oṃ tatsadbrahmaṇe namaḥ |
yamasmṛtiḥ |

śrutismṛtyuditaṃ dharmaṃ varṇānām anupūrvaśaḥ /
prābravīd ṛṣibhiḥ pṛṣṭo munīnām agraṇīr yamaḥ //
yo bhuñjāno 'śucir vāpi caṇḍālaṃ patitaṃ spṛśet /
krodhād ajñānato vāpi tasya vakṣyāmi niṣkṛtim //
ṣaḍrātraṃ vā trirātraṃ vā yathāsaṃkhyaṃ samācaret /
snātvā triṣavaṇaṃ vipraḥ pañcagavyena śudhyati //
bhuñjānasya tu viprasya kadācit sravate gudam /
ucchiṣṭatve 'śucitve ca tasya śaucaṃ vinirdiśet //
pūrvaṃ kṛtvā dvijaḥ śaucaṃ paścād apa upaspṛśet /
ahorātroṣito bhūtvā pañcagavyena śudhyati //
nigiranyadi meheta bhuktvā vā mehane kṛte /
ahorātroṣito bhūtvā juhuyāt sarpiṣāhutīḥ //
yadā bhojanakāle syād aśucir brāhmaṇaḥ kvacit /
bhūmau nidhāya tad grāsaṃ snātvā śuddhim avāpnuyāt //
bhakṣayitvā tu tad grāsam upavāsena śudhyati /
aśitvā caiva tat sarvaṃ trirātreṇaiva śudhyati //
aśnataś ced virekaḥ syād asvasthas triśataṃ japet /
svasthas trīṇi sahasrāṇi gāyatryāḥ śodhanaṃ param //
caṇḍālaiḥ śvapacaiḥ spṛṣṭo viṇmūtre tu kṛte dvijaḥ /
trirātraṃ tu prakurvīta bhuktvocchiṣṭaḥ ṣaḍ ācaret //
udakyāṃ sūtikāṃ vāpi saṃspṛśed antyajo yadi /
trirātreṇa viśuddhiḥ syād iti śātātapo 'bravīt //
rajasvalā tu saṃspṛṣṭā śvamātaṅgādivāyasaiḥ /
nirāhārā śucis tiṣṭhet kālasnānena śudhyati //
rajasvale yadā nāryāv anyonyaṃ spṛśate(taḥ) kvacit /
śudhyataḥ pañcagavyena brahmakūrcena copari //
ucchiṣṭena ca saṃspṛṣṭā kadācit strī rajasvalā /
kṛcchreṇa śuddhim āpnoti śūdrā dānopavāsataḥ //
anucchiṣṭena saṃspṛṣṭe snānaṃ yena vidhīyate /
tenaivocchiṣṭasaṃspṛṣṭaḥ prājāpatyaṃ samācaret //
ṛtau tu garbhaśaṅkitvāt snānaṃ maithuninaḥ smṛtam /
anṛtau tu striyaṃ gatvā śaucaṃ mūtrapurīṣavat //
ubhāv apy aśucī syātāṃ daṃpatī śayanaṃ gatau /
śayanād utthitā nārī śuciḥ syād aśuciḥ pumān //
bhartuḥ śarīraṃ śuśrūṣāṃ daurātmyād aprakurvatī /
daṇḍyā dvādaśakaṃ nārī varṣaṃ tyājyā dhanaṃ vinā //
tyajanto 'patitān bandhūn daṇḍyā uttamasāhasam /
pitā hi patitaḥ kāmaṃ na tu mātā kadācana //
ātmānaṃ ghātayed yas tu rajjvādibhir upakramaiḥ /
mṛto 'medhyena leptavyo jīvato dviśataṃ damaḥ //
daṇḍyās tat putramitrāṇi pratyekaṃ paṇikaṃ damam /
prāyaścittaṃ tataḥ kuryur yathā śāstrapracoditam //
jalādyudbandhanabhraṣṭāḥ pravrajyānāśakacyutāḥ /
viṣaprapatanaprāyaśastraghātahatāś ca ye //
navaite pratyavasitāḥ sarvalokabahiṣkṛtāḥ /
cāndrāyaṇena śudhyanti taptakṛcchradvayena vā //
ubhayāvasitaḥ pāpaḥ śyāmāc chabalakāc cyutaḥ /
cāndrāyaṇābhyāṃ śudhyeta dattvā dhenuṃ tathā vṛṣam //
śvaśṛgālaplavaṅgādyair mānuṣaiś ca ratiṃ vinā /
daṣṭaḥ snātvā śuciḥ sadyo divā saṃdhyāsu rātriṣu //
ajñānād brāhmaṇo bhuktvā caṇḍālānnaṃ kadācana /
gomūtrayāvakāhāro māsārdhena viśudhyati //
gobrāhmaṇagṛhaṃ dagdhā mṛtaṃ codbandhanādinā /
pāśāṃś chittvā tathā tasya kṛcchram ekaṃ cared dvijaḥ //
caṇḍālapukkasānāṃ ca bhuktvā gatvā ca yoṣitam /
kṛcchrābdam ācarej jñānād ajñānād aindavadvayam //
kāpālikānnabhoktṝṇāṃ tannārīgāmināṃ tathā /
kṛcchrābdam ācarej jñānād ajñānād aindavadvayam //
agamyāgamane vipro madyagomāṃsabhaksaṇe /
taptakṛcchraparikṣipto mauñjī homena śudhyati //
mahāpātakakartāraś catvāro 'py aviśeṣataḥ /
agniṃ praviśya śudhyanti sthitvā vā mahati kratau //
rahasyakaraṇe 'py evaṃ māsam abhyasya pūruṣaḥ /
aghamarṣaṇasūktaṃ vā śudhyed antarjale sthitaḥ //
rajakaś carmakāraś ca naṭo buruḍa eva ca /
kaivartamedabhillāś ca saptaite antyajāḥ smṛtāḥ //
bhuktvā caiṣāṃ striyo gatvā pītvāpaḥ pratigṛhya ca /
kṛcchrābdam ācarej jñānād ajñānād aindavadvayam //
mātaraṃ gurupatnīṃ ca svasṛduhitarau snuṣām /
gatvaitāḥ praviśed agniṃ nānyā śuddhir vidhīyate //
rājñāṃ pravrajitāṃ dhātrīṃ tathā varṇottamām api /
kṛcchradvayaṃ prakurvīta sa gotrām abhigamya ca //
anyāsu pitṛgotrāsu mātṛgotragatāsv api /
paradāreṣu sarveṣu kṛcchraṃ sāṃtapanaṃ caret //
veśyābhigamane pāpaṃ vyapohanti dvijātayaḥ /
pītvā sakṛt sutaptaṃ ca pañcarātraṃ kuśodakam //
gurutalpavrataṃ kecit kecid brahmahaṇo vratam /
goghnasya kecid icchanti kecic caivāvakīrṇinaḥ //
daṇḍād ūrdhvaprahāreṇa yas tu gāṃ vinipātayet /
dviguṇaṃ go vrataṃ tasya prāyaścittaṃ vinirdiśet //
aṅguṣṭhamātrasthūlas tu bāhumātrapramāṇakaḥ /
sārdraś ca sa palāśaś ca godaṇḍaḥ parikīrtitaḥ //
gavāṃ nipātane caiva garbho 'pi saṃpated yadi /
ekaikaśaś caret kṛcchraṃ yathā pūrvaṃ tathā punaḥ //
pādam utpannamātre tu dvau pādau gātrasaṃbhave /
pādonaṃ kṛcchram ācaṣṭe hatvā garbham acetanam //
aṅgapratyaṅgasaṃpūrṇe garbhe retaḥ samanvite /
ekaikaśaś caret kṛcchram eṣā goghnasya niṣkṛtiḥ //
bandhane rodhane caiva pāṣāṇe vā gavāṃ rujā /
saṃpadyate cen maraṇaṃ nimittī naiva lipyate //
mūrchitaḥ patito vāpi daṇḍenābhihatas tathā /
utthāya ṣaṭpadaṃ gacchet sapta pañca daśāpi vā //
grāsaṃ vā yadi gṛhṇīyāt toyaṃ vāpi pibed yadi /
pūrvavyādhipranaṣṭānāṃ prāyaścittaṃ na vidyate //
kāṣṭhaloṣṭāśmabhir gāvaḥ śastrair vā nihatā yadi /
prāyaścittaṃ kathaṃ tatra śāstre śāstre nigadyate //
kāṣṭhe sāṃtapanaṃ kuryāt prājāpatyaṃ tu loṣṭake /
taptakṛcchraṃ tu pāṣāṇe śastre cāpy atikṛcchrakam //
auṣadhaṃ sneham āhāraṃ dadad gobrāhmaṇeṣu tu /
dīyamāne vipattiḥ syāt prāyaścittaṃ na vidyate //
tailabhaiṣajyapāne ca bheṣajānāṃ ca bhakṣaṇe /
niḥśalyakaraṇe caiva prāyaścittaṃ na vidyate //
vatsānāṃ kaṇṭhabandhena kriyayā bheṣajena tu /
sāyaṃ saṃgopanārthaṃ ca na doṣo rodha bandhayoḥ //
pāde caivāsya romāṇi dvi pāde śmaśrukevalam /
tripāde tu śikhāvarjaṃ mūle sarvaṃ samācaret //
sarvān keśān samuddhṛtya cchedayed aṅguladvayam /
evam eva hi nārīṇāṃ muṇḍamuṇḍāpanaṃ smṛtam //
na striyā vapanaṃ kāryaṃ na ca vīrāsanaṃ tathā /
na ca goṣṭhe nivāsaṃ ca na gacchantīm anuvrajet //
rājā vā rāja putro vā brāhmaṇo vā bahuśrutaḥ /
akṛtvā vapanaṃ teṣāṃ prāyaścittaṃ vinirdiśet //
keśānāṃ rakṣaṇārthaṃ ca dviguṇaṃ vratam ādiśet /
dviguṇe tu vrate cīrṇe dviguṇaiva tu dakṣiṇā //
dviguṇaṃ cen na dattaṃ ca keśāṃś ca parirakṣayet /
pāpaṃ na kṣīyate hantur dātā ca narakaṃ vrajet //
aśrautasmārtavihitaṃ prāyaścittaṃ vadanti ye /
tān dharmavighnakartṝṃś ca rājā daṇḍena pīḍayet //
na cet tān pīḍayed rājā kathañcit kāmamohitaḥ /
tat pāpaṃ śatadhā bhūtvā tam eva parisarpati //
prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
viṃśatiṃ gāvṛṣaṃ caiva dadyāt teṣāṃ ca dakṣiṇām //
kṛmibhir vraṇasaṃbhūtair makṣikābhiś ca pātitaiḥ /
kṛcchrārdhaṃ saṃprakurvīta śaktyā dadyāc ca dakṣiṇām //
prāyaścittaṃ ca kṛtvā vai bhojayitvā dvijottamān /
suvarṇam āṣakaṃ dadyāt tataḥ śuddhir vidhīyate //
caṇḍālaśvapacaiḥ spṛṣṭe niśi snānaṃ vidhīyate /
na vaset tatra rātrau tu sadyaḥ snānena śudhyati //
atha vased yadā rātrāv ajñānād avicakṣaṇaḥ /
tadā tasya tu tat pāpaṃ śatadhā parivartate //
udgacchanti hi nakṣatrāṇy upariṣṭāc ca ye grahāḥ /
saṃspṛṣṭe raśmibhis teṣām udake snānam ācaret //
kuḍyāntarjalavalmīkamūṣikotkaravartmasu /
śmaśāne śaucaśeṣe ca na grāhyāḥ sapta mṛttikāḥ //
iṣṭāpūrtaṃ tu kartavyaṃ brāhmaṇena prayatnataḥ /
iṣṭena labhate svargaṃ pūrte mokṣaṃ samaśnute //
vittāpekṣaṃ bhaved iṣṭaṃ taḍāgaṃ pūrtam ucyate /
ārāmaś ca viśeṣeṇa devadroṇyas tathaiva ca //
vāpī kūpataḍāgāni devatāyatanāni ca /
patitāny uddhared yas tu sa pūrtaphalam aśnute //
śuklāyā mūtraṃ gṛhṇīyāt kṛṣṇāyā goḥ śakṛt tathā /
tāmrāyāś ca payo grāhyaṃ śvetāyā dadhi cocyate //
kapilāyā ghṛtaṃ grāhyaṃ mahāpātakanāśanam /
sarvatīrthe nadī toye kuśair dravyaṃ pṛthak pṛthak //
āhṛtya praṇavenaiva hy utthāpya praṇavena ca /
praṇavena samāloḍya praṇavena tu saṃpibet //
pālāśe madhyame parṇe bhāṇḍe tāmramaye tathā /
pibet puṣkaraparṇe vā tāmre vā mṛnmaye śubhe //
sūtake tu samutpanne dvitīye samupasthite /
dvitīye nāsti doṣas tu prathamenaiva śudhyati //
jātena śudhyate jātaṃ mṛtena mṛtakaṃ tathā /
garbhasaṃsravaṇe māse trīṇy ahāni vinirdiśet //
rātribhir māsatulyābhir garbhasrāve viśudhyati /
rajasy uparate sādhvī snānena strī rajasvalā //
svagotrād bhraśyate nārī vivāhāt saptame pade /
svāmigotreṇa kartavyās tasyāḥ piṇḍodakaṃ kriyāḥ //
dve pituḥ piṇḍadānaṃ syāt piṇḍe piṇḍe dvināmatā /
ṣaṇṇāṃ deyās trayaḥ piṇḍā evaṃ dātā na muhyati //
svena bhartrā saha śrāddhaṃ mātā bhuktvā sa daivatam /
pitāmahy api svenaiva svenaiva prapitāmahī //
varṣe varṣe tu kurvīta mātāpitros tu satkṛtim /
adaivaṃ bhojayec chrāddhaṃ piṇḍam ekaṃ tu nirvapet //
nityaṃ naimittikaṃ kāmyaṃ vṛddhiśrāddham athāparam /
pārvaṇaṃ ceti vijñeyaṃ śrāddhaṃ pañcavidhaṃ budhaiḥ //
grahoparāge saṃkrāntau parvotsavamahālaye /
nirvapet trīn naraḥ piṇḍān ekam eva mṛte 'hani //
anūḍhā na pṛthak kanyā piṇḍe gotre ca sūtake /
pāṇigrahaṇamantrābhyāṃ svagotrād bhraśyate tataḥ //
yena yena tu varṇena yā kanyā pariṇīyate /
tat samaṃ sūtakaṃ yāti tathā piṇḍodake 'pi ca //
vivāhe caiva saṃvṛtte caturthe 'hani rātriṣu /
ekatvaṃ sā vrajed bhartuḥ piṇḍe gotre ca sūtake //
prathame 'hni dvitīye vā tṛtīye vā caturthake /
asthi saṃcayanaṃ kāryaṃ bandhubhir hitabuddhibhiḥ //
caturthe pañcame caiva saptame navame tathā /
asthisaṃcayanaṃ proktaṃ varṇānām anupūrvaśaḥ //
ekādaśāhe pretasya yasya cotsṛjyate vṛṣaḥ /
mucyate pretalokāt sa svargaloke mahīyate //
gaṅgā toyeṣu yasyāsthi plavate śubhakarmaṇaḥ /
na tasya punar āvṛttir brahmalokāt kathañcana //
yāvadasthi manuṣyāṇāṃ gaṅgātoyeṣu tiṣṭhati /
tāvadvarṣasahasrāṇi svargaloke mahīyate //
nābhimātre jale sthitvā hṛdayenānucintayet /
āgacchantu me pitaro gṛhṇantv etāñ jalāñjalīn //
hastau kṛtvā susaṃyuktau pūrayitvā jalena ca /
gośṛṅgamāṭram uddhṛtya jalamadhye jalaṃ kṣipet //
ākāśe ca kṣiped vāri vāristho dakṣiṇāmukhaḥ /
pitṝṇāṃ sthānam ākāśaṃ dakṣiṇā dik tathaiva ca //
āpo devagaṇāḥ proktā āpaḥ pitṛgaṇās tathā /
tasmād apsu jalaṃ deyaṃ pitṝṇāṃ hitam icchatā //
divā sūryāṃśubhis taptaṃ rātrau nakṣatramārutaiḥ /
saṃdhyayor apy ubhābhyāṃ ca pavitraṃ sarvadā jalam //
svabhāvayuktam avyāptam amedhyena sadā śuci /
bhāṇḍasthaṃ dharaṇīsthaṃ vā pavitraṃ sarvadā jalam //
devatānāṃ pitṝṇāṃ ca jale dadyāj jalāñjalīn /
asaṃskṛtapramītānāṃ sthale dadyāj jalāñjalīn //
śrāddhe havanakāle ca dadyād ekena pāṇinā /
ubhābhyāṃ tarpaṇe dadyād iti dharmo vyavasthitaḥ //

iti yamapraṇītaṃ dharmaśāstraṃ samāptam ||

samāpteyaṃ yamasmṛtiḥ ||

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_yamasmRti-99v. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-94EB-2