Dhvajāgrakeyurādhāraṇī

dhvajāgrakeyurā dhāraṇī

namo ratna trayāya |

namo bhagavate dhvajāgra rājāya tathāgatāya arhate samyak sambuddhāya tadyathā |

jaya jaya vijaya vijaya jayavāhini-sam gari prabhañjani prabhañjani sarva śatruṇām jambhaya jambhaya stambhaya stambhaya mohaya mohaya bhagavati jayavāhini mātha mātha pra-mātha pra-mātha grasa grasa hasa hasa huṃ huṃ lambodari trinetre caturmukhe caturvaktre catur daṃṣṭre catur bhuje asi musala khaḍga triśūla vajra dhāraṇīrakṣa rakṣa mām |

bhagavati hana hana daha daha paca paca mātha mātha pramātha pramātha huṃ huṃ phaṭphaṭbhañja bhañja sarva śatrūṇām |

dhvajāgra keyure tisṭhat tisṭhat triṭa ulkā dhāraṇi trailokyanātha vidhvaṃśaya para sainya rakṣa rakṣa māṃ cala cala cili cili culu culu kala kala kili kili kulu kulu muncaṭṭa hāsaya vidhvaṃśaya parasainya bhramaya |

buddha satyena dharma satyena saṃgha satyena satya vādināṃ satyena buddha satyāmatikrama dharma satyāṃ atikrama saṃgha satyāṃ atikrama satya vādinaṃ satyamatikrama |

lambodare kuṭṭa kuṭṭa kuṭṭya kuṭṭya rudra mānaya biṣṇu mānaya candra sūrya mānaya trailokya adhipatya mānaya sarva devo mānaya sarva yakṣa rākṣasa gandharva kinnara mahoraga mānaya vidhvamsaya mama sarva śatru vaḥ rangha rangha ranghāpaya ranghāpaya jvala jvala puṣpa mālini liḍhi liḍhi triṭa triṭa bhṛkuti mukhaḥ parasainya kurucchedana karaṇha ha hi hi hu hu he he riṇi riṇi riṇā māte jayantu dhvaje |

buddhāvalokite rakṣa rakṣa mama bhagavatāvalokite svāhā | guṇa rāja prabhāse svāhā | suryārka vimale svāhā | sarva graha nakṣatra dā me karaṇa svāhā |

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_dhvajAgrakeyUrAdhAriNI. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-936D-2