Rāhulabhadra: Prajñāpāramitāstotra

nirvikalpe namas tubhyaṃ prajñāpāramite 'mite
yā tvaṃ sarvānavadyāṅgi niravadyair nirīkṣyase //
ākāśam iva nirlepāṃ niṣprapañcāṃ nirakṣarām
yas tvāṃ paśyati bhāvena sa paśyati tathāgatam //
tava cārye guṇāḍhyāyā buddhasya ca jagadguroḥ
na paśyanty antaraṃ santaś candracandrikayor iva //
kṛpātmakāḥ prapadya tvāṃ buddhadharmapuraḥsarīm
sukhenāyānti māhātmyam atulaṃ bhaktivatsale //
sakṛd apy āśaye śuddhe yas tvāṃ vidhivad īkṣate
tenāpi niyataṃ siddhiḥ prāpyate 'moghadarśane //
sarveṣām api vīrāṇāṃ parārthaniratātmanām
poṣikā janayitrī ca mātā tvam asi vatsalā //
yad buddhā lokaguravaḥ putrās tava kṛpālavaḥ
tena tvam api kalyāṇi sarvasattvapitāmahī //
sarvapāramitābhis tvaṃ nirmalābhir anindite
candralekheva tārābhir anuyātāsi sarvadā //
vineyaṃ janam āsādya tatra tatra tathāgataiḥ
bahurūpā tvam evaikā nānānāmabhir īḍyase //
prabhāṃ prāpyeva dīptāṃśor avaśyāyodabindavaḥ
tvāṃ prāpya pralayaṃ yānti doṣā vādāś ca vādinām //
tvam eva trāsajananī bālānāṃ bhīmadarśanā
āśvāsajananī cāsi viduṣāṃ saumyadarśanā //
yasya tvayy apy abhiṣvaṅgas tvannāthasya na vidyate
tasyāmba katham anyatra rāgadveṣau bhaviṣyataḥ //
nāgacchasi kutaś cit tvaṃ na ca kva cana gacchasi
sthāneṣv api ca sarveṣu vidvadbhir nopalabhyase //
ye tvām evaṃ na paśyanti prapadyante ca bhāvataḥ
prapadya ca vimucyante tad idaṃ mahad adbhutam //
tvām eva badhyate paśyann apaśyann api badhyate
tvām eva mucyate paśyann apaśyann api mucyate //
aho vismayanīyāsi gambhīrāsi yaśasvini
sudurbodhāsi māyeva dṛśyase na ca dṛśyase //
buddhaiḥ pratyekabuddhaiś ca śrāvakaiś ca niṣevitā
mārgas tvam ekā mokṣasya nāsty anya iti niścayaḥ //
vyavahāraṃ puraskṛtya prajñaptyarthaṃ śarīriṇām
kṛpayā lokanāthais tvam ucyase ca na cocyase //
śaktaḥ kas tvām iha stotuṃ nirnimittāṃ nirañjanām
sarvavāgviśayātītāṃ yā tvaṃ kva cid aniśritā //
saty evam api saṃvṛtyā vākpathair vayam īdṛśaiḥ
tvām astutyām api satīṃ tuṣṭūṣantaḥ sunirvṛtāḥ //
prajñāpāramitāṃ stutvā yan mayopacitaṃ śubham
tenāstv āśu jagat kṛtsnaṃ prajñāpāraparāyaṇam //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_rAhulabhadra-prajJApAramitAstotra. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-947A-2