adyāpi tāṃ kanakacampakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīm
suptotthitāṃ madanavihvalalālasāṅgīṃ vidyāṃ pramādaguṇitām iva cintayāmi //
Note:
adya api tāṃ kanaka-campakadāma-gaurīṃ phulla-aravinda-vadanāṃ tanu-roma-rājīm
supta-utthitāṃ madana-vihvala-lālasa-aṅgīṃ vidyāṃ pramāda-guṇitām iva cintayāmi //
adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punar ahaṃ yadi gaurakāntim
paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni //
Note:
adya api tāṃ śaśi-mukhīṃ nava-yauvana-āḍhyāṃ pīna-stanīṃ punar ahaṃ yadi gaura-kāntim
paśyāmi manmatha-śara-anala-pīḍita-aṅgīṃ gātrāṇi saṃprati karomi suśītalāni //
adyāpi tāṃ yadi punaḥ kamalāyatākṣīṃ paśyāmi pīvarapayodharabhārakhinnām
saṃpīḍya bāḥuyugalena pibāmi vaktram unmattavan madhukaraḥ kamalaṃ yatheṣṭam //
Note:
adya api tāṃ yadi punaḥ kamala-āyata-akṣīṃ paśyāmi pīvara-payodhara-bhārakhinnām
saṃpīḍya bāḥu-yugalena pibāmi vaktram unmatta-van madhukaraḥ kamalaṃ yatha īṣṭam //
adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālim
pracchannapāpakṛtamantharam āvahantīṃ kaṇṭhāvasaktabāhulatāṃ smarāmi //
Note:
adya api tāṃ nidhuvana-klama-niḥsaha-aṅgīm ā-pāṇḍu-gaṇḍa-patita-alaka-kuntala-ālim
pracchanna-pāpa-kṛta-mantharam āvahantīṃ kaṇṭha-avasakta-bāhu-latāṃ smarāmi //
adyāpi tāṃ suratajāgaraghūrṇamāna tiryagvalattaralatārakam āyatākṣīm
śṛṅgārasārakamalākararājahaṃsīṃ vrīḍāvinamravadanām uṣasi smarāmi //
Note:
adya api tāṃ surata-jāgara-ghūrṇamāna tiryag-valat-tarala-tārakam āyatākṣīm
śṛṅgāra-sāra-kamala-ākara-rāja-haṃsīṃ vrīḍā-vinamra-vadanām uṣasi smarāmi //
adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim
aṅgair ahaṃ samupaguhya tato 'tigāḍhaṃ nonmīlayāmi nayane na ca tāṃ tyajāmi //
Note:
adya api tāṃ yadi punaḥ śravaṇa-āyata-akṣīṃ paśyāmi dīrgha-viraha-jvarita-aṅga-yaṣṭim
aṅgair ahaṃ samupaguhya tato 'tigāḍhaṃ na unmīlayāmi nayane na ca tāṃ tyajāmi //
adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm
tanvīṃ viśālajaghanastanabhāranamrāṃ vyālolakuntalakalāpavatīṃ smarāmi //
Note:
adya api tāṃ surata-tāṇḍava-sūtra-dhārīṃ pūrṇa-indu-sundara-mukhīṃ mada-vihvala-aṅgīm
tanvīṃ viśāla-jaghana-stana-bhāra-namrāṃ vyālola-kuntala-kalāpavatīṃ smarāmi //
adyāpi tāṃ masṛṇacandanapaṅkamiśrakastūrikāparimalotthavisarpigandhām
anyonyacañcupuṭacumbanalagnapakṣma yugmābhirāmanayanāṃ śayane smarāmi //
Note:
adya api tāṃ masṛṇa-candana-paṅka-miśrakastūrikā-parimala-uttha-visarpi-gandhām
anyonya-cañcu-puṭa-cumbana-lagna-pakṣma yugma-abhirāma-nayanāṃ śayane smarāmi //
adyāpi tāṃ nidhuvane madhupānaraktām līlādharāṃ kṛśatanuṃ capalāyatākṣīm
kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi //
Note:
adya api tāṃ nidhuvane madhu-pāna-raktām līlā-adharāṃ kṛśa-tanuṃ capala-āyata-akṣīm
kāśmīra-paṅka-mṛganābhi-kṛta-aṅga-rāgāṃ karpūra-pūga-paripūrṇa-mukhīṃ smarāmi //
adyāpi tat+kanakagaurakṛtāṅgarāgaṃ prasvedabinduvitataṃ vadanaṃ priyāyāḥ
ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktam ivendubimbam //
Note:
adya api tat+kanaka-gaura-kṛta-aṅga-rāgaṃ prasveda-bindu-vitataṃ vadanaṃ priyāyāḥ
ante smarāmi rati-kheda-vilola-netraṃ rāhu-uparāga-parimuktam iva indu-bimbam //
adyāpi tanmanasi saṃparivartate me rātrau mayi kṣutavati kṣitipālaputryā
jīveti maṅgalavacaḥ parihṛtya kopāt karṇe kṛtaṃ kanakapatram anālapantyā //
Note:
adya api tan-manasi saṃparivartate me rātrau mayi kṣutavati kṣiti-pāla-putryā
jīveti maṅgala-vacaḥ parihṛtya kopāt karṇe kṛtaṃ kanaka-patram anālapantyā //
adyāpi tat+kanakakuṇḍalaghṛṣṭagaṇḍam āsyaṃ smarāmi viparītaratābhiyoge
āndolanaśramajalasphuṭasāndrabindu muktāphalaprakaravicchuritaṃ priyāyāḥ //
Note:
adya api tat+kanaka-kuṇḍala-ghṛṣṭa-gaṇḍam āsyaṃ smarāmi viparīta-rata-abhiyoge
āndolana-śrama-jala-sphuṭa-sāndra-bindu muktāphala-prakara-vicchuritaṃ priyāyāḥ //
adyāpi tatpraṇayabhaṅgagurudṛṣṭipātaṃ tasyāḥ smarāmi rativibhramagātrabhaṅgam
vastrāñcalaskhalatacārupayodharāntaṃ dantacchadaṃ daśanakhaṇḍanamaṇḍanaṃ ca //
Note:
adya api tat-praṇaya-bhaṅga-guru-dṛṣṭi-pātaṃ tasyāḥ smarāmi rati-vibhrama-gātra-bhaṅgam
vastra-añcala-skhalata-cāru-payodhara-antaṃ danta-cchadaṃ daśana-khaṇḍana-maṇḍanaṃ ca //
adyāpy aśokanavapallavaraktahastāṃ muktāphalapracayacumbitacūcukāgrām
antaḥ smitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi //
Note:
adya apy aśoka-nava-pallava-rakta-hastāṃ muktāphala-pracaya-cumbita-cūcuka-agrām
antaḥ smita-ucchvasita-pāṇḍura-gaṇḍa-bhittiṃ tāṃ vallabha-amala-sa-haṃsa-gatiṃ smarāmi //
adyāpi tat+kanakareṇughanorudeśe nyastaṃ smarāmi nakharakṣatalakṣma tasyāḥ
ākṛṣṭahemarucirāmbaram utthitāyā lajjāvaśāt karaghṛtaṃ ca tato vrajantyāḥ //
Note:
adya api tat+kanaka-reṇu-ghana-ūru-deśe nyastaṃ smarāmi nakhara-kṣata-lakṣma tasyāḥ
ākṛṣṭa-hema-rucira-ambaram utthitāyā lajjā-vaśāt kara-ghṛtaṃ ca tato vrajantyāḥ //
adyāpi tāṃ vidhṛtakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām
sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi //
Note:
adya api tāṃ vidhṛta-kajjala-lola-netrāṃ pṛthvīṃ prabhūta-kusuma-ākula-keśa-pāśām
sindūra-saṃlulita-mauktika-danta-kāntim ābaddha-hema-kaṭakāṃ rahasi smarāmi //
adyāpi tāṃ galitabandhanakeśapāśāṃ srastasrajaṃ smitasudhāmadhurādharauṣṭhīm
pīnonnatastanayugoparicārucumban+ muktāvalīṃ rahasi loladṛśam smarāmi //
Note:
adya api tāṃ galita-bandhana-keśa-pāśāṃ srasta-srajaṃ smita-sudhā-madhura-adhara-oṣṭhīm
pīna-unnata-stana-yuga-upari-cāru-cumban+ mukta-āvalīṃ rahasi lola-dṛśam smarāmi //
adyāpi tāṃ dhavalaveśmani ratnadīpa mālāmayūkhapaṭalair dalitāndhakāre
prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārthanayanām anucintayāmi //
Note:
adya api tāṃ dhavala-veśmani ratna-dīpa mālā-mayūkha-paṭalair dalita-andha-kāre
prāpta-udyame rahasi saṃmukha-darśana-arthaṃ lajjā-bhaya-artha-nayanām anucintayāmi //
adyāpi tāṃ virahavahninipīḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm
nānāvicitrakṛtamaṇḍanam āvahantīṃ tāṃ rājahaṃsagamanāṃ sudatīṃ smarāmi //
Note:
adya api tāṃ viraha-vahni-nipīḍita-aṅgīṃ tanvīṃ kuraṅga-nayanāṃ surata-eka-pātrīm
nānā-vicitra-kṛta-maṇḍanam āvahantīṃ tāṃ rāja-haṃsa-gamanāṃ su-datīṃ smarāmi //
adyāpi tāṃ vihasitāṃ kucabhāranamrāṃ muktākalāpadhavalīkṛtakaṇṭhadeśām
tat+kelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum //
Note:
adya api tāṃ vihasitāṃ kuca-bhāra-namrāṃ muktā-kalāpa-dhavalī-kṛta-kaṇṭha-deśām
tat+keli-mandara-girau kusuma-āyudhasya kāntāṃ smarāmi rucira-ujjvala-puṣpa-ketum //
adyāpi tāṃ cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ
avyaktaniḥsvanitakātarakathyamāna saṃkīrṇavarṇaruciraṃ vacanaṃ priyāyāḥ //
Note:
adya api tāṃ cāṭu-śata-durlalita-ucita-arthaṃ tasyāḥ smarāmi surata-klama-vihvalāyāḥ
avyakta-niḥsvanita-kātara-kathyamāna saṃkīrṇa-varṇa-ruciraṃ vacanaṃ priyāyāḥ //
adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭigalitāṃśukakeśapāśām
śṛṅgāravāriruhakānanarājahaṃsīṃ janmāntare 'pi nidhane 'py anucintayāmi //
Note:
adya api tāṃ surata-ghūrṇa-nimīlita-akṣīṃ srasta-aṅga-yaṣṭi-galita-aṃśuka-keśa-pāśām
śṛṅgāra-vāri-ruha-kānana-rāja-haṃsīṃ janma-antare 'pi nidhane 'py anucintayāmi //
adyāpi tāṃ praṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapurṇakucakumbhayugaṃ vahantīm
paśyāmy ahaṃ yadi punar divasāvasāne svargāpavarganararājasukhaṃ tyajāmi //
Note:
adya api tāṃ praṇayinīṃ mṛga-śāvaka-akṣīṃ pīyūṣa-purṇa-kuca-kumbha-yugaṃ vahantīm
paśyāmy ahaṃ yadi punar divasa-avasāne svarga-apavarga-nara-rāja-sukhaṃ tyajāmi //
adyāpi tāṃ kṣititale varakāminīnāṃ sarvāṅgasundaratayā prathamaikarekhām
śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām //
Note:
adya api tāṃ kṣiti-tale vara-kāminīnāṃ sarva-aṅga-sundaratayā prathama-eka-rekhām
śṛṅgāra-nāṭaka-rasa-uttama-pāna-pātrīṃ kāntāṃ smarāmi kusuma-āyudha-bāṇa-khinnām //
adyāpi tāṃ stimitavastram ivāṅgalagnāṃ prauḍhapratāpamadanānalataptadeham
bālām anāthaśaraṇām anukampanīyāṃ prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi //
Note:
adya api tāṃ stimita-vastram iva aṅga-lagnāṃ prauḍha-pratāpa-madana-anala-tapta-deham
bālām anātha-śaraṇām anukampanīyāṃ prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi //
adyāpi tāṃ prathamato varasundarīṇāṃ snehaikapātraghaṭitām avanīśaputrīm
haṃhojanā mama viyogahutāśano 'yaṃ soḍhuṃ na śakyateti praticintayāmi //
Note:
adya api tāṃ prathamato vara-sundarīṇāṃ sneha-eka-pātra-ghaṭitām avanī-īśa-putrīm
haṃhojanā mama viyoga-huta-aśano 'yaṃ soḍhuṃ na śakyata iti praticintayāmi //
adyāpi vismayakarīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi
jānann api pratimuhūrtam ihāntakāle kānteti vallabhatareti mameti dhīrā //
Note:
adya api vismaya-karīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi
jānann api pratimuhūrtam iha anta-kāle kānta īti vallabhatara īti mama iti dhīrā //
adyāpi tāṃ gamanam ity uditaṃ madīyaṃ śrutvaiva bhīruhariṇīm iva cañcalākṣīm
vācaḥ skhaladvigaladāśrujalākulākṣīṃ saṃcintayāmi guruśokavinamravaktrām //
Note:
adya api tāṃ gamanam ity uditaṃ madīyaṃ śrutva aiva bhīru-hariṇīm iva cañcala-akṣīm
vācaḥ skhalad-vigalad-āśru-jala-ākula-akṣīṃ saṃcintayāmi guru-śoka-vinamra-vaktrām //
adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yat sadṛśatovadanaṃ kadācit
saundaryanirjitarati dvijarājakānti kāntām ihātivimalatvamahāguṇena //
Note:
adya api tāṃ sunipuṇaṃ yatatā maya āpi dṛṣṭaṃ na yat sadṛśato-vadanaṃ kadā-cit
saundarya-nirjita-rati dvija-rāja-kānti kāntām iha ativimalatva-mahā-guṇena //
adyāpi tāṃ kṣaṇaviyogaviṣopameyāṃ saṅge punar bahutarām amṛtābhiṣekām
tāṃ jīvadhāraṇakarīṃ madanātapatrām udvattakeśanivahāṃ sudatīṃ smarāmi //
Note:
adya api tāṃ kṣaṇa-viyoga-viṣa-upameyāṃ saṅge punar bahutarām amṛta-abhiṣekām
tāṃ jīva-dhāraṇa-karīṃ madana-ātapatrām udvatta-keśa-nivahāṃ su-datīṃ smarāmi //
adyāpi vāsagṛhato mayi nīyamane durvārabhīṣaṇakarair yamadūtakalpair
kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryateti vyathate mano me //
Note:
adya api vāsa-gṛhato mayi nīyamane durvāra-bhīṣaṇa-karair yama-dūta-kalpair
kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ mad-arthe vaktuṃ na pāryata iti vyathate mano me //
adyāpi me niśi divā hṛdayaṃ dunoti pūrṇendusundaramukhaṃ mama vallabhāyāḥ
lāvaṇyanirjitaratikṣatikāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat //
Note:
adya api me niśi divā hṛdayaṃ dunoti pūrṇa-indu-sundara-mukhaṃ mama vallabhāyāḥ
lāvaṇya-nirjita-rati-kṣati-kāma-darpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat //
adyāpi tām avahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām
nānyopabhuktanavayauvanabhārasārāṃ janmāntare 'pi mama saiva gatir yathā syāt //
Note:
adya api tām avahitāṃ manasa ācalena saṃcintayāmi yuvatīṃ mama jīvita-āśām
na anya-upabhukta-nava-yauvana-bhāra-sārāṃ janma-antare 'pi mama sa aiva gatir yathā syāt //
adyāpi tadvadanapaṅkajagandhalubdha bhrāmyaddvirephacayacumbitagaṇḍadeśām
līlāvadhūtakarapallavakaṅkaṇānāṃ kvāṇo vimūrcchati manaḥ sutarāṃ madīyam //
Note:
adya api tad-vadana-paṅkaja-gandha-lubdha bhrāmyad-dvirepha-caya-cumbita-gaṇḍa-deśām
līlā-avadhūtakara-pallava-kaṅkaṇānāṃ kvāṇo vimūrcchati manaḥ sutarāṃ madīyam //
adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ mayāsyamadhupānavimohitena
udbhinnaromapulakair bahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi //
Note:
adya api tāṃ nakha-padaṃ stana-maṇḍale yad dattaṃ mayā āsya-madhu-pāna-vimohitena
udbhinna-roma-pulakair bahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi //
adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram
cumbāmi roditi bhṛśaṃ patito 'smi pāde dāsas tava priyatame bhaja maṃ smarāmi //
Note:
adya api kopa-vimukhī-kṛta-gantu-kāmā na uktaṃ vacaḥ pratidadāti yada aiva vaktram
cumbāmi roditi bhṛśaṃ patito 'smi pāde dāsas tava priyatame bhaja maṃ smarāmi //
adyāpi dhavati manaḥ kim ahaṃ karomi sārdhaṃ sakhībhir api vāsagṛhaṃ sukānte
kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāmeti yātu madīyakālaḥ //
Note:
adya api dhavati manaḥ kim ahaṃ karomi sārdhaṃ sakhībhir api vāsa-gṛhaṃ sukānte
kāntā-aṅga-saṃga-parihāsa-vicitra-nṛtye krīḍā-abhirāma iti yātu madīya-kālaḥ //
adyāpi tāṃ jagati varṇayituṃ na kaś cic chaknoty adṛṣṭasadṛśīṃ ca parigrahaṃ me
dṛṣṭaṃ tayor sadṛśayor khalu yena rūpaṃ śakto bhaved yadi saiva naro na cānyaḥ //
Note:
adya api tāṃ jagati varṇayituṃ na kaś cic chaknoty adṛṣṭa-sadṛśīṃ ca parigrahaṃ me
dṛṣṭaṃ tayor sadṛśayor khalu yena rūpaṃ śakto bhaved yadi sa eva naro na ca anyaḥ //
adyāpi tāṃ na khalu vedmi kim īśapatnī śāpaṃ gatā surapater atha kṛṣṇalakṣmī
dhātraiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvatiratnadidṛkṣayā vā //
Note:
adya api tāṃ na khalu vedmi kim īśa-patnī śāpaṃ gatā sura-pater atha kṛṣṇa-lakṣmī
dhātra aiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvati-ratna-didṛkṣayā vā //
adyāpi tannayanakajjalam ujjvalāsyaṃ viśrāntakarṇayugalaṃ parihāsahetor
paśye tavātmani navīnapayodharābhyāṃ kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ //
Note:
adya api tan-nayana-kajjalam ujjvala-āsyaṃ viśrānta-karṇa-yugalaṃ parihāsa-hetor
paśye tavā atmani navīna-payodharābhyāṃ kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ //
adyāpi nirmalaśaracchaśigaurakānti ceto muner api haret kim utāsmadīyam
vaktraṃ sudhāmayam ahaṃ yadi tat prapadye cumban pibāmy avirataṃ vyadhate mano me //
Note:
adya api nirmala-śarac-chaśi-gaura-kānti ceto muner api haret kim uta asmadīyam
vaktraṃ sudhā-mayam ahaṃ yadi tat prapadye cumban pibāmy avirataṃ vyadhate mano me //
adyāpi tat+kamalareṇusugandhagandhi tatpremavāri makaradhvajapātakāri
prāpnomy ahaṃ yadi punaḥ surataikatīrthaṃ prāṇāṃs tyajāmī niyataṃ tadavāptihetor //
Note:
adya api tat+kamala-reṇu-sugandha-gandhi tat-prema-vāri makara-dhvaja-pāta-kāri
prāpnomy ahaṃ yadi punaḥ surata-eka-tīrthaṃ prāṇāṃs tyajāmī niyataṃ tad-avāpti-hetor //
adyāpy aho jagati sundaralakṣapūrṇe 'nyānyam uttamaguṇādhikasaṃprapanne
anyābhir apy upamituṃ na mayā ca śakyaṃ rūpaṃ tadīyam iti me hṛdaye vitarkaḥ //
Note:
adya apy aho jagati sundara-lakṣa-pūrṇe 'nya-anyam uttama-guṇa-adhika-saṃprapanne
anyābhir apy upamituṃ na mayā ca śakyaṃ rūpaṃ tadīyam iti me hṛdaye vitarkaḥ //
adyāpi sā mama manastaṭinī sadāste romāñcavīcivilasadvipulasvabhāvā%
kādambakeśararuciḥ kṣatavīkṣaṇaṃ māṃ gātraklamaṃ kathayatī priyarājahaṃsī //
Note:
adya api sā mama manas-taṭinī sadā āste romāñca-vīci-vilasad-vipula-svabhāvā%
kādamba-keśara-ruciḥ kṣata-vīkṣaṇaṃ māṃ gātra-klamaṃ kathayatī priya-rāja-haṃsī //
adyāpi sā hi navayauvanasundarāṅgī romāñcavīcivilasaccapalāṅgayaṣṭiḥ
matsvāntasārasacaladvirahoccapaṃkāt+ kim+cidgamaṃ prathayati priyarājahaṃsī //
Note:
adya api sā hi nava-yauvana-sundara-aṅgī roma-añca-vīci-vilasac-capala-aṅga-yaṣṭiḥ
mat-svānta-sārasa-calad-viraha-ucca-paṃkāt+ kim+cid-gamaṃ prathayati priya-rāja-haṃsī //
adyāpi tāṃ nṛpatī śekhararājaputrīṃ saṃpūrṇayauvanamadālasaghūrṇanetrīm
gandharvayakṣasurakiṃnaranāgakanyāṃ svargād aho nipatitām iva cintayāmi //
Note:
adya api tāṃ nṛpatī śekhara-rāja-putrīṃ saṃpūrṇa-yauvana-madālasa-ghūrṇa-netrīm
gandharva-yakṣa-sura-kiṃnara-nāga-kanyāṃ svargād aho nipatitām iva cintayāmi //
adyāpi tāṃ nijavapuḥ+kṛśavedimadhyām uttuṃgasaṃbhṛtasudhāstanakumbhayugmām
nānāvicitrakṛtamaṇḍamaṇḍitāṅgī suptotthitāṃ niśi divā na hi vismarāmi //
Note:
adya api tāṃ nija-vapuḥ+kṛśa-vedi-madhyām uttuṃga-saṃbhṛta-sudhā-stana-kumbha-yugmām
nānā-vicitra-kṛta-maṇḍa-maṇḍita-aṅgī supta-utthitāṃ niśi divā na hi vismarāmi //
adyāpi tāṃ kanakakāntimadālasāṅgīṃ vrīḍotsukāṃ nipatitām iva ceṣṭamānām
agāṃgasaṃgaparicumbanajātamohāṃ tāṃ jīvanauṣadhim iva pramadāṃ smarāmi //
Note:
adya api tāṃ kanaka-kānti-madālasa-aṅgīṃ vrīḍā-utsukāṃ nipatitām iva ceṣṭamānām
agāṃga-saṃga-paricumbana-jāta-mohāṃ tāṃ jīvana-oṣadhim iva pramadāṃ smarāmi //
adyāpi tatsuratakelinirastrayuddhaṃ bandhopabandhapatanotthitaśūnyahastam
dantauṣṭhapīḍananakhakṣataraktasiktaṃ tasyā smarāmi ratibandhuraniṣṭhuratvam //
Note:
adya api tat-surata-keli-nirastra-yuddhaṃ bandha-upabandha-patana-utthita-śūnya-hastam
danta-oṣṭha-pīḍana-nakha-kṣata-rakta-siktaṃ tasyā smarāmi rati-bandhura-niṣṭhuratvam //
adyāpy ahaṃ varavadhūsuratopabhogaṃ jīvāmi nānyavidhinā kṣaṇam antareṇa
tad bhrātaro maraṇam eva hi duḥkha śāntyai vijñāpayāmi bhavatas tvaritaṃ lunīdhvam //
Note:
adya apy ahaṃ vara-vadhū-surata-upabhogaṃ jīvāmi na anya-vidhinā kṣaṇam antareṇa
tad bhrātaro maraṇam eva hi duḥkha śāntyai vijñāpayāmi bhavatas tvaritaṃ lunīdhvam //
adyāpi nojjhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭabhāge
ambhonidhir vahati duḥsahavaḍavāgnim aṅgīkṛtaṃ sukṛtinaḥ paripālayanti //
Note:
adya api na ujjhati haraḥ kila kāla-kūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭa-bhāge
ambhonidhir vahati duḥsaha-vaḍavā-agnim aṅgī-kṛtaṃ sukṛtinaḥ paripālayanti //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_bilhaNa-caurapaJcAzikA. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-934A-9