saṃprati ko vā pratītimāyātu /
gopatitanayākuñje gopavadhūṭīviṭaṃ brahma //
kaṃ yojayan manujo'rthaṃ labheta nipātayan naṣṭadṛśaṃ hi garte /
evaṃ narāṇāṃ viṣayaspṛhā ca nipātayan niraye tvandhakūpe //
kaṃ viśeṣamavalambya yoṣitaḥ preyase bhajasi varcase bhuvam /
tyāgaheturapi tulya eva te sāpi sāpi malamocanasthalī //
kaṃ saṃjaghāna kṛṣṇaḥ kā śītalavāhinī gaṅgā /
ke dārapoṣaṇaratāḥ kaṃ balavantaṃ na bādhate śītam //
kaṃsaṃ dhvaṃsayate muraṃ tirayate haṃsaṃ tathā hiṃsate bāṇaṃ kṣīṇayate bakaṃ laghayate pauṇḍraṃ tathā lumpate /
bhaumaṃ kṣāmayate balād balabhido darpaṃ parākurvate kliṣṭaṃ śiṣṭagaṇaṃ praṇamramavate kṛṣṇāya tubhyaṃ namaḥ //
kaṃsārātervada gamanaṃ kena syāt kasmin dṛṣṭiṃ saṃlabhate svalpecchuḥ /
kaṃ sarveṣāṃ śubhakaramūcurdhīrāḥ kiṃ kuryās tvaṃ sujana saśokaṃ lokam //
kaṃsāricaraṇodbhūtasindhukallolalālitam /
manye haṃsa mano nīre kulyānāṃ ramate katham //
kaṃso rāvaṇo rāmaśca rājā duryodhanas tathā /
catvāro'pi mahāmūrkhāḥ pañcamaḥ śālivāhanaḥ //
kaḥ kaṃ śakto rakṣituṃ mṛtyukāle rajjucchede ke ghaṭaṃ dhārayanti /
evaṃ lokas tulyadharmo vanānāṃ kāle kāle chidyate ruhyate ca //
kaḥ kaḥ kutra na ghurghurāyitaghurīghoro ghuret sūkaraḥ kaḥ kaḥ kaṃ kamalākaraṃ vikamalaṃ kartuṃ karī nodyataḥ /
ke ke kāni vanānyaraṇyamahiṣā nonmūlayeyuryataḥ siṃhīsnehavilāsabaddhavasatiḥ pañcānano vartate //
kaḥ kaṇṭakānāṃ prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ ca /
mādhuryamikṣau kaṭutāṃ ca nimbe svabhāvataḥ sarvamidaṃ hi siddham //
kaḥ karṇāripitā girīndratanayā kasya priyā kasya tuk ko jānāti pareṅgitaṃ viṣamaguḥ kutrodabhūt kāminām /
bhāryā kasya videhajā tudati kā bhaume'hni nindyaśca kas tatpratyuttaramadhyamākṣarapadaṃ sarvārthasaṃpatkaram //
kaḥ kasya puruṣo bandhuḥ kimāpyaṃ kasya kenacit /
yadeko jāyate jantur eka eva vinaśyati //
tasmān mātā pitā ceti rāma sajjeta yo naraḥ /
unmatta iva sa jñeyo nāsti kaściddhi kasyacit //
kaḥ kāntāramagāt piturvacanataḥ saṃśliṣya kaṇṭhasthalīṃ kāmī kiṃ kurute ca gṛdhrahaṭhataśchinnaṃ prarūḍhaṃ ca kim /
kā rakṣaḥ kulakālarātrirabhavac candrātapaṃ dveṣṭi ko rāmaścumbati rāvaṇasya vadanaṃ sītāviyogāturaḥ //
kaḥ kālaḥ kāni mitrāṇi ko deśaḥ kau vyayāgamau /
kaścāhaṃ kā ca me śaktir iti cintyaṃ muhurmuhuḥ //
kaḥ kuryād bhuvanaṃ sarvaṃ kaḥ samunmūlayed drumān /
kiṃ pratīke bhaven mukhyaṃ kaḥ paratraiti puṇyatām //
kaḥ kopaḥ kaḥ praṇayo naṭaviṭahatamastakāsu veśyāsu /
rajakaśilātalasadṛśaṃ yāsāṃ jaghanaṃ ca vadanaṃ ca //
kaḥ kau ke kaṃ kau kān hasati ca hasato hasanti hariṇākṣyā /
adharaḥ pallavamaṅghrī haṃsau kundasya korakān dantāḥ //
kaḥ khe gacchati kā ramyā kā japyā kiṃ vibhūṣaṇam /
ko vandyaḥ kīdṛśī laṅkā vīramarkaṭakampitā //
kaḥ khe carati kaḥ śabdaṃ coraṃ dṛṣṭvā karoti ca /
kairavāṇāmariḥ ko vā kopānāmālayaśca kaḥ //
kaḥ khe bhāti, hato niśācarapatiḥ kenāmbudhau majjati kaḥ, kīdṛk taruṇīvilāsagamanaṃ, ko nāma rājñāṃ priyaḥ /
patraṃ kiṃ nṛpateḥ, kimapsu lalitaṃ, ko rāmarāmāharo matpraśnottaramadhyamākṣarapadaṃ yat tat tavāśīrvacaḥ //
kaḥ paretanagarīpuraṃdaraḥ ko bhavedatha tadīyakiṃkaraḥ /
kṛṣṇanāma jagadekamaṅgalaṃ kaṇṭhapīṭhamurarīkaroti cet //
kaḥ paśyati khuramahasaḥ saṃmukhamapi tejasāṃ sahasrasya /
kalitaṃ śaśabhṛddhāmno yo maṇḍalakhaṇḍanaṃ sahate //
kaḥ puṣpajātiṃ surabhiṃ vidhatte kaścandanaṃ vai śiśirīkaroti /
kaḥ prārthayed bhānumiha prakāśe sādhus tathā svena paropakārī //
kaḥ pūjyaḥ sadvṛttaḥ kamadhamamācakṣate calitavṛttam /
kena jitaṃ jagadetat satyatitikṣāvatā puṃsā //
kaḥ pūjyaḥ, sujanatvameti katamaḥ, kva sthīyate paṇḍitaiḥ śrīmatyā śivayā ca kena bhuvane yuddhaṃ kṛtaṃ dāruṇam /
kiṃ vāñchanti sadā janā, yuvajanā dhyāyanti kiṃ mānase matpraśnottaramadhyamākṣarapadaṃ bhūyāt tavāśīrvacaḥ //
kaḥ paurave vasumatīṃ śāsati śāsitari durvinītānām /
ayamācaratyavinayaṃ mugdhāsu tapasvikanyāsu //
kaḥ prasūte pūrovātaṃ kaḥ prerayati vāridam /
prāpte tu śrāvaṇe māsi bhavatyekārṇavaṃ jagat //
kaḥ prājño vāñchati snehaṃ veśyāsu sikatāsu ca /
vimucyate vā bhavatā vastudharmo'yamīdṛśaḥ //
kaḥ prārthito'pi dāsyati tṛṇatuṣaparimāṇamātramapyadhikam /
antarlalāṭasaṃpuṭa- vikaṭākṣaramālikāṃ muktvā //
kaḥ prārthyate madanavihvalayā yuvatyā bhāti kva puṇḍrakamupaiti kathaṃ batāyuḥ /
kvānādaro bhavati, kena ca rājate'bjaṃ bāhyāsthi kiṃ phalamudāhara nālikeram //
kaḥ śakraḥ katamaḥ sraṣṭā varākaḥ katamo yamaḥ /
satyavratānāṃ bhūpānāṃ kartuṃ śāsanalaṅghanam //
kaḥ śamaḥ kriyatāṃ prājñāḥ priyāprītau pariśramaḥ /
bhasmībhūtasya bhūtasya punarāgamanaṃ kutaḥ //
kaḥ śraddhāsyati bhūtārthaṃ sarvo māṃ tulayiṣyati /
śaṅkanīyā hi loke'smin niṣpratāpā daridratā //
kaḥ ślāghanīyajanmā māghaniśīthe'pi yasya saubhāgyam /
prāleyāniladīrghaḥ kathayati kāñcīninādo'yam //
kaḥ syādambudayācako, yuvatayaḥ kaṃ kāmayante patiṃ lajjā kena nivāryate, nikaṭake dāse kathaṃ yāvanī /
bhāṣā darśayateti vastuṣu mahārāṣṭre kadā vā bhaved ādyāntākṣarayorhi loparacanācāturyataḥ pūryatām //
kaḥ svabhāvagabhīrāṇāṃ lakṣayed bahirāpadam /
bālāpatyena bhṛtyena yadi sā na prakāśyate //
ka ātmā kaḥ paro vātra svīyaḥ pārakya eva vā /
svaparābhiniveśena vinā jñānena dehinām //
ka āliptaḥ priyaḥ ko'syāḥ kaṃ dhyāyati kamīkṣate /
iti cintā na yasyāsīt sa pūjyaḥ paṇyayoṣitām //
... ...
ka īpsitārthasthiraniścayaṃ manaḥ
payaśca nimnābhimukhaṃ pratīpayet //
ka ekastvaṃ puṣpāyudha mama samādhivyayavidhau suparvāṇaḥ sarve yadi kusumaśastrās tadapi kim /
itīvainān nūnaṃ ya iha sumanostratvamanayat sa vaḥ śāstā śastraṃ diśatu daśadiṅmāravijayī //
kakubhakarīrāveka- tra saṃyutau kakubhabilvau vā /
hastatraye'mbu paścān narairbhavatyekaviṃśatyā //
kakubhasya phalaṃ puṣpaṃ lākṣā śrīvāsaguggulū /
śvetāparājitāmūlaṃ viḍaṅgānvitasarṣapāḥ //
kakubhāṃ mukhāni sahasojjvalayan dadhadākulatvamadhikaṃ rataye /
adidīpadinduraparo dahanaḥ kusumeṣumatrinayanaprabhavaḥ //
kakubhi kakubhi dhvāntakṣubdhaṃ vitatya vidhāya ca śrutipuṭabhido garjāḥ śreyaḥ kṛtaṃ paramambudaiḥ /
kathamitarathā jātodvegaḥ samujjhitapalvalaḥ kanakakamalottaṃse haṃsaḥ sa nandati mānase //
kakubhi kakubhi bhrāntvā bhrāntvā vilokya vilokitaṃ malayajasamo dṛṣṭo'smābhirna ko'pi mahīruhaḥ /
upacitaraso dāhe cchede śilātalagharṣaṇe- 'pyadhikamadhikaṃ yat saurabhyaṃ tanoti manoharam //
kakṣe kiṃ mitapustakaṃ kimudakaṃ (kiṃ) kāvyasārodakaṃ dīrghaṃ kiṃ yadi tāḍapatralikhitaṃ kiṃ cātra gauḍākṣaram /
gandhaḥ kiṃ yadi rāmarāvaṇakathāsaṃgrāmagandho mahat kiṃ vāraṃ bahu jalpase śṛṇu sakhe nāmnā purāṇo jhaṣaḥ //
kaṅkagṛdhrasṛgāleṣu daṃśeṣu maśakeṣu ca /
pannageṣu ca jāyante narāḥ krodhaparāyaṇāḥ //
kaṅkahaṃsaśaśādānāṃ matsyādakrauñcakekinām /
gṛdhrāṇāṃ kukkuṭānāṃ ca pakṣā eteṣu śobhanāḥ //
kaṅkelireṣa kimacetana eva satyaṃ namnaḥ svayaṃ na kusumāni dadāti yas te /
dhūrto'thavā namati nāyamudastabāhu- vyaktonnatastanataṭāntadidṛkṣayeva //
kacakucacubukāgre pāṇiṣu vyāpṛteṣu prathamajaladhiputrīsaṃgame'naṅgadhāmni /
grathitanibiḍanīvībandhanirmocanārthaṃ caturadhikakarāśaḥ pātu vaścakrapāṇiḥ //
kacagrahamanugrahaṃ daśanakhaṇḍanaṃ maṇḍanaṃ dṛgañjanamavañcanaṃ mukharasārpaṇaṃ tarpaṇam /
nakhārdanamatardanaṃ nibiḍapīḍanaṃ krīḍanaṃ karoti ratisaṅgame makaraketanaḥ kāminām //
kacagrahasamullasatkamalakoṣapīḍājaḍa- dvirephakalakūjitānukṛtasītkṛtālaṃkṛtāḥ /
jayanti suratotsavavyatikare kuraṅgīdṛśāṃ pramodamadanirbharapraṇayacumbino vibhramāḥ //
kacagrahottānitamardhakuḍmalaṃ trapācalattārakamandalocanam /
balādgṛhītādharavedanākulaṃ kadā pibeyaṃ nanu tat priyāmukham //
kacabhārāt kucabhāraḥ kucabhārād bhītimeti kacabhāraḥ /
kacakucabhārāj jaghanaṃ ko'yaṃ candrānane camatkāraḥ //
kacamūlabaddhapannaga- niśvāsaviṣāgnidhūmahatamadhyam /
aiśānamiva kapālaṃ sphuṭalakṣmā sphurati śaśibimbam //
kacā yūkāvāsā mukhamajinabaddhāsthinicayam kucau māṃsagranthī jaṭharamapi viṣṭhādidhaṭikā /
malotsarge yantraṃ jaghanamabalāyāḥ kramayugaṃ tadādhārasthūṇe tadiha kimu rāgāya mahatām //
kacairardhacchinnaiḥ karanihitaraktaiḥ kucataṭair nakhotkṛttairgaṇḍairupalahatiśīrṇaiśca niṭilaiḥ /
vidīrṇairākrandād vikalagaditaiḥ kaṇṭhavivarair manastakṣṇotyantaḥpuraparijanānāṃ sthitiriyam //
kaccit kāntārabhājāṃ bhavati paribhavaḥ ko'pi śauvāpado vā pratyūhena kratūnāṃ na khalu makhabhujo bhuñjate vā havīṃṣi /
kartuṃ vā kaccidantarvasati vasumatīdakṣiṇaḥ saptatantur yatsaṃprāpto'si kiṃ vā raghukulatapasāmīdṛśo'yaṃ vivartaḥ //
kaccit paśavyaṃ nirujaṃ bhūryambutṛṇavīrudham /
vṛhadvanaṃ tadadhunā yatrāsse tvaṃ suhṛdvṛtaḥ //
kaccit sahasrān mūrkhāṇām ekamicchasi paṇḍitam /
paṇḍito hyarthakṛcchreṣu kuryān niḥśreyasaṃ mahat //
kaccit saumya priyasahacarī vidyudāliṅgati tvām āvirbhūtapraṇayasumukhāścātakā vā bhajante /
paurastyo vā sukhayati marutsādhusaṃvāhanābhir viṣvagbibhratsurapatidhanurlakṣma lakṣmīṃ tanoti //
kaccit saumya vyavasitamidaṃ bandhukṛtyaṃ tvayā me pratyādeśānna khalu bhavato dhīratāṃ tarkayāmi /
niḥśabdo'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satāmīpsitārthakriyaiva //
kaccidarthena vā dharmam arthaṃ dharmeṇa vā punaḥ /
ubhau vā prītilobhena kāmena na vibādhase //
kaccidarthaṃ ca dharmaṃ ca kāmaṃ ca jāyatāṃ vara /
vibhajya kāle kālajña sarvān bharata sevase //
kacchānvavāyajaladheramṛtāṃśuranyaḥ pratyarthivaṃśadahanaḥ sumanā guṇajñaḥ /
vidyāpriyo nayaparo matimān vadānyaḥ mīvārabhūpatirudetu yaśo vitanvan //
kajjalatilakakalaṅkita- mukhacandre galitasalilakaṇakeśi /
navavirahadahanatūlo jīvayitavyastvayā katamaḥ //
kaja bhaja vikāsamabhitas tyaja saṃkocaṃ bhramatyayaṃ bhramaraḥ /
yadyapi na bhavati kāryaṃ tathāpi tuṣṭas tanotyayaṃ kīrtim //
kajjalahimakanakarucaḥ suparṇavṛṣahaṃsavāhanāḥ śaṃ vaḥ /
jalanidhigirikamalasthā hariharakamalāsanā dadatu //
kaṭakatvaṃ pṛthagghemnas taraṃgatvaṃ pṛthag jalāt /
yathā na saṃbhavatyevaṃ na jagat pṛthagīśvarāt //
kaṭakāni bhajanti cārubhir navamuktāphalabhūṣaṇairbhujaiḥ /
niyataṃ dadhate ca citrakair aviyogaṃ pṛthugaṇḍaśailataḥ //
kaṭakinaḥ kaṭukarasān karīrakhadirādiviṭapatarugulmān /
upabhuñjānā karabhī daivādāpnoti madhuramadhujālam //
kaṭākṣeṇāpīṣat kṣaṇamayi nirīkṣeta yadi sā tadānandaḥ sāndraḥ sphurati pihitāśeṣaviṣayaḥ /
saromāñcodañcatkucakalaśanirbhinnavasanaḥ parīrambhārambhaḥ ka iva bhavitāmbhoruhadṛśaḥ //
kaṭākṣairākṣiptaḥ priyasakhi rahaḥ kelibhavane vane puṣpavyājāt kucayugamidaṃ cāpi valitam /
ratāsaktaṃ dṛṣṭvā harinamithunaṃ cālpahasitaṃ tathāpi preyān me na kimapi jānāti kimiti //
kaṭirmuṣṭigrāhyā dvipuruṣabhujagrāhyamudaraṃ stanau ghaṇṭālolau jaghanamiva gantuṃ vyavasitau /
smitaṃ bherīnādo mukhamapi ca patyurbhayakaraṃ tathāpyeṣā raṇḍā paribhavati saṃtāpayati ca //
kaṭirviṭaśatairghūṣṭā pānthapītojjhitaṃ mukham /
stanau sahasramṛditau yasyāḥ kasyās tu sā nijā //
kaṭisthakaravaiśākhasthānakasthanarākṛtim /
dravyaiḥ pūrṇaṃ smarellokaṃ sthityutpattivyayātmakaiḥ //
kaṭītaṭanikuñjeṣu saṃcaran vātakuñjaraḥ /
eraṇḍatailasiṃhasya gandhamāghrāya dhāvati //
kaṭu kvaṇanto maladāyakāḥ khalā- studantyalaṃ bandhanaśṛṅkhalā iva /
manastu sādhudhvanibhiḥ pade pade haranti santo maṇinūpurā iva //
kaṭutiktakaṣāyarasaiḥ pavanaḥ pittaṃ kaṭūṣṇalavaṇāmlaiḥ /
snigdhamadhurāmlalavaṇaiḥ śleṣmā kopaṃ prayāti taroḥ //
kaṭutīkṣṇoṣṇalavaṇakṣārāmlādib hirulbaṇaiḥ /
mātṛbhuktairupaspṛṣṭaḥ sarvāṅgotthitavedanaḥ //
kaṭubhirapi kaṭhoracakravākot- karavirahajvaraśāntiśītavīyaiḥ /
timirahatamayaṃ mahobhirañjañ jayati jagannayanaughamuṣṇabhānuḥ //
kaṭumadhurāṇyāmodaiḥ parṇairutkīrṇapatrabhaṅgāni /
damanakavanāni saṃprati kāṇḍairekāntapāṇḍūni //
kaṭu raṭasi kimevaṃ karṇayoḥ kuñjarārer aviditanijabuddhe kiṃ na vijñātamasti /
śilatarakaradaṃṣṭrāṭaṅkanirbhinnakumbhaṃ maśaka galakarandhre hastiyūthaṃ mamajja //
kaṭuviśikhaśikhiprapañca pañcā- nana dhanadapriyamitra mitranetra /
dhṛtasakalavikalpa kalpaśeṣa- prakaṭamahānaṭa nāṭaya prasādam //
kaṭūnāmiha sārthatvāt kāmaṃ bhavati saṃgrahaḥ /
tathāpi vṛttirna tathā rasajñānumatikṣamā //
kaṭau na kalamekhalā na kucamaṇḍale mālikā dṛśorapi na cāñjanaṃ na punarasti rāgo'dhare /
priyeṇa sahacāriṇā madanataskarasyoccakais tatas tvamasi luṇṭhitā nidhuvane vane śobhane //
kaṭusvarastvaṃ pikabhūt tathāpi ślāghyo'si samyak pikaputrapālāt /
āhlādanāccandra ivāttalakṣmā kastūrikā gandhabhṛteva kṛṣṇā //
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavid āhinaḥ /
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ //
kaṭvervārau yathā pakve madhuraḥ san raso'pi na /
prāpyate hyātmani tathā nāpakvakaraṇe jñatā //
kaṭhinaṃ vā madhuraṃ vā prastutavacanaṃ manohāri /
vāme gardabhanādaś cittaprītyai prayāṇeṣu //
kaṭhinaḥ kṛśamūlaśca durlabho dakṣiṇetaraḥ /
kaścit kalyāṇagotro'pi manuṣyairnopajīvyate //
kaṭhinakucau tava bāle taralasarojākṣi tāvakaṃ cakṣuḥ /
kuṭilasukeśi kacās te mithyā bhaṇitaṃ kṛśāṅgi tava madhyam //
kaṭhinataradāmaveṣṭana- lekhāsaṃdehadāyino yasya /
rājanti valivibhaṅgāḥ sa pātu dāmodaro bhavataḥ //
kaṭhinasyāpi hṛdayaṃ guṇavānārdrayed dṛśā /
candrakāntopalaṃ candraḥ svāṃśubhirdrāvayatyasau //
kaṭhinahṛdaye muñca krodhaṃ sukhapratighātakaṃ likhati divasaṃ yātaṃ yātaṃ yamaḥ kila mānini /
vayasi taruṇe naitad yuktaṃ cale ca samāgame bhavati kalaho yāvat tāvad varaṃ subhage ratam //
kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśrayāṃ piśunavacanairduḥkhaṃ netuṃ na yuktamimaṃ janam /
kimidamatha vā satyaṃ mugdhe tvayādya viniścitaṃ yadabhirucitaṃ tan me kṛtvā priye sukhamāsyatām //
kaṭhināstīkṣṇavaktrāśca tīkṣṇodarkās tathaiva ca /
gaṇakaiḥ kiṃ nu lekhanyas tā vā kiṃ te vinirmitāḥ //
kaṭhine durgame vāso guptaśaktiprakāśanam /
raṇe putraḥ yathā śocyaḥ kalahaṃ veśyayā saha //
kaṭhoranakharāhatadviradakumbhapīṭhasthalī- luṭhadrudhirarañjitollalitakesaraḥ kesarī /
gabhīraravakātarāturatarāturavyāhṛtaiḥ patan hariṇakaiḥ samaṃ samarabhūmikāṃ lajjate //
kaṭhorapārāvatakaṇṭhamecakaṃ vapurvūṣaskandhasubandhurāṃsakam /
prasannarsihastimitaṃ ca vīkṣitaṃ dhvaniśca maṅgalyamṛdaṅgamāṃsalaḥ //
kaṭhorāsthigranthivyatikararaṇatkāramukharaḥ kharasnāyucchedakṣaṇavihitavegavyupaśamaḥ /
nirātaṅkaḥ paṅkeṣviva piśitapiṇḍeṣu vilasa- nnasirgātraṃ gātraṃ sapadi lavaśas te vikiratu //
kaṇa iva purāṃ vahnerbhasmāvadhūlanasaṅgato jayati bahalālokasphārāvadhūtaniśodayaḥ /
smaraharajaṭābandhagranthirbhujaṅgaphaṇāmaṇi- stridaśataṭinīpūrānītaḥ sphuranniva tārakaḥ //
kaṇācāmatuṣāṅgārān yatnena parirakṣasi /
mūṣakāpahṛtaṃ koṣe ratnarāśiṃ na paśyasi //
kaṇṭakasya tu bhagnasya dantasya calitasya ca /
amātyasya ca duṣṭasya mūlāduddharaṇaṃ sukham //
kaṇṭakān kūpamagniṃ ca varjayanti yathā narāḥ /
tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram //
kaṇṭakāvaraṇaṃ yādṛk phalitasya phalāptaye /
tādṛg durjanasaṅgo'pi sādhusaṅgāya bādhanam //
kaṇṭakitatanuśarīrā lajjāmukulāyamānanayaneyam /
tava kumudinīva vāñchati nṛcandra bālā karasparśam //
kaṇṭakenāpi ye spṛṣṭā yānti kāmapi vikriyām /
te'pi śastranikṛntasya paśormāṃsāni bhuñjate //
kaṇṭakenāpi viddhasya mahatī vedanā bhavet /
cakrabhīṣaṇakhaḍgādyair māryamāṇasya kiṃ punaḥ //
kaṇṭakairiva vidāritapādaḥ padminīparicitairaparādreḥ /
āruroha sarasīruhabandhuḥ skandhamambudhitaṭīgamanāya //
kaṇṭako dārukhaṇḍaṃ ca vitanoti galavyathām /
vyañjanāntarnipatitas tālu vidhyati vṛścikaḥ //
kaṇṭakyakaṇṭakānāṃ vyatyāse'mbhastribhiḥ karaiḥ paścāt /
khātvā puruṣatritayaṃ tribhāgayuktaṃ dhanaṃ vā syāt //
kaṇṭārikāyā anyoktiḥ saṇānyoktirudāhṛtā /
dhattūrapādapānyoktir avadheyā tṛṇoktayaḥ //
kaṇṭhakoṇaviniviṣṭamīśa te kālakūṭamapi me mahāmṛtam /
apyupāttamamṛtaṃ bhavadvapur- bhedavṛtti yadi me na rocate //
kaṇṭhagatairapyasubhiḥ kasyātmā nopasarpate jātu /
mūrkhasya viṣādasya ca garvasya tathā kṛtaghnasya //
kaṇṭhagrahaṃ na vātyeva bhartuḥ kruddhāpi yatnataḥ /
kaṅkaṇaśreṇikevāsau doṣamevāvalambate //
unmatteva pramatteva prahṛṣṭevātureva ca /
na śakyopāsituṃ rāmā prauḍhaṃ yauvanamāśritā //
sukhaduḥkhapradāyinyas tṛtīye yauvane sthitāḥ /
jāyante gahanā rāmāḥ saṃsārasyeva rītayaḥ //
kaṇṭhagrahe śithilatāṃ gamite kathaṃcid yo manyate maraṇameva sukhābhyupāyam /
gacchan sa eṣa na balād vidhṛto yuvābhyām ityujjhite bhujalate valayairivāsyāḥ //
kaṇṭhacchāyamiṣeṇa kalparajanīmuttaṃsamandākinī- rūpeṇa pralayābdhimūrdhvanayanavyājena kalpānalam /
bhūṣāpannagakelipānakapaṭādekonapañcāśa taṃ vātānapyupasaṃharannavatu vaḥ kalpāntaśāntau śivaḥ //
kaṇṭhacchedaviśīryamāṇarudhiraprāgbhārabhagn adyuter yena smeramukhena homaśikhinaḥ saṃdhukṣaṇākāṅkṣiṇā /
bhrūbhaṅgaḥ śitikaṇṭhakaṇṭhaphaṇine phūtkārahetoḥ kṛtaḥ śauṭīryavratatuṣṭadhūrjaṭirasau kiṃ varṇyate rāvaṇaḥ //
kaṇṭhacchede suvarṇaṃ cet kṣuraṃ yadvaddhitaṃ na hi /
bandhurapyapakārī cet sarvaistyājyas tathaiva saḥ //
kaṇṭhamākuñcya hṛdaye sthāpayed dṛḍhamicchayā /
jālaṃdharo bandha eṣa sudhāvyayanivāraṇaḥ //
kaṇṭhaśriyaṃ kuvalayastabakābhirāma- dāmānukārivikaṭacchavikālakūṭām /
bibhrat sukhāni diśatādupahārapīta- dhūpotthadhūmamalināmiva dhūrjaṭirvaḥ //
kaṇṭhaśleṣaṃ samāsādya tasyāḥ prabhraṣṭayānayā /
tulyāvasthā sakhīveyaṃ tanurāśvāsyate mama //
kaṇṭhasaktamṛdubāhubandhanaṃ nyastapādatalamagrapādayoḥ /
prārthayanta śayanotthitaṃ priyās taṃ niśātyayavisargacumbanam //
kaṇṭhas tasyāḥ kuvalaydṛśaḥ kāñcanaḥ ko'pi kambur lāvaṇyāmbusmaranarapaterarghyamāviḥ karoti /
tisro rekhāstribhuvanajayavyañjikās tatra tat kiṃ na syānmadhye trivaliracanā paunaruktyāya dhātuḥ //
kaṇṭhasthā yā bhaved vidyā sā prakāśyā sadā budhaiḥ /
yā gurau pustake vidyā tayā mūḍhaḥ pratāryate //
kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya /
anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ //
kaṇṭhasya vidadhe kāntiṃ muktābharaṇatā yathā /
tasyāḥ svabhāvaramyasya muktābharaṇatā tathā //
kaṇṭhādūrdhvaṃ viniryāti prāṇā yāñcākṣaraiḥ saha /
dadāmītyakṣarairdātuḥ punaḥ śrotrād viśanti te //
kaṇṭhādraktaṃ pibati guṇināṃ madyamāṃsaṃ na bhuṅkte viṣṇudravyaṃ harati kurute dvādaśīṣūpavāsam /
sāṃkhyaṃ śrutvāpaharati gavāṃ brāhmaṇānāṃ ca vṛttiṃ pāpo dambhaḥ kaliyugasakhaḥ kasya mitraṃ niyogī //
kaṇṭhāntaḥ kvaṇitaṃ divākarakaraklāntyā rajoviplavais tannetrāñcalakuñcanaṃ śitakuśaprāntakṣataiḥ sītkṛtiḥ /
śvāsormiprabhavo vanecarabhiyā tvadvairivāmabhruvām evaṃ deva marostaṭe'pi suratakrīḍānurūpaḥ kramaḥ //
kaṇṭhālaṃkāraghaṇṭāghaṇaghaṇaraṇitādhmātarodaḥkaṭāhaḥ kaṇṭhekālādhirohocitaghanasubhagaṃ bhāvukasnindhapṛṣṭhaḥ /
sākṣād dharmo vapuṣmān dhavalakakudanirdhūtakailāsakūṭaḥ kūṭastho vaḥ kakudmān nibiḍataratamaḥstomatṛṇyāṃ vitṛṇyāt //
kaṇṭhāliṅganamaṅgalaṃ ghanakucābhogopabhogotsavaṃ śroṇīsaṃgamasaubhagaṃ ca satataṃ matpreyasīnāṃ puraḥ /
prāptuṃ ko'yamitīrṣyayeva yamunākūle balādyaḥ svayaṃ gopīnāmaharad dukūlanicayaṃ kṛṣṇaḥ sa puṣṇātu naḥ //
kaṇṭhāvasaktamṛdubāhulatās turaṅgād rājāvarodhanavadhūravatārayantaḥ /
āliṅganānyadhikṛtāḥ sphuṭamāpureva gaṇḍasthalīḥ śucitayā na cucumburāsām //
kaṇṭhāśleṣiṇamunnatastanabharaśroṇītaṭagrāhiṇaṃ saṃsaktoruyugaṃ gṛhītajaghanaprākāramapyantataḥ /
drāgeva ślathabandhaminduvadanā gāḍhāvamardāsahaṃ vijñāyātyajadāśu kāñcanapaṭaṃ vrīḍākulāpi kṣaṇam //
kaṇṭhe ka eṣa tava vallabha nūpuro'yaṃ tat pādabhūṣaṇamayaṃ valayas tadānīm /
ityādivācyamavibhāvya vaco mṛgākṣyā jñāne'pi tadvihṛtamutsukatāṃ tanoti //
kaṇṭhe kṛttāvaśeṣaṃ kanakamayamadhaḥ śṛṅkhalādāma karṣan krāntvā dvārāṇi helācalacaraṇaraṇatkiṅkaṇīcakravālaḥ /
dattātaṅko'ṅganānāmanusṛtasaraṇiḥ saṃbhramādaśvapālaiḥ prabhraṣṭo'yaṃ plavaṅgaḥ praviśati nṛpatermandiraṃ mandurāyāḥ //
kaṇṭhe gadgadatā svedo mukhe vaivarṇyavepathū /
mriyamāṇasya cihnāni yāni tānyeva yācataḥ //
kaṇṭhe cintāmaṇirjñeyaś cintitārthapradaḥ sadā /
āvartaḥ pṛṣṭhavaṃśe yaḥ sa sūryākhyaḥ śubhaḥ smṛtaḥ //
kaṇṭhe jīvitamānane tava guṇāḥ pāṇau kapolastanau saṃtāpastvayi mānasaṃ nayanayoracchinnadhāraṃ payaḥ /
sarvaṃ niṣkaruṇa tvadīyavirahe sālambanaṃ kiṃ punas tasyāḥ saṃprati jīvite bata sakhīvargo nirālambanaḥ //
kaṇṭhe madaḥ kodravajo hṛdi tāmbūlajo madaḥ /
lakṣmīmadas tu sarvāṅge putradāramukheṣvapi //
kaṇṭhe mauktikamālikāḥ stanataṭe kārpūramacchaṃ rajaḥ sāndraṃ candanamaṅgake valayitāḥ pāṇau mṛṇālīlatāḥ /
tanvī naktamiyaṃ cakāsti śucinī cīnāṃśuke bibhratī śītāṃśoradhidevateva galitā vyomāgramārohataḥ //
kaṇṭhe rajjuṃ baddhvā mṛtasya puṃsas tu rajjumādāya /
tasyāḥ khaṇḍaṃ kaṇṭhe baddhaṃ gaṇḍasrajaṃ harati //
kaṇṭhe vasantī caturā yadasyāḥ sarasvatī vādayate vipañcīm /
tadeva vāgbhūya mukhe mṛgākṣyāḥ śrotuḥ śrutau yāti sudhārasatvam //
kaṇṭhocito'pi huṃkṛti- mātranirastaḥ padāntike patitaḥ /
yasyāś candraśikhaḥ smara- bhallanibho jayati sā caṇḍī //
kaṇḍūyate dakṣiṇapāṇinā cet sa sārameyo vadanaṃ tadānīm /
bhaktaiḥ prabhūtaiḥ saha bhūmipālair bhojyāni bhakṣyāṇi ciraṃ bhavanti //
kaṇḍūladvipagaṇḍapiṇḍakaṣaṇākamp ena sampātibhir dharmasraṃsitabandhanaiḥ svakusumairarcanti godāvarīm /
chāyāpaskiramāṇaviṣkiramukhavyākṛṣṭakīṭatvacaḥ kūjatklāntakapītakukkuṭakulāḥ kūle kulāyadrumāḥ //
kaṇḍūyamānaḥ khalu dakṣiṇena hastena bhālaṃ bhaṣaṇo dadāti /
prabhāvinamrīkṛtarājacakraṃ rājyābhiṣeke varapaṭṭabandham //
katarat purahara paruṣaṃ hālāhalakavalayācanāvacasoḥ /
ekaiva tava rasajñā tadubhayarasatāratamyajñā //
kati kati na punaścaranti hanti pratiśikharaṃ pratikānanaṃ kuraṅgāḥ /
tadapi janamanovinodahetur vilasati keṣvapi ko'pi nābhigandhaḥ //
kati kati na madoddhatāścaranti pratiśikhari pratikānanaṃ kuraṅgāḥ /
kvacidapi punaruttamā mṛgās te madayati yan mada eva medinīśān //
kati kati na latāḥ kalitāḥ saṃcaratā cañcarīkarasikena /
nalini bhavanmadhu madhuraṃ yat pītaṃ tat tadeva paripītam //
kati kati na vasante vallayaḥ śākhino vā surabhitasumanobhirbhūṣitāṅgā babhūvuḥ /
tadapi yuvajanānāṃ prītaye kevalo'bhūd abhinavakalikālībhāraśālī rasālaḥ //
katiciduddhatanirbharamatsarāḥ katicidātmavacaḥstutiśālinaḥ /
ahaha ke'pi nirakṣarakukṣayas tadiha saṃprati kaṃ prati me śramaḥ //
katicid divasāni kāṇḍaśeṣāḥ patitāśeṣapurāṇajīrṇaparṇāḥ /
taravastvaci garhitapravālāḥ samavāpyanta na nāmato vivektum //
katicid divasāni tayā gamitā- ni gṛhe tava saṅgamarocanayā /
katicid vipine nalinīśayane vacanena pikīmadamocanayā //
na vane'pi ratirbhavane'pi na yaṃ pratirūpavinirjjitarocanayā /
karuṇāvaruṇālaya kiṃ kriyatām aruṇāyatapaṅkajalocanayā //
kati te kabarībhāraḥ sumanaḥsaṅgāt priye'tinīlatvāt /
bhavati ca kalāpavattvān nijairasevyaḥ kathaṃ na syāt //
kati na santi janā jagatītale tadapi tadvirahākulitaṃ manaḥ /
kati na santi niśākaratārakāḥ kamalinī malinī raviṇā vinā //
kati na santi mahīṣu mahīruhaḥ surabhipuṣparasālaphalālayaḥ /
surabhayanti na ke'pi ca bhūruhān iti yaśo'sti paraṃ tava candana //
kati no viṣayā nibhālitāḥ kati vā bhūmibhujo na śīlitāḥ /
dharaṇīdhara tāvakān guṇān avadhāryājagaṇaṃ guruṃ laghum //
katipayadivasasthāyini madakāriṇi yauvane durātmānaḥ /
vidadhati tathāparādhaṃ janmaiva yathā vṛthā bhavati //
kattipayadivasasthāyī pūro dūronnato'pi bhavitā te /
taṭini taṭadrumapātana- pātakamekaṃ cirasthāyi //
katipayadivasaiḥ kṣayaṃ prayāyāt kanakagiriḥ kṛtavāsarāvasānaḥ /
iti mudamupayāti cakravākī vitaraṇaśālini vīrarudradeve //
katipayanimeṣavartini janmajarāmaraṇavihvale jagati /
kalpāntakoṭibandhuḥ sphurati kavīnāṃ yaśaḥprasaraḥ //
katipayapurasvāmī kāyavyayairapi durgraho mitavitaritā mohenāho mayānusṛtaḥ purā /
tribhuvanapatirbuddhyārādhyo'dhunā svapadapradaḥ punaradhigatas tat prācīno dunoti dinavyayaḥ //
katipayasahakārapuṣparamyas tanutuhino'lpavinidrasinduvāraḥ /
surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ //
kati pallavitā na puṣpitā vā taravaḥ santi samantato vasante /
jagato vijaye tu puṣpaketoḥ sahakārī sahakāra eka eva //
katiṣu na kṛtā sevā ke vā na vāgvibhavaiḥ stutās tṛṇamapi guṇaprītaḥ prādānna ko'pi vipaścitām /
ayamiha paraṃ duḥkhajvālākalāpamakhaṇḍayat kanakapayasāṃ dhārādaṇḍairakāṇḍaghanāghanaḥ //
kati santi nonnatibhṛtas taravas tadapi tvameva gurukīrtivaraḥ /
nibiḍādaraṃ navamarandaharaḥ sahakāra kāraṇamiha bhramaraḥ //
kati santi latā vipine kusuma- stavakānamitāḥ khalu pallavitāḥ /
praticampakacandananīpavanī- navapaṅkajinīmadhusaṃvalitāḥ //
suciraṃ kusumeṣu paribhramatā na ca mālati kāpi tathā militā /
madhupena punarmadhupānavidhau hṛdaye na yathā bhavatī kalitā //
kati santi lavaṅgalatā lalitā navakorakitā dharaṇīsutale /
kati bandhuragandhabhṛtas taravo guravo nivasanti girau malaye //
katyakṣīṇi karoṭayaḥ kati kati dvīpidvipānāṃ tvacaḥ kākolāḥ kati pannagāḥ kati sudhādhāmnaśca khaṇḍāḥ kati /
kiṃ ca tvaṃ ca kati trilokajanani tvadvāripūrodare majjajjantukadambakaṃ samudayatyekaikamādāya yat //
katyaśvāḥ kati dhenavaḥ kati gajāḥ katyadbhutāḥ pādapāḥ sundaryaḥ kati susruvaḥ kati mahāratnānyanardhyāṇyapi /
jātaikā kila kanyakā jalanidherdātuṃ prasaktā yadā sarvaṃ tad vyayitaṃ tadā pariṇatau nāmaikamuccheṣitam //
kathaṃcit kālidāsasya kālena bahunā mayā /
avagāḍheva gambhīramasṛṇaudhā sarasvatī //
kathaṃcidahni hṛdaye kuśalairviniveśitā /
śikṣā gaurakhareṇeva rājñā vismāryate niśi //
kathaṃcin naidāghe divasa iva kope vigalite prasattau prāptāyāṃ tadanu ca niśāyāmiva śanaiḥ /
smitajyotsnārambhakṣapitavirahadhvāntanivaho mukhendurmāninyāḥ sphurati kṛtapuṇyasya surate //
kathaṃ te tyaktasadvṛttāḥ sukhaṃ rātriṣu śerate /
maraṇāntaritā yeṣāṃ narakeṣūpapattayaḥ //
kathaṃ tvadupalambhāśāvihatāviha tādṛśī /
avasthā nālamāroḍhum aṅganāmaṅganāśinī //
kathaṃ na ramate cittaṃ dharme'nekasukhaprade /
jīvānāṃ duḥkhabhīrūṇāṃ prāyo mithyādṛśo yataḥ //
kathaṃ na lajjitastādṛk savitā tejasāṃ nidhiḥ /
brahmāṇḍakhaṇḍikāṃ prāpya kurvan pādaprasārikām //
kathaṃ nāma na sevyante yatnataḥ parameśvarāḥ /
acireṇaiva ye tuṣṭāḥ pūrayanti manorathān //
kathaṃ nu taṃ bandhurakomalāṅguliṃ karaṃ vihāyāsi nimagnamambhasi /
acetanaṃ nāma guṇaṃ na lakṣayen mayaiva kasmādavadhīritā priyā //
kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃcidāpadi /
bhrātā vā bhrātaraṃ hanyāt saumitre prāṇamātmānaḥ //
kathaṃ nyāyyamanuṣṭhānaṃ mādṛśaḥ pratiṣedhatu /
kathaṃ vābhyanujānātu sāhasaikarasāṃ kriyām //
kathaṃ nvidaṃ kamalaviśālalocane gṛhaṃ ghanaiḥ pihitakare niśākare /
acintayantyabhinavavarṣavidyutas tvamāgatā sutanu yathā prabhāvatī //
kathaṃ caiṣā tanvī prakṛtisukumārāṅgalatikā pragalbhavyāpāraṃ ratikalahakhedaṃ viṣahate /
nalinyāstigmo'pi prabhavati sukhāyaiva savitā prakṛṣṭe premṇyevaṃ kimiva na sahante yuvatayaḥ //
kathaṃ priyāyā anukampitāyāḥ saṅgaṃ rahasyaṃ rucirāṃśca mantrān /
suhṛtsu ca snehasitaḥ śiśūnāṃ kalākṣarāṇāmanuraktacittaḥ //
putrān smaraṃstā duhit rhṛdasyā bhrāt n svas rvā pitarau ca dīnau /
gṛhān manojñoruparicchadāṃśca vṛttīśca kulyāḥ paśubhṛtyavargān //
kathaṃ bhāryāmṛte dharmam arthaṃ vā puruṣaḥ prabho /
prāpnoti kāmamatha vā tasyāṃ tritayamāhitam //
tathaiva bhartāramṛte bhāryā dharmādisādhane /
na samarthā trivargo'yaṃ dāmpatyaṃ samupāśritaḥ //
kathaṃ mamorasi kṛtapakṣaniḥsvanaḥ śilīmukho'pahitaditi (?) jalpati priye /
nivṛtya kiṃ kimiti bruvāṇayānayā sasādhvasaṃ kupitamamoci kāntayā //
kathaṃ mugdhe kathaṃ vakre kāntāyās te vilocane /
kathaṃ janānurāgāya kathaṃ janavipattaye //
kathaṃ yateta manujau bhinnaiva prakṛtiryataḥ /
ekasthānasamutpanna sudhākṣveḍabhidā smṛtā //
kathaṃ rājā sthito dharme paradārān parāmṛśet /
rakṣaṇīyā viśeṣeṇa rājadārā mahābala //
kathaṃ vilokeyamamuṃ yuvānaṃ kumudvatībandhumivojjihānam /
bhartuḥ svasā bhādracaturthikeva kalaṅkayatyardhavilokane'pi //
kathaṃ vīthīmasmānupadiśasi dharmapraṇayinīṃ prasīda svāṃ śiṣyāmatikhalamukhīṃ śādhi muralīm /
harantī maryādāṃ śiva śiva pare puṃsi hṛdayaṃ nayantī dhṛṣṭeyaṃ yaduvara yathā nāhvayati naḥ //
kathaṃ saṃbodhyate rājā sugrīvasya ca kā priyā /
nirdhanāḥ kiṃ ca vāñchanti kiṃ kurvanti manīṣiṇaḥ //
kathaṃ sa dantarahitaḥ sūryaḥ sūribhirucyate /
yo mīnarāśiṃ muktaiva meṣaṃ bhoktuṃ samudyataḥ //
kathanena vināpyāśāṃ pūrayanti hi sādhavaḥ /
pratigehaṃ bhāsate hi vivasvān kathanaṃ vinā //
kathamagaṇitapūrvaṃ drakṣyate taṃ narendraḥ kathamapuruṣavākyaṃ śroṣyate siddhavākyaḥ /
kathamaviṣayavanghyaṃ dhārayiṣyatyamarṣaṃ praṇipatati niruddhaḥ satkṛto dharṣito vā //
kathamadya kathaṃ ca śva iti jīvanacintayā /
yā kṛthā hā vṛthā dainyam āyurantaṃ prayacchati //
kathamapi kṛtapratyāpattau priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutam /
asahanasakhīśrotraprāptiṃ viśaṅkya sasaṃbhramaṃ vivalitadṛśā śūnye gehe samucchvasitaṃ punaḥ //
kathamapi tava vṛndāraṇyamāhātmyavṛndaṃ na hi kathayitumuccairīśvaro'pyīśvaraḥ syāt /
api ca tṛṇaphalānāṃ yasya lubdho rasāya prabhuramṛtabhujāmapyāśrayad vatsabhāvam //
kathamapi na niṣiddho duḥkhinā bhīruṇā vā drupadatanayapāṇis tena pitrā mamādya /
tava bhujabaladarpādhyāyamānasya vāmaḥ śirasi caraṇa eṣa nyasyate vārayainam //
kathamapi paricitamudrā bhujabhudrāsaṅgataṃ svapne /
uṣasi nimīlatanayanā śayanāntaḥ kāntamāmṛṣati //
kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ /
iti sarabhasadhvastapremṇi vyapetaghṛṇe spṛhāṃ punarapi hatavrīḍaṃ cetaḥ karoti karomi kim //
kathamapi hi bhavanti kṣetrasadbījayogāj jagadupakṛtihetornātmavṛttyai phalanti /
dadhati phalasamṛddhyā dūramānamrabhāvaṃ nanu jagati suśūkāḥ sādhavaḥ śālayaśca //
kathamapyadhigatarandhrair adhyuṣitā yadi guhākhubhiḥ kṣudraiḥ /
iyataiva kiṃ mṛgādhipa nijavikramanirvidaṃ vahasi //
kathamarthaṃ niṣedhantu śrutayaḥ smṛtayo'pi vā /
yāsāmekaṃ padamapi na calatyarthato vinā //
kathamavanipa darpo yanniśātāsidhārā- dalanagalitamūrdhnā vidviṣāṃ svīkṛtā śrīḥ /
nanu tava nihatārerapyasau kiṃ na nītā tridivamapagatāṅgairvallabhā kīrtirebhiḥ //
kathamasau na bhajatyaśarīratāṃ hatavivekapado hatamanmathaḥ /
praharataḥ kadalīdalakomale bhavati yasya dayā na vadhūjane //
kathamasau madano na namasyatāṃ sthitavivekapado makaradhvajaḥ /
mṛgadṛśaṃ kadalīlalitaṃ vapur yadabhi hanti śaraiḥ kusumodbhavaiḥ //
kathamiyati vanānte kaścideko na tādṛg varavanataruruccaiḥ puṣpavallīphalāḍhyaḥ /
jagadasukhavidhāturdagdhadhāturniyogā- ddhavakhadirapalāśāḥ kevalaṃ vṛddhibhājaḥ //
kathamiva tava saṃmatirbhavitrī samamṛtubhirmunināvadhīritasya /
iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ //
kathamiha manuṣyajanmā saṃpraviśati sadasi vibudhagamitāyām /
yena na subhāṣitāmṛtam āhlādi nipītamā tṛpteḥ //
kathamutpadyate dharmaḥ kathaṃ dharmaḥ pravardhate /
kathaṃ ca sthāpyate dharmaḥ kathaṃ dharmo vinaśyati //
satyenotpadyate dharmo dayādānairvivardhate /
kṣamayā sthāpyate dharmaḥ krodhalobhairvinaśyati //
kathamupari kalāpinaḥ kalāpo vilasati tasya tale'ṣṭamīndukhaṇḍam /
kuvalayayugalaṃ tato vilolaṃ tilakusumaṃ tadadhaḥ pravālamasmāt //
kathametat kucadvandvaṃ patitaṃ tava sundari /
paśyādhaḥ khanane mūḍha patanti girayo'pi ca //
kathaya kathamivāśā jāyatāṃ jīvite me malayabhujagavāntā vānti vātāḥ kṛtāntāḥ /
ayamapi khalu guñjan mañju mākandamaulau culukayati madīyāṃ cetanāṃ cañcarīkaḥ //
kathaya kathamurojadāmahetor yadupatireṣa cinoti campakāni /
bhavati karatale yadasya kampaḥ priyasakhi matsmṛtireva matsapatnī //
kathaya kimapi dṛṣṭaṃ sthānamasti śrutaṃ vā vrajati dinakaro'yaṃ yatra nāstaṃ kadācit /
iti vihagasamūhān nityamevāsti pṛcchan rajanivirahabhītaścakravākī varākaḥ //
kathaya kimidaṃ jātyā khyātaṃ kimasya varāṭakaiḥ katibhirathavā labhyaṃ caitat prayojanamasya kim /
pratipadamiti grāmīṇānāṃ gaṇena laghūkṛtaṃ bata karatale ratnaṃ kṛtvā viṣīdati vāṇijaḥ //
kathayata iva netre karṇamūlaṃ prayāte sumukhi tava kucābhyāṃ vartya paśyāvanīṃ vā /
skhalati yadi kathaṃcit te padāmbhojayugmaṃ tava tanutaramadhyaṃ bhajyate nau na doṣaḥ //
kathayata kathameṣā menayā vipradattā śiva śiva giriputro vṛddhakāpālikāya /
iti vadati puraṃdhrīmaṇḍale siddhileśa- vyayakṛtavaraveṣaḥ pātu vaḥ śrīmaheśaḥ //
kathaya nipuṇe kasmin dṛṣṭaḥ kathaṃ nu kiyacciraṃ kimabhilikhitaṃ kiṃ tenoktaṃ kadā sa ihaiṣyati /
iti bahuvidhapremollāsaprakalpitavistarāḥ priyatamakathāḥ svalpe'pyarthe prayānti na naṣṭatām //
kathayānimiṣo'smyahaṃ kathaṃ te vapurālokanamātra eva jātaḥ /
adharāmṛtapāyināṃ bhavatyā suratāvāptirarālakeśi yuktā //
kathābhirdeśānāṃ kathamapi ca kālena bahunā samāyāte kānte sakhi rajanirardhaṃ gatavatī /
tato yāvallīlāpraṇayakupitāsmi prakupitā sapatnīva prācī digiyamabhavat tāvadaruṇā //
kathāsu ye labdharasāḥ kavīnāṃ ye nānurajyanti kathāntareṣu /
na granthiparṇapraṇayāścaranti kastūrikāgandhamṛgās tṛṇeṣu //
kathitāvadhijīvitāvadhir gaṇayantī divasānanukṣaṇam /
dayitāśrubhareṇa jīvyate bata rekhā katicidvilumpatā //
kadapatyaṃ varaṃ manye sadapatyācchucāṃ padāt /
nirvidyeta gṛhānmartyo yat kleśanivahā gṛhāḥ //
kadambavṛkṣasāras tu vidyutpātanivāraṇaḥ /
vidyutpātasya no bhītir devarāje'ti kīrtanāt //
kadarthitasyāpi hi dhairyavṛtter na śakyate dhairyaguṇaḥ pramārṣṭum /
adhomukhasyāpi kṛtasya vahner nādhaḥ śikhā yānti kadācideva //
kadaryamākrośakamaśrutaṃ ca varākasambhūtamamānyamāninam /
niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam etān bhṛśārto'pi na jātu yācet //
kadaryopārjitaṃ vittaṃ bhogyaṃ bhāgyavatāṃ bhavet /
dantā adanti kaṣṭena jihvā grasati līlayā //
kadalī kadalī karabhaḥ karabhaḥ karirājakaraḥ karirājakaraḥ /
bhuvanatritaye'pi bibharti tulām idamūruyugaṃ na camūrudṛśaḥ //
kadalīkandavaddharmo na rohati bahirgataḥ /
chāditastu phalaṃ cāru sūte panasamūlavat //
kadalīkarabhasamānāṃ kalayati yo rūpakḷptim atirucirām /
sopāyād dṛḍhayogaṃ gamitorasikopakaraṇaviṣayatayā //
kadalīprakāṇḍarucirorutarau jaghanasthalīparisare mahati /
raśanākalāpakaguṇena vadhūr makaradhvajadviradamākalayat //
kadalī bata jaṅghāyāḥ sādṛśyaṃ labhate katham /
śaityaṃ hi sahajaṃ tatra tatra kālānurūpatā //
kadalīvanamadhyastho vahnirmandaparākramaḥ /
avivekijanasthāne guṇavān kiṃ kariṣyati //
kadalīsāraniḥsāre mṛgatṛṣṇeva cañcale /
sthāvare jaṃgame sarve bhūtagrāme caturvidhe //
kadā kāntāgāre parimalamilatpuṣpaśayane śayānaḥ kāntāyāḥ kucayugamahaṃ vakṣasi vahan /
aye kānte mugdhe kuṭilanayane candravadane prasīdetyāti krośan nimiṣamiva neṣyāmi divasān //
kadā kāryodyogaṃ sakalamapi saṃnyasya sahasā smaran nityaṃ śāntaṃ hṛdayavacanāgocaramahaḥ /
vibho māyātīta prathama paramānandanibiḍa prasīdetyākrośan nimiṣamiva neṣyāmi divasān //
kadā gaṇḍādañcanmadalulitasindūrasubhagaṃ namaskurvan padmāmalamadhuramūrtiṃ gaṇapatim /
gajāsya śrīśambhoḥsuta sumukha lambodara vibho prasīdetyākrośan nimiṣamiva neṣyāmi divasān //
kadācana mahākārye laghurevopayujyate /
kiṃ dūrīkṛtya dīrghādi dūrvāṃ kṣemāya nādṛtaḥ //
kadācit kavacaṃ bhedyaṃ nārācena śareṇa vā /
api varṣaśatāghāte brāhmaṇāśīrna bhidyate //
kadācit kaṣṭena draviṇamadhamārādhanavaśān mayā labdhaṃ stokaṃ nihitamavanau taskarabhayāt /
tato nitye kaścit kvacidapi tadākhurbilagṛhe- 'nayallabdho'pyarthona bhavati yadā karma viṣamam //
kadācit kālindītaṭavipinasaṅgītakaravo mudābhīrīnārīvadanakamalāsvādamadhupaḥ /
ramāśambhubrahmāmarapatigaṇeśarcitapado jagannāthaḥ svāmī nayanapathagāmī bhavatu me //
kadācit pāñcālī vipinabhuvi bhīmena bahuśaḥ kṛśāṅgi śrāntāsi kṣaṇamiha niṣīdeti gaditā /
śanaiḥ śītacchāyaṃ taṭaviṭapinaṃ prāpya muditā puraḥ patyuḥ kāmācchvaśuramiyamāliṅgati satī //
kadācit sādhutāmeti puraḥ śiśurasanmatiḥ /
prāk pāṇḍupatrāḥ kutrāpi coyante cārubhūruhāḥ //
kadācidapi saṃjātam akāryādiṣṭasādhanam /
yadaniṣṭaṃ tu satkāryān nākāryaprerakaṃ hi tat //
kadācidārohati saudhamunnataṃ kadācidāyāti dharātalaṃ punaḥ /
kadācidāsyaṃ viniveśya jālake priyaṃ navoḍhā tu salajjamīkṣate //
kadā te sānandaṃ vitatanavadūrvāñcitataṭī- kuṭīre tīre vā savanamanu manvādikathitaiḥ /
kathābandhairandhaṅkaraṇakaraṇagrāmaniyamād yamādujjhan bhītiṃ bhagavati bhaveyaṃ pramuditaḥ //
kadā drakṣyāmi nandasya bālakaṃ nīpamālakam /
pālakaṃ sarvasattvānāṃ lasattilakabhālakam //
kadādharadale bāle dantakesaraśobhite /
bhavāmi tvanmukhāmbhoje rasiko madhupo yathā //
kadā nu kanyāgamanapravādaṃ prakṣālayeyaṃ jagati prarūḍham /
itīva bhāsvān parivṛddhatāpas tulāṃ viśuddhyarthamivāruroha //
kadā nu cārubimboṣṭhaṃ tasyāḥ padmamivānanam /
īṣadunnamya pāsyāmi rasāyanamivāturaḥ //
kadā nau saṃgamo bhāvītyākīrṇe vaktumakṣamam /
avetya kāntamabalā līlāpadmaṃ nyamīlayat //
kadāpi nāśrayet prājño'karuṇaṃ miṣṭabhāṣiṇam /
pracchannamasahiṣṇuṃ vā guḍamiśraṃ viṣaṃ yathā //
kadāpi nogradaṇḍaḥ syāt kaṭubhāṣaṇatatparaḥ /
bhāryā putro'pyudvijate kaṭuvākyāt pradaṇḍataḥ //
paśavo'pi vaśaṃ yānti dānaiśca mṛdubhāṣaṇaiḥ //
kadāpi veśyā na guṇārthinī syād rūpārthinī naiva hitārthinī ca /
vidyārthinī nāpi na manyase ced vārtāṃ śṛṇu tvaṃ kayavannakasya //
kadā puṇyakṣetre karakalitarudrākṣavalayo dadhat svānte śānte'khilaśivapadaṃ śrīśivapadam /
maheśa śrīkaṇṭha smarahara hara tryambaka śiva prasīdetyākrośān nimiṣamiva neṣyāmi divasān //
kadā brahmeśānatridaśapatimukhyaiḥ suragaṇaiḥ stutaṃ viṣvaksenaṃ jitadanujasenaṃ hṛdi bhajan /
aye viṣṇo jiṣṇo garuḍaratha viśvambhara hare prasīdetyākrośan nimiṣamiva neṣyāmi divasān //
kadā bhāgīrathyā bhavajaladhisaṃtārataraṇeḥ skhaladvīcīmālācapalatalavistāritamudaḥ /
tamaḥsthāne kuñje kvacidapi niviśyāhṛtamanā bhaviṣyāmyekākī narakamathane dhyānarasikaḥ //
kadā bhikṣābhaktaiḥ karakalitagaṅgāmbutaralaiḥ śarīraṃ me sthāsyatyuparatasamastendriyasukham /
kadā brahmābhyāsasthiratanutayāraṇyavihagāḥ patiṣyanti sthāṇubhramahatadhiyaḥ skandhaśirasi //
kadā mukhaṃ varatanu kāraṇādṛte tavāgataṃ kṣaṇamayi kopapātratām /
aparvaṇi grahakaluṣendumaṇḍalā vibhāvarī kathaya kathaṃ bhaviṣyati //
kadā vārāṇasyāmamarataṭinīrodhasi vasan vasānaḥ kaupīnaṃ śirasi nidadhāno'ñjalipuṭam /
aye gaurīnātha tripurahara śambho trinayana prasīdeti krośan nimiṣamiva neṣyāmi divasān //
kadā vā sākete vimalasarayūtīrapuline carantaṃ śrīrāmaṃ janakatanayālakṣmaṇayutam /
aye rāma svāmin janakatanayāvallabha vibho prasīdetyākrośan nimiṣamiva neṣyāmi divasān //
kadā vṛndāraṇye navaghananibhaṃ nandatanayaṃ parītaṃ gopībhiḥ kṣaṇarucimanojñābhirabhitaḥ /
gamiṣyāmas toṣaṃ nayanaviṣayīkṛtya kṛtino vayaṃ premodrekaskhalitagatayo vepathubhṛtaḥ //
kadā vṛndāraṇye mihiraduhituḥ saṅgamahite muhurbhrāmaṃ bhrāmaṃ caritalaharīṃ gokulapateḥ /
lapannuccairuccairnayanapayasāṃ veṇibhirahaṃ kariṣye sotkaṇṭho niviḍamavasekaṃ viṭapinām //
kadā vṛndāraṇye vimalayamunātīrapuline carantaṃ govindaṃ haladharasudāmādisahitam /
aye kṛṣṇa svāmin madhuramuralīvādana vibho prasīdetyākrośan nimiṣamiva neṣyāmi divasān //
kadā śayāno maṇikarṇikāyāṃ karṇe japāmyakṣaramindumauleḥ /
avāpya mudrāṃ gatamohamudrāṃ nālokayiṣyāmi punaḥ prapañcam //
kadā śrīmatpaṅkeruhavanavikāśiprasṛmara- prathāpuñjaṃ tejaḥ kimapi kalayannaupaniṣadam /
graheśa śrībhāno mihira taraṇe sūrya savitaḥ prasīdetyākrośan nimiṣamiva neṣyāmi divasān //
kadā saṃsārajālāntar baddhaṃ triguṇarajjubhiḥ /
ātmānaṃ mocayiṣyāmi śivabhaktiśalākayā //
kadā samyag dhyāyannanupamacaritraṃ maṇigaṇa- sphuradbhūṣācitraṃ puraripukalatraṃ kimapi tat /
śive durge kātyāyani janani bhaktapraṇayini prasīdetyākrośan nimiṣamiva neṣyāmi divasān //
kadā hi mūrkho vacaneṣu bhītaḥ khalo na kutrāpi chaleṣvadakṣaḥ /
andhena kācid yuvatī hi dṛṣṭā kasyātra kāmeṣu bhavecca lajjā //
kadā hyahaṃ sameṣyāmi bharatena mahātmanā /
śatrughnena ca vīreṇa tvayā ca raghunandana //
kanakaṃ sugandhi tava tanvi vapur madhuro maṇiśca sakhi te'pyadharam /
nigaḍaṃ sukhasya karaṇaṃ bhavatīṃ sṛjato vidherniravadhirmahimā //
kanakakamalakāntaiḥ sadya evāmbudhautaiḥ śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ /
uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito'dya //
kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair uparinihitahāraiścandanārdraiḥ stanāntaiḥ /
madajanitavilāsairdūṣṭipātairmunīndrān stanabharanatanāryaḥ kāmayanti praśāntān //
kanakakalaśaśreṇī yatra prabhākaracumbanair atikharakarāghātairmadhyandine śithilīkṛtā /
dravati bhajate dārḍhyaṃ siktā samīraṇakampita- dhvajapaṭasamānītasvargāpagājalabindubhiḥ //
kanakakunḍalamaṇḍitabhāṣiṇe śakaripurviṣayān daśa vidviṣaḥ /
magadhakekayakeralakośalān kariśataṃ ca madālasalocanam //
kanakakramukāyitaṃ purastād atha paṅgeruhakorakāyamāṇam /
kramaśaḥ kalaśāyamānamāste sudṛśo vakṣasi kasya bhāgadheyam //
kanakacchatramambāyāḥ kurute kutukaṃ mahat /
viśadeva dṛśorantar yannirgacchati mūdhaini //
kanakadravakāntikāntayā militaṃ rāmamudīkṣya kāntayā /
capalāyutavāridabhramān nanṛte cātakapotakairvane //
kanakadravagauramambaraṃ dadhatorudvitayena sundaram /
udayanmaṇinūpuraprabhā- saraṇiśreṇijaṭālajānukam //
kanakanikaṣabhāsā sītayāliṅgitāṅgo navakuvalayadāmaśyāmavarṇābhirāmaḥ /
abhinava iva vidyunmaṇḍito medhakhaṇḍaḥ śamayatu mama tāpaṃ sarvato rāmacandraḥ //
kanakanikaṣasvacche rādhāpayodharamaṇḍale navajaladharaśyāmāmātmadyutiṃ pratibimbitām /
asitasicayaprāntabhrāntyā muhurmuhurutkṣipañ jayati janitavrīḍānamrapriyāhasito hariḥ //
kanakabhaṅgapiśaṅgadalairdadhe sarajasāruṇakeśaracārubhiḥ /
priyavimānitamānavatīruṣāṃ nirasanairasanairavṛthārthatā //
kanakabhūṣaṇasaṃgrahaṇocito yadi maṇis trapuṇi pratibadhyate /
na sa virauti na cāpi na śobhate bhavati yojayiturvacanīyatā //
kanakamṛgamudasya svāṃ kuṭīṃ saṃpraviṣṭaḥ kvacidapi na vadhūṭīṃ nodadarśāṅganādau /
tadapi sa raghuvīraḥ parṇaśālāgṛhāntar na viśati hṛdayāśātantunāśātibhīruḥ //
kanakarasamasṛṇavartita- hayagandhāmūlamiśraparyuṣitam /
māhiṣamiha navanītaṃ gatabīje kanakaphalamadhye
gomayagāḍhodvartita- pūrvaṃ paścādanena saṃliptam /
bhavati hayaliṅgasadṛśaṃ liṅgaṃ kaṭhināṅganādayitam //
kanakasya tu pañcāṅgaṃ karpūraṃ ketakīrajaḥ /
ātmaśukreṇa saṃyuktaṃ vaśyakṛd bhakṣitaṃ striyāḥ //
kanakahariṇaṃ hatvā rāmo yayau nijamāśramaṃ janakatanayāṃ prāṇebhyo'pi priyāmavilokayan /
dṛḍhamupagatairbāṣpāpūrairnimīlitalocano na viśati kuṭīmāśātantupraṇāśabhayādasau //
kanakācalakānticauryabhājoḥ kucayoḥ kuṅkumapaṅkapūjanāni /
anibandhanameva bandhanaṃ te kṛśatābhāgini kiṃ nu madhyabhāge //
kanakācalajitvarastanīnāṃ ramaṇīnāṃ khalu yatra sanniveśaḥ /
manasaḥ paramāṇutāṃ vadantaḥ kathamadyāpi na tārkikās trapante //
kaniṣṭhāṅgulivat sthūlaṃ pūrvārdhakṛtakuñcitam /
abhāve dantakāṣṭhasya pratiṣiddhadine'pi ca /
apāṃ dvādaśagaṇḍūṣair mukhaśuddhirbhaviṣyati //
kaniṣṭheṣu ca sarveṣu samatvenānuvartate /
samopabhogajīveṣu yathaiva tanayeṣu ca //
kanīnikākāntibhirañjanaṃ dṛśoḥ smitatviṣā candanacarccanaṃ hṛdaḥ /
kaṭākṣabhābhirnavamutpalaṃ śrutes tadā vadhūnāmiti bhūṣaṇānyabhān //
kanīnikeva netrasya kusumasyeva saurabham /
samyaktvamucyate sāraṃ sarveṣāṃ dharmakarmaṇām //
kanthāṃ vahasi durbuddhe gardabhairapi durvahām /
śikhāyajñopavītābhyāṃ bhāraḥ kaste bhaviṣyati //
kandamūlāni ye mūḍhāḥ sūryadeve jarnādane /
bhakṣayanti narāḥ pārtha te vai naraka gāminaḥ //
kandarpakaṇḍūlakaṭākṣabandīr indīvarākṣorabhilaṣyamāṇān /
mandasmitādhāramukhāravindān vandāmahe vallavadhūrtapādān //
kandarpakandali salīladṛśā lunīhi kopāṅkuraṃ caraṇayoḥ śaraṇātithiḥ syām /
paśya prasīda caramācalacūlacumbi bimbaṃ vidhorlavalapāṇḍuramastameti //
kandarpajvarasaṃjvarākulatanorāścaryamasyāściraṃ cetaścandanacandramaḥkamalinīcintāsu saṃtāmyati /
kiṃ tu klāntivaśena śītalataraṃ tvāmekameva kṣaṇaṃ dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇaṃ prāṇiti //
kandarpadarpakalitāṅgamanoharāṇāṃ premṇā svayaṃ suratamandiramāgatānām /
aṅgāni komalatarāṇi manoramāṇāṃ dhanyā narāḥ sarabhasaṃ hi pariṣvajante //
kandarpadevasya vimānasṛṣṭiḥ prāsādamālā rasapārthivasya /
caitrasya sarvartuviśeṣacihnaṃ dolāvilāsaḥ sudṛśāṃ rarāja //
kandarpapratibhūniveśitavalīrekhāvalīśobhite līlodañcitabāhupāśayugalāpātaiśca bhoḥ kāmukāḥ /
veśyānāṃ vipule nitambaphalake śāraiḥ kaṭākṣairito yadvaḥ krīḍitamatra dāsyati puro dāridryamevottaram //
kandarpapratimallakāntivibhavaṃ kādambinībāndhavaṃ vṛndāraṇyavilāsinīvyasaninaṃ veṣeṇa bhūṣāmayam /
mandasmeramukhāmbujaṃ madhurimavyāmṛṣṭabimbādharaṃ vande kandalitārdrayauvanavanaṃ kaiśorakaṃ śārṅgiṇaḥ //
kandarpaśca ratiśca kuṅkumamṛdālepena mūṣādvayaṃ kurvāte rasasādhanāya vidhivat kastūrikāmudvayā /
antardarpakabāṇatāpitayuvapremoṣmabhūyastayā niryātā rasabindavo bahirito hārasya muktācchalāt //
kandarpasya jagattrayīvijayinaḥ sāmrājyadīkṣāguruḥ kāntāmānaśiloñchavṛttirakhiladhvāntābhicā re kṛtī /
devastryambakamaulimaṇḍanasarittīrasthalītāpasaḥ śṛṅgārādhvaradīkṣito vijayate rājā dvijānāmayam //
kandarpādapi sundarākṛtiriti prauḍhotsaladrāgayā vṛddhatvaṃ varayoṣito'nayaditi trāsākulasvāntayā /
mārasyāpi śarairabhedyahṛditi śraddhābharaprahvayā pāyād vaḥ sphuṭabāṣpakampapulakaṃ ratyā jino vanditaḥ //
kandarpādapi sundaro ravimahāḥ pratyarthisīmantinī- vaktrāmbhojasudhākaro'tivibhavo yuddheṣu pārthopamaḥ /
rakṣākṛjjagataḥ svakīrtividito rāmo'stu yukto mudā dānīṃ śaṅkarasevako varaguṇo nītyuttamaḥ sarvadā //
kandarpe nalakūvare kumudinīkānte'pyavajñāvatāṃ tvatsaundaryakathāsu tāsu marutāṃ vṛttāsu kautūhalāt /
prāptā tānavamurvaśī ratiratiklāntā hatā rohiṇī jātā kiṃca kharasmarajvarabharā rambhāpi rambhātanuḥ //
kandarpaikakṛpāṇavallari vane kasmād akasyādiyaṃ he kālāgurubālamañjari hahā mohādiha prāruhaḥ /
sahyantāmupajātasaurabhapariṣvaṅgais tadaṅgairimāḥ kāntaiḥ kāntapuraṃdhrikuntalabharacchāyaiḥ kuṭhāracchidaḥ //
kandalayatyānandaṃ nindati mandānilenducandanakam /
mandayati mandabhāvaṃ saṃdhatte saṃpado'pi satsaṅgaḥ //
kandalīṣu kuṭajeṣu mālatī- jālakeṣu navaketakīṣu ca /
kantharāsu madhunā sukekināṃ saṃvibhakta iva vāridodayaḥ //
kandāgrāt protthitaḥ prāṇaḥ sadā vahati dehinām /
hṛdgataṃ jīvamāśvāsya bahirgatvā nivartate //
kanduko bhittiniḥkṣipta iva pratiphalan muhuḥ /
āpatatyātmanaḥ prāyo doṣo'nyasya cikīrṣitaḥ //
kande sundaratā dale saralatā varṇasya saṃpūrṇatā skandhe bandhuratā phale sarasatā kasyāparasyedṛśī /
dhanyastvaṃ sahakāra khinnapathikādhāra sthitaḥ satpathe dīrghāyurbhava sādhu sādhu vidhinā medhāvinā nirmitaḥ //
kandaiḥ kandalitaṃ vanaiḥ kiśalitaṃ vallībhirujjṛmbhitaṃ vṛkṣaiḥ pallavitaṃ janaiḥ pramuditaṃ dhārādhare varṣati /
bhrātaścātaka pātakaṃ kimapi te samyag na jānīmahe yenāsmin na patanti cañcupuṭake dvitrāḥ payobindavaḥ //
kandharāṃ samapahāya kaṃ dharāṃ prāpya saṃyati jahāsa kasyacit /
māṃ kilānamayataḥ svapūrtaye durbharāt kimudarādviyogataḥ //
kandharāvanatasyorvī gatasyādhomukhasya te /
lajjā na nāma nirlajjā garvo na galitaḥ katham //
kanyāṃ kāmapyudūhya pravijahadudayadyauvanāmajña enāṃ dravyāśāpāśakṛṣṭo bhramati cirataraṃ hanta deśāntareṣu /
anyonyāśleṣavāñchāvigalitavayasorāttamālinyam atyor daṃpatyorvyākṛtaivaṃ hatavidhirubhayorlokayoḥ śokayogam //
kanyāṃ chatraṃ phalaṃ pakvaṃ dīpamannaṃ mahādhvajam /
mantraṃ vā labhate yo hi tasya cintitasiddhayaḥ //
kanyāṃ bhuṅkte rajaḥkāle'gniḥ śaśī lomadarśane /
stanodbhaveṣu gandharvās tat prāgeva pradīyate //
kanyāṃ rūpavatīṃ dṛṣṭvā mohaṃ gacchen mahānapi /
caṇḍālyāmapyarundhatyāṃ vasiṣṭho mohito'bhavat //
kanyākartitasūtreṇa baddhāpāmārgamūlikā /
aihāhikajvaraṃ hanti śikhāyāmativegataḥ //
kanyā kācidihāpi karmaṇi paṇaḥ syādityasūyācalat- sītāpāṅgamayūkhamāṃsalamukhajyotsnāviluptīṃ divam /
kurvāṇena raghūdvahena cakṛṣe nārāyaṇīyaṃ dhanuḥ saṃdhāyātha śaraśca bhārgavagaticchedādamoghīkṛtaḥ //
kanyā kautukamātrakeṇa vidhavā saṃmardamātrārthinī veśyā vittalavecchayā svagṛhiṇī gatyantarāsaṃbhavāt /
vāñchantītthamanekakāraṇavaśāt puṃbhiḥ striyaḥ saṃgamaṃ śuddhasnehanibandhanā paravadhūḥ puṇyaiḥ paraiḥ prāpyate //
kanyāgate savitari tiṣṭhanti pitaro gṛhe /
śūnyaṃ pretapuraṃ tatra yāvad vṛścikadarśanam //
kanyā-go-bhūmyalīkāni nyāsāpaharaṇaṃ tathā /
kūṭasākṣyaṃ ca pañceti sthūlāsatyāni saṃtyajet //
kanyāgośaṅkhabherīdadhiphalakusumaṃ pāvako dīpyamāno nāgendro'śvo ratho vā nṛpatirabhimukhaḥ pūrṇakumbho dhvajo vā /
utkṣiptā naiva bhūmirkhalacarayugalaṃ siddhamannaṃ śatāyur veśyāstrī madyamāṃso hitamapi gaditaṃ maṅgalaṃ prasthitānām //
kanyādātre tu hyadhanaṃ dasyave sadhanaṃ naram /
guptaṃ jighāṃsave naiva vijñātamapi darśayet //
kanyā niṣkāsitā śreṣṭhā vadhūḥ śreṣṭhā praveśitā /
annaṃ saṃkalitaṃ śreṣṭhaṃ dharmaḥ śreṣṭho dine dine //
kanyāprasūtasya dhanuḥprasaṅgād aṅgādhikāsāditavikramasya /
dhanaṃjayādhīnaparākramasya himasya karṇasya ca ko viśeṣaḥ //
kanyāyāḥ kila pūjayanti pitaro jāmāturāptaṃ janaṃ sambandhe viparītameva tadabhūdārādhanaṃ te mayi /
tvaṃ kāmena tathāvidho'syapahṛtaḥ sambandhabījaṃ ca tad ghore'smin mama jīvalokanarake pāpasya dhiga jīvitam //
kanyā varayate rūpaṃ mātā vittaṃ pitā śrutam /
bāndhavāḥ kulamicchanti miṣṭānnamitare janāḥ //
kanyāvikrayiṇaścaiva rasavikrayiṇastathā /
viṣavikrayiṇaścaiva narā nirayagāminaḥ //
kanye samālokaya kānyakubjam akubjakīrtiṃ naranāthamenam /
kakubjaye yasya dharāparāgair bhavanti vārāṃnidhayaḥ sthalāni //
kapaṭaṃ ca bahutaraṃ na jānāti hi kaścana /
kauliko viṣṇurūpeṇa bhuñjati rājakanyakām //
kapaṭakalitanidraṃ mandamālokayantī priyamadharamadhūni svecchayā pātumaicchat /
madanamadamanojñā lajjayākṛṣṭacittā mukulitamukhapadmā citrasaṃstheva tasthau //
kapaṭanaṭanakoṭerdhūrjaṭeḥ sannaṭasyod- bhaṭavikaṭajaṭābhistāḍitāḥ śailakūṭāt /
kharatarakaraghātairutthitā diksthitāste nabhasi niravalambaṃ dantinaḥ saṃcaranti //
kapaṭapaṭutā drohe cittaṃ satāṃ ca vimānane matirapanaye śāṭhyaṃ mitre suteṣvapi vañcanā /
kṛtakamadhurā vāk pratyakṣaṃ parokṣavighātinī kaliyugamahārājasyaitāḥ svarājyavibhūtayaḥ //
kapaṭavacanabhājā kenacid vārayoṣā sakalarasikagoṣṭhīvañcikā vañcitāsau /
iti vihasati riṅgad bhṛṅgavikṣiptacakṣur vikacakusumakānticchadmanā kelikuñjaḥ //
kapaṭaśatanadīṣṇairvairibhirvañcito'pi nikṛtikaraṇadakṣo'pyatra saṃsārabhīruḥ /
tanuvacanamanobhirvakratāṃ yo na yāti gatamalamṛjumānaṃ tasya sādhorvadanti //
kapaṭādapi ripuhananaṃ kuryāditi nītirauśanasī /
hananamṛte ca gurumate bandhādi vidhīyate ripoḥ kapaṭaiḥ //
kapaṭena punarnaiva vyāpāro yadi yā kṛtaḥ /
punarna paripākārhā haṇḍikā kāṣṭhanirmitā //
kapardī bhūtisaṃpanno jagatīpatiradvayaḥ /
dhigdaivamavyayaḥ so'pi bhṛṅgī śuṣyatyato bhṛśam //
kapāṭamuddhāṭaya cārunetre kāmo'sti śatrurmama pṛṣṭhalagnaḥ /
āpūritaṃ tasya śaraiḥ śarīraṃ candrānane tvāṃ śaraṇaṃ prapannaḥ //
kapāṭamuddhāṭaya lolalocane kandarpaśatrurmama pṛṣṭhalagnaḥ /
ākṛṣya bāṇaṃ śithilīkaroti candrānane tvāṃ śaraṇāgato'smi //
kapāṭavistīrṇamanoramoraḥ- sthalasthitiśrīlalanasya tasya /
ānanditāśeṣajanā babhūva sarvāṅgasaṅginyaparaiva lakṣmīḥ //
kapālaṃ vṛkṣamūlāni kucelasasahāyatā /
samatā caiva sarvasminn etan muktasya lakṣaṇam //
kapāla upahāraśca saṃtānaḥ saṃgatas tathā /
upanyāsaḥ pratīkāraḥ saṃyogaḥ puruṣāntaraḥ //
adṛṣṭanara ādiṣṭa ātmāmiṣa upagrahaḥ /
parikrayas tathocchinnas tathā ca paradūṣaṇaḥ //
skandhopaneyaḥ saṃdhiśca ṣoḍaśaḥ parakīrtitaḥ /
iti ṣoḍaśakaṃ prāhuḥ saṃdhiṃ sandhivicakṣaṇāḥ //
kapālasaṃdhirvijñepaḥ kevalaṃ samasaṃdhikaḥ /
saṃpradānād bhavati ya upahāraḥ sa ucyate //
kapāle gambhīraḥ kuhariṇi jaṭāsaṃdhiṣu kṛśaḥ samuttālaścūḍābhujagaphaṇaratnavyatikare /
mṛdurlekhākoṇe rayavaśavilolasya śaśinaḥ punīyād dīrghaṃ vo haraśirasi gaṅgākalakalaḥ //
kapāle mārjāraḥ paya iti karān leḍhi śaśinaḥ tarucchidraprotān bisamiti karī saṃkalayati /
ratānte talpasthān harati vanitāpyaṃśukamiti prabhāmattaś candro jagadidamaho viplavayati //
kapāle yadvadāpaḥ syuḥ śvadṛtau vā yathā payaḥ /
āśrayasthānadoṣeṇa vṛttahīne tathā śrutam //
kapālairyo baddhaḥ kathamakhilaviśvaprabhurasāv anāryairasmābhiḥ paramiyamapūrvaiva racanā /
yadindoḥ pīyūṣadravamayamayūkhotkarakiraḥ kalaṅkoratnaṃ tu pratiphaṇamanarghaṃ viṣabhṛtām //
kapikacchūmūlena ca nijacaraṇavilepanād bhavati /
bījastambhaḥ puṃso bahuśo dṛṣṭaḥ prayogo'yam //
kapikacchūmūlena ca madavihralachāgamūtrapiṣṭena /
milanaṃ stabdhīkaraṇaṃ mūlena durālabhāyāśca //
kapikulanakhamukhakhaṇḍita- tarutalaphalabhojano varaṃ puruṣaḥ /
na punardhanamadagarvita- mukhabhaṅgakadarthitā vṛttiḥ //
kapirapi ca kāpiśāyana- madamatto vṛścikena saṃdaṣṭaḥ /
api ca piśācagrastaḥ kiṃ brūmo vaikṛtaṃ tasya //
kapilākṣīrapānena brāhmaṇīgamanena ca /
vedākṣaravicāreṇa sa śūdro narakaṃ vrajet //
kapilānāṃ sahasrāṇi yo viprebhyaḥ prayacchati /
ekasya jīvitaṃ dadyān na ca tulyaṃ yudhiṣṭhira //
kapīnāṃ vasayāśvānāṃ vahnidāhasamudbhavā /
vyathā vināśamabhyeti tamaḥ sūryodaye yathā //
kapermadhyaṃ śiśurbaddhvā yathonnatapadaṃ vrajet /
tadvadrakṣakamāśritya padamunnatamāśrayet //
kapolaṃ pakṣmabhyaḥ kalayati kapolāt kucataṭaṃ kucānmadhyaṃ madhyānnavamuditanābhīsarasijam /
na jānīmaḥ kiṃ nu kva nu kiyadanena vyavasitaṃ yadasyāḥ pratyaṅgaṃ nayanajalabindurviharati //
kapolakaṇḍūḥ karibhir vinetuṃ vighaṭṭitānāṃ saraladrumāṇām /
yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti //
kapolapatrān makarāt saketur bhrūbhyāṃ jigīṣurdhanuṣāṃ jaganti /
ihāvalabhbyāsti ratiṃ manobhū rajyadvayasyo madhunādhareṇa //
kapolapālīṃ tava tanvi manye lāvaṇyadhanye diśamuttarākhyām /
vibhāti yasyāṃ lalitālakāyāṃ manoharā vai śravaṇasya lakṣmīḥ //
kapolaphalakāvasyāḥ kaṣṭaṃ bhūtvā tathāvidhau /
apaśyantāvivānyonyamīdṛkṣāṃ kṣamatāṃ gatau //
kapolayorinduñjitoramuṣyāḥ prasarpatoreva mitho jayāya /
svayaṃ svayaṃbhūḥ kṛtarodhamantar vyadhatta nāsāmiha sāmyadaṇḍam //
kapolavyālolaśravaṇanavamākandakalikā- marandavyāmiśrāstava varatanu svedapṛṣataḥ /
rativyatyāsasya śramamapalapeyuryadi bhaved abhedopakrāntakvaṇitaraśanādāma jaghanam //
kapolāduḍḍīnairbhayavaśavilolairmadhukarair madāmbhaḥsaṃlobhādupari patituṃ baddhapaṭalaiḥ /
caladbarhacchatraśriyamiva dadhāno'tirucirām avighnaṃ herambo bhavadaghavighātaṃ ghaṭayatu //
kapolāvunmīlatpulakanikurambau mayi manāṅ mṛśatyantaḥsmerastabakitamukhāmbhoruharucaḥ /
kathaṃkāraṃ śakyāḥ parigaditumindīvaradṛśo daladdrākṣāniryadrasabharasapakṣā bhaṇitayaḥ //
kapole jānakyāḥ karikalabhadantadyutimuṣi smarasmeraṃ gaṇḍoḍḍamarapulakaṃ vaktrakamalam /
muhuḥ paśyañ śṛṇvan rajanicarasenākalakalaṃ jaṭājūṭagranthiṃ draḍhayati raghūṇāṃ parivṛḍhaḥ //
kapole patrālīṃ pulakini vidhātuṃ vyavasitaḥ svayaṃ śrīrādhāyāḥ karakalitavartirmadhuripuḥ /
abhūd vaktrendau yan nihitanayanaḥ kampitabhujas tadetat sāmarthyaṃ tadabhinavarūpasya jayati //
kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ /
muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātas tava niranurodhe na tu vayam //
kapole pāṇḍutvaṃ kimapi jaladhārāṃ nayanayos tanau kārśyaṃ dainyaṃ vacasi hṛdi dāvānalaśikhām /
avajñāṃ prāṇeṣu prakṛtiṣu viparyāsamadhunā kimanyad vairāgyaṃ sakalaviṣayeṣvākalayate //
kapole'mbhojākṣyāḥ priyadaśanacihnaṃ priyadṛśoḥ sarojākṣī vaktracyutabhujagavallīrasalavam /
sapatnī dṛṣṭvārādurutaraviniśvāsataralo- nnatorojadvandvaṃ rahasi śanakai roditi muhuḥ //
kapolau lolākṣyā madhumukulalīlāvijayinā- vurojau rejāte kanakakalaśābhogasubhagau /
dṛśau vātotkhelattaralataranīlotpalarucau vaco no jānīmaḥ kimamṛtamayaṃ kiṃ viṣamayam //
kaphamūtramalaprāyaṃ nirjanturjagatītale /
yatnādyadutsṛjetsādhuḥ sotsargasamitirbhavet //
kabandhaḥ parighābhāso dṛśyate bhāskarāntike /
jagrāsa sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ //
kamaṭhapṛṣṭhakaṭhoramidaṃ dhanur madhuramūrtirasau raghunandanaḥ /
kathamadhijyamanena vidhīyatām ahaha tāta paṇas tava dāruṇaḥ //
kamaṇḍalūpamo'mātyas tanutyāgī bahugrahaḥ /
nṛpate kiṅkṣaṇo mūrkho daridraḥ kiṃvarāṭakaḥ //
kamanīyatānivāsaḥ karṇas tasyā vicitramaṇibhūṣaḥ /
savidhaprasūtaratnaṃ śaṅkhanidhiṃ dūrataramakarot //
kamanīyatārahārā candanaparihasitacārunīhārā /
paricitapāṇḍyavihārā kamalamukhīyaṃ karāñcadupahārā //
kamanekatamādānaṃ suratanarajatucchalaṃ tadāsīnam /
apyatimānaṃ khamate so'ganikānaṃ naraṃ jetum //
kamalaṃ kavalīkṛtaṃ na vā salilaṃ vā na salīlamāhutam /
kariṇā pariṇāmadāruṇo dadṛśe vindhyavane mṛgādhipaḥ //
kamalaṃ tava padakamale vimale mama dehi cañcarīkatvam /
nānyat kimapi ca kāṅkṣe paścād gānaṃ kimasti bhikṣāyāḥ //
kamalaṃ bhavanaṃ rajo'ṅgarāgo madhu pānaṃ madhurāḥ priyāpralāpāḥ /
śayanaṃ mṛdu kesaropadhānaṃ bhramarasyāmbhasi kā na rājalīlā //
kamaladṛśo'dhikapolaṃ daśanakṣatapaṅktirābhāti /
yūno vaśayitumicchor japamālevātanoḥ pravālamayī //
kamalanayana yuṣmadviprayogāturā sā sarasi sarasijāntaḥ snātukāmā mamajja /
drutataramanuyāyād yāvadūrdhvaṃ kṛśāṅgī hari hari hariṇākṣī paṅkamagnā babhūva //
kamalanayanākarṇābhūṣe sphuranmaṇimañjule tribhuvanatale dṛṣṭvāmodaṃ prayāti na ko yuvā /
śamabhaṭaśiraśchettuṃ sajjīkṛte bata vedhasā na kimu kumate rajjūtkṣipte vibodhasi cakrake //
kamalapallavavārikaṇopamaṃ kimiva pāsi sadā nidhanaṃ dhanam /
kalabhakarṇacalāñcalacañcalaṃ sthiratarāṇi yaśāṃsi na jīvitam //
kamalabhūtanayā vadanāmbuje vasatu te kamalā karapallave /
vapuṣi te ramatāṃ kamalāṅgajaḥ pratidinaṃ hṛdaye kamalāpatiḥ //
kamalamadhunas tyaktvā pānaṃ vihāya navotpalaṃ prakṛtisubhagāṃ gandhoddāmāmapāsya ca mālatīm /
śaṭhamadhukarāḥ kliśyantīme kaṭāmbuṣu dantināṃ sulabhamapahāyai'vaṃ lokaḥ kaṭeṣu hi rajyate //
kamalamanambhasi kamale ca kuvalaye tāni kanakalatikāyām /
sā ca sukumārasubhagety utpātaparamparā keyam //
kamalamiva cāru vadanaṃ mṛṇālamiva komalaṃ bhujāyugalam /
alimāleva ca nīlā tavaiva madirekṣaṇe kabarī //
kamalamukulamṛdvī phullarājīvagandhaḥ suratapayasi yasyāḥ saurabhaṃ divyamaṅge /
cakitamṛgadṛśābhe prāntarakte ca netre stanayugalamanarghyaṃ śrīphalaśrīviḍambi //
tilakusumasamānāṃ bibhratī nāsikāṃ ca dvijagurusurapūjāṃ śraddadhānā sadaiva /
kuvalayadalakāntiḥ kāpi cāmpeyagaurī vikacakamalakośākārakāmātapatrā //
vrajati mṛdu salīlaṃ rājahaṃsīva tanvī trivalivalitamaghyā haṃsavāṇī suveṣā /
mṛdu śuci laghu bhuṅkte māninī gāḍhalajjā dhavalakusumavāsovallabhā padminī syāt //
kamalamukhi sarvatomukha- nivāraṇaṃ vidadhadeva bhūṣayati /
rodhoruddhasvarasās taraṅgiṇīs taralanayanāśca //
kamalavadanā pīnottuṅgaṃ ghaṭākṛti vibhratī stanayugamiyaṃ tanvī śyāmā viśāladṛgañcalā /
viśadadaśanā madhyakṣāmā vṛtheti janāḥ śramaṃ vidadhati mudhā rāgāduccairanīdṛśavarṇane //
kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ /
vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena //
kamalaśaradhirambhāsaikatānukramāḍhyaṃ kanakakalaśabhārākrāntasaudāminīkam /
kisalayitamṛṇālaṃ hāragarbhapravālaṃ kuvalayitaśaśāṅkaṃ kauśalaṃ sā vidhātuḥ //
kamalāḥ pākavinamrā mūlatalāghrātasurabhikahlārāḥ /
pavanākampitaśirasaḥ prāyaḥ kurvanti parimalaślāghām //
kamalākucakanakācala- jaladharamābhīrasundarīmadanam /
adhitataśeṣaphaṇāvali- kamalavanībhṛṅgamacyutaṃ vande //
kamalākṣi vilambyatāṃ kṣaṇaṃ kamanīye kacabhārabandhane /
dṛḍhalagnamidaṃ dṛśoryugaṃ śanakairadya samuddharāmyaham //
kamalācibukonnāyī kṛṣṇasya karaḥ karotu kalyāṇam /
mukura iva nīlavṛnto bhāti nitāntaṃ tadānanaṃ yena //
kamalāni pānamadhubhājanāni naḥ pidadhāti yaḥ sa vidhureṣa gocaraḥ /
iti roṣaṇairiva madhuvratairdhutaṃ dadhatī mukhaṃ surabhicārumārutam //
kamalābhyāṃ sudhāsindhuvadanekṣaṇayos tulām /
kalayantu pare kiṃ tu kveme paṅkeruhe kva te //
kamalāsanakamalekṣaṇa- kamalārikirīṭakamalabhṛdvāhaiḥ /
nutapadakamalā kamalā karadhṛtakamalā karotu me kuśalam //
kamalini malinīkaroṣi cetaḥ kimiti bakairavahelitānabhijñaiḥ /
pariṇatamakarandamārmikāste jagati bhavantu cirāyuṣo milindāḥ //
kamalini vimale jale janis te taducitamācaraṇaṃ na saṃtanoṣi /
malinamalikulaṃ yatastvamantaḥ śaśikiraṇān vimalān bahiṣkaroṣi //
kamalinīmalinī dayitaṃ vinā na sahate saha tena niṣevitām /
tamadhunā madhunā nihitaṃ hṛdi smarati sā ratisāramaharniśam //
kamalinīvanakelikalārasī guṇavaśīkṛtakairaviṇīguṇaḥ /
alirasau tava saurabhalobhataḥ patati ketakikaṇṭakasaṃkaṭe //
kamaleḥ samakeśaṃ te kamalerṣyākaraṃ mukham /
kamalekhyaṃ karoṣi tvaṃ kamalevonmadiṣṇuṣu //
kamale kamalā śete haraḥ śete himālaye /
kṣīrābdhau ca hariḥ śete manye matkuṇaśaṅkayā //
kamale kamale nityaṃ madhūni pibatas tava /
bhaviṣyanti na sandehaḥ kaṣṭaṃ doṣākarodaye //
kamale kamalotpattiḥ śrūyate na ca dṛśyate /
bāle tava mukhāmbhoje dṛṣṭamindīvaradvayam //
kamale nidhāya kamalaṃ kalayantī kamalavāsinaṃ kamale /
kamalayugādudbhūtaṃ kamalaṃ kamalena vārayati //
kamaleva matirmatiriva kamalā tanuriva vibhā vibheva tanuḥ /
dharaṇīva dhṛtirdhūtiriva dharaṇī satataṃ vibhāti bata yasya //
kamalodarakomalapādatalaṃ gaṇanāparivarjitabāhubalam /
praṇamāmi jagattrayabodhikaraṃ giranāravibhūṣaṇanemijinam //
kamiturabhisṛtvarīṇāṃ gaurāṅgīṇāmihendudhavalāsu /
uḍḍayamānānāmiva rajaniṣu paramīkṣyate chāyā //
kampaḥ svedaḥ śramo mūrcchā bhramirglānirbalakṣayaḥ /
rājayakṣmādirogāśca bhaveyurmaithunotthitāḥ //
kampakṣitīśamaniśaṃ kathayanti santaḥ saṅgītadugdhajaladheruditaṃ sudhāṃśum /
sāhityamānasasarovararājahaṃsaṃ saṅgrāmaraṅganaṭanasthitisūtradhāram //
kampate guṇamuṣṭis tu mārgaṇasya hi pṛṣṭhataḥ /
saṃmukhī syād dhanurmuṣṭis tadā vāme gatirbhavet //
kampante kapayo bhṛśaṃ jaḍakṛśaṃ go'jāvikaṃ glāyati śvā cullīkuharodaraṃ kṣaṇamapi kṣipto'pi naivojjñati /
śītārtivyasanāturaḥ punarayaṃ dīno janaḥ kūrmavat svānyaṅgāni śarīra eva hi nije nihnotumākāṅkṣati //
kampante girayaḥ puraṃdarabhiyā mainākamukhyāḥ punaḥ krandantyambudharāḥ sphuranti baḍavāvaktrodgatā vahnayaḥ /
bhoḥ kumbhodbhava mucyatāṃ jalanidhiḥ svastyastu te sāṃprataṃ nidrāluḥ ślathabāhuvallikamalāśleṣo hariḥ sīdati //
kampaprado'sau śiśirartucauro muṣṇāti vṛkṣān harate kimasmān /
itīva bhītvā paripāṇḍurāṇi jātāni śuṣkāṇi tṛṇāni bhūmau //
kampitaṃ bhītamudghṛṣṭam avyaktamanunāsikam /
kākasvaraṃ śiraḥsthaṃ ca tathā sthānavivarjitam //
kampitaḥ patasi pādakayugme netrakoṇanihato'pi bhayārtaḥ /
yudhyase kimiṣubhiḥ priya bhīruṃ bhāṣukāmiti hasaṃścalito'nyaḥ //
kampī ko'bhividhau kimavyayamiha kvāste dravatvaṃ punaḥ syād rūpaṃ prathamādvitīyavacane kiṃ veḥ khamadyāhvaya /
ko dhāturgatigandhayordraviṇināṃ kiṃ yācate bhikṣukaḥ praśnānāṃ drutamuttarāṇi vada re bhayyā jalebī khavā //
kampoparuddhasarvāṅgair galatsvedodabindubhiḥ /
tvadārabdhairmahīnātha vairibhirvanitāyitam //
kambāghātairvapuṣi nihatairucchalacchoṇitaughaiḥ kārāgārairnibiḍanigaḍairlaṅghanaṃ cumbanaṃ ca /
evaṃ jñātvā virama sumate mā kuru tvaṃ niyogaṃ karṇopānte malinavadanā lekhinī phūtkaroti //
kambukaṇṭhi caraṇaḥ śanaiścaro rāhureṣa tava keśakalāpaḥ /
na cyutaṃ tadapi yauvanametat sā payodharaguroranukampā //
kayāpi krīḍatu brahmā divyāḥ strīrdīvyata svayam /
kalistu caratu brahma praita vātipriyāya vaḥ //
kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ /
tasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram //
karaṃ gṛhītvā parimṛdya mandaṃ kaṭiṃ nipīḍyānuvimṛjya corum /
nīvīmapākṛtya vilakṣaṇāyāḥ śaṭho manojopaniṣat papāṭha //
karaṃ prasārya sūryeṇa dakṣiṇāśāvalambinā /
na kevalamanenātmā divaso'pi laghūkṛtaḥ //
karakaṅkaṭakuṭyaṅkakhaṅgasaṃghaṭṭaṭāṅkṛtaiḥ /
kālarātryā pranṛtyantyā raṇavīṇeva vādyate //
karakajalapūtabhūtala- nihitapado vihitavikṛtahuṃkāraḥ /
api vitathamantragaṇanā- vyagrasamagrāṅgulīparvā //
karakampitakhaṅgayaṣṭibhīme raṇasaṃnāhitarāmanāthavīre /
aribhūbhṛdamartyasundarīṇām acalan dakṣiṇavāmalocanāni //
karakalitadāranarake śerata iha ye sajanti bhavasindhau /
rasikās ta eva mānyā manyantāṃ dhanyamātmānam //
karakalitapināka nākanātha dbiṣadurumānasaśūla śūlapāṇe /
bhava vṛṣabhavimāna mānaśauṇḍa trijagadakāraṇatāraka prasīda //
karakākṛtabhīkabhekaloka- pratipālyāḥ kimu sāgareṇa kulyāḥ /
valabhitkuliśaprahārabhīru- kṣitibhṛdrakṣaṇadakṣiṇena tulyāḥ //
karakiśalayacālyamānasūrpa- kramanamadunnamadakṣipakṣmapāli /
karanihitakanīnikaṃ smitākṣyāḥ kṣaṇamapi notpavanaṃ jahāti cetaḥ //
karakisalayaṃ dhūtvā dhūtvā vilambitamekhalā kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati /
sthagayati muhuḥ patyurnetre vihasya samākulā surataviratau ramyaṃ tanvī punaḥ punarīkṣyate //
karakisalayamūlaṃ dhunvatīnāṃ sa dhanyaḥ śravaṇapathamanalpaṃ yasya puṃsaḥ praviṣṭāḥ /
navarataparirambhe bālasīmantinīnāṃ ahaha na na na mā mā muñca muñceti vācaḥ //
karacaraṇakāñcihāra- prahāramavacintya balagṛhītakacaḥ /
praṇayī cumbati dayitā- vadanaṃ sphuradadharamaruṇākṣam //
karacaraṇakṛtaṃ vā kāyajaṃ karmajaṃ vā śravaṇanayanajaṃ vā mānasaṃ vāparādham /
vihitamavihitaṃ vā sarvametat kṣamasva jaya jaya karuṇābdhe śrīmahādeva śaṃbho //
karacaraṇanāsamādau karṇau gṛhṇāti raktatāṃ gamayan /
śītaṃ gurukṛtapīḍaṃ paścādaṅgāni kūrma iva //
karacaraṇena praharati yathā yathāṅgeṣu kopataralākṣī /
roṣayati paruṣavacanais tathā tathā preyasīṃ rasikaḥ //
karaculukajalo mahodadhiś caraṇanibaddhamaho nijāṅgaṇam /
nijasadanasamaṃ rasātalaṃ bhavati nṛṇāṃ vyavasāyaśālinām //
karajadaśanacihnaṃ naiśamaṅge'nyanārī- janitamiti saroṣāmīrṣyayā śaṅkamānām /
smarasi na khalu dattaṃ mattayaitattvayaiva striyamanunayatītthaṃ vrīḍamānāṃ vilāsī //
karajapadavibhūṣitā yathā tvaṃ sudati daśanavikṣatādharā ca /
gatirapi caraṇāvalagnamandā tvamasi mṛgasamākṣi kāmadattā //
karajālamapūrvaceṣṭitaṃ vas tadabhīṣṭapradamastu tigmabhāsaḥ /
kriyate bhavabandhanād vimuktiḥ praṇatānāmupasevitena yena //
karañjāragvadhāriṣṭasaptaparṇatvacākṛtaḥ /
upacāraḥ krimiharo mūtramustaviḍaṅgavān //
karaṭikaraṭe bhrasyaddānapravāhapipāsayā parisarasaradbhṛṅgaśreṇī karoti yadā ravam /
vadati śirasaḥ kampairnāsmānnivāraya vāraṇa vitara vitarāmānaṃ dānaṃ calāḥ kila saṃpadaḥ //
karaṇabhagaṇadoṣaṃ vārasaṃkrāntidoṣaṃ kutithikulikadoṣaṃ yāmayāmārdhadoṣam /
kujaśaniravidoṣaṃ rāhuketvādidoṣaṃ harati sakaladoṣaṃ candramāḥ saṃmukhasthaḥ //
karataralitabandhaṃ kañcukaṃ kurvatīnāṃ pratiphalitamidānīṃ daipamātāmramarciḥ /
stanataṭapariṇāhe bhāminīnāṃ bhaviṣyan nakhapadalipilīlāsūtrapātaṃ karoti //
karatalayugapariṇaddhe kucakalaśe kuṅkumāruṇe tasyāḥ /
sindūrite karipateḥ kumbhe nakṣatramāleva //
karadīkaraṇaṃ rājñāṃ ripūṇāṃ parimardanam /
bhūmerupārjanaṃ bhūyo rājavṛttaṃ tu cāṣṭadhā //
karanakharavidīrṇadhvāntakumbhīndrakumbhāt tuhinakaṇamiṣeṇa kṣiptamuktāprarohaḥ /
ayamudayadharitrīdhārimūrdhāviruḍho nayanapathamupeto bhānumatkesarīndraḥ //
karapadānanalocananāmabhiḥ śatadalaiḥ sutanorvirahajvare /
ravimaho bahupītacaraṃ cirād aniśatāpamiṣādudasṛjyata //
karapātairdurālokais tīkṣṇaḥ saṃtāpayan prajāḥ /
bhānurna bhavatā tulyaḥ kṣaṇasaṃraktamaṇḍalaḥ //
karapraceyāmuttuṅgaprabhuśaktiṃ prathīyasīm /
prajñābalabṛhanmūlaḥ phalatyutsāhapādapaḥ //
karabadarasadṛśamakhilaṃ bhuvanatalaṃ yatprasādataḥ kavayaḥ /
paśyanti sūkṣmamatayaḥ sā jayati sarasvatī devī //
karabha kimidaṃ dīrghocchvāsaiḥ kṣiṇoṣi śarīrakaṃ virama śaṭha he kasyātyantaṃ sakhe sukhamāgatam /
cara kisalayaṃ svasthaḥ pīlorvimuñca madhuspṛhāṃ punarapi bhavān kalyāṇānāṃ bhaviṣyati bhājanam //
karabhadayite yattat pītaṃ sudurlabhamekadā madhu vanagataṃ tasyālābhe virauṣi kimutsukā /
kuru paricitaiḥ pīloḥ patrairdhūtiṃ marugocarair jagati sakale kasyāvāptiḥ sukhasya nirantarā //
karabhadayite yo'sau pīlus tvayā madhulubdhayā vyapagataghanacchāyas tyakto na sādaramīkṣitaḥ /
calakisalayaḥ so'pīdānīṃ prarūḍhanavāṅkuraḥ karabhadayitāvṛndairanyaiḥ sukhaṃ paribhujyate //
karabha yadi kadācit prabhraman daivayogān madhukarakulatastvaṃ prāpayethā madhūni /
virama virama tebhyaḥ santi śaṣpāṇyaraṇye prathamamukharasāste śoṣayantyeva paścāt //
karabha rabhasāt kroṣṭuṃ vāñchasyaho śravaṇajvaraṃ śaraṇamathavānṛjvī dīrghā tavaiva śirodharā /
bahugalabilāvṛttiśrāntoccaliṣyati vāṅ mukhāt kiyati samaye ko jānīte bhaviṣyati kasya kim //
karamudayamahīdharastanāgre galitatamaḥpaṭalāṃśuke niveśya /
vikasitakumudekṣaṇaṃ vicumba- tyayamamareśadiśo mukhaṃ sudhāṃśuḥ //
karayugmapadmamukulāpavarjitaiḥ prativeśma lājakusumairavākiran /
avadīrṇaśuktipuṭamuktamauktaka- prakarairiva priyarathāṅgamaṅganāḥ //
karayoḥ kalahāyamānayor ubhayoreva payodharopari /
valayāvalayo balābalaṃ bahuvelaṃ patayālavo jaguḥ //
kararuddhanīvi dayitopagatau galitaṃ tvarāvirahitāsanayā /
kṣaṇadṛṣṭahāṭakaśilāsadṛśa- sphuradūrubhitti vasanaṃ vavase //
kararuhaśikhānikhāta bhrāntvā viśrānta rajaniduravāpa /
raviriva yantrollikhitaḥ kṛśo'pi lokasya harasi dṛśam //
karalālito'pi dahati jvalati vyajanena vījyamāno'pi /
dahana ivānirvāṇaṃ na vimuñcatyuṣṇatāṃ piśunaḥ //
karavāriruheṇa saṃdhunāne taravārri nṛpatau mukundadeve /
racayantyamarāvatītaruṇyaḥ prathamaṃ kāñcanapārijātamālāḥ //
karavālakarālavāridhārā yamunā divyataraṅgiṇī ca kīrtiḥ /
tava kāmada tīrtharāja dūrād anubadhnāti sarasvatī kavīnām //
karaśīkaraśītalaṃ vitanvan vanabhūbhāgamudagradāvadagdham /
purato'ñcati cen na yūthanāthaḥ kalabhānāṃ sulabhas tadā na panthāḥ //
karasādo'mbaratyāgas tejohāniḥ sarāgatā /
vāruṇīsaṅgajāvasthā bhānunāpyanubhūyate //
karasthamapyevamamī kṛṣīvalāḥ kṣipanti baujaṃ pṛthupaṅkasaṅkaṭe /
vayasya kenāpi kathaṃ vilokitaḥ samasti nāstītyathavā phalodayaḥ //
karasthamudakaṃ tyaktvā ghanasthamabhivāñchati /
siddhamannaṃ parityajya bhikṣāmaṭati durmatiḥ //
karasparśārambhāt pulakitapṛthūrojakalaśo śramāmbho vāmārdhe vamati madanākūtisulabham /
vibhorvāraṃ vāraṃ kṛtasamadhikoddhūlanavidhes tanau bhasmasnānaṃ kathamapi samāptaṃ vijayate //
karāgrajāgracchatakoṭirarthī yayorimau tau tulayet kucau cet /
sarvaṃ tadā śrīphalamunmadiṣṇu jātaṃ vaṭīmapyadhunā na labdhum //
karādgalitakhādyasya kā hāniḥ kariṇo bhavet /
pipīlikā tu tenaiva bibharti svakuṭumbakam //
karānītaṃ paṭānītaṃ striyānītaṃ tathaiva ca /
eraṇḍapatrairānītaṃ devatānāṃ ca nārhati //
karān tirodhāya tarūnnipīḍya śilā avaskandya mahīyaso'pi /
ujjṛmbhitaḥ kālavaśāt tadanyas teṣāmadhastātpunareva jātaḥ //
karāmbujasajatsamākṣavalayā tanus tava śubhe jitendusuṣamā /
chinattu duritacchaṭāṃ mama nadī taṭīmiva calajjaloddhatagatiḥ //
karāmbhoje kañjī madanamadabhañjī padajuṣāṃ manaḥpuñjārañjī madhuramaṇimañjīracaraṇaḥ /
kalākūtavyañjī vrajayuvatisañjī jalamucāṃ gabhīrābhāgañjī mama sa paramañjīvanadhanam //
karāravindena padāravindaṃ mukhāravinde viniveśayantam /
vaṭasya patrasya puṭe śayānaṃ bālaṃ mukundaṃ satataṃ smarāmi //
karālakālarupeṇa janatāduritāpahā /
tāraṇī tariṇī bhūyād amunā yamunāmbunā //
karālavācālamukhāścamūkhanair dhvastāmbarā vīkṣya diśo rajasvalāḥ /
tirobabhūve gahanairdineśvaro rajondhakāraiḥ varitaḥ kuto'pyasau //
karālairvikaṭaiḥ kṛṣṇaiḥ puruṣairudyatāyudhaiḥ /
pāṣāṇais tāḍitaḥ svapne sadyo mṛtyuṃ labhen naraḥ //
karāviva śarīrasya netrayoriva pakṣmaṇī /
avicārya priyaṃ kuryāt tan mitraṃ mitramucyate //
karā himāṃśorapi tāpayantīty etat priye cetasi naiva śaṅkyam /
viyogataptaṃ hṛdayaṃ madīyaṃ tatra sthitāṃ tvāṃ samupaiti tāpaḥ //
karikapolamadoddhatabuddhito malinapaṅkajavṛndamihāśrayan /
kanakagauramamaṃ navacampakaṃ madhupa cañcala muñcasi kiṃ mudhā //
karikalabha vimuñca lolatāṃ cara vinayavratamānatānanaḥ /
mṛgapatinakhakoṭibhaṅguro gururupari kṣamate na te'ṅkuśaḥ //
karikavalitamṛṣṭaiḥ śākhiśākhāgrapatrair aruṇasaraṇayo'mī sarvato bhīṣayante /
calitaśabarasenādattagośṛṅgacaṇḍa- dhvanicakitavarāhavyākulā vindhyapādāḥ //
karikumbhatulāmurojayoḥ kriyamāṇāṃ kavibhirviśṛṅkhalaiḥ /
kathamāli śṛṇoṣi sādaraṃ viparītārthavido hi yoṣitaḥ //
karikṛṣṇāśvagandhā ca navanītaṃ ca māhiṣam /
eteṣāṃ mardanālliṅgavṛddhiḥ saṃjāyate parā //
kariṇaśca hastikarṇair nirdeśyā vājino'śvakarṇena /
gāvaśca pāṭalābhiḥ kadalībhirajāvikaṃ bhavati //
karin mā garjoccairmūgapatirihāste'tinikaṭe na dṛṣṭastvaṃ daivādapasara sudūraṃ drutamitaḥ /
na kiṃ paśyasyagre kharanakharanirdāritakari- prakīrṇāsthiśreṇīdhavalitamimaṃ śailakaṭakam //
karimadaparimalavāhī vahati bahirgirisaritsamīra iti /
mṛdugarbhāntarmāvaṃ na jahāti guhāgṛhasya harigṛhiṇī //
karivaramṛditavalīmukha- nalakairmūleṣu kīlitasya taroḥ /
saṃvatsaraṃ ca yāvat phalinasya phalāni jāyante //
kariṣyati kalānāthaḥ kutukī karamambare /
iti nirvāpayāmāsa ravidīpaṃ niśāṅganā //
kariṣyan na prabhāṣeta kṛtānyeva ca daśaiyet /
dharmakāmārthakāryāṇi tathā mantro na bhidyate //
kariṣyate yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi /
śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇānneṣyati guhyakas tvām //
kariṣyāmi kariṣyāmi kariṣyāmīti cintayā /
mariṣyāmi mariṣyāmi mariṣyāmīti vismṛtam //
kariṣye'vaśyamityuktiḥ kariṣyannapi duṣyasi /
dṛṣṭādṛṣṭā hi nāyattāḥ kāryīyā hetavastava //
karī barībharīti ced diśaṃ sarīsarīti kāṃ sthirīcarīkarīti cet na cañcarīkarītikām /
darīdharīti ketakaṃ varīvarīti sārasaṃ jarījarīti mañjarī nirītirītirīdṛśī //
karīṣamadhye nihitaṃ tat sarvaṃ pañcamāsakam /
dravībhūtaṃ tataḥ sarvam uddharet tena lepayet //
karuṇamabhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktamaśru tābhiḥ /
prakupitamabhisāraṇe'nunetuṃ priyamiyatī hyabalājanasya bhūmiḥ /
karuṇādravameva durjanaḥ sutarāṃ satpuruṣaṃ prabādhate /
mṛdukaṃ hi bhinatti kaṇṭakaḥ kaṭhine kuṇṭhaka eva jāyate //
kare kṛtvā tūlaṃ kucakalaśamūlaṃ vidadhatī sphuṭaṃ vāraṃ vāraṃ taralayati hāraṃ suvadanā /
samīcīnā mīnāyatanayananīlotpaladalā vitanvānā tantūn vikalayati jantūnavikalam //
kare ca dakṣiṇe vyādhiṃ hṛdi rājyādilābhadā /
pṛṣṭhe copadravaṃ hantyudare miṣṭānnabhojanam //
kareṇa kaṇḍūyati dakṣiṇena yakṣo yadā vāmakaraṃ tadānīm /
prabhūtamātaṅgaghaṭāsamṛddhaṃ brūte samantāt pṛthivīpatitvam //
kareṇa kariṇā vīraḥ sugṛhīto'pi kopinā /
asināsūn jahārāśu tasyaiva svaymakṣataḥ //
kareṇa te raṇeṣvantakareṇa dviṣatāṃ hatāḥ /
kareṇavaḥ kṣaradraktā bhānti saṃdhyāghanā iva //
kareṇa dānaṃ munirādadāno bhaktasya saṃketamiti bravīti /
lokadvayecchāphalasaṃpradāne datto mayā dakṣiṇahasta eṣaḥ //
kareṇa vāñcheva vidhuṃ vidhartuṃ yamitthamātthādariṇī tamartham /
pātuṃ śrutibhyāmapi nādhikurve varṇaṃ śrutervarṇa ivāntimaḥ kim //
kareṇa vātāyanalambitena spṛṣṭas tvayā caṇḍi kutūhalinyā /
āmuñcatīvābharaṇaṃ dvitīyam udbhinnavidyudvalayo ghanas te //
kareṇa salilārdreṇa na gaṇḍau nāparaṃ karam /
nekṣaṇe ca spṛśet kiṃ tu spraṣṭavye jānunī śriye //
kareṇurnāhūtā nijakavalabhāgapraṇayinī na cāmṛṣṭaḥ snehāt karakisalayenāpi kalabhaḥ /
sa yenāsau darpāt pratigajajigīṣārabhasataḥ krudhā dhāvan magno hradapayasi kaṣṭaṃ karipatiḥ //
kare dānaṃ hṛdi dhyānaṃ mukhe maunaṃ gṛhe dhanam /
tīrthe yānaṃ giri jñānaṃ maṇḍanaṃ mahatāmidam //
kare vāme vāsastadaparakare hāralatikāṃ vahantyā bimboṣṭhe patidaśanadattavraṇapadam /
parimlānāṃ mālāṃ śirasi śaśikhaṇḍaṃ stanataṭe ratāntottiṣṭhantyā jagadapi na mūlyaṃ mṛgadaśaḥ //
kare vidhṛtyeśvarayā girāṃ sā pānthā pathīndrasya kṛtā vihasya /
vāmeti nāmaiva babhāja sārdhaṃ purandhrisādhāraṇasaṃvibhāgam //
kare vibhāti tanvaṅgyā raṇadvalayasaṃhatiḥ /
manaḥkuraṅgabandhāya pāśālīva manobhuvaḥ //
kare veṇīmeṇīsadṛśanayanā snānaviratau dadhānā harmyāgre haranayanatejohutamapi /
iyaṃ mugdhā dugdhāmbudhibahalakallolasadṛśā dṛśā vāraṃ vāraṃ manasijataruṃ pallavayati //
kare ślāghyas tyāgaḥ śirasi gurupādapraṇamatā mukhe satyā vāṇī vijayi bhujayorvīryamatulam /
hṛdi svacchā vṛttiḥ śrutamadhigataṃ ca śravaṇayor vināpyaiśvaryeṇa prakṛtimahatāṃ maṇḍanamidam //
karairupāttān kamalotkarebhyo nijairvivasvān vikacodarebhyaḥ /
tasyā nicikṣepa mukhāravinde svedāpadeśānmakarandabindūn //
karairvā pramitairgrāmair vatsare prabalaṃ ripum /
toṣayet taddhi dānaṃ syād yathāyogeṣu śatruṣu //
karoti kālaḥ sakalaṃ saṃharet kāla eva hi /
kālaḥ sthāpayate viśvaṃ kālādhīnamidaṃ jagat //
karo'titāmro rāmāṇāṃ tantrītāḍanavibhramam /
karoti serṣyaṃ kānte ca śravaṇotpalatāḍanam //
karoti doṣaṃ na tamatra kesarī na dandaśūko na karī na bhūmipaḥ /
atīva ruṣṭo na ca śatruruddhato yamugramithyātvaripuḥ śarīriṇām //
karoti nirmalādhāras tucchasyāpi mahārghatām /
ambuno binduralpo'pi śuktau muktāphalaṃ bhavet //
karoti nīḍaṃ bhuvi ced varāhī samānyapatyāni vijāyate vā /
samudbhavadbhānumayūkhavahnau jājvalyate tajjagatī samastā //
karoti pāpaṃ yo'jñānān nātmano vetti ca kṣamam /
pradveṣṭi sādhuvṛttāṃśca sa lokasyaiti vācyatām //
karoti puṣpairjinanāyakasya pūjaṃ trikālaṃ tanumān sadā yaḥ /
tasyāmareśāvanināthacakra- varttyādilakṣmīrvaśagā bhaved drāk //
karoti pūjyamāno'pi lokavyasanadīkṣitaḥ /
darśane darśane trāsaṃ gṛhāhiriva durjanaḥ //
karoti māṃsaṃ balamindriyāṇāṃ tato'bhivṛddhiṃ madanasya tasmāt /
karotyayuktiṃ pravicintya buddhyā tyajanti māṃsaṃ trividhena santaḥ //
karoti yaḥ paradrohaṃ janasyānaparādhinaḥ /
tasya rājñaḥ sthirāpi śrīḥ samūlaṃ nāśamṛcchati //
karoti yo'śeṣajanātiriktāṃ saṃbhāvanāmarthavatīṃ kriyābhiḥ /
saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā //
karoti lābhahīnena gauraveṇa kimāśritaḥ /
kṣāmasyendorguṇaṃ dhatte kamīśvaraśirodhṛtiḥ //
karoti viratiṃ dhanyo yaḥ sadā niśibhojanāt /
so'rdhaṃ puruṣāyuṣasya syādavaśyamupoṣitaḥ //
karoti vairaṃ sphuṭamucyamānaḥ pratuṣyati śrotrasukhairapathyaiḥ /
vivekaśūnyaḥ prabhurātmamānī mahānanarthaḥ suhṛdāṃ batāyam //
karoti śobhāmalake striyāḥ ko dṛśyā na kāntā vidhinā ca koktā /
aṅge tu kasmin dahanaḥ purāreḥ sindūrabindurvidhavālalāṭe //
karoti saṃsāraśarīrabhoga- virāgabhāvaṃ vidadhāti rāgam /
śīlavratadhyānatapaḥkṛpāsu jñānī vimokṣāya kṛtaprayāsaḥ //
... ... ... ... ... ... /
karoti saphalaṃ jantoḥ karma yacca karoti saḥ //
karoti sahakārasya kalikotkalikottaram /
manmano manmano'pyeṣa mattakokilanisvanaḥ //
karoti suhṛdāṃ dainyam ahitānāṃ tathā mudam /
akāle ca jarāṃ pitroḥ kusutaḥ kurute dhruvam //
karoti svamukhenaiva bahudhānyasya khaṇḍanam /
namaḥ patanaśīlāya musalāya khalāya ca //
karoti huṃhuṃ śṛgiti dhvaniṃ yo neṣṭo na duṣṭaḥ sa yato ratārthī /
calaścalaḥ syāt kalahāya śabdaḥ kikīti dīpto gururugluśāntaḥ //
karoti he daityasuta yāvanmātraṃ parigraham /
tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati //
karotu karaṭaḥ śabdaṃ sarvadā prāṅgaṇe vasan /
na śṛṇoti budhaḥ prītyā śṛṇoti pikabhāṣitam //
karotu tādṛśīṃ prītiṃ yādṛśī nīrapaṅkayoḥ /
raviṇā śoṣite nīre paṅgadeho viśīryate //
karotu nāma nītijño vyavasāyamitastataḥ /
phalaṃ punas tadeva syād yad vidhermanasi sthitam //
karomīśo'pi nākrāntiṃ paritāpena khedavān /
daridro'pi na vāñchāmi tena jīvāmyanāmayaḥ //
karomyahamidaṃ tadā kṛtamidaṃ kariṣyāmyadaḥ pumāniti sadā kriyākaraṇakāraṇavyāpṛtaḥ /
vivekarahitāśayo vigatasarvadharmakṣamo na vetti gatamapyaho jagati kālamatyākulaḥ //
karoṣi tāstvamutkhātamohasthāne sthirā matīḥ /
padaṃ yatiḥ sutapasā labhate'taḥ saśuklima //
karoṣi yat pretyahitāya kiṃcit kadācidalpaṃ sukṛtaṃ kathaṃcit /
mā jīharastanmadamatsarādyair vinā ca tanmā narakātithirbhūḥ //
karau dhunānā navapallavākṛtī payasyagādhe kila jātasaṃbhramā /
sakhīṣu nirvācyamadhārṣṭyadūṣitaṃ priyāṅgasaṃśleṣamavāpa māninī //
karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam /
upeyuṣī kalpalatābhiśaṅkayā kathaṃ nvitastrasyati ṣaṭpadāvaliḥ //
karau śaradijāmbujakramavilāsaśikṣāgurū padau vibudhapādapaprathamapallavollaṅghinau /
dṛśau dalitadurmadatribhuvanopamānaśriyau vilokaya vilocanāmṛtamaho mahaḥ śaiśavam //
karkandhūphalamuccinoti śabarī muktāphalākāṅkṣayā gṛdhrolūkakadambakasya purataḥ kāko'pi haṃsāyate /
kīrtyā te dhavalīṛkte tribhuvane kṣmāpāla lakṣmīḥ punaḥ kṛṣṇaṃ vīkṣya balo'yamityupahitavrīḍaṃ śanairjalpati //
karkaśaṃ duḥsahavākyaṃ jalpanti vañcitāḥ paraiḥ /
kurvanti dyūtakārasya karṇanāsādichedanam //
karkaśatarkavicāra- vyagraḥ kiṃ vetti kāvyahṛdayāni /
grāmya iva kṛṣivilagnaś cañcalanayanāvacorahasyāni //
karkaśena tu cāpena yaḥ kṛṣṭau hīnamuṣṭinā /
matsyapucchā gatis tasya sāyakasya prakīrtitā //
karkoṭikārkayormūlaṃ cūrṇayitvā ca sarṣapān /
sarpiṣā pāyayen mantrī sthāvarakṣveḍaśāntaye //
karṇaṃ cakṣurajīgaṇattava pitus tātaḥ pitā te punaḥ śaktyādhārakumāramapyajagaṇattaṃ kātaratvena saḥ /
devogānmahiṣīti paśyati jagattvevaṃ vivektuṃ punaḥ prāgalbhyaṃ prathayanti vastadapi ca prajñādhanāḥ sādhavaḥ //
karṇaḥ sarvaśirogatastribhuvane karṇena kiṃ na śrūtaṃ viśrāmyanti mṛgīdṛśāmapi dṛśaḥ karṇe na citraṃ kvacit /
āścaryaṃ punaretadeva yadayaṃ niśchidrasanmaṇḍalaḥ saptāmbhonidhimekhalāṃ vasumatīṃ dhatte jaganmaṇḍalaḥ //
karṇakalpitarasālamañjarī- piñjarīkṛtakapolamaṇḍalaḥ /
niṣpatannayanavāridhārayā rādhayā madhuripurnirīkṣyate //
karṇagateyamamoghā dṛṣṭis tava śaktirindradattā ca /
sā nāsāditavijayā kvacidapi nāpārthapatiteyam //
karṇadvayāvanatakāñcanatālapatrā veṇyantalambimaṇimauktikahemagucchā /
kūrpāsakotkavacitastanabāhumūlā lāṭī nitambaparivṛttadaśāntanīvī //
karṇalaṅghiguṇotkarṣā vadānyā dhanvino yathā /
niṣphalān na vimuñcanti mārgaṇān samitau sthitā //
karṇaviṣeṇa ca bhagnaḥ kiṃ kiṃ na karoti bāliśo lokaḥ /
kṣapaṇakatāmapi dhatte pibati surāṃ narakapālena //
karṇas tvacaṃ śibirmāṃsaṃ jīvaṃ jīmūtavāhanaḥ /
dadau dadhīcirasthīni nāstyadeyaṃ mahātmanām //
karṇasphuratkanakakuṇḍalakāntiramyam ādṛṣṭigocarakucadvayalobhanīyam /
kāleyabindukalikāyitakuṅkumāṅkaṃ karṇāṭayauvatamidaṃ kamanīyarūpam //
karṇasya bhūṣaṇamidaṃ mamāyativirodhinaḥ /
iti karṇotpalaṃ prāyas tava dṛṣṭyā vilaṅghyate //
karṇākṣidantacchadabāhupāṇi- pādādinaḥ svākhilatulyajetuḥ /
udvegabhāgadvayatābhimānād ihaiva vedhā vyadhita dvitīyam //
karṇāgranthitakiṃtanurnataśirā bibhrajjarājarjara- sphiksaṃdhipraviveśitapravicalallāṅgūlanālaḥ kṣaṇam /
ārād vīkṣya vipakṣamākramakṛtakrodhasphuratkandharaṃ śvā mallīkalikāvikāśidaśanaḥ kiṃcit kvaṇan gacchati //
karṇāgre pīḍite yeṣāṃ sindūrābhasya darśanam /
śoṇitasya bhavet kṣipraṃ te vāhyāścirajīvinaḥ //
karṇāṭaṃ dehi karṇādhikavidhivihitatyāga lāṭaṃ lalāṭa- prottuṅga drāviḍaṃ vā pracalabhujabalaprauḍhimāgāḍharāḍham /
prasphūrjadgurjaraṃ vā dalitaripuvadhūgarbha vaidarbhakaṃ vā gājī rājīvadṛṣṭe kuśaśatamathavā śāhajallāludīna //
karṇāṭīdaśanāṅkitaḥ śitamahārāṣṭrīkaṭākṣāhatataḥ prauḍhāndhrīstanapīḍitaḥ praṇayinībhrūbhaṅgavitrāsitaḥ /
lāṭībāhuviveṣṭitaśca malayastrītarjanītarjitaḥ so'yaṃ saṃprati rājaśekharakavirvārāṇasīṃ vāñchati //
karṇābhyarṇavidīrṇasṛkkavikaṭavyādānadīptāgnibhir daṃṣṭrākoṭiviśaṅkaṭairita ito dhāvadbhirākīryate /
vidyutpuñjanikāśakeśanayanabhrūśmaśrujālairna bho lakṣyālakṣyaviśuṣkadīrghavapuṣāmulkāmu khānāṃ mukhaiḥ //
karṇābhyarṇāriśṛṅgakṣatirudhirarasāsvādanābaddhagardha- dhvāṅkṣacchāyāttabhītipratihatadhavalīvargasaṃ vardhanecchaḥ /
śīlavyākruddhagopīlaguḍahatinamatpṛṣṭhavaṃśaḥ kathaṃcit prātaḥ kedāranīraṃ kalamadalabhiyā kūṇitākṣo mahokṣaḥ //
karṇāmṛtaṃ sūkrisaṃ vimucya doṣe prayatnaḥ sumahān khalānām /
nirīkṣate kelivanaṃ praviśya kramelakaḥ kaṇṭakajālameva //
karṇāruntudamantareṇa raṇitaṃ gāhasva kāka svayam mākandaṃ makarandasundaramidaṃ tvāṃ kokilaṃ manmahe /
bhavyāni sthalasauṣṭhavena katicid vastūni kastūrikāṃ nepālakṣitipālabhālatilake paṅkaṃ na śaṅketa kaḥ //
karṇāruntudameva kokilarutaṃ tasyāḥ śrute bhāṣite candre lokarucis tadānanaruceḥ prāgeva saṃdarśanāt /
cakṣurmīlanameva tannayanayoragre mṛgīṇāṃ varaṃ haimo vallyapi tāvadeva lalitā yāvanna sā lakṣyate //
karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure /
tasyāḥ kapole parabhāgalābhād babandha cakṣūṃṣi yavaprarohaḥ //
karṇālaṅkaraṇaṃ kadā kṛtamiti sparśaḥ kapole kṛtaḥ kīdṛk kāntamaho nu kañcukamiti nyastaḥ karo vakṣasi /
rāgaḥ sāhajikaḥ kimeṣa vadane'pyasparśi bimbādharo mogdhyenaiva mṛgīdṛśi vyavasitaṃ nirvighnamāsīnmama //
karṇāhativyatikaraṃ kariṇāmupekṣya dānaṃ vyavasyati madhruvrata eṣa tiktam /
smartavyatāmupagateṣu saroruheṣu dhig jīvitavyasanamasya malīmasasya //
karṇikādiṣviva svarṇam arṇavādiṣvivodakam /
bhediṣvabhedi yat tasmai parasmai mahase namaḥ //
karṇikāralatāḥ phullakusumākulaṣaṭpadāḥ /
sakajjalaśikhā rejur dīpamālā ivojjvalāḥ //
karṇikārasasauvīraguptāṃ trikaṭumādhavīm /
yaṣṭīdhānyaguḍakṣīraṃ daṣṭo mattaśunā pibet //
karṇinālīkanārācā nirharanti śarīrataḥ /
vākśalyas tu na nirhartuṃ śakyo hṛdiśayo hi saḥ //
karṇe kāntāgamanavacanaśrāviṇi svarṇabhūṣāṃ tasyādarśinyakṛta nayane śyāmikāmañjanena /
sthāpyaḥ kutra priya iti parāmṛśya hārāvṛtāṅke hṛtparyaṅke pulakapaṭalītūlikāmāstṛṇoti //
karṇeṃ cāmaracārukambukalikā kaṇṭhe maṇīnāṃ gaṇaḥ sindūraprakaraḥ śiraḥparisare pārśvāntike kiṅkiṇī /
labdhaścen nṛpavāhanena kariṇā baddhena bhūṣāvidhis tat kiṃ bhūdharadhūlidhūsaratanurmānyo na vanyaḥ karī //
karṇejapaḥ kuṭilamūrtirasavyapāṇir agresaras taditaras tava baddhamuṣṭiḥ /
tanmārgaṇās tadapi lakṣamamī labhante dhānuṣka tat kimapi kauśalamadbhutaṃ te //
karṇejapā api sadā kuṭilasvabhāvā duṣṭāśayā nirabhisaṃdhitavairibhūtāḥ /
sohārdahṛṣṭahṛdayā mayi santu yeṣāṃ jihvāpaṭurvinimayeṣu guṇā guṇānām //
karṇejapānāṃ vacanaprapañcān- mahātmanaḥ kvāpi na dūṣayanti /
bhujaṅgamānāṃ garalaprasaṅgān- nāpeyatāṃ yānti mahāsarāṃsi //
karṇe tat kathayanti dundubhiravai rāṣṭre yadudghoṣitaṃ tannamrāṅgatayā vadanti karuṇaṃ yasmāt trapāvān bhavet /
ślāghante tadudīryate yadariṇāpyugraṃ na marmāntakṛd ye kecin nanu śāṭhyamaugdhyanidhayas te bhūbhṛtāṃ rañjakāḥ //
karṇe tāṭaṅkalakṣmīmurasi makarikāpatramūrau dukūlaṃ savye'rdhe dakṣiṇe ca dvirasanabhasitavyālakṛttīrdadhānaḥ /
kaṇṭhe niḥsīmaśīrṣasrajamatha vidadhadvīkṣitaḥ śailaputryā sabhrūvikṣepamantaḥsmitalalitamukho bhūtabhartāvatād vaḥ //
karṇe tāladalaṃ tanau malayajaṃ karpūravāsoṃ'śuke cūle gumphitaketakīdalabharaḥ kaṇṭhe navaikāvalī /
vāsaḥ śrīvanavāsasīmani vacaśrīḥ satkaveruktayo vaktre nāgarakhaṇḍamastu purataḥ premākulāḥ kuntalāḥ //
karṇena ghātayitvā ghaṭotkacaṃ śakraśaktinirmokṣāt /
jīvitamarakṣi pārthaiḥ svātmānaṃ sarvato rakṣet //
karṇena nirjito'smīti cintāṃ cintāmaṇe tyaja /
jitā devadrumāḥ pañca na duḥkhaṃ pañcabhiḥ saha //
karṇe baddhā ravau śvetaturaṃgaripumūlikā /
sarvajvaraharā śvetamandārasya ca mūlikā //
karṇe yanna kṛtaṃ sakhījanavaco yannādṛtā bandhuvāk yat pāde nipatannapi priyatamaḥ karṇotpalenāhataḥ /
tenendurdahanāyate malayajālepaḥ sphuliṅgāyate rātriḥ kalpaśatāyate bisalatāhāro'pi bhārāyate //
karṇe'vataṃsayitumarpayituṃ śikhāsu māṣṭuṃ ratiśramajalaṃ caṣake nidhātum /
kaṇṭhe guṇaṃ racayituṃ valayān rvidhātuṃ strīṇāṃ mano'tilulubhe śaśinaḥ kareṣu //
karṇottaṃsaḥ śiśuśukavadhūpicchalīlaṃ śirīṣaṃ sāntaḥsūtrāḥ parimalamuco mallikānāṃ ca hārāḥ /
muktāgaurairvalayaracanākandalāgrairbisānāṃ grīṣmārambhe ramayati navaṃ maṇḍanaṃ kāminīnām //
karṇottālitakuntalāntanipatattoyakṣaṇāsaṅginā hāreṇeva vṛtastanī pulakitā śītena sītkāriṇī /
nirdhautāñjanaśoṇakoṇanayanā snānāvasāne'ṅganā prasyandatkabarībharā na kurute kasya spṛhārdraṃ manaḥ //
karṇotpalaṃ kaṭākṣāḥ kāntiste kanakakañcukaviśeṣaḥ /
hasitāni sindhukanye hārāsstanaśailanirjhaṃravihārāḥ //
karṇotpalānnayanamapi gaticyutātte tanmīlane mukhamayaṃ na jahāti bhṛṅgaḥ /
yenaivamadya vinivārayasi pramatte tasmin kare'pi na kimambujasāmyadoṣaḥ //
karṇotpalenāpi mukhaṃ sanāthaṃ labheta netradyutinirjitena /
yadyetadīyena tataḥ kṛtārthā svacakṣuṣī kiṃ kurute kuraṅgī //
karṇotsaṅgavisarpiṇī nayanayoḥ kāntirvataṃsotpalaṃ lākṣāsaṃbhramanirvyapekṣamadharaṃ lāvaṇyamevāñcati /
hāro'syāḥ smitacandrikaiva kucayoraṅgaprabhā kañcukī tanvyāḥ kevalamaṅgabhāramadhunā manye paraṃ bhūṣaṇam //
karṇau tāvat kuvalayadṛśāṃ locanāmbhoruhābhyām abhyākrāntau kanakaruciro bhāladeśo'pi neyaḥ /
ityāśaṅkākulitamanasā vedhasā kajjalaughaiḥ sīmārekhā vyaraci nibiḍabhrūlatākaitavena //
karṇau sapatnyaḥ praviśālayeyur viśālayeyurna kadāpi netre /
vidyā sadabhyāsavaśena labhyā saujanyamabhyāsavaśādalabhyam //
kartavyaṃ jinavandanaṃ vidhiparairharṣollasanmānasaiḥ saccāritravibhūṣitāḥ pratidinaṃ sevyāḥ sadā sādhavaḥ /
śrotavyaṃ ca dine dine jinavaco mithyātvanirnāśanaṃ dānādau vratapālane ca satataṃ kāryā ratiḥ śrāvakaiḥ //
kartavyaṃ tveva karmeti manoreṣa viniścayaḥ /
ekāntena hyanīho'yaṃ parābhavati pūruṣaḥ //
kartavyaṃ na karoti bandhubhirapi snehātmabhirbodhitaḥ kāmitvādavamanyate hitamataṃ dhīro'pyabhīṣṭaṃ naraḥ /
niṣkāmasya na vikriyā tanubhṛto loke kvacid dṛśyate yattasmādidameva mūlamakhilānarthasya nirdhāritam //
kartavyaṃ bhūmipālena śaraṇāgatarakṣaṇam /
kapotarakṣaṇaṃ śyenāt kṛtvā kīrtiṃ śibirgataḥ //
kartavyaṃ vacanaṃ sarvaiḥ samūhahitavādinām /
... ... ... ... ... ... //
kartavyaḥ pratidivasaṃ prasannacittaiḥ svalpo'pi vrataniyamopavāsadharmaḥ /
prāṇeṣu praharati nityameva mṛtyur bhūtānāṃ mahati kṛte'pi hi prayatne //
kartavyaḥ saṃcayo nityaṃ na tu kāryo'tisaṃcayaḥ /
atisaṃcayaśīlo'yaṃ dhanuṣā jambuko hataḥ //
kartavyameva kartavyaṃ prāṇaiḥ kaṇṭhagatairapi /
akartavyaṃ na kartavyaṃ prāṇaiḥ kaṇṭhagatairapi //
kartavyā cārthasāre'pi kāvye śabdavicitratā /
vinā ghaṇṭāṭaṇatkāraṃ gajo gacchanna śobhate //
kartavyāni ca mitrāṇi durbalāni balāni ca /
paśya kūrmapatirbaddho mūṣikeṇa vimocitaḥ //
kartavyānyeva mitrāṇi sabalānyabalāni ca /
hastiyūthaṃ vane baddhaṃ mūṣakairyad vimocitam //
kartavye sāhasaṃ nityam utkaṭaṃ hi vigarhitam /
atisāhasadoṣeṇa bhīmaḥ sarpavaśaṃ gataḥ //
kartavyo guṇasaṃgrahaḥ parihate deyaṃ nijaṃ mānasaṃ śrotavyaṃ vacanāmṛtaṃ jinavacaḥ kāryaṃ yathāsthānavat /
dātavyaṃ yatipuṅgaveṣu nijakaṃ nyāyaprakalpyaṃ dhanaṃ śraddheyaṃ satataṃ satāṃ sucaritaśreyaskaro'yaṃ vidhiḥ //
kartavyo'pyāśrayaḥ śreyān phalaṃ bhāgyānusārataḥ /
nīlakaṇṭhasya kaṇṭhe'pi vāsukirvāyubhakṣakaḥ //
kartavyo bhrātṛṣu sneho vismartavyā guṇetarāḥ /
saṃbandho bandhubhiḥ śreyān lokayorubhayorapi //
kartavyo hṛdi vartate yadi tarorasyopakāras tadā mā kālaṃ gamayāmbuvāha samaye siñcainamambhobharaiḥ /
śīrṇe puṣpaphale dale vigalite mūle gate śuṣkatāṃ kasmai kiṃ hitamācariṣyasi parītāpas tu te sthāsyati //
kartā kārayitā caiva preṣako hyanumodakaḥ /
sakṛtaṃ duṣkṛtaṃ caiva catvāraḥ samabhāginaḥ //
kartā kārayitā caiva yaścaivamanumanyate /
śubhaṃ vā yadi vā pāpaṃ teṣāmapi samaṃ phalam /
kartā dyūtacchalānāṃ jatumayaśaraṇoddīpanaḥ so'timānī kṛṣṇākeśottarīyavyapanayanamarut pāṇḍavā yasya dāsāḥ /
rājā duḥśāsanādergururanujaśatasyāṅgarājasya mitraṃ kvāste duryodhano'sau kathayata na ruṣā druṣṭumabhyāgatau svaḥ //
kartuṃ trilocanādanyo na pārthavijayaṃ kṣamaḥ /
tadarthaḥ śakyate draṣṭuṃ locanadvayibhiḥ katham //
kartumakartuṃ śaktaḥ sakalaṃ jagadetadanyathākartum /
yastaṃ vihāya rāmaṃ kāmaṃ mā dhehi mānasānyasmin //
kartumiṣṭamaniṣṭaṃ vā kaḥ prabhurvidhinā vinā /
kartāramanyamāropya lokas tuṣyati kupyati //
kardamavadātmavaibhavam ullāsya ca mānavīṃ prajāṃ suciram /
tapanottāpapluṣṭaṃ svavapuḥ kṛtvā gataṃ sarasā //
karpāsabījamajjānāṃ cūrṇaṃ tailena pācayet /
tena saṃjāyate puṣpaṃ yuvatīnāṃ cirād gatam //
karpāsabhasmatakrāsthivarjaṃ sarvaṃ sitaṃ śubham /
govājigajadevarṣivarjaṃ kṛṣṇaṃ tu ninditam //
karpāsāsthipracayanicitā nirdhanaśrotriyāṇāṃ yeṣāṃ vātyāpravitatakuṭīprāṅgaṇāntā babhūvuḥ /
tatsaudhānāṃ parisarabhuvi tvatprasādādidānīṃ krīḍāyuddhacchidurayuvatīhāramuktāḥ patanti //
karpūraṃ candanaṃ kuṣṭhaṃ tulasī sarjasaṃbhavam /
mustaṃ śilārasaṃ caiva dhattūramagurus tathā //
śephālī śatapuṣpā ca sarṣapāstagaraṃ guḍaḥ /
tathā rudrajaṭā sarvam etadekatra kārayet //
(anena yogarājena dhūpitāmbarabhūṣaṇaḥ /
dhūpitāṅgastribhuvanaṃ manujaḥ kurute vaśam //)
karpūra iva dagdhopi śaktimān yo jane jane /
namo'stvavāryavīryāya tasmai makaraketave //
karpūragauraṃ karuṇāvatāraṃ saṃsārasāraṃ bhujagendrahāram /
sadā vasantaṃ hṛdayāravinde bhavaṃ bhavānīsahitaṃ namāmi //
karpūracandanarajo dhavalaṃ vahantīm āśyānacandanavilepanamaṅgamaṅgam /
antargatasya dahatī mahataḥ smarāgner dagdhasya saṃkṣayavaśādiva bhasmaśeṣam //
karpūradravaśīkarotkaramahānīhāramagnāmiva pratyagrāmṛtaphenapaṅkapaṭalīlepopadigdhāmiva /
svacchaikasphaṭikāśmaveśmajaṭharakṣiptāmiva kṣmāmimāṃ kurvan pārvaṇaśarvarīpatirasāvuddāmamuddyotate //
karpūradhūlidhavaladyutipūradhauta- diṅmaṇḍale śiśirarociṣi tasya yūnaḥ /
līlāśiroṃ'śukaniveśaviśeṣakḷpti- vyaktastanonnatirabhūnnayanāvanau sā //
karpūradhūlīracitālavālaḥ kastūrikākalpitadohadaśrīḥ /
himāmbupūrairabhiṣicyamānaḥ prāñcaṃ guṇaṃ muñcati kiṃ palāṇḍuḥ //
karpūradhūlīracitālavālaḥ kastūrikākuṅkumaliptadehaḥ /
suvarṇakumbhaiḥ pariṣicyamāno nijaṃ guṇaṃ muñcati kiṃ palāṇḍuḥ //
karpūrantaki ketakantaki śaradrākāśaśāṅkantaki śrīcandrantaki candanantaki sudhāsārācchapūrantaki /
kailāsantaki dugdhasāgaralasatsvacchācchadundhantaki śrīśambhuntaki kīrtayas tava vibho darvīkarendrantaki //
karpūranti sudhādravanti kamalāhāsanti haṃsanti ca prāleyanti himālayanti karakāsāranti hāranti ca /
trailokyāṅganaraṅgalaṅghimagatiprāgalbhyasaṃbhāvit āḥ śītāṃśoḥ kiraṇacchaṭā iva jayantyetarhi tatkīrtayaḥ //
karpūrapūracchavivādavidyā- saṃvāvadūkadyutiśuktitāmre /
indau nṛpadveṣi tamovitānaṃ sūryodaye roditi cakravākī //
karpūrapūratulanāṃ kalayanti kīrteḥ śrīrāmacandra tava yat kavayaḥ kathaṃ tat /
tvadvairiṇāmatitarāmapakīrtito'syāḥ syād dhūsaratvamiti tatra vayaṃ pratīmaḥ //
karpūrapratipanthino himagirigrāvāgrasaṃgharṣiṇaḥ kṣīrāmbhonidhimadhyagarbhajayino gaṅgaughasarvaṃkaṣāḥ /
svacchandaṃ haricandanadyutitudaḥ kundendusaṃvādinas tasyāsannaravindakandarucayo'neke guṇāḥ kecana //
karpūrabhallātakaśaṅkhacūrṇaṃ kṣāro yavānāṃ samanaḥśilaśca /
tailaṃ vipakvaṃ haritālamiśraṃ nirmūlalomāni karoti sadyaḥ //
karpūramiśrasehuṇḍadugdhalepena jāyate /
śephaso mahatī vṛddhiḥ kaṭhinastrīsukhāvahā //
karpūramiśreṇa ca kaṇṭakārī- bījodbhavenaiva rasena liptam /
liṅgaṃ rate drāvakaraṃ vadhūnāṃ saṃjāyate'tyantasukhāvahaṃ ca //
karpūra re parimalas tava marditasya śrīkhaṇḍa re parimalas tava gharṣitasya /
re kākatuṇḍa tava vahnigatasya gandhaḥ kastūrikā svayamathādhitagandhadṛṣṭā //
karpūravartiriva locanatāpahantrī phullāmbujasragiva kaṇṭhasukhaikahetuḥ /
cetaścamatkṛtipadaṃ kaviteva ramyā namyā narībhiramarīva hi sā vireje //
karpūrādapi kairavādapi dalatkundādapi svarṇadī- kallolādapi ketakādapi lalatkāntādṛgantādapi /
dūronmuktakalaṅkaśaṃkaraśiraḥśītāṃśukhaṇḍādapi śvetābhis tava kīrtibhirdhavalitā saptārṇavā medinī //
karpūrāmbuniṣekabhāji sarasairambhojinīnāṃ dalair āstīrṇe'pi vivartamānavapuṣoḥ srastasraji srastare /
mandonmeṣadṛśeḥ kimanyadabhavatsā kāpyavasthā tayor yasyāṃ candanacandracampakadalaśreṇyādi vahnīyate //
karpūrāyitasaikatāya śiśirakṣodāyamānātapa- vyūhāya vyajanānilāyitamahājhañjhāmarudraṃhase /
asmai tanvi nidāghavāsaravayomadhyābhisārakramo- tsāhātyutsavasāhasāya mahate sauhārdamīhāmahe //
karpūrīyanti bhūmau sarasi sarabhasaṃ kairavīyanti gaṅgā- kallolīyanti nāke diśi diśi paritaḥ ketakīyanti kiṃ ca /
haṃsīyantyantarikṣe kamaladaladṛśāṃ mauktikīyanti kaṇṭhe śuktīyanyamburāśau viśadavisaruco raśmayaḥ śītaraśmeḥ //
karpūreṇa sthalaviracanā kuṅkumenālavālaṃ mādhvīkāni pratidinapayaḥ pañcabāṇaḥ kṛṣāṇaḥ /
tatrotpannā yadi kila bhavet kāñcanī kāpi vallī sā cedasyāḥ kimapi labhate subhruvaḥ saukumāryam //
karpūraiḥ kimapūri kiṃ malayajairālepi kiṃ pāradair akṣāli sphaṭikopalaiḥ kimaghaṭi dyāvāpṛthivyorvapuḥ /
etat tarkaya kairavaklamahare śṛṅgāradīkṣāgurau dikkāntāmukure cakorasuhṛdi prauḍhe tuṣāratviṣi //
karpūrairiva pāradairiva sudhāsyandairivāplāvite jāte hanta divāpi deva kakubhāṃ garbhe bhavatkīrtibhiḥ /
dhṛtvāṅge kavacaṃ nibadhya śaradhiṃ kṛtvā puro mādhavaṃ kāmaḥ kairavabāndhavodayadhiyā dhunvan dhanurdhāvati //
karma khalviha kartavyaṃ jātenāmitrakarśana /
akarmāṇo hi jīvanti sthāvarā netare janāḥ //
karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu /
grasyate'karmaśīlas tu sadānarthairakiṃcanaḥ //
karma caiva hi sarveṣāṃ kāraṇānāṃ prayojakam /
śreyaḥpāpīyasāṃ cātra phalaṃ bhavati karmaṇām //
karmajanyaśarīreṣu romāḥ śārīramānasāḥ /
śarā iva patantīha vimuktā dṛḍhadhanvibhiḥ //
karmajāḥ prabhavantyeva yathākālamupadravāḥ /
etattu kaṣṭaṃ yacchatruḥ kartāhamiti manyate //
karma jīvaṃ ca saṃśliṣṭaṃ parijñātātmaniścayaḥ /
vibhinnīkurute sādhuḥ sāmāyikaśalākayā //
karmajñānaṃ ca mokṣāya karmaṇyartho'dhikāritā /
ato'rthenaiva kaivalyaṃ na kaivalyena labhyate //
karmaṇaḥ phalanirvṛttiṃ svayamaśnāti kārakaḥ /
pratyakṣaṃ dṛśyate loke kṛtasyāpyakṛtasya ca //
karmaṇaḥ saṃcayāt svarganarakau mokṣabandhane /
karmaṇo jñāyate jantur bījādiva navāṅkuraḥ //
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam /
rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam //
sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca /
pramādamohau tamaso bhavato'jñānameva ca //
karmaṇāṃ tu praśastānām anuṣṭhānaṃ sukhāvaham /
teṣāmevānanuṣṭhānaṃ paścāt tāpakaraṃ mahat //
karmaṇācaritaṃ pūrvaṃ sadbhirācaritaṃ ca yat /
tadevāsthāya modante dāntāḥ śamaparāyaṇāḥ //
karmaṇā jāyate jantuḥ karmaṇaiva vilīyate /
sukhaṃ duḥkhaṃ bhayaṃ kṣemaṃ karmaṇaivābhipadyate //
asti cedīśvaraḥ kaścit phalarūpyanyakarmaṇām /
kartāraṃ bhajate so'pi na hyakartuḥ prabhurhi saḥ //
karmaṇā takṣakāreṇa manuṣyo yattu putrikā /
vāsanārajjumākṛṣya savaṃkarmasu coditaḥ //
karmaṇā badhyate jantur vidyayā tu pramucyate /
tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ //
karmaṇā bādhyate buddhir buddhyā karma na bādhyate /
subuddhirapi yad rāmo haimaṃ hariṇamanvagāt //
karmaṇā manasā vācā yatnāddharmaṃ samācaret /
asvargyaṃ lokavidviṣṭaṃ dharmyamapyācaren na tu //
karmaṇā manasā vācā yadabhīkṣṇaṃ niṣevate /
tadevāpaharatyenaṃ tasmāt kalyāṇamācaret //
karmaṇā manasā vācā sarvabhūteṣu sarvadā /
akleśajananaṃ proktaṃ tvahiṃsā paramarṣibhiḥ //
karmaṇāmiṣṭaduṣṭānāṃ jāyate phalasaṃkṣayaḥ /
cetaso'rthakaṣāyatvād yatra sā ghvastirucyate //
karmaṇā mohanīyena mohitaṃ sakalaṃ jagat /
dhanyā mohaṃ samutsārya tapasyanti mahādhiyaḥ //
karmaṇā yena teneha mṛdunā dāruṇena vā /
uddhared dīnamātmānaṃ samartho dharmamācaret //
karmaṇā rahitaṃ jñānaṃ paṅgunā sadṛśaṃ bhavet /
na tena prāpyate kiṃcit na ca kiṃcit prasādhyate //
evaṃ jñānena hīnaṃ yat karmāndhena samaṃ smṛtam /
mārgo vā mārgalakṣyaṃ vā naiva tasya pratīyate //
karmaṇā manasā vācā kartavyaṃ karma kurvataḥ /
tasmādeveṣṭasaṃsiddhiś caturasrā prajāyate //
karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ /
lokasaṃgrahamevāpi saṃpaśyan kartumarhasi //
karmaṇo'pi pradhānatvaṃ kiṃ kurvanti śubhā grahāḥ /
vasiṣṭhadattalagne'pi jānakī duḥkhabhāginī //
karmaṇo yasya yaḥ kālaḥ tatkālavyāpinī tithiḥ /
tayā karmāṇi kurvīta hrāsavṛddhiṃ na kārayet //
karmaṇo hi pradhānena buddhinā kiṃ prayojanam /
pāṣāṇasya kuto buddhis tato devo bhaviṣyati //
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ /
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ //
karmaṇyakarma yaḥ paśyed akarmaṇi ca karma yaḥ /
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt //
karmaṇyakarmavidhireṣa yadācaranti karmāṇi tattadanubandhajihāsayeti /
satyaṃ tathāpyabhinavo bhavitā na bandhaḥ prācīnabandhaharaṇe ka ivābhyupāyaḥ //
karmaṇyakovidāḥ stabdhā mūrkhāḥ paṇḍitamāninaḥ /
vadanti cāṭukān mūḍhā yayā mādhvyā girotsukāḥ //
karmaṇyevādhikāras te mā phaleṣu kadācana /
mā karmaphalaheturbhūr mā te saṅgo'stvakarmaṇi //
karma tyajema yadi nūnamadhaḥ patema yadyācarema na kadāpi bhavaṃ tarema /
karma tyajediti carediti ca pravṛttā bhāvena kena nigamā iti na pratīmaḥ //
karmadāyādaval lokaḥ karmasaṃbandhalakṣaṇaḥ /
karmāṇi codayantīha yathānyonyaṃ tathā vayam //
karmabrahmavicāraṇāṃ vijahato bhogāpavargapradāṃ ghoṣaṃ kaṃcana kaṇṭhaśoṣaphalakaṃ kurvantyamī tārkikāḥ /
pratyakṣaṃ na punāti nāpaharate pāpāni pīlucchaṭā vyaptirnāvati naiva pātyanumitirno pakṣatā rakṣati //
karmabhiḥ svairavāptasya janmanaḥ pitarau yathā /
rājñaṃ tathānye rājyasya pravṛttāveva kāraṇam //
karmabhūmimimāṃ prāpya kartavyaṃ karma yacchubham /
agnirvāyuśca somaśca karmaṇāṃ phalabhāginaḥ //
karmabhūmiriyaṃ brahman phalabhūmirasau matā /
iha yat kriyate karma tat paratropabhujyate //
karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara /
tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭamivāgatam //
karma sarvottamaṃ kiṃ me karaṇīyaṃ bhavediti /
mānavaḥ prabhaved vettuṃ labdhvā sthairyaṃ śamaṃ tathā //
karmāṇi janmāntarasaṃcitāni mahānti vijñānamahāhutāśe /
sarvāṇi dagdhāni bhavanti sadyo mahānalasyāsti kimārdrabhāvaḥ //
karmāṇi badhnanti śubhāśubhāni kartātramaupādhikameva jīvam /
paraṃ na tatsākṣiṇamastadoṣam ābhīramadyāt kimaje śayāne //
karmāṇi yāni loke duḥkhanimittāni lajjanīyāni /
sarvāṇi tāni kurute jaṭharanarendrasya vaśamito jantuḥ //
karmāṇi sarvāṇi ca mohanīye duḥkhāni sarvāṇi daridratāyām /
pāpāni sarvāṇi ca cauryabhāve doṣā aśeṣā anṛte bhavanti //
karmāṇyārabhamāṇānāṃ duḥkhahatyai sukhāya ca /
paśyet pākaviparyāsaṃ mithunīcāriṇāṃ nṛṇām //
karmāniṣṭaṃ vidhatte bhavati paravaśo lajjate no janānāṃ dharmādharmau na vetti tyajati gurukulaṃ sevate nīcalokam /
bhūtvā prājñaḥ kulīnaḥ prathitapṛthuguṇo mānanīyo budho'pi grasto yenātra dehī nuda madanaripuṃ jīva taṃ buḥkhadakṣam //
karmānubhāvaduḥkhita evaṃ mohāndhakāragahanavati /
andha iva durgamārge bhramati hi saṃsārakāntāre //
karmānumeyāḥ sarvatra parokṣaguṇavṛttayaḥ /
tasmāt parokṣavṛttīnāṃ phalaiḥ karma vibhāvayet //
karmānyajanmani kṛtaṃ sadasacca daivaṃ tat kevalaṃ bhavati janmani satkulādye /
bālyāt paraṃ vinayasauṣṭhavapātratāpi puṃdaivajā kṛṣivadityata udyameta //
karmāparādhāt sattvānāṃ vināśe samupasthite /
anayo nayarūpeṇa buddhimākramya tiṣṭhati //
karmāyattaṃ phalaṃ puṃsāṃ buddhiḥ karmānusāriṇī /
tathāpi sudhiyā bhāvyaṃ suvicāryaiva kurvatā //
karmāraṇyaṃ dahati śikhivanmātṛvatpāti duḥkhāt samyagrītiṃ vadati guruvat svāmivad yad bibharti /
tattvātattvaprakaṭanapaṭuḥ spaṣṭamāpnoti pūtaṃ tat saṃjñānaṃ vigalitamalaṃ jñānadānena martyaḥ //
karmendriyāṇi saṃyamya ya āste manasā smaran /
indriyārthān rvimūḍhātmā mithyācāraḥ sa ucyate //
yas tv indriyāṇi manasā niyamyārabhate'rjuna /
karmendriyaiḥ karmayogam asaktaḥ sa viśiṣyate //
karmendhanaṃ yadajñānāt saṃcitaṃ janmakānane /
upavāsaśikhī sarvaṃ tadbhasmīkurute kṣaṇāt //
karmendhanaṃ samāśritya dṛḍhā sadbhāvanāhutiḥ /
dharmadhyānāgninā kāryā dīkṣitenāgnikārikā //
karmaiva kāraṇaṃ cātra sugatiṃ durgatiṃ prati /
karmaiva prāktanamapi kṣaṇaṃ kiṃ ko'sti cākriyaḥ //
karmoktinarmanirmāṇaiḥ prātaḥ prātaḥ pradhāvatām /
dhanaṃ dhanaṃ pralapatāṃ nidhanaṃ vismṛtaṃ nṛṇām //
karmodayād bhavagatir bhavagatimūlā śarīranirvṛttiḥ /
dehādindriyaviṣayā viṣayanimitte ca sukhaduḥkhe //
kāryasya niḥsaṃśayamātmahetoḥ sarūpatāṃ hetubhirabhyupetya /
duḥkhasya kāryaṃ sukhamāmanantaḥ svenaiva vākyena hatā varākāḥ //
karṣaṇānveṣaṇe yātuḥ kṣutaṃ jaladavṛṣṭaye /
hemādibhūṣaṇe navye vidhṛte bhūṣaṇāptaye //
karṣati vapati lunīte dīvyati sīvyati punāti vayate ca /
vidadhāti kiṃ na kṛtyaṃ jaṭharānalaśāntaye tanumān //
karṣadbhiḥ sicayāñcalānatirasāt kurvadbhirāliṅganaṃ gṛhṇānaiḥ kacamālikhadbhiradharaṃ vidrāvayadbhiḥ kucau /
pratyakṣe'pi kaliṅgamaṇḍalapaterantaḥpurāṇāmaho dhikkaṣṭaṃ viṭapairviṭairiva vane kiṃ nāma nāceṣṭitam //
kalaṃ kamuktaṃ tanumadhyanāmikā stanadvayī ca tvadṛte na hantyataḥ /
na yāti bhūtaṃ gaṇane bhavanmukhe kalaṅkamuktaṃ tanumadhyanāmikā //
kalakaṇṭha gaṇāsvādye kāmasyāstre nijāṅkure /
nimbavṛttibhirudgadīrṇe na cūtaḥ paritapyate //
kalakalamaparā mudhā vidhāya kṣititilakān nayanāntamāsasāda /
avatarati mṛgīdṛśāṃ tṛtīyaṃ manasijacakṣurupāyadarśaneṣu //
kalakokilanādavivādabalad- bhramarāvalilolarasāladruma- /
kramamālatikādikadambalasat- kusumāgamamodamanojaśaraiḥ //
paripīḍitayā vidhusāndrakalā- kamalākaracampakasaṃgadadhat- /
pavanairanucintitayā priya sā sakhi samprati kiṃ kriyate'balayā //
kalakvaṇitagarbheṇa kaṇṭhenāghūrṇitekṣaṇaḥ /
pārāvataḥ paribhramya riraṃsuścumbati priyām //
kalakvāṇe vīṇe virama raṇitāt kokila sakhe sakhedo mābhūstvaṃ druhiṇavihitaste paribhavaḥ /
sudhe muñca spardhāmadharamadhusaṃsargasarasāḥ sphuṭantyetā vācaḥ kimapi kamanīyā mṛgadṛśaḥ //
kalaṅkadāśo gaganāmburāśau prasārya candrātapatantujālam /
lagnoḍumīnāṃllaghu saṃjighṛkṣuś candraplavasthaścaramāvdhimeti //
kalaṅkayanti sanmārgajuṣaḥ paribhavantyalam /
vātyā ivāticapalāḥ striyo bhūrirajovṛtāḥ //
tat tāsu na prasaktavyaṃ dhīrasattvaiḥ subuddhibhiḥ /
śīlamabhyasanīyaṃ tu vītarāgapadāptaye //
kalaṅkahīnaḥ kṣayadoṣaśūnyaḥ sadā nivṛttas tamaso bhayācca /
batābhaviṣyad dvijanāyako'pi tadāpi manye na tavānanābham //
kalaṅkinaḥ priye doṣākarasya ca jaḍasya ca /
na jātu śaktirindos te mukhena pratigarjitum //
kalaṅkini jale kvāpi sauraṃ pratiphalan mahaḥ /
tamo'pahatvaṃ tanute samṛddhiṃ ca dine dine //
kalaṅkī niḥśaṅkaṃ paritapatu śītadyutirasau bhujaṅgavyāsaṅgīvamatu garalaṃ candanarasaḥ /
svayaṃ dagdho dāhaṃ vitaratu manobhūrapi bhṛśaṃ jagatprāṇa prāṇānapaharasi kiṃ te samucitam //
kalaṅkena yathā candraḥ kṣāreṇa lavaṇāmbudhiḥ /
kalahena tathā bhāti jñānavānāpi mānavaḥ //
kalatraṃ pṛṣṭhataḥ kṛtvā ramate yaḥ parastriyaḥ /
adharmaścāpadastasya sadyaḥ phalati nityaśaḥ //
kalatracintākucitasya puṃsaḥ śrutaṃ ca śīlaṃ ca guṇāśca sarve /
apakvakumbhe nihitā ivāpaḥ prayānti dehena samaṃ vināśam //
kalatranindāguruṇā kilaivam abhyāhataṃ kīrtiviparyayeṇa /
ayoghanenāya ivābhitaptaṃ vaidehibandhor hṛdayaṃ vidadre //
kalatraputrādinimittataḥ kdacid vinindyarūpe vihite'pi karmaṇi /
idaṃ kṛtaṃ karma vininditaṃ satāṃ mayeti bhavyaścakito vinindati //
kalatrabhāreṇa vilolanīvinā galaddukūlastanaśālinorasā /
valivyapāyasphuṭaromarājinā nirāyatattvādudareṇa tāmyatā //
vilambamānākulakeśapāśayā kayācidāviṣkṛtabāhumūlayā /
taruprasūnānyapadiśya sādaraṃ manodhināthasya manaḥ samādade //
kalatramātmā suhṛdo dhanāni vṛthā bhavantīha nimeṣamātrāt /
muhurmuhuś cākulitāni tāni tasmān na vidvānativigrahī syāt //
kalatraharaṇalkeśāt khinnānāmātmanastanau /
dhartumutsukatā naṣṭeḥ sudṛśāṃ sudhiyāmiva //
kalabha tavāntikamāgatam alimetaṃ mā kadāpyavajñāsīḥ /
api dānasundarāṇāṃ dvipadhuryāṇāmayaṃ śirodhāryaḥ //
kalamākrāntaviśvasya maṣīkṛṣṇasya bhoginaḥ /
āsannabandhanasyānte divirasya dhanena kim //
kalamaṃ phalabhārātigurumūrdhatayā śanaiḥ /
vināmāntikodbhūtaṃ samāghrātumivotpalam //
kalamadhuraraktakaṇṭhī śayane madirālasā samadanā ca /
vaktrāparavaktrābhyām upatiṣṭhatu vāramukhyā tvām //
kalamāḥ pākavinamrā mūlatalāghrātasurabhikalhārāḥ /
pavanākampitaśirasaḥ prāyaḥ kurvanti parimalaślāghām //
kalamāntanirgatamaṣī- binduvyājena sāñjanāśrukaṇā /
kāyasthaluṇṭhyamānā roditi khinneva rājaśrīḥ //
kalaya kamalamasmirnnityudīrya sthitānāṃ pratiphalitamukheṣu nyastahastāravindāḥ /
sphaṭikavipinamadhye māṇikapreyasīnāṃ nibhṛtahasitapātraṃ yatra yātā yuvānaḥ //
kalayati kamalopamānamakṣṇoḥ prathayati vāci sudhārasasya sāmyam /
sakhi kathaya kimācarāmi kānte samajani tatra sahiṣṇutaiva doṣaḥ //
kalayati kiṃ na sadā phalatāṃ bahuphalatāṃ ca sa vṛkṣaḥ /
yasya paropakṛtau kaścin na sapakṣo'pi vipakṣaḥ //
kalayati kuvalayamālā- lalitaṃ kuṭilaḥ kaṭākṣavikṣepaḥ /
adharaḥ kisalayalīlā- mānanamasyāḥ kalānidhivilāsam //
kalayati mama cetastalpamaṅgārakalpaṃ jvalayati mama gātraṃ candanaṃ candrakaśca /
tirayati mama netre mohajanmāndhakāro vikṛtabahuvikāraṃ manmatho māṃ dunoti //
kalayatu haṃsavilāsagatiṃ sa bakaḥ sarasi varākaḥ /
nīrakṣīravivekavidhau tasya kutaḥ paripākaḥ //
kalaya valayaṃ dhammille'sminniveśaya mallikāṃ racaya sicayaṃ muktāhāraṃ vibhūṣaya satvaram /
mṛgamadamaṣīpatrālepaṃ kuruṣva kapolayoḥ sahacari samāyātaḥ prātaḥ sa te hṛdayapriyaḥ //
kalayasi vayasya kasmāt tvaṃ ruciraṃ bhāratīśāstram /
atro'ktipratyuktau kalaya mitho bhūriśastrapātaraṇam //
kalayā tuṣārakiraṇasya puraḥ parimandabhinnatimiraughajaṭam /
kṣaṇamabhyapadyata janairna mṛṣā gaganaṃ gaṇādhipatimūrtiriti //
kalayātra prakāśyaṃ cet kiṃcidvā divyajīvane /
tasyāmapi prakāśā syād viśālā śāntirujjvalā //
kalaye kisalayamadharaṃ śaṅke paṅkeruhaṃ karadvandvam /
manye manasijavetraṃ gātraṃ netraikamohanaṃ tanvyāḥ //
kalaravakaṇṭhakarambita- kalaravakalakaṇṭhakūjite surate /
tava manumīlitalocana- mānanamavalokituṃ priye kalaye //
kalaśe nijahetudaṇḍajaḥ kimu cakrabhramakāritāguṇaḥ /
sa taduccakucau bhavan prabhā- jharacakrabhramamātanoti yat //
kalahaḥ kadāpi māstviti kalitaśarīraikyayoḥ śivayoḥ /
ahamasmyahamasmīti prāptaḥ kalaho mama trāṇe //
kalahakalabhavindhyaḥ kopagṛdhraśmaśānaṃ vyasanabhujagarandhraṃ dveṣadasyupradoṣaḥ /
sukṛtavanadavāgnirmārdavāmbhodavāyur nayanalinatuṣāro'tyarthamarthānurāgaḥ //
kalahakalayā yat saṃvṛtyai trapāvanatānanā pihitapulakodbhedaṃ subhrūścakarṣa na kañcukam /
dayitamabhitastāmutkaṇṭhāṃ vivavruranantaraṃ jhaṭiti taṭiti truṭyanto'ntaḥ stanāṃśukasandhayaḥ //
kalahapriyātidīrghā kharvā vā śyāmapītaharitā vā /
lamboṣṭhī laghunāsā laghuśithilastanavibhāgā ca //
kalahamātanute madirāvaśas tamiha yena nirasyati jīvitam /
vṛṣamapāsyati saṃcinute malaṃ dhanamapaiti janaiḥ paribhūyate //
kalahāntaritāpralapanam ataḥ paraṃ nāyakasya śikṣā ca /
saṃbhogāviṣkaraṇaṃ kulaṭā saṃkīrṇamiti ca śṛṅgāraḥ //
kalahāntāni harmyāṇi kuvākyāntaṃ ca sauhṛdam /
kurājāntāni rāṣṭrāṇi kukarmāntaṃ yaśo nṛṇām //
kalahāyante mūḍhāḥ kaḥ pratibhūḥ śvaḥ prabhāta iti /
tasyāmeva rajanyāṃ kaḥ pratibhūḥ svasya sattāyām //
kalāṃ tāmaindavīṃ vande yayā yādaṣpatiḥ pitā /
āruhya haramūrdhānaṃ kṛtas trailokyamūrdhani //
kalāḥ sarve harereva saprajāpatays tathā /
ete tvaṃśakalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam //
kalākalāpasampannā upakartuḥ parañmukhāḥ /
na bhavanti mahātmānaḥ sarasaḥ śikhino yathā //
kalākāṣṭhāmuhūrtānāṃ kālasya vrajatāṃ javāt /
na lakṣyate vibhāgena dīpasyevārciṣāṃ gatiḥ //
kalāttamāyālavakāntamūrtiḥ kalakvaṇadveṇuninādaramyaḥ /
śrito hṛdi vyākulayaṃstrilokīṃ śriye'stu gopījanavallabho vaḥ //
kalādhāro vakraḥ sphuradadhararāgo navatanur galanmānāveśāstaruṇaramaṇīrnāgara iva /
ghanaśroṇībimbe nayanamukule cādharadale kapole grīvāyāṃ kucakalaśayoścumbati śaśī //
kalādhināthādhigamād dvitīye kimadvitīyeti tanoṣi garvam /
ayi tvamasmadvacasi pratīyā ayaṃ tṛtīyāmupagantukāmaḥ //
kalādhināthānayanāya sāyaṃ kumudvatīpreṣita eva bhṛṅgaḥ /
kimindunāliṅgya sarāgamaṅke kṛtaḥ kalaṅkabhramamātanoti //
kalānāṃ grahaṇādeva saubhāgyamupajāyate /
deśakālau tvapekṣyāsāṃ prayogaḥ saṃbhavenna vā //
kalānāthaḥ kāmaṃ bhajati bahudoṣāṅkitatanuṃ kumudvatyāstasminnapi bhavati kiṃ nāma na ruciḥ /
na padminyā modaḥ kimudayatyuṣṇamahasi priye prāyo doṣān na gaṇayati cittaṃ mṛgadṛśaḥ //
kalānidhikarasparśāt prasannollāsitārakā /
bimraṇāmbaramānīlaṃ kāminī yāminīyate //
kalānidhirayaṃ raveḥ samupalabhya rūpaṃ svayaṃ dināntasamaye'spṛśat sapadi padminīṃ rāgavān /
dhavānyakarasaṃgamānmukuliteti pūrvākṛtiṃ samīkṣya jahasuḥ priyā dhruvamabhūdataḥ pāṇḍuraḥ //
kalāpināṃ cārutayopayānti vṛndāni lāpoḍhaghanāgamānām /
vṛndānilāpoḍhaghanāgamānāṃ kalāpināṃ cārutayo'payānti //
kalābhirucchritā veśyā rūpaśīlaguṇānvitā /
labhate gaṇikāśabdaṃ sthānaṃ ca janasaṃsadi //
kalāminduḥ karaṃ dātā dhārāṃ dhārādharo yadi /
saṃkocayiṣyate tarhi jīviṣyati kathaṃ jagat //
kalāratnaṃ gītaṃ gaganatalaratnaṃ dinamaṇiḥ sabhāratnaṃ vidvān śravaṇapuṭaratnaṃ harikathā /
niśāratnaṃ candraḥ śayanatalaratnaṃ śaśimukhī mahīratnaṃ śrīmāñjayati raghunātho nṛpavaraḥ //
kalāvataḥ saiva kalā yayādhaḥkriyate bhavaḥ /
bahvībhiśca kalābhiḥ kiṃ yābhiraṅkaḥ pradarśyate //
kalāvati kṣatatamasi prabhāvati sphuṭodaye jananayanābhinandini /
dadurdūśaṃ śaśini ruṣābhisārikāḥ kvacid bhavatyatisubhago'pi durbhagaḥ //
kalāvati calāṃ dṛṣṭiṃ na kuryās tvaṃ muhurmuhuḥ /
lagno'pi na tathā bāṇo bādhate cālito yathā //
kalāsīmā kāvyaṃ sakalaguṇasīmā vitaraṇaṃ bhaye sīmā mṛtyuḥ sakalasukhasīmā suvadanā /
tapaḥsīmā muktiḥ sakalakṛtisīmāśritabhṛtiḥ priye sīmāhlādaḥ śravaṇasukhasīmā harikathā //
kalā sevātha dharmārthau tṛṣṇādāridryapaddhatī /
santoṣakṣāntikaruṇā vairāgyaṃ tadanu stutiḥ //
kalāstāstāḥ samyagvahasi yadasi tvaṃ dvijapatir dyutis tādṛgnūtnā janirapi ca ratnākarakule /
bahu brūmaḥ kiṃ vā puraharaśiromaṇḍanamasi tvadīyaṃ tat sarvaṃ śaśadhara kalaṅkād viphalitam //
kalikaluṣasaṅkaṭākula- kuṭumbasaṃvalanakhedavikalasya
pratinidhiriva pravāsaḥ saṃsāravirāgasukhasamudrasya //
kalikaluṣe manasi sve kathamiva jagadārjavaṃ labhate /
cakṣurdoṣe jāgrati candradvitvaṃ kuto yātu //
kalikālamiyaṃ yāvad agastyasya munarepi /
mānasaṃ khaṇḍayatyatra śaśikhaṇḍānukāriṇī //
kalitagarimā śroṇirmadhyaṃ vivṛddhavalitrayaṃ hṛdayamudayallajjaṃ majjaccirantanacāpalam /
mukulitakucaṃ vakṣaścakṣurmanāgdhṛtavakrima kramaparigaladbālyaṃ tasyā vapus tanute śriyam //
kalitamambaramākalayan karair mṛditapaṅkajakośapayodharaḥ /
vikasadutpalanetravilokitaḥ sakhi niśāṃ sarasīkurute vidhuḥ //
kalito ruciraṃ na karma cet kriyate'naṅgakṛteḥ kutaḥ phalam /
smarato hṛdi puṇḍarīkadṛg bhajate'sau saphalas tataḥ śramaḥ //
kalindagirinandinītaṭavanāntaraṃ bhāsayan sadā pathi gatāgataśramabharaṃ haran prāṇinām /
latāvaliśatāvṛto madhurayā rucā saṃbhṛto mamāśu haratu śramānatitamāṃ tamāladrumaḥ //
kalindajānīrabhare'rdhamagnā bakāḥ prakāmaṃ kṛtabhūriśabdāḥ /
dhvāntena vairād vinigīryaṃmāṇāḥ krośanti manye śaśinaḥ kiśorāḥ //
kalibhūpe samāyāte dharmo'dharmāyate bhuvi /
adharmaḥ sarvaṃtaḥ puṃsāṃ hanta dharmavadarthyate //
kalimāyāntamutprekṣya vilīyante surā api /
tadāśritasya dharmādeḥ kā kathā jīvane punaḥ //
kalilaṃ caikarātreṇa pañcarātreṇa budbudam /
pakṣaikenāṇḍakaḥ so'tha māsapūrṇe śiro kuru //
kalisāmrājyamāsādya na bhetavyaṃ bhavāntarāt /
dharmānuṣṭhānamūḍhāvāṃ bhītirekāvaśiṣyate //
kaluṣaṃ kaṭukaṃ lavaṇaṃ virasaṃ salilaṃ yadi vāśubhagandhi bhavet /
tadanena bhavatyamalaṃ surasaṃ sasugandhi guṇairaparaiśca yutam //
kaluṣaṃ ca tavāhiteṣvakasmāt sitapaṅkeruhasodaraśri cakṣuḥ /
patitaṃ ca mahīpatīndra teṣāṃ vapuṣi prasphuṭamāpadāṃ kaṭākṣaiḥ //
kaluṣaṃ madhuraṃ cāmbhaḥ sarvaṃ sarvatra sāṃpratam /
anārjavajanasyeva kṛtakavyāhṛtaṃ vacaḥ //
kalerante bhaviṣyanti nararūpeṇa rākṣasāḥ /
manuṣyān bhakṣayiṣyanti vittato na śarīrataḥ //
kalerdoṣanidhe rājann asti hyeko mahān guṇaḥ /
kīrtinādeva kṛṣṇasya muktabandhaḥ paraṃ vrajet //
kalau karāle na sukhaṃ labheta pakṣadvayādeva virodhakāle /
madhyasthatā pratyuta nindyate'pi samantato hā sa kale prabhāvaḥ //
kalau kale khale mitre putre durvyasanānvite /
taskareṣu pravṛddheṣu lubdhe rājñi dhanena kim //
kalau gaṅgā kāśyāṃ tripuraharapuryāṃ bhagavatī praśastā devānāmapi bhavati sevyānudivasam /
iti vyāso brūte munijanadhurīṇo harikathā- sudhāpānasvastho galitabhavabandho'tulamatiḥ //
kalau jagapatpatiṃ viṣṇuṃ sarvasraṣṭāramīśvaram /
nārcayiṣyanti maitreya pākhaṇḍopahatā janāḥ //
kalau daśasahasreṣu haristyajati medinīm /
tadardhaṃ jāhlavītoyaṃ tadardhaṃ grāmadevatāḥ //
kalau yuge kalmaṣamānasānām anyatra dharme khalu nādhikāraḥ /
rāmeti varṇadvayamādareṇa sadā japanmuktimupeti jantuḥ //
kalkī kalkaṃ haratu jagataḥ sphūrjadūjaisvitejā vedocchedasphuritaduritadhvaṃsane dhūmaketuḥ /
yenotkṣipya kṣaṇamasilatāṃ dhūmavat kalmaṣecchān mlecchān hatvā dalitakalinākāri satyāvatāraḥ //
kalpakṣoṇiruho'yamityanudinaṃ bhūmīsurairbhāvyase kāmo'sāviti kāminībhirabhitaścitte ciraṃ cintyase /
śrīnārāyaṇa eva kevalamiti premṇā śriyā dhyāyase tvaṃ kālo'yamiti pratikṣitidharaireko'pyanekātmabhṛt //
kalpatarukāmadogdhrī- cintāmaṇidhanadaśaṅkhānām /
racito rajobharapayas tejaḥścāsāntarāmbaraireṣaḥ //
kalpadrumaḥ kalpitameva sūte sā kāmadhuk kāmitameva dogdhi /
cintāmaṇiścintitameva datte satāṃ hi saṅgaḥ sakalaṃ prasūte //
kalpadrumān vigatavāñchajane sumerau ratnānyagādhasalile saritāmadhīśe /
dhātrā śriyaṃ nidadhatā prakhaleṣu nityam atyujjvalaḥ khalu ghaṭe nihitaḥ pradīpaḥ //
kalpadrumāśca santaśca nārhanti samaśīrṣikām /
arthināṃ prārthitāḥ pūrve phalantyanye svayaṃ yataḥ //
kalpadrumaiḥ kiṃ kanakācalasthaiḥ paropakārapratilambhaduḥsthaiḥ /
varaṃ karīro marumārgavartī yaḥ pānthasārthaṃ kurute kṛtārtham //
kalpadrumo na jānāti na dadāti bṛhaspatiḥ /
ayaṃ tu jagatījānir jānāti ca dadāti ca //
kalpadrumo'pi kāle na bhaved yadi phalapradaḥ /
ko viśeṣas tadā tasya vanyairanyamahīruhaiḥ //
kalpadrorapi kalpadrur mahato'pi maṇermaṇiḥ /
devānāmapi pūjyo'si kiyat te mama pūraṇam //
kalpayati yena vṛttiṃ sadasi ca sadbhiḥ praśasyate yena /
sa guṇas tena guṇavatā vivardhanīyaśca rakṣyaśca //
kalpayedekaśaḥ pakṣa romaśmaśrukacānnakhān /
na cātmadaśanāgreṇa svapāṇibhyāṃ ca nottamaḥ //
kalpavṛkṣaśikhareṣu saṃprati prasphuradbhiravikalpasundari /
hārayaṣṭigaṇanāmivāṃśubhiḥ kartumudyatakutūhalaḥ śaśī //
kalpasthāyi na jīvitam aiśvaryaṃ nāpyate ca yadabhimatam /
lokas tathāpyakāryaṃ kurute kāryaṃ kimuddiśya //
kalpāntakrūrakeliḥ kratukadanakaraḥ kundakarpūrakāntiḥ krīḍan kailāsakūṭe kalitakumudinīkāmukaḥ kāntakāyaḥ /
kaṅkālakrīḍanotkaḥ kalitakalakalaḥ kālakālīkalatraḥ kālindīkālakaṇṭhaḥ kalayatu kuśalaṃ ko'pi kāpāliko naḥ //
kalpāntapavanā vāntu yāntu caikatvamarṇavāḥ /
tapantu dvādaśādityā nāsti nirmanasaḥ kṣatiḥ //
kalpāntavāsasaṃkṣobhalaṅghitāśeśabhūbh ṛtaḥ
sthairyaprasādamaryādās tā eva hi mahodadheḥ //
kalpānte krodhanasya tripuravijayinaḥ krīḍayā saṃcariṣṇoḥ kṛtvāpi prāṇijātairnijamukhakuharātithyamaprāptatṛpteḥ /
digbhittīḥ prekṣya śūnyāḥ pralayajalanidhiprekṣitātmīyamūrti- grāsavyāsaktamoghaśramajanitaruṣaḥ pāntu vo garjitāni //
kalpānte śamitatrivikramamahākaṅkālabaddhasphurac- cheṣasyūtanṛsiṃhapāṇinakharaprotādikolāmiṣaḥ /
viśvaikārṇavatāviśeṣamuditau tau matsyakūrmāvubhau karṣan dhīvaratāṃ gato'syatu satāṃ mohaṃ mahābhairavaḥ //
kalpyate kimiti karmaṇacintā- svedameduramidaṃ nijacetaḥ /
paśyatāṃ nayati pūrvabhavāttaṃ puṇyameva bhuvanāni kimanyat //
kalyāṇaṃ kathayāmi kiṃ sahacari svaireṣu śaśvat purā yasyā nāma samīritaṃ muraripoḥ prāṇeśvarīti tvayā /
sāhaṃ premabhidābhayāt priyatamaṃ dṛṣṭvāpi dūtaṃ prabhoḥ sandiṣṭāsmi na veti saṃśayavatī pṛcchāmi no kiṃcana //
kalyāṇaṃ naḥ kimadhikamito jīvanārthaṃ yadasmāl lūtvā vṛkṣānahaha dahasi mrātaraṅgārakāra /
kiṃ tvetasminnaśanipiśunairātapairākulānām adhvanyānāmaśaraṇamaruprāntare ko'bhyupāyaḥ //
kalyāṇaṃ parikalpyatāṃ pikakule rohantu vāñchāptayo haṃsānāmudayo'stu pūrṇaśaśinaḥ stādbhadramindīvare /
ityudbāṣyavadhūgiraḥ pratipadaṃ saṃpūrayantyāntike kāntaḥ prasthitikalpitopakaraṇaḥ sakhyā bhṛśaṃ vāritaḥ //
kalyāṇaṃ bhagavatkathākathanataḥ kāvyaṃ vidhātuḥ kaves tasyaivāṅkatayā kvacid racayataḥ śṛṅgāravīrādikam /
ko doṣo bhavitā yadatra kavitāśīlaiḥ samāśrīyate panthā vyāsavasuṃdharāśrutibhavagranthādiṣu prekṣitaḥ //
kalyāṇaṃ bhavatāṃ yaśaḥ prasaratāṃ dharmaḥ sadā vardhatāṃ saṃpattiḥ prathatāṃ prajā praṇamatāṃ śatrukṣayo jāyatām /
vākyaṃ saṃvadatāṃ vapuḥ prabhavatāṃ lakṣmīpatiḥ prīyatām āyus te śaradāṃ śataṃ vijayatāṃ dānāya dīrghāyuṣe //
kalyāṇaṃ bhavate'stu kokilakulākalpāya yena śruti- krūrakroṣṭurutārditaṃ kalaravairviśvaṃ samāśvāsitam /
atyantābhyasanābhyuditvarabṛhannādāvabodhollasa- cchabdabrahmarasānubhūtijanitānandaughaniṣyandibhiḥ //
kalyāṇaṃ vaḥ kriyāsurmiladaṭaniyugasthāsnugīrvāṇabhogi- straiṇavyatyastakalpadrumanavasumanonāgahārāvalīni /
nālīkāśliṣṭalakṣmīkaratalakamalodvāntamādhvīkadhārā- timyatphālekṣaṇāni tripuraharadhanurjyālatākarṣaṇāni//
kalyāṇaṃ vo vidhattāṃ karaṭamadadhunīlolakallolamālā- kheladrolambakolāhalamukharitadikcakravālāntarālam /
pratnaṃ vetaṇḍaratnaṃ satataparicalatkarṇatālapraroha- dvātaṅkūrājihīrṣādaravivṛtaphaṇāśṛṅgabhūṣābhujaṃgam //
kalyāṇado bhaved vīre dhruvakaścandraśekharaḥ /
dvidigvarṇapadaṃ yatra tripuṭe ca vidhīyate //
drutadvandvaṃ laghudvandvaṃ tāle tripuṭasaṃjñake //
kalyāṇapādapārāmaṃ śrutagaṅgāhimācalam /
jñānāmbhojaraviṃ devaṃ vande śrījñānanandanam //
kalyāṇabhāk sadā kārye sarvasaubhāgyavardhinī /
yā khalvetādṛśī bhāryā sā devī na tu mānuṣī //
kalyāṇamāvahatu naḥ kuhanāvarāho yasyāsthisīmni nikhilaṃ pratiromakūpam /
ābhāti sapraṇayamudvahato dharitrīṃ svedābhidhāna iva sāttvikahāvabhedaḥ //
kalyāṇāmāvahatu vaḥ śivayoḥ śarīram ekaṃ yadīyamasitacchavikaṇṭhamūlam /
vāmetare'pi kurute sitabhāsi bhāge prārabdhaśailatanayāpariṇāmaśaṅkām //
kalyāṇavāktvamiva kiṃ padamatra kāntaṃ sadbhūpates tvamiva kaḥ paritoṣakārī /
kaḥ sarvadā vṛṣagatis tvamivātimātraṃ bhūtyāśritaḥ kathaya pālitasarvabhūtaḥ //
kalyāṇastu yathāśakti karoti saphalaṃ vacaḥ /
śaṭhaḥ pakṣau calayati dvāvapyarthopalipsayā //
kalyāṇahitavān bhūpo gurūṇāṃ doṣaguptakaḥ /
samamatiḥ sukhe duḥkhe samare cāpalāyitaḥ //
kulaśīleṣu sampanno nītidharmeṣu paṇḍitaḥ /
tathaiva pūjyate rājā caturasraḥ prakīrtitaḥ //
kalyāṇāṅgarucānuraktamanasā tvaṃ yena saṃprārthyate yasyārthe sumukhi tvayā punarasutyāge'pi saṃnahyate /
so'yaṃ sundari pañcabāṇaviśikhavyālīḍhadorantara- svairotpīḍitapīvarastanataṭas tvaddorlatāpañjare //
kalyāṇānāṃ tvamasi mahasāṃ bhājanaṃ viśvasūrte dhuryāṃ lakṣmīmatha mayi bhṛśaṃ dhehi deva prasīda /
yad yat pāpaṃ pratijahi jagannātha namnasya tan me bhadraṃ bhadraṃ vitara bhagavan bhūyase maṅgalāya //
kalyāṇānāṃ nidhānaṃ kalimalamathanaṃ pāvanaṃ pāvanānāṃ pātheyaṃ yan mumukṣoḥ sapadi parapadaprāptaye prasthitasya /
viśrāmasthānamekaṃ kavivaravacasāṃ jīvanaṃ sajjanānāṃ bījaṃ dharmadrumasya prabhavatu bhavatāṃ bhūtaye rāmanāma //
kalyāṇāni dadātu vo gaṇapatiryasmin nu tuṣṭe sati kṣodīyasyapi karmaṇi prabhavituṃ brahmāpi jihmāyate /
jāte yaccaraṇapraṇāmasulabhe saubhāgyabhāgyodaye raṅkasyāṅkamanaṅkuśā niviśate devendralakṣmīrapi //
kalyāṇāyabhavantu khaṇḍaparaśoḥ koṭīravāṭīruhāṃ vallīnāṃ valayāni velladuragaśreṇīni śoṇatviṣām /
unmīlatkanakāravindakalikākiñjalkapuñjakṣarad- dhūlīdhūsarasiddhasindhulaharīsindūritendūni vaḥ //
kalyāṇi candanarasaiḥ pariṣicya gātraṃ dvitrāṇyahāni kathamapyativāhayethāḥ /
aṅke nidhāya bhavatīṃ parirabhya dorbhyāṃ neṣyāmi sūryakiraṇānapi śītalatvam //
kalyāṇi pāṇipatitāni vinā vicāram etāni moktumucitāni na mauktikāni /
guñjeti saṃjanayate yadiha bhramante hastāravindanayanotpalayoḥ prabhaiva //
kalyāṇī bata gātheyaṃ laukikī pratibhāti me /
eti jīvantamānando naraṃ varṣaśatādapi //
kalyāṇollāsasīmā kalayatu kuśalaṃ kālameghābhirāmā kācit sāketadhāmā bhavagahanagatiklāntihāripraṇāmā /
saundaryahrīṇakāmā dhṛtajanakasutāsādarāpāṅgadhāmā dikṣu prakhyātabhūmā diviṣadabhinutā devatā rāmanāmā //
kalyotthānaparā nityaṃ guruśuśrūṣaṇe ratā /
susaṃmṛṣṭagṛhā caiva gośakṛtkṛtalepanā //
kallolakṣiptapaṅkatripuraharaśiraḥsvaḥsravantīmṛṇālaṃ karpūrakṣodajālaṃ kusumaśaravadhūsīdhubhṛṅgāranālam /
etad dugdhābdhibandhorgaganakamalinīpatrapānīyabindor antas toṣaṃ na keṣāṃ kisalayati jaganmaṇḍanaṃ khaṇḍamindoḥ //
kallolacapalā lakṣmīḥ saṃgamāḥ svapnasannibhāḥ /
vātyāvyatikarotkṣiptatūlatulyaṃ ca yauvanam //
kallolavellitadṛṣatparuṣaprahārai ratnānyamūni makarālaya māvamaṃsthāḥ /
kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo'pi //
kallolasaṃcaladagādhajalairalolaiḥ kallolinīparivṛḍhaiḥ kimapeyatoyaiḥ /
jīyāt sa jarjaratanurgirinirjharo'yaṃ yadvipruṣāpi tṛṣitā vitṛṣībhavanti //
kallolaiḥ sthagayan mukhāni kakubhāmabhraṃlihairambhasā kṣāreṇāpi divāniśaṃ jalanidhe garjan na viśrāmyasi /
etatte yadi ghoranakranilayaṃ svādu vyadhāsyād vidhiḥ kiṃ kartāsi tadā na vedmi taralaiḥ svaireva duśceṣṭitaiḥ //
kallolairvikiratvasau girivarān velāvilāsotthitaiḥ śabdairvā badhirīkarotu kakubho dhattāṃ ca vistīrṇatām /
pānthānāṃ ravitāpataptavapuṣāṃ tṛṣṇātirekacchidaḥ kiṃ sāmyaṃ pratanoḥ karotu saraso'pyabdhiḥ kṛtāḍambaraḥ //
kavayaḥ kavayantu tailabhuktāḥ sarasā eva parantu dākṣiṇātyāḥ /
api locanacañcalā hariṇyo madirākṣyā na samāḥ kaṭākṣapātaiḥ //
kavayaḥ kālidāsādyāḥ kavayo vayamapyamī /
parvate paramāṇau ca vastutvamubhayorapi /
kavayaḥ kiṃ na paśyanti kiṃ na bhakṣanti vāyasāḥ /
pramadāḥ kiṃ na kurvanti kiṃ na jalpanti madyapāḥ //
kavayaḥ kiṃ na paśyanti kiṃ na bhakṣanti vāyasāḥ /
madyapāḥ kiṃ na jalpanti kiṃ na kurvanti yoṣitaḥ //
kavayaḥ parituṣyanti netare kavisūktibhiḥ /
nahyakūpāravat kūpā vardhante vidhukāntibhiḥ //
kavalayati na cetas tasya dāridryaduḥkhaṃ na ca piśunajanoktiḥ karṇakaṇḍūṃ karoti /
varakavikṛtagoṣṭhībandhagandhopabhoge ya iha madhu vamantīṃ kāvyacintāṃ karoti //
kavayati paṇḍitarāje kavayantyanye'pi vidvāṃsaḥ /
nṛtyati pinākapāṇau nṛtyantyanye'pi bhūtavetālāḥ //
kavayo vada kutra kīdṛśāḥ kaṭhinaṃ kiṃ viditaṃ samantataḥ /
adhunā tava vairiyoṣitāṃ hṛdi tāpaḥ prabalo vihāya kāḥ //
kavalayasi candradīdhitī- rnaviralamaśnāsi nūnamaṅgārān /
adhikataramuṣṇamanayoḥ kimiha cakorāvadhārayasi //
kavalitamiha nālaṃ kandalaṃ ceha dṛṣṭam iha hi kumudakośe pītamambhaḥ suśītam /
iti viraṭati rātrau paryaṭantī taṭānte sahacaraparimuktā cakravākī varākī //
kaviḥ karoti kāvyāni paṇḍito vetti tadrasam /
kāminīkucakāṭhinyaṃ patirjānāti no pitā //
kaviḥ karoti kāvyāni svādu jānāti paṇḍitaḥ /
sundaryā api lāvaṇyaṃ patirjānāti no pitā //
kaviḥ karoti padyāni lālayatyuttamo janaḥ /
taruḥ prasūte puṣpāṇi marud vahati saurabham //
kaviḥ pitā poṣayati pālako rasikaḥ patiḥ /
kavitāyuvaternūnaṃ sodarās tu vivekinaḥ //
kaviḥ sūyati kāvyāni hṛdā dadhati sajjanāḥ /
sūte muktāḥ payorāśir vahanti taruṇīstanāḥ //
kavitākalanena kiṃ nṛpāṇāṃ yadi kavayo na labhanti pūrṇakāmāḥ /
nayanena kimeṇalocanānāṃ yadi vakraṃ na vilokitā yuvānaḥ //
kavitākundavikāsana- kṛtine vijitajanatānidāghāya /
dalitoddāmāghāya praṇatiṃ kalayāmi māghāya //
kavitā vanitā kasya na modāya sacetasaḥ /
rasa eva sadā tasyā narīnartīva sarvataḥ //
kavitvaṃ na śṛṇotyeva kṛpaṇaḥ kīrtivarjitaḥ /
napuṃsakaḥ kiṃ kurute puraḥsthitamṛgīdṛśā //
kavitvagānapriyavādasatyā- nyasyā vidhātā vyadhitādhikaṇṭham /
rekhātrayanyāsamiṣādamīṣāṃ vāsāya so'yaṃ vibabhāja sīmāḥ //
kavitvaprodgumphaśravaṇakṛtajhampavyatikaraṃ ciraṃ yeṣāṃ svāntaṃ samajani nitāntaṃ rasavaśam /
amīṣāṃ pīyūṣāpacitasurayoṣādharapuṭo- llasanmādhurye vā samudayati kiṃ vā ratirapi //
kavitvamārogyamatīva medhā strīṇāṃ priyatvaṃ kanakasya lābhaḥ /
sarveṣu tathyaṃ svajaneṣu pūjā svargasthitānāṃ kila cihnametat //
kavitvaśaktirhi divo'vatīrṇā bhūmau sudhāsāra ivāryapuṇyāt /
punargrahītuṃ nijavastu devāḥ samāgatāstat kavayaḥ samutkāḥ //
kavitve vāditvaṃ kanakakusume saurabhaguṇo dhanitve dātṛtvaṃ viṣamataruphale svādurasatā /
kulīne saujanyaṃ mṛgamadarase rāgaracanā prabhutve vidvattvaṃ parabhṛtamukhe mānuṣavacaḥ //
kavibhāvakṛtaṃ cihnam anyatrāpi na duṣyati /
mukhamiṣṭārthasaṃsiddhaṃ kiṃ hi na syāt kṛtātmanām //
kavibhirnūpasevāsu citrālaṃkārahāriṇī /
vāṇī veśyeva lobhena paropakaraṇīkṛtā //
kavimatiriva bahulohā sughaṭitacakrā prabhātaveleva /
haramūrtiriva hasantī bhāti vidhūmānalopetā //
kaviranuharati cchāyāṃ padamekaṃ pādamekamardhaṃ vā /
sakalaprabandhahartre sāhasakartre namas tasmai //
kaviramaraḥ kaviracalaḥ kavirabhinandaśca kālidāsaśca /
anye kavayaḥ kapayaś cāpalamātraṃ padaṃ dadhati //
kaviravimahotkarṣān harṣan prapañcaya pañcaṣān skhalasi rasane kiṃ vā sarvān pravaktumanīśvare /
gaṇayati yadapyetān dhātā dināvalimālayā tadapi bhagavāneṣāmantaṃ kadāpi na vindati //
kavirahitāḥ kavilāpā jāyante kaṇṭhaśoṣaṇāyaiva /
saṃmukhagataḥ kaviścet bhavati kulapitāpi kavikulapitaiva //
kavireva kavervetti kāvyakarmaṇi kauśalam /
śeṣāhireva jānāti bhuvo bhārasya niścayam //
kavirbhāradvājo jagadavadhijāgrannijayaśā rasaśreṇīmarmavyavaharaṇahevākarasikaḥ /
yadīyānāṃ vācāṃ rasikahṛdayollāsanavidhā- vamandānandātmā pariṇayati sandarbhamahimā //
kavivākyāmṛtatīrtha- snānaiḥ pūtā bhṛśaṃ yaśodehāḥ /
yeṣāṃ ta eva bhūpā jīvanti mṛtā vṛthaivānye //
kavividyādurādharṣo yo rākṣasa ivāparaḥ /
dakṣiṇastho labdhavarṇo vikhyātaḥ kavirākṣasaḥ //
kaviṣu dadhatamutkarṣaṃ visphuradanavadyahṛdyavāgvarṣam /
iha khalu khalapradharṣaṃ śrīharṣaṃ naumi harṣasaṃgharṣam //
kavihṛdayeṣvanasūyā kastūrīkardameṣvamālinyam /
akṣāratā payodhā- vavanīpāleṣu pāṇḍityam //
kavīnāṃ ca budhānāṃ ca vadānyānāṃ ca yo guruḥ /
nānāśāstracaṇaprajñaḥ śivanāthaḥ sa namyate //
kavīnāṃ mahatāṃ sūktair gūḍhārthāntarasūcibhiḥ /
vidhyamānaśrutermābhūd durjanasya kathaṃ vyathā //
kavīnāṃ mānasaṃ naumi taranti pratibhāmbhasi /
yatra haṃsavayāṃsīva bhuvanāni caturdaśa //
kavīnāṃ saṃtāpo bhramaṇamabhito durgatiriti trayāṇāṃpañcatvaṃ racayasi na tac citramadhikam /
caturṇāṃ vedānāṃ vyaraci navatā vīra bhavatā dviṣatsenālīnābhayutamapi lakṣaṃ tvamakṛthāḥ //
kavīnāmagalad darpo nūnaṃ vāsavadattayā /
śaktyeva pāṇḍuputrāṇāṃ gatayā karṇagocaram //
kavīnduṃ naumi vālmīkiṃ yasya rāmāyaṇīṃ kathām /
candrikāmiva cinvanti cakorā iva sādhavaḥ //
kavīndrāṇāmāsan prathamataramevāṅgaṇabhuvaś caladbhṛṅgāsaṅgākulakarimadāmodamadhurāḥ /
amī paścāt teṣāmupari patitā rudranṛpateḥ kaṭākṣāḥ kṣīrodaprasaraduruvīcīsahacarāḥ //
kavīśvarāṇāṃ vacasāṃ vinodair nandanti vidyānidhayo na cānye /
candropalā eva karaiḥ sudhāṃśor dravanti nānyā dṛṣadaḥ kadācit //
kaverabhiprāyamaśabdagocaraṃ sphurantamārdreṣu padeṣu kevalam /
vadadbhiraṅgaiḥ kṛtaromavikriyair janasya tūṣṇīṃ bhavato'yamañjaliḥ //
kaśābhiriva haimībhir vidyudbhirabhitāḍitam /
antaḥstanitanirghoṣaṃ savedanamivāmbaram //
kaśca pratyakṣamutsṛjya saṃśayasthamalakṣaṇam /
āyatisthaṃ cared dharma kṣatrabandhuraniścitam //
kaścic chastrāpātamūḍho'pavoḍhur labdhvā bhūyaścetanāmāhavāya /
vyāvartiṣṭa krośataḥ sakhyuruccais tyaktaścātmā kā ca lokānuvṛttiḥ //
kaścit karābhyāmupagūḍhanālam ālolapatrābhihatadvirepham /
rajobhirantaḥpariveṣabandhi līlāravindaṃ bhramayāṃcakāra //
kaścit kaṣṭaṃ kirati karakājālameko'timātraṃ garjatyeva kṣipati viṣayaṃ vaidyutaṃ vahnimanyaḥ /
sūte vātaṃ javanamaparastena jānīhi tāvat kiṃ vyādatse vihaga vadanaṃ tatra tatrāmbuvāhe //
kaścit kasyacideva syāt suhṛd viśrambhabhājanam /
padmaṃ vikāsayatyarkaḥ saṃkocayati kairavam //
kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ /
yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu //
kaścit krandati kālakarkaśakarākṛṣṭaṃ vinaṣṭaṃ haṭhād utkṛṣṭaṃ tanayaṃ vilokya purataḥ putreti hā hā kvacit /
kaścinnartakanartakīparivṛto nṛtyatyaho kutracic citraṃ saṃsṛtipaddhatiḥ prathayati prītiṃ ca kaṣṭaṃ ca naḥ //
kaścit tarati kāṣṭhena sugambhīrāṃ mahānadīm /
sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate //
kaścit tāvat tvayā dṛṣṭaḥ śruto vā śaṅkito'pi vā /
kṣitau vā yadi vā svarge yasya mṛtyur na vidyate //
kaścit paṇyastrīṇāṃ vibhavopacitānyapuruṣayojanayā /
vidadhāti smārādhana- madhanatvamupāgataḥ kāmī //
kaścit pānthas tṛṣārtaḥ pathi tapaṛtau gamyamāno'nyapānthaṃ papracchānandalīno vada pathika kuto jahnukanyāpravāhaḥ /
tenāsau śīghravācā pracalitamanasā vipravaryeṇa coce sūcyagre kūpaṣaṭkaṃ tadupari nagarī tatra gaṅgāpravāhaḥ //
kaścit pumān kṣipati māṃ prati rūkṣavākyaiḥ so'haṃ kṣamābharaṇametya mudaṃ prayāmi /
śokaṃ vrajāmi punarevamayaṃ tapasvī cāritrataḥ skhalitavāniti mannimittam //
kaścidāmravaṇaṃ chittvā palāśāṃśca nipiñcati /
puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame //
kaścidāśrayasaundaryād dhatte śobhāmasajjanaḥ /
pramadālocananyastaṃ malīmasamivāñjanam //
kaścid daivena saumitre yoddhumutsahate pumān /
yasya na grahaṇaṃ kiṃcit karmaṇo'nyatra dṛśyate //
kaścid daivena saumitrai yoddhumutsahate saha /
yasyeha vigrahopāyo na kathaṃcana vidyate //
kaścid dviṣatkhaḍgahṛtottamāṅgaḥ sadyo vimānaprabhutāmupetya /
vāmāṅgasaṃsaktasurāṅganaḥ svaṃ nṛtyatkabandhaṃ samare dadarśa //
kaścid yathābhāgamavasthite'pi svasaṃniveśād vyatilaṅghinīva /
vajrāṃśugarbāṅgulirandhramekaṃ vyāpārayāmāsa karaṃ kirīṭe //
kaścid vācaṃ racayitumalaṃ śrotumevāparas tām kalyāṇī te matirubhayato vismayaṃ nas tanoti /
na hyekasminnatiśayavatāṃ saṃnipāto guṇānām ekaḥ sūte kanakamupalas tatparīkṣākṣamo'nyaḥ //
kaścin navaṃ pallavamādadāti kaścit prasūnāni phalāni kaścit /
paraṃ karāle'sya nidāghakāle mūle na dātā salilasya kaścit //
kaścin mālāsamaṃ mitraṃ kaścin mitraṃ tulāsamam /
kaścin merusamaṃ mitraṃ kaścin mitraṃ mahīsamam //
kaścinmūrcchāmetya gāḍhaprahāraḥ siktaḥ śītaiḥ śīkarairvāraṇasya /
ucchaśvāsa prasthitā taṃ jighṛkṣur vyarthākūtā nākanārī mumūrccha //
kaś cumbati kulapuruṣo veśyādharapallavaṃ manojñamapi /
cārabhaṭacauraceṭaka- naṭaviṭaniṣṭhīvanaśarāvam //
kaśmīrān gantukāmasya mīraśāhākhyabhūpateḥ /
śāhābuddīnabhūmīndraḥ prāhiṇoditi lekhakam //
kimevamaviśaṅkitaḥ śiśukuraṅga lolakramaṃ parikramitumīhase virama naiva śūnyaṃ vanam /
sthito'tra gajayūthanāthamathanocchalacchoṇitac- chaṭāpaṭalabhāsurotkaṭasaṭābharaḥ kesarī //
kaṣāyakaluṣo jīvo rāgarañjitamānasaḥ /
caturgatibhavāmbhodhau bhinnanauriva sīdati //
kaṣāyapaśubhirduṣṭairdharmakāmārthanāśa kaiḥ /
śamamantrahatairyajñaṃ vidhehi vihitaṃ budhaiḥ //
kaṣāyamuktaṃ kathitaṃ caritraṃ kaṣāyavṛddhāvupaghātameti /
yadā kaṣāyaḥ śamameti puṃsas tadā caritraṃ punareti pūtam //
kaṣāyarāgavacanaṃ vītarāgo'dharastava /
vihāraḥ kaṇṭhadeśaśca dūti pravrajitāsi kim //
kaṣāyavijaye saukhyam indriyāṇāṃ ca nigrahe /
jāyate paramotkṛṣṭam ātmano bhavabhedi yat //
kaṣāyaviṣayārtānāṃ dehināṃ nāsti nirvūtiḥ /
teṣāṃ ca virame saukhyaṃ jāyate paramādbhutam //
kaṣāyaviṣayāhāratyāgo yatra vidhīyate /
upavāsaḥ sa vijñeyaḥ śeṣaṃ laṅghanakaṃ viduḥ //
kaṣāyasaṅgau sahate na vṛttaṃ samārdracakṣurna dinaṃ ca reṇum /
kaṣāyasaṅgau vidhunanti tena cāritravanto munayaḥ sadāpi //
kaṣāyān śatruvat paśyed viṣayān viṣavat tathā /
mohaṃ ca paramaṃ vyādhim evamūcurvicakṣaṇāḥ //
kaṣāyā viṣayā yogāḥ pramādāviratī tathā /
mithyātvamārtaraudre cety aśubhaṃ prati hetavaḥ //
kaṣāyāstannihantavyās tathā tatsahacāriṇaḥ /
nokaṣāyāḥ śivaddhārā galībhūtā mumukṣubhiḥ //
kaṣāyairupavāsaiśca kṛtāmullāghatāṃ nṛṇām /
nijauṣadhakṛtāṃ vaidyo nivedya harate dhanam //
kaṣṭaṃ karmeti durmedhāḥ kartavyād vinivartate /
na sāhasamanārabhya śreyaḥ samupalabhyate //
kaṣṭaṃ khalu mūrkhatvaṃ kaṣṭaṃ khalu yauvane ca dāridryam /
kaṣṭādapi kaṣṭataraṃ paragṛhavāsaḥ pravāsaśca //
kaṣṭaṃ ca khalu mūrkhatvaṃ kaṣṭaṃ ca khalu yauvanam /
kaṣṭāt kaṣṭataraṃ caiva paragehanivāsanam //
kaṣṭaṃ jīvati gaṇako gaṇikā kathakaśca sevako vaidyaḥ /
divase divase maraṇaṃ parajanamanarañjanī vṛttiḥ //
kaṣṭaṃ naiva paristhite samudiyāt kāryeṣu no jātucit saṃjāyeta na cāpi tadvyatikarād bāhyādakiṃcitkarāt /
kasmāccit khalu bhāvato'ntarabhavāt tvasmākamutpadyate prāṇasyaiva viśeṣato'ntaraśayād bhāvāt samujjṛmbhate //
kaṣṭaṃ vane nivasato'tra sadā narasya no kevalaṃ nijatanuprabhavaṃ bhavec ca /
daivaṃ ca pitryamakhilaṃ na vibhāti kṛtyaṃ tasmād gṛhe nivasatātmahitaṃ pracintyam //
kaṣṭaṃ sāhasakāriṇi tava nayanārdhena so'dhvani spṛṣṭaḥ /
upavītādapi vidito na dvijadehas tapasvī te //
kaṣṭaṃ hṛdi jvalati śokamayo mamāgnis te cakṣuṣī ca virahajvarajāgaruke /
etanmano bhramati viṣvagasūṃs tathāpi tvaṃ paśyatohara iva smara hartukāmaḥ //
kaṣṭā vṛttiḥ parādhīnā kaṣṭo vāso nirāśrayaḥ /
nirdhano vyavasāyaśca sarvakaṣṭā daridratā //
kaṣṭā vedhavyathā kaṣṭo nityaṃ ca vahanaklamaḥ /
śravaṇānāmalaṃkāraḥ kapolasya tu kuṇḍalam //
kaṣṭe nopārjitaṃ vittaṃ helayā kvāpi nirgatam /
kiṃ karomi kva gacchāmi nirbhāgyo'haṃ bhuvastale //
kaṣṭo janaḥ kuladhanairanurañjanīyas tanno yaduktamaśivaṃ na hi tat kṣamaṃ te /
naisargikī surabhiṇaḥ kusumasya siddhā mūrdhni sthitirna caraṇairavatāḍanāni //
kaṣṭopārjitamatra vittamkhilaṃ dyūte mayā yojitaṃ vidyā kaṣṭataraṃ guroradhigatā vyāpāritā kustutau /
pāramparyasamāgatā ca vinayo vāmekṣaṇāyāṃ kṛtaḥ satpātre kimahaṃ karomi vivaśaḥ kāle'dya nedīyasi //
kastasya jīvitārthaḥ sati vibhave kaśca tasya puruṣārthaḥ /
yo'rthinamabhimukhamāgatam anabhimukhaḥ san visarjayati //
kastāṃ nindati lumpati kaḥ smaraphalakasya barṇakaṃ mugdhaḥ /
ko bhavati ratnakaṇṭakam amṛte kasyārucirudeti //
kastāvad balikarṇabhārgavamahādānapramāṇastavaḥ kaścāsau kurupāṇḍapāṇḍurayaśaḥ prastāvanāvistaraḥ /
yāvad varṣati vīrasiṃhatanayo vṛṣṭīrimāḥ kāñcanīr dhārāḥ prāvṛṣi tāvadañjanarucirdhārā na dhārādharaḥ //
kastūrikāṃ tṛṇabhujāmaṭavīmṛgāṇāṃ nikṣipya nābhiṣu cakāra ca tān vadhārhān /
mūḍho vidhiḥ sakaladurjanalolajihvā- mūle sma nikṣipati cet sakalopakāraḥ //
kastūrikāṃ hariṇa muñca vanopakaṇṭhaṃ mā saurabheṇa kakubhaḥ surabhīkuruṣva /
āstāṃ yaśo nanu kirātaśarābhighātāt trātāpi hanta bhavitā bhavato durāpaḥ //
kastūrikācandanakuṅkumāni saubhāgyacihnāni vilāsinīnām /
prayāgamṛtsnātilakakriyaiva saubhāgyacihnaṃ vidhavālalāṭe //
kastūrikātilakamāli vidhāya sāyaṃ smerānanā sapadi śīlaya saudhamaulim /
prauḍhiṃ bhajantu kumudāni mudāmudārām ullāsayantu parito harito mukhāni //
kastūrikādikrayavikrayāṅgāṃ yadṛcchayā yadvipaṇiṃ gatānām /
saurabhyamaṅgeṣu samagralagnam na hīyate pañcaṣamapyahāni //
kastūrikāmṛgāṇām aṇḍād gandhaguṇamakhilamādāya /
yadi punarahaṃ vidhiḥ syāṃ khalajihvāyāṃ niveśayiṣyāmi //
kastūrī jāyate kasmāt ko hanti kariṇāṃ śatam /
kiṃ kuryāt kātaro yuddhe mṛgāt siṃhaḥ palāyanam //
kastūrīti, kimaṅga, sāṃparimaladravyaṃ kimapyāmaraṃ peyā kiṃ, na hi, kīdṛśī, mṛgadṛśāṃ śṛṅgāralīlāspadam /
dhāryā kutra, kucasthalīṣu, kucayoḥ sthaulyaṃ tato hīyate kliṣṭaḥ kliśyati pakvaṇaiśca bahuśaḥ kastūrikāvikrayī //
kastūrītilakaṃ tasyā janayati śobhāṃ bhruvorantaḥ /
kodaṇḍamadhyalagnaṃ phalamiva pañceṣubāṇasya //
kastūrītilakaṃ bāle bhāle mā kuru mā kuru /
adya sāmyaṃ bhajāmīti jṛmbhate śaśalāñchanaḥ //
kastūrītilakaṃ bāle bhāle mā kuru mā kuru /
kalaṅkaśaṅkayā rāhur grasiṣyati tavānanam //
kastūrītilakaṃ lalāṭaphalake vakṣaḥsthale kaustubhaṃ nāsāgre navamauktikaṃ karatale veṇuṃ kare kaṅkaṇam /
sarvāṅge haricandanaṃ ca kalayan kaṇṭhe ca muktāvaliṃ gopastrīpariveṣṭato vijayate gopālacūḍāmaṇiḥ //
kastūrītilakaṃ lalāṭaracitaṃ nāsāmaṇiṃ nistalaṃ vaktraṃ kuñcitakeśapāśamaniśaṃ dṛṣṭiṃ nisṛṣṭāṃ puraḥ /
puṃsāṃ mānasamatsyabandhanavidhau dhatse'tra vatse svayaṃ jambūvajjalabinduvajjalajavajjambālavajjālavat //
kastūrītilakanti bhālaphalake devyā mukhāmbhoruhe rolambanti tamālabālamukulottaṃsanti mauliṃ prati /
yāḥ karṇe vikacotpalanti kucayoraṅke ca kālāguru- sthāsanti prathayantu tās tava śivaṃ śrīkaṇṭhakaṇṭhatviṣaḥ //
kastūrīyanti bhāle tadanu nayanayoḥ kajjalīyanti karṇa- prānte nīlotpalīyantyurasi marakatālaṃkṛtīyanti devyāḥ /
romālīyanti nābherupari harimaṇīmekhalīyanti madhye kalyāṇaṃ kuryurete trijagati purajitkaṇṭhabhāsāṃ vilāsāḥ //
kastūrīvarapatrabhaṅganikaro bhraṣṭo na gaṇḍasthale no luptaṃ sakhi candanaṃ stanataṭe dhautaṃ na netrāñjanam /
rāgo na skhalitas tavādharapuṭe tāmbūlasaṃvardhitaḥ kiṃ ruṣṭāsi gajendramattagamane kiṃ vā śiśus te patiḥ //
kastūrī sitimānamāgatavatī śauklyaṃ gatāḥ kuntalā nīlaṃ colamabhūt sitaṃ dhavalimā jāto maṇīnāṃ gaṇe /
dhvāntaṃ śāntamabhūt samaṃ narapate tvatkīrticandrodaye trailokyeṅpyabhisārasāhasarasaḥ śāntaḥ kuraṅgīdṛśām //
kastūryā tatkapoladvayabhuvi makarīnirmitau prastutāyāṃ nirmitsūnāṃ svavakṣasyatiparicayanāt tvatpraśastīrupāṃśu /
vīra śrīsiṃhabhūpa tvadahitakubhujāṃ rājyalakṣmīsapatnī- mānavyājena lajjāṃ sapadi vidadhate svāvarodhe pragalbhāḥ //
kas te śaśāṅka mohaḥ sudhākaro'haṃ na ko'pi madbhinnaḥ /
kiṃ nanu paśyasi nijabhā- jayi vanitāyā mukhaṃ mūḍha //
kas te śauryamado yoddhuṃ tvayyekaṃ saptimāsthite /
saptasaptisamāruḍhā bhavanti paripanthinaḥ //
kas tvaṃ, kṛṣṇamavehi māṃ kimiha te, manmandirāśaṅkayā yuktaṃ tannavanītabhājanapuṭe nyastaḥ kimarthaṃ karaḥ /
kartuṃ tatra pipīlikāpanayanaṃ, suptāḥ kimudbodhitā bālā, vatsagatiṃ vivektumiti saṃjalpan hariḥ pātu vaḥ //
kas tvaṃ, ko'pi, kuto'si, ratnavasatestīrādahaṃ nīradher, labdhaṃ kiṃcana, garjitairbadhiratā dṛgvyāhatiḥ saikataiḥ /
mā khedaṃ kuru tādṛgaurvadahanajvālāvalīduḥsahaṃ kṣārodaṃ yadupāsya jīvasi sakhe ślāghyaṃ na tan manyase //
kas tvaṃ ko'haṃ kuta āyātaḥ kā me jananī ko me tātaḥ /
iti paribhāvaya sarvamasāraṃ sarvaṃ tyakvā svapnavicāram //
kas tvaṃ, tāsu yadṛcchayā, kitava yāstiṣṭhanti gopāṅganāḥ premāṇaṃ na vidanti yās, tava hare kiṃ tāsu te kaitavam /
eṣā hanta hatāśayā yadabhavaṃ tvayyekatānā paraṃ tenāsyāḥ praṇayo'dhunā khalu mama prāṇaiḥ samaṃ yāsyati //
kas tvaṃ, pītāṃbaro'haṃ, kimu vadasi mṛṣā cāṃbaraṃ kena pītaṃ mugdhe kaṃsasya śatruḥ, śiva śiva sālilaṃ sasyavairi kva dṛṣṭam/
mallāsyadhvaṃsano'haṃ kimiti nijamaho lāsyamadhvaṃsi ceti vyāhārairvallavīnāṃ niśi bhavatu mude'nuttaraḥ śrīpatirvaḥ //
kas tvaṃ brahma, nnapūrvaḥ, kva ca tava vasati, ryākhilā brahmasṛṣṭiḥ kas te nātho, hyanāthaḥ, kva ca tava janako, naiva tātaṃ smarāmi
kiṃ te'bhīṣṭaṃ dadāmi, tripadaparimitā bhūmi, ralpaṃ kimetat trailokyaṃ, bhāvagarbhaṃ balimidamavadad vāmano vaḥ sa pāyāt //
kas tvaṃ brahmann, apūrvas, tvadanucarajano, nāstyanātho'hamekaḥ, kiṃ dadyāmīpsitaṃ te, tripadaviharaṇasthānametat, kiyatte /
trailokyaṃ tad dvijātermama śamaniratasyeti sammūḍhabhāvā viṣṇorvācaḥ surārau kṛtakapaṭapadanyāsamugdhāḥ punantu //
kastvaṃ bhadra, khaleśvaro'ham, iha kiṃ ghore vane sthīyate, śārdūlādibhireva hiṃsrapaśubhiḥ bhojyo'hamityāśayā /
kasmāt kaṣṭamidaṃ tvayā vyavasitaṃ, maddehamāmsāśinaḥ pratyutpannanṛmāṃsabhakṣaṇadhiyaste ghnantu sarvānnarān //
kas tvaṃ bhoḥ, kathayāmi daivahatakaṃ māṃ viddhi śākhoṭakaṃ vairāgyādiva vakṣi, sādhu viditaṃ, kasmādidaṃ, kathyate /
vāmenātra vaṭastamadhvagajanaḥ sarvātmanā sevate na cchāyāpi paropakārakaraṇe mārgasthitasyāpi me //
kas tvaṃ bhoḥ, kavirasmi, tat kimu sakhe kṣīṇo'sya, nāhārato dhig deśaṃ guṇino'pi, durmatiriyaṃ deśaṃ na māmeva dhik /
pākārthī kṣudhito yadaiva vidadhe pākāya duddhiṃ tadā vindhye nendhanamambudhau na salilaṃ nānnaṃ dharitrītale //
kas tvaṃ bho niśi, keśavaḥ, śirasijaiḥ kiṃ nāma garvāyase bhadre śaurirahaṃ, guṇaiḥ rpitṛgataiḥ putrasya kiṃ syādiha /
cakrī candramukhi, prayacchasi na me kuṇḍīṃ ghaṭīṃ dehinīm itthaṃ gopavadhūhṛtottaratayā duḥstho hariḥ pātu vaḥ //
kas tvaṃ lohitalocanāsyacaraṇo, haṃsaḥ, kuto mānasāt kiṃ tatrāsti, suvarṇapaṅkajavanānyambhaḥ sudhāsannibham /
ratnānāṃ nicayāḥ pravālamaṇayo vaiḍūryarohāḥ kvacic, ambūkā api santi, neti ca bakairākarṇya hīhīkṛtam //
kas tvaṃ vānara, rāmarājabhavane lekhārthasaṃvāhako, yātaḥ kutra purāgataḥ sa hanumān nirdagdhalaṅkāpuraḥ /
vaddho rākṣasasūnuneti kapibhiḥ saṃtāḍitas tarjitaḥ sa vrīḍāttaparābhavo vanamṛgaḥ kutreti na jñāyate //
kas tvaṃ, śūlī, praviśa bhiṣajāṃ veśma, vaidyaṃ na jāne, sthāṇurbāle, na vadati taru-rnīlakaṇṭhaḥ pramugdhe /
kekāmekāṃ vada tvaṃ, paśupatirabale, naiva dṛṣṭe viṣāṇe ityevaṃ śailakanyāprativacanajaḍaḥ pātu vaḥ pārvatīśaḥ //
kas tvaṃ śūlī, mṛgaya bhiṣajaṃ nīlakaṇṭhaḥ priye'haṃ kekāmekāṃ vada, paśupati,-rnaivadṛśye viṣāṇe /
mugdheṃ sthāṇuḥ, sa carati kathaṃ, jīviteśaḥ śivāyā gacchāṭavyāmiti hatavacāḥ pātu vaścandracūḍaḥ //
kasmāt kasmin samutpanne sarāgaṃ bhuvanatrayam /
atrādau kathitaṃ śloke yo jānāti sa paṇḍitaḥ //
kasmāt ko'haṃ kimapi ca bhavān ko'yamatra prapañcaḥ svaṃ svaṃ vedyaṃ gaganasadṛśaṃ pūrṇatattvaprakāśam /
ānandākhyaṃ samarasaghane bāhyamantarvihīne nistraiguṇye pathi vicarataḥ ko vidhiḥ ko niṣedhaḥ //
kasmāt tanvi tanūni samprati samānyaṅgāni jātāni te kasmāt kokanadaprabhaṃ mukhamidaṃ jātaṃ hi candropamam /
evaṃ pṛcchati vallabhe'mbujamukhi proṣyasvabhāvāditi vyāvṛtyātha tayā sagadgadaravaṃ muktaśca bāṣpotkaraḥ //
kasmāt tvaṃ kva nu dṛśyate sukhamukhaṃ kvāste'ndhakāraḥ paraṃ kva strīṣu smaradhūmaketuruditeo dṛṣṭā yuvānaḥ kva te /
gantā kva kva ca pañcamaḥ kva ṇasakṛt kvātsaṃkuro nidgataḥ kvānandaikarasodayaḥ kva nu satī kaivādhvagas tatkathā //
kasmāt tvaṃ, tātagehād, aparamabhinavā brūhi kā tatra vārtā, devyā devo jitaḥ, kiṃ vṛṣaḍamarucitābhasmabhogīndracandrān /
ityevaṃ barhināthe kathayati sahasā bhartūbhikṣāvibhūṣā- vaiguṇyodvegajanmā jagadavatu ciraṃ hāravo bhṛṅgarīṭeḥ //
kasmāt tvaṃ durbalāsīti sakhyas tāṃ paripṛcchati /
tvayi saṃnihite tāsu dadyāt kathaya sottaram //
kasmāt tvaṃ, bhavadālayād, vada sakhe kṣemaṃ, tavānugrahād, dṛṣṭā me subhagā, na te'sti subhagā dṛṣṭā bhavadgehinī /
svarbhānuṃ viṣamekṣaṇaṃ viṣadharaṃ kākaṃ varākī gṛhe candrānaṅgasamīrakokilabhayād vyagrā likhantī muhuḥ //
kasmāt tvaṃ hi vikhidyase katipayaireva priye vāsarair āyātā vayamehi dhehi purataḥ prāsthānikaṃ maṅgalam /
evaṃ vādini vallabhe dayitayā niḥśvasya pāṇau kṛtī maṅgalyaḥ kalaśo vilocanapayodhārābhirāpūritaḥ //
kasmāt pārvati niṣṭhurāsi, sahajaḥ śailodbhavānāmayaṃ niḥsnehāsi kathaṃ, na bhasmapuruṣaḥ snehaṃ vibharti kvacit /
kopas te mayi niṣphalaḥ priyatame, sthāṇau phalaṃ kiṃ bhaved itthaṃ nirvacanīkṛto girijayā śaṃbhuściraṃ pātu vaḥ //
kasmāt saṃlkiśyate vidvān vyarthayārthehayāsakṛt /
kasyacin māyayā nūnaṃ loko'yaṃ suvimohitaḥ //
kasmāt satyavatīsutena muninā noktaṃ bhaviṣyatkathā- madhye rūpamanādimadhyanidhanasyehaṃ harermānuṣam /
itthaṃ vyutthitaviśvakaṇṭakacamūnirmūlanavyāpṛtaṃ saṃgrāmāmbarasūryamambaracarāstvāṃ vīkṣya saṃśerate //
kasmādadya na bhūṣitaṃ vapuridaṃ sadbhūṣaṇaiḥ kāñcanaiḥ kasmādacchatarāṇi nādya vasanānyaṅgīkṛtāni tvayā /
uktā seti mayā manojña vijane bālā viśālākṣa mā kṣipraṃ rodanamekameva vidadhe pratyuttaraṃ no dadau //
kasmādidaṃ nayanamastamitāñjanaśri viśrāntapatraracanau ca kutaḥ kapolau /
śṛṅgāravāriruhakānanarājahaṃsi kasmāt kṛśāsi virasāsi malīmasāsi //
kasmādindurasau dhinoti jagatīṃ pīyūṣagarbhaiḥ karaiḥ kasmād vā jaladhārayaiva dharaṇiṃ dhārādharaḥ siñcati /
bhrāmaṃ bhrāmamayaṃ ca nandayati vā kasmāt trilokīṃ raviḥ sādhūnāṃ hi paropakārakaraṇe nopādhyapekṣaṃ manaḥ //
kasmād dūti śvasiṣi nibhṛtaṃ, satvarāvartanena bhraṣṭo rāgaḥ kimadharadale, prārthanābhistvadartham /
srastā ceyaṃ kimalakatatis, tatpadāluṇṭhanena vāsas tasya tvayi vada kathaṃ, pratyayārthaṃ tavaiva //
kasmād bhagnāḥ sumukhi valayā, mārgapātānniśāyāṃ kiṃ te vaktraṃ vigataracanaṃ, kṣālitaṃ dhūlipūrṇam /
oṣṭhe rāgaḥ kimapi galita, stvadvyathocchvāsavātais tadvāsaḥ kiṃ, hṛtamiti mayā vastralobhāt kileti //
kasmād bhayamiha maraṇād andhādapi ko viśiṣyate rāgī /
kaḥ śūro yo lalanā- locanabāṇairna vivyathitaḥ //
kasmiñchete murāriḥ kva na khalu vasatirvāyasī ko niṣedhaḥ strīṇāṃ rāgas tu kasmin kva nu khalu sitimā śairisaṃbodhanaṃ kim /
saṃbuddhiḥ kā'himāṃśorvidhiharavayasāṃ cāpi saṃbuddhayaḥ kā brūte lubdhaḥ kathaṃ vā kurukulahananaṃ kena tat keśavena //
kasmān mlāyasi mālatīva mṛditetyālījane pṛcchati vyaktaṃ noditamārtayāpi virahe śālīnayā bālayā /
akṣṇorbāṣpacayaṃ nigṛhya kathamapyālokitaḥ kevalaṃ kiṃcitkuḍmalakoṭibhinnaśikharaścūtadrumaḥ prāṅgaṇe //
kasmin karmaṇi sāmarthyam asya nottapatetarām /
ayaṃ sādhucaras tasmād añjalirbadhyatāmiha //
kasminnapi mate satye hatāḥ sarvamatatyajaḥ /
taddṛṣṭyā vyarthatāmātram anarthastu na dharmajaḥ //
kasmin vasanti vada mīnagaṇā vikalpaṃ kiṃ vāpadaṃ vadati kiṃ kurute vivasvān /
vidyullatāvalayavān pathikāṅganānām udvejako bhavati kaḥ khalu vārivāhaḥ //
kasmin svapiti kaṃsāriḥ kāvṛttiradhamā nṛṇām /
kiṃ brūte pitaraṃ bālaḥ kiṃ dṛṣṭvā ramate manaḥ //
kasmai kiṃ kathanīyaṃ kasya manaḥpratyayo bhavati /
ramayati gopavadhūṭī kuñjakuṭīre paraṃ brahma //
kasmaicit kapaṭāya kaiṭabharipūraḥpīṭhadīrghālayāṃ devi tvāmabhivādya kupyasi na cet tat kiṃcidācakṣmahe /
yat te mandiramambujanma kimidaṃ vidyāgṛhaṃ yac ca te nīcānnīcataropasarpaṇamapāmetat kimācāryakam //
kasmaicit pratipādya vikramajitāṃ viprāya viśvaṃbharām abdhau vaibhavalabdhavāsarasikaḥ kṣemāya rāmo'stu vaḥ /
ślāghante raṇasīmni yasya caritaṃ kālāgnikūlaṃkaṣa- jvālodgārikuṭhārakukṣinihitakṣmāpālacakrā n janān //
kasmaicid dvijabandhave kiyadapi kṣīraṃ purā nāthate datto yena dayārasaikavapuṣā dugdhoda evārṇavaḥ /
śrīśrīvallabhakalpapādapasudhācintāmaṇīb hiḥ samaṃ sa svāmī mama daivataṃ taditaro nāmnāpi nāmnāyate //
kasmai namaḥ surairapi sutarāṃ kriyate dayāpradhānāya /
kasmādudvijitavyaṃ saṃsārāraṇyataḥ sudhiyā //
kasmai yacchati sajjano bahudhanaṃ sṛṣṭaṃ kṣagat kena vā śambhorbhāni ca ko gale yuvatibhirveṇyāṃ ca kā dhāryate /
gaurīśaḥ kamatāḍayaccaraṇataḥ kā rakṣitā rākṣasair ārohādavarohataḥ kalayatāmekaṃ dvayoruttaram //
kasmai hanta phalāya sajjana guṇagrāmārjane sajjasi svātmopaskaraṇāya cen mama vacaḥ pathyaṃ samākarṇaya /
ye bhāvā hṛdayaṃ haranti nitarāṃ śobhābharaiḥ saṃbhṛtās tairevāsya kaleḥ kalevarapuṣo dainaṃdinaṃ vartanam //
kasya karānna skhalitā nīranidhikledapicchilā lakṣmīḥ /
bhṛgucaraṇadhūliparuṣe hṛdi paribaddhā hareḥ sthireyamabhūt //
kasyacij jāyate jantoḥ pādāghātas tavādhvani /
padabhaṅgavyathā śambho jṛmbhate jambhavairiṇaḥ //
kasyacit kimapi no haraṇīyaṃ marmavākyamapi noccaraṇīyam /
śrīpateḥ padayugaṃ smaraṇīyaṃ līlayā bhavajalaṃ taraṇīyam //
kasyacit samadanaṃ madanīya- preyasīvadanapānaparasya /
svāditaḥ sakṛdivāsava eva pratyuta kṣaṇavidaṃśapade'bhūt //
kasyacinna hi durbuddheś chandato jāyate matiḥ /
yādṛśaṃ kurute karma tādṛśaṃ phalamaśnute //
kasya tṛṣaṃ na kṣapayasi pibati na kastava payaḥ praviśyāntaḥ /
yadi sanmārgasarovara nakrī na kroḍamadhivasati //
kasya doṣaḥ kule nāsti vyādhinā ko na pīḍitaḥ /
vyasanaṃ kena na prāptaṃ kasya saukhyaṃ nirantaram //
kasya na dayitaṃ vittaṃ cittaṃ hriyate na kasya vittena /
kiṃ tu yaśodhanalubdhā vāñchanti na duṣkṛtairarthān //
kasya na pratihataṃ bata cakṣur dhvāntasantatibhiraḍḍamarābhiḥ /
kevalaṃ manasijapratihatānāṃ nāvadhūtamabhisāravadhūnām //
kasya na vāhanayogyā mugdhadhiyas tucchasādhane lagnāḥ /
prītatayā praśamarucaś capalāsu strīṣu ye'dāntāḥ //
kasya no kurute mugdhe pipāsākulitaṃ manaḥ /
ayaṃ te vidrumacchāyo marumārga ivādharaḥ //
kasya marau duradhigamaḥ kamale kaḥ kathaya viracitāvāsaḥ /
kaistuṣyati cāmuṇḍā ripavaste vada kuto bhraṣṭāḥ //
kasya mātā kasya pitā kasya bandhurmahāmune /
vibhramaś ca smṛtibhraṃśāt tena muhyanti jantavaḥ //
kasya mātā pitā kasya kasya bhāryā suto'pi vā /
jātau jātau hi jīvānāṃ bhaviṣyantyapare'pare //
kasya vaktavyatā nāsti sopāyaṃ ko na jīvati /
vyasanaṃ kena na prāptaṃ kasya saukhyaṃ nirantaram //
kasya vaśe prāṇigaṇaḥ satyapriyabhāṣiṇo vinītasya /
kva sthātavyaṃ nyāyye pathi dṛṣṭādṛṣṭalābhāya //
kasya syānna skhalitaṃ pūrṇāḥ sarve manorathāḥ kasya /
kasyeha sukhaṃ nityaṃ daivena na khaṇḍitaḥ ko vā //
kasya svargaśriyo vaśyāḥ kasya caindraṃ padaṃ bhuvi /
kaṃ devā bahu manyante saṅgrāme maraṇādṛte //
saṅgrāme maraṇaṃ puṇyaṃ gayāyāṃ maraṇe tathā /
gaṅgāyāṃ maraṇe mokṣaḥ saṅgrāme maraṇaṃ sukham //
yadi vastuṃ manaḥ puṃsāṃ svargastrībhiḥ samaṃ cirāt /
aparāṃ sukhitāṃ kṛtvā saṅgrāme mriyatāṃ tadā //
kasyāṃcid vāci kaiścinnanu yadi vihitaṃ dūṣaṇaṃ durdurūḍhaiś chinnaṃ kiṃ nastadā syāt prathitaguṇavatāṃ kāvyakoṭīśvarāṇām /
vāhāśced gandhavāhādhikavihitajavāḥ pañcaṣāścāndhakhaṃjāḥ kā hāniḥ śeraśāhakṣitipakulamaṇeraśvakoṭīśvarasya //
kasyākhyāya vyatikaramimaṃ muktaduḥkho bhaveyaṃ ko jānīte nibhṛtamubhayorāvayoḥ snehasāram /
jānātyekaṃ śaśadharamukhi prematattvaṃ mano me tvāmevaitacciramanugataṃ tat priye kiṃ karomi //
... ... ... ...
kasyātyantaṃ sukhamupanataṃ duḥkhamekāntato vā /
nīcair gacchatyupari ca daśā cakranemikrameṇa //
kasyādeśāt kṣapayati tamaḥ saptasaptiḥ prajānāṃ chāyāhetoḥ pathi viṭapināmañjaliḥ kena baddhaḥ /
abhyarthyante navajalamucaḥ kena vā vṛṣṭihetor jātyaivaite parahitavidhī sādhavo baddhakāṅkṣāḥ //
kasyā nāma kimatra nāsti viditaṃ yad vīkṣyamāṇo'pyayaṃ loko mūka ivāsti māṃ prati punaḥ sarvo janas tapyate /
śakyaṃ darśayituṃ na pūgaphalavat kṛtvā dvidhedaṃ vapur yat satyaṃ sakhi vīkṣitaḥ khalu mayā nūnaṃ caturthyāḥ śaśī //
kasyānityeṣvanityasya sneho bhavitumarhati /
yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ //
kasyānimeṣavitate nayane divauko- lokādṛte jagati te api vai gṛhītvā /
piṇḍe prasāritamukhena time kimetad dṛṣṭaṃ na bāliśa viśadbaḍiśaṃ tvayāntaḥ //
kasyāpi ko'pi kurute na sukhaṃ duḥkhaṃ na daivamapahāya /
vidadhāti vṛthā garvaṃ khalo'hamahitasya hanteti //
kasyāpi ko'pyatiśayo'sti sa tena loke khyātiṃ prayāti na hi sarvavidas tu sarve /
kiṃ ketakī phalati kiṃ panasaḥ supuṣpaḥ kiṃ nāgavallyapi ca puṣpaphalairupetā //
kasyāpi cāgrato naiva prakāśyaḥ svaguṇaḥ svayam /
atucchatvena tuccho'pi vācyaḥ paraguṇaḥ punaḥ //
kasyāmodaṃ kamalaṃ vadanamidaṃ te priye na saṃtanuyāt /
avalambya mitramekaṃ vikasati na yadanyathā jātu //
kasyāścit subhaga iti śrutaściraṃ yas taṃ dṛṣṭvādhigataraternimīlitākṣyāḥ /
nispandaṃ vapuravalokya sauvidallāḥ santepurvidhuradhiyo niśāntavadhvāḥ //
kasyāścin mukhamanu dhautapatralekhaṃ vyātene salilabharāvalambinībhiḥ /
kiñjalkavyatikarapiñjarāntarābhiś citraśrīralamalakāgravallarībhiḥ //
kasyāsti nāśo manaso vitatyā kva sarvathā nāsti bhayaṃ vimuktau /
śalyaṃ paraṃ kiṃ nijamūrkhataiva ke ke hyupāsyā guravaśca santaḥ //
kasyedaṃ bhavanaṃ, mamaiva, bhavatī kā subhru, lāṭāṅganā kerya, mugdhatarā sakhī mama, patirgehe'sti kiṃ, tena vā /
itthaṃ pānthavaco dināntasamaye gūḍhārthamākarṇya vai mandāndolitakuṇḍalastabakayā tanvyāvadhūtaṃ śiraḥ //
kasyemau pitarau manobhavavatā tāpena saṃyaujitāv anyonyaṃ tanayādikaṃ janayato bhūmyādibhūtātmabhiḥ /
itthaṃ duḥsthamatirmanobhavaratiryo manyate nāstikaḥ śāntis tasya kathaṃ bhaved dhanavato duṣkarmaṃdharmāśrayāt //
kasyeyaṃ taruṇi prapā, pathika naḥ, kiṃ pīyate'syāṃ, payo dhenūnāmatha māhiṣaṃ badhira re vāraḥ, kathaṃ maṅgalaḥ /
somo vātha śanaiścaro, 'mṛtamidaṃ, tatte'dhare dṛśyate śrīmatpāntha vilāsasundara sakhe yad rocate tat piba //
kasyodapatsyata rucirvirasāvasāne stokasthitāvanucitaprabhave bhave'smin /
nārāyaṇasmṛtikathāmṛtapānagoṣṭhī cetovinodanamiyaṃ yadi nāma na syāt //
kasyopayogamātreṇa dhanena ramate bhanaḥ /
padapramāṇamādhāram ārūḍhaḥ ko na kampate //
kasrāghātaiḥ surabhirabhitaḥ satvaraṃ tāḍanīyo gāḍhāmreḍaṃ malayamarutaḥ śṛṅkhalādāma datta /
kārāgāre kṣipata tarasā pañcamaṃ rāgarājaṃ candraṃ cūrṇīkuruta ca śilāpaṭṭake piṣṭapeṣam //
kahlārasparśagarbhaiḥ śiśiraparigamāt kāntimadbhiḥ karāgraiś candreṇāliṅgitāyāstimiranivasane sraṃsamāne rajanyāḥ /
anyonyālokinībhiḥ paricayajanitapremaniṣyandinībhir dūrārūḍhe pramode hasitamiva parispaṣṭamāśāvadhūbhiḥ //
kāṃcid dinārdhasamaye raviraśmitaptāṃ nīlāṃśukāñcalanilīnamukhendumbimbām /
tāṃ tādṛśīṃ samanuvīkṣya kavirjagāda rāhurdivā grasati parva vinā kilendum //
kāṃ tapasvī gato'vasthām iti smerāviva stanau /
vande gaurīghanāśleṣabhavabhūtisitānanau //
kāṃściccāṭuvacaḥśatairnijasutāpremātirekai ḥ parān anyān vakraravākramairdhanavataḥ prāpayya gehaṃ nijam /
prāgdattagrahaṇapragalbhakitavavyājādavaṣṭabhya tān kuṭṭinyaḥ sphuṭamapragalbhacaritānetān nihantuṃ kṣamāḥ //
kāṃścit kalpaśataṃ kṛtasthiticayān kāṃścid yugānāṃ śataṃ kāṃścid varṣaśataṃ tathā katipayān jantūn dinānāṃ śatam /
tāṃstān karmabhirātmanaḥ pratidinaṃ saṃkṣīyamāṇāyuṣaḥ kālo'yaṃ kavalīkaroti sakalān bhrātaḥ kutaḥ kauśalam //
kāṃścit tucchayati prapūrayati vā kāṃścinnayatyunnatiṃ kāṃścit pātavidhau karoti ca punaḥ kāṃścinnayatyākulān /
anyonyaṃ pratipakṣasaṃhatimimāṃ lokasthitiṃ bodhayann eṣa krīḍati kūpayantraghaṭikānyāyaprasakto vidhiḥ //
kāṃścidarthān naraḥ prājño laghumūlān mahāphalān /
kṣipramārabhate kartuṃ na vighnayati tādṛśān //
kāṃsīkṛtāsīt khalu maṇḍalīndoḥ saṃsaktaraśmiprakarā smareṇa /
tulā ca nārācalatā nijaiva mithonurāgasya samīkṛtau vām //
kāṃsyasvana ivābhāti yasmin khaḍgahate dhvaniḥ /
khaṅgottamaṃ taṃ vadati giriśaḥ śubhavardhanam //
kāṃ harirabharat sūkararūpaḥ kāmarirahitāmicchati bhūpaḥ /
kenākāri ca manmathajananaṃ kena virājati taruṇīvadanam //
kākaḥ kāñcanapañjare vinihitaḥ padmākare kauśikaḥ śrāddhe śvā viniyojito hutavahe havyaḥ palāṇḍuḥ kṛtaḥ /
sarvaṃ tena kṛtaṃ kimatra bahunā madyaṃ mahāśāntaye yenājñānavatā mahīyasi pade nīcaḥ samāropitaḥ //
kākaḥ kṛṣṇaḥ pikaḥ kṛṣṇaḥ ko bhedaḥ pikakākayoḥ /
vasantasamaye prāpte kākaḥ kākaḥ pikaḥ pikaḥ //
kākaḥ kokilamunnamayya kurute cūte phalāsvādanaṃ bhuṅkte rājaśukaṃ nivārya kuraraḥ krīḍāparo dāḍimam /
ghūko barhiṇamāsya śākhiśikhare śete sajāniḥ sukhaṃ hā jātaṃ viparītamadya vipine śyene parokṣaṃ gate //
kākaḥ pakṣabalena bhūpatigṛhe grāsaṃ yadi prāptavān kiṃ vā tasya mahattvamasya laghutā pañcānanasyāgatā /
yenākramya karīndragaṇḍayugalaṃ nirbhidya helālavāl labdhvā grāsavaraṃ varāṭakadhiyā muktāgaṇastyajyate //
kākaḥ pakṣiṣu cāṇḍālaḥ smṛtaḥ paśuṣu gardabhaḥ /
narāṇāṃ ko'pi cāṇḍālaḥ smṛtaḥ sarveṣu nindakaḥ //
kākaḥ padmavane dhṛtiṃ na labhate haṃsaśca kūpodake kroṣṭā siṃhaguhāntare suvipule nīcastu bhadrāsane /
kustrī satpuruṣaṃ na jātu bhajate sā sevyate durjanaiḥ yā yasya prakṛtirvidhātṛvihitā sā tasya kiṃ vāryate //
kākaḥ śvāno'kulīnaśca biḍālaḥ sarpa eva ca /
akulīnā ca yā nārī tulyāste parikīrtitāḥ //
kākaḥ svabhāvacapalaḥ pariśuddhavṛttir labdhvā baliṃ svajanamāhvayate parāṃśca /
carmāsthimāṃsavati hastikalevare'pi śvā dveṣṭi hanti ca parān kṛpaṇasvabhāvaḥ //
kāka āhvayate kākān yācako na tu yācakān /
kākayācakayormadhye varaṃ kāko na yācakaḥ //
kākakurkuṭakāyasthāḥ sajātiparipoṣakāḥ /
sajātiparihantāraḥ siṃhāḥ śvāno dvijā gajāḥ //
kākacañcupuṭīkṛtya oṣṭhau proktānilaṃ pibet /
oṃkāradhvaninākṛṣya pūrayed yāvadantaram //
kākajaṅghājaṭā nidrāṃ kurute mastake sthitā /
puṣyoddhṛtaṃ śunaḥ pittam apasmāraghnamañjanāt //
kākajaṅghārasaḥ karṇe kṣipto bādhiryanāśanaḥ /
hanti karṇe jaṭā baddhā tasyā netrāmayaṃ dhruvam //
kākatālīyayogena yadanātmavati kṣaṇam /
karoti praṇayaṃ lakṣmīs tat tasyāḥ strītvacāpalam //
kākatālīyavat prāptaṃ dṛṣṭvāpi nidhimagrataḥ /
na svayaṃ daivamādatte puruṣārthamapekṣate //
kākatuṇḍoktiraparā mallikoktiranopamā (?) /
pāṭaloktiśca padmoktiḥ padminyuktiḥ sphuṭāḥ smṛtāḥ //
kāka tvaṃ phalanamravipinaṃ daivātsamāsādayan kiṃ karṇau badhirīkaroṣi paruṣaiḥ kreṃkārakolāhalaiḥ /
maunaṃ cedavalambase ratabharaprakrāntapuṃskokila- bhrāntyāpi tvayi sañcaranti na kathaṃ mugdhākaṭākṣacchaṭāḥ //
kā kathā bāṇasaṃdhāne jyāśabdenaiva dūrataḥ /
huṃkāreṇeva dhanuṣaḥ sa hi vighnān vyapohati //
kākamāṃsaṃ tathocchiṣṭaṃ stokaṃ tadapi durbalam /
bhakṣitenāpi kiṃ tena yena tṛptirna jāyate //
kākamācī tathā kuṣṭhaṃ gotakreṇa ca pācayet /
nāśayen maṇḍalikṣveḍam agado'yaṃ suniścitam //
kākamācīśiphā karṇe baddhā rātrijvarāpahā /
pāṇisthaṃ vṛṣavṛndākaṃ dyūte vitanute jayam //
kākavarākamarālamavaiṣi na jarjaritā'rjunatārya kutaḥ /
vikramavairivadhūjanalocana- kajjalavajjalamajjanataḥ //
kākaśca drumakuṭṭaśca maṇḍūko nīlamakṣikaḥ /
laṭvayā saha pañcaite gajaṃ jaghnurupāyataḥ //
kākasya kati vā dantā meṣasyāṇḍe kiyat palam /
gardabhe kati romāṇi vyarthaiṣātu vicāraṇā //
kākasya cañcuryadi hemayuktā māṇikyayuktau caraṇau ca tasya /
ekaikapakṣe gajarājamuktā tathāpi kāko na ca rājahaṃsaḥ //
kākasya vṛṣṭihetor nīḍaṃ dikṣu praśasyate tisṛṣu /
durbhikṣamaraṇahetur bhavati sayāmyeṣu koṇeṣu //
kākāḥ kiṃ kiṃ na kurvanti kroṅkāraṃ yatra tatra vā /
śuka eva paraṃ vakti nṛpahastopalālitaḥ //
kākāḥ prabhupraṇihitaiḥ pikapaṭṭabaddher mākandabṛndamakarandarasaṃ labhantām /
prāpte vasantasamaye kathamācaranti karṇāmṛtāni kalapañcamakūjitāni //
kākānāṃ kokilānāṃ ca sīmābhedaḥ kathaṃ bhavet /
yadi viśvasṛjā sākṣaṃ na kṛtā karṇaśaṣkulī //
kākānāṃ prītiyogaṃ cirasahavasatiṃ kokilāpekṣase cet tarhi tvaṃ tadvadeva śravaṇapuṭapaṭūn kutsitān kūja śabdān /
abhyāsas tatra no cet tava galadamṛtā gīriyaṃ gupyatāṃ vā tāmākarṇya svajāterananuguṇaguṇaṃ tvāmamī santyajeyuḥ //
kā kāntā kāliyārāteḥ punararthe kimavyayam /
kiṃ vandyaṃ sarvadevānāṃ phaleṣu kimu sundaram //
kā kā priyā priyatamaṃ parirabhya dorbhyām abhyāgate'pi mihire na jahāti nidrām /
jāgartu sajjayatu colamitīva kākāḥ kākālirāliriva gūḍhagiraścakāra //
kā kābalā nidhuvanaśramapīḍitāṅgī nidrāṃ gatā dayitabāhulatānubaddhā /
sā sā tu yātu bhavanaṃ mihirodgamo'yaṃ samketavākyamiti kākacayā vadanti //
kā kāmadhenuriha kaś cintāmaṇirapi ca kalpaśākhī kaḥ /
sarvāṇyamūni bhuvane paryāyavacāṃsi puṇyasya //
kākā mūrdhni sukhaṃ vasanti śataśaḥ śākhāsu śākhāmṛgā ghūkāḥ koṭaragahvareṣu maśalairdaṃśaiśca sāndraṃ dalam /
ādhāraḥ kiyatāmasi sthirataraṃ śuddhaṃ ca labdhaṃ yaśaḥ pānthā nopasaranti cet kṣatamitaḥ kiṃ vṛkṣarājasya te //
kā kālī kā madhurā kā śītalavāhinī gaṅgā /
kaṃ saṃjaghāna kṛṣṇaḥ kaṃ balavantaṃ na bādhate śītam //
kākāllaulyaṃ yamāt krauryaṃ sthapaterdṛḍhaghātitām /
ekaikākṣaramādāya kāyasthaḥ kena nirmitaḥ //
kākā vṛkā ghukabakāśca bhekāḥ praṇamya yuṣmānidameva yāce /
kolāhalaṃ mā kuruta kṣamadhvaṃ puṃskokilaḥ kūjati mañjurāvam //
kākinyāḥ patramūlaṃ sahacarasahitaṃ ketakīnāṃ ca kandaṃ chāyāśuṣkaṃ ca bhṛṅgaṃ triphalarasayutaṃ tailamadhye nidhāya /
lauhe pātre praṇītaṃ dharaṇitalagataṃ māsamātrasthitaṃ tat keśāḥ kāśaprakāśā alikulasadṛśāḥ sambhavantyasya lepāt //
kākuṃ karoṣi gṛhakoṇakarīṣapuñja- gūḍhāṅga kiṃ nanu vṛthā kitava prayāhi /
kutrādya jīrṇataraṇibhramanātibhīta- gopāṅganāgaṇaviḍambanacāturī te //
kākutsthasya daśānano na kṛtavān dārāpahāraṃ yadi kvāmbhodhiḥ kva ca setubandhaghaṭanā kvottīrya laṅkājayaḥ /
pārthasyāpi parābhavaṃ yadi ripurnādāt kva tādṛk tapo nīyante ripubhiḥ samunnatipadaṃ prāyaḥ paraṃ māninaḥ //
kākutsthasya pratāpāgnir dīptapiṅgairvalīmukhaiḥ /
nirvāṇo rākṣasendrasya manye nīlairniśācaraiḥ //
kākutsthena śirāṃsi yāni śataśaśchinnāni māyānidheḥ paulastyasya vimānasīmani tathā bhrāntāni nākaukasām /
tānyevāsya dhanuḥśramapraśamanaṃ kurvanti sītāpateḥ krīḍācāmaraḍambarānukṛtibhirlolāyamānai ḥ kacaiḥ //
kā kṛtā viṣṇunā kīdṛg yoṣitāṃ kaḥ praśasyate /
asevyaḥ kīdṛśaḥ svāmī ko nihantā niśātamaḥ //
kāke karṇapuṭīkaṭhoraninade pīyūṣadhārārasa- syandodañcitacārupañcamarute sādhāraṇe mayyapi /
vanyāṃ vṛttimayaṃ vyadhāditi mudhā vatsa vyathāṃ mā kṛthāḥ kva kaivaṃ na kṛtaṃ janeṣu nikṛtaṃ durmedhasā vedhasā //
kāke kārṣṇyamalaukikaṃ dhavalimā haṃse nisargasthito gāṃbhīrye mahadantaraṃ vacasi yo bhedaḥ sa kiṃ kathyate /
etāvatsu viśeṣaṇeṣvapi sakhe yatredamālokyate ke kākāḥ khalu ke ca haṃsaśiśavo deśāya tasmai namaḥ //
kāke śaucaṃ dyūtakāreṣu satyaṃ sarpe kṣāntiḥ strīṣu kāmopaśāntiḥ /
klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā //
kākaiḥ saha vivṛddhasya kokilasya kalā giraḥ /
khalasaṅge'pi naiṣṭhuryaṃ kalyāṇaprakṛteḥ kutaḥ //
kākaiḥ sārddhaṃ vasan haṃsaḥ kṣobhate cāvasīdati /
gataḥ komala evā'so jihmo duṣṭo na kākavat //
kākairimāṃścitrabarhān mayūrān parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ /
hitvā siṃhān kroṣṭukān gūhamānaḥ prāpte kāle śocitā tvaṃ narendra //
kākairniṣkuṣitaṃ śvabhiḥ kabalitaṃ vīcībhirāndolitaṃ srotobhiścalitaṃ taṭāntamalinaṃ gomāyubhirloḍitam /
divyastrīkaracārucāmaramarutsaṃvījyamānaḥ kadā drakṣye'haṃ parameśvari tripathage bhāgīrathi svaṃ vapuḥ //
kākodumbarikāyāṃ valmīko dṛśyate śirā tasmin /
puruṣatraye sapāde paścimadiksthā na sā vahati //
kākolaḥ kalakaṇṭhikā kuvalayaṃ kādambinī kardamaḥ kaṃsāriḥ kabarī kṛpāṇalatikā kastūrikā kajjalam /
kālindī kaṣapaṭṭikā karighaṭā kāmārikaṇṭhasthalī yasyaite karadā bhavanti sakhi tadvande vinidraṃ tamaḥ //
kā khalena saha spardhā sajjanasyābhimāninaḥ /
bhāṣaṇaṃ bhīṣaṇaṃ sādhu dūṣaṇaṃ yasya bhūṣaṇam //
kā gaṇanā viṣayavaśe puṃsi varāke varāṅganā spṛhayā /
vyājena vīkṣamāṇā dhyānadhiyāṃ spṛśati sajjñānam //
kāṅkṣitenāpyalabdhena bhogārhe navayauvane /
jarājīrṇaśarīrasya bhāreṇeva dhanena kim //
kācaṃ maṇiṃ kāñcanamekasūtre mugdhā nibadhnanti kimatra citram /
vicāravān paṇinirekasūtre śvānaṃ yuvānaṃ maghavānamāha //
kācaḥ kāñcanasaṃsargād dhatte mārakatīṃ dyutim /
aśmāpi yāti devatvaṃ mahadbhiḥ supratiṣṭhitaḥ //
kācaḥ kāñcanasaṃsargād dhatte mārakatīṃ dyutim /
tathā satsaṃnidhānena mūrkho yāti pravīṇatām //
kācakāmaladoṣeṇa paśyen netre viparyayam /
abhyākhyānaṃ vadejjihvā tatra rāgaka ucyate //
kā cakre hariṇā, dhane kṛpaṇadhīḥ kīdṛg, bhujaṃge'sti kiṃ, kīdṛk, kumbhasamudbhavasya jaṭharaṃ, kīdṛgyiyāsurvadhūḥ /
ślokaḥ kīdṛgabhīpsitaḥ sukṛtināṃ, kīdṛṅnabho nirmalaṃ, kṣoṇīmāhvaya sarvagaṃ kimuditaṃ rātrau saraḥ kīdṛśam //
kācāḥ kāñcanabhūṣitāḥ kati na vā puṣṇanti ratnaśriyaṃ maulau vā kati nodvahantyapadhiyastāneva ratnabhramāt /
akṣṇāṃ ye punarunmṛjanti timiraṃ yairnāma ratnākaraḥ sindhuste pṛthageva hanta maṇayasteṣvapyabhijñāḥ pṛthak //
kācit karābhyāṃ kusumāni nītvā dadhāra śaṃbhoḥ padayoḥ samīpe /
vivakṣayā manmathaduṣpravṛtteḥ samutsṛjantī viśikhānivāgre //
kācit kīrṇā rajobhirdivamanuvidadhe bhinnavakrendulakṣmīr aśrīkāḥ kāścidantardiśa iva dadhire dāhamudbhrāntasattvāḥ /
mremurvātyā ivānyāḥ pratipadamaparā bhūmivat kampamāpuḥ prasthāne pārthivānāmaśivamiti purobhāvi nāryaḥ śaśaṃsuḥ //
kācit kṛtā kṛtiriti tvayi sārpiteti kāpi pramodakaṇikā mama nāntaraṅge /
mauḍhyaṃ madīyamiha yadviditaṃ mamaiva kiṃ tvamba viśvasimi dīnaśaraṇyatāṃ te //
kācit tṛṣārtā vanitā nidāghe gaṅgāṃ samabhyetya sudhāsavarṇām /
ādāya tadvāri karadvayena vilokayantī na papau kimetat //
(karakisalayakāntikāntyā śoṇitaśaṅkayeti /)
kācit padairaskhalitaiḥ sakhelaṃ vāntīṣu śuddhāntakareṇukāsu /
rājāṅganānāmakarodavajñāṃ śroṇībhare ca stanagaurave ca //
kācit purā virahiṇī parivṛddhihetor yasyai dideśa salilaṃ navamālikāyai /
sā puṣpitaiva jalamaśruvaśād viyoge tasyai pradāya kathamapyanṛṇī babhūva //
kācit svarṇalatā tadūrdhvamamalaścandras tadabhyantare padme tannikaṭaṃ tilasya kusumaṃ tatsannidhau pallave /
hemnaḥ kiṃcidadhastayośca kalaśau kāntau jaganmohanau svastyetat prakarotu vastrijagatāṃ kiṃ brahmakṛṣṇādibhiḥ //
kācid balinā krāntā kācin na jahāti kāminaṃ ruciram /
anyā pānakagoṣṭhyāṃ nayati dinaṃ prītakaiḥ sārdham //
kācid bālakavanmahītalagatā mūlacchidākāraṇaṃ dravyeṇārjanapuṣpitāpi viphalī kācic ca jātiprabhā /
kācic chrīḥ kadalīva bhogasubhagā satpuṇyabījacyutā sarvāṅge subhagā rasālalatikāvat puṇyabījāṅkitā //
kācid bālā ramaṇavasatiṃ preṣayantī karaṇḍaṃ dāsīhastāt sabhayamalikhad vyālamasyopariṣṭāt /
gaurīkāntaṃ pavanatanayaṃ campakaṃ cātra bhāvaṃ pṛcchatyāryo nipuṇatilako mallināthaḥ kavīndraḥ //
kācid vibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam /
dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca //
kācid viyogānalataptagātrī prāṇān samādhārayituṃ lilekha /
bāhvorbhujaṅgaṃ hṛdi rāhubimbaṃ nābhau ca karpūramayaṃ maheśam //
kācid vilolanayanā ramaṇe svakīye dūraṃ gate sati manobhavabāṇakhinnā /
tyaktaṃ śarīramacirān malayādrivāyuṃ saurabhyaśālinamaho pibati sma citram //
kācid vihṛtya kila kantukakeliraṅgād bhūreṇurūṣitatanurniragānmṛgākṣī /
utphullapaṅkajavane suciraṃ caritvā kiñjalkareṇuparidhūsariteva lakṣmīḥ //
kā cintā mama jīvane yadi harirviśvaṃbharo gīyate no cedarbhakajīvanāya jananīstanyaṃ kathaṃ nirmame /
ityālocya muhurmuhuryadupate lakṣmīpate kevalaṃ tvatpādāmbujasevanena satataṃ kālo mayā nīyate //
kācinnitambārpitavāmahastā dorlekhayā kuñcitayā natāṅgī /
kṣamāpatau mārgaṇamokṣadakṣam akalpayaccāpamiva smarasya //
kācinnideśājjaratījanānāṃ kulocitaṃ kiṃcidihālapantī /
kuñjadrumālekhanamācarantī saṃjñāpitālībhirabhūt salajjā //
kācinnivāritabahirgamanā jananyā draṣṭuṃ haraṃ bhavanajālakamāsasāda /
tasyā vilocanamadṛśyata dāśayantra- yatroparuddhaśapharopamitaṃ kṣaṇena //
kācinmṛgākṣī priyaviprayoge gantuṃ niśāpāramapārayantī /
udgātumādāya kareṇa vīṇām eṇāṅkamālokya śanairahāsīt //
kāce maṇirmaṇau kāco yeṣāṃ buddhiḥ pravartate /
na teṣāṃ saṃnidhau bhṛtyo nāmamātro'pi tiṣṭhati //
kāco maṇirmaṇiḥ kāco yeṣāṃ te'nye hi dehinaḥ /
santi te sudhiyo yeṣāṃ kācaḥ kāco maṇirmaṇiḥ //
kāñcanāṅgi kamanīyakalāpau kañculīkavacitau likucau te /
pāṇinā nanu vahāmi muhūrtaṃ dehi me'dharamaṇiṃ tava dāsyam //
kāñcikena samāloḍya bhakṣayet prātaranvaham /
ṣaṇmāsayogato hanti palitaṃ valibhiḥ saha /
dugdhānnabhojanāsaktaś ciraṃjīvī bhaven naraḥ //
kāñcīṃ kāñcī na dhatte kalayati na dṛśā keralī kelitalpaṃ sindūraṃ dūra eva kṣipati karatalanyastamāndhrī purandhrī /
saurāṣṭrī mārṣṭi bhūyaḥ sapadi nayanayo raktayo raktimānaṃ kārṇāṭī karṇikāyāṃ malinayati mano mānasiṃhaprayāṇe //
kāñcīkalakvaṇitakomalanābhikānti pārāvatadhvanitacitritakaṇṭhapālim /
udbhrāntalocanacakoramanaṅgaraṅgam āśāsmahe kamapi vāravilāsavatyāḥ //
kāñcī kāṃcidiyaṃ cakāra jaghananyastā gatermandatāṃ gāḍhaṃ baddhamidaṃ ca kañcukamadāducchrūnatāṃ vakṣasaḥ /
netraprāntamathākulaṃ kalayati śrotrāvataṃsadvayaṃ tatko'yaṃ bata matprasādhanavidhau sakhyaiṣamas tvatkramaḥ //
kāncīguṇagrathitakāñcanaceladṛśya- caṇḍātapāṃśukavibhāparabhāgaśobhi /
paryaṅkamaṇḍalapariṣkaraṇaṃ purārer dhyāyāmi te nikhilamamba nitambabibhbam //
kāñcīguṇaiḥ kāñcanaratnacitrair no bhūṣayanti pramadā nitambam /
na nūpuraihaṃsarutaṃ bhajadbhiḥ pādāmbujānyambujakāntibhāñji //
kāñcīguṇairviracitā jaghaneṣu lakṣmīr labdhā sthitiḥ stanataṭeṣu ca ratnahāraiḥ /
no bhūṣitā vayamitīva nitambinīnāṃ kārśya nirargalamadhāryata madhyabhāgaiḥ //
kāñcīdāmakabandhanaṃ salalitā karṇotpalais tāḍanā helāliṅnavighnamāhitaruṣā maunena nirbhartsanam /
kiṃ pūrvocitametadatra sahasā vismṛtya manyorbharān- mayyutkaṇṭhamanasyadarśanapathaṃ yātāsyaho kopane //
kāñcīdāma dṛḍhaṃ vidhāya kavarīmābadhya gāḍhaṃ guṇair vakṣojādapasārya hāramasakṛd vyādhūya karṇotpalam /
dūrotsāritakaṅkaṇā vidhumukhī sotprāsahāsaṃ haṭhāt kaṇṭhe kasya karoti hanta dayitāśleṣāya dorbandhanam //
kāñcīdāma niveśayan vitanute vāsaḥ ślathaṃ subhruvo hāraṃ vakṣasi yojayan karatalaṃ dhatte kucāmbhoruhe /
jalpaṃścāṭuvaco'dharaṃ dhayati yat preyān kuto vismayaḥ pāṃsuṃ cakṣuṣi vikṣipan yadi dhanaṃ gṛhṇāsi pāṭaccaraḥ //
kāñcīsīmani kāpi kāñcanamayī niśreṇikā rājate tāmāsādya raṇotsavena mahatā kenāpi dhīra tvayā /
sadyaḥ kaṇṭakaśālinā karayugenākramya śailadvayaṃ tasyopāntanivāsinaśca śaśinaḥ sphītā sudhā lapsyate //
kāñcyā gāḍhatarāvabaddhavasanaprāntā kimarthaṃ punar mugdhākṣī svapitīti tatparijanaṃ svairaṃ priye pṛcchati /
mātaḥ suptim apīha lumpati mamety āropitakrodhayā paryasya svapanacchalena śayane datto'vakāśas tayā //
kāṭhinyaṃ kucayoḥ sraṣṭuṃ vāñchantyaḥ pādapadmayoḥ /
nindanti ca vidhātāraṃ tvadghāṭīṣvariyoṣitaḥ //
kāṭhinyaṃ kucakumbhayornayanayoścāñcalyametad dvayaṃ bho brahman bhavatā kathaṃ na padayorasmākamāsāditam /
itthaṃ śrīnarasiṃha te tribhuvanādhīśasya ghāṭībhiyā kāntāreṣu mithaḥ palāyanaparā jalpanti vairistriyaḥ //
kāṭhinyaṃ giriṣu sadā mṛdutā salile dhruvā prabhā sūrye /
vairamasajjanahṛdaye sajjanahṛdaye punaḥ kṣāntiḥ //
kāṭhinyamaṅgairnikhilairnirastaṃ stanau kṛśāṅgyāḥ śaraṇaṃ jagāma /
adhaḥ patiṣyāva itīva bhītyā na śaknutastāvapi hātumetat //
kāṇaḥ kubjo'tha khañjaḥ śrutibalavikalo vāmanaḥ paṅgurandhaḥ ṣaṇḍo'pi cchinnanāsaḥ parijanarahito durbhago rogadehī /
duṣputro duṣkalatraḥ svajanaparijanairnindino hīnamānaḥ satyaṃ yajjāyate tat svakṛtamidamaho ceṣṭate jīvaloke //
kāṇāḥ kamalapatrākṣāḥ kadaryāḥ kalpaśākhinaḥ /
kātarā vikramādityāḥ kavidṛggocaraṃ gatāḥ //
kāṇāḥ kubjāśca ṣaṇḍāśca tathā vṛddhāśca paṅgavaḥ /
ete cāntaḥpure nityaṃ niyoktavyāḥ kṣamābhṛtā //
kāṇāḥ khañjāśca kubjāśca atividdhāśca paṅgulāḥ /
eteṣvantaḥ purarakṣāyāṃ niyojyāḥ pārthivena tu //
kāṇāśchaṭāśca raṃḍāśca tathā vṛddhāśca paṅgavaḥ /
ete cāntaḥpure nityaṃ niyoktavyāḥ kṣamābhṛtā //
kāṇo nimagnaviṣamonnatadṛṣṭirekaḥ śakto virāgajanane jananāturāṇām /
yo naiva kasyacidupaiti manaḥpriyatvam ālekhyakarma likhito'pi kimu svarūpaḥ //
kātaratākekarita- smaralajjāroṣamasṛṇamadhurākṣī /
yoktuṃ na moktumathavā valate'sāvarthalabdharatiḥ //
kātaryaṃ kevalā nītiḥ śauryaṃ śvāpadaceṣṭitam /
ataḥ siddhiṃ sametābhyām ubhābhyāmanviyeṣa saḥ //
kātaryaṃ tu na kārmaṇaṃ na na paraṃ dambho na kiṃ yoṣitāṃ yaccittā tanucāpalaṃ madhuvidhudbeṣas tanutvaṃ tanoḥ /
asmākaṃ sakhi paśya saṃprati tanū romāpi vakrāyate sadyaḥ proṣita nāthayābhinavayā pānthastriyo hāsitāḥ //
kātaryaṃ durvinītatvaṃ kārpaṇyamavivekatā /
sarvaṃ mārjanti kavayaḥ śālīnāṃ muṣṭikiṃkarāḥ //
kā tava kāgtā kaste putraḥ saṃsāro'yamatīva vicitraḥ /
kasya tvaṃ vā kuta āyātas tat tvaṃ cintaya tadidaṃ bhrātaḥ //
kā tārairmama garjitairuparatā dhārāmbubhiḥ kā hatā kā mohaṃ gamitā viyogavidhurā kā vā kadambānilaiḥ /
nītā kā ca vilolatāṃ madakalaiḥ kekārabairbarhiṇām itthaṃ pānthagṛheṣu paśyati ghano vidyutpradīpairiva //
kātyāyanīkusumakāmanayā kimarthaṃ kāntārakukṣikuharaṃ kutukād gatāsi /
paśya stanastabakayos tava kaṇṭakāṅkaṃ gopaḥ sukaṇṭhi bata paśyati jātakopaḥ //
kātra śrīḥ śroṇibimbe sravadudarapurāvastikhadvāravācye lakṣmīḥ kā kāminīnāṃ kucakalaśayuge māṃsapiṇḍasvarūpe /
kā kāntirnetrayugme jalakaluṣajuṣi śleṣmaraktādipūrṇe kā śobhāvartagarte nigadata yadaho mohinastāḥ stuvanti //
kā tvaṃ kāmini jāhnavī, kimiha te, bhartā haro nanvasāv ambhastvaṃ kila vetsi manmathakalāṃ, jānātyayaṃ te patiḥ /
svāmin satyamidaṃ, nahi priyatame satyaḥ kutaḥ kāmināṃ ityevaṃ harajāhnavīgirisutāsaṃjalpitaṃ pātu vaḥ //
kā tvaṃ, kuntalamallakīrtir, ahaha kvāsi sthitā, na kvacit sakhyastāstava kutra kutra vada vāg lakṣmīs tathā kāntayaḥ /
vāg yātā caturānanasya vadanaṃ lakṣmīrmurāreruraḥ kāntirmaṇḍalamaindavaṃ mama punarnādyāpi viśrāmabhūḥ //
kā tvaṃ padmapalāśākṣi pītakauśeyavāsini /
drumasya śākhāmālambya tiṣṭhasi tvamanindate //
kā tvaṃ putri, narendra lubdhakavadhūr, haste kimetat, palaṃ kṣāmaṃ kiṃ, sahajaṃ bravīmi nṛpate yadyādarācchrūyate /
gāyanti tvadaripriyāśrutaṭinītīreṣu siddhāṅganā gītāndhā na tṛṇaṃ caranti hariṇāstenāmiṣaṃ durbalam //
kā tvaṃ, mādhavadūtikā, vadasi kiṃ, mānaṃ jahīhi priye dhūrtaḥ so'nyamanā, manāgapi sakhi tvayyādaraṃ nojjhati /
ityanyonyakathārasaiḥ pramuditāṃ rādhāṃ sakhīveṣavān nītvā kuñjagṛhaṃ prakāśitatanuḥ smero hariḥ pātu vaḥ //
kā tvaṃ, mukti, rupāgatāsmi bhavatī kasmādakasmādiha śrīkṛṣṇasmaraṇena deva bhavato dāsīpadaṃ prāpitā /
dūre tiṣṭha manāganāgasi kathaṃ kuryādanāryaṃ mayi tvadgandhānnijanāmacandanarasālepasya lopo bhavet //
kā tvaṃ śubhe kasya parigraho vā kiṃ vā madabhyāgamakāraṇaṃ te /
ācakṣva matvā vaśināṃ raghūṇāṃ manaḥ parastrīvimukhapravṛtti //
kādambinī kambalikā kadamba- kedārakāntākucakuṭṭimaṃ ca /
kastūrikā ketakapuṣpagamdhaḥ kekāravaḥ prāvṛṣi harṣamūlam //
kādambinī kimiyamāli kadambamūle kiṃ vā tamālatarureva kimandhakāraḥ /
jānāsi naiva sakhi gopakulāṅganānāṃ kaulavratavratatibhaṅgakaraḥ karīndraḥ //
kā dīyatāṃ tava raghūdvaha samyagāśīr niṣkaṇṭakāni vihitāni jaganti yena /
āśāsmahe nanu tathāpi saha svavīrair bhūkāśyapopamasutadvitayā vadhūḥ syāt //
kā durdaśā kupitanirdayacitragupta- vitrāsitasya jagato yadi devi na syāḥ /
tvaṃ karmabandhanavimocanadharmarāja- lekhādhikārapariśodhanajātapatrī //
kā dyauḥ, kiṃ balasadma, kā vasumatī, syāt sarvametad yadi pratyakṣaṃ na bhavet kadācidapi kiṃ te sarvasandarśinaḥ /
bhrāmyantaḥ pralapantu nāma viditaṃ maṇḍūka samyak tvayā muktvemaṃ paramaṃ kukūpamitarat kiṃ nāma saṃbhāvyate //
kānane sariduddeśe girīṇāmapi kandare /
paśyantyantakasaṃkāśaṃ tvāmekaṃ ripavaḥ puraḥ //
kā nāma buddhihīnasya vidheravidagdhatā /
kūṣmāṇḍānāṃ na yaścakre tailamūrṇāṃ ca dantinām
kāni sthānāni dagdhānyatiśayagahanāḥ santi ke vā pradeśāḥ kiṃ vā śeṣaṃ vanasya sthitamiti pavanāsaṅgavispaṣṭatejāḥ /
caṇḍajvālāvalīḍhasphuṭitatarulatāgranthimuktāṭṭahāso dāvāgniḥ śuṣkavṛkṣe śikhariṇi gahane'dhiṣṭhitaḥ paśyatīva //
kānīnas tu pitāmahaḥ samabhavat pitrādayo golakās tatputrāśca yudhiṣṭhiraprabhṛtayaḥ kuṇḍā hyamī pāṇḍavāḥ /
pañcānāṃ drupadātmajā sahacarī yuddhe hatā bāndhavā śrīkṛṣṇena kulaṃ kalaṅkanicitaṃ nītaṃ jagadvanditam //
kānīnasya muneḥ svabāndhavavadhūvaidhavyavidhvaṃsino naptāraḥ khalu golakasya tanayāḥ kuṇḍāḥ svayaṃ pāṇḍavāḥ /
te'mī pañca samānayoniratayas teṣāṃ guṇotkīrtanād akṣayyaṃ sukṛtaṃ bhavedavikalaṃ, dharmasya sūkṣmā gatiḥ //
kāntaṃ kandarpapuṣpaṃ stanataṭaśaśinaṃ rāgavṛkṣapravālaṃ śayyāyuddhābhighātaṃ surataratharaṇaśrāntadhuryapratomad /
unmeṣaṃ vimramāṇāṃ karajapadamayaṃ guhyasambhogacihnaṃ rāgākrāntā vahantāṃ jaghananipatitaṃ karkaśāḥ strīkiśoryaḥ //
kāntaṃ khalagirā kāvyaṃ labhate bhūyasīṃ rucam /
spṛṣṭaṃ ca daṃṣṭtrayā hṛdyaṃ yathā hemavibhūṣaṇam //
kāntaṃ nirīkṣya valayāṅkitakaṇṭhadeśaṃ muktāstayā parabhiyā paruṣā na vācaḥ /
dūtīmukhe mṛgadṛśā skhaladambupūrā dūrātparaṃ nidadhire nayanāntapātāḥ //
kāntaṃ rūpaṃ yauvanaṃ cārulīlaṃ dānaṃ dākṣipyaṃ vāk ca sāmopapannā /
yaṃ prāpyaite sadguṇāḥ bhānti sarve loke kāminyaḥ kā na tasya prasādyāḥ //
kāntaṃ vakti kapotikākulatayā nāthāntakālo'dhunā vyādho'dho dhṛtacāpasajjitaśaraḥ śvenaḥ paribhrāmati /
itthaṃ satyahinā sa daṣṭa iṣuṇā śyeno'pi tenāhatas tūrṇaṃ tau tu yamālayaṃ prati gatau daivī vicitrā gatiḥ //
kāntaṃ vicintya sulabhetarasaṃprayogāṃ śrutvā vidarbhapatimānamitaṃ balaiśca /
dhārābhirātapa ivābhihataṃ sarojaṃ duḥkhāyate ca hṛdayaṃ sukhamaśnute ca //
kāntaṃ vinā nadītīraṃ madamālokya kekinī /
atra kriyāpadaṃ guptaṃ yo jānāti sa paṇḍitaḥ //
kāntaṃ vīkṣya vipakṣapakṣmaladṛśaḥ pādāmbujālaktakair āliptānanamānatīkṛtamukhī citrārpitevābhavat /
rūkṣaṃ noktavatī na vā kṛtavatī niḥśvāsakoṣṇe dṛśau prātarmaṅgalamaṅganā karatalādādarśamādarśayat //
kāntaḥ kaṭākṣapātena bhrāmayannayanadvayam /
sugandhimāruto tāta śṛṅgārarasasevitaḥ //
kāntaḥ karaṃ spṛśati jalpati cāṭuvācam ālokate mukhamapākurute dukūlam /
ityeva kevalamanaṅga vilāsabhītā svapne'pi paśyati navoḍhasaroruhākṣī //
kāntaḥ kucādekakareṇa veṇīm eṇīdṛśaḥ karṣati kautukena /
anyāṅganāsaṅgamaśuddhihetoḥ śyāmāṃ bhujaṅgīmiva hemakumbhāt //
kāntaḥ kṛtāntacaritaḥ kuṭilā tadambā vajropamāni vacanāni ca durjanānām /
pratyaṅgamantaratanoḥ praharanti bāṇāḥ prāṇāḥ punaḥ sakhi bahirna khalu prayānti //
kāntaḥ padena hata iti saralāmaparādhya kiṃ prasādayatha /
so'pyevameva sulabhaḥ padaprahāraḥ prasādaḥ kim //
kāntaḥ putri haṭhād gataścaraṇayorna tvaṃ nipatya sthitā baddho mekhalayānayā ratirahaḥ sakhyā na vā phūtkṛtam /
kā lajjā muṣitāsi kiṃ prakaṭitairebhirvilakṣasmitair āḥ pāpe virahānalasya na śikhā jānāsi marmacchidaḥ //
kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalamabhitvarayantyaḥ /
sādaraṃ dadṛśire vanitābhiḥ saudhajālapatitā ravibhāsaḥ //
kāntaprakarṣaṃ daśanacchadena sandhyāghane baddhapadaṃ harantyāḥ /
tasyā gṛhodyānasarogatasya hastasya evāmburuhasya rāgaḥ //
kāntarmūrdhni dadhatī vidhitsayā tanmaṇeḥ śravaṇapūramutpalam /
rantumarcanamivācarat puraḥ sā svavallabhatano manobhuvaḥ //
kāntayā kāntasaṃyoge kimakāri navoḍhayā /
atrāpi cottaraṃ vaktum avadhirbrahmaṇo vayaḥ //
kāntayānugataḥ ko'yaṃ pīnaskandho madoddhataḥ /
mṛgāṇāṃ pṛṣṭhato yāti śambaro rūḍhayauvanaḥ //
kāntayā sapadi ko'pyupagūḍhaḥ prauḍhapāṇirapanetumiyeṣa /
saṃhatastanatiraskṛtadṛṣṭir bhraṣṭameva na dukūlamapaśyat //
kāntaveśma bahu saṃdiśatībhir yātameva rataye ramaṇībhiḥ /
manmathena pariluptamatīnāṃ prāyaśaḥ skhalitamapyupakāri //
kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde /
māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣumanaṅgaḥ //
kāntaste kamalābhirāmanayane kalpe hi deśāntaraṃ ganteti śrutamadya lokavacanāt tathyaṃ kimetad vacaḥ /
pṛṣṭā seti mayā dayādhananidhe provāca dīnānanā yat tad vaktumapi kṣamā na rasanā me jāyate sāmpratam //
kāntāṃ kāmapi kāmayatyanudinaṃ dhyānāpadeśādayaṃ yenāmuṃ munayo'pyanādinidhanaṃ dhyāyanti dhautaspṛhāḥ /
ityaṅkāt svakare hṛte girijayā pāde ca padmāsanād viśvaṃ pātu purandhrinaddhavapuṣaḥ śambhoḥ samādhivyayaḥ //
kāntāṃ kvāpi vilambinīṃ kalarutairāhūya bhūyas tato digbhāgānavalokya raṅgavasudhāmutsṛjya padbhyāṃ tataḥ /
eṣa sphāramṛdaṅganādamadhurairambhomucāmāravair barhaśreṇikṛtātapatraracano hṛṣṭaḥ śikhī nṛtyati //
kāntāṃ dṛṣṭvā caraṇayugalakṣālanāya pravṛttām asmin rāṣṭre śriyamiti vacaḥ pāpaṭhīti prayatnāt /
devasya tveti ca punarasau vīṭikāyāḥ pradāne jāmātā te jaḍamatirayaṃ chāndasaḥ kiṃ karomi //
kāntāṃ hitvā virahavidhurārambhakhedālasāṅgīṃ māmullaṅghya vrajatu pathikaḥ ko'pi yadyasti śaktiḥ /
ityāśokī jagati sakale vallarī corikeva prāptāramme kusumasamaye kāmadevena dattā //
kāntāḥ kiṃ na śaśāṅkakāntidhavalāḥ saudhālayāḥ kasyacit kāñcīdāmavirājitorujaghanā sevyā na kiṃ kāminī /
kiṃ vā śrotrarasāyanaṃ sukhakaraṃ śravyaṃ na gītādikaṃ viśvaṃ kintu vilokya mārutacalaṃ santastapaḥ kurvate //
kāntākaṭākṣavapuṣe namaḥ kusumadhanvane /
jāyate yena sacchāyo viraso'pi bhavadrumaḥ //
kāntākaṭākṣaviśikhā na khananti yasya cittaṃ na nirdahati kopakṛśānutāpaḥ /
karṣanti bhūriviṣayāśca na lobhapāśā lokatrayaṃ jayati kṛtsnamidaṃ sa dhīraḥ //
kāntā karṣaṇalolakeralavadhūdhammillamallīrajaś- caurāścoḍanitambinīstanataṭe niṣpandatāmāgatāḥ /
revāśīkaradhāriṇo'ndhramuralastrīmānamudrābhi do vātā vānti navīnakokilavaghūhūṃkāravācālitāḥ //
kāntākeliṃ kalayatu taruḥ ko'pi kaścit prabhūṇām atyānandaṃ janayatu phalaiḥ ko'pi lokān dhinotu /
dhanyaṃ manye malayajamaho yaḥ prabhūtopatāpaṃ saṃsārasya drutamapanayatyātmadehavyayena //
kāntākelimayopi bhūtakaruṇāśānto'pyasau saṃyamī krīḍārūḍhasamādhibhaṅgavikaṭabhrūbhaṅgabhīmānanaḥ /
dṛṣṭvākṛṣṭaśarāsanaṃ yadakarot kruddhaḥ pinākī smaraṃ tvāmapyadya dṛśā tadeva kurute krodhādayaṃ kauśikaḥ //
kāntā candrodayo vīṇāpañcamadhvanirityamī /
ye nandayanti sukhitān duḥkhitān vyathayanti te //
kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayāniva mandamandam /
harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ //
kāntājanena rahasi prasabhaṃ gṛhīta- keśe rate smarasahāsavatoṣitena /
premṇā manassu rajanīṣvapi haimanīṣu ke śerate sma rasahāsavatoṣitena //
kāntā dadāti madanaṃ madanaḥ saṃtāpamasamamanupaśayam /
saṃtāpo maraṇamaho tathāpi śaraṇaṃ nṛṇāṃ saiva //
kāntādharasudhāsvādādyūnaṃ yajjāyate sukham /
binduḥ pārśve tadadhyātmaśāstrāsvādasukhodadheḥ //
kāntādharāsavanipānamupāsya dhīmān pīyūṣapānakṛtaye na ruciṃ prayāti /
tatrāsti cenmadhurimā bata ko'pi satyaṃ kiṃ nāma tāta tṛṣiṭāḥ kṣudhitāḥ punaḥ syuḥ //
kāntānavādhararasāmṛtatṛṣṇayeva bimbaṃ papāta śaśino madhubhājane yat /
niḥśeṣite madhuni lajjitacittavṛtti tat tanmukhābjajitakāntitayā vinaṣṭam //
kāntānāṃ kuvalayamapyapāstamakṣṇoḥ śobhābhirna mukharucāhamekameva /
saṃharṣādalivirutairitīva gāyaṃl lolormau payasi mahotpalaṃ nanarta //
kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikāmbhaḥ /
saṃpede śramasalilodgamo vibhūṣāṃ ramyāṇāṃ vikṛtirapi śriyaṃ tanoti //
kāntānāṃ vadanendukāntimadhunā dhatte sudhādīdhitiḥ khelatkhañjanapaṅktayo mṛgadṛśāṃ tanvanti netraśriyam /
padmāni śvasitasya saurabhamabhidruhyanti vāmabhruvām abhyasyanti ca rājahaṃsavanitāḥ pīnastanīnāṃ gatim //
kāntānurāgacaturo'si manoharo'si nātho'si kiṃ ca navayauvanabhūṣito'si /
itthaṃ nigadya sudṛśā vadane priyasya niśvasya bāṣpalulitā nihitā dṛgantāḥ //
kāntānetrārdhapātā vadanarucikarāḥ sasmitā bhrūvilāsāḥ sākārā vākyaleśāḥ sahatalaninadā dṛṣṭanaṣṭāśca hāsāḥ /
nābhīkakṣastanānāṃ vivaraṇamasakṛtsparśanaṃ mekhalānāṃ śvāsāyāsāśca dīrghāṃ madanaśarahatāṃ kāminīṃ sūcayanti //
kāntānyardhanirīkṣitāni madhurā hāsopadaṃśāḥ kathāḥ pīnaśroṇiniruddhaśeṣamatulasparśaṃ tadardhāṃsanam /
snehavyaktikarān karavyatikarāṃstāṃstāṃśca ramyān guṇān veśyābhyaḥ praṇayādṛte'pi labhate jñātopacāro janaḥ //
kāntāprītiparānujo vinayavān hṛnnandano nandano bhāgyaṃ svarlalanopabhogyamamalā lakṣmīḥ sukhaṃ nistuṣam /
pūjā rājakule yaśo'tiviśadaṃ goṣṭhī samaṃ kovidair dāne'tivyasanaṃ ratirjinamate syāt kasyacit puṇyataḥ //
kāntāmukhaṃ suratakelivimardakheda- saṃjātagharmakaṇavicchuritaṃ ratānte /
āpāṇḍuraṃ taralatāranimīlitākṣaṃ saṃsmṛtya he hṛdaya kiṃ śatadhā na yāsi //
kāntāmukhadyutijuṣāmapi codgatānāṃ śobhāṃ parāṃ kuravakadrumamañjarīṇām /
dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ //
kāntāmukhāsvādaparāṅmukhā yat pānthāḥ śaśāṅkasya karairvimṛṣṭāḥ /
suduḥsahaṃ tāpamime prayānti manye tatau naiva sudhetaratra //
kāntāyāḥ karajaiḥ kapolaphalake patrāvalī kalpitā kelidyūtapaṇīkṛto viharatā pītaḥ sa bimbādharaḥ /
svedārdrīkṛtacandanastanataṭī sānandamāliṅgitā nirviṣṭā viṣayāḥ śivātmamahasi nyastaṃ manaḥ saṃprati //
kāntāyā vikasadvilāsahasitasvacchāṃśavaścāmaraṃ saṃsaktāvabhiṣekahemakalaśau yaccandanāṅkau stanau /
yatkārtasvarakānti cāru jaghanaṃ siṃhāsanaṃ bhūbhujāṃ sāmrājyaṃ tadidaṃ jayājayamayaḥ śeṣastu cintāmayḥ //
kāntāraṃ na yathetaro jvalayituṃ dakṣo davāgniṃ vinā dāvāgniṃ na yathā paraḥ śamayituṃ śakto vināmbhodharam /
niṣṇātaḥ pavanaṃ vinā nirasituṃ nānyo yathāmbhodharaṃ karmaughaṃ sukṛtaṃ vinā kimaparaṃ hantuṃ samarthaṃ tathā //
kāntāraṃ parito jvalatyatibale dāvānale daivato gomāyorgahanāṃ guhāṃ paripatan darpoddhuraḥ kesarī /
yadvyāpādayati sma taṃ na kṛpayā tenaiṣa tasmin vane siṃhānāmabhayaprado'hamadhunetyutpucchamuddhāvati //
kāntāraḥ samarākhyaśca vaikuṇṭho vāñchitas tathā /
viśālaśca tathā nandaḥ ṣoḍhāḥ niḥsāruko bhavet //
kāntārapādapānāṃ yathā phalaṃ mānuṣairananubhogyam /
evamanāryeṣvarthāḥ manasā'pyāryairananubhogyāḥ //
kāntārabhūmiruhamaulinivāsaśīlāḥ prāyaḥ palāyanaparā janavīkṣaṇena /
kūjanti te'pi hi śukāḥ khalu rāmanāma saṅgaḥ svabhāvaparivartavidhau nidānam //
kāntāravanadurgeṣu kṛcchrāsvāpatsu saṃbhrame /
udyateṣu ca śastreṣu nāsti sattvavatāṃ bhayam //
kāntā ruciṃ munijanastaruṇo'viyogī kāmaśca ratnamaṇirujjvalakaṅkaṇena /
dhatte payodharayuge kucabhūṣaṇena hāre hare himakare makare kare ca //
kāntāre ghanatimire bhujaṃgamebhyo no bhītā na ca gaṇitā mahāpagāpi /
kiṃ bāle vahasi bhayaṃ madaṅgasaṃgāt vikrīte kariṇi kimaṅkuśe vivādaḥ //
kāntāre jalavṛkṣavairiṇi muhustvadvairivāmabhruvo bālairākulalocanaiḥ pratipadaṃ ruddhakramāścaṅkrame /
pṛthvīcaṇḍaruce paṭaccaradaśāsaṃghaṭṭadīptaprabhaṃ siñcantyañjalisañcitāśrubhiralaṃ yuṣmatpratāpānalam //
kāntāre daivagatyā kathamapi galitānyantarālokya bhakṣyāṇy uḍḍīyoḍḍīya bhūyas taruśikharaśikhāmeva tebhyaḥ śrayante /
itthaṃ tvadvairinārī giriṣu narapate jambulambīkadamba- bhrāntyā bharturbubhukṣoḥ kathayati purataśceṣṭitaṃ ṣaṭpadānām //
kāntāreṣu karāvalambiśiśavaḥ pādaiḥ sravallohitair arcantyaḥ padavīṃ vilocanajalairāvedayantyaḥ śucam /
dṛṣṭāḥ pānthajanairvivṛtya sakṛpaṃ hāśabdagarbhairmukhair yantyahnā sakalena yojanaturīyāṃśaṃ tavāristriyaḥ //
kāntāreṣu ca kānaneṣu ca sarittīreṣu ca kṣmābhṛtām utsaṅgeṣu ca pattaneṣu ca saridbhartustaṭānteṣu ca /
bhrāntāḥ ketakagarbhapallavarucaḥ śrāntā iva kṣmāpate kānte nandanakandalīparisare rohanti te kīrtayaḥ //
kāntāreṣvapi viśrāmo narasyādhvanikasya vai /
yaḥ sadāraḥ sa viśvāsyas tasmād dārāḥ parā gatiḥ //
kāntāviyogaḥ svajanāpamānaṃ ṛṇasya śeṣaṃ kunṛpasya sevā /
dāridryabhāvād vimukhaṃ ca mitraṃ vināgninā pañca dahanti kāyam //
kāntāśleṣaparāṅmukhaṃ yadi dahed doṣākaraḥ kaṃcana sthāne tarhi yataḥ sa hanta vidhinā hantuṃ vyadhāyīdṛśān /
kaṣṭaṃ yatpunareṣa candanabhuvo labdhaprabhāvo'bhitaḥ svarṇadyādyavagāhako marudayaṃ dagdhaṃ pracaṇḍojvalam //
kāntāsuhṛdguṇakathāśravaṇotsukasya ramyā vinidranayanasya gatā mamāsau /
sarvendriyārthajanitāni hi sevyamānā dīrghā svavṛttiriva hanti sukhāni nidrā //
kāntiṃ kuṅkumakeśarānmadhuratāṃ drākṣārasasyāsavād vaidarbhīparipākapūtavacasaḥ kāvyāt kavermārdavam /
pārśvādeva jarātureṇa vidhinā taṃ taṃ gṛhītvā guṇaṃ sṛṣṭā hanta haranti kasya na manaḥ kaśmīravāmabhruvaḥ //
kāntiṃ ketakakorakadyutisakhīṃ rākāmṛgāṅkasya yac cañcaccañcu culumpati pratidinaṃ premṇā cakorārbhakaḥ /
tan manye nayanāmṛtaṃ ratipatermṛtyuñjayenārthinā tenedaṃ ramaṇīkapolaphalake lāvaṇyamālokitam //
kāntikallolavalitāṃ nayanāmṛtavāhinīm /
bhajamānaṃ svayaṃ subhru kastvāṃ na bahu manyate //
kāntiprakarṣaṃ daśanacchadena sandhyāghane baddhapadaṃ harantyāḥ /
tasyā gṛhodyānasarogatasya hastasya evāmburuhasya rāgaḥ //
kāntimayādativimalād avirataviśvopakāragatakālāt /
sudaśān mahatotimahān prasarati dīpān pradīpa iva //
kāntiryasya vinidranīlanalinacchāyāsakhī subhruvāṃ yatpaṅke'pi mudo'sti yasya surabhiḥ kāsāṃ raso'gocaraḥ /
aṅgārārthitayā janeratijaḍairuḍḍāmaraiḥ pāmaraiḥ paśyaiṣa praguṇairguṇairapi gururdagdhaḥ sa kālāguruḥ //
kāntiryasya śaranniśākarakalālāvaṇyasaṃvādinī taṃ vikretumihāsi yāsi kimaho hāraṃ vihāraṃ śriyaḥ /
etāṃ paśya puraḥ pulindanagarīṃ bhūpāḥ kuraṅgīdṛśāṃ yatraitā galakandale ca kucayoraṅke ca guñjāsrajaḥ //
kāntirlocanavartiradbhutamayī mūrtirmahat saurabhaṃ niḥṣyando'tha sudhākarādapi sudhāsyandādapi hlādakaḥ /
sarvo'yaṃ viralo jagatyapi guṇagrāmo'bhirāmo hahā paśyottaṃsabhujaṃgasaṃgamajuṣaḥ śrīkhaṇḍa te khaṇḍitaḥ //
kāntiścandramaso mṛgasya nayane bāhū mṛṇālasya te haṃsānāṃ gamanaṃ sarojavadane hemno ghaṭau te kucau /
etatte parakīyavastu sakalaṃ namaikamātraṃ tava mānaṃ mā kuru mānini priyatame rūpābhimānaṃ prati //
kāntiśriyā nirjitapadmarāgaṃ manojñagandhaṃ dvayameva śastam /
navaprabuddhaṃ jalajaṃ jaleṣu sthaleṣu tasyā vadanāravindam //
kāntiste kanakācalapratinidhiḥ kāntākucaspardhi te saubhāgyaṃ kṣitipāladarśanavidhau tvatpūrvakaṃ darśanam /
saurabhyaṃ sakalātiśāyi bhavato jambira kiṃ brūmahe karpūrapratikūlatā yadi na te tvayyeva sarve guṇāḥ //
kāntiste yadi nirmalā yadi guṇā lakṣmīryadi sthāyinī mā gāḥ padma madaṃ tathāpi galitā hyete śaradvāsarāḥ /
saṃsparśena tuṣāravāripṛṣatāmālūnamūrteḥ saro- madhye'traiva varāṭakena bhavataḥ stheyaṃ punaḥ kevalam //
kānte katyapi vāsarāṇi gamaya tvaṃ mīlayitvā dṛśau svasti svasti nimīlayāmi nayane yāvan na śūnyā diśaḥ /
āyātā vayam āgamiṣyati suhṛdvargasya bhāgyodayaiḥ sandeśo vada kas tavābhilaṣitas tīrtheṣu toyāñjaliḥ //
kānte kathaṃcit kathitaprayāṇe kṣaṇaṃ vinamrā virahārditāṅgī /
tatas tamālokya kadāgato'sīty āliṅgya mugdhā mudamāsasāda //
kānte kanakajambīraṃ kare kimapi kurvati /
āgāralikhite bhānau bindumindumukhī dadau //
kānte kalitacolānte dīpe vairiṇi dīpyati /
āsīdasitapadmākṣyāḥ pakṣo nayanamudraṇam //
kānte kāñculikāvalokini kalāvatyā namantyā sthitaṃ tasmin komalakākubhāṣiṇi tayā spandī niruddho'dharaḥ /
utthāyātha karaspṛśi priyatame yūnornave saṃgame kāñcīkūjitakaitavena madano dyauḥśāntimabhyasyati //
kānte kathaya kathaṃ vā gacchasi pānīyaśālikāmekā /
aṅgamanaṅgaṃ nitarām aṅkurayati paṅkajākṣi vayo'pi tava //
kānte kiṃ kupitāsi, kaḥ parajane prāṇeśa kopo bhavet ko'yaṃ subhru para, stvameva, dayite dāso'smi kiṃ te paraḥ /
ityuktvā praṇataḥ priyaḥ kṣititalādutthāpya sānandayā netrāmbhaḥkaṇikāṅkite stanataṭe tanvyā samāropitaḥ //
kānte kuṭilamālokya karṇakaṇḍūyanena kim /
kāmaṃ kathaya kalyāṇi kiṅkaraḥ karavāṇi yat //
kānte gṛhāṇa tvamimāṃ svamālām akāraṇaṃ kiṃ kalahaṃ karoṣi /
yatpūrvapādaṃ manuṣe'tra śuddhaṃ tat tathyamevāsti na cedidaṃ syāt //
kānte ghorakṛtāntavakrakuharāt tvaṃ puṇyapuñjena me muktā kṛnta tadarjanaśramabharaṃ pratyaṅgamāliṅgya mām /
ityākarṇya nimīlitārdhanayanaṃ smeraṃ śanairānataṃ sollāsaṃ vadanāmbujaṃ mṛgadṛśaḥ svairaṃ cucumba priyaḥ //
kānte jagmuṣi tāmracūḍaraṭitaṃ śrutvā prabuddhā javāt kiṃcid vāsavadiṅmukhaṃ pravikasad dṛṣṭvā gavākṣādhvanā /
saṃtrāsena samīritā priyatamapremṇāvaruddhā śanair utthānopaniveśanāni kurute talpe muhuḥ pāṃsulā //
kānte tathā kathamapi prathitaṃ mṛgākṣyā cāturyamuddhatamanobhavayā rateṣu /
tatkūjitānyanuvadadbhiranekavāraṃ śiṣyāyitaṃ gṛhakapotaśatairyathā syāt //
kānte talpamupāgate vigalitā nīvī svayaṃ tatkṣaṇāt tadvāsaḥ ślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam /
etāvat sakhi vedmi kevalamahaṃ tasyāṅgasaṅge punaḥ ko'sau kāsmi rataṃ tu kiṃ kathamiti svalpāpi me na smṛtiḥ //
kāntetyutpalalocaneti vipulaśroṇībharetyunnamat- pīnottuṅgapayodhareti sumukhāmbhojeti subhrūriti /
dṛṣṭvā mādyati modate'bhiramate prastauti vidvānapi pratyakṣāśuciputrikāṃ striyamaho mohasya duśceṣṭitam //
kānte tvatkucacūcukau tadupari smerā ca hārāvalī tadvaktraṃ taruṇāṅgi bimbitamanucchāyālatāśyāmatām /
tvaṃ sarvāṅgamanorame trijagatāṃ badhnāsi dṛṣṭyā mano jambūvajjalabinduvajjalajavajjambālavajjālavat //
kānte tvannetrakāntaṃ puru kamalavanaṃ tvanmukhasyopameyaś candraḥ pratyakṣasiddhaḥ pikakulamapi ca tvatsvarasyānukāri /
rambhākāṇḍas tvadūrucchavirapi sulabhaḥ kambavaśca tvadīyāḥ kaṇṭhākārā śikhaṇḍās tava kacasadṛśāstat kathaṃ te'samatvam //
kānte dhāvaya me pādāv iti bhartrā niveditā /
na tayā dhāvitau pādau bharturājñā na laṅghitā //
kāntena prahito navaḥ priyasakhīvargeṇa baddhaspṛhaś cittenopahṛtaḥ smarāya na samutsraṣṭuṃ gataḥ pāṇinā /
āmṛṣṭo muhurīkṣito muharabhighrāto muhurloṭhitaḥ pratyaṅgaṃ ca muhuḥ kṛto mṛgadṛśā kiṃ kiṃ na cūtāṅkuraḥ //
kānte nitāntaṃ dayitākucānta- colāñcalaṃ karṣati harṣamugdhe /
babhāra bālā namitāsyahāsya- leśāpadeśādaparaṃ nicolam //
kānte nitāntametair vacanai ruṣiteva lakṣyate bhavatī /
ka ivoṣyate na vacanair uktairāgāṃsyapahnotum //
kānte kṛtāgasi puraḥ parivartamāne sakhyaṃ sarojaśaśinoḥ sahasā babhūva /
roṣākṣaraṃ sudṛśi vaktumapārayantyām indīvaradvayamavāpa tuṣāradhārām //
kānte paśyati sānurāgamabalā sācīkarotyānanaṃ tasmin kāmakalākalāpakuśale vyāvṛttavaktre kila /
paśyantī muhurantaraṅgamadanā dolāyamānekṣaṇā lajjāmanmathamadhyagāpi nitarāṃ tasyābhavat prītaye //
kānte yāmi, kva, deśāntara, mapi śayanā, nneti, kiṃ sadmano'pi kvaitāvanmātra, māḥ kiṃ kathayasi nagarā, nna priye nirvṛto'pi /
ityākarṇyoktavastukramaghanaghanahṛdvedanā veda nāhaṃ kāhaṃ kutrāsmi ko'yaṃ bata hatasamayo'pyasmi vā nāsmi veti //
kānte vicitrasuratakramabaddharāge saṅketake'pi mṛgaśābadṛśā rasena /
tatkūjitaṃ kimapi yena tadīyatalpaṃ nālpaiḥ parītamanukūjitalāvakaughaiḥ //
kānte vilāsini kalāvati padmanetre nityaṃ tvayi priyatame ramate mano me /
itthaṃ bhavantamurubhāvanayā vadantaṃ śrīkṛṣṇa māṃ budhajanā api hā hasanti //
kānte sāgasi kañcukaspṛśi tayā sācīkṛtagrīvayā muktāḥ kopakaṣāyamanmathaśaratkrūrāḥ kaṭākṣāṅkurāḥ /
sākūtaṃ darahāsakesaravacomādhvīkadhārālasā prītiḥ kalpalateva kācana mahādānīkṛtā subhruvā //
kānte sāgasi kācidantikagate nirbhartsya roṣāruṇair bhrūbhaṅgīkṛṭilairapāṅgavalanairālokamān ā muhuḥ /
badhvā mekhalayā sapatnaramaṇīpādābjalākṣāṅkitaṃ līlānīlasaroruheṇa niṭilaṃ hanti sma roṣākulā //
kānte sāgasi yāpite priyasakhīveṣaṃ vidhāyāgate bhrāntyāliṅgya mayā rahasyamuditaṃ tatsaṃgamākāṅkṣayā /
mugdhe duṣkarametadityatitarāmuktvā sahāsaṃ balād āliṅgya cchalitāsmi tena kitavenādya pradoṣāgame //
kānte snehanidhau samīyuṣi madhau jitvā śriyaṃ śaiśirīṃ viśleṣādiva tasya pāṇḍimabhṛtāmālīlatānāmiyam /
kartuṃ nūtanacitrapatraracanāṃ kiṃ kānanaśrīrimāṃ prācīnāṃ pavanāñcalena paritaḥ patrāvalīṃ lumpati //
kānte hanta sukomalā bata matā prāg vyarthameva bhramāt kiṃtu tvaṃ bhuvi niṣṭhurā nirupamā paśyasyapīmaṃ na mām /
tasmād vakṣasi te payodharamiṣād dhātrā nikhāyārpitau śailendrāviti sāṃprataṃ na hi ciraṃ saukhyaṃ parakleśituḥ //
kānto narmaṇi naipuṇena viditastvaṃ śaiśavadveṣiṇī krīḍāśailaśiromaṇirgṛhamidaṃ ramyo vasantotsavaḥ /
sakhyaḥ kāmakathopacāracaturāḥ saṃbhogakāle'dhunā māno vā kalaho'thavā yadi kadā taccetaso nirvṛtiḥ //
kānto yāsyati dūradeśamiti me cintā paraṃ jāyate lokānandakaro hi candravadane vairāyate candramāḥ /
kiṃ cāyaṃ vitanoti kokilakalālāpo vilāpodayaṃ prāṇāneva haranti hanta nitarāmārāmamandānilāḥ //
kānto'si nityamadhuro'si rasākulo'si kiṃ cāsi pañcaśarakārmukamadvitīyam /
ikṣo tavāsti sakalaṃ paramekamūnaṃ yat sevito bhajasi nīrasatāṃ krameṇa //
kāntyā kāñcanakāntayā parimalairbhāgyaikabhogyais tathā saundaryeṇa ca sādhunaiva kusumaṃ hā hanta na tvatsamam /
akrodhaṃ śṛṇu kintu dūṣaṇamiva tvayyasti kiñcit punas tattvajñairyadacumbitaṃ tvamasi re cāmpeya puṣpandhayaiḥ //
kāntyā daridratvamupaiti candraḥ kimasti tattvaṃ vikacotpaleṣu /
na vedyi viśvāsya kathaṃ mṛgākṣyā saundaryasṛṣṭirmuṣitā vidhātuḥ //
kāntyā viluptāni vilocanānām āpāṭalānāmatirodanena /
sakuṅkumānīva punarbhaṃvanti yasyārinārīkucamaṇḍalāni //
kāntyā suvarṇavarayā parayā ca śuddhyā nityaṃ svikāḥ khalu śikhāḥ paritaḥ kṣipantīm /
cetoharāmapi kṛśeśayalocane tvāṃ jānāmi kopakaluṣo dahano dadāha //
kānyakubjā dvijāḥ sarve māgadhaṃ mādhuraṃ vinā /
gauḍadrāviḍavikhyātāḥ kānyakubjāḥ mahodbhavāḥ //
kā pāṇḍupatnī gṛhabhūṣaṇaṃ kiṃ ko rāmaśatruḥ kimagastyajanma /
kaḥ sūryaputro viparītapṛcchā kuntīsuto rāvaṇakumbhakarṇāḥ //
kāpi kāntamidamāha mahelā sādhu sādhaya tathā yudhi kāryam /
vartate tava yathā ca jayaśrīr lokanāthalalanā ca sapatnī //
kāpi kuḍyalikhitāvadhirekhāḥ proṣitapriyatamā gaṇayantī /
veśmani prabalavahniparīte sāsrayā bahiranīyata sakhyā //
kāpi mukhyapadavīmadhiropya svāṃ sakhīṃ svakaradhāritadīpā /
prāṇanātharatigehamayāsīd adbhuto ratipaterupadeśaḥ //
kāpiśāyanasugandhi vighūrṇann unmado'dhiśayituṃ samaśeta /
phulladṛṣṭivadanaṃ pramadānām abjacāru caṣakaṃ ca śaḍaṅghriḥ //
kāpi śīghramavadhīritamānā mānino vicalitā priyadhāmni /
āgatena marutāpi purastāl lāghavasya parihāramamaṃsta //
kāpuruṣaḥ kukkuraśca bhojanaikaparāyaṇaḥ /
lālitaḥ pārśvamāyāti vārito naiva gacchati //
kāpyaṅghrī raṅgapatryāruṇayati ramaṇī bhūṣaṇairbhāti kācid gāyatyanyā parāpi pralasati laharīlakṣma vāso vasānā /
yatrānyā snehapūrān vitarati ca mudaṃ yāti dolābhiranyā sā śṛṅgāradvitīyā racayati na manaḥ kasya śṛṅgāramagnam //
kāpyanyā mukulādhikāramilitā lakṣmīraśokadrume mākandaḥ samayocitena vidhinā dhatte'bhijātaṃ vapuḥ /
kiṃ cāṣāḍhagireranaṅgavijayaprastāvanāpaṇḍita ḥ svairaṃ sarpati bālacandanalatālīlāsakho mārutaḥ //
kāpyabhikhyā tayorāsīd vrajato śuddhaveṣayoḥ /
himanirmuktayoryoge citrācandramasoriva //
kāpyāgataṃ vīkṣya manodhināthaṃ samutthitā sādaramāsanāya /
kareṇa śiñjadvalayena talpam āsphālayantī kalamājuhāva //
kā prastutābhiṣekād āryaṃ pracyāvayed guṇajyeṣṭham /
manye mamaiva puṇyaiḥ sevāvasaraḥ kṛto vidhinā //
kā priyeṇa rahitā varāṅganā dhāmni kena tanayena nanditā /
kīdṛśena puruṣeṇa pakṣiṇāṃ bandhanaṃ samabhilaṣyate sadā //
kā prītiḥ saha mārjāraiḥ kā prītiravanīpatau /
gaṇikābhiśca kā prītiḥ kā prītirbhikṣukaiḥ saha //
kābhirna tatrābhinavasmarājñā viśvāsanikṣepavaṇik kriye'ham /
jihneti yannaiva kuto'pi tiryak kaścit tiraścastrapate na tena //
kā bhūṣā balināṃ, kṣamā, paribhavaḥ, kopaḥ svakulyaiḥ kṛtaḥ kiṃ duḥkhaṃ, parasaṃśrayo, jagati kaḥ ślāghyo, ya āśrīyate /
ko mṛtyu, rvyasanaṃ, śucaṃ jahati ke, yairnirjitā śatravaḥ kairvijñātamidaṃ virāṭanagaracchannasthitaiḥ pāṇḍavaiḥ //
kāmaṃ karīṣāgnimadho nidhāyā- bhrameṇa tāpātiśayaṃ bhajadhvam /
yuṣmākamadyāvadhi nādhikāro dugdhātimugdhādharamādhurīṣu //
kāmaṃ karṇakaṭuḥ kṛto'timadhuraḥ kekāravaḥ kekināṃ meghāścāmṛtadhāriṇo'pi vihitāḥ prāyo viṣasyandinaḥ /
unmīlannavakandalāvalirasau śayyāpi sarpāyate tat kiṃ yad viparītamatra na kṛtaṃ tasyā viyogena me //
kāmaṃ kāmadughaṃ dhuṅkṣva mitrāya varuṇāya ca /
vayaṃ dhīreṇa dānena sarvān kāmānaśīmahi //
kāmaṃ kāmayate na kelinalinīṃ nāmodate kaumudī- nisyandairna samīhate mṛgadṛśāmālāpalīlāmapi /
sīdanneṣa niśāsu duḥsahatanurbhogābhilāṣālasair aṅgaistāmyati cetasi vrajavadhūmādhāya mugdho hariḥ //
kāmaṃ kāmayamānasya yadā kāmaḥ samṛddhyate /
athainamaparaḥ kāmas tṛṣṇā vidhyati bāṇavat //
kāmaṃ kāmasamas tvamatra jagati khyāto'si yat sarvadā rūpeṇaiva mahīpate tava dhanuḥpāṇḍityamanyādṛśam /
tvaṃ yasmin viśikhaṃ vimuñcasi tamevoddiśya muktatrapaṃ truṭyatkaṃcukamudgataspṛhamaho dhāvanti devāṅganāḥ //
kāmaṃ kumīnasadṛśaṃ rājyamapi prājyakaṇṭakaṃ kuśalaḥ /
pākānvitamatisurasaṃ bhuṅkte bahudhāvadhānena //
kāmaṃ kūle nadīnāmanugiri mahiṣīyūthanīḍopakaṇṭhe gāhante śaṣparājīrabhinavaśalabhagrāsalolā balākāḥ /
antarvinyastavīruttṛṇamayapuruṣatrāsavighnaṃ kathaṃcit kāpotaṃ kodravāṇāṃ kavalayati kaṇān kṣetrakoṇaikadeśe //
kāmaṃ kopakaṣāyitākṣiyugalaṃ kṛtvā karotphālanaiḥ kṣudrān vanyamṛgāt karīndra sahasā vidrāvaya tvaṃ mudā /
helākhaṇḍitakumbhikumbhavigaladraktāruṇāṅge harau jāte locanagocare yadi bhavān sthātā tadā manmahe //
kāmaṃ krodhaṃ ca lobhaṃ ca dambhaṃ darpaṃ ca bhūmipaḥ /
samyagvijetuṃ yo veda sa mahīmabhijāyate //
kāmaṃ krodhaṃ bhayaṃ lobhaṃ dambhaṃ mohaṃ madaṃ tathā /
nidrāṃ matsaramālasyaṃ nāstikyaṃ ca parityaja //
kāmaṃ krodhaṃ lobhaṃ mohaṃ tyaktvātmānaṃ paśya hi ko'ham
ātmajñānavihīnā mūḍhās te pacyante narake mūḍhāḥ //
kāmaṃ guṇairmahāneṣa prakṛtyā punarāsuraḥ /
utkarṣāt sarvato vṛtteḥ sarvākāraṃ hi dṛpyati //
kāmaṃ janāḥ smayante kailāsavilāsavarṇanāvasare /
sādhanakathanāvasare sācīkurvanti vaktrāṇi //
kāmaṃ tu kṣapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ /
na tu nāmāpi gṛhṇīyāt patyau prete parasya tu //
kāmaṃ dahantu maruto malayācalasya candro'pi pātayatu vā nitarāṃ sphuliṅgān /
dūre priyo vimalavaṃśamaṇiḥ patirme tatsāmprataṃ tvaritamānaya taṃ kathaṃcit //
kāmaṃ dīrghā bhaved yātrā kāmaṃ panthā mahān bhavet /
so'pi prabhoḥ kṛpāmeva nityamāśrayate'ntataḥ //
kāmaṃ dugdhe viprakarṣatyalakṣmīṃ kīrtiṃ sūte duṣkṛtaṃ yā hinasti /
tāṃ cāpyetāṃ mātaraṃ maṅgalānāṃ dhenuṃ dhīrāḥ sūnṛtāṃ vācamāhuḥ //
kāmaṃ durviṣahajvaraṃ janayati vyāghūrṇayatpakṣiṇī gātrāṇyūrunitambagaṇḍahṛdayānyucchūnay atyulbaṇam /
tāṃ tāṃ durvikṛtaṃ karoti suhṛdo gāḍhaṃ vyathante yayā vyādhiyauvanamātmanāśaniyataḥ ke te grahaṇyādayaḥ //
kāmaṃ dṛṣṭā mayā sarvā vivastrā rāvaṇastriyaḥ /
na tu me manasaḥ kiṃcid vaikṛtyamupapadyate //
mano hi hetuḥ sarveṣām indriyāṇāṃ pravartane /
śubhāśubhāsvavasthāsu tacca me suvyavasthitam //
kāmaṃ na paśyati didṛkṣata eva bhūmnā noktāpi jalpati vivakṣati cādareṇa /
lajjāsmaravyatikareṇa mano'dhināthe bālā rasāntaramidaṃ lalitaṃ bibharti //
kāmaṃ niṣkaruṇaṃ vetsi vetsi taṃ bahuvallabham /
dūti cūtāṅkurakharā diśo vetsi na vetsi kim //
kāmaṃ nṛpāḥ santu sahasraśo'nye rājanvatīmāhuranena bhūmim /
nakṣatratārāgrahasaṃkulāpi jyotiṣmatī cāndramasaiva rātriḥ //
kāmaṃ paramiti jñātvā devo'pi hi purandaraḥ /
gautamasya muneḥ patnīm ahalyāṃ cakame purā //
kāmaṃ pratyādiṣṭāṃ smarāmi na parigrahaṃ munes tanayān /
balavat tu dūyamānaṃ pratyāyayatīva me hṛdayam //
kāmaṃ pradīpayati rūpamabhivyanakti saubhāgyamāvahati vaktrasugandhitāṃ ca /
ūrjaṃ karoti kaphajāśca nihanti rogāṃs tāmbūlamevamaparāṃśca guṇān karoti //
yuktena cūrṇena karoti rāgaṃ rāgakṣayaṃ pūgaphalātiriktam /
cūrṇādhikaṃ vaktravigandhakāri patrādhikaṃ sādhu karoti gandham //
patrādhikam niśi hitaṃ saphalaṃ divā ca proktānyathākaraṇamasya viḍambanaiva /
kakkolapūgalavalīphalapārijātair āmoditaṃ madamudā muditaṃ karoti //
kāmaṃ pradoṣatimireṇa na dṛśyase tvaṃ saudāminīva jaladodarasaṃdhilīnā /
tvāṃ sūcayiṣyati tu mālyasamudbhavo'yaṃ gandhaśca bhīru mukharāṇi ca nūpurāṇi //
kāmaṃ priyānapi prāṇān vimuñcanti manasvinaḥ /
icchanti na tvamitrebhyo mahatīmapi satkriyām //
kāmaṃ priyā na sulabhā manas tu tadbhāvadarśanāśvāsi /
akṛtārthe'pi manasije ratimubhayaprārthanā kurute //
kāmaṃ bhavantu madhulampaṭaṣaṭpadaugha- saṃghaṭṭadhundhumaghanadhvanayo'bjakhaṇḍāḥ /
gāyatyatiśrutisukhaṃ vidhireva yatra bhṛṅgaḥ sa ko'pi dharaṇīdharanābhipadmaḥ //
kāmaṃ bhavantu sarito bhuvi supratiṣṭhāḥ svādūni santu salilāni ca śuktayaśca /
etāṃ vihāya varavarṇini tāmraparṇīṃ nānyatra sambhavati mauktikakāmadhenuḥ //
kāmaṃ mā kāmayadhvaṃ vṛṣamapi ca bhṛśaṃ mādriyadhvaṃ na vitte cittaṃ datta śrayadhvaṃ paramamṛtaphalā yā kalā tāmihaikām /
itthaṃ devaḥ smarārirvūṣamadharacarīkṛtya mūrtyaiva ditsan niḥsvo viśvopadeśānamṛtakarakalāśekharastrāyatāṃ vaḥ //
kāmaṃ likhatu saṃsthānaṃ kaścid rūpaṃ ca bhāsvataḥ /
abhittivihatālambam ālokaṃ vilikhet katham //
kāmaṃ vaneṣu hariṇās tṛṇena jīvantyayatnasulabhena /
vidadhati dhaniṣu na dainyaṃ te kila paśavo vayaṃ sudhiyaḥ //
kāmaṃ vapuḥ pulakitaṃ nayane dhṛtāsre vācaḥ sagadgadapadāḥ sakhi kampi vakṣaḥ /
jñātaṃ mukundamuralīravamādhurī te cetaḥ sudhāṃśuvadane taralīkaroti //
kāmaṃ vācaḥ katicidaphalāḥ santu loke kavīnāṃ santyevānyā madhuripukathāsaṃstavāt kāmadogdhryaḥ /
vittaṃ kāmaṃ bhavatu viphalaṃ dattamaśrotriyebhyaḥ pātre dattairbhavati hi dhanairdhanyatā bhūridātuḥ //
kāmaṃ viṣaṃ ca viṣayāśca nirīkṣyamāṇāḥ śreyo viṣaṃ na viṣayāḥ parisevyamānāḥ /
ekatra janmani viṣaṃ vinihanti pītaṃ janmāntareṣu viṣayāḥ paritāpayanti //
kāmaṃ śivena śamitaṃ punarujjagāra dṛṣṭis taveti kimiyaṃ janani stutiste /
līlāprasūtapuruṣārthacatuṣṭayāyās tasyāḥ paraṃ tu sa bhavatyavayuktyavādaḥ //
kāmaṃ śīrṇapalāśapatraracitāṃ kanthāṃ vasāno vane kuryāmambubhirapyayācitasukhaiḥ prāṇānubandhasthitim /
sāṅgaglāni savepitaṃ sacakitaṃ sāntarnidāghajvaraṃ vaktuṃ na tvahamutsahe sakṛpaṇaṃ dehīti dīnaṃ vacaḥ //
kāmaṃ śunako nṛpati- prasādataḥ syād gajendramaulisthaḥ /
bhavateva tena saha re nārdayituṃ śakyate jātu //
kāmaṃ śyāmatanus tathā malinayatyāvāsavastrādikaṃ lokaṃ rodayate bhanakti janatāgoṣṭhīṃ kṣaṇenāpi yaḥ /
mārge'pyaṅgulilagna eva bhavataḥ svābhāvinaḥ śreyase hā svāhāpriya dhūmamaṅgajamimaṃ sūtvā na kiṃ lajjitaḥ //
kāmaṃ santu sahasraśaḥ katipaye sārasyadhaureyakāḥ kāmaṃ vā kamanīyatāparimalasvārājyabaddhavratāḥ /
naivaivaṃ vivadāmahe na ca vayaṃ deva priyaṃ brūmahe yatsatyaṃ ramaṇīyatāpariṇatistvayyeva pāraṃ gatā //
kāmaṃ sarvo'pyalaṃkāro rasamarthe niṣiñcati /
tathāpyagrāmyataivainaṃ bhāraṃ vahati bhūyasā //
kāmaṃ sudhākarakarāmṛtadivyarūpa- saudhāgrapīṭhavasatiḥ sukhamastu kākaḥ /
śrīsundarīramaṇasaṅgamakaṇṭhalagna- pūryatsudhāmaṇitajit kimasau kapotaḥ //
kāmaṃ striyo niṣeveta pānaṃ vā sādhu mātrayā /
na dyūtamṛgaye vidvān atyantavyasane hi te //
kāmaṃ harirbhava vimūḍha bhavātha candraś candrārdhamauliratha vā hara eva bhūyāḥ /
vidyāpraṇāśaparivardhitaghoradīpteḥ krodhānalasya mama nendhanatāṃ prayāsi //
kāmaḥ kamanīyatayā kimapi nikāmaṃ karoti saṃmoham /
viṣamiva viṣamaṃ sahasā madhuratayā jīvanaṃ harati //
kāmaḥ kāmaṃ kamalavadanānetraparyantavāsī dāsībhūtatribhuvanajanaḥ prītaye jāyatāṃ vaḥ /
dagdhasyāpi tripuraripuṇā sarvalokaspṛhārhā yasyādhikyaṃ ruciratitarāmañjanasyeva yātā //
kāmaḥ kupyati candramā api balānmāṃ dagdhumabhyudyato vātā vāpi samāgatā yamadiśaḥ prāṇān niharntu tathā /
raktākṣāstvarayanti tān parabhṛtāḥ svaiḥ kūjanairdūti tat preyāṃsaṃ tamupānayāśvitarathā trāṇaṃ na me kutracit //
kāmaḥ krodhaśca lobhaśca dehe tiṣṭhanti taskarāḥ /
jñātaratnamapāhāri tasmāj jāgrata jāgrata //
kāmaḥ krodhaśca lobhaśca māno harṣo madas tathā /
ete hi ṣaḍ vijetavyā nityaṃ svaṃ dehamāśritāḥ //
kāmaḥ krodhaśca lobhaśca mado mānas tathaiva ca /
harṣaśca śatravo hyete nāśāya kumahībhṛtām //
kāmaḥ krodhaśca lobhaśca moho harṣo madastathā /
ṣaḍvargamutsṛjedenaṃ yasmiṃstyakte sukhī nṛpaḥ //
kāmaḥ krodhas tathā mohas trayo'pyete mahādviṣaḥ /
ete na nirjitā yāvat tāvat saukhyaṃ kuto nṛṇām //
kāmaḥ krodhas tathā lobho dehe tiṣṭhanti taskarāḥ /
te muṣṇanti jagat sarvaṃ tasmājjāgrata jāgrata //
kāmaḥ krodhas tathā lobho rāgo dveṣaśca matsaraḥ /
mado māyā tathā mohaḥ kandarpo darpa eva ca //
ete hi ripavo ghorā dharmasarvasvahāriṇaḥ /
etairbambhramyate jīvaḥ saṃsāre bahuduḥkhade //
kāmaḥ krodhas tathā lobho harṣo māno madas tathā /
ṣaḍvargamutsṛjedenaṃ tasmiṃs tyakte sukhī nṛpaḥ //
kāmaḥ krodho mado māno lobho harṣas tathaiva ca /
ete varjyāḥ prayatnena sādaraṃ pṛthivīkṣitā //
eteṣāṃ vijayaṃ kṛtvā kāryo bhṛtyajayas tataḥ /
kṛtvā bhṛtyajayaṃ rājā paurāñjanapadāñjayet //
kāmaḥ sarvātmanā heyaḥ sa ceddhātuṃ na śakyate /
svabhāryāṃ prati kartavyaḥ saiva tasya hi bheṣajam //
... ... ... ... /
kāma evārthadharmābhyāṃ garīyāniti me matiḥ //
kāma eṣa mahāśatrus tamekaṃ nirjayed dṛḍham /
jitakāmā mahātmānas tairjitaṃ nikhilaṃ jagat //
kāmakāro mahāprājña gurūṇāṃ sarvadānagha /
upapanneṣu dāreṣu putreṣu ca vidhīyate //
kāmakārmukatayā kathayanti bhrūlatāṃ mama punarmatamanyat /
locanāmburuhayoruparisthaṃ bhṛṅgaśāvakatatidvayametat //
kāmakrodhaṃ tathā lobhaṃ svādu śṛṅgārakautuke /
atinidrātiseve ca vidyārthī hyaṣṭa varjayet //
kāmakrodhagrāhavatīṃ pañcendriyajalāṃ nadīm /
kṛtvā dhṛtimayīṃ nāvaṃ janmadurgāṇi saṃtara //
kāmakrodhabhayādanyair lobhyamāno na lubhyati /
yayā śaktyā yutaḥ kārye mantraśaktistu sā smṛtā //
kāmakrodhamadonmattāḥ strīṇāṃ ye vaśavartinaḥ /
na te jalena śudhyanti snānatīrthaśatairapi //
kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām /
abhito brahmanirvāṇaṃ vataite viditātmanām //
kāmakrodhas tathā moho lobho māno madas tathā /
ṣaḍvargamutsṛjedenam asmiṃstyakte sukhī nṛpaḥ //
kāmakrodhādayaḥ sarve matirakṣāṇyahaṃkṛtiḥ /
guṇā vividhakarmāṇi vilīyante manaḥkṣayāt //
kāmakrodhādibhistāpais tāpyamāno divāniśam /
ātmā śarīrāntasthosau pacyate puṭapākavat //
kāmakrodhānṛtadrohalobhamohamadādayaḥ /
namanti yatra rājendra tameva brāhmaṇaṃ viduḥ //
kāmakrodhāvanādṛtya dharmamevānupālayet /
dharmaḥ śreyaskaratamo rājñāṃ bharatasattama //
kāmakrodhāvanirjitya kimaraṇye kariṣyati /
athavā nirjitāvetau kimaraṇye kariṣyati //
kāmakrodhau tu saṃyamya yo'rthān dharmeṇa paśyati /
prajāstamanuvartante samudramiva sindhavaḥ //
kāmakrodhau dvayamapi padaṃ pratyanīkaṃ vaśitve hatvānaṅgaṃ kimiva hi ruṣā sādhitaṃ tryambakeṇa /
yas tu kṣāntyā śamayati śataṃ manmathādyānarātīn kalyāṇaṃ vo diśatu sa munigrāmaṇīrarkabandhuḥ //
kāmakrodhau puraskṛtya yo'rthaṃ rājānutiṣṭhati /
na sa dharmaṃ na cāpyarthaṃ parigṛhṇāti bāliśaḥ //
kāmakrodhau madyatamau niyoktavyau yathocitam /
kāmaḥ prajāpālane ca krodhaḥ śatrunibarhaṇe //
kāmakrodhau vinirjitya kimaraṇyaiḥ kariṣyati /
annena dhāryaṃte dehaḥ kulaṃ śīlena dhāryate //
kāmakrodhau hi puruṣam arthebhyo vyapakarṣataḥ /
tau tu śatrū vinirjitya rājā vijayate mahīm //
kāmaghnād viṣamadṛśo bhūtyavaliptād bhujaṅgasaṅgaruceḥ /
ko bhṛṅgīva na śuṣyati vāñcha na phalamīśvarādaguṇāt //
kāmajaṃ mṛgayā dyūtaṃ striyaḥ pānaṃ tathaiva ca /
vyasanaṃ vyasanārthajñaiś caturvidhamudāhṛtam //
kāma jānāmi te mūlaṃ saṃkalpāt kila jāyase /
na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi //
kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ /
viyujyate'rthadharmābhyāṃ krodhajeṣvātmanaiva tu //
kāmatantreṣu nipuṇaḥ kruddhānunayakovidaḥ /
sphurite'nādare kiṃcid dayitāyā virajyati //
kāmato rūpadhāritvaṃ śastrāstrāśmāmbuvarṣaṇam /
tamo'nilo'calo medhā iti māyā hyamānuṣī //
jaghāna kīcakaṃ bhīma āśritaḥ strīsarūpatām /
ciraṃ pracchannarūpo'bhūd divyayā māyayā nalaḥ //
kāmadarpādiśīlānām avicāritakāriṇām /
āyuṣā saha naśyanti sampado mūḍhacetasām //
kāmadhenuguṇā vidyā hyakāle phaladāyinī /
pravāse mātṛsadṛśī vidyā guptaṃ dhanaṃ smṛtam //
kāmadhenudharādīnāṃ dātāraḥ sulabhā bhuvi /
durlabhaḥ puruṣo loke sarvabhūtadayāparaḥ //
kāmanāmnā kirātena vitatā mūḍhacetasām /
nāryo naravihaṃgānām aṅgabandhanavāgurāḥ //
kāmapi dhatte sūkararūpī kāmapi rahitāmicchati bhūpaḥ /
kenākāri ca manmathajananaṃ kena virājati taruṇīvadanam //
kāmapi śriyamāsādya yas tadvṛddhau na ceṣṭate /
tasyāyatiṣu na śreyo bījabhojikuṭumbavat //
kāmaprasaktamātmānaṃ smṛtvā pāṇḍuṃ nipātitam /
nivartayet tathā krodhād anuhādaṃ hatātmajam //
kāmabandhanamevaikaṃ nānyadastīha bandhanam /
kāmabandhanamukto hi brahmabhūyāya kalpate //
kāmabāṇaprahāreṇa mūrcchitāni pade pade /
jīvanti yuvacetāṃsi yuvatīnāṃ smitāmṛtaiḥ //
kāmamastu jagat sarvaṃ kālasyāsya vaśaṃvadam /
kālakālaprapannānāṃ kālaḥ kiṃ naḥ kariṣyati //
kāmamā maraṇāt tiṣṭhed gṛhe kanyartumatyapi /
na caivaināṃ prayaccheta guṇahīnāya karhicit //
kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ /
mohād gṛhītvāsadgrāhān pravartante'śucivratāḥ //
kāmayante virajyante rañjayanti tyajanti ca /
karṣayantyo'pi sarvārthāñ jñāyante naiva yoṣitaḥ //
kāmayeta na hi kṣudram arthaṃ jātu mahāmanāḥ /
vardhayeta svamaudāryaṃ prabhāvaṃ ca yaśo bhuvi //
kāmavarṣī ca parjanyo nityaṃ sasyavatī mahī /
gāvaśca ghaṭadohinyaḥ pādapāśca sadāphalāḥ //
kāmavṛttas tvayaṃ lokaḥ kṛtsnaḥ samupavartate /
yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ //
kāmavyāghre kumatiphaṇini svāntadurvāranīḍe māyāsiṃhīviharaṇamahīlobhabhallūkabhīme /
janmāraṇye na bhavati ratiḥ sajjanānāṃ kadācit tattvajñānāṃ viṣayatuṣitākaṇṭakākīrṇapārśve //
kāmavyādhaśarāhatirna gaṇitā saṃjīvanī tvaṃ smṛtā no dagdho virahānalena jhaṭiti tvatsaṃgamāśābhṛtaiḥ /
nīto'yaṃ divaso vicitralikhitaiḥ samkalparūpairmayā kiṃ vānyad hṛdaye sthitāsi nanu me tatra svayaṃ sākṣiṇī //
kāmasaṅgaravidhau mṛgīdṛśaḥ prauḍhapeṣaṇadhare payodhare /
svedarājirudiyāya sarvataḥ puṣpavṛṣṭiriva puṣpadhanvanaḥ //
kāyas tapasviṣu jayatyadhikārakāmo viśvasya cittavibhurindriyavājyadhīśaḥ /
bhūtāni bibhrati mahāntyapi yasya śiṣṭiṃ vyāvṛttamaulimaṇiraśmibhiruttamāṅgaiḥ //
kāmastu tasya naivāsti pratyakṣeṇopalakṣyate /
dampatyoḥ sahadharmeṇa trayīdharmamavāpnuyāt //
kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ /
umāsamakṣaṃ harabaddhalakṣyaḥ śarāsanajyāṃ muhurāmamarśa //
kāmasya kaścic caturaḥ śarāṃśced vilaṅghayāmāsa kathaṃcidanyān /
unmajjatā kokilakaṇṭhayantrāt na pañcamāstreṇa vaśīvabhūva //
kāmasya jetukāmasya milanāya mahīpateḥ /
divo mīnaṃ tviṣāmīśo dvārīkartumivāyayau //
kāmasya veṣaśobhā peśalatā cārutā guṇotkarṣaḥ /
nānāvidhāśca līlāś cittajñānaṃ ca kāntānām //
kāmasyāpi nidānamāhurapare māyāṃ mahāśāsanāṃ niścitkāṃ sakalaprapañcaracanācāturyalīlāvatīm /
yatsaṅgād bhagavānapi prabhavati pratyaṅmahāmohahā śrīraṅgo bhuvanodayāvanalayavyāpāracakre'kriyaḥ //
kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum /
na hi duṣṭātmanāmārya mā vasatyālaye ciram //
kāmāgniḥ parivardhito virahiṇīśvāsānilairnirbharaṃ tūrṇaṃ tena kṛśānunā kṛśatanurmugdhā na dagdhā katham /
bālā lolavilocanāmbujagalatsadvāridhārābharaiḥ siktā samprati tena jīvasi hare tāṃ tvaṃ samullāsaya //
kāmaturo nādhigacchen mahāpuruṣakāminīm /
sahasrayonideho'bhūd indro'halyāparigrahāt //
kāmāt krodhād bhayādanyair lobhymāno na lumpati /
yayā śaktyā yutaḥ kārye mantraśaktistu sā smṛtā //
kāmāt klāmyasi kā rītir nārīti narakābhidhā /
malamajjāmayī māṃsasthagī kiṃ na vigīyate //
kāmātmatā na praśastā na caivāstyakāmatā /
kāmyo hi vedādhigamaḥ karmayogaśca vaidikaḥ //
kāmāditrikameva mūlamakhilakleśasya māyodbhavaṃ martyānāmiti devamaulivilasadbhrājiṣṇucūḍāmaṇiḥ /
śrīkṛṣṇo bhagavānavocadakhilaprāṇipriyo matprabhur yasmāt tat trikamudyatena manasā heyaṃ pumarthārthinā //
kāmādhikaraṇagrāhyakulādibalaśālinaḥ /
ahīne'pi narendrasya śaktayaḥ siddhihetavaḥ //
kāmānāmapi dātāraṃ kartāraṃ mānasāntvayoḥ /
rakṣitāraṃ na mṛṣyanti bhartāraṃ paramaṃ striyaḥ //
kāmānuśāsanaśate sutarāmadhītī so'yaṃ raho nakhapadairmahatu stanau te /
ruṣṭādrijācaraṇakuṅkumapaṅkarāga saṃkīrṇaśaṅkaraśaśāṅkakalāṅka kāraiḥ //
kāmānusārī puruṣaḥ kāmānanu vinaśyati /
kāmān vyudasya dhunute yatkiñcit puruṣo rajaḥ //
kāmān vyudasya dhunute yatkiṃcit puruṣo rajaḥ /
kāmakrodhodbhavaṃ duḥkham ahrīraratireva ca //
kāmābhibhūtaḥ krodhādvā yo mithyā pratipadyate /
sveṣu cānyeṣu vā tasya na sahāyā bhavantyuta //
kāmā manuṣyaṃ prasajanta eva dharmasya ye vighnamūlaṃ narendra /
pūrvaṃ narastān dhṛtimān vinighnan loke praśaṃsāṃ labhate'navadyām //
kāmāya spṛhayatyātmā saṃyato'pi manīṣiṇaḥ /
vīthīniyamito'pyukṣā śaṣpamāsādya dhāvati //
kāmārtāṃ svayamāyātāṃ yo na bhuṅkte nitambinīm /
so'vaśyaṃ narakaṃ yāti tanniḥśvāsahato naraḥ //
kāmārtāṃ svastriyaṃ dīnāṃ prārthayantīṃ punaḥ punaḥ /
na bhajed bhajamānāṃ yaḥ sa vai cāṇḍāladarśanaḥ //
kāmārtā gharmataptā vety aniścayakaraṃ vacaḥ /
yuvānamākulīkartum iti dūtyāha narmaṇā //
kāmārthamajñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi /
kāmārthamāśākṛpaṇas tapasvī mṛrtyu śramaṃ cācchati jīvalokaḥ //
kāmārthau lipsamānastu dharmamevāditaścaret /
na hi dharmādapaityarthaḥ kāmo vāpi kadācana //
kāmāllobhād bhayāt krodhāt sākṣivādāttathaiva ca /
mithyā vadati yatpāpaṃ tadasatyaṃ prakīrtitam //
kāmāveśaḥ kaitavasyopadeśaḥ māyākośo vañcanāsanniveśaḥ /
nirdravyāṇāmaprasiddhapraveśo ramyakleśaḥ supraveśo'stu veśaḥ //
kāmijanaparamabhogye kāmasukhe dhārayanti bībhatsam /
santaḥ śamasukharasikāḥ sudhāśanāḥ sūkarānna iva //
kāminaḥ kṛtaratotsavakāla- kṣepamākṛlavadhūkarasaṅgi /
mekhalāguṇavilagnamasūyāṃ dīrghasūtramakarot paridhānam //
kāminaś caritairebhiḥ kurvanto niśi jāgaram /
kurvantyapriyamātmānaṃ kecinmūḍhāḥ priyā api //
kāmināṃ kāminīnāṃ ca saṅgāt kāmī bhavet pumān /
dehāntare tataḥ krodhī lobhī mohī ca jāyate //
kāmināmasakalāni vibhugnaiḥ svedavārimṛdubhiḥ karajāgraiḥ /
akriyanta kaṭhineṣu kathaṃcit kāminīkucataṭeṣu padāni //
kāminīṃ prathamayauvanānvitāṃ mandavalgumṛdupīḍitasvanām /
utstanīṃ samavalambya yā ratiḥ sā na dhātṛbhavane'sti me matiḥ //
kāminīkāyakāntāre kucaparvatadurgame /
mā saṃcara manaḥpāntha tatrāste smarataskaraḥ //
kāminījanavilocanapātā- nunmiṣatkaluṣān pratigṛhṇan /
mandamandamuditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ //
kāminīnayanakajjalapaṅkād utthito madanamattavarāhaḥ /
kāmimānasavanāntaracārī mūlamutkhanati mānalatāyāḥ //
kāminīvadananirjitakāntiḥ śobhituṃ na hi śaśāka śaśāṅkaḥ /
lajjayeva vimalaṃ vapurāptuṃ śīdhupūrṇacaṣakeṣu mamajja //
kāminīvargasaṃsargair na kaḥ saṃkrāntapātakaḥ /
nāśnāti snāti hā mohāt kāmakṣāmavrataṃ jagat //
kāminīsahacarasya kāminas tasya veśmasu mṛdaṅganādiṣu /
ṛddhimantamadhikarddhiruttaraḥ pūrvamutsavamapohadutsavaḥ //
kāmino hanta hemantaniśi śītajvarāturāḥ /
jīvanti hariṇākṣīṇāṃ vakṣojāśleṣarakṣitāḥ //
kāminyāḥ kucadurgaparvatabhuvi tvaṃ mā manaḥpānthaka saṃcāraṃ kuru romarājigahane tatrāsti nābhyāṃ guhā /
tallīno madhusūdanamya tanayas tenātra caureṇa bho nirvastrīkriyate divāpi hi naro rātrau tu kiṃ kathyate //
kāminyāḥ kucayoḥ kāntiḥ pīnatvena puraskṛtā /
suvarṇācalaśṛṅgābhāṃ vinirjetuṃ samudyatā //
kāminyāḥ stanabhāramantharagaterlīlācalaccakṣuṣaḥ kandarpaikavilāsanityavasateḥ kīdṛk pumān vallabhaḥ /
helākṛṣṭakṛpāṇapāritagajānīkāt kutas te'rayaḥ śvrāsāyāsaviśuṣkakaṇṭhakuharā niryānti jīvārthinaḥ //
kāminyo nīcagāminyas taṭinya iva niścitam /
dārā rājño'pi yattārāḥ praṇayaṃ yānti gopateḥ //
kāmī kāmavraṇaparigataḥ kāminīreva hitvā bhuṅkte paścādapagatabhayaṃ kāminīnāṃ sahasram /
itthaṃkāraṃ viṣayasukhabhogaikatānairnarairapy asmin dehe katipayadinānyeṣa bhogo vivarjyaḥ //
kāmukāḥ syuḥ kathā nīcāḥ sarvaḥ kasmin pramodate /
arthinaḥ prāpya puṇyāhaṃ kariṣyadhve vasūni kim //
kāmuke nūtanāsaṅgagāḍhāliṅganakātare /
gaṇikā gehagaṇanāṃ karoti dhyānamāsthitā //
kāmuke bhramaraḥ proktaḥ kāminyāṃ cūtamañjarī /
tathāhvānāṅkurāścāpi prākāro vāraṇe smṛtaḥ //
kāmujjahāra harirambudhimadhyalagnāṃ kīdṛk śrutaṃ bhavati nirmalamāgamānām /
āmantrayasva vanamagniśikhāvalīḍhaṃ yac cāpi ko dahati ke madayanti bhṛṅgān //
kāmekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām /
nitambinīmicchasi muktalajjāṃ kaṇṭhe svayaṃgrāhaniṣaktabāhum //
kā me gatiriti pṛcchati caramaśvāse'pi yaḥ svārtham /
tasya janasyāpi kṛte pāpāḥ pāpāni kurvanti //
kā meghādupayāti, kṛṣṇadayitā kā vā, sabhā kīdṛśī, kāṃ rakṣatyahihā, śarad vikacayet kaṃ, dhairyahantrī ca kā /
kaṃ dhatte gaṇanāyakaḥ karatale, kā cañcalā kathyatām, ārohādavarohataśca nipuṇairekaṃ dvayoruttaram //
kāmena kāmaṃ prahitā javena prāvṛṭ cacāla trijagad vijetum /
kiṃ candrabimbaṃ dadhi bhakṣayatnī saṃdhārayantī haritaḥ śubhāya //
kāmenākṛṣya cāpaṃ hatapaṭupaṭahaṃ valgubhirmāravīrair bhrūbhaṅgotkṣepajṛmbhāsmitalalitadṛśā divyanārījanena /
siddhaiḥ prahvottamāṅgaiḥ pulakitavapuṣā vismayād vāsavena dhyāyanyo yogapīṭhādacalita iti vaḥ pātu dṛṣṭo munīdraḥ //
kāmenāpi na bhettuṃ kimu hṛdayamapāri bālavanitānām /
mūḍhaviśikhaprahāro- cchūnamivābhāti yadvakṣaḥ //
kāmeṣuṇā kāmaripormano'pi kallolitaṃ kā manujeṣu vārtā /
āṣāḍhavāte calati dvipendre cūlīvato vāridhireva kāṣṭhā //
kāmais taistair hṛtajñānāḥ prapadyante'nyadevatāḥ /
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā //
kāmo'kṣamā dakṣiṇatānukampā hrīḥ sādhvasaṃ krauryamanāyaitā ca /
dambho'bhimāno'tha ca dhārmikatvaṃ dainyaṃ svayūthasyavimānanaṃ ca //
droho bhayaṃ śaśvadupekṣaṇaṃ ca śītoṣṇavarṣāsvasahiṣṇutā ca /
etāni kāle samupāhitāni kurvantyavaśyaṃ khalu siddhivighnam //
kāmottaptaṃ marakatamahāgrāvahāro gabhīre magnaṃ nābhīsarasi hṛdayaṃ jagrase'nekapaṃ me /
lilāveśapracalitakaraḥ ko'pyahīnāriketus tadbhaṅgena pratividhimihaivānurūpaṃ vyatānīt //
kāmodvegagṛhītaṃ dhūrtairupahasyamānaśṛṅgāram /
dāridryahataṃ yauvanam abudhānāṃ kevalaṃ vipade //
kāmo nāsti napuṃsakasya kulaṭāvargasya nāsti trapā toyaṃ nāsti marīcakāsu satataṃ nāsti sthiratvaṃ striyaḥ /
dharmo nāsti ca nāsti kasya vibhavo nāsti pramattātmanaḥ snehānāṃ kaṇikāpi nāsti gaṇikālokasya ca prāyaśaḥ //
kāmopabhogasāphalyaphalo rājñāṃ mahījayaḥ /
ahaṅkāreṇa jīyante dviṣantaḥ kiṃ nayaśriyā //
kāmo vāmadṛśāṃ nidhirnayajuṣāṃ kālānalo vidviṣāṃ svaḥśākhī viduṣāṃ gururguṇavatāṃ pārtho dhanurdhāriṇām /
līlāvāsagṛhaṃ kulākulajuṣāṃ karṇaḥ suvarṇārthināṃ śrīmān vīravaraḥ kṣitīśvaravaro varvarti sarvopari //
kāmbojāḥ kambujanmākaraśaraṇakṛtaḥ sahyakāntārakacchā- nvicchāyāḥ kacchavāhā vidadhati katame kāmarūpāḥ kurūpāḥ /
kurvāṇe tvayyakasmāt karakamalahṛtaṃ kārmukaṃ kūrmapṛṣṭho- tkṛṣṭaṃ karṇāntakṛṣṭaṃ narapakulamaṇe karṇamākarṇayanti //
kāmyāḥ kriyās tathā kāmān mānuṣānabhivāñchati /
striyo dānaphalaṃ vidyāṃ māyāṃ kupyaṃ dhanaṃ divam //
devatvamamareśatvaṃ rasāyanacayaḥ kriyāḥ /
marutprapatanaṃ yajñaṃ jalādyāveśanaṃ tathā //
śrāddhānāṃ sarvadānānāṃ phalāni niyamāṃs tathā /
tathopavāsāt pūrttāc ca devatābhyarccanādapi //
tebhyas tebhyaśca karmabhya upasṛṣṭo'bhivāñchati /
cittamitthaṃ varttamānaṃ yatnādyogī nivarttayet //
kāmyānāṃ katicit samāparimitasvargaikasaṃdāyināṃ sadyaḥ svāntanitāntamohanakṛtāṃ kartā janaḥ karmaṇām /
ātmānandamananyavedyamaparicchinnaṃ na jānāti taṃ vikretā lavaṇasya vetti kimu tatkarpūramūlyaṃ param //
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ /
sarvakarmaphalatyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ //
kāyaṃ matvā naśvaraṃ cañcalābhaṃ cāyurbuddhvā bhaṅgurān sarvabhogān /
pāraṃ gantuṃ viśvasindhorvidagdhā yogābhyāse sādhubuddhiṃ vidadhvam //
kāyaḥ kaṇṭakadūṣito na ca ghanacchāyā kutaḥ pallavāḥ puṣpāṇi cyutasaurabhāṇi na dalaśreṇī manohāriṇī /
kiṃ brūmaḥ phalapākamasya yadupanyāse'pi lajjāmahe tad bhoḥ kena guṇena śālmalitaro jāto'si somadrumaḥ //
kāyaḥ saṃnihitāpāyaḥ saṃpadaḥ padamāpadām /
samāgamāḥ sāpagamāḥ sarvamutpādi bhaṅguram //
kālaklamair yaś ca tapo'bhidhānaiḥ pravṛttimākāṅkṣati kāmahetoḥ /
saṃsāradoṣānaparīkṣamāṇo duḥkhena so'nvicchati duḥkhameva //
kāyakleśena mahatā puruṣaḥ prāpnuyāt phalam /
tat sarvaṃ labhate nārī sukhena patipūjayā //
kāyacchinnāstu ṛṣikā marmaghnā guravas tathā /
tīkṣṇāśchedasahā vāṅgā dṛḍhā śūrpārakodbhavāḥ //
kāyavāṅmanasāṃ duṣṭapraṇidhānamanādaraḥ /
smṛtyanupasthāpanaṃ ca smṛtāḥ sāmāyikavrate //
kāyasthasya ca śalyasya kāyasthasya ca sā gatiḥ /
yābhyāmanupraviṣṭābhyāṃ dūṣyante sarvadhātavaḥ //
kāyasthenodarasthena māturāmiṣaśaṅkayā /
antrāṇi yanna bhuktāni tasya heturadantatā //
kāyasthairyaṃ karaṇapaṭutāṃ bandhusampattimarthaṃ cāturyaṃ vā kimiva hi balaṃ bibhrato nirbharāḥ smaḥ /
antyaḥ śvāsaḥ kimayamathavopāntya ityāmṛśanto vismṛtyeśaṃ nimiṣamapi kiṃ vartituṃ pārayāmaḥ //
kāyena kurute pāpaṃ manasā sampradhārya ca /
anṛtaṃ jihvayā cāha trividhaṃ karma pātakam //
kāyena trividhaṃ caiva vācā caiva caturvidham /
manasā trividhaṃ nityaṃ daśādharmapathāṃs tyajet //
kāyena manasā buddhyā kevalairindriyairapi /
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye //
kāye sīdati kaṇṭharodhini kaphe kuṇṭhe ca vāṇīpathe jihmāyāṃ dṛśi jīvite jigamiṣau śvāse śanaiḥ śāmyati /
āgatya svayameva naḥ karuṇayā kātyāyanīvallabhaḥ karṇe varṇayatād bhavārṇavabhayāduttārakaṃ tārakam //
kārañjīḥ kūjayanto nijajaṭhararavavyañjitā baujakośir utpākān kṛṣṇalānāṃ pṛthusuṣiragatāñ śimbikān pārayantaḥ /
jhillīkājhallarīṇāṃ badhiritabhuvanaṃ jhaṃkṛtaṃ khe kṣipantaḥ śiñjānāśvatthapatraprakarajhaṇajhaṇārāviṇo vānti vātāḥ //
kāraṇākāraṇadhvastaṃ kāraṇākāraṇāgatam /
yo mitraṃ samupekṣeta sa mṛtyumupagūhati //
kāraṇāt priyatāmeti dveṣyo bhavati kāraṇāt /
arthārthī jīvaloko'yaṃ na kaścit kasyacit priyaḥ //
kāraṇānmitratām eti kāraṇād yāti śatrutām /
tasmānmitratvam evātra yojyaṃ vairaṃ na dhīmatā //
kāraṇena vinā bhṛtye yastu kupyati pārthivaḥ /
sa gṛhṇāti viṣonmādaṃ kṛṣṇasarpapradaṃśitaḥ //
kāraṇenaiva jāyante mitrāṇi ripavas tathā /
ripavo yena jāyante kāraṇaṃ tat parityajet //
kāraṇaiḥ sadṛśaṃ kāryam iti mithyā prasiddhayaḥ /
mānino bhavato jātaṃ yadamānaṃ yaśo bhuvi //
kāraṇotpannakopo'pi sāmprataṃ pramadājanaḥ /
niśi śītāpadeśena gāḍhamāliṅgati priyam //
kāraṇḍavānanavighaṭṭitavīcimālāḥ kādambasārasacayākulatīradeśāḥ /
kurvanti haṃsavirutaiḥ parito janasya prītiṃ saroruharajo'ruṇitās taṭinyaḥ //
kāraya nāmba vilambaṃ muñca karaṃ me hariṃ yāmi /
na sahe sthātuṃ yadasau garjati muralī pragalbhadūtīva //
kāraṇāt priyatāmeti dveṣyo bhavati kāraṇāt /
arthārthī jīvaloko'yaṃ na kaścit kasyacit priyaḥ //
kārāsaṃtānakūṭasya saṃsāravanavāgurā /
svargamārgamahāgartā puṃsāṃ strī vedhasā kṛtā //
kāruṇyaṃ puṇyānāṃ kṛtajñatā puruṣacihnānām /
māyā mohamatīnāṃ kṛtaghnatā narakapātahetūnām //
kāruṇyaṃ saṃvibhāgaśca yathā bhṛtyeṣu lakṣyate /
cittenānena te śaṅkyā trailokyasyāpi nāthatā //
kāruṇyapuṇyasatsadma kuru tvaṃ janabāndhava /
mama śrīpārśvatīrtheśa suprasādaṃ sukhāspadam //
kāruṇyāmṛtakandalīsumanasaḥ prajñāvadhūmauktika- grīvālaṃkaraṇaśriyaḥ śamasaritpūrotsalacchīkarāḥ /
te maulau bhavatāṃ milantu jagatīrājyābhiṣekocita- sragbhedā abhayapradānacaraṇapreṅkhannakhāgrāṃśavaḥ //
kāruṇyāmṛtanīramāśritajanaśrīcātakānandadaṃ śārṅgākhaṇḍalacāpamambujabhavāgnīndrādibarhīṣṭadam /
cārusmeramukhollasajjanakajāsaudāminīśobhitaṃ śrīrāmāmbudamāśraye'khilajagatsaṃsāratā pāpaham //
kāruṇyena hatā vadhavyasanitā satyena durvācyatā santoṣeṇa parārthacauryapaṭutā śīlena rāgāndhatā /
nairgranthyena parigrahagrahilatā yaiyauvane'pi sphuṭaṃ pṛthvīyaṃ sakalāpi taiḥ sukṛtibhirmanye pavitrīkṛtā //
kāruṇyenātmano mānaṃ tṛṣṇāṃ ca paritoṣataḥ /
utthānena jayet tandrīṃ vitarkaṃ niścayājjayet //
kārkaśyaṃ stanayordṛśos taralatālīkaṃ mukhe ślāghyate kauṭilyaṃ kacasaṃcaye ca vacane māndyaṃ trike sthūlatā /
bhīrutvaṃ hṛdaye sadaiva kathitaṃ māyāprayogaḥ priye yāsāṃ doṣagaṇo guṇo mṛgadṛśāṃ tāḥ syuḥ paśūnāṃ priyāḥ //
kārkaśyalaulyanaivarṇyaṃ hiṃsācāpalyamūrkhatāḥ /
krodhāvamānaduḥkhaṃ ca strīṇāṃ svābhāvikā guṇāḥ //
kārṇāṭīkelivāṭīviṭapinavadalāndolanāścolabālā- cañcaccāmpeyamālānivilaparimalākarṣaṇotkarṣab hājaḥ /
vātā dātāra ete malayajamadhurāmodapūraiḥ pramodān godāvīcīvinodārjitajaḍimaguṇānudvahanto vahanti //
kārṇāṭī svarṇakarṇābharaṇaparimilanmauktikeṣvambuleśair yasyāḥ saṃpṛktamātreṣvidamajani mahaccitramuccaṇḍameva /
saṅkīrṇe tāmraparṇījalalaharibharairarṇave śuktayo yat sārdhaṃ krīḍanti śacyā śamayatu vipado'hnāya sā jāhnavī naḥ //
kārttike vātha caitre vā vijigīṣoḥ praśasyate /
yānamutkṛṣṭavīryasya śatrudeśe na cānyadā //
kārttikyāṃ kṛttikāyoge yaḥ kuryāt svāmidarśanam /
saptajanma bhaved vipro dhanāḍhyo vedapāragaḥ //
kārtsnyena nirvarṇayituṃ ca rūpam icchanti tatpūrvasamāgamānām /
na ca priyeṣvāyatalocanānāṃ samagrapātīni vilocanāni //
kārpaṇyaṃ darpamānau ca bhayamudvega eva ca /
arthajāni viduḥ prājñā duḥkhānyetāni dehinām //
kārpaṇyavṛttiḥ svajaneṣu nindā kucelatā nīcajaneṣu bhaktiḥ /
atīva roṣaḥ kaṭukā ca vāṇī narasya cihnaṃ narakāgatasya //
kārpaṇyena yaśaḥ, krudhā guṇacayo, dambhena satyaṃ, kṣudhā maryādā, vyasanairdhanaṃ ca, vipadā sthairyaṃ, pramādairdvijaḥ /
paiśunyena kulaṃ, madena vinayo, duśceṣṭayā pauruṣaṃ dāridryeṇa janādaro, mamatayā cātmaprakāśo hataḥ //
kārpāsaṃ kaṭinirmuktaṃ kauśeyaṃ bhojanāvadhi /
ūrṇavastraṃ sadā śuddham ūrṇā vātena śudhyati //
kārpāsakṛtakūrpāsaśatairapi na śāmyati /
śītaṃ śātodarīpīnavakṣojāliṅganaṃ vinā //
kārpāsakośojjvalakeśasaṃcayā payodharāliṅgitamanmathālayā /
gallau jaradgallakasaṃnibhāvubhau tathāpi raṇḍā surataṃ na muñcati //
kārpāsauṣadhakṛṣṇadhānyalavaṇaklībāsthitailaṃ vasā- paṅkāṅgāraguḍāhivarmaśakṛtakleśāya savyādhitāḥ /
vāntonmattajaṭīndhanāni ca tṛṇakṣutkṣāmatakrādayo muṇḍyabhyaktavimuktakeśapalitāḥ kāṣāyiṇaścāśubhāḥ //
kāryaṃ ca kiṃ te paradoṣadṛṣṭyā kāryaṃ ca kiṃ te paracintayā ca /
vṛṣā kathaṃ khidyasi bālabuddhe kuru svakāryaṃ tyaja sarvamanyān //
kāryaṃ ca śāntadīptaṃ jātvā vidvān vicārayet sarvam /
śānte śāntaṃ grāhyaṃ dīpte dīptaṃ ca gṛhṇīyāt //
kāryaṃ cāvekṣya śaktiṃ ca deśakālau ca tattvataḥ /
kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ //
kāryaṃ tatsādhakādīṃśca tadvyayaṃ suvirnirgamam /
vicintya kurute jñānī natnyathā laghvapi kvacit //
kāryaṃ yāvadivaṃ karomi vidhivat tāvat kariṣyāmyadas tat kṛtvā punaretadadya kṛtavānetat purā kāritam /
ityātmīyakuṭumbapoṣaṇaparaḥ prāṇī kriyāvyākulo mṛtyoreti karagrahaṃ hatamatiḥ saṃtyaktadharmakriyaḥ //
kāryaṃ śaktāvapi prāṇes trāṇaṃ śaraṇamāgate /
nijatṛṣṭhānugaṃ dhātuṃ pradīpaḥ kiṃ na rakṣati //
kāryaḥ kaścidvaro dūtaḥ sakulaścaturo'pi ca /
kulaśīlavihīnastu sirddhi nāśayati dhruvam //
kāryakāraṇakartṛtve hetuḥ prakṛtirucyate /
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate //
kāryakāle tu saṃprāpte nāvajñeyaṃ trayaṃ sadā /
bījamauṣadhamāhāro yathā lābhas tathā krayaḥ //
kāryakāle vipattau yo bhṛtyo hi yācate dhanam /
sotsāraṇīyaḥ sapadi nītijñāvanipālakaiḥ //
kāryakālocitā pāpair matibuddhirvihīyate /
sānukūlā tu vaidaivāt puṃsaḥ sarvatra jāyate //
kāryagatervaicitryā- nnīco'pi kvacidalaṃ na jātu mahān /
kāṃsyenaivādarśaḥ kriyate rājñāmapi na hemnā //
kāryajñaḥ praṣṭavyo na punarmānyo mama priyo veti /
gururapyāsanasevyaḥ priyānitambaḥ kadā mantrī //
kāryate yacca kriyate saccāsacca kṛtaṃ tataḥ /
tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset //
kāryamālocitāpāyaṃ matimadbhirviceṣṭitam /
na kevalaṃ hi sampattau vipattāvapi śobhate //
kāryamityeva yat karma niyataṃ kriyate'rjuna /
saṅgaṃ tyaktvā phalaṃ caiva sat tyāgaḥ sāttviko mataḥ //
kāryasya hi garīyastvān nīcānāmapi kālavit /
sato'pi doṣān pracchādya guṇānapyasato vadet //
kāryasyāpekṣayā bhuktaṃ viṣamapyamṛtāyate /
sarveṣāṃ prāṇināṃ yatra nātra kāryā vicāraṇā //
kāryākāryamanāryair unmārganirargalairgalanmatibhiḥ /
nākarṇyate vikarṇair nayoktibhiryuktamuktamapi //
kāryākārye kimapi satataṃ naiva kartṛtvamasti jīvanmuktasthitiravagato dagdhavastrāvabhāsaḥ /
evaṃ dehe pravilayagate tiṣṭhamāno vimukto nistraiguṇye pathi vicarataḥ ko vidhiḥ ko niṣedhaḥ //
kāryākārye tulayati sarvas tṛpto na jātu tṛṣṇārtaḥ /
svādu śuci vā ca toyaṃ marupathikaḥ ko vicārayati //
kāryākāryeṣu kākolaḥ praśastaḥ syād yathā kila /
na tathā vāyasā jñeyā grāhyāstu tadabhāvataḥ //
kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān /
... ... ... ... ... ... //
kāryāṇāṃ gatayo bhujaṃgakuṭilāḥ strīṇāṃ manaścañcalaṃ naiśvaryaṃ sthitimattaraṃgacapalaṃ n ṇāṃ vayo dhāvati /
saṃkalpāḥ samadāṅganākṣitaralā mṛtyuḥ paraṃ niścito matyaivaṃ matisattamā vidadhatāṃ dharme matiṃ tattvataḥ //
kāryāṇyarthopamardena svānurakto'pi sādhayan /
nopekṣyaḥ sacivo rājñā sa taṃ mathnātyupekṣitaḥ //
kāryāṇyuttamadaṇḍasāhasaphalānyāyāsasādhyāni ye prītyā saṃśamayanti nītikuśalāḥ sāmnai'va te mantriṇaḥ /
niḥsārālpaphalāni ye tvavidhinā vāñchanti daṇḍodyamais teṣāṃ durnayaceṣṭitairnarapaterāropyate śrīs tulām //
kāryā na pratikūlatā na ca bahirgantavyamasmād gṛhāt kopaśca kṣaṇamātramāhitaruṣā kāryaḥ praṇāmāvadhiḥ /
ityevaṃ pramadāvrataṃ yadi bhavān gṛhṇāti nātyantikaṃ tatrāhaṃ dayitībhavāmi śaṭha he kopānubandhena kim //
kāryāntaritotkaṇṭhaṃ dinaṃ mayā nītamanatikṛcchreṇa /
avinodadīrghayāmā kathaṃ nu rātrirgamayitavyā //
kāryāntareṣvapyanugamyamānā śreyaḥpradā śāntadiśi pradiṣṭā /
śivā pradīpte tu diśaḥpradeśe samāraṭantī mahate bhayāya //
kāryāpekṣī janaḥ prāyaḥ prītimāviṣkarotyalam /
lomārthī śauṇḍikaḥ śaṣpair meṣaṃ puṣṇāti peśalaiḥ //
kāryārambhaḥ phalollāsam ālokya prāyaśo janaiḥ /
anānuguṇyagaṇanāṃ kurvāṇairna vigarhyate //
kāryārthinaḥ kṣīṇatarasya naiva niḥśeṣakāryaṃ kuṭilasya kuryāt /
doṣākaraḥ prāptavivṛddhadarpaḥ palāyate dūrataraṃ hi mitrāt //
kāryārthino dīrghamivādhvakhedaṃ vikrītadāsā iva karmabhāram /
kaṣṭaṃ kaṭudravyamivāmayārtāḥ svabhartṛgehaṃ vanitā sahante //
kāryārthī bandhujanaḥ kāryairbahubhirbhavanti mitrāṇi /
dārāḥ sutāśca sulabhā dhanamekaṃ durlabhaṃ loke //
kāryārthī bhajate loke yāvat kāryaṃ na sidhyati /
uttīrṇe ca pare pāre naukāyāḥ kiṃ prayojanam //
kāryārthī bhajate loko na priyaḥ pāramārthikaḥ /
vatsaḥ kṣīrakṣayaṃ dṛṣṭvā parityajati mātaram //
kāryārthī saṃgatiṃ yāti kṛtārthe nāsti saṃgatiḥ /
tasmātsarvāṇi kāryāṇi sāvaśeṣāṇi kārayet //
kāryāvetau hi kālena dharmo hi vijayāvahaḥ /
trayāṇāmapi lokānām ālokakaraṇo bhavet //
kāryāsamarthe mahati na kuryāt parihāsakam /
lambodaraṃ natyaśaktam apreṣyo'bhūcchaśī hasan //
kāryā saikatalīnahaṃsamithunā srotovahā mālinī pādās tāmabhito niṣaṇṇahariṇā gaurīguroḥ pāvanāḥ /
śākhālambitavalkalasya ca tarornirmātumicchāmyadhaḥ śṛṅge kṛṣṇamṛgasya vāmanayanaṃ kaṇḍūyamānāṃ mṛgīm //
kāryaṃ karmaṇi nirdiṣṭo yo bahūnyapi sādhayet /
pūrvakāryāvirodhena sa kāryaṃ kartumarhati //
na hyekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ /
yo hyarthaṃ bahudhā veda sa samartho'rthasādhane //
kāryeṇa loke nijadharmagarhaṇā vicāracarcācaraṇaistu yairbhuvi /
syāt tanna kāryaṃ suhitāvahaṃ bhavad apīha bhavyaṃ svavicāradṛṣṭitaḥ //
kāryeṇāpi vilambanaṃ paragṛhe śvaśrūrna saṃmanyate śaṅkāmāracayanti yūni bhavanaṃ prāpte mitho yātaraḥ /
vīthīnirgamane'pi tarjayati ca kruddhā nanāndā punaḥ kaṣṭaṃ hanta mṛgīdṛśāṃ patigṛhaṃ prāyeṇa kārāgṛham //
kārye tu duḥkhasādhye tu kāryo nātiśramo janaiḥ /
kārye siddhe śramo na syād asiddhe śrama eva hi //
kārye dāsī ratau veśyā bhojane jananīsamā /
vipattau buddhidātrī ca sā bhāryā sarvadurlabhā //
kārye mahati yuñjāno hīyate'rthapatiḥ śriyā /
strīpradhānāni rājyāni vidvadbhirvarjitāni ca /
mūrkhāmātyaprataptāni śuṣyanti jalabinduvat //
kāryeṣu mantrī karaṇeṣu dāsī bhojyeṣu mātā śayaneṣu rambhā /
dharme'nukūlā kṣamayā dharitrī bhāryā ca ṣāḍguṇyavatīha dhanyā //
kāryeṣu mantrī karaṇeṣu dāsī sneheṣu mātā kṣamayā dharitrī /
dharmasya patnī śayane ca veśyā ṣaṭkarmabhiḥ strī kulamuddharanti //
kārye satyapi jātu yāti na bahirnāpyanyamālokate sādhvīrapyanukurvatī gurujanaṃ śvaśrūṃ ca śuśrūṣate /
visrambhaṃ kurute ca patyuradhikaṃ prāpte niśīthe punar nidrāṇe sakale jane śaśimukhī niryāti rantuṃ viṭaiḥ //
kāryehānusaraṇato vāraṃvāraṃ paraṃ pumāṃsamanu /
yatamānasyānudinaṃ bhavati yataḥ premalakṣaṇaṃ bhajanam //
kāryopakṣepamādau tanumapi racayaṃs tasya vistāramicchan bījānāṃ garbhitānāṃ phalamatigahanaṃ gūḍhamudbhedayaṃśca /
kurvan buddhyā vimarśaṃ prasṛtamapi punaḥ saṃharan kāryajātaṃ kartā vā nāṭakānāmiyamanubhavati kleśamasmadvidho vā //
kārśyaṃ kṣutprabhavaṃ kadannamaśanaṃ śītoṣṇayoḥ pātratā pāruṣyaṃ ca śiroruheṣu śayanaṃ mahyāstale kevale /
etānyeva gṛhe vahantyavanatiṃ yāntyunnatiṃ kānane doṣā eva guṇībhavanti munibhiryogye pade yojitāḥ //
kārśyaṃ cet pratipatkalā himanidheḥ sthūlātha cet pāṇḍimā līlā eva mṛṇālikā yadi ghanā bāṣpāḥ kiyān vāridhiḥ /
santāpo yadi śītalo hutavahas tasyāḥ kiyad varṇyate rāma tvatsmṛtimātrameva hṛdaye lāvaṇyaśeṣaṃ vapuḥ //
kārśyajāgarasantāpān yaḥ karoti śruto'pyalam /
tameva durlabhaṃ kāntaṃ cetaḥ kasmād didṛkṣate //
kārṣakaḥ sarvabījāni samāloḍya pravāpayet /
utpannabījasadbhāvaṃ tvaṅkureṇa vibhāvayet //
kālaṃ kapālamālāṅkam ekamandhakasūdanam /
vande varadamīśānaṃ śāsanaṃ puṣpadhanvanaḥ //
kālaṃ niyamya karmāṇi hyācaren nānyathā kvacit /
gavādiṣvātmavajjñānam ātmānaṃ cārthadharmayoḥ /
niyuñjītānnasaṃsiddhyai mātaraṃ śikṣaṇe gurum //
kālaṃ nirīkṣya kurute kāryaṃ tasyāśu sidhyati /
grahaṃ vicārya krīḍāyāṃ dīvyato na parājayaḥ //
kālaṃ purā garalamambunidherudasthād adyendunāma dhavalaṃ viṣamabhyudeti /
adyādidaṃ sa giriśo yadi hanta hanyāt kārṣṇyaṃ svakaṇṭhanihitaṃ sakhi madbhayaṃ ca //
kālaṃ muhūrtāṅgulimaṇḍalena dinatriyāmāñjalinā pibantam /
rūpaṃ vilokyaiva vapuśca keṣāṃ bhaṅgena nāṅgānyalasībhavanti //
kālaḥ karoti kāryāṇi kāla eva nihanti ca /
karomīti vihanmīti mūrkho muhyati kevalam //
kālaḥ kirātaḥ sphuṭapadmakasya vadhaṃ vyadhādyasya dinadbipasya /
tasyeva sandhyā rucirāsradhārā tārāśca kumbhasthalamauktikāni //
kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ /
kālaḥ supteṣu jāgarti kālo hi duratikramaḥ //
kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ /
nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ //
kālaḥ saṃprati vartate kaliyugaṃ satyā narā durlabhāḥ deśāśca pralayaṃ gatāḥ karabharairlobhaṃ gatāḥ pārthivāḥ /
nānācauragaṇā muṣanti pṛthivīmāryo janaḥ kṣīyate putrasyāpi na viśvasanti pitaraḥ kaṣṭaṃ yuge vartate //
kālaḥ sadāgatirapi sthāyīva pariceṣṭate /
caṇḍamārutavad viśvam adharottarayan kṣaṇāt //
kālaḥ samaviṣamakaraḥ paribhavasanmānakārakaḥ kālaḥ /
kālaḥ karoti puruṣaṃ dātāraṃ yācitāraṃ ca //
kālaḥ supteṣu jāgarti kālo hi duratikramaḥ /
kālaḥ sarveṣu bhūteṣu caratyavidhṛtaḥ samaḥ //
kālaḥ sūkṣmagatirnityaṃ dvividhaśceha bhāvyate /
sthūlasaṃgrahacāreṇa sūkṣmācārāntareṇa ca //
kālaḥ mṛjati bhūtāni kālaḥ saṃharate prajāḥ /
sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
kāla evātra kālena nigrahānugrahau dadat /
buddhimāviśya bhūtānāṃ dharmārtheṣu pravartate //
kālakālagalakālakālamukhakālakāla! kālakāla ghanakālakāla panakālakāla ! /
kālakālasitakālakā lalanikālakāla- kālakālagatu kālakāla! kalikālakāla! //
kālakūṭamadhunāpi nihantuṃ hanta no vahasi lāñchanabhaṅgyā /
yadbhayādiva nigīrṇamapi tvām āśu muñcati sudhākara rāhuḥ //
kālakūṭamiha nindati loko yena śambhurajarāmara eva /
antakaṃ virahiṇīśu sudhāṃśuṃ stautyamuṃ tu viralo hi vivekaḥ //
kālakūṭādayo bhedā viṣasya nava santi ye /
cikitsā kathyate teṣāṃ mantrapūrvamavistarāt //
kālakramaṃ pratyakathaiva tāvat kṣaṇaṃ viyogo maraṇena tulyaḥ /
priyāmukhodvīkṣaṇalālasānām akṣṇornimeṣo'pi hi vighnabhūtaḥ //
kālakramakamanīya- kroḍeyaṃ ketakīti kāśaṃsā /
vṛddhiryathā yathā syās tathā tathā kaṇṭakotkarṣaḥ //
kālakramatruṭitasaṃśrayabhūḥ svamūla- mātrāśrayī taṭataruḥ sarito'mbupūraiḥ /
yaiḥ śaṅkyate nipatatīti vitīrṇamṛddhis taireva tasya hi bhavet sthitibhumidārḍhyam //
kālakrameṇa pariṇāmavaśādanavyā bhāvā bhavanti khalu pūrvamatīva tucchāḥ /
muktāmaṇirjaladatoyakaṇo'pyaṇīyān sampadyate ca cirakīcakarandhramadhye //
kālakṣepo na kartavya āyuryāti dine dine /
nirīkṣate yamo rājā dharmasya vividhāṃ gatim //
kā lakṣmīḥ padamunnataṃ, kimu padaṃ yad gauravaṃ svāminaḥ kiṃ tad gaurava, mantarāyarahitāpūrvaiva gurvī sthitiḥ /
kā cāsau sthiti, rātmabhūṣaṇaparavyāpārasambhāvanā kasyaitat sakalaṃ samasti, śaśinaḥ śrīkaṇṭhacuḍāmaṇeḥ //
kālañjarapatiścakre bhīmaṭaḥ pañcanāṭakīm /
prāpa prabandharājatvaṃ teṣu svapnadaśānanam //
kālatraye'pi yat kiṃcid ātmapratyayavarjitam /
evametaditi spaṣṭaṃ na vācyaṃ catureṇa tat //
kālatrayopapannāni janmakarmāṇi me nṛpa /
anukramanto naivāntaṃ gacchanti paramarṣayaḥ //
kālaprāptaṃ mahāratnaṃ yo na gṛhṇātyabuddhimān /
anyahastagataṃ dṛṣṭvā paścāt sa paritapyate //
kālaprāptamupādadyānnārthaṃ rājā prasūcayet /
ahanyahani sanduhyānmahīṃ gāmiva buddhimān //
kālayāpanamāśānāṃ vardhanaṃ phalakhaṇḍanam /
virakteśvaracihnāni jānīyānmatimān naraḥ //
kālarātrikarāleyaṃ strīti kiṃ vicikitsase /
tajjagattritayaṃ trātuṃ tāta tāḍaya tāṭakām //
kālarātrirmahārātrir moharātriśca dāruṇā /
tvaṃ śrīs tvamīśvarī tvaṃ hrīs tvaṃ buddhirbodhalakṣaṇā //
kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ /
sampad yadaiṣā bhavati sā bibharti sukhaṃ prajāḥ //
kālavidbhirvinirṇītaṃ pāṇḍityaṃ yasya rāghava /
anadhyārpita evāsau tajjñaśced daivamuttamam //
kālavidbhivirnirṇītā yasyāticirajīvitā /
sa cej jīvati saṃcchinnaśirāstad daivamuttamam //
kālavyālahataṃ vīkṣya patantaṃ bhānumambarāt /
oṣadhīśaṃ samādāya dhāvatīva pitṛprasūḥ //
kālavicchrotriyo rājā nadī sādhuśca pañcamaḥ /
ete yatra na vidyante tatra vāsaṃ na kārayet //
kālaścālayati prāyaḥ paṇḍitān pāmarānapi /
taṃ cec cikīrṣasi vaśe titikṣaiva mahauṣadham //
kālaścet karuṇāparaḥ kaliyugaṃ yadyadya dharmapriyaṃ nistriṃśo yadi peśalo viṣadharaḥ santoṣadāyī yadi /
agniścedatiśītalaṃ khalajanaḥ sarvopakārī sa ced āyuṣyaṃ yadi vā bhaviṣyati viṣaṃ veśyāpi tad rāgiṇī //
kālasya kāraṇaṃ rājā sadasatkarmaṇastvataḥ /
sukāryodyatadaṇḍābhyāṃ svadharme sthāpayet prajāḥ //
... ... ... ... ... ... /
kālasya sumahadbīryaṃ sarvabhūteṣu lakṣmaṇa //
kālasyaiva vaśo sarvaṃ durgaṃ durgataraṃ ca yat /
kāle kruddhe kathaṃ kālāt trāṇaṃ no'dya bhaviṣyati //
kālāgarūdgārasugandhigandha- dhūpādhivāsāśrayabhūgṛheṣu /
na tatra surmāghasamīraṇebhyaḥ śyāmākucoṣmāśrayiṇaḥ pumāṃsaḥ //
kālāgurupracuracandanacarcitāṅgyaḥ puṣpāvataṃsasurabhīkṛtakeśapāśāḥ /
śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe śayyāgṛhaṃ gurugṛhāt praviśanti nāryaḥ //
kālāgurau surabhitātiśaye'pi saṅgād ārabhyate surabhitāparapādape'pi /
pāṭīrapāṭavamidaṃ tava saṅgivātais tādātmyameti kataro na taroḥ samūhaḥ //
kālāgnirudra ādhāre śaktiḥ kuṇḍalinī tathā /
ānandākhyā svadhiṣṭhāne śaktyā kāmākhyayā saha //
kālātikramaṇaṃ kuruṣva taḍitāṃ visphūrjitaistrāsaya sphārairbhīṣaya garjitairatitarāṃ kārṣṇyaṃ mukhe darśaya /
yasyānanyagateḥ payoda manaso jiṃjñāsayā cātaka- syādhehi tvamihākhilaṃ tadapi na tvattaḥ paraṃ yācate //
kālātikramaṇaṃ vṛtter yo na kurvīta bhūpatiḥ /
kadācit taṃ na muñcanti bhartsitā api sevakāḥ //
kālātikramaṇe hyeva bhaktavetanayorbhṛtāḥ /
bhartuḥ kupyanti duṣyanti so'narthaḥ sumahān smṛtaḥ //
kālātipātaḥ kāryāṇāṃ dharmārthaparipīḍanam /
nityābhyantaravartitvāt sādhuprakṛtikopanam //
rahasyabhedas tat pakṣād akāryeṣu pravartanam /
īrṣyāmarṣas tathā krodho nirodhaḥ sāhasāni ca //
ityādi ca strīvyasane yac ca pūrvaṃ prakīrtitam /
tasmāt strīvyasanaṃ rājā rājyakāmaḥ parityajet //
kālāt prarohati viśvaṃ punaḥ kālaḥ pravartate /
sthūlasūkṣmagatiḥ kālo vividhaṃ tasya cocyate //
kālāt pravartate bījaṃ kālād garbhaṃ pramuñcati /
kālo janayate putraṃ punaḥ kālo'pi saṃharet //
kālād prarohate bījaṃ phalaṃ kālāt pravartate /
kālo hi vartayet sṛṣṭiṃ punaḥ kālo hi saṃharet //
kālānapāsya viṣuvāyanasaṃkramādīn astaṃgate himakare ca divākare ca /
amba smareyamapi te caraṇāravindam ānandalakṣaṇamapāstasamastabhedam //
kālānukūlyaṃ vispaṣṭaṃ rāghavasyārjunasya ca /
anukūle yadā daive kriyālpā suphalā bhavet //
kālāntare hmanarthāya gṛdhro gehopari sthitaḥ /
khalo gṛhasamīpasthaḥ sadyo'narthāya dehinām //
kālañjarāḥ bhārasahās teṣāṃ vakṣyāmi lakṣaṇam /
śatārdhamaṅgulānāṃ tu śreṣṭhaṃ khaḍgaṃ prakīrtitam //
kālidāsa kalāvāsa dāsavac cālito yadi /
rājamārge vrajannatra pareṣāṃ tatra kā trapā //
kālidāsakavitā navaṃ vayo māhiṣaṃ dadhi saśarkaraṃ payaḥ /
eṇamāṃsamabalā ca komalā sambhavantu mama janmajanmani //
kālidāsakavervāṇī kadācin madgirā saha /
kalayatyarthasāmyaṃ ced bhītā bhītā pade pade //
kālindi, brūhi kumbhodbhava, jaladhirahaṃ nāma gṛhṇāsi kasmāc chatrorme, narmadāhaṃ tvamapi vadasi me nāma kasmāt sapatnyāḥ /
mālinyaṃ tarhi kasmādanubhavasi, milatkajjalairmālavīnāṃ netrāmbhobhiḥ, kimāsāṃ samajani, kupitaḥ kuntalakṣoṇipālaḥ //
kālindīṃ vīkṣya yātāṃ sulalitavadano mātaraṃ gehagopīḥ kāryāsaktāḥ samantādanugatanayano gorasāgāramantaḥ /
gatvā bhāṇḍāni bhittvā madhumadhu śanakairgorasaṃ bhakṣamāṇaḥ śīghrapratyāptanandākalitasitamukho nandasūnuḥ śivāya //
kālindīkalakūlakānanakṛtakrīḍākalāpollasa d- gogopālakabālakaiḥ pratidiśaṃ sānandamāviṣṭitam /
vaṃśīnādavaśīkṛtavrajavadhūsvāntaṃ sadāhnādakaṃ sadbhaktyā samupāsmahe vayamaghadhvaṃsaikadhīraṃ mahaḥ //
kālindīkeśapāśaḥ parilasati mahīnāyikāyās tanūjā jahnīḥ satpuṇyasaṃgho guṇa iha salilaṃ yacca sārasvasaṃ tu /
veṇī tveṣā viśeṣādamaravaralasatsnehayuktā viyuktā bandhenetyatra citraṃ vilasati nitarāṃ yattamovarṇahīnā //
kālindīcāruvīcīnicaya iti mudā gāhitā naicikībhir bālā kādambinīti pramuditahṛdayaṃ vīkṣitā nīlakaṇṭhaiḥ /
uttaṃsārthaṃ tamālastabaka iti hṛtā mugdhagopāṅganābhiḥ śreyo naḥ kalpayantāṃ madhumathanatanusvacchakāntipravāhāḥ //
kālindījalakuñjavañjulavanacchāyāniṣaṇṇātmano rādhābaddhanavānurāgarasikasyotkaṇṭhitaṃ gāyataḥ /
tatpāyādapariskhalajjalaruhāpīḍaṃ kalaspṛṅnata- grīvottānitakarṇatarṇakakulairākarṇyamānaṃ hareḥ //
kālindījalakelilolataruṇīrāvītacīnāṃśu kā nirgatyāṅgajalāni sāritavatīrālokya sarvā diśaḥ /
tīropāntamilannikuñjabhavane gūḍhaṃ cirāt paśyataḥ śaureḥ saṃbhramayannimā vijayate sākūtaveṇudhvaniḥ //
kālindītaṭabhedi hāstinapurīdausthyādibhiḥ khyāpita- sthemā yasya jayatyakhaṇḍajagadānandaikakando bhūjaḥ /
muṣṭyā niṣṭhurayaiṣa muṣṭikaśironiṣṭyūtaraktakchaṭāc- chadmodvāntaruṣā bhinattu bhavatāṃ bhadretaraṃ lāṅgalam //
kālindīnarmadāmbhaḥsrutamadasalilotsaṅginau puṣpavantau vibhrāṇaḥ kumbhayugmaṃ gaganatalatataḥ svardhunīpūraśuṇḍaḥ /
ghaṇṭālaḥ sādhuvādairanabhimatayaśo deva mṛdnan mṛṇālaṃ kīrtistomābhrakumbhī jagadudarasaraḥsaṃbhramī bambhramīti //
kālindīpulināntavañjulalatākuñje kutaścit kramāt suptasyaiva mithaḥ kathājuṣi śanaiḥ samvāhikāmaṇḍale /
vaidehīṃ daśakandharo'paharatītyākarṇya kaṃsadviṣo huṃ huṃ vatsa dhanurdhanurdhanuriti vyagrā giraḥ pāntu vaḥ //
kālindīpuline mayā, na na mayā śailopaśalye, na na nyagrodhasya tale mayā, na na mayā rādhāpituḥ prāṅgaṇe /
dṛṣṭaḥ kṛṣṇa itīritasya sabhayaṃ gopairyaśodāpater vismerasya puro hasan nijagṛhānniryan hariḥ pātu vaḥ //
kālindīpulinodareṣu musalī yāvad gataḥ krīḍituṃ tāvat karburikāpayaḥ piba hare vārdhiṣyate te śikhā /
itthaṃ bālatayā pratāraṇaparā śrutvā yaśodāgiraḥ pāyādvaḥ svaśikhāṃ spṛśan pramuditaḥ kṣīre'rdhapīte hariḥ //
kālindīmanukūlakomalarayāmindīvaraśyāmalāḥ śailopāntabhuvaḥ kadambakusumairāmodinaḥ kandarān /
rādhāṃ ca prathamābhisāramadhurāṃ jātānutāpaḥ smaran astu dvāravatīpatistribhuvanāmodāya dāmodaraḥ //
kālindīyaṃ dviradadaliṃtāmbhojinīreṇuramyā yasyāḥ kṛṣṇaḥ śiśirapayasastīrakedāracārī /
gāyantīnāṃ kimapi madhuraṃ bālagopālikānāṃ līlālolaḥ kamalakalikāḥ karṇapūrīcakāra //
kālindīyati kajjalīyati kalānāthāṅkamālīyati vyālīyatyahimaṇḍalīyati muhuḥ śrīkaṇṭhakaṇṭhīyati /
śaivālīyati kokilīyati mahānīlābhrajālīyati bhrahmāṇḍe ripuduryaśastava nṛpālaṃkāracūḍāmaṇe //
kālindīrāśirūrdhvaṃ nanu madhupakulaṃ mālatīpuñjagaṃ vā sandohaṃ vaiṇanābherjayati śaśimukhīkeśajālaṃ manojñam /
bhrāntiṃ prāpnoṣi kiṃ tvaṃ bata garaladharābhoga eṣa pracaṇḍo lokaṃ pratyakṣabhūtaṃ grasati bata balād yanna bhūyaḥsukhitvam //
kālindīvīcipuñjaiḥ kuvalayavipinairindranīlacchaṭābhiḥ śaivālaiḥ kajjalaughairalitimirabharairbālajīmūtajālaiḥ /
kastūrīkokilānāṃ tatibhiriva sahācākacikyaprapañcais trailokyaṃ pūrayantī śamayatu vipadaḥ śāṃbhavī kaṇṭhanālā //
kālindyāḥ pulinaṃ pradoṣamaruto ramyāḥ śaśāṅkāṃśavaḥ santāpaṃ na harantu nāma nitarāṃ kurvanti kasmāt punaḥ /
sandaṣṭaṃ vrajayoṣitāmiha hareḥ saṃśṛṇvato'ntaḥpure niḥśvāsā prasṛtā cayanti ramaṇīsaubhāgyagarvacchidaḥ //
kālindyāḥ pulinendranīlaśakalaśyāmāmbhaso'ntarjale magnasyāñjanapuñjamecakanibhasyāheḥ kuto'nveṣaṇam /
tārābhāḥ phaṇacakravālamaṇayo na syur yadi dyotino yairevonnatimāpnuvanti guṇinas taireva yāntyāpadam //
kālindyāḥ pulineṣu kelikupitāmutsṛjya rāse rasaṃ gacchantīmanugacchato'śrukaluṣāṃ kaṃsadviṣo rādhikām /
tatpādapratimāniveśitapadasyodbhūtaromodgater akṣuṇṇo'nunayaḥ prasannadayitādṛpṭasya puṣṇātu vaḥ //
kālī kalakalarūpā mahiṣāsuravināśinī vīrā /
śumbhādānaniśumbhā- svādanatoṣāvatu tvāṃ n pate //
kālīkelīkalāpakramakalitakalākautukī kundakāntiḥ kalpānte kālakalpaḥ kratukadanakathākandalīkūṭakandaḥ /
kākolakrūrakaṇṭhaḥ kalitakalakalatklāntakandarpakāntā- kāruṇyākrāntakāntaḥ kalayatu kuśalaṃ kiṅkarāṇāṃ kapardī //
kālīnāgagrahavyagre śrīkṛṣṇe yamunātaṭe /
jhaṃpayādhomukhe jāte viparītaṃ jagattrayam //
kālīyakakṣodavilepanaśriyaṃ diśad diśāmullasadaṃśumaddyuti /
khātaṃ khurairmudgabhujāṃ vipaprathe gireradhaḥ kāñcanabhūmijaṃ rajaḥ //
kālīyaiḥ kucakāñcanācalacamatkāraḥ kimutsāryate kīdṛk kuṅkamakesaratviṣi mukhe kastūrikālepanam /
sphīte'smit jaghane sarojavadane kiṃ nīlacolārpaṇaṃ kasmai sāhasini tvamicchasi vidhervinyāsamanyādṛśam //
kāluṣyaṃ janayañjaḍasya racayan dharmadrumonsūlanaṃ kliśyannītikṛpākṣamākamalinīṃ lobhāmbudhiṃ vadhaiyan /
maryādātaṭamudrujañchubhamanohaṃsapravāsaṃ diśan kiṃ na kleśakaraḥ parigrahanadīpūraḥ pravṛddhiṃ gataḥ //
kāluṣyaṃ payasāṃ vilokya śanakairuḍḍīya haṃsā gatā dhārājarjarakesarāsphuṭarucaḥ padmā nimagnā jale /
sā sarvartusukhāvatārapadavī channā tṛṇairnūtanaiḥ kaṣṭaṃ tādṛgapi svabhāvavimalaṃ vṛddhyaiva naṣṭaṃ saraḥ //
kāluṣyamudvīkṣya vidhuṃ kalaṅkinaṃ budhā yadāhurmama saṅgataṃ na tat /
jāne nijāṅke dayitāsya vartate niśīthinīnāthakalaṅkitā nahi //
kāle kāle na kimupanataṃ bhuñjate bhojyajātaṃ gṛhṇantyambho na kimatha na kiṃ saṃviśanti kṣapāsu /
puṣṇanti svān na kimu pṛthukān strīṣu kiṃ no ramante kṛtyākṛtyavyapagatadhiyāṃ kastiraścāṃ ca bhedaḥ //
kāle kāle virecyaṃ syāt pātraṃ pūrayituṃ punaḥ /
sajjīkurmo yadāvāptuṃ gurvīṃ grahaṇaśīlatām /
svātmano'ntas tadasmābhī riktataivānubhūyate //
kāle kathaṃcic caratāṃ dhavānāṃ kāntyā svayā kardamite'ntarikṣe /
ambhodharāḥ śrāntijuṣāmabhūvan ālambadaṇḍā iva vāridhārāḥ //
kāle khalvāgatā devyaḥ putre mohamupāgate /
hastasparśo hi māt ṇām ajalasya jalāñjaliḥ //
kāle taroranupakāri phalaṃ phalitvā lajjāvaśāducita eva vināśayogaḥ /
etat tu citramupakṛtya phalaiḥ parebhyaḥ prāṇān nijān jhaṭiti yat kadalī jahāti //
kāle'dātā pitā vācyo vācyaścānupayan patiḥ /
mṛte bhartari putras tu vācyo māturarakṣitā //
kāle deśe yathāyuktaṃ naraḥ kurvannupaiti kām /
bhuktavantāvalapsyetāṃ kimannamakariṣyatām //
kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha /
niṣevetātmavāṃlloke na sa vyasanamāpnuyāt //
kālena kṛṣṇāśca sitāśca rātryaḥ kālena candraḥ paripūrṇabimbaḥ /
nākālataḥ puṣpaphalaṃ nagānāṃ nākālavegāḥ sarito vahanti //
kālena kṣitivārivahnipavanavyomādiyuktaṃ jagad brahmādyāśca surāḥ prayānti vilayaṃ vidmo vivārāditi /
paśyāmo'pi vinaśyate'navarataṃ lokānanekān mudhā māyāmohamayīṃ bhavapraṇayinīṃ nāsthāṃ jahīmo vayam //
kālena yāti krimitāṃ mahendro mahendrabhāvaṃ krimirapyupaiti /
ayaṃ prathīyānayamapratiṣṭha ityeṣa niṣṭhānucito'bhimānaḥ //
kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ /
kāryakāraṇamāśritya kālaṃ kṣipati paṇḍitaḥ //
kālena śīghrāḥ pravivānti vātāḥ kālena vṛṣṭirjaladānupaiti /
kālena padmotpalavajjalaṃ ca kālena puṣpanti nagā vaneṣu //
kāle nīlabalāhake sataḍiti prītiprade barhiṇā āścaryaṃ kathayāmi vaḥ śṛṇuta bho yad vṛttamasmin gṛhe /
saubhāgyavyayaśaṅkayaikaśayane kāntāpriyābhyāmaho mānibhyāṃ bata rātrimeva sakalāṃ cīrṇaṃ pravāsivratam //
kāle'nnasya kṣudhamavahito ditsamāno vidhṛtya no bhoktavyaṃ prathamamatitheryaḥ sadā tiṣṭhatīti /
tasyāprāptāvapi gatamalaṃ puṇyarāśiṃ śrayantaṃ taṃ dātāraṃ jinapatimate mukhyamāhurjinedrāḥ //
kāle mahatyanavadhāvapatan kadāpi kvāpyantime januṣi ko'pi gatiṃ labheta /
itthaṃ samarthanavidhiḥ paramāgamānāṃ paryāyasūktividhayā nayanaṃ nañarthe //
kāle mṛduryo bhavati kāle bhavati dāruṇaḥ /
rājā lokadvayāpekṣī tasya lokadvayaṃ bhavet //
kāle mṛduryo bhavati kāle bhavati dāruṇaḥ /
sa vai sukhamavāpnoti loke'muṣminnihaiva ca //
kāle mṛduryo bhavati kāle bhavati dāruṇaḥ /
sa sādhayati kṛtyāni śatrūṃścaivādhitiṣṭhati //
kāle bhṛduśca tīkṣṇaśca nṛpaḥ syād yadi sūryavat /
udayaḥ kriyate tasya maṇḍalenānurāgiṇā //
kāle yathāvadhigata- narapatikopādyaśeṣavṛttāntaḥ /
nṛpabhavane natamūrtiḥ saṃyatavastraḥ śanaiḥ praviśet //
kāle vāpyathavākāle saṃdhyāvandanatatparaḥ /
avidyo vā savidyo vā brāhmaṇo māmakī tanuḥ //
kāle vāridharāṇām apatitayā naiva śakyate sthātum /
utkaṇṭhitāsi tarale na hi na hi sakhi picchilaḥ panthāḥ //
kāle vidyutprabhājāle śikhitāṇḍavamaṇḍite /
kāntaḥ sarvajanābhīṣṭo bālenduḥ khe na labhyate //
kāle saṃtatavarṣiṇo jalamucaḥ sasyaiḥ samṛddhā dharā bhūpālā nijadharmapālanaparā viprāstrayīnirbharāḥ /
svādukṣīranatodhasaḥ pratidinaṃ gāvo nirastāpadaḥ santaḥ śāntiparā bhavantu kṛtinaḥ saujanyabhājo janāḥ //
kāle sahiṣṇurgirivad asahiṣṇuśca vahnivat /
skandhenāpi vahecchatrūn priyāṇi samudāharan //
kāle hitaṃ mitaṃ brūyād avisaṃvādi peśalam /
pūrvābhibhāṣī sumukhaḥ suśīlaḥ karuṇo mṛduḥ //
kāle hitamitāhāravihārī vidhasāśanaḥ /
adīnātmā ca susvapnaḥ śuciḥ syāt sarvadā naraḥ //
kā lokamātā kimu dehamukhyaṃ rate kimādau kurute manuṣyaḥ /
ko daityahantā vada vai krameṇa gaurīmukhaṃ cumbati vāsudevaḥ //
kālo deśaḥ kriyā kartā karaṇaṃ kāryamāgamaḥ /
dravyaṃ phalamiti brahman navadhokto'jayā hariḥ //
kālo daivaṃ karma jīvaḥ svabhāvo dravyaṃ kṣetraṃ prāṇa ātmā vikāraḥ /
tatsaṃghāto bījarohapravāhas tvanmāyaiṣā tanniṣedhaṃ prapadye //
kālopabhoginaḥ sarve nityamānanditā narāḥ /
sarve satyaratā nityaṃ sarve dharmaparāyaṇāḥ //
kālopalabdhaṃ kalahaṃsanāda- mākarṇya karṇāmṛtamantarikṣe /
salīlamuddhāṭitavāripūrā sarojinī sādaramujjagāma //
kālo'bhyupaiti sakṛdeva naraṃ kathaṃcit prāpnoti taṃ na sa punaḥ khalu kālakāṅkṣī /
kālena gocaragatānanapekṣya bhakṣyān mandakramo'pyajagaraḥ samupaiti siddhim //
kālo madhuḥ kupita eṣa ca puṣpadhanvā dhīrā vahanti ratikhedaharāḥ samīrāḥ /
kelīvanīyamapi vañjulakuñjamañjur dūre patiḥ kathaya kiṃ karaṇīyamadya //
kālo'yaṃ bhūtamaśakaghuṃdhumānāṃ prapātinām /
brahmāṇḍodumbarotthānāṃ bṛhatpādapatāṃ gataḥ //
kālo yāti galatyāyuḥ kṣīyante ca manorathāḥ /
sukṛtaṃ ca kṛtaṃ kiṃcit satāṃ saṃsmaraṇocitam //
kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
kālo vikurute bhāvān sarvāṃlloke śubhāśubhān /
kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ //
kālo hetuṃ vikurute svārthas tamanuvartate /
svārthaṃ prājño'bhijānāti prājñaṃ loko'nuvartate //
kā vidyā kavitāṃ vinārthini jane tyāgaṃ vinā śrīśca kā ko dharmaśca kṛpāṃ vinā narapatiḥ ko nāma nītiṃ vinā /
kaḥ sūnurvinayaṃ vinā kulavadhūḥ kā svāmibhaktiṃ vinā bhogyaṃ kiṃ ramaṇīṃ vinā kṣititale kiṃ janma kīrtiṃ vinā //
kā viṣamā daivagatiḥ kiṃ laṣṭaṃ yajjano guṇagrāhī /
kiṃ saukhyaṃ sukalatraṃ kiṃ durgrāhyaṃ khalo lokaḥ //
kāverīṃ tāṃ samāsādya vihṛtāmapsarogaṇaiḥ /
tatra snātvā naro rājan gosahasraphalaṃ labhet //
kāverī kabarīva bhāmini bhuvo devyāḥ puro dṛśyatāṃ pūgairnāgalatāśritairupadiśatyāśleṣavidyām iva /
karṇāṭījanamajjaneṣu jaghanairyasyāḥ payaḥ plāvitaṃ pītvā nābhiguhābhirāttarucibhiḥ prācīṃ diśaṃ nīyate //
kāverītīrakarpūraparāgāmodasodarāḥ /
ratisvedalavānete purandhrīṇāṃ samīraṇāḥ //
kāverītīrabhūmīruhabhujagavadhūbhuktamuktāvaśiṣṭaḥ karṇāṭīcīnapīnastanavasanadaśāndolanāspa ndamandaḥ /
lolallāṭīlalāṭālakatilakalatālāsyalīlāvil olaḥ kaṣṭaṃ bho dākṣiṇātya pracalati pavanaḥ pāntha kāntākṛtāntaḥ //
kāverīramyarājīvavilasadgandhabandhunā /
madhumāsasamīreṇa vardhate kutra kasya kā //
kāverīvārivellallahariparikarakrīḍanakrāntaśītāḥ sphītaśrīkhaṇḍaṣaṇḍabhramaṇabharabhava dbhūrisaurabhyagarbhāḥ /
colastrīlolacelāñcalacalanakalākrāntakāntāstanānt ā vānti preyoviyogāturatararamaṇīvairiṇo'mī samīrāḥ //
kāverīhṛdayābhirāmapuline puṇye jaganmaṅgale candrāmbhojavatītaṭe parisare dhātrā samārādhite /
śrīraṅge bhujagendrabhogaśayane lakṣmīmahīsevite śete yaḥ puruṣottamaḥ sa bhagavān nārāyaṇaḥ pātu naḥ //
kā veśyā ko virodho'yaṃ kā praśastiśca saṅgare /
vṛthā prāṇajihīrṣūṇāṃ mūrkhānāmīdṛśī matiḥ //
kāvyaṃ karoti sukaviḥ sahṛdaya eva vyanakti tattattvam /
ratnaṃ khaniḥ prasūte racayati śilpī tu tatsuṣamān //
kāvyaṃ karotu parijalpatu saṃskṛtaṃ vā sarvāḥ kalāḥ samadhigacchatu vācyamānāḥ /
lokasthitiṃ yadi na vetti yathānurūpāṃ sarvasya mūrkhanikarasya sa cakravartī //
kāvyaṃ karomi na hi cārutaraṃ karomi yatnāt karomi yadi cārutaraṃ karomi /
bhūpālamaulimaṇimaṇḍitapādapīṭha he sāhasāṅka kavayāmi vayāmi yāmi //
kāvyaṃ karoṣi kimu te suhṛdo na santi ye tvāmudīrṇapavanaṃ vinivārayanti /
gavyaṃ ghṛtaṃ piba nivātagṛhaṃ praviśya vātādhikā hi puruṣāḥ kavayo bhavanti //
kāvyaṃ cārvapi rasika- prītikaraṃ bhavati naikarasabaddham /
suratamanāhitakalahaṃ hariṇadṛśo nābhinandayati //
kāvyaṃ cet sarasaṃ kimarthamamṛtaṃ vaktraṃ kuraṅgīdṛśāṃ cet kandarpavipāṇḍugaṇḍaphalakaṃ rākāśaśāṅkena kim /
svātantryaṃ yadi jīvitāvadhi mudhā svarbhūrbhuvo vaibhavaṃ vaidarbhī yadi baddhayauvanabharā prītyā saratyāpi kim //
kāvyaṃ yadīyaṃ gṛhamambaraṃ vā suvarṇacitrojjvalamāvibhāti /
sa nandano nandati kundanasya śrīkṛṣṇarāmaḥ kavirāptakāmaḥ //
kāvyaṃ yadyapi rasikaṃ prītikaraṃ bhavati naikarasabaddham /
suratamanāhitakalahaṃ hariṇadṛśo nābhinandayati //
kāvyaṃ yaśase'rthakṛte vyavahāravide śivetarakṣataye /
sadyaḥ paranirvṛtaye kāntāsammitatayopadeśayuje //
kāvyaṃ sudhā rasajñānāṃ kāmināṃ kāminī sudhā /
dhanaṃ sudhā salobhānāṃ śāntiḥ sanyasināṃ sudhā //
kāvyaprapañcacuñcū racayati kāvyaṃ na sāravid bhavati /
taravaḥ phalāni suvate vindati sāraṃ pataṅgasamudāyaḥ //
kāvyamayyo giro yāvac caranti viśadā bhuvi /
tāvat sārasvataṃ sthānaṃ kavirāsādya modate //
kāvyaśāstravinodena kālo gacchati dhīmatām /
vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā //
kāvyasyākṣaramaitrī- bhājo na ca karkaśā na ca grāmyāḥ /
śabdā api puruṣā api sādhava evārthabodhāya //
kāvyasyāmraphalasyāpi komalasyetarasya ca /
bandhacchāyāviśeṣeṇa raso'pyanyādṛśo bhavet //
kā'vyākulitā mādyati kāñcanamudrāṃ manoramāmāhuḥ /
iha kālikāvataṃsita- candrakalā kāmitā yogyā //
kāvyātmanā manasi paryaṇaman purā me pīyūṣasārasarasās tava ye vilāsāḥ /
tānantareṇa ramaṇī ramaṇīyaśīle cetoharā sukavitā bhavitā kathaṃ naḥ //
kāvyāmṛtaṃ durjanarāhunītaṃ prāpyaṃ bhaven no sumanojanasya /
saccakramavyājavirājamāna- taikṣṇyaprakarṣaṃ yadi nāma na syāt //
kāvye gāndharve nṛttaśāstre vidhijñaṃ dakṣaṃ dātāraṃ dakṣiṇaṃ dākṣiṇātyam /
veśyā kā necchet svāminaṃ koṅkaṇānāṃ syāccedasya strīṣvārjavāt saṃnipātaḥ //
kāvyena mūrkhadhaninaṃ praṇayena nīcaṃ veśyāṃ śrutena śaṭhaśātravamārjavena /
icchanti ye jagati rañjayituṃ vimūḍhās teṣāmaraṇyaruditena samaḥ prayāsaḥ //
kāvye bhāvyaṃ guṇais tatra durjanā dūṣayanti yat /
na durgatagṛhe saṃdhir dīyate jātu dasyubhiḥ //
kāvye bhavyatame'pi vijñanivahairāsvādyamāne muhur doṣānveṣaṇameva matsarajuṣāṃ naisargiko durgrahaḥ /
kāsāre'pi vikāsipaṅkajacaye khelanmarāle punaḥ krauñcaścañcupuṭena kuñcitavapuḥ śambūkamanveṣate //
kāvye śubhe viracite khalu no khalebhyaḥ kaścid guṇo bhavati yadyapi sampratīha /
kuryāṃ tathāpi sujanārthamidaṃ yataḥ kiṃ yūkābhayena paridhānavimokṣaṇaṃ syāt //
kāvyeṣu nāṭakaṃ ramyaṃ tatrāpi ca śakuntalā /
tatrāpi ca caturtho'ṅkas tatra ślokacatuṣṭayam //
kāvyaikapātravilasadguṇadoṣadugdha- pāthaḥsamūhapṛthaguddharaṇe vidagdhāḥ /
jānanti kartumabhiyuktatayā vibhāgaṃ candrāvadātamatayaḥ kavirājahaṃsāḥ //
kāvyairupahatā vedāḥ putrā jāmātṛbhirhatāḥ /
aśvairupahatā gāvaḥ paṇyastrībhiḥ kulāṅganāḥ //
kā śambhukāntā kimu candrakāntaṃ kāntāmukhaṃ kiṃ kurute bhujaṃgaḥ /
kaḥ śrīpatiḥ kā viṣamā samasyā gaurīmukhaṃ cumbati vāsudevaḥ //
kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā /
āpakvaśālirucirā tanugātrayaṣṭiḥ prātpā śaran navavadhūriva rūparamyā //
kāśāḥ kāśā ivābhānti sarāṃsīva sarāṃsi ca /
cetāṃsyācikṣipuryūnāṃ nimnagā iva nimnagāḥ //
kāśāḥ kṣīranikāśā dadhiśaravarṇāni saptaparṇāni /
navanītanibhaścandraḥ śaradi ca takraprabhā jyotsnā //
kāśīyaṃ samalaṃkṛtā nirupamasvargāpagāsaṃbhava- sthūlottārataraṅgabinduvilasanmuktāphalaśreṇibhiḥ /
cañcaccañcalacañcarīkanikaraśyāmāmbarā rājate kāsārasthavinidrapadmanayanā viśveśvarapreyasī //
kā śṛṅgārakathā kutūhalakathā gītādividyākayā madyatkumbhikathā turaṅgamakathā kodaṇḍadīkṣākathā /
ekaivāsti mithaḥ palāyanakathā tvadbhītarakṣaḥpater deva śrīraghunātha tasya nagare svapne'pi nānyā kathā //
kāśairmahī śiśiradīdhitinā rajanyo haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi /
saptacchadaiḥ kusumabhāranatairvanāntāḥ śuklīkṛtānyupavanāni ca mālatībhiḥ //
kā śailaputrī kimu netraramyaṃ śukārbhakaḥ kiṃ kurute phalāni /
mokṣasya dātā smaraṇena ko vā gaurīmukhaṃ cumbati vāsudevaḥ //
kāśmaryāḥ kṛtamālamudgatadalaṃ koyaṣṭikaṣṭīkate tīrāśmantakaśimbicumbitamukhā dhāvantyapaḥ pūrṇikāḥ /
dātyūhaistiniśasya koṭaravati skandhe nilīya sthitaṃ vīrunnīḍakapotakūjitamanukrandantyadhaḥ kukkuṭāḥ //
kāśmīrakardamakaṣāyakapolapālī kahlāradāmakalikākamanīyacūlī /
kācid vihāraviśikhāmupayāti colī pālīlasatkaratalāmalakastanālī //
kāśmīragauravapuṣāmabhisārikāṇām ābaddharekhamabhito rucimañjarībhiḥ /
etat tamāladalanīlatamaṃ tamisraṃ tatpremahemanikaṣopalatāṃ tanoti //
kāśmīradravagauri hanta kimayaṃ bhūyo'ṅgarāge grahaḥ ko vā nīlasaroruhākṣi nitarāṃ netrāñjane saṃbhramaḥ /
raktāśokadalopameyacaraṇe kiṃ lākṣayā dattayā no rāgāntaramīhate nijarucā vibhrājamāno maṇiḥ //
kāśmīradhūlīkalikāvirājad- bālendurekhātilakābhirāmā /
kṛkāṭikākīlitakeśapāśā sā vaiṣṇavī sārasapatranetrā //
kāśmīrapaṅkakhacitastanapṛṣṭhatāmra- paṭṭāvakīrṇadayitārdranakhākṣarālī /
eṇīdṛśaḥ kusumacāpanarendradatta- tāruṇyaśāsanamiva prakaṭīkaroti //
kāśmīrīgātralekhāsu lolallāvaṇyavīciṣu /
drāvayitveva vinyastaṃ svarṇaṃ ṣoḍaśavarṇakam //
kāśmīreṇa dihānamambaratalaṃ vāmabhruvāmānana- dvairājyaṃ vidadhānamindudṛṣadāṃ bhindānamambhaḥśirāḥ /
pratyudyatpuruhūtapattanavadhūdattārghadūrvāṅkura- kṣīvotsaṅgakuraṅgamaindavamidaṃ tadvimbamujjṛmbhate //
kāśyāṃ tiṣṭha sakhe suparvanivahairnityaṃ nutāyāṃ bhaja śrīkaṇṭhaṃ nijabhaktarakṣaṇavidhau dakṣaṃ dayāvāridhim /
gāṅge vāriṇi pāpahāriṇi kuru snānaṃ smara śrīpatiṃ tvaṃ kaṣṭena vinaiva mokṣapadavīṃ prāṇātyaye prāpsyasi //
kāśyāṃ tu maraṇānmuktir jananāt kamalālaye /
darśanādabhrasarasaḥ smaraṇādaruṇācale //
kāśyāṃ nipātaya vapuḥ śvapacālaye vā svargaṃ naya tvamapavargamadhogatiṃ vā /
adyaiva vā kuru dayāṃ punarāyatau vā kaḥ saṃbhramo mama, dhane dhaninaḥ pramāṇam //
kāśyāmākṛtimīśiturna labhate hṛdyāhitātattvadhīr yasya śrīriva sā''bhavat priyatamā yā sarvadārādhikā /
śaśvat tadratacetasas tava purāpuṇyānyagaṇyāni yad brahmādvaitasukhe'pi tadbhajanato mandādaraṃ te manaḥ //
kā ślāghyā guṇināṃ, kṣamā, paribhavaḥ ko, yaḥ svakulyaiḥ kṛtaḥ kiṃ duḥkhaṃ, parasaṃśrayo, jagati kaḥ ślāghyo, ya āśrīyate /
ko mṛtyurvyasanaṃ, śucaṃ jahati ke, yairnirjitāḥ śatravaḥ kairvijñātamidaṃ, virāṭanagare channasthitaiḥ pāṇḍavaiḥ //
kāṣāyānna ca bhojanādiniyamānno vā vane vāsato vyākhyānādatha vā munivratabharāccittodbhavaḥ kṣīyate /
kiṃ tu sphītakalindaśailatanayātīreṣu vikrīḍato govindasya padāravindabhajanārambhasya leśādapi //
kāṣṭhaṃ kalpataruḥ sumeruracalaścintāmaṇiḥ prastaraḥ sūryastīvrakaraḥ śaśī ca vikalaḥ kṣāro hi vārāṃ nidhiḥ /
kāmo naṣṭatanurbalirditisuto nandī paśuḥ kāmago naitāṃste tulayāmi bho raghupate kasyopamā dīyate //
kāṣṭhaṃ vahnyujjhitamapi bhavec chītaśāntyai kapīnāṃ lomno śuddhyai salilamanalaścāgniśaucaiṇakānām /
jantorbhāvā vidadhati yathābhāvinaḥ kāryasiddhiṃ tattvaṃ teṣāṃ kvacana sahajaṃ vastuto nāsti kiṃcit //
kāṣṭhaṃ śirasi saṃsthāpya tathā kāṣṭhena tāḍayet /
luptasmṛteḥ smṛtiḥ sadyo yoginas tena jāyate //
kāṣṭhagolayugaṃ kṣiptaṃ dūramūrdhvapuraḥsthitaiḥ /
aprāptadhāraṃ pṛṣṭhena gacchet pucchamukhena hi //
kāṣṭhapāṣāṇadhātūnāṃ kṛtvā bhāvena sevanam /
śraddhayā ca tathā siddhis tasya viṣṇuprasādataḥ //
kāṣṭhamaṅgāratāṃ yāti bhasmatāṃ gomayādikam /
vahnau kīrṇaṃ suvarṇaṃ tu suvarṇotkarṣatāṃ vrajet //
kāṣṭhāgniṃ nirharec caiva tathā kūpāṃśca khātayet /
saṃśodhayet tathā kupān kṛtān pūrvaṃ payo'rthibhiḥ //
kāṣṭhādagnirjāyate mathyamānād bhūmistoyaṃ khanyamānā dadāti /
sotsāhānāṃ nāstyasādhyaṃ narāṇāṃ mārgārabdhāḥ sarvayatnāḥ phalanti //
kāṣṭhādyathāgnirutpannaḥ svāśrayaṃ dahati kṣaṇāt /
krodhāgnirdehajastadvat tameva dahati dhruvam //
kāṣṭhānuṣaṅgāt parivardhamāne jāgratpratāpajvalane tvadīye /
śrīkārtavīryaṃ prasabhaṃ patanti pratyarthipṛthvīpatayaḥ pataṅgāḥ //
kāṣṭhe'śvakeśaṃ saṃyamya tatra baddhvā varāṭikām /
hastena bhrāmyamāṇāṃ ca yo hanti sa dhanurdharaḥ //
kā saṃbuddhiḥ subhaṭa bhavato brūhi pṛcchāmi samyak prātaḥ kīdṛg bhavati vipinaṃ saṃprabuddhairvihaṃgaiḥ /
lokaḥ kasmin prathayati mudaṃ, kā tvadīyā ca jaitrī prāyo loke sthitamiha sukhaṃ jantunā kīdṛśena //
kā saṃsṛtiḥ kimapacāranibandhaneyaṃ kīdṛgvidhasya tava kiṃ kṣatametayeti /
praśne tu nāsmi kuśalaḥ prativaktumeva khedastu me janani ko'pyayamevamāste //
kāsaśvāsajvarājīrṇaśokatṛṣṇāsya pākayuk /
na ca kuryācchironetrahṛtkarṇāmayavānapi //
kāsāṃcid dhavalaściraṃ nivasatāṃ vitteparāsāṃ punar nīlo vā kapilo'thavā varavṛṣo rakto'thavā mecakaḥ /
grāmīṇairavadhīrito'pi śithilaskandho'pyanūrdhvaśravāḥ svānte me paratantratundilatanurjāgartyayaṃ karburaḥ //
... ... ... ... ... ... //
kāsāṃ hi nāpadāṃ hetur atilobhāndhabuddhitā //
kāsāraśoṣiṇi navodayamānamugdha- sadvartikānivahadāhini dāruṇe'pi /
madhyandinoṣṇakiraṇe pratipannasakhya- smeraṃ sukhaṃ jayati citracaritramabjam //
kāsāre padminī'yaṃ mukulayugamanatyantaraṃ yatra hṛdyam yasmin sadyaḥsamudyadgrahapatikarajavyāpṛtiḥ ślāghanīyā /
tasmādetad viśeṣasmṛtikalitamiha prekṣya sākṣādupekṣyaṃ varyaṃ śauryaṃcanādau na gamaya samayaṃ tvaṃ vrajastrīhitajñaḥ //
kāsāre'pi payaḥ pibanti pathikā na kvāpi vāri tvayi kṣāratvādudadheḥ samudra iti te nāmaitadevocitam /
na tvetāni nirarthakāni bhavato nāmānyanarthāntarāṇy ambhodhirjaladhiḥ payonidhirudadhirvārāṃnidhirvāridhiḥ //
kāsāre madamattavāraṇagaṇairākumbhamagnaṃ payaḥ pītaṃ yatprabhavoruvīcivalanairvyāptaṃ samastaṃ jagat /
tasminneva raveḥ pracaṇḍakiraṇaśreṇīnipītāmbhasi prāptāḥ pānthanakhaṃpacāḥ pratipadaṃ madhyasthalībhūmayaḥ //
kāsāreṣu saritsu sindhuṣu tathā nīceṣu nīragrahaṃ dhik tatrāpi śironatiḥ kimaparaṃ heyaṃ bhaven māninām /
ityālocya vimucya cātakayuvā teṣu spṛhāmādarād udgrīvas tava vārivāha kurute dhārādharālokanam //
kāsāryavarya kalitāmburuhāvataṃsa muktāsamānajalabindutaraṅgaraṅga /
kiṃ bhūṣaṇaṃ tava bakairbahubhiḥ kurārvair haṃsairvinā kalaravairnaradevapūjyaiḥ //
kāsi tvaṃ vada cauryakāriṇi kutaḥ, kastvaṃ, puroyāmikaḥ kiṃ brūṣe, muṣitau suvarṇakalaśau bhūpasya, kena, tvayā /
kutra staḥ, prakaṭau tavāñcalataṭe, kutreti, taptaśyatām ityukte dhṛtavallavīkucayugastvaṃ pātu pītāmbaraḥ //
kāsī vivarjayec cauryaṃ nidrāluś carmaṃcaurikām /
jihvālaulyaṃ ca rogāḍhyo jīvituṃ yo'tra vāñchati //
kāse śvāse tathā śoṣe mandāgnau viṣamajvare /
pramehe mūtrakṛcchre ca sevayenmadhupippalīm //
kā strī na praṇayivaśā kā vilasitayo manobhavavihīnāḥ /
ko dharmo nirupaśamaḥ kiṃ saukhyaṃ vallabhena rahitānām //
kāsvid avaguṇṭhanavatī nātiparisphuṭaśarīralāvaṇyā /
madhye tapodhanānāṃ kisalayamiva pāṇḍupatrāṇām //
kāhamasmi guhā vakti praśne'muṣmin kimuttaram /
kathamuktaṃ na jānāsi kadarthayasi yat sakhe //
kāharniśamanucintyā samsārāsāratā na tu pramadā /
kā preyasī vidheyā karuṇā dākṣiṇyamatha maitrī //
kā hi tulāmadhirohati bhujagalatāyāḥ pratāninīṣvanyā /
yā khaṇḍitāpi radanair janayati vadane vicakṣaṇāṃ suṣamām //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_mahAsubhASitasaMgraha-1-9979. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-9380-A