saṃkrāmo 'tra na bhāvanā na ca kathāyuktir na carcā na ca
dhyānaṃ vā na ca dhāraṇā na ca japābhyāsaprayāso na ca |
tat kiṃ nāma suniścitaṃ vada paraṃ satyaṃ ca tacchrūyatāṃ
na tyāgī na parigrahī bhaja sukhaṃ sarvaṃ yathāvasthitaḥ ||
saṃsāro 'sti na tattvatas tanubhṛtāṃ bandhasya vārtaiva kā
bandho yasya na jātu tasya vitathā muktasya muktikriyā |
mithyāmohakṛd eṣa rajjubhujagacchāyāpiśācabhramo mā kiṃcit tyaja
mā gṛhāṇa vihara [1] svastho yathāvasthitaḥ ||
pūjapūjakapūjyabhedasaraṇiḥ keyaṃ kathānuttare saṃkrāmaḥ
kila kasya kena vidadhe ko vā praveśakramaḥ |
māyeyam na cidadvayāt paratayā bhinnāpy aho vartate sarvaṃ
svānubhavasvabhāvavimalaṃ cintāṃ vṛthā mā kṛthāḥ ||
ānando 'tra na vittamadhyamadavan naivāṅganāsaṅgavat
dīpārkendukṛtaprabhāprakaravan naiva prakāśodayaḥ |
harṣaḥ saṃbhṛtabhedamuktisukhabhūr bhārāvatāropamaḥ
sarvādvaitapadasya vismṛtanidheḥ prāptiḥ prakāśodayaḥ ||
rāgadveṣasukhāsukhodayalayāhaṅkāradainyādayo ye bhāvāḥ
pravibhānti viśvavapuṣo bhinnasvabhāvā na te |
vyaktiṃ paśyasi yasya yasya sahasā tattattadekātmatāsaṃvidrūpam
avekṣya kiṃ na ramase tadbhāvanānirbharaḥ ||
pūrvābhāvabhavakriyā hi sahasā bhāvāḥ sadā 'smin bhave
madhyākāravikārasaṃkaravatāṃ teṣāṃ kutaḥ satyatā |
niḥsatye capale prapañcanicaye svapnabhrame peśale
śaṅkātaṅkakalaṅkayuktikalanātītaḥ prabuddho bhava ||
bhāvānāṃ na samudbhavo 'sti sahajas tvadbhāvitā bhānty amī
niḥsatyā api satyatām anubhavabhrāntyā bhajanti kṣaṇam |
tvatsaṅkalpaja eṣa viśvamahimā nāsty asya janmānyataḥ
tasmāt tvaṃ vibhavena bhāsi bhuvaneṣv ekopy anekātmakaḥ ||
yat satyaṃ yad asatyam alpabahulaṃ nityaṃ na nityaṃ ca yat
yan māyāmalinaṃ yad ātmavimalaṃ ciddarpaṇe rājate |
tat sarvaṃ svavimarśasaṃvidudayād rūpaprakāśātmakaṃ jñātvā
svānubhavādhirūḍhamahimā viśveśvaratvaṃ bhaja ||
|| iti śrīmadācāryābhinavaguptapādair viracitānuttarāṣṭikā samāptā ||
Note: [1] var. vilasa
Note: Gandharva-nagaram / DSO Sanskrit Archive

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_abhinavagupta-anuttarASTikA. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-951B-C