siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām
natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam //
gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana
kiṃcidapyanubhūyāsau grantho vivrīyate mayā //
prokto'pi guruṇā sākṣād dhātuvādo na sidhyati
yāvan na dṛśyate dvistrir gurupārśve kriyāvidhiḥ //
yasmāttasmādapi śrutvā yatra kutrāpi vīkṣya ca
dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ //
prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ
līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam //
tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt
gurūnupekṣya no kāryo dhātuvāde pariśramaḥ //
vakti yo na sa jānāti yo jānāti na vakti saḥ
tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //
rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt
tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam //
śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī
ekaviṃśatyadhīkāraṃ rasādhyāyaṃ nibaddhavān //
Note: Komm. zum Rasādhyāya

tatrādāv eva nirvighnaṃ prārabdhakāryasiddhyartham abhīṣṭadevatānamaskāram āha || 1

śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum
śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye //
brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam
kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na //
Note: Komm. zum Rasādhyāya

iha rasakarmāṇi caturaśītiḥ guṭikābhedāścaturaśītiḥ añjanāni caturaśītiḥ || 1

evaṃ te dvipañcāśadadhike dve śate bhedāḥ || 2

tata eteṣāṃ bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ kartavyam || 3

brahmacaryasyaiva sarvatapomūlatvāt || 4

tadrahitasyāparatapasaḥ sarvasyāpi niṣphalatvāt || 5

yadvā brahmacaryaṃ dhāryam || 6

tathācāryādinā yathāyuktyā tapaḥ kāryam || 7

dvayorapi sarvakarmaphalānām ādimūlatvāt || 8

tathā haviṣyānnaṃ ghṛtaśarkarāmiśraṃ pāyasaṃ kṣīrabhojanaṃ kāryam || 9

aparair āhārair dehaśuddherabhāvāt || 10

prāṇāyāmasādhanābhāvāc ca || 11

tata evaṃ karma pālayatā tatkarmaphalaṃ yāvan netavyam || 12

yato rasādikā kriyāḥ sādhake bhraṣṭe yathoktabhojanam akurvati na sidhyanti || 13

taponaṣṭe na ca phalanti || 14

etac ca granthānte svayaṃ spaṣṭayiṣyati || 15

athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ
vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ //
Note: Komm. zum Rasādhyāya

śrīkaṅkālayayogisamīpāt samāyātam adhyāyaṃ vadāmīti śiṣyavacanam || 1

yatrādhyāye śṛṅkhalāraso yuktibhir auṣadhabhāvanāgnipuṭādividhibhiḥ prakaṭīkṛto 'sti || 2

yathā kila śṛṅkhalā pūrvapūrvatarāvayavair anyonyānupraveśāt sambaddhā bhavati tathā atrāpi || 3

pūrvaṃ rasasya śodhanam || 4

tataḥ śodhitarasasya mūrchitotthāpanam || 5

mūrchitotthāpitasya pātanam || 6

pātitasya ca punarutthāpanam || 7

pātitotthāpitasya svedanam || 8

svedena sveditasya ca niyāmitvam || 9

niyāmitasya nirodhakatvam || 10

nirodhitasya ca vakraprasāraṇam || 11

vakraprasāritasya cābhrakajāraṇam || 12

jīrṇābhrakasya ca lohajāraṇam || 13

jīrṇalohasya cāyaḥprakāśarājijāraṇam || 14

jīrṇāyaḥprakāśarājeś ca hemarājijāraṇam || 15

jīrṇahemarājer gandhakajāraṇam || 16

jīrṇagandhakasya ca manaḥśilāsattvajāraṇam || 17

jīrṇaśilāsattvasya ca khāparasattvajāraṇam || 18

jīrṇakhāparasattvasya cānnapathahīrakajāraṇam || 19

jīrṇavajrasya ca bandhaḥ || 20

bandhasya sāraṇam || 21

sāritasya ca māraṇam || 22

māritasya ca tasya krāmaṇam || 23

krāmitasya ca bandhaḥ || 24

bandhasya codghāṭanam || 25

iti || 26

evaṃ pūrvapūrvatarasaṃskārasya rasasyāgretanasaṃskāro granthito'stīty asau procyata iti tattvam || 27

sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham
rasānāṃ phalamutpattiṃ dehaloharasāyanam //
Note: Komm. zum Rasādhyāya

sūtasya pāradasya dvādaśa doṣān || 1

teṣāṃ doṣāṇām apagamopāyaiḥ śuddhiṃ nirmalatāṃ tato'ṣṭādaśa pāṭasāraṇādīn saṃskārān pūrvaṃ vadāmi || 2

tataḥ saṃskṛtānāṃ rasānāṃ tārādiniṣpattirūpaṃ phalam || 3

tato hema rājyādīnāṃ khāparasattvādīnāṃ cotpattim || 4

* tato dehasādhakam |
* lohasādhakaṃ ca rasāyanaṃ vadāmīti śrīkaṅkālayaśiṣyavacaḥ ||

atra krameṇa pratijñātottaram āha || 6

mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ
tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //
kapāli kālikā vaṅge nāge śyāmakapālike
yādṛśā ca tarā dugdhe tadrūpe dve kapālike //
pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā
sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ //
Note: Komm. zum Rasādhyāya

ślokatrayam api spaṣṭam || 1

kevalaṃ dvau dvau ca vaṅganāgajau || 2

iti dvau vaṅgajau doṣau dvau ca nāgajau || 3

kapāli kālikā ceti caturthapañcamau || 4

vaṅgajau doṣau śyāmakapālikā ceti ṣaṣṭasaptamau nāgajau eteṣāṃ caturṇāṃ lakṣaṇamāha || 5

dugdhe kvathite sati yādṛśī tarā upari bhavati || 6

rase'pi tādṛśī vaṅgajā || 7

nāgajā ca kapālikā upari bhavati || 8

śyāmā ṣaṣṭo doṣaḥ pañcavarṇo bhavati kālikā ca pañcamo doṣaḥ kṛṣṇavarṇa iti || 9

atha rasasya pañca doṣān āha || 10

maladoṣo bhavedeko dvitīyo vahnisambhavaḥ
viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ //
unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase
Note: Komm. zum Rasādhyāya

sārdhaślaukaḥ spaṣṭaḥ || 1

atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante || 2

ye punaḥ kodraveṣu madavadbhavanti te doṣā iti viśeṣaḥ || 3

athaiteṣāṃ doṣāṇāṃ pratyekaṃ vikārānāha || 4

mṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām //
pāṣāṇāj jāyate jāḍyaṃ vātastomaś ca vārijāt
kuryātāṃ cilharī dehe vaṅganāgakapālike //
gajacarmāṇi dadrūṇi kurute kālikā sadā
pāṇḍurogaṃ tathā mohaṃ dubhitāni ca kāmalām //
jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam
hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ //
sattvaghātaṃ karotyagnir viṣaṃ ghūrmaṃ karoti ca
darpādaṅgaṃ sphuṭatyevon(?) mattādunmattatā bhavet //
yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam
brahmahatyādikā hatyā bhaveyus tasya sarvadā //
muktaṃ dvādaśabhirdoṣair dadyādyaḥ pāradeśvaram
mahīyān iha loke syāt paratra svargabhāg bhavet //
doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ
saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt //
Note: Komm. zum Rasādhyāya

aṣṭāpi ślokāḥ spaṣṭā eva kevalaṃ cilharī kuṣṭhabheda eva || 1

iti sūtadoṣaguṇākhyānaṃ samāptam || 2

sūte'ṣṭādaśasaṃskārās tatrādyaḥ pāṭasāraṇaḥ
dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ //
mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ
rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet //
niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ
daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //
sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ
māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ //
krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ
aṣṭādaśaśca saṃskāras tajjñair udghāṭano mataḥ //
Note: Komm. zum Rasādhyāya

ślokapañcakaṃ spaṣṭam || 1

ete sūtasyāṣṭādaśa saṃskārāḥ || 2

atha krameṇa saṃskārān vyākhyāpayann āha || 3

vāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ
vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ //
Note: Komm. zum Rasādhyāya

prathamaṃ sūtaḥ ślakṣṇavastreṇa gālanīyo yathā vaṅganāgajāḥ pūrvoktavikārāḥ sarve vastre lagitvā tiṣṭhanti || 1

iti prathamaḥ saṃskāraḥ pāṭasāraṇaḥ || 2

kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ
tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca //
khalve prakṣipya saṃmelya mardayed yāmamātrataḥ
mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam //
Note: Komm. zum Rasādhyāya

ekaṃ palaṃ suniṣpannaśvetaloṣṭajīkakasya catuḥṣaṣṭipalāni ca pāradasyobhayaṃ saṃmelya khalve kṣiptvā praharamekaṃ mardayet || 1

yathā kālikāṃ tyaktvā nirmalībhavati pāradaḥ iti mardanasaṃskāro dvitīyaḥ || 2

vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ
saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ //
Note: Komm. zum Rasādhyāya

snuhīdugdhena khalve rasaḥ kṣiptvā sapta dināni mṛdyate || 1

tato bhūmijaḥ kañcuko yāti || 2

evaṃ sapta dināni arkadugdhena mardite pāṣāṇakañcuko yāti || 3

parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet
tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ //
Note: Komm. zum Rasādhyāya

palāśasya parpaṭān jalena kledayitvā tato vartayitvā vastreṇa niścotya raso grāhyaḥ || 1

tena rasena sapta dināni raso mṛdyate || 2

yathā jalajakañcuko yāti || 3

citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā
vajrakandarasenaiva piṣṭād vaṅgajakālikā //
kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā
bīyājalena sampiṣṭāt kapālī nāgasambhavā //
saptasaptadinaiḥ piṣṭāt sūtān naśyanti kañcukāḥ
Note: Komm. zum Rasādhyāya

sārdhaślokadvayaṃ spaṣṭam || 1

kevalaṃ vajraḥ snuhikandaś ca śūraṇas tayorasena || 2

atha vā vajrākhyaḥ kandaḥ parvatabhūmau bhavati || 3

sarve'pi kañcukā yathoktarasena saptadināni sūtamardanena naśyantīti || 4

triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ //
citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati
aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati //
nāhyārasena sampiṣṭād darpadoṣo vinaśyati
piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate //
saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai
itthaṃ dvādaśabhir doṣair muktaḥ śuddho bhaved rasaḥ //

[sārdhāstrayaḥ ślokāḥ spaṣṭāḥ || 1

kevalam aśvagandhā āsaṃdhiḥ || 2]

auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca
kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ //
Note: Komm. zum Rasādhyāya

atra cāyamāmnāyaḥ || 1

khalve rasopari yathoktauṣadharasaḥ kṣipyate || 2

yathā yathā sūto bruḍati tathā tathā mardanīyaḥ || 3

śanaiḥ śanair yadi cāgretanauṣadharasaḥ śuṣyati tadā punaḥ kṣepaṇīyaḥ || 4

evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti || 5

taiśca kāñjikaṃ galitvā yāti || 6

evaṃ sūtaḥ sarvair apyauṣadhaiḥ saptadināni piṣṭvā paścāt kāñjikena kṣālyaḥ || 7

auṣadhāni caikādaśāmūni || 8

vajrakṣīram || 9

arkakṣīram || 10

palāśaparpaṭaḥ || 11

citrakakvāthaḥ || 12

vajrakandaḥ || 13

kaṭutumbā || 14

bīaṅkaḥ || 15

triphalākvāthaḥ || 16

punaścitrakakvāthaḥ || 17

aśvagandhā || 18

nāhi || 19

aṅkudhya || 20

atra citrakakvātho dvivelaṃ vidyate 'to dvādaśabhir auṣadhair ekādaśaiva iti sūtaśodhanasaṃskāras tṛtīyaḥ || 21

kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam
rasenāsannadūdhilyās tathārdrāyā rasena ca //
kākamācīrasenaivaṃ devadālīrasena ca
śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet //
auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca
pratyauṣadhaṃ dinānīha sapta saptaiva mardayet //
mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ
tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ //
Note: Komm. zum Rasādhyāya

pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet || 1

tataḥ kāñjikena kṣālanīyaḥ || 2

evaṃ bhūmidūdhelyā rasena tata ārdrarasena || 3

tadanu karmāīrasena || 4

paścād devadālīrasena || 5

sapta sapta dināni mṛditvā śoṣayitvā kāñjikena dhāvanīyaḥ || 6

evaṃ ca kṛte 'sau mūrchitotthitaḥ pārada ityucyate tejasvī ca bhavati || 7

iti mūrchitotthāpanasaṃskāraś caturthaḥ || 8

kajjalābho yadā sūto vihāyaghanacāpalan
saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit //
utthāpayen nirudhyātha pātrasampuṭamadhyagam
punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ //
evam etat krameṇaitat saptavārāṃs tu mūrchayet
itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate //
Note: Komm. zum Rasādhyāya

anyamatamathotthāpanam || 1

āranālamṛte sūtam utthāpyaṃ rasadhīmatā
mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca //
palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa
nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam //
tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā
Note: Komm. zum Rasādhyāya

mūrchitotthitapāradasya palāni 64 sarvottamatāmracūrṇasya palāni 16 dvātriṃśattame bhāge lavaṇaṃ palāni 9 ityarthaḥ || 1

sarva sarve ekīkṛtya nimbukarasena sammṛdya mṛkṣaṇopamā pīṭhī kāryā || 2

ayamatrāmnāyaḥ || 3

yāvanmātro rasastasya caturthe bhāge tāmracūrṇaṃ dvātriṃśattamabhāge lavaṇam || 4

nimbukarasaś ca takhā kṣepyo yathā sarvamauṣadhaṃ majjati || 5

adhike doṣo nahi hīne tu doṣaḥ || 6

śuṣke śuṣke punaḥ kṣepyaḥ || 7

mardanaṃ ca tāvad yāvan mṛkṣaṇopamā pīṭhī || 8

uktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam
vastrāntāni mṛdā limpej jāritānīva bundhake //
sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet
kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā //
chāṇakāni kaṭāhātte yāmārdhaṃ jvālayedyathā
jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake //
saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam
sūkṣmadoṣā vilīyate mūrchitotthitapātane //
Note: Komm. zum Rasādhyāya

ghaṭārdhasadṛśe kaṭāhe'dho mṛttikāyāḥ kuṇḍalī kāryate tac ca kaṭāhabundham ityucyate || 1

tataḥ pūrvakṛtāṃ tāṃ pīṭhīṃ tatra kaṭāhabundhe kṣiptvopari ācchādanārthaṃ sabalacikkaṇavastrasampuṭaṃ tāḍayitvā tasya vastrasya prāntān kuṇḍalīṃ paritaś cikkaṇamṛdā tathā limpedyathā jaṭitā iva te bhaveyuḥ || 2

tatastaṃ kaṭāhaṃ jalārdhapūrṇasthālikāmukhopari pradhvaraṃ muktvā sthālīkaṇṭhakaṭāhabundhakasaṃyogasthāne karpaṭamṛdaṃ dṛḍhaṃ dattvā kaṭāhamadhye chāṇakāni ghaṭīcatuṣkaṃ yāvaj jvālyante || 3

tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti || 4

tāmraṃ punarbudhaka eva vilagya tiṣṭhati || 5

tataḥ punarapi pūrvavat tāmracūrṇapāradapīṭhīṃ kṛtvā kaṭāhabundhasajalasthālikāyantreṇa pūrvavadraso jale pātyate || 6

evaṃ saptavāraṃ rasapātane kṛte kuṇṭhatvajaḍatvādayaḥ sūkṣmadoṣā yānti || 7

iti mūrchitotthāpitasūtasya pātanasaṃskāraḥ pañcamaḥ || 8

khalvena sahitaṃ sūtaṃ mardayec ca dinatrayam
pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat //
evaṃ pātanayantreṇa saptavāraṃ tu pātayet
sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ //
sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam
triphalārājikāvahniviṣaśigrusamāṃśakaiḥ //
ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam
saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam //
kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā
tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam //
adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet
kāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi
kāsīsasya hy abhāvena dātavyā phullatūrikā //
stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet
pratyekaṃ śataniṣkaṃ syād ūnaṃ naivādhikaṃ kvacit //
sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet
ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham //
pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe
........... ........... //
tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam
dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //
tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ
sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe //
yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ
upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ //
adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet
sūto yātyuparisthālyās tāmraṃ tatraiva tiṣṭhati //
saptavelamidaṃ kāryaṃ sūtotthāpanamucyate
vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ //
Note: Komm. zum Rasādhyāya

pūrvasmin yoge pātanasaṃskārārthaṃ tāmrātsūtaḥ sūtāc ca tāmraṃ pṛthak saptavārakṛtam || 1

ihāpi yoge tadeva kariṣyate paraṃ tatra pātanāyehaiva pātitasyotthāpanāyeti viśeṣaḥ || 2

tac caivam || 3

rasapala66 tāmracūrṇapala16 lavaṇapala2 sarvaṃ nimbukarase mṛditvā pūrvavatpīṭhīṃ kṛtvā sthālikāyāṃ kṣiptvopari ca madhye mukhasthālīṃ dattvā dvayormukhayoge karpaṭamṛttikayā lipyate || 4

eṣa ḍamarukanāmā vidyādharanāmā ca yantra ucyate || 5

tato yā upari sthālī tasyā bundhe bāhyapārśve gomayaṃ dattvādhastanasthabundhādho yāmamātraṃ mṛduvahnir jvālanīyaḥ || 6

tataḥ sūta uḍḍīyoparitanasthālyāṃ yāti || 7

tāmraṃ cādhaḥ sthālyāṃ tiṣṭhati || 8

evaṃ punaḥ punaḥ saptavāraṃ sūtotthāpane kṛte raso vyāpako bhavati || 9

vyāpako nāma tīkṣṇaḥ prasaraṇaśīlaś ca || 10

iti pātitarasasyotthāpanasaṃskāraḥ ṣaṣṭhaḥ || 11

śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā
jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm //
tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam
kṛtaprākkulhaḍīmadhye ākṣipettaṃ samagrakam //
āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam
kaṇṭhe kāṣṭhaṃ ca badhnīyād vastre prākkṛtakulhaḍīm //
kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā
pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ //
pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai
pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā //
naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ
dolāyantreṇa kartavyā rasasya svedane vidhiḥ //
svedanair vahnir utpanno raso jāto bubhukṣitaḥ
sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane //
Note: Komm. zum Rasādhyāya

śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati || 1

tato'horātraṃ sthālyā adho'gnirjvālanīyaḥ || 2

tataḥ punarapi śigrupattrair navāṃ kulhaḍīṃ kṛtvā dolāyantreṇa tathaivāhorātraṃ rasaḥ svedanīyaḥ || 3

yadi cāgretanaṃ kāñjikaṃ śuṣyati tathā punarnavaṃ kāñjikaṃ kṣepyam || 4

evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate || 5

ityutthāpitarasasya svedanasaṃskāraḥ saptamaḥ || 6

granthāntare svedanam || 7

rājikālavaṇavahnimūlakai rūṣaṇā ikayutaiḥ kalāśakaiḥ
pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //
kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ
culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam //
vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam
svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet //
vyoṣārdraśigrukandaśca mayūramūlakāsurī
kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam //
gomahiṣyāś ca meṣāṇāṃ kharamūtraiśca pañcabhiḥ
pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram //
cāṅgerī kāñjikaṃ nimbujambīrabījapūrakaiḥ
rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā //
uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ
tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet //
tataśca caṇakakṣāraṃ dattvā copari naimbukam
rasaṃ prakṣipya dātavyas tādṛk saindhavakhoṭakaḥ //
gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam
dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam //
vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca
ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ //
caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam
sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca //
hiṅgupūṣā ca tannāśe tathairaṇḍaphailāni ca
pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam //
atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ
Note: Komm. zum Rasādhyāya

annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā || 1

uttarasyāṃ diśi yaḥ sthūlo raktaḥ saindhavakhoṭako niṣpadyate || 2

tasya madhyāt kīye chidraṃ ca vidhāya sveditaṃ rasaṃ tatra kṣiptvopari caṇakakṣāro deyastata upari svalpo nimbukarasaḥ kṣepyaḥ || 3

tatastasya chidrasyācchādanāyopari tādṛśa eva raktasaindhavakhoṭako deyaḥ || 4

atra ceyaṃ buddhiḥ || 5

yāvanmātraṃ chidramadhaḥkhoṭake bhavati tāvatī bhūmir dvitīyakhoṭakasya madhye muktvoparitaḥ kiṃcid utkīryate || 6

tasmiṃścopari datte tatsaindhavasampuṭaṃ bhavati || 7

tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ || 8

tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ || 9

evaṃ saptavāraṃ saptadinaiḥ saptadinaiḥ saṃskāryaḥ || 10

tṛtīyadine sājīkṣāraḥ || 11

caturthe dine jhījarīṭakṣāraḥ || 12

pañcamadine hiṅgupuṣā ṣaṣṭhadine saptamadine cairaṇḍaphalacūrṇam || 13

sarveṣāmupari nimbukarasaḥ kṣepya eva || 14

evaṃ kṛte'sau niyāmako raso'tīvāgniṃ sahate || 15

tathā kiṃcid udannabubhukṣo jihvāṃ calayati || 16

iti sveditarasasya niyāmakasaṃskāro'ṣṭamaḥ || 17

kācakumpe mṛdā limpen madhye niyāmakaṃ rasam
kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca //
bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām
kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam //
kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ
rasanāṃ lelihānaśca pīḍito 'tibubhukṣayā //
Note: Komm. zum Rasādhyāya

kācakumpikāyāṃ cikkaṇāṃ mṛdaṃ dattvā madhye niyāmakaṃ rasaṃ kṣiptvā mukhe koḍīyakam || 1

ko 'rthaḥ loṣṭhacātikāṃ dattvā || 2

uparikarpaṭaṃ mṛttikāṃ ca dattvā śoṣayet || 3

tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra kṣiptvopari aṣṭāṅgulidhūliṃ dattvāhorātraṃ kārīṣāgnirjvālanīyaḥ || 4

tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ || 5

evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ || 6

iti niyāmakasya nirodhakasaṃskāro navamaḥ || 7

snuhī ca girikarṇī ca kṣīriṇī vajrakañcukī
sarpākṣī meghanādā ca matsyākṣī mṛgabhojanī //
śiraḥpuṅkhā ca cāṅgerī vajravastrī punarnavā //
madhukaṃsārive tiktā trāyantī candanāmṛtā //
araṇyatulasī kṛṣṇā śākhinī ravibhūlikā
etāni niyamikā proktā rasakarmaṇi śambhunā //
āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet
pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ //
niyāmikāṃ tato vacmi sūtasya mārakarmaṇi
sarpākṣī kṣīriṇī vadhyā matsyākṣī śaṅkhapuṣpikā //
kākajaṅghā śikhiśikhā brahmadaṇḍy ākhuparṇikā
varṣābhūḥ kañcukī mūrvā mācīkotpalaciñcikam //
śatāvarī ca dvilatā vajrakandādikarṇikā
maṇḍūkaparṇī pāṭhālī citrako grīṣmasaṃdaraḥ //
kākamācī mahārāṣṭrī haridrā tilaparṇikā
śvetārkau śigrudhattūramṛgadūrvā harītakī //
guḍūcī musalī puṅkhā bhṛṅgarāḍ raktacitrakam
nāraṅgaṃ sūraṇaṃ muṇḍī malaṃ kāpotakokilam //
saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam
viṣṇukrāntā somavallī brahmaghnī yakṣalocanā //
vyāghrapādī haṃsapādī vṛścikālī kutumbakam
svayībhuk kusamaṃ kumbhī hastiśuṇḍīndravāruṇī //
bījīny arūṣkarasyāpi sarva ete niyāmikāḥ
etāḥ samastā vyastā vā deyā saptadaśādhikāḥ //
māraṇe mūrchane bandhe rasasyaitā niyojayet
aprasūtagavāṃ mūtraiḥ piṣṭā mūrvāṃ niyāmakāḥ //
taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt
ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam //
bījapūrasya sadvṛntaṃ protsārya kuru randhrakam
nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet //
kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā
dolāyantreṇa tanmadhye bruḍantaṃ bījapūrakam //
baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ
pratyahaṃ mātuliṅgaiś ca navyair bhavyabhavan mukham //
grasate cābhrakvādīni sūtenāsyaṃ prasāritam
vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati //
Note: Komm. zum Rasādhyāya

suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram || 1

tataḥ punaḥ prabhāte navaṃ bījapūrakamānīya tathaiva madhye rasaṃ kṣiptvā dolāyantreṇāhorātraṃ rasaḥ saṃskāryaḥ || 2

evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati || 3

iti nirodhakarasasya mukhaprasāraṇasaṃskāro daśamaḥ || 4

karkoṭīphaṇinetrābhyāṃ viñcikāmbujamārkavaiḥ
niyamyo 'sau tataḥ samyak capalatvaṃ nivartayet //
mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /
sṛṣṭyāmbujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt //
itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito valī syāt
bhūṭaṅkaṇoṣaṇasvayāsuriśigrupiṣṭaiḥ svinnastryahe tuṣajale'thabhavetsudīptaḥ //
triphalā citramūlaṃ ca saurāṣṭrī navasādaram
śigrurasena saṃbhāvya mardayec ca dinatrayam //
tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ
trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham //
bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam /
svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ //
Note: Komm. zum Rasādhyāya

iti dīpto viśuddhaḥ prabalataravidyucchaṭāsahasrābhaḥ sutarāṃ bhavati || 1

rasendro dravye'pi rasāyane yojyaḥ || 2

iti dīpanagranthāḥ || 3

vyāptāsya kācakumpyataḥ sal lūṇaṃ naimbukaṃ rasam
palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham //
mukhe koḍīyakaṃ dadyāt kuḍīkāvālukābhṛtā
kumpikāṃ vālukāmadhye kṣiptvā copari vālukām //
pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ
palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam //
sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā
nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ //
Note: Komm. zum Rasādhyāya

kācakumpikāmadhye prasāritamukhaṃ rasaṃ palam ekaṃ madhye muktvā kumpikāmukhe cātikāṃ dattvopari karpaṭamṛttikayā liptvā śoṣayet || 1

tataḥ pṛthulamukhāyāṃ kuṇḍikāyāṃ vālukāṃ kṣiptvopari aṅgula 4 || 2

pañcapramāṇāṃ dhūliṃ dattvā kuṇḍikāyā adho 'ṣṭayāmān haṭhāgniṃ jvālayitvā dhānyābhrakapalaṃ jāraṇīyam || 3

atra tv ayamāmnāyaḥ || 4

kuṇḍikāyāṃ tathā vālukā kṣepyā yathā tasyā upari kumpikāyāṃ muktāyāṃ tadupari aṅgula 4 || 5

pañcapramāṇāyāṃ vālukāyāṃ kṣiptāyāṃ kuṇḍikā pūrṇā bhavati || 6

tathā rasapala 64 lavaṇapala 2 dhānyābhrakapala 1 iti mātrāpramāṇam || 7

tatastāṃ kumpīm bhaṅktvā rasaṃ gṛhītvā punarapi dvitīyakumpikāyāṃ rasadhānyābhrakalavaṇanimbukarasān kṣiptvā pūrvavadahorātraṃ haṭhāgnijvālanena dhānyābhrakapalaṃ jāraṇīyam || 8

evamaṣṭabhir dinair aṣṭabhiḥ kumpikābhir aṣṭadhānyābhrakapalāni jāraṇīyāni || 9

tato'sau gaganagrāsanāmā pāradaḥ procyate || 10

ekapattrīkṛtaṃ sarvam abhrakaṃ tadanantaram
taptakharparavinyastaṃ pradahettīvravahninā //
agastipuṣpatoye ca kumudānāṃ rasena ca
varṣābhūtundalīyena maricaiḥ sumukhena ca //
māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ
yavaviccikatoyena plāvayitvā puṭe pacet //
maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam
svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam //
evaṃ svinno rasaḥ paścāt kāñjike yavaviccikām
samūlapattrāṃ saṃkuṭya saṃdhayitvā vicakṣaṇaḥ //
kāñjike jāyate devyarasabandhe tu nityaśaḥ
hemā kriyā hemamukhe tāre tāramukhaṃ kṛtam //
yavaviccikatoyena svedayan svedayed budhaḥ
lohāgre bhramatho śālasudagdhaṃ varṣayet tathā //
jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ
dvitīye kākaviṣṭābhaṃ tṛtīye tailako bhavet //
kapilo 'tha nihṛdgāro vipruṣo naiva muñcati
agnau hi ghrātanikvastho vyomajīrṇasya lakṣaṇam //
atha vaikṛtakasparśād divyauṣadhimukhaṃ prati
atha ha carati kṣipraṃ kṣaṇādeva nibadhyate //
tato lohakapālasthaṃ svedayenmṛduvahninā
sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ //
evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ
viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ //
evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ
bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate
abhrake dviguṇe jīrṇe dhūmavyājena gacchati //
jīrṇe caturguṇe tasmin gatiśaktirvihanyate
utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam //
jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ
bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate //
tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ
haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat //
rūpyagadyāṇakayāco hy anenābhyañjya gālite
daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ //
Note: Komm. zum Rasādhyāya

atrāmnāyaḥ || 1

pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati || 2

tac ca śoṣayitvā ślakṣṇacūrṇaṃ gṛhyate || 3

idaṃ ca bhūmikāyāṃ kṣiptaṃ sūkṣmatvāt tatra lagati || 4

rasajñās tv etaṃ dhānyābhrakaṃ vadanti || 5

tathā pāradādviguṇe dhānyābhrakeṇa jīrṇe'gniṃ tāpayettato raso dhūmena kṛtoḍḍīya yāti || 6

caturguṇe dhānyābhrake jīrṇe dhūmarūpeṇa na yāti || 7

kiṃtu haṭhāgniyoge mūṣāyām uḍḍīya bahiḥ patati || 8

ṣaḍguṇe dhānyābhrake jīrṇe bahiruḍḍīya na yāti || 9

kiṃtu mūṣāmadhye kampate || 10

aṣṭaguṇe jīrṇe haṭhena dhmāto hi suvarṇavat sthirībhavati na punaḥ punarmanāgapi kampate || 11

tato mahāgnisahena tena rasena rūpyagadyāṇakapattram abhyañjya gālyate || 12

tadā daśavarṇaṃ suvarṇaṃ suvarṇaṃ bhavati || 13

iti prasārite mukhasya rasasya gaganagrāsajāraṇaṃ prathamam || 14

abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca
karpāsīrasatoyena marditāni dinatrayam //
mātuliṅgakanakasyāpi vārkatoyena mardayet
kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca //
khalvamadhye tataḥ kṣiptvā mardayet prativāsaram
rasaiḥ pūrvoditair bhūyo yāvat tad gilate sphuṭam //
yavākhyākadalīśigruciñcāphalapunarnavā
śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā //
tadgrāsaṃrasarājo'sau sukhaṃ bhukte vare mukhe
saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi //
svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham
badhyate svagṛhāntastho yathā cauro 'ticañcalaḥ //
kumārī kadalī vajrī jārī hemapādī naṭī
bṛhatī cāgnidamanī lāṅgalī samabhāgataḥ //
pattrābhram abhracūrṇaṃ vā (vanyaṃ) malanīguṇabhāvitam
taptena lohacūrṇena piṣṭiḥ syānmardane rase //
lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet
catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt //
kāñjikenaiva saṃddāṣṭaṃ bavveraṃ yac ca thūthakam
tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //
thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ
sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ //
aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet
catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇo jīrṇe kṣipen muhuḥ //
sūto'sau jīrṇalohaḥ san godhūmābhaḥ kaṣāyataḥ
pāśito rāgasahano jāto rāgaśca jīryati //
Note: Komm. zum Rasādhyāya

yasmin lohakhalve catvāraḥ pādā mañcikayābhibhavanti sa catuṣpāda ucyate || 1

tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet || 2

adhaśca komalāgnir jvālayet || 3

evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam || 4

adhaścāgnir jvālanīyaḥ || 5

evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam || 6

yāvat sūtād aṣṭaguṇalohacūrṇe jīryati || 7

ityarthaṃ lohacūrṇasya kaṣāyeṇa rasaḥ pāśitaḥ san godhūmavarṇo bhavati || 8

tathā rāgāṃśca sahate || 9

atha prakāśādikarājirāgāś ca jīryati || 10

atra ca yadi kāntalohaṃ na labhyate tadā tīkṣṇāyasaṃ sāralohac || 11

tathāya tvagheraṃ thūthakaṃ tat kāñjikena saṃghṛṣya candanaṃ kṣipyate || 12

etat thūthāviḍam ityucyate || 13

agre'pi sarvatra thūthāviḍe śabdenedameva jñeyam || 14

iti grastābhrakasūtasya lohajāraṇaṃ dvitīyam || 15

lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet
ayaḥ prakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam //
thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ
sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā //
ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet
raktatāpādanārthaṃ ca himarājiṃ ca jārayet //
Note: Komm. zum Rasādhyāya

pūrvokte ca catuṣpāde lohakhalve jīrṇalohaṃ rasaṃ tathā || 1

catuḥṣaṣṭitamabhāgena ayaḥprakāśirājicūrṇaṃ ca kṣiptvā pūrvoktena thūthāviḍena mardayet || 2

adhaśca komalāgnir jvālayet || 3

agretanakṣiptāyaḥprakāśaṃ cūrṇe ca jīrṇe punas tāvan mātramayaḥ || 4

evaṃ ca yadi rasād aṣṭaguṇāyaḥprakāśarājijīrṇā bhavati || 5

tadā sūtaḥ pīto bhavet || 6

tataḥ sūtasya raktatānimittaṃ vakṣyamāṇarītyā hemarājiṃ jārayet || 7

iti jīrṇalohasūtasyāyaḥ prakāśarājijāraṇaṃ tṛtīyam || 8

rājisvarūpaṃ cāgre svayaṃ sa ca vyākhyāsyati || 9

lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam
pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam //
thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ
sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ //
jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam
svarṇasyotpādanārthaṃ ca jāryaḥ śuddho hi gandhakaḥ //
Note: Komm. zum Rasādhyāya

yathā ayaḥprakāśarājirjāraṇā tathāhemarājerapi jāraṇā jñeyā || 1

pāradādaṣṭaguṇā ca śeṣaṃ spaṣṭam || 2

iti jīrṇāyaḥprakāśakarājisūtasya hemarājijāraṇaṃ caturtham || 3

loṣṭagartaḥ sudhāliptaś cūrṇena saguḍena vā
gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ //
jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare
kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam //
mukhe koḍīyakaṃ dadyād adhovakraṃ pidhānake
vastramṛttikayā limpet haṭhāgniṃ jvālayettathā //
ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā
pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ //
bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake
rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam //
kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet
tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ //
Note: Komm. zum Rasādhyāya

iha kūpavahmoṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san || 1

bhūdharanāmāyaṃ yantraḥ procyate || 2

tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnirjvālanīyaḥ || 3

śuddhaṃ gandhakasvarūpaṃ ca gurumukhād avajñeyam || 4

yataḥ sarvasminn apyatra granthe 'nyatrāpi ca śuddhagandhaka eva kīcanasi dvimūlabījam || 5

ata eva sarvatra gandhakaśuddhiyuktir gopitaiṣeti jñeyam || 6

sadoṣe ca gandhake jārite na kāryasiddhiriti tu gurumukhād gandhakaśuddhir avagantavyā || 7

tathā pūrvakṣiptagandhakaṣoḍaśabhāge jīrṇe punaḥ koḍīyakamūrchāyāśugandhakaṣoḍaśabhāgaṃ kṣiptvā koḍīyakaṃ dattvā haṭhāgnir jvālanīyaḥ || 8

evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati || 9

tena ca rasena rūpyaṃ tāmraṃ lohaṃ vaṅgaṃ nāgaṃ pittalaṃ kāṃsyaṃ ceti sapta lohāni abhyañjya gālitāni pañcadaśasuvarṇāni bhavanti || 10

iti jīrṇahemarājisūtasya gandhakajāraṇaṃ pañcamam || 11

khaṭikā 1 lavaṇam 2 tūrī 2 gairikadhātur 4 jīkakam 5
saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ //
prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam
kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam //
mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam
vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ //
jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ
sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam //
jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ
dādhīcheda 2 kaṣā 3 vartta 4 śodhane hema śudhyati //
Note: Komm. zum Rasādhyāya

iha khaṭikā || 1

lavaṇam || 2

tūrī || 3

gairikavarṇikājīkaka ityetābhiḥ pañcabhir mṛttikābhiḥ parīkṣakāḥ kanakaṃ parīkṣyaṃ tena yathā || 4

kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhogena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati || 5

tadā punar dvitīyavāraṃ chagaṇakhaṇḍakapūrṇaḥ puṭo deyaḥ || 6

evaṃ yadi malādhikyaṃ tadā tṛtīyo deyaḥ || 7

evaṃ citrakṣaṭakhaṭikayāpi golakakhaṭikayā vā lavaṇamiśrayāpi puṭadvayatrayadānena tadeva kāryam || 8

atha yadyeva jñāyate || 9

eva kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ || 10

iti pañcamṛtsnābhiḥ sarvadoṣaśuddhiḥ || 11

tathā caturdaśavarṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ || 12

tathā śodhanacūrṇaṃ yadi dhmāyate tadā yo rūpyādidhātuś cīrṇo bhavati so 'pi labhyate || 13

tathā rūpyaṃ karpare kṣiptvoparisīsakaṃ kṣipyate'dho jālyate tato dvāv api sarāvedākatrabhūtvābhramatastadāvasīsakarajatamalaṃ caritvā karparalagitāgaraṇarakṣāṅgulapramāṇaś caramadhye milati || 14

śuddharūpyarasaśca yadi bhrāntas tiṣṭhati tadā jñeyaṃ śuddho rūpyarasaḥ || 15

rakṣāyāṃ dhyātāyāṃ cīrṇatāmṛdi dhātavo labhyante || 16

ityādivijñamukhair jñeyam || 17

atha mūlagranthavyākhyā || 18

bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ || 19

evaṃ punaḥ punaḥ kṣepaṇasūtatulyaṃ manaḥśilāsattvaṃ jāryam || 20

na hīnaṃ na cādhikam || 21

evaṃ manaḥśilāsattve jīrṇe pāradena saptalohānyabhyaṅgagālitāni hemarūpāṇi bhavanti || 22

tacca hema pañcabhir mṛttikābhiḥ śodhanikāṃ sahate || 23

tathādādyachedakaṣāvarttaśodhanaśuddhaṃ ca jāyate || 24

iti jīrṇagandhakasūtasya manaḥśilāsattvajāraṇaṃ ṣaṣṭham || 25

etāvadbhiḥ saṃskāraiḥ saṃskṛto raso lohasādhaka eva || 26

ataḥ paraṃ ca ye saṃskārā yāni ca jāraṇāni tāni dehalohasādhakānīti || 27

tatra saptamaṃ khāparasattvajāraṇam āha || 28

sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade
kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam //
thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ
jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt //
jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ
jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ //
Note: Komm. zum Rasādhyāya

catuṣpāde lohaṣairaleṣāparasūtvaṃ tasmāccatuḥṣaṣṭiguṇaṃ jīrṇamanaḥśilāsattvaṃ pāradaṃ ca kṣiptvā thūthāviḍena saṃpiṣann adho mṛduvahnir jvālayet || 1

atratane ca khāparasattve jīrṇe punaḥ 64 bhāgena tadeva kṣepyam || 2

evaṃ punaḥ punaḥ kṣiptvā rasādaṣṭaguṇaṃ khāparasattvaṃ jāraṇīyam || 3

tataḥ pāradaḥ sasneho vā saṃgratyūrdhvam annapathahīrakaṃ jīryati || 4

iti jīrṇaśilāsattvasya tasya khāparasattvajāraṇaṃ saptamam || 5

tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam
yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam //
prakṣipya lohasattve tau catuṣpāda ubhāv api
thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ //
jvālyo 'gnistāvatā yāvaj jīryate sa ca hīrakaḥ
hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //
Note: Komm. zum Rasādhyāya

ilāgre tribhiḥ prakārairannapathahīrakāṇāṃ niṣpattiṃ bhaṇiṣyati || 1

tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet || 2

tāvat yāvatā sarvaṃ hīrakabhasma jīryati || 3

tato hīrake jīrṇe sati rasaḥ sarvavyāpīti dehalohavyāpako bhavati || 4

iti jīrṇakhāparasattvasūtasyānnapathahīrake jāraṇamaṣṭamam || 5

evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ
yatkiṃciddīyate tasya rasoparasavātakaḥ //
tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ
kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //
sphāṭikāntāni ratnāni jīryante cātivegataḥ
tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ //
tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca
ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu vātayet
brahmahā sa durācāro mama drohī maheśvari //
tasmātsarvaprayatnena jāritaṃ mārayedrasam
saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari //
tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet
kākamācīraso deyas tailatulyastataḥ punaḥ //
gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet
tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param //
svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam
kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //
mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam
ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ muṣaṃ bhavet //
tatsūtaṃ mardayet khalve jambīrotthadravairdinam
catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ //
ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet
sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravairdṛḍham //
mūlikā lavaṇaṃ gandham abhāve pittatailayoḥ
piṣyo jambīranīreṇa hemapattraṃ pralepayet
ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet //
atha vā nirmuṣaṃ cemaṃ viḍayogena jārayet
viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ //
śaṅkhacūrṇaṃ ravikṣīrair ātape bhāvayeddinam
tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //
sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam
kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake //
sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu
jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam //
jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam
saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravairdinam //
etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ
tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ //
anena mardayetsūtaṃ grasate taptakhalvake
svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt //
Note: Komm. zum Rasādhyāya

athānyamate viḍāni || 1

atha jāryavastūnāṃ jīrṇājīrṇatvajñānopāyam āha || 2

ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ
sūtātaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ //
jārye tu jārite sūte vastreṇa gālite sati
vastre tiṣṭhati cet sarvam ādyo vai garbhasaṃjñakaḥ //
punarjāritajārye tu vastrān niḥśeṣanirgate
khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ //
jālaṃ kārayatā sute vastrānniḥsarate punaḥ
saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ //
Note: Komm. zum Rasādhyāya

atrāpyayamāmnāyaḥ || 1

ihānantaraproktaṃ dhānyābhrakādīnām [..] sa ca [..] tameṣv anyeṣu vastuṣu rase jāriteṣu sasūtakaṃ jīrṇam ajīrṇam eveti vicāraḥ || 2

prathamo garbhaḥ dvitīyaḥ piṇḍastṛtīyaḥ pariṇāmaka iti trividhaṃ lakṣaṇaṃ bhavati || 3

tadyathā jāryaṃ vastu jārayitvā raso vastreṇa gālyate tato yadi kiṃcidvastre śeṣaṃ vigālya tiṣṭhati tadā jñeyo'sau garbha iti || 4

tataḥ punarapi saraś carubhyate tadeva kharale kṣiptvā yathā viḍena peṣitāgnirjvālanīyaḥ || 5

ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ || 6

tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti || 7

adyāpi sarvathā na jīrṇamauṣadhamityarthaḥ || 8

tataḥ punarapi yathā bhaṇitāsti tathaiva jāryauṣadhopakṣepeṇa vinaiva vidhāpunar navavastreṇa raso gālyate || 9

yadi vastrānniḥsṛto gālitaḥ sannijataulye tiṣṭhati tadā jñeyo'sau pariṇāmaka iti || 10

* rasenauṣadhasarvathājīrṇa ityarthaḥ |
* atrādyam etad dvayameva śuddhakṛto yo bhedaḥ śuddhaḥ ||

iti jāryāṇāṃ jīrṇalakṣaṇādhikāraḥ || 12

iti sāraṇasamāptaḥ || 13

ityevam aṣṭabhiḥ saṃskārair ekādaśo jāraṇāsaṃskāraḥ || 14

kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet
ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī //
mahoḍākasya mūlānāṃ śrīkhaṇḍena ghaṭe tataḥ
kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam //
sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam
pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt //
sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ
śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade //
taddagdhasūtasammiśraṃ śvetabhasma prajāyate
tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ //
dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ
na kṣīyate muhurdhmāte 'tīvaniścalatāṃ gataḥ //
jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate
sa hi siddharasānāṃ hi dehaloho nibadhyati //
Note: Komm. zum Rasādhyāya

iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati || 1

tatra kṣiptauṣadharaso galatītyarthaḥ || 2

tataḥ sthālikāmadhye jīrṇadorakaṃ pāradaṃ kṣiptvā upari sacchidrā pradhvarā ḍhaṅkaṇī dīyate || 3

tasyāścopari galadghaṭī kumbhomumutkā mahoḍākamūlānāṃ śrīṣaṇḍena sakumbho bhriyate || 4

tataḥ sthālikāyā adhastāc caturo yāmān haṭhāgnir jvālanīyaḥ || 5

evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati || 6

tataśca tatsūtabhasma madhvājyaṭaṅkaṇaiḥ sākaṃ bandhamūṣāyāṃ kṣiptvā dhmāyate || 7

tataḥ pārado dhmātaḥ san badhyate || 8

ko 'rthaḥ anekaśo 'tyarthaṃ dhmāto'pi niścalo bhavati na punaḥ kṣīyate || 9

yaḥ pārado jāryamāṇaḥ san badhyate svayameva nibadhyate nirāyāsabaddho bhavati sa hi siddharasa ityucyate || 10

sa ca dehalohānāṃ vedhakaḥ syāt || 11

tadedaṃ pūrvoktayuktyāsau siddharaso niṣpannaḥ || 12

atha siddharasasya phalamāha || 13

mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi
rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati //
devadānavagandharvasiddhaguhyakakhecaraiḥ
raso vaktre sthito yasya tadgatiḥ khe na hanyate //
mriyate na viṣeṇāpi dahyate naiva vahninā
ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt //
maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān
mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ //
Note: Komm. zum Rasādhyāya

mṛgasya netre akṛṣṇarasenābhyete || 1

netrayoḥ pīḍā naśyati || 2

andhacakṣuṣi siddharasāñjane kṛte'ndhaḥ paśyati || 3

tathā yasya mukhe siddharasaguṭikā tiṣṭhati tasyākāśe gatir devadānavagandharvasiddhayakṣakhecarair na hanyate || 4

tathā siddharase mukhe sthite viṣeṇa na mriyate || 5

agninā na dahyate || 6

ākāśe siddharasavidyaśca bhavati || 7

mṛto mūrchitaḥ san tatkṣaṇājjīvati || 8

tathā maṇimantramahauṣadhebhyo 'pi siddharasasya prabhāvātiśayo mahīyān || 9

asau mṛtajīvano nāma rasabandhaḥ kathitaḥ || 10

ko 'rthaḥ mṛta iva mṛtaḥ || 11

sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati || 12

iti jīrṇavajrasūtasya bandhasaṃskāro dvādaśaḥ || 13

baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ
hemarājicatuḥṣaṣṭipalāny āvartayet pṛthak //
ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari
raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ //
Note: Komm. zum Rasādhyāya

pūrvoktayuktyā baddhasūtasya catuḥṣaṣṭipalāni gālayitvā tato dvitīyamuṣāyāṃ hemarājicatuḥṣaṣṭipalāni gālayet || 1

tatastāni hemarājicatuḥṣaṣṭipalāni gālitabaddhasūtacatuḥṣaṣṭipalopari ḍhālanīyāni || 2

tata ubhayaṃ militvā raktaṣoṭo bhavati || 3

evameṣa sāraṇasaṃskāraḥ procyate || 4

iti baddhasūtasya sāraṇasaṃskārastrayodaśaḥ || 5

tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam
hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam //
uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam
evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā
punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ //
raktaṣoṭasya yāvanto gadyāṇāḥ sāraṇe kṛte
dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ //
vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ
raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya cābhracācikam //
kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ
narapramāṇikaṃ gartaṃ khanitvā chaṇakair bhṛtam //
tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ
svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate //
Note: Komm. zum Rasādhyāya

iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ || 1

yadi ca jvalitā svayaṃ śītalaṃ bhavati tadā kūpīmadhyāt sa raso grāhyaḥ || 2

etanmāraṇam ucyate || 3

atrāmnāyaḥ || 4

khaḍḍāyām ardhaṃ yāvacchaṇakāni muktvopari kūpī mucyate tataḥ pārśveṣattathopari chāṇakair gartā bhriyate || 5

iti sāritasūtasya māraṇasaṃskāraś caturdaśaḥ || 6

saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ
khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam //
Note: Komm. zum Rasādhyāya

iha manusaṃkhyaiś caturdaśabhiḥ saṃskārair anantaroktaiḥ saṃskṛtya yo māritasūtaḥ sukhalve kṣiptvātyarthaṃ piṣyate || 1

etat pratisāraṇaṃ bhaṇyate || 2

iti māritasūtasya pratisāraṇasaṃskāraḥ pañcadaśaḥ || 3

māritaṃ mṛtanāgena hema tasyāpi cūrṇakam
yatpratisāraṇe kṣipyam etat krāmaṇam ucyate //
Note: Komm. zum Rasādhyāya

iha mṛtasīsakena kāñcanaṃ sārayitvā tasya mṛtakāñcanasya cūrṇaṃ yat pratisāritarase kṣipyate || 1

etat krāmaṇaṃ kathyate || 2

iti pratisāritasūtasya krāmaṇasaṃskāraḥ ṣoḍaśaḥ || 3

nāgakāñcanamāraṇavidhiś cāgre svayameva vakṣyati || 4

nāgavallyāśca patreṇa tadataṃttāmitaram(?)
ratimātraṃ kṣipet kuryān nāgapatrasya veḍhanīm //
gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet
gālyamāneṣu tāyeta sahasrasya pravedhakam //
Note: Komm. zum Rasādhyāya

iha prathamaṃ śuddhanāgasyaikena patrevadyena patraṃ kṛtvā tatra ratimātraṃ kramitaṃ rasaṃ kṣiptvā nārāpatrasthātanugālayitvā veḍhanīṃ ca kṛtvā tāṃ veḍhanīṃ gālayet |

tataścūrṇaṃ bhavati |

tataḥ pūrvoktāni sarvāṇyapi nāgavaṅgādilohāni ratisahasramātrāṇi gālayitvā bhramatyeva loharase ratimātraṃ veḍhanīrasaṃ cūrṇaṃ kṣipet |

tatas tale saktaṃ suvarṇaṃ grāhyam |

* eṣa sahasravedhako rasaḥ |
* iti krāmitasūtasya vedhakasaṃskāraḥ saptadaśaḥ ||
gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet
taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca //
sarjikāyāśca gadyāṇe milite syāccatuṣṭayam
cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ //
śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā
hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam //
śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ
svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam //
gālite viddhasūte'tha kṣiptvā sarṣapamātrakam
evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam //
Note: Komm. zum Rasādhyāya

tatastasya cūrṇasya madhye gandhakasya gadyāṇakaḥ || 1

sarjikāyāśca gadyāṇakaḥ kṣepyaḥ || 2

tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ || 3

yadi ca jvalitvā na svayaṃ sthito bhavati tadā sampuṭamadhyād auṣadhaṃ gṛhītvā sūkṣmacūrṇaṃ kṛtvā vedhasaṃskṛtasya gālitasya rasasya madhye sarṣapamātraṃ gadyāṇacatuṣṭayaṃ sūkṣmacūrṇaṃ kṣipet || 4

atra ca sūtamadhye kṣepyauṣadhasya pramāṇaṃ bhaṇitam || 5

na punarviddharasasya || 6

tathā gurubhirapyasya pramāṇaṃ noktam || 7

tato'numāneneti jñāyate || 8

paścātsarvatra catuḥṣaṣṭipalāni rasasya proktāni || 9

tatastāvatā rasena yāvadauṣadhaṃ vedhasaṃskāre kriyamāṇe niṣpannaṃ tāvat evauṣadhasya rasasya madhye gadyāṇakacatuṣṭayaṃ pūrṇaṃ sarṣapamātraṃ kṣeptavyam || 10

divā śrīgurvājñayā yāvatpramāṇaṃ jānāti || 11

evaṃ sarṣapamātre cūrṇe kṣipte viddhasūtasyodghāṭanaṃ bhavati || 12

udghāṭanaṃ nāma sarvadhātuvedhe sarvarogāpahāre ca || 13

ityaṣṭādaśaḥ saṃskāraḥ || 14

jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau
bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam //
nimbukānāṃ rasaiḥ kṣuttvā yannāttaṃ śilayāmṛtam
tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ //
citrakūṭasya ṣaḍbhāgaṃ bhāgaikaṃ lavaṇasya ca
samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ //
liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet
śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā //
tato hy adhomukhīṃ dadyāc charāvopari ḍhaṅkaṇīm
sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ //
vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet
gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet //
madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam
catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt //
Note: Komm. zum Rasādhyāya

iha mānaśulbaṃ mārayitvā punar jīvyate taṃ jīvantaṃ śulvaṃ kathayanti || 1

tatastacchulbasyaiko bhāgaḥ tathā dvau hemabhāgau evaṃ bhāgatrayaṃ gālayitvā iti tat sthūlaṃ pattraṃ kuryāt || 2

tato manaḥśilāyāṃ nimbukarasaiśca nāgaṃ mārayitvā jatupattram ubhayapārśvayos tena māritanāgena lepanīyam || 3

tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ || 4

evaṃ ca kṛte pattrasya phāḍītrayaṃ jāyate || 5

tato yā madhyamā phāḍī tāṃ gṛhītvā mardanīyaṃ pārśvaphāḍīdvayam ca tyajanīyaṃ yacca madhyaphāḍīcūrṇaṃ sā hemarājir ucyate || 6

tasya catuḥṣaṣṭitamo bhāgaḥ pūrvoktayuktyā pūrvaproktasya rasasya dātavyaḥ || 7

evaṃ tāvadyāvadaṣṭaguṇo hemarājiṃ dattvā pūrvoktarītyā jāritā bhavati || 8

iti sarvotkṛṣṭā hemarājiḥ samāptaḥ || 9

nāgarājistu sāmānyā mākṣakī madhyamā smṛtā
uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā //
palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam
palāni nava tāmrasya pittalasya palatrayam //
śilayā mṛtanāgasya tithisaṃkhyāpalāni ca
triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ //
tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca
stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ //
yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet
stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā //
Note: Komm. zum Rasādhyāya

iha yā nāgarājiḥ sā sāmānyā svalpakāryakārī || 1

mākṣikārājir madhyamakāryakārī || 2

vyoṣarājir uttamā bahukāryakārī || 3

ayaḥprakāśarājistābhyaḥ sarvābhyo rājibhya uttamā sarvottamakārīty arthaḥ || 4

tataḥ prathamamayaḥprakāśarājir ucyate || 5

palamekaṃ sāralohasya kāṃsyasya ca paladvayam || 6

palāni nava śuddhatāmrasya palatrayaṃ pittalāyāḥ || 7

manaḥśilāmāritanāgasya pañcadaśapalāni || 8

evaṃ sarvasaṃkhyāyās triṃśatpalāni mūṣāyāṃ prakṣipyāvartanīyāni || 9

tataḥ suvarṇamākṣikasya sārdhasaptapalānyānīya stokena madhye kṣiptvā punaḥ śanaistāvadāvartanīyāni yāvatā tāmrabhāgapramāṇāni bhavanti || 10

ayamarthaḥ || 11

tāmrapalāni nava santi || 12

tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate || 13

iti sarvottamāyaḥprakāśarājiḥ kathyate || 14

tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam
prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam //
piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ
vyoṣarājirbhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe //
Note: Komm. zum Rasādhyāya

sāralohacūrṇaṃ kāṃsyacūrṇaṃ ca samamātrayā mūṣāyāṃ kṣiptvā tata āvartya ekapiṇḍaṃ kriyate || 1

tatastasmātpiṇḍād ardhamātrayā śuddhanāgaṃ madhye kṣiptvā mūṣāyāṃ punaḥ punarāvartya jāraṇīyam || 2

tataḥ punarapyardhamātrayā nāgaṃ kṣiptvā jāryam || 3

yadi caivaṃ punaḥ punarjāraṇena kāṃsyāt ṣaḍguṇaṃ nāgaṃ jīrṇaṃ bhavati || 4

tadā vyoṣarājir jāyate || 5

iti vyoṣarājiḥ kāṃsyarājir ityarthaḥ || 6

śuddhatāmrasya catvāri palānyāvartayet pṛthak
thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam //
palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet
tāmraśeṣaṃ bhavedyāvad rājirmākṣīkajā matā //
Note: Komm. zum Rasādhyāya

prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet || 1

yāvatā tāmraśeṣaṃ bhavati || 2

sarvamauṣadhaṃ catvāri palāni jāryata ityarthaḥ || 3

iti mākṣikarājis tṛtīyā || 4

yāvacchulvasya bhāgaikaṃ śanairāvartayetpṛthak
śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam //
piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet
nāgarājir bhavecceyaṃ [.... ....] //
rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ
tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt //
Note: Komm. zum Rasādhyāya

śuddhatāmrasya bhāgamekaṃ mūṣāyāṃ gālayitvā tato manaḥśilāyā bhāgāś catvāro mṛtanāgasya bhāgāstathā catvāraḥ tathā catvāraḥ thūthābhāgāḥ || 1

evaṃ dvādaśabhāgāṃścūrṇīkṛtya stokena śulvamadhye kṣiptvā tāvadāvartayed yāvattāmraśeṣaṃ bhavati || 2

eṣā nāgarājiḥ procyate || 3

thūthānāgarājīnāṃ phalamāha rājyabhyucchritalohānām ityādi catasṛṇāmapi rājīnāṃ lohasya cūrṇaṃ kṛtvaikaikarājiḥ || 4

rasamadhye pūrvoktarasayuktyāṣṭaguṇā jāraṇīyā krameṇeti rājikaraṇavidhiḥ || 5

iti nāgarājiścaturthī || 6

atha khāparasattvapātanavidhiḥ

maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam
kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet //
śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca
ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca //
sādhite ye mṛdo mūṣe kacūlākāravartule
ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām //
aparasyāṃ punarnālaṃ mūrdhaṃ caturdaśāṅgulam
mṛnmayaṃ chidraraṃ budhne vinyasettāmadhomukhīm //
niraghnatat samastaṃ ca parito vastramṛtsnayā
yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane //
koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm
prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ //
sadṛśaiśca vidhṛtyāstumbīnalīmadhyato mukhīm
mūṣāmadhyād dhṛtaṃ yāvat sarvaṃ veṣāparīyakam //
Note: Komm. zum Rasādhyāya

rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet || 1

tato mṛttikayā mūṣādvayaṃ kaccolakasamānaṃ prauḍhaṃ vartulākāraṃ kṛtvā ekasyāṃ mūṣāyāṃ pūrvoktakhāparacūrṇaṃ kṣiptvā sā mūṣādhomukhī nālopari moktavyā || 2

tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalī nāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhūtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate || 3

iti khāparasattvapātanavidhiḥ || 4

atha manaḥśilāsattvapātanavidhiḥ

śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ
pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake //
dadyātsalavaṇaṃ dagdhāśmacūrṇaṃ mastakopari
vastramṛttikayā limpet samagramapi kumpakam //
bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam
haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe //
kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake
kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā //
Note: Komm. zum Rasādhyāya

sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ || 1

tataḥ sattvamuḍḍīya kaṇṭhe lagati kumbhodaraṃ ca riktaṃ bhavati || 2

evaṃ kumpaṃ bhaṅktvā kaṇṭhalagnaṃ sattvaṃ grāhyam || 3

iti śilāsattvapātanavidhiḥ || 4

atha triprakāraṃ ṣaḍlohadrutikaraṇaṃ yathā || 5

bhāvenāpi mṛto bheko yatra kutrāpi labhyate
sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭā tu sūkṣmakā //
bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ
ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat //
pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate
bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ //
sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam
kharle prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam //
gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam
tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ //
na bandho jāyate hemno jātaṃ taddravarūpitam
iyaṃ hemadrutir jātā tajjñairniṣpāditā kila //
hemāntarnihite valle yathā syātkāñcanī drutiḥ
kāntalohe tathā rūpye vaṅge nāge tathaiva ca //
tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam
ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite //
gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam
tallohaṃ dravarūpaṃ syāt tannāmnaiva drutirbhavet //
ṣaḍlohadrutistajjñaiḥ kṛtā bhavetsakarmaṇā
anayā yāni karmāṇi vakṣyante tāni dhātuṣu //
Note: Komm. zum Rasādhyāya

svabhāvena mṛtasya bhekasyodaraṃ vidārya sphāṭikojjvalaṭaṅkaṇakṣārasyātisūkṣmāḥ khoṭāṃs tatra kṣiptvā tato ghṛtatailādinā digdhvā madhye sthāli bhekaṃ muktvopari pradhvarāṃ ḍhaṅkaṇīyaṃ dattvā bhūmimadhye sthālī nikhanyate || 1

ṣaṣṭidinaiḥ punaḥ sthālīmākṛṣya madhyātsarvaṃ gṛhītvā kharale piṣṭvā cūrṇaṃ kāryam || 2

tataḥ sarvottamaṃ suvarṇagadyāṇakaṃ gālayitvā vallamātraṃ bhekacūrṇaṃ madhye kṣipyate || 3

tatas tat suvarṇaṃ punarbandhaṃ nāpnoti kiṃtu dravameva tiṣṭhati || 4

iyamevaṃ suvarṇadrutir bhavati || 5

iyaṃ ca suvarṇadrutirevaṃ kāntalohe rūpye vaṅge nāge tāmre ca gadyāṇamātre ca gālite vallamātraṃ bhekacūrṇaṃ kṣipyate || 6

tato dravarūpāṇi sarvāṇi bhaveyus tattannāmnī ca drutir bhavati || 7

lohadrutiḥ rūpyadrutiḥ vaṅgadrutiḥ nāgadrutis tāmradrutiśceti || 8

iti ṣaḍlohadrutikaraṇaṃ prathamam || 9

pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ
karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam //
śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet
tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ //
gālite caikagadyāṇe tithivarṇe ca hemaje
prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ //
evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā
itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ //
Note: Komm. zum Rasādhyāya

pañcāṅgapītadevadālīkhaṇḍāni kṛtvā karpare jvālayitvā gāḍhaṃ bhasma kriyate tatastasyā eva devadālyā rasena bhāvanā tasya bhasmano dātavyā || 1

tataḥ pañcadaśavarṇikakāñcanagadyāṇakaṃ gālayitvā vallamātraṃ devadālībhasma kṣiptvā jāraṇīyam || 2

evaṃ punaḥpunarvallamātrakṣepe yadā gadyāṇakamātraṃ bhasma jīrṇaṃ syāttadā kāñcanadrutir bhavati || 3

evaṃ lohādiṣvapi devadālībhasmajāraṇena tattannāmnī drutirbhavati || 4

iti ṣaḍlohadrutikaraṇaṃ dvitīyam || 5

jvālayetkarpare śvetaṃ devadālyaṅgapañcakam
gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ //
tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ
jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ //
Note: Komm. zum Rasādhyāya

śvetadevadālipañcāṅgakhaṇḍāni kṛtvā karpare jvālayitvā bhasma kṛtvaikaviṃśatibhāvanāṃ gomūtreṇa bhasmano dattvā pūrvavat ṣaḍlohamadhye śvetadevadālībhasma lepyam || 1

sarvalohānāṃ drutirbhavati || 2

iti ṣaḍlohadrutikaraṇaṃ tṛtīyam || 3

evaṃ lohadrutikaraṇasya trayo bhedāḥ || 4

nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam
hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam //
rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate
yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //
Note: Komm. zum Rasādhyāya

manaḥśilayā nāgaṃ haritālena vaṅgaṃ hiṅgulena lohaṃ śuddhagandhakena tāmraṃ tilamākṣikeṇa rūpyaṃ nāgena suvarṇaṃ ca mriyate || 1

tato yena vidhineti || 2

pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ
śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam //
kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave
tasya pūpāddvayasyāntaḥ prakṣipet tāmrapattrakam //
śarāvasampuṭasyāntas tat kṣiptvā lipya mṛtsnayā
saṃdhivastramṛdā liptvā kaṭāhe tatkṣipet puṭam //
chāṇakāni kaṭāhītat kṣiptvāgniṃ jvālayettataḥ
jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ //
Note: Komm. zum Rasādhyāya

tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ || 1

tato jvalitvā śītale jāte sati tāmraṃ mṛtaṃ grāhyam || 2

iti tāmramāraṇavidhiḥ || 3

yena vidhinā gandhakenātra tāmraṃ māritaṃ tenaiva vidhinā nāgādīni pañca lohāni kārye sati māraṇīyāni || 4

iti ṣaḍlohamāraṇavidhiḥ || 5

atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam

bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam
tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet //
bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā
dairghye cādhastathā vyāse gartaṃ hastapramāṇakam //
chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam
pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ //
jvalitvā śītalībhūte navanavairbījapūrakaiḥ(?)
punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ //
nisāhāyāṃ ca saṃvartya susūkṣmā vaḍhavā ikā
tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe //
bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ
tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ //
nūnnābhir vaḍavāibhir navadhā saṃpacenmuhuḥ
tato rājabadaryāśca śākhā kisalayātmikā //
tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ
nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet //
vastramṛdātha nīrandhraśākhākisalayaṃ tataḥ
prākpramuktagartāyāṃ navadhā pūrvarītijā //
nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam
kṣiptvāsyaṃ hiṅgunācchādya muṣarimāṣapīṭhikā //
kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ
yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //
vidhinā tripatho jātyo hīrako jāyate sphuṭam
thūthāviḍena sampiṣya rase jārayate sudhīḥ //
Note: Komm. zum Rasādhyāya

bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ |

tato jvalitvā śītalībhūte vīḍāpūrvaṃ tataḥ punardvitīyaṃ bījapūramānīya pūrvavatsarvaṃ kṛtvā gartāyāṃ hīrakabījapūre kṣiptvā chāṇakāni jvālayitvā śītalībhūte sati bījapūramadhyāddhīrako grāhyaḥ |

evaṃ navanavavāraṃ navanavair bījapūraiḥ sa eva hīrakaḥ pacanīyaḥ |

tato vaḍavāikānisāhāyāṃ vartayitvā tat piṇḍaṃ kṛtvā tatra madhye sa eva hīrakaḥ kṣepyaḥ |

tatastaṃ piṇḍaṃ śarāvasampuṭāntaḥ kṣiptvā sarvato vastramṛttikayā liptvā pūrvataḥ kṛtagartāṃ chāṇakaiḥ bhṛtvā tasyāṃ gartāyāṃ śarāvasampuṭaṃ madhye muktvāgnir jvālanīyaḥ |

* tataḥ śītalībhūte punaranyāsāṃ vaḍavāikānāṃ piṇḍamadhye tameva hīrakaṃ kṣiptvā tathaiva jvālayitvā hīrako grāhyaḥ |
* evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet ||

tataḥ punarbadarīśākhākisalayacchidre hīrakaṃ kṣiptvā tathaiva gartāyāṃ pacanīyaḥ || 2

evaṃ navavāraṃ navanavo rājabadarīśākhākisalayaiḥ sa eva hīrakaḥ pacanīyaḥ || 3

tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ || 4

tataḥ punarapi nave hiṅgukhoṭe tathaiva || 5

evaṃ navavāraṃ navanavair nesahiṅgukhoṭaiḥ sa eva hīrakaḥ pacanīyaḥ || 6

* thūthāviḍena taṃ hīrakaṃ sampiṣya pūrvokte rase śanaiḥ śanairjāraṇīyo hīrakaḥ |
* ityannapathyahīrakajāraṇaṃ prathamam ||
karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ
taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ //
sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā
veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham //
vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ
vastramṛdbhirnavīnābhir dātavyāni puṭāni ca //
ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ
vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ //
Note: Komm. zum Rasādhyāya

mahiṣīṇāṃ karṇamalān gṛhītvā jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca kṣiptvā sarvataḥ karpaṭamṛttikayā liptvā bhūmau kurkuṭapuṭo dātavyaḥ || 1

tataḥ punar hīrakaṃ gṛhītvā tathaiva mahiṣīkarṇamalair veṣṭayitvā sūraṇakṣudrakandamadhye kṣiptvā vastramṛttikayā sarvato liptvā bhūmau chāṇakaiḥ kurkuṭapuṭo deyaḥ || 2

evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ || 3

iti hīrakānnapathyakaraṇo dvitīyo vidhiḥ || 4

yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet
tatpiṇḍyāntar vinikṣipya hīrakān kurugolakam //
taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā
veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ //
nūtnair nūtnairmuhuḥ sarvaiś catuḥṣaṣṭipuṭāni ca
kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ //
Note: * Komm. zum Rasādhyāya

yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam || 1

tataḥ punastathaiva bhūmyāmardakīpiṇḍīmadhye hīrān kṣiptvā golakān kṛtvā śarāvasampuṭe ca kṣiptvā karpaṭamṛttikāṃ ca saṃdhau dattvā bhūmau kurkuṭapuṭo deyaḥ || 2

evaṃ navanavair bhūmyāmardakīpattrapiṇḍīgolakaiste hīrakā bhūmau catuḥṣaṣṭiṃ kurkuṭapuṭāni dattvānnapathāḥ kāryāḥ || 3

ayamarthaḥ || 4

annavatpakvā bhavanti rase ca jīryante || 5

iti hīrakānnapathakaraṇe tṛtīyo vidhiḥ || 6

agninā dahyate naiva bhajyate na hato ghanaiḥ
jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum //
līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ
hastābhyāṃ mardanīyāste na syur nistejasaśca ye //
yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ
karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ //
jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ
dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam //
nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam
tābhyāṃ vidhyāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ //
karpareṣu navīneṣu gartānkṛtvātha hīrakān
tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet //
yuktyānayā saptavāraṃ dhmātvā vidhyāpayenmuhuḥ
tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake //
Note: ... (to be continued)

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_rasAdhyaya1-302-com. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8CB8-5