Aśvaghoṣa: Buddhacarita


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_azvaghoSa-buddhacarita.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Peter Schreiner
## Contribution: Peter Schreiner
## Date of this version: 2020-07-31

## Source: 
   - .

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Buddhacarita = BC,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from asvbc_3u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 ASVAGHOSA: BUDDHACARITA
	 Input by Peter Schreiner
	 Text analysis adapted to BHELA conventions:
	 Sandhi markers:
	 (. =short vowel, - =long vowel)
	 in word-sandhi:
	 1: . . e.g.: veda+anta = vedā1nta
	 2: - .
	 3: . -
	 4: - -
	 in sentence-sandhi:
	 7: . . e.g.: ca+api = cā7pi
	 8: . -
	 9: - .
	 0: - -
	 Pada markers:
	 1: $
	 2: &
	 3: %
	 4: // n.n //
	 ****************************************************************
	 {author} [A/svagho.sa]
	 {editor} Johnston, E. H.
	 {title} The Buddhacarita: Or, Acts of the Buddha. Part I -- Sanskrit Text
	 {imprint}
	 {publ.city} Calcutta
	 {publisher} Baptist Mission Press
	 {publ.date} 1935
	 {citn.detail} 21, 165 pp.
	 {series} Panjab University Oriental Publications No. 31
	 {\imprint}
 {\source.description}
 {source.description}
	 {author} [A/svagho.sa]
	 {editor} Cowell, Edward B.
	 {title} The Buddha--Karita or Live of Buddha by Asvaghosha,
	 Indian poet of the early second century after Christ. Sanskrit
	 text, edited from a Devanagari and two Nepalese manuscripts with
	 variant readings, a preface, notes and in index of names.
	 {imprint}
	 {publ.city} Amsterdam (orig. Oxford)
	 {publisher} Oriental Press NV (orig. Oxford University Press)
	 {publ.date} 1970 (orig. 1893)
	 {citn.detail} 16, 175 pp.
	 {series} Anecdota Oxoniensia, Aryan Series,Part VII
	 {editorial.notes}
	 Annotations, remarks etc. by the editor of the transliteration
	 are enclosed in square brackets.
	 Annotations by the editor(s) of the edition which served as
	 source of the transliteration (e..g. conjectures, markers for
	 lacunae etc.) which are part of the printed edition are enclosed
	 in pointed parentheses.
	 {\editorial.notes}
	 {colophons}
	 Colophons which are part of the printed edition are enclosed by
	 double square brackets.
	 {\colophons}
	 {variae.lectiones}
	 {variants}
	 The beginning of the passage for which a variant exists is marked
	 by opening parenthesis. In deciding about the extension of the
	 text thus marked, the changes generated for the text format had
	 to be taken into consideration. This meant that occasionally
	 words which are identical in the base text and in the variant are
	 included in the parentheses, since in the text format (sa.mhita)
	 the beginning of a variant could not be printed if that word is
	 joined to the preceding word in vowel sandhi. Thus we write "...
	 (mah-a+-atm-a Xmah-a+puru.sa.h) ...", even though the "mah-a+" is
	 identical in both versions.
	 The beginning of the variant is marked by a siglum, viz. by a
	 single capital letter (capital letters are used exclusively for
	 that purpose in the transliteration). Several sigla are separated
	 by a comma (no blank) -- which does not occur in this file of
	 course. There is no blank between the siglum and the variant.
	 If there are several variants for the same passage of the base
	 text, they are listed sequentially. The variant (or the last
	 variant if there is more than one) is closed by the closing
	 parenthesis. The blank before the next word is considered to
	 belong to the variant and is put inside the parentheses. The
	 continuation of the base text follows without intermediate blank.
	 Schematic pattern:
	 (... A... )...
	 (... A,B... )...
	 (... A... B... )...
	 {\variants}
	 {interpolations}
	 Interpolations are treated as "variants without base text", i..e.
	 siglum follows immediately upon the opening parenthesis. The
	 siglum is repeated before the closing parenthesis which marks the
	 end of the interpolation. This allows for the input of variants
	 within interpolations which are attested in more than one source.
	 Long interpolations may be entered as a sequence of separate
	 interpolations (e..g. verse by verse). Interpolated lines are
	 (may be) marked by "X" at the beginning of the line (which is
	 meant to mark "star"--passages as e..g. in the criticial edition
	 of the MBh).
	 {\interpolations}
	 {omissions}
	 Passages from the base text which are omitted in any of the
	 variant texts are marked by double parentheses plus siglum
	 enclosing the omitted passage (which may also be individual
	 words).
	 Schematic patterns:
	 ((S... S))
	 ... ((S... S))...
	 {\omissions}
	 {\variae.lectiones}
	 {\analysis}
	 {reference.system}
	 The full reference (chapter and verse) is given at the end of the
	 verse to which it refers. (While transliterating the full
	 reference needs to be typed only for the first verse of each
	 chapter.) The reference consists of two figures separated by a
	 (single) dot. The first number refers to the chapter, the second
	 number refers to the verse--number within the chapter.
	 The beginning of references is marked by double exclamation mark
	 (i..e. da.n.da) and the end is marked by a single exclamation
	 mark. Always after a reference a new line begins.
	 {revision.history}
	 {who} Peter Schreiner
	 {\who}
	 {date} October 1989 to February 1990
	 {\date}
	 {what} transliteration, entry of variants; cursory proof--reading
	 {\what}
	 {\revision.history}
	 {\TEI.header}
	 {text}
	 {\text}
	 {\TEI.1}
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text

x(c śriyaṃ parārdhyāṃ vidadhad vidhātṛjit tamo nirasyann abhibhūtabhānubhṛt 
xnudan nidāghaṃ jitacārucandramāḥ sa vandyate 'rhann iha yasya nopamā c) // BC_1.1

x(cāsīd viśālonnatasānulakṣmyā payodapaṅktyeva parītapārśvaṃ 
xudagradhiṣṇyāṃ gagane 'vagāḍhaṃ puraṃ mahar2ṣeḥ kapilasya vastu c) // BC_1.2

x(csitonnateneva nayena hṛtvā kailāsaśailasya yad abhraśobhām 
xbhramād upetān vahadambuvāhān saṃbhāvanāṃ vā saphalīcakāra c) // BC_1.3

x(cratnaprabhodbhāsini yatra lebhe tamo na dāridryam ivāvakāśam 
xparārdhyapauraiḥ sahavāsatoṣāt kṛtasmitevātirarāja lakṣmīḥ c) // BC_1.4

tasmin vane śrīmati rājapatnī prasūtikālaṃ samavekṣamāṇā 
śayyāṃ vitānopahitāṃ prapede nārīsahasrair abhinandyamānā // BC_1.8

tataḥ prasannaś ca babhūva puṣyas tasyāś ca devyā vratasaṃskṛtāyāḥ 
pārśvāt suto lokahitāya jajñe nirvedanaṃ caiva nirāmayaṃ ca // BC_1.9

ūror yathaurvasya pṛthoś ca hastān māndhātur indrapratimasya mūrdhnaḥ 
kakṣīvataś caiva bhujāṃsadeśāt tathāvidhaṃ tasya babhūva janma // BC_1.10

x(cprātaḥ payodād iva tigmabhānuḥ samudbhavan so 'pi ca matṛkukṣeḥ 
xsphuran mayūkhair vihatāndhakāraiś cakāra lokaṃ kanakāvadātam c) // BC_1.26

x(ctaṃ jātamātram atha kāñcanayūpagauraṃ prītaḥ sahasranayaṇaḥ śanakair gṛhṇāt 
xmandārapuṣpanikaraiḥ saha tasya mūrdhni khān nirmale ca vinipetatur ambudhāre c) // BC_1.27

x(csurapradhānaiḥ paridhāryamāṇo dehāṃśujālair anurañjayaṃs tān 
xsaṃdhyābhrajāloparisaṃniviṣṭaṃ navoḍurājaṃ vijigāya lakṣmyā c) // BC_1.28

krameṇa garbhād abhiniḥsṛtaḥ san babhau (cyutaḥ cgataḥ )khād iva yonyajātaḥ 
kalpeṣv an(ekeṣu ca cekeṣv iva )bhāvitātmā yaḥ saṃprajānan suṣuve na mūḍhaḥ // BC_1.11

dīptyā ca dhairyeṇa (ca yo cśriyā )rarāja bālo ravir bhūmim ivāvatīrṇaḥ 
tathātidīpto 'pi nirīkṣyamāṇo jahāra cakṣūṃṣi yathā śaśāṅkaḥ // BC_1.12

sa hi svagātraprabhayojjvalantyā dīpaprabhāṃ bhāskaravan mumoṣa 
mahārhajāmbūnadacāruvarṇo vidyotayām āsa diśaś ca sarvāḥ // BC_1.13

(anākulānyubjacanākulāny abja)samudgatāni (niṣpeṣavadvyāyatacniṣpeṣavanty āyata)vikramāṇi 
tathaiva dhīrāṇi padāni sapta saptar1ṣitārāsadṛśo jagāma // BC_1.14

bodhāya jāto 'smi jagaddhitārtham antyā (bhavotpattir ctathotpattir )iyaṃ mameti 
caturdiśaṃ siṃhagatir vilokya vāṇīṃ ca bhavyārthakarīm uvāca // BC_1.15

khāt prasrute candramarīciśubhre dve vāridhāre śiśiroṣṇavīrye 
(śarīrasaṃsparśasukhāntarāya cśarīrasaukhyārtham anuttarasya nipetatur mūrdhani tasya saumye // BC_1.16

śrīmadvitāne kanakojjvalāṅge vaiḍūryapāde śayane śayānam 
yadgauravāt kāñcanapadmahastā yakṣādhipāḥ saṃparivārya tasthuḥ // BC_1.17

(ca cmāyātanūjasya )divaukasaḥ khe yasya prabhāvāt praṇataiḥ śirobhiḥ 
ādhārayan pāṇdaram ātapatraṃ bodhāya jepuḥ paramāśiṣaś ca // BC_1.18

mahoragā dharmaviśeṣatarṣād buddheṣv atīteṣu kṛtādhikārāḥ 
yam avyajan bhaktiviśiṣṭanetrā mandārapuṣpaiḥ samavākiraṃś ca // BC_1.19

tathāgatotpādaguṇena tuṣṭāḥ śuddhādhivāsāś ca viśuddhasattvāḥ 
devā nanandur vigate 'pi rāge magnasya duḥkhe jagato hitāya // BC_1.20

(yasya prasūtau cyasmin prasūte )girirājakīlā vātāhatā naur iva bhūś cacāla 
sacandanā cotpalapadmagarbhā papāta vṛṣṭir (gaganād cgagaṇād )anabhrāt // BC_1.21

vātā vavuḥ sparśasukhā manojñā divyāni vāsāṃsy avapātayantaḥ 
sūryaḥ sa evābhyadhikaṃ cakāśe jajvāla saumyārcir anīrito 'gniḥ // BC_1.22

prāguttare cāvasathapradeśe kūpaḥ svayaṃ prādur abhūt sitāmbuḥ 
antaḥpurāṇy āgatavismayāni yasmin kriyās tīrthae iva pracakruḥ // BC_1.23

dharmārthibhir bhūtagaṇaiś ca divyais taddarśanārthaṃ (vanam āpupūre cbalam āpa pūraḥ ) 
kautūhalenaiva ca pāda(pebhyaḥ cpaiś ca ) (puṣpāṇy akāle 'pi xxxxx cprapūjayām āsa sagandhapuṣ.paiḥ ) // BC_1.24

xxxx 
nidarśanāny atra ca no nibodha // BC_1.40

yad rājaśāstraṃ bhṛgur aṅgirā vā na cakratur vaṃśakarāv ṛṣī tau 
tayoḥ sutau saumya sasarjatus tat kālena śukraś ca bṛhaspatiś ca // BC_1.41

sārasvataś cāpi jagāda naṣṭaṃ vedaṃ punar yaṃ dadṛśur na pūrve 
vyāsas tathainaṃ bahudhā cakāra na yaṃ vasiṣṭhaḥ kṛtavān aśaktiḥ // BC_1.42

vālmīkir ādau ca sasarja padyaṃ jagrantha yan na cyavano mahar2ṣiḥ 
cikitsitaṃ yac ca cakāra nātriḥ paścāt tad ātreya ṛṣir jagāda // BC_1.43

yac ca dvijatvaṃ kuśiko na lebhe tad gādhinaḥ sūnur avāpa rājan 
velāṃ samudre sagaraś ca dadhre nekṣvākavo yāṃ prathamaṃ babandhuḥ // BC_1.44

ācāryakaṃ yogavidhau dvijānām aprāptam anyair janako jagāma 
khyātāni karmāṇi ca yāni śaureḥ śūrādayas teṣv abalā babhūvuḥ // BC_1.45

tasmāt pramāṇaṃ na vayo na (vaṃśaḥ ckālaḥ kaścit kvacic chraiṣṭhyam upaiti loke 
rājñām ṛṣīṇāṃ ca (hi tāni chitāni )tāni kṛtāni putrair akṛtāni pūrvaiḥ // BC_1.46

evaṃ nṛpaḥ pratyayitair dvijais tair āśvāsitaś cāpy abhinanditaś ca 
śaṅkām aniṣṭāṃ vijahau manastaḥ praharṣam evādhikam āruroha // BC_1.47

prītaś ca tebhyo dvijasattamebhyaḥ satkārapūrvaṃ pradadau dhanāni 
bhūyād ayaṃ bhūmipatir yathokto yāyāj jarām etya vanāni ceti // BC_1.48

atho nimittaiś ca tapobalāc ca taj janma janmāntakarasya buddhvā 
śākyeśvarasyālayam ājagāma saddharmatarṣād asito mahar2ṣiḥ // BC_1.49

taṃ brahmavidbrahma(vidaṃ cvidāṃ )jvalantaṃ brāhmyā śriyā caiva tapaḥśriyā ca 
rājño gurur gauravasatkriyābhyāṃ praveśayām āsa narendrasadma // BC_1.50

sa pārthivāntaḥpurasaṃnikarṣaṃ kumārajanmāgataharṣa(vegaḥ cvegaṃ ) 
viveśa dhīro (vanasaṃjñayeva cbalasaṃjñayaiva tapaḥprakarṣāc ca jarāśrayāc ca // BC_1.51

tato nṛpas taṃ munim āsanasthaṃ pādyārghyapūrvaṃ pratipūjya samyak 
nimantrayām āsa yathopacāraṃ purā vasiṣṭhaṃ sa ivāntidevaḥ // BC_1.52

dhanyo 'smy anugrāhyam idaṃ kulaṃ me yan māṃ didṛkṣur bhagavān upetaḥ 
ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitum arhasīti // BC_1.53

evaṃ nṛpeṇopamantritaḥ san sarveṇa bhāvena munir yathāvat 
(sa vismayotphullacsavismayotphulla)viśāladṛṣṭir gambhīradhīrāṇi vacāṃsy uvāca // BC_1.54

mahātmani tvayy upapannam etat priyātithau tyāgini dharmakāme 
sattvānvayajñānavayoanurūpā snigdhā yad evaṃ mayi te matiḥ syāt // BC_1.55

etac ca tad yena nṛpar1ṣayas te dharmeṇa (sūkṣmeṇa dhanāny avāpya csūkṣmāṇi dhanāny apāsya ) 
nityaṃ tyajanto vidhivad babhūvus tapobhir āḍhyā vibhavair daridrāḥ // BC_1.56

prayojanaṃ yat tu mamopayāne tan me śṛṇu prītim upehi ca tvam 
divyā (mayādityacmayādivya)pathe śrutā vāg bodhāya jātas tanayas taveti // BC_1.57

śrutvā vacas tac ca manaś ca yuktvā jñātvā nimittaiś ca tato 'smy upetaḥ 
didṛkṣayā śākyakuladhvajasya śakradhvajasyeva samucchritasya // BC_1.58

ity etad evaṃ vacanaṃ niśamya praharṣasaṃbhrāntagatir narendraḥ 
ādāya dhātryaṅkagataṃ kumāraṃ saṃdarśayām āsa tapodhanāya // BC_1.59

cakrāṅkapādaṃ sa (tato ctathā )mahar2ṣir jālāvanaddhāṅgulipāṇipādam 
sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa // BC_1.60

dhātryaṅkasaṃviṣṭam avekṣya cainaṃ devyaṅkasaṃviṣṭam ivāgnisūnum 
babhūva (pakṣmāntavicañcitāśrur cpakṣmāntar iva añcitāśrur niśvasya caiva tridivonmukho 'bhūt // BC_1.61

dṛṣṭvāsitaṃ tv aśrupariplutākṣaṃ snehāt (tanūjasya ctu putrasya )nṛpaś cakampe 
sagadgadaṃ bāṣpakaṣāyakaṇṭhaḥ papraccha (sa cca )prāñjalir ānatāṅgaḥ // BC_1.62

alpāntaraṃ yasya vapuḥ (surebhyo cmuneḥ syād bahvadbhutaṃ yasya ca janma dīptam 
yasyottamaṃ bhāvinam āttha cārthaṃ taṃ prekṣya kasmāt tava dhīra bāṣpaḥ // BC_1.63

api sthirāyur bhagavan kumāraḥ kaccin na śokāya mama prasūtaḥ 
(labdhā clabdhaḥ )kathaṃcit salilāñjalir me na khalv imaṃ pātum upaiti kālaḥ // BC_1.64

apy akṣayaṃ me yaśaso nidhānaṃ kaccid dhruvo me kulahastasāraḥ 
api prayāsyāmi sukhaṃ paratra (supto 'pi csupte 'pi )putre 'nimiṣaikacakṣuḥ // BC_1.65

kaccin na me jātam aphullam eva kula(pravālaṃ cprabālaṃ )pariśoṣabhāgi 
kṣipraṃ vibho brūhi na me 'sti śāntiḥ snehaṃ sute vetsi hi bāndhavānām // BC_1.66

ity āgatāvegam aniṣṭabuddhyā buddhvā narendraṃ sa munir babhāṣe 
mā bhūn matis te nṛpa kācid anyā niḥsaṃśayaṃ tad yad avocam asmi // BC_1.67

nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi 
kālo hi me yātum ayaṃ ca jāto jātikṣayasyāsulabhasya boddhā // BC_1.68

vihāya rājyaṃ viṣayeṣv anāsthas tīvraiḥ prayatnair adhigamya tattvam 
jagaty ayaṃ mohatamo nihantuṃ jvaliṣyati jñānamayo hi sūryaḥ // BC_1.69

duḥkhārṇavād vyādhivikīrṇaphenāj jarātaraṅgān maraṇogravegāt 
uttārayiṣyaty ayam uhyamānam (ārtaṃ cārttaṃ )jagaj jñānamahāplavena // BC_1.70

prajñāmbuvegāṃ sthiraśīlavaprāṃ samādhiśītāṃ vratacakravākām 
asyottamāṃ dharmanadīṃ pravṛttāṃ tṛṣṇārditaḥ pāsyati jīvalokaḥ // BC_1.71

duḥkhārditebhyo viṣayāvṛtebhyaḥ saṃsārakāntārapathasthitebhyaḥ 
ākhyāsyati hy eṣa vimokṣamārgaṃ mārgapranaṣṭebhya ivādhvagebhyaḥ // BC_1.72

vidahyamānāya janāya loke rāgāgnināyaṃ viṣayendhanena 
prahlādam ādhāsyati dharmavṛṣṭyā vṛṣṭyā mahāmegha ivātapānte // BC_1.73

tṛṣṇārgalaṃ mohatamaḥkapāṭaṃ dvāraṃ prajānām apayānahetoḥ 
vipāṭayiṣyaty ayam uttamena saddharmatāḍena durāsadena // BC_1.74

svair mohapāśaiḥ pariveṣṭitasya duḥkhābhibhūtasya nirāśrayasya 
lokasya saṃbudhya ca dharmarājaḥ kariṣyate bandhanamokṣam eṣaḥ // BC_1.75

tan mā kṛthāḥ śokam imaṃ prati tvam (asmin sa śocyo 'sti ctat saumya śocye hi )manuṣyaloke 
mohena vā kāmasukhair madād vā yo naiṣṭhikaṃ śroṣyati nāsya dharmam // BC_1.76

bhraṣṭasya tasmāc ca guṇād ato me dhyānāni labdhvāpy akṛtārthataiva 
dharmasya tasyā śravaṇād ahaṃ hi manye vipattiṃ tridive 'pi vāsam // BC_1.77

iti śrutārthaḥ sasuhṛt sadāras tyaktvā viṣādaṃ mumude narendraḥ 
evaṃvidho 'yaṃ tanayo mameti mene sa hi svām api (sāravattām csāramattām ) // BC_1.78

(ārṣeṇa cāryeṇa )mārgeṇa tu yāsyatīti cintāvidheyaṃ hṛdayaṃ cakāra 
na khalv asau na priyadharmapakṣaḥ saṃtānanāśāt tu bhayaṃ dadarśa // BC_1.79

atha munir asito nivedya tattvaṃ sutaniyataṃ sutaviklavāya rājñe 
sabahumatam udīkṣyamāṇarūpaḥ pavanapathena yathāgataṃ jagāma // BC_1.80

kṛta(mitir cmatir )anujāsutaṃ ca dṛṣṭvā munivacanaśravaṇe ca tanmatau ca 
bahuvidham anukampayā sa sādhuḥ priyasutavad viniyojayāṃ cakāra // BC_1.81

narapatir api putrajanmatuṣṭo viṣaya(gatāni cmatāni )vimucya bandhanāni 
kulasadṛśam acīkarad yathāvat priya(tanayas ctanayaṃ )tanayasya jātakarma // BC_1.82

daśasu pariṇateṣv ahaḥsu (caiva ccaivaṃ prayatamanāḥ parayā mudā parītaḥ 
akuruta japahomamaṅgalādyāḥ (paramabhavāya cparamatamāḥ sa )sutasya devatejyāḥ // BC_1.83

api ca śatasahasrapūṛnasaṃkhyāḥ sthirabalavattanayāḥ sahemaśṛṅgīḥ 
anupagatajarāḥ payasvinīr gāḥ svayam adadāt sutavṛddhaye dvijebhyaḥ // BC_1.84

bahuvidhaviṣayās tato yatātmā svahṛdayatoṣakarīḥ kriyā vidhāya 
guṇavati (niyate cdivase )śive muhūrte matim akaron muditaḥ purapraveśe // BC_1.85

dviradaradamayīm atho mahārhāṃ sitasitapuṣpabhṛtāṃ maṇipradīpām 
abhajata śivikāṃ śivāya devī tanayavatī praṇipatya devatābhyaḥ // BC_1.86

puram atha purataḥ praveśya patnīṃ sthavirajanānugatām apatyanāthām 
nṛpatir api jagāma paurasaṃghair divam amarair maghavān ivārcyamānaḥ // BC_1.87

bhavanam atha vigāhya śākyarājo bhava iva ṣaṇmukhajanmanā pratītaḥ 
idam idam iti harṣapūrṇavaktro bahuvidhapuṣṭiyaśaskaraṃ vyadhatta // BC_1.88

iti narapatiputrajanmavṛddhyā sajanapadaṃ kapilāhvayaṃ puraṃ tat 
dhanadapuram ivāpsaraso 'vakīrṇaṃ muditam abhūn nala(kūbarackūvara)prasūtau // BC_1.89

[[iti (cśrī-c)buddha-carite mahā-kāvye bhagavat-prasūtir nāma prathamaḥ sargaḥ -- 1 --]]

ā janmano janma(jarāntagasya cjarāntakasya tasyātmajasyātmajitaḥ sa rājā 
ahany ahany arthagajāśvamitrair vṛddhiṃ yayau sindhur ivāmbuvegaiḥ // BC_2.1

dhanasya ratnasya ca tasya tasya kṛtākṛtasyaiva ca kāñcanasya 
tadā hi (naikān sa nidhīn avāpa cnaikātmanidhīn avāpi manorathasyāpy atibhārabhūtān // BC_2.2

ye padmakalpair api ca dvipendrair na maṇḍalaṃ śakyam ihābhinetum 
madotkaṭā haimavatā gajās te vināpi yatnād upatasthur enam // BC_2.3

nānāṅkacihnair navahemabhāṇḍair (vibhūṣitair cabhūṣitair )lambasaṭais tathānyaiḥ 
saṃcukṣubhe cāsya puraṃ turaṃgair balena maitryā ca dhanena cāptaiḥ // BC_2.4

puṣṭāś ca tuṣṭāś ca (tathāsya ctadāsya )rājye sādhvyo 'rajaskā guṇavatpayaskāḥ 
udagravatsaiḥ sahitā babhūvur bahvyo bahukṣīraduhaś ca gāvaḥ // BC_2.5

madhyasthatāṃ tasya ripur jagāma madhya(sthacsva)bhāvaḥ prayayau suhṛttvam 
viśeṣato dārḍhyam iyāya mitraṃ dvāv asya pakṣāv aparas tu (nāsa cnāśam ) // BC_2.6

tathāsya mandānilameghaśabdaḥ saudāminīkuṇḍala(maṇḍitābhraḥ cmaṇḍitāṅgaḥ ) 
vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ // BC_2.7

ruroha (sasyaṃ csaṃyak )phalavad yathar2tu tadākṛtenāpi kṛṣiśrameṇa 
tā eva (cāsyauṣadhayo ccaivauṣadhayo )rasena sāreṇa caivābhyadhikā babhūvuḥ // BC_2.8

śarīrasaṃdehakare 'pi kāle saṃgrāmasaṃmardae iva pravṛtte 
svasthāḥ sukhaṃ caiva nirāmayaṃ ca prajajñire (kālavaśena cgarbhadharāś ca )nāryaḥ // BC_2.9

(pṛthag vratibhyo cyac ca pratibhvo )vibhave 'pi (garhye cśakye na prārthayanti sma narāḥ parebhyaḥ 
abhyarthitaḥ sūkṣmadhano 'pi (cāryas ccāyaṃ tadā na kaścid vimukho babhūva // BC_2.10

(nāgauravo cnāśa vadho )bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ 
āsīt tadā kaścana tasya rājye rājño yayāter iva nāhus.asya // BC_2.11

udyānadevāyatanāśramāṇāṃ kūpaprapāpuṣkariṇīvanānām 
cakruḥ kriyās tatra ca dharmakāmāḥ pratyakṣataḥ svargam ivopalabhya // BC_2.12

muktaś ca durbhikṣabhayāmayebhyo hṛṣṭo janaḥ (svargae csvargam )ivābhireme 
patnīṃ patir vā mahiṣī patiṃ vā parasparaṃ na vyabhiceratuś ca // BC_2.13

kaścit siṣeve rataye na kāmaṃ kāmārtham arthaṃ na jugopa kaścit 
kaścid dhanārthaṃ na cacāra dharmaṃ dharmāya kaścin na cakāra hiṃsām // BC_2.14

steyādibhiś cāpy (aribhiś cabhitaś )ca naṣṭaṃ svasthaṃ svacakraṃ paracakramuktam 
kṣemaṃ subhikṣaṃ ca babhūva tasya (purānaraṇyasya cpurāṇy araṇyāni )yathaiva rāṣṭre // BC_2.15

tadā hi tajjanmani tasya rājño manor ivādityasutasya rājye 
cacāra harṣaḥ praṇanāśa pāpmā jajvāla dharmaḥ kaluṣaḥ śaśāma // BC_2.16

evaṃvidhā rāja(kulasya saṃpat csutasya tasya sarvārthasiddhiś ca yato babhūva 
tato nṛpas tasya sutasya nāma sarvārthasiddho 'yam iti pracakre // BC_2.17

devī tu māyā vibudhar1ṣikalpaṃ dṛṣṭvā viśālaṃ tanayaprabhāvam 
jātaṃ praharṣaṃ na śaśāka soḍhuṃ tato (nivāsāya cavināśāya )divaṃ jagāma // BC_2.18

tataḥ kumāraṃ suragarbhakalpaṃ snehena bhāvena ca nirviśeṣam 
mātṛṣvasā mātṛsamaprabhāvā saṃvardhayām ātmajavad babhūva // BC_2.19

tataḥ sa bālārka ivodayasthaḥ samīrito vahnir ivānilena 
krameṇa samyag vavṛdhe kumāras tārādhipaḥ pakṣae ivātamaske // BC_2.20

tato mahārhāṇi ca candanāni ratnāvalīś cauṣadhibhiḥ sagarbhāḥ 
mṛgaprayuktān rathakāṃś ca haimān ācakrire 'smai suhṛdālayebhyaḥ // BC_2.21

vayoanurūpāṇi ca bhūṣaṇāni (hiraṇmayān chiraṇmayā )hasti(mṛgāśvakāṃś cmṛgāśvakāś )ca 
(rathāṃś crathāś )ca (goputrakasaṃprayuktān cgāvo vasanaprayuktā (putrīś cgantrīś )ca cāmīkararūpyacitrāḥ // BC_2.22

evaṃ sa tais tair viṣayopacārair vayoanurūpair upacaryamāṇaḥ 
bālo 'py abālapratimo babhūva dhṛtyā ca śaucena dhiyā śriyā ca // BC_2.23

vayaś ca kaumāram atītya (samyak cmadhyaṃ saṃprāpya (kāle pratipattikarma cbālaḥ sa hi rājasūnuḥ ) 
alpair ahobhir bahuvarṣagamyā jagrāha vidyāḥ svakulānurūpāḥ // BC_2.24

naiḥśreyasaṃ tasya tu bhavyam arthaṃ śrutvā purastād asitān mahar2ṣeḥ 
kāmeṣu saṅgaṃ janayāṃ babhūva (vanāni yāyād iti śākyarājaḥ cvṛddhir bhavacchākyakulasya rājñaḥ ) // BC_2.25

kulāt tato 'smai sthiraśīla(yuktāt csaṃyutāt sādhvīṃ vapurhrīvinayopapannām 
yaśodharāṃ nāma yaśoviśālāṃ (vāmābhidhānaṃ ctulyābhidhānaṃ )śriyam ājuhāva // BC_2.26

(vidyotamāno vapuṣā pareṇa cathāparaṃ bhūmipateḥ priyo 'yaṃ sanatkumārapratimaḥ kumāraḥ 
sārdhaṃ tayā śākyanarendravadhvā śacyā sahasrākṣa ivābhireme // BC_2.27

kiṃcin manaḥkṣobhakaraṃ pratīpaṃ (kathaṃ na ckathaṃca )paśyed iti so 'nucintya 
vāsaṃ nṛpo (vyādiśati chy ādiśati )sma tasmai harmyodareṣv eva na bhūpracāram // BC_2.28

tataḥ śarattoyadapāṇḍareṣu bhūmau vimāneṣv iva rāñjiteṣu 
harmyeṣu sarvar1tusukhāśrayeṣu strīṇām udārair vijahāra tūryaiḥ // BC_2.29

kalair hi cāmīkarabaddhakakṣair nārīkarāgrābhihatair mṛdaṅgaiḥ 
varāpsaronṛtyasamaiś ca nṛtyaiḥ kailāsavat tad bhavanaṃ rarāja // BC_2.30

vāgbhiḥ kalābhir lalitaiś ca (hāvair chārair madaiḥ sakhelair madhuraiś ca hāsaiḥ 
taṃ tatra nāryo ramayāṃ babhūvur bhrūvañcitair ardhanirīkṣitaiś ca // BC_2.31

(tataḥ sa ctataś ca )kāmāśrayapaṇḍitābhiḥ strībhir gṛhīto ratikarkaśābhiḥ 
vimānapṛṣṭhān na mahīṃ jagāma vimānapṛṣthād iva puṇyakarmā // BC_2.32

nṛpas tu tasyaiva vivṛddhihetos tadbhāvinārthena ca codyamānaḥ 
śame 'bhireme virarāma pāpād bheje damaṃ saṃvibabhāja sādhūn // BC_2.33

nādhīravat kāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām 
dhṛtyendriyāśvāṃś capalān vijigye bandhūṃś ca paurāṃś ca guṇair jigāya // BC_2.34

nādhyaiṣṭa duḥkhāya parasya vidyāṃ jñānaṃ śivaṃ yat tu tad adhyagīṣṭa 
svābhyaḥ prajābhyo hi yathā tathaiva sarvaprajābhyaḥ śivam āśaśaṃse // BC_2.35

(bhaṃ ctaṃ )bhāsuraṃ cāṅgirasādhidevaṃ yathāvad ānarca tadāyuṣe saḥ 
juhāva havyāny akṛśe kṛśānau dadau dvijebhyaḥ kṛśanaṃ ca gāś ca // BC_2.36

sasnau śarīraṃ pavituṃ manaś ca tīrthāmbubhiś caiva guṇāmbubhiś ca 
vedopadiṣṭaṃ samam ātmajaṃ ca somaṃ papau śāntisukhaṃ ca hārdam // BC_2.37

sāntvaṃ babhāṣe na ca nārthavad yaj jajalpa tattvaṃ na ca vipriyaṃ yat 
sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ hriyāśakan nātmana eva vaktum // BC_2.38

iṣṭeṣv aniṣṭeṣu ca kāryavatsu na rāgadoṣāśrayatāṃ prapede 
śivaṃ siṣeve (vyavahāraśuddhaṃ cavyavahāralabdhaṃ yajñaṃ hi mene na tathā (yathā tat cyathāvat ) // BC_2.39

āśāvate cābhigatāya sadyo deyāmbubhis tarṣam (acechidiṣṭa cacecchidiṣṭa ) 
yuddhād ṛte vṛttaparaśvadhena dviḍdarpam udvṛttam abebhidiṣṭa // BC_2.40

ekaṃ vininye sa jugopa sapta saptaiva tatyāja rarakṣa pañca 
prāpa trivargaṃ bubudhe trivargaṃ jajñe dvivargaṃ prajahau dvivargam // BC_2.41

kṛtāgaso 'pi pratipādya vadhyān nājīghanan nāpi ruṣā dadarśa 
babandha sāntvena phalena caitāṃs tyāgo 'pi teṣāṃ hy (anayāya dṛṣṭaḥ canapāyadṛṣṭaḥ ) // BC_2.42

ārṣāṇy acārīt paramavratāni vairāṇy ahāsīc cirasaṃbhṛtāni 
yaśāṃsi cāpadguṇagandhavanti rajāṃsy (ahārṣīn cahāsīn )malinīkarāṇi // BC_2.43

na cājihīrṣīd balim apravṛttaṃ na cācikīrṣīt paravastvabhidhyām 
na cāvivakṣīd dviṣatām adharmaṃ na (cāvivakṣīd ccādidhakṣīd )dhṛdayena manyum // BC_2.44

tasmiṃs tathā bhūmipatau pravṛtte bhṛtyāś ca paurāś ca tathaiva ceruḥ 
śamātmake cetasi viprasanne prayuktayogasya yathendriyāṇi // BC_2.45

kāle tataś cārupayodharāyāṃ yaśodharāyāṃ (svacsu)yaśodharāyām 
śauddhodane rāhusapatnavaktro jajñe suto rāhula eva nāmnā // BC_2.46

atheṣṭaputraḥ paramapratītaḥ kulasya vṛddhiṃ prati bhūmipālaḥ 
yathaiva putraprasave nananda tathaiva pautraprasave nananda // BC_2.47

(putrasya cpautrasya )me putragato (mameva cmamaiva snehaḥ kathaṃ syād iti jātaharṣaḥ 
kāle sa taṃ taṃ vidhim ālalambe putrapriyaḥ svargam ivārurukṣan // BC_2.48

sthitvā pathi prāthamakalpikānāṃ rājar1ṣabhāṇāṃ yaśasānvitānām 
śuklāny amuktvāpi tapāṃsy atapta (yajñaiś cyajñe )ca hiṃsārahitair ayaṣṭa // BC_2.49

ajājvaliṣṭātha sa puṇyakarmā nṛpaśriyā caiva tapaḥśriyā ca 
kulena vṛttena dhiyā ca dīptas tejaḥ sahasrāṃśur ivotsisṛkṣuḥ // BC_2.50

svāyaṃbhuvaṃ cārcikam arcayitvā jajāpa putrasthitaye sthitaśrīḥ 
cakāra karmāṇi ca duṣkarāṇi prajāḥ sisṛkṣuḥ ka ivādikāle // BC_2.51

tatjyāja śastraṃ vimamarśa śāstraṃ śamaṃ siṣeve niyamaṃ viṣehe 
vaśīva kaṃcid viṣayaṃ na bheje piteva sarvān viṣayān dadarśa // BC_2.52

babhāra rājyaṃ sa hi putrahetoḥ putraṃ kulārthaṃ yaśase kulaṃ tu 
svargāya śabdaṃ divam ātmahetor dharmārtham ātmasthitim ācakāṅkṣa // BC_2.53

evaṃ sa dharmaṃ vividhaṃ cakāra sadbhir nipātaṃ śrutitaś ca siddham 
dṛṣṭvā kathaṃ putramukhaṃ suto me vanaṃ na yāyād iti nāthamānaḥ // BC_2.54

rirakṣiṣantaḥ śriyam ātma(saṃsthāṃ csaṃsthā rakṣanti putrān bhuvi bhūmipālāḥ 
putraṃ narendraḥ sa tu dharmakāmo rarakṣa dharmād (viṣayeṣu muñcan cviṣayeṣv amuñcat ) // BC_2.55

vanam anupamasattvā bodhisattvās tu sarve viṣayasukharasajñā jagmur utpannaputrāḥ 
ata upacitakarmā rūḍhamūle 'pi hetau sa ratim upasiṣeve bodhim (āpan na yāvat cāpannayāvat ) // BC_2.56

[[iti (cśrī-c)buddha-carite mahā-kāvye 'ntaḥ-pura-vihāro nāma dvitīyaḥ sargaḥ -- 2 --]]

tataḥ kadācin mṛduśādvalāni puṃskokilonnāditapādapāni 
śuśrāva padmākaramaṇḍitāni (gītair cśīte )nibaddhāni sa kānanāni // BC_3.1

śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām 
bahiḥprayāṇāya cakāra buddhim antargṛhe nāga ivāvaruddhaḥ // BC_3.2

tato nṛpas tasya niśamya bhāvaṃ putrābhidhānasya manorathasya 
snehasya lakṣmyā vayasaś ca yogyām ājñāpayām āsa vihārayātrām // BC_3.3

nivartayām āsa ca rājamārge saṃpātam ārtasya pṛthagjanasya 
mā bhūt kumāraḥ sukumāracittaḥ saṃvignacetā (iti civa )manyamānaḥ // BC_3.4

pratyaṅgahīnān vikalendriyāṃś ca jīrṇāturādīn kṛpaṇāṃś ca (dikṣu cbhikṣūn ) 
tataḥ samutsārya pareṇa sāmnā śobhāṃ (parāṃ cparā )rājapathasya cakruḥ // BC_3.5

tataḥ kṛte śrīmati rājamārge śrīmān vinītānucaraḥ kumāraḥ 
prāsādapṛṣṭhād avatīrya kāle kṛtābhyanujño nṛpam abhyagacchat // BC_3.6

atho narendraḥ sutam āgatāśruḥ śirasy upāghrāya ciraṃ nirīkṣya 
gaccheti cājñāpayati sma vācā snehān na cainaṃ manasā mumoca // BC_3.7

tataḥ sa jāmbūnadabhāṇḍabhṛdbhir yuktaṃ caturbhir nibhṛtais turaṃgaiḥ 
aklība(vidvaccvidyuc)chuciraśmidhāraṃ hiraṇmayaṃ syandanam āruroha // BC_3.8

tataḥ prakīrṇojjvalapuṣpajālaṃ viṣaktamālyaṃ pracalatpatākam 
mārgaṃ prapede sadṛśānuyātraś candraḥ sanakṣatra ivāntarīkṣam // BC_3.9

kautūhalāt sphītataraiś ca netrair (nīlotpalārdhair cnīlotpalābhair )iva (kīryamāṇam ckīryamāṇaḥ ) 
śanaiḥ śanai rājapathaṃ jagāhe pauraiḥ samantād abhivīkṣyamāṇaḥ // BC_3.10

taṃ tuṣṭuvuḥ saumyaguṇena kecid vavandire dīptatayā tathānye 
saumukhyatas tu śriyam asya kecid vaipulyam āśaṃsiṣur āyuṣaś ca // BC_3.11

niḥsṛtya kubjāś ca mahākulebhyo vyūhāś ca kairātakavāmanānām 
nāryaḥ kṛśebhyaś ca niveśanebhyo devānuyānadhvajavat praṇemuḥ // BC_3.12

tataḥ kumāraḥ khalu gacchatīti śrutvā striyaḥ preṣyajanāt pravṛttim 
didṛkṣayā harmyatalāni jagmur janena mānyena kṛtābhyanujñāḥ // BC_3.13

tāḥ srastakāñcīguṇavighnitāś ca suptaprabuddhākulalocanāś ca 
vṛttāntavinyastavibhūṣaṇāś ca (kautūhalenānibhṛtāḥ ckautūhalenāpi bhṛtāḥ )parīyuḥ // BC_3.14

prāsādasopānatalapraṇādaiḥ kāñcīravair nūpuranisvanaiś ca 
(vitrāsayantyo cvibhrāmayantyo )gṛhapakṣisaṃghān anyoanyavegāṃś ca samākṣipantyaḥ // BC_3.15

kāsāṃcid āsāṃ tu varāṅganānāṃ jātatvarāṇām api sotsukānām 
gatiṃ gurutvāj jagṛhur viśālāḥ śroṇīrathāḥ pīnapayodharāś ca // BC_3.16

śīghraṃ samarthāpi tu gantum anyā gatiṃ nijagrāha yayau na tūrṇam 
(hriyāpragalbhā vinigūhamānā chriyā pragalbhāni nigūhamānā (rahaḥprayuktāni crahaḥ prayuktāni )vibhūṣaṇāni // BC_3.17

parasparotpīḍanapiṇḍitānāṃ saṃmarda(saṃkṣobhitacsaṃśobhita)kuṇḍalānām 
tāsāṃ tadā sasvanabhūṣaṇānāṃ vātāyaneṣv apraśamo babhūva // BC_3.18

vātāyanebhyas tu viniḥsṛtāni paras(parāyāsitacparopāsita)kuṇḍalāni 
strīṇāṃ virejur mukhapaṅkajāni saktāni harmyeṣv iva paṅkajāni // BC_3.19

tato vimānair yuvatī(karālaiḥ ckalāpaiḥ kautūhalodghāṭitavātayānaiḥ 
śrīmat samantān nagaraṃ babhāse viyadvimānair iva sāpsarobhiḥ // BC_3.20

vātāyanānām aviśālabhāvād anyoanyagaṇḍārpitakuṇḍalānām 
mukhāni rejuḥ pramadottamānāṃ baddhāḥ kalāpā iva paṅkajānām // BC_3.21

(taṃ tāḥ ctasmin )kumāraṃ pathi vīkṣamāṇāḥ striyo babhur gām iva gantukāmāḥ 
ūrdhvonmukhāś cainam udīkṣamāṇā narā babhur dyām iva gantukāmāḥ // BC_3.22

dṛṣṭvā ca taṃ rājasutaṃ striyas tā jājvalyamānaṃ vapuṣā śriyā ca 
dhanyāsya bhāryeti śanair avocañ śuddhair manobhiḥ khalu nānyabhāvāt // BC_3.23

ayaṃ kila vyāyatapīnabāhū rūpeṇa sākṣād iva puṣpaketuḥ 
tyaktvā śriyaṃ dharmam upaiṣyatīti tasmin (hi tā chitā )gauravam eva cakruḥ // BC_3.24

kīrṇaṃ tathā rājapathaṃ kumāraḥ paurair vinītaiḥ śucidhīraveṣaiḥ 
tat pūrvam ālokya jaharṣa kiṃcin mene punarbhāvam ivātmanaś ca // BC_3.25

puraṃ tu tat svargam iva prahṛṣṭaṃ śuddhādhivāsāḥ samavekṣya devāḥ 
jīrṇaṃ naraṃ nirmamire prayātuṃ saṃcodanārthaṃ kṣitipātmajasya // BC_3.26

tataḥ kumāro jarayābhibhūtaṃ dṛṣṭvā narebhyaḥ pṛthagākṛtiṃ tam 
uvāca saṃgrāhakam āgatāsthas tatraiva niṣkampaniviṣṭadṛṣṭiḥ // BC_3.27

ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitair yaṣṭiviṣaktahastaḥ 
bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ kiṃ vikriyaiṣā prakṛtir yadṛcchā // BC_3.28

ity evam uktaḥ sa rathapraṇetā nivedayām āsa nṛpātmajāya 
saṃrakṣyam apy artham adoṣadarśī tair eva devaiḥ kṛtabuddhimohaḥ // BC_3.29

rūpasya (hantrī chartrī )vyasanaṃ balasya śokasya yonir nidhanaṃ ratīnām 
nāśaḥ smṛtīnāṃ ripur indriyāṇām eṣā jarā nāma yayaiṣa bhagnaḥ // BC_3.30

pītaṃ hy anenāpi payaḥ śiśutve kālena bhūyaḥ (parisṛptam cparimṛṣṭam )urvyām 
krameṇa bhūtvā ca yuvā vapuṣmān krameṇa tenaiva jarām upetaḥ // BC_3.31

ity evam ukte calitaḥ sa kiṃcid rājātmajaḥ sūtam idaṃ babhāṣe 
kim eṣa doṣo bhavitā mamāpīty asmai tataḥ sārathir abhyuvāca // BC_3.32

āyuṣmato 'py eṣa vayaḥ(prakarṣo cprakarṣān niḥsaṃśayaṃ kālavaśena bhāvī 
evaṃ jarāṃ rūpavināśayitrīṃ jānāti caivecchati (caiva ccaiṣa )lokaḥ // BC_3.33

tataḥ sa pūrvāśayaśuddhabuddhir vistīrṇakalpācitapuṇyakarmā 
śrutvā jarāṃ saṃvivije mahātmā mahāśaner ghoṣam ivāntike gauḥ // BC_3.34

niḥśvasya dīrghaṃ (svaśiraḥ csa śiraḥ )prakampya tamiṃś ca jīrṇe viniveśya cakṣuḥ 
tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ vākyaṃ sa (saṃvigna csaṃvignam )idaṃ jagāda // BC_3.35

evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca 
na caiva saṃvegam upaiti lokaḥ pratyakṣato 'pīdṛśam īkṣamāṇaḥ // BC_3.36

evaṃ gate sūta nivartayāśvān śīghraṃ gṛhāṇy eva bhavān prayātu 
udyānabhūmau hi kuto ratir me jarā(bhaye cbhave )cetasi vartamāne // BC_3.37

athājñayā bhartṛsutasya tasya nivartayām āsa rathaṃ niyantā 
tataḥ kumāro bhavanaṃ tad eva cintāvaśaḥ śūnyam iva prapede // BC_3.38

yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ 
tato narendrānumataḥ sa bhūyaḥ krameṇa tenaiva bahir jagāma // BC_3.39

athāparaṃ vyādhiparītadehaṃ tae eva devāḥ sasṛjur manuṣyam 
dṛṣṭvā ca taṃ sārathim ābabhāṣe śauddhodanis tadgatadṛṣṭir eva // BC_3.40

sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇdugātraḥ 
ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ (samāśritya csamāśliṣya )naraḥ ka eṣaḥ // BC_3.41

tato 'bravīt sārathir asya saumya dhātuprakopaprabhavaḥ pravṛddhaḥ 
rogābhidhānaḥ sumahān anarthaḥ (śakto cśakro )api yenaiṣa kṛto 'svatantraḥ // BC_3.42

ity ūcivān rājasutaḥ sa bhūyas taṃ sānukampo naram īkṣamāṇaḥ 
asyaiva (jāto cjātaḥ [sic; wrong sandhi in ehj])pṛthag eṣa doṣaḥ sāmānyato rogabhayaṃ prajānām // BC_3.43

tato babhāṣe sa rathapraṇetā kumāra sādhāraṇa eṣa doṣaḥ 
evaṃ hi rogaih paripīḍyamāno rujāturo harṣam upaiti lokaḥ // BC_3.44

iti śrutārthaḥ sa viṣaṇṇacetāḥ prāvepatāmbūrmigataḥ śaśīva 
idaṃ ca vākyaṃ karuṇāyamānaḥ provāca kiṃcinmṛdunā svareṇa // BC_3.45

idaṃ ca rogavyasanaṃ prajānāṃ paśyaṃś ca viśrambham upaiti lokaḥ 
(vistīrṇam ajñānam cvistīrṇavijñānam )aho narāṇāṃ hasanti ye rogabhayair amuktāḥ // BC_3.46

nivartyatāṃ sūta (bahiḥcvahiḥ)prayāṇān narendrasadmaiva rathaḥ prayātu 
śrutvā ca me rogabhayaṃ ratibhyaḥ pratyāhataṃ saṃkucatīva cetaḥ // BC_3.47

tato nivṛttaḥ sa nivṛttaharṣaḥ pradhyānayuktaḥ praviveśa (veśma csadma ) 
taṃ dvis tathā prekṣya ca saṃnivṛttaṃ (paryeṣaṇaṃ cpury āgamaṃ )bhūmipatiś cakāra // BC_3.48

śrutvā nimittaṃ tu nivartanasya saṃtyaktam ātmānam anena mene 
mārgasya śaucādhikṛtāya caiva cukrośa ruṣṭo 'pi ca nogradaṇḍaḥ // BC_3.49

bhūyaś ca tasmai vidadhe sutāya viśeṣayuktaṃ viṣaya(pracāram cprakāram ) 
calendriyatvād api (nāma sakto cnāpi śakto nāsmān vijahyād iti nāthamānaḥ // BC_3.50

yadā ca śabdādibhir indriyārthair antaḥpure naiva suto 'sya reme 
tato (bahir cvahir )vyādiśati sma yātrāṃ rasāntaraṃ syād iti manyamānaḥ // BC_3.51

snehāc ca bhāvaṃ tanayasya buddhvā (sa rāgacsaṃvega)doṣān avicintya kāṃścit 
yogyāḥ samājñāpayati sma tatra kalāsv abhijñā iti vāramukhyāḥ // BC_3.52

tato viśeṣeṇa narendramārge svalaṃkṛte caiva parīkṣite ca 
(vyatyasya cvyatyāsya )sūtaṃ ca rathaṃ ca rājā prasthāpayām āsa bahiḥ kumāram // BC_3.53

tatas tathā gacchati rājaputre tair eva devair vihito gatāsuḥ 
taṃ caiva mārge mṛtam uhyamānaṃ sūtaḥ kumāraś ca dadarśa nānyaḥ // BC_3.54

athābravīd rājasutaḥ sa sūtaṃ naraiś caturbhir hriyate ka eṣaḥ 
dīnair manuṣyair anugamyamāno (x bhūṣitaś cāpy cyo bhūṣito 'śvāsy )avarudyate ca // BC_3.55

tataḥ sa śuddhātmabhir eva devaiḥ śuddhādhivāsair abhibhūtacetāḥ 
avācyam apy artham imaṃ niyantā (pravyājahārārthavadīśvarāya cpravyājahārārthavid īśvarāya ) // BC_3.56

buddhīndriyaprāṇaguṇair viyuktaḥ supto visaṃjñas tṛṇakāṣṭhabhūtaḥ 
(saṃvardhya csaṃbadhya )saṃrakṣya ca yatnavadbhiḥ (priyapriyais cpriyāpriyais )tyajyatae eṣa ko 'pi // BC_3.57

iti praṇetuḥ sa niśamya vākyaṃ saṃcukṣubhe kiṃcid uvāca cainam 
kiṃ (kevalo 'syaiva ckevalasyaiva )janasya dharmaḥ sarvaprajānām ayam īdṛśo 'ntaḥ // BC_3.58

tataḥ praṇetā vadati sma tasmai sarvaprajānām (idam cayam )anta(karma ckarmā ) 
hīnasya madhyasya mahātmano vā sarvasya loke niyato vināśaḥ // BC_3.59

tataḥ sa dhīro 'pi narendrasūnuḥ śrutvaiva mṛtyuṃ viṣasāda sadyaḥ 
aṃsena saṃśliṣya ca kūbarāgraṃ provāca nihrādavatā svareṇa // BC_3.60

iyaṃ ca niṣṭhā (niyatā cniyataṃ )prajānāṃ pramādyati tyaktabhayaś ca lokaḥ 
manāṃsi śaṅke kaṭhināni nṝṇāṃ svasthās tathā hy adhvani vartamānāḥ // BC_3.61

tasmād (rathaḥ crathaṃ )sūta nivartyatāṃ no vihāra(bhūmer cbhūmau )na hi deśakālaḥ 
jānan vināśaṃ katham (ārticārtti)kāle sacetanaḥ syād iha hi pramattaḥ // BC_3.62

iti bruvāṇe 'pi narādhipātmaje nivartayām āsa sa naiva taṃ ratham 
viśeṣayuktaṃ tu narendraśāsanāt sa padmaṣaṇḍaṃ vanam eva niryayau // BC_3.63

tataḥ śivaṃ kusumitabālapādapaṃ paribhramatpramuditamattakokilam 
vimānavat (sa kamalacsakamala)cārudīrghikaṃ dadarśa tad vanam iva nandanaṃ vanam // BC_3.64

varāṅganāgaṇakalilaṃ nṛpātmajas tato balād vanam (atinīyate cabhinīyate )sma tat 
varāpsaro(vṛtam cnṛtyam )alakādhipālayaṃ navavrato munir iva vighnakātaraḥ // BC_3.65

[[iti (cśrī-c)buddha-carite mahā-kāvye saṃvego1tpattir nāma tṛtīyaḥ sargaḥ -- 3 --]]

tatas tasmāt purodyānāt kautūhalacalekṣaṇāḥ $ 
pratyujjagmur nṛpasutaṃ prāptaṃ varam iva striyaḥ // BC_4.1

abhigamya ca tās tasmai vismayotphullalocanāḥ 
cakrire samudācāraṃ padmakośanibhaiḥ karaiḥ // BC_4.2

tasthuś ca parivāryainaṃ manmathākṣiptacetasaḥ 
niścalaiḥ pritivikacaiḥ pibantya iva locanaiḥ // BC_4.3

taṃ hi tā menire nāryaḥ kāmo vigrahavān iti 
śobhitaṃ lakṣaṇair dīptaiḥ sahajair bhūṣaṇair iva // BC_4.4

saumyatvāc caiva dhairyāc ca kāścid enaṃ prajajñire 
avatīrṇo mahīṃ sākṣād (gūḍhāṃśuś csudhāṃśuś )candramā (iti civa ) // BC_4.5

tasya tā vapuṣākṣiptā (nigṛhītaṃ cnirgrahītuṃ )jajṛmbhire 
anyoanyaṃ dṛṣṭibhir (hatvā cgatvā śanaiś ca viniśaśvasuḥ // BC_4.6

evaṃ tā dṛṣṭimātreṇa nāryo dadṛśur eva tam 
na vyājahrur na jahasuḥ prabhāveṇāsya yantritāḥ // BC_4.7

tās tathā tu nirārambhā dṛṣṭvā praṇayaviklavāḥ 
purohitasuto dhīmān udāyī vākyam abravīt // BC_4.8

sarvāḥ sarvakalājñāḥ stha bhāvagrahaṇapaṇḍitāḥ 
rūpacāturyasaṃpannāḥ svaguṇair mukhyatāṃ gatāḥ // BC_4.9

(śobhayeta cśobhayeta )guṇair ebhir api tān uttarān kurūn 
kuverasyāpi (cākrīḍaṃ cca krīḍaṃ prāg eva vasudhām imām // BC_4.10

śaktāś cālayituṃ yūyaṃ vītarāgān ṛṣīn api 
apsarobhiś ca kalitān grahītuṃ vibudhān api // BC_4.11

bhāvajñānena hāvena (rūpacāturyaccāturyā rūpa)saṃpadā 
strīṇām eva ca śaktāḥ stha saṃrāge kiṃ punar nṛṇām // BC_4.12

tāsām evaṃvidhānāṃ vo (viyuktānāṃ cniyuktānāṃ )svagocare 
iyam evaṃvidhā ceṣṭā na tuṣṭo 'smy ārjavena vaḥ // BC_4.13

idaṃ navavadhūnāṃ vo hrīnikuñcitacakṣuṣām 
sadṛśaṃ ceṣṭitaṃ hi syād api vā gopayoṣitām // BC_4.14

(yad cyady )api syād ayaṃ (dhīraḥ cvīraḥ śrīprabhāvān mahān iti 
strīṇām api mahat teja itaḥ kāryo 'tra niścayaḥ // BC_4.15

purā hi kāśisundaryā veśavadhvā mahān ṛṣiḥ 
tāḍito 'bhūt (padā vyāso cpadanyāsād durdharṣo (devatair cdaivatair )api // BC_4.16

manthālagautamo bhikṣur jaṅghayā (vāracbāla)mukhyayā 
piprīṣuś ca tadarthārthaṃ vyasūn niraharat purā // BC_4.17

gautamaṃ dīrghatapasaṃ mahar2ṣiṃ dīrghajīvinam 
yoṣit saṃtoṣayām āsa varṇasthānāvarā satī // BC_4.18

ṛṣyaśṛṅgaṃ munisutaṃ tathaiva strīṣv apaṇḍitam 
upāyair vividhaiḥ śāntā jagrāha ca jahāra ca // BC_4.19

viśvāmitro mahar2ṣiś ca vigāḍho 'pi (mahat tapaḥ cmahattapāḥ ) 
(daśa varṣāṇy ahar mene cdaśavarṣāṇy araṇyastho ghṛtācyāpsarasā hṛtaḥ // BC_4.20

evamādīn ṛṣīṃs tāṃs tān anayan vikriyāṃ striyaḥ 
lalitaṃ pūrvavayasaṃ kiṃ punar nṛpateḥ sutam // BC_4.21

tad evaṃ sati viśrabdhaṃ prayatadhvaṃ tathā yathā 
iyaṃ nṛpasya vaṃśaśrīr ito na syāt parāṅmukhī // BC_4.22

yā hi kāścid yuvatayo haranti sadṛśaṃ janam 
nikṛṣṭotkṛṣṭayor bhāvaṃ yā gṛhṇanti (tā tu [wrong sandhi in ehj??] ctu tāḥ )striyaḥ // BC_4.23

ity udāyivacaḥ śrutvā tā viddhā iva yoṣitaḥ 
samāruruhur ātmānaṃ kumāragrahaṇaṃ prati // BC_4.24

tā bhrūbhiḥ prekṣitair (hāvair cbhāvair hasitair (laḍitair clalitair )gataiḥ 
cakrur ākṣepikāś ceṣṭā bhītabhītā ivāṅganāḥ // BC_4.25

rājñas tu viniyogena kumārasya ca mārdavāt 
(jahuḥ cjahruḥ )kṣipram aviśrambhaṃ madena madanena ca // BC_4.26

atha nārījanavṛtaḥ kumāro vyacarad vanam 
vāsitāyūthasahitah karīva himavad vanam // BC_4.27

sa tasmin kānane ramye jajvāla strīpuraḥsaraḥ 
ākrīḍae iva (vibhrāje cbabhrāje vivasvān apsarovṛtaḥ // BC_4.28

madenāvarjitā nāma taṃ kāścit tatra yoṣitaḥ 
kaṭhinaiḥ paspṛśuḥ pīnaiḥ (saṃhatair csaṃghaṭṭair )valgubhiḥ stanaiḥ // BC_4.29

srastāṃsakomalālambamṛdubāhulatābalā 
anṛtaṃ skhalitaṃ kācit kṛtvainaṃ sasvaje balāt // BC_4.30

kācit tāmrādharauṣṭhena mukhenāsavagandhinā 
viniśaśvāsa karṇe 'sya rahasyaṃ śrūyatām iti // BC_4.31

kācid ājñāpayantīva provācārdrānulepanā 
iha bhaktiṃ kuruṣveti (hastasaṃśleṣalipsayā chastaṃ saṃśliṣya lipsayā ) // BC_4.32

muhur muhur madavyājasrastanīlāṃśukāparā 
ālakṣyaraśanā reje sphuradvidyud iva kṣapā // BC_4.33

kāścit kanakakāñcībhir mukharābhir itas tataḥ 
babhramur darśayantyo 'sya śroṇīs tanvaṃśukāvṛtāḥ // BC_4.34

cūtaśākhāṃ kusumitāṃ pragṛhyānyā lalambire 
suvarṇakalaśaprakhyān darśayantyaḥ payodharān // BC_4.35

kācit padmavanād etya sapadmā padmalocanā 
padmavaktrasya pārśve 'sya padmaśrīr iva tasthuṣī // BC_4.36

madhuraṃ gītam anvarthaṃ kācit sābhinayaṃ jagau 
taṃ svasthaṃ codayantīva vañcito 'sīty avekṣitaiḥ // BC_4.37

śubhena vadanenānyā bhrūkārmukavikarṣiṇā 
prāvṛtyānucakārāsya ceṣṭitaṃ (dhīracvīra)līlayā // BC_4.38

pīnavalgustanī kācid (dhāsāghūrṇitacvātāghūrṇita)kuṇḍalā 
uccair avajahāsainaṃ samāpnotu bhavān iti // BC_4.39

apayāntaṃ tathaivānyā babandhur mālyadāmabhiḥ 
kāścit sākṣepamadhurair jagṛhur vacanāṅkuśaiḥ // BC_4.40

pratiyogārthinī kācid gṛhītvā cūtavallarīm 
idaṃ puṣpaṃ tu kasyeti papraccha madaviklavā // BC_4.41

kācit puruṣavat kṛtvā gatiṃ saṃsthānam eva ca 
uvācainaṃ jitaḥ strībhir jaya bho pṛthivīm imām // BC_4.42

atha loleksaṇā kācij jighrantī nīlam utpalam 
kiṃcinmadakalair vākyair nṛpātmajam abhāṣata // BC_4.43

paśya bhartaś citaṃ cūtaṃ kusumair madhugandhibhiḥ 
hemapañjararuddho vā kokilo yatra kūjati // BC_4.44

aśoko dṛśyatām eṣa kāmiśokavivardhanaḥ 
ruvanti bhramarā yatra dahyamānā ivāgninā // BC_4.45

cūtayaṣṭyā samāśliṣṭo dṛśyatāṃ tilakadrumaḥ 
śuklavāsā iva naraḥ striyā pītāṅgarāgayā // BC_4.46

phullaṃ (kurubakaṃ ckuruvakaṃ )paśya (nirbhuktālaktakacnirmuktālaktaka)prabham 
yo nakhaprabhayā strīṇāṃ nirbhartsita ivānataḥ // BC_4.47

bālāśokaś ca nicito dṛśyatām eṣa pallavaiḥ 
yo 'smākaṃ hastaśobhābhir lajjamāna iva sthitaḥ // BC_4.48

dīrghikāṃ prāvṛtāṃ paśya tīrajaiḥ sinduvārakaiḥ 
pāṇḍurāṃśukasaṃvītāṃ śayānāṃ pramadām iva // BC_4.49

dṛśyatāṃ strīṣu māhātmyaṃ cakravāko hy asau jale 
pṛṣṭhataḥ preṣyavad bhāryām anuvarty anugacchati // BC_4.50

mattasya parapuṣṭasya ruvataḥ śrūyatāṃ dhvaniḥ 
aparaḥ kokilo (anvakṣaṃ pratiśrutkeva canutkaḥ pratiśrutyeva )kūjati // BC_4.51

api nāma vihaṃgānāṃ (vasantenāhṛto cvasantenāhito )madaḥ 
na tu (cintayato 'cintyaṃ ccintayataś cittaṃ janasya prājñamāninaḥ // BC_4.52

ity evaṃ tā yuvatayo manmathoddāmacetasaḥ 
kumāraṃ vividhais tais tair upacakramire nayaiḥ // BC_4.53

evam ākṣipyamāṇo 'pi sa tu dhairyāvṛtendriyaḥ 
martavyam iti sodvego na jaharṣa na (vivyathe csismiye ) // BC_4.54

tāsāṃ (tattve 'navasthānaṃ ctattvena vasthānaṃ dṛṣṭvā sa puruṣottamaḥ 
(samaṃ vignena csasaṃvignena )dhīreṇa cintayām āsa cetasā // BC_4.55

kiṃ (v imā cvinā )nāvagacchanti capalaṃ yauvanaṃ striyaḥ 
yato rūpeṇa (saṃmattaṃ jarā yan csaṃpannaṃ jareyaṃ )nāśayiṣyati // BC_4.56

nūnam etā na paśyanti kasyacid rogasaṃplavam 
tathā hṛṣṭā bhayaṃ tyaktvā jagati vyādhidharmiṇi // BC_4.57

anabhijñāś ca suvyaktaṃ mṛtyoḥ sarvāpahāriṇaḥ 
(tataḥ ctathā )svasthā nir(udvignāḥ cudvegāḥ krīḍanti ca hasanti ca // BC_4.58

jarāṃ (vyādhiṃ ca mṛtyuṃ cmṛtyuṃ ca vyādhiṃ )ca ko hi jānan sacetanaḥ 
svasthas tiṣṭhen niṣīded vā (śayed csuped )vā kiṃ punar haset // BC_4.59

yas tu dṛṣṭvā paraṃ jīrṇaṃ vyādhitaṃ mṛtam eva ca 
svastho bhavati nodvigno yathācetās tathaiva saḥ // BC_4.60

viyujyamāne (hi capi )tarau puṣpair api phalair api 
patati cchidyamāne vā tarur anyo na śocate // BC_4.61

iti dhyānaparaṃ dṛṣṭvā viṣayebhyo gataspṛham 
udāyī nītiśāstrajñas tam uvāca suhṛttayā // BC_4.62

ahaṃ nṛpatinā dattaḥ sakhā tubhyaṃ kṣamaḥ kila 
yasmāt tvayi vivakṣā me tayā praṇayavattayā // BC_4.63

ahitāt pratiṣedhaś ca hite cānupravartanam 
vyasane cāparityāgas trividhaṃ mitralakṣaṇam // BC_4.64

so 'haṃ maitrīṃ pratijñāya puruṣārthāt parāṅ(mukhaḥ cmukham ) 
yadi (tvā samupekṣeya ctvāṃ samupekṣeyaṃ na bhaven mitratā mayi // BC_4.65

tad bravīmi suhṛd bhūtvā taruṇasya vapuṣmataḥ 
idaṃ na pratirūpaṃ te strīṣv adākṣiṇyam īdṛśam // BC_4.66

anṛtenāpi nārīṇāṃ yuktaṃ samanuvartanam 
tadvrīḍāparihārārtham ātmaratyartham eva ca // BC_4.67

saṃnatis cānuvṛttiś ca strīṇāṃ hṛdayabandhanam 
snehasya hi guṇā yonir mānakāmāś ca yoṣitaḥ // BC_4.68

tad arhasi viśālākṣa hṛdaye 'pi parāṅmukhe 
rūpasyāsyānurūpeṇa dākṣiṇyenānuvartitum // BC_4.69

dākṣiṇyam auṣadhaṃ strīṇāṃ dākṣiṇyaṃ bhūṣaṇaṃ param 
dākṣiṇyarahitaṃ rūpaṃ niṣpuṣpam iva kānanam // BC_4.70

kiṃ vā dākṣiṇyamātreṇa bhāvenāstu parigrahaḥ 
viṣayān durlabhāṃl labdhvā na hy avajñātum arhasi // BC_4.71

kāmaṃ param iti jñātvā devo 'pi hi puraṃdaraḥ 
gautamasya muneḥ patnīm ahalyāṃ cakame purā // BC_4.72

agastyaḥ prārthayām āsa somabhāryāṃ ca rohiṇīm 
tasmāt tatsa(dṛśīṃ cdṛśaṃ )lebhe lopāmudrām iti śrutiḥ // BC_4.73

(utathyasya cautathyasya )ca bhāryāyāṃ mamatāyāṃ mahā(tapaḥ ctapāḥ ) 
mārutyāṃ janayām āsa bharadvājaṃ (bṛhascvṛhas)patiḥ // BC_4.74

(bṛhascvṛhas)pater mahiṣyāṃ ca juhvatyāṃ juhvatāṃ varaḥ 
budhaṃ vibudha(karmāṇaṃ cdharmāṇaṃ janayām āsa candramāḥ // BC_4.75

kālīm caiva purā kanyāṃ jalaprabhavasaṃbhavām 
jagāma yamunātīre jātarāgaḥ parāśaraḥ // BC_4.76

mātaṅgyām akṣamālāyāṃ garhitāyāṃ riraṃsayā 
kapiñjalādaṃ tanay.am vasiṣṭho 'janayan muniḥ // BC_4.77

yayātiś caiva rājar1ṣir vayasy api vinirgate 
viśvācyāpsarasā sārdhaṃ reme caitrarathe vane // BC_4.78

strīsaṃsargaṃ vināśāntaṃ pāṇḍur jñātvāpi kauravaḥ 
mādrīrūpaguṇākṣiptaḥ siṣeve kāmajam sukham // BC_4.79

karālajanakaś caiva hṛtvā brāhmaṇakanyakām 
avāpa bhraṃśam apy (evaṃ ceva na tu (seje na ctyajec ca )manmatham // BC_4.80

evamādyā mahātmāno viṣayān garhitān api 
ratihetor bubhujire prāg eva guṇasaṃhitān // BC_4.81

tvaṃ punar nyāyataḥ prāptān balavān rūpavān yuvā 
viṣayān avajānāsi yatra saktam idaṃ jagat // BC_4.82

iti śrutvā vacas tasya ślakṣṇam āgamasaṃhitam 
meghastanitanirghoṣaḥ kumāraḥ pratyabhāṣata // BC_4.83

upapannam idaṃ vākyaṃ sauhārdavyañjakaṃ tvayi 
atra ca tvānuneṣyāmi yatra mā duṣṭhu manyase // BC_4.84

nāvajānāmi (viṣayān cviṣayāñ jāne lokaṃ tadātmakam 
anityaṃ tu jagan matvā nātra me ramate manaḥ // BC_4.85

jarā vyādhiś ca mṛtyuś ca yadi na syād idaṃ trayam 
mamāpi hi manojñeṣu viṣayeṣu ratir bhavet // BC_4.86

nityaṃ yady api hi strīṇām etad eva vapur bhavet 
(doṣavatsv api csasaṃvitkasya )kāmeṣu (kāmaṃ rajyeta me manaḥ ctathāpi na ratiḥ kṣamā ) // BC_4.87

yadā tu (jarayāpītaṃ cjarayā pītaṃ rūpam āsāṃ bhaviṣyati 
ātmano 'py anabhipretaṃ mohāt tatra ratir bhavet // BC_4.88

mṛtyuvyādhijarā(dharmā cdharmo mṛtyuvyādhijarātmabhiḥ 
ramamāṇo (hy capy )asaṃvignaḥ samāno mṛgapakṣibhiḥ // BC_4.89

yad apy āttha mahātmānas te 'pi kāmātmakā iti 
saṃvego (atraiva catra na )kartavyo yadā teṣām api kṣayaḥ // BC_4.90

māhātmyaṃ na ca tan manye yatra sāmānyataḥ kṣayaḥ 
viṣayeṣu prasaktir vā yuktir vā nātmavattayā // BC_4.91

yad apy ātthānṛtenāpi strījane vartyatām iti 
anṛtaṃ nāvagacchāmi dākṣiṇyenāpi kiṃcana // BC_4.92

na cānuvartanaṃ tan me rucitaṃ yatra nārjavam 
sarvabhāvena saṃparko yadi nāsti dhig astu tat // BC_4.93

(adhrṭeḥ canṛte )śraddadhānasya saktasyādoṣadarśinaḥ 
kiṃ hi vañcayitavyaṃ syāj jātarāgasya cetasaḥ // BC_4.94

vañcayanti ca yady (evaṃ ceva jātarāgāḥ parasparam 
nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇām striyaḥ // BC_4.95

tad evaṃ sati duḥkhārtaṃ jarāmaraṇa(bhāginam cbhoginam ) 
na māṃ kāmeṣv anāryeṣu pratārayitum arhasi // BC_4.96

aho 'tidhīraṃ balavac ca te manaś caleṣu kāmeṣu ca sāradarśinaḥ 
bhaye (atitīvre capi tīvre )viṣayeṣu sajjase nirīkṣamāṇo maraṇādhvani prajāḥ // BC_4.97

ahaṃ punar bhīrur atīvaviklavo jarāvipadvyādhibhayaṃ vicintayan 
labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayan dīptam ivāgninā jagat // BC_4.98

asaṃśayaṃ mṛtyur iti prajānato narasya rāgo hṛdi yasya jāyate 
ayomayīṃ tasya paraimi cetanāṃ mahābhaye (rajyati crakṣati )yo na roditi // BC_4.99

atho kumāraś ca viniścayātmikāṃ cakāra kāmāśrayaghātinīṃ kathām 
janasya cakṣurgamanīyamaṇḍalo mahīdharaṃ cāstam iyāya bhāskaraḥ // BC_4.100

tato vṛthādhāritabhūṣaṇasrajaḥ kalāguṇaiś ca praṇayaiś ca niṣphalaiḥ 
svae eva bhāve vinigṛhya manmathaṃ puraṃ yayur bhagnamanorathāḥ striyaḥ // BC_4.101

tataḥ purodyānagatāṃ janaśriyaṃ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ 
anityatāṃ sarvagatāṃ vicintayan viveśa dhiṣṇyaṃ kṣitipālakātmajaḥ // BC_4.102

tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva 
atha śrānto mantre bahuvividhamārge sasacivo na so 'nyat kāmebhyo niyamanam apaśyat sutamateḥ // BC_4.103

[[iti (cśrī-c)buddha-carite mahā-kāvye strī-vighātano nāma caturthaḥ sargaḥ -- 4 --]]

sa tathā viṣayair vilobhyamānaḥ (paramārhair cparamohair )api śākyarājasūnuḥ 
na jagāma (dhṛtiṃ cratiṃ )na śarma lebhe hṛdaye siṃha ivātidigdhaviddhaḥ // BC_5.1

atha mantrisutaiḥ kṣamaiḥ kadācit sakhibhiś citrakathaiḥ kṛtānuyātraḥ 
vanabhūmididṛkṣayā śamepsur naradevānumato (bahiḥ cvahiḥ )pratasthe // BC_5.2

navarukmakhalīnakiṅkiṇīkaṃ pracalaccāmaracāruhemabhāṇḍam 
abhiruhya sa (kanthakaṃ ckaṇṭhakaṃ )sadaśvaṃ prayayau ketum iva drumābjaketuḥ // BC_5.3

sa (vikṛṣṭatarāṃ cnikṛṣṭatarāṃ )vanāntabhūmiṃ vanalobhāc ca yayau mahī(guṇāc ca cguṇecchuḥ ) 
salilourmivikārasīramārgāṃ vasudhāṃ caiva dadarśa kṛṣyamāṇām // BC_5.4

halabhinnavikīrṇaśaṣpadarbhāṃ hatasūkṣmakrimi(kīṭackāṇḍa)jantukīrṇām 
samavekṣya rasāṃ tathāvidhāṃ tāṃ svajanasyeva (vadhe cbadhe )bhṛśaṃ śuśoca // BC_5.5

kṛṣataḥ puruṣāṃś ca vīkṣamāṇaḥ pavanārkāṃśurajovibhinnavarṇān 
vahanaklamaviklavāṃś ca dhuryān paramāryaḥ paramāṃ kṛpāṃ cakāra // BC_5.6

avatīrya tatas turaṃgapṛṣṭhāc chanakair gāṃ (vyacarac chucā cvyacarat śucā )parītaḥ 
jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalv idam ity uvāca (cārtaḥ ccārttaḥ ) // BC_5.7

manasā ca viviktatām abhīpsuḥ suhṛdas tān anuyāyino nivārya 
(abhitaś calacabhitārala)cāruparṇavatyā vijane mūlam upeyivān sa jambvāḥ // BC_5.8

niṣasāda (sa yatra śaucavatyāṃ cca patrakhoravatyāṃ bhuvi (vaiḍūryacvaidūrya)nikāśaśādvalāyām 
jagataḥ prabhavavyayau (vicinvan cvicintya manasaś ca sthitimārgam ālalambe // BC_5.9

samavāptamanaḥsthitiś ca sadyo viṣayecchādibhir ādhibhiś ca muktaḥ 
savitarkavicāram āpa śāntaṃ prathamaṃ dhyānam an(āsravacāśrava)prakāram // BC_5.10

adhigamya tato vivekajaṃ tu paramaprītisukhaṃ ((cmanaḥc))samādhim 
idam eva tataḥ paraṃ pradadhyau manasā lokagatiṃ (niśāmya cniśamya )samyak // BC_5.11

kṛpaṇaṃ (bata cvata )yaj janaḥ svayaṃ sann a(vaśo craso )vyādhijarāvināśa(dharmā cdharmaḥ ) 
jarayārditam āturaṃ mṛtaṃ vā param ajño vijugupsate madāndhaḥ // BC_5.12

iha ced aham īdṛśaḥ svayaṃ san vijugupseya paraṃ tathāsvabhāvam 
na bhavet sadṛśaṃ hi tat kṣamaṃ vā paramaṃ dharmam imaṃ vijānato me // BC_5.13

iti tasya vipaśyato yathāvaj jagato vyādhijarāvipattidoṣān 
balayauvanajīvita(pravṛtto cpravṛttau vijagāmātmagato madaḥ kṣaṇena // BC_5.14

na jaharṣa na cāpi cānutepe vicikitsāṃ na yayau na tandrinidre 
na ca kāmaguṇeṣu saṃrarañje na (vididveṣa cca didveṣa )paraṃ na cāvamene // BC_5.15

iti buddhir iyaṃ ca nīrajaskā vavṛdhe tasya mahātmano viśuddhā 
puruṣair aparair adṛśyamānaḥ puruṣaś copasasarpa bhikṣu(veṣaḥ cveśaḥ ) // BC_5.16

naradevasutas tam abhyapṛcchad vada ko 'sīti śaśaṃsa so 'tha tasmai 
(narapuṃcsa ca puṃ)gava janmamṛtyubhītaḥ śramaṇaḥ pravrajito 'smi mokṣahetoḥ // BC_5.17

jagati kṣayadharmake mumukṣur mṛgaye 'haṃ śivam akṣayaṃ padaṃ tat 
sva(jane 'nyajane ca tulyacjano 'nyajanair atulya)buddhir viṣayebhyo vini.vrttarāgadoṣaḥ // BC_5.18

nivasan kvacid eva vṛkṣamūle vijane vāyatane girau vane vā 
vicarāmy aparigraho nirāśaḥ paramārthāya yathopapanna(bhaikṣaḥ cbhikṣuḥ ) // BC_5.19

iti paśyata eva rājasūnor idam uktvā sa nabhaḥ samutpapāta 
sa hi tadvapur anya(buddhacbuddhi)darśī smṛtaye tasya sameyivān divaukāḥ // BC_5.20

gaganaṃ khagavad gate ca tasmin nṛvaraḥ saṃjahṛṣe visismiye ca 
upalabhya tataś ca dharmasaṃjñām abhiniryāṇavidhau matiṃ cakāra // BC_5.21

tata indrasamo (jitendriyāśvaḥ cjitendriyaś ca pravivikṣuḥ (puram aśvam cparamāśvam )āruroha 
(parivārajanaṃ cparivartya janaṃ )tv avekṣamāṇas tata evābhimataṃ vanaṃ na bheje // BC_5.22

sa jarāmaraṇakṣayaṃ cikīrṣur vanavāsāya matiṃ smṛtau nidhāya 
praviveśa punaḥ puraṃ na kāmād vanabhūmer iva maṇḍalaṃ dvipendraḥ // BC_5.23

sukhitā (bata cvata )nirvṛtā ca sā strī patir ī(dṛkṣa ihāyatākṣa cdṛk tvam ivāyatākṣa )yasyāḥ 
iti taṃ samudīkṣya rājakanyā praviśantaṃ pathi sāñjalir jagāda // BC_5.24

atha ghoṣam imaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe 
(śrutavān sa cśrutavāṃś ca )hi nirvṛteti śabdaṃ parinirvāṇavidhau matiṃ cakāra // BC_5.25

atha kāñcanaśailaśṛṅgavarṣmā gajameghar1ṣabhabāhunisvanākṣaḥ 
kṣayam akṣayadharmajātarāgaḥ śaśisiṃhānanavikramaḥ prapede // BC_5.26

mṛgarājagatis tato 'bhyagacchan nṛpatiṃ mantrigaṇair upāsyamānam 
samitau marutām iva jvalantaṃ maghavantaṃ tridive sanatkumāraḥ // BC_5.27

praṇipatya ca sāñjalir babhāṣe diśa mahyaṃ naradeva sādhv anujñām 
parivivrajiṣāmi mokṣahetor niyato hy asya janasya viprayogaḥ // BC_5.28

iti tasya vaco niśamya rājā kariṇevābhihato drumaś cacāla 
kamalapratime 'ñjalau gṛhītvā vacanaṃ cedam uvāca (bāṣpacvāṣpa)kaṇṭhaḥ // BC_5.29

pratisaṃhara tāta buddhim etāṃ na hi kālas tava dharmasaṃśrayasya 
vayasi prathame matau calāyāṃ bahudoṣāṃ hi vadanti dharmacaryām // BC_5.30

viṣayeṣu kutūhalendriyasya vratakhedeṣv asamarthaniścayasya 
taruṇasya manaś calaty araṇyād anabhijñasya viśeṣato (viveke cavivekam ) // BC_5.31

mama tu priyadharma dharmakālas tvayi lakṣmīm avasṛjya (lakṣmaclakṣya)bhūte 
sthiravikrama vikrameṇa dharmas tava hitvā tu guruṃ bhaved adharmaḥ // BC_5.32

tad imaṃ vyavasāyam utsṛja tvaṃ bhava tāvan nirato gṛhasthadharme 
puruṣasya vayaḥsukhāni bhuktvā ramaṇīyo hi tapovanapraveśaḥ // BC_5.33

iti vākyam idaṃ niśamya rājñaḥ kalaviṅkasvara uttaraṃ babhāṣe 
yadi me pratibhūś caturṣu rājan bhavasi tvaṃ na tapovanaṃ śrayiṣye // BC_5.34

na bhaven maraṇāya jīvitaṃ me viharet svāsthyam idam ca me na rogaḥ 
na ca yauvanam ākṣipej jarā me na ca saṃpattim (imāṃ hared capāhared )vipattiḥ // BC_5.35

iti durlabham artham ūcivāṃsaṃ tanay.am vākyam uvāca śākyarājaḥ 
tyaja buddhim (imām aticimāṃ gati)pravṛttām avahāsyo 'timano(ratho 'cratha)kramaś ca // BC_5.36

atha merugurur guruṃ babhāṣe yadi nāsti krama eṣa (nāsmi cnāsti )vāryaḥ 
śaraṇāj jvalanena dahyamānān na hi (niścikramiṣuḥ cniścikramiṣuṃ )kṣamaṃ grahītum // BC_5.37

jagataś ca (yadā cyathā )dhruvo viyogo (nanu cna tu )dharmāya varaṃ (svayaṃviyogaḥ ctv ayaṃ viyogaḥ ) 
avaśaṃ nanu viprayojayen mām akṛtasvārtham atṛptam eva mṛtyuḥ // BC_5.38

iti bhūmipatir niśamya tasya vyavasāyaṃ tanayasya nirmumukṣoḥ 
abhidhāya na yāsyatīti bhūyo vidadhe rakṣaṇam uttamāṃś ca kāmān // BC_5.39

sacivais tu nidarśito yathāvad bahumānāt praṇayāc ca śāstrapūrvam 
guruṇā ca nivārito 'śrupātaiḥ praviveśāvasathaṃ tataḥ sa śocan // BC_5.40

calakuṇdalacumbitānanābhir ghananiśvāsavikampitastanībhiḥ 
vanitābhir adhīralocanābhir mṛgaśāvābhir ivābhyudīkṣyamāṇaḥ // BC_5.41

sa hi kāñcanaparvatāvadāto hṛdayonmādakaro varāṅganānām 
śravanāṅgavilocanātmabhāvān vacanasparśavapurguṇair jahāra // BC_5.42

vigate divase tato vimānaṃ vapuṣā sūrya iva pradīpyamānaḥ 
timiraṃ vijighāṃsur ātmabhāsā ravir udyann iva merum āruroha // BC_5.43

kanakojjvaladīptadīpavṛkṣaṃ varakālāgurudhūpapūrṇagarbham 
adhiruhya sa vajrabhakticitraṃ pravaraṃ kāñcanam āsanaṃ siṣeve // BC_5.44

tata uttamam (uttamāṅganās taṃ cuttamāś ca nāryo niśi tūryair upatasthur indrakalpam 
himavacchirasīva candragaure draviṇendrātmajam apsarogaṇaughāḥ // BC_5.45

paramair api divyatūryakalpaiḥ sa tu tair naiva ratiṃ yayau na harṣam 
paramārthasukhāya tasya sādhor abhiniścikramiṣā yato na reme // BC_5.46

atha tatra surais tapovariṣṭhair akaniṣṭhair vyavasāyam asya buddhvā 
yugapat pramadājanasya nidrā vihitāsīd vikṛtāś ca gātraceṣṭāḥ // BC_5.47

abhavac chayitā hi tatra kācid viniveśya pracale kare kapolam 
dayitām api rukmapattracitrāṃ kupitevāṅkagatāṃ vihāya vīṇām // BC_5.48

vibabhau karalagnaveṇur anyā stanavisrastasitāṃśukā śayānā 
ṛjuṣaṭpadapaṅktijuṣṭapadmā jalaphenaprahasattaṭā nadīva // BC_5.49

navapuṣkaragarbhakomalābhyāṃ tapanīyojjvalasaṃgatāṅgadābhyām 
svapiti sma (tathāparā ctathā purā )bhujābhyāṃ parirabhya priyavan mṛdaṅgam eva // BC_5.50

navahāṭakabhūṣaṇās tathānyā vasanaṃ pītam anuttamaṃ vasānāḥ 
avaśā (ghananidrayā cvata nidrayā )nipetur gajabhagnā iva karṇikāraśākhāḥ // BC_5.51

avalambya gavākṣapārśvam anyā śayitā cāpavibhugnagātrayaṣṭiḥ 
virarāja vilambicāruhārā racitā toraṇaśālabhañjikeva // BC_5.52

maṇikuṇḍaladaṣṭapattralekhaṃ mukhapadmaṃ vinataṃ tathāparasyāḥ 
śatapattram ivārdha(vakraccakra)nāḍaṃ sthitakāraṇḍavaghaṭṭitaṃ cakāśe // BC_5.53

aparāḥ śayitā yathopaviṣṭāḥ stanabhārair avanamyamānagātrāḥ 
upaguhya parasparaṃ virejur bhujapāśais tapanīyapārihāryaiḥ // BC_5.54

mahatīṃ parivādinīṃ ca kācid vanitāliṅgya sakhīm iva prasuptā 
vijughūrṇa calatsuvarṇa(sūtrā csūtrāṃ vadanenākula(yoktrakeṇa ckarṇikojjvalena ) // BC_5.55

paṇavaṃ yuvatir bhujāṃsadeśād avavisraṃsitacārupāśam anyā 
savilāsaratāntatāntam ūrvor vivare kāntam ivābhinīya śiśye // BC_5.56

aparā babhur nimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ 
pratisaṃkucitāravindakośāḥ savitary astam ite yathā nalinyaḥ // BC_5.57

śithilākulamūrdhajā tathānyā jaghanasrastavibhūṣaṇāṃśukāntā 
aśayiṣṭa vikīrṇakaṇṭhasūtrā gajabhagnā (pratiyātanāṅganeva cpratipātitāṅganeva ) // BC_5.58

aparās tv avaśā hriyā viyuktā dhṛtimatyo 'pi vapurguṇair upetāḥ 
viniśaśvasur (ulbaṇaṃ culvaṇaṃ )śayānā (vikṛtāḥ kṣiptacvikṛtākṣipta)bhujā jajṛmbhire ca // BC_5.59

vyapaviddhavibhūṣaṇasrajo 'nyā (visṛtāgranthanacvisṛtāgranthana)vāsaso visaṃjñāḥ 
animīlitaśuklaniścalākṣyo na virejuḥ śayitā gatāsukalpāḥ // BC_5.60

vivṛtāsyapuṭā vivṛddha(gātrī cgātrā prapatadvaktrajalā prakāśaguhyā 
aparā madaghūrṇiteva śiśye na (babhāse cbabhāṣe )vikṛtaṃ vapuḥ pupoṣa // BC_5.61

iti sattva(kulānvayānurūpaṃ ckulānurūparūpaṃ vividhaṃ sa pramadājanaḥ śayānaḥ 
sarasaḥ sadṛśaṃ babhāra rūpaṃ pavanāvarjita(rugnacrugṇa)puṣkarasya // BC_5.62

samavekṣya (tathā tathā ctataś ca tāḥ )śayānā vikṛtās tā yuvatīr adhīraceṣṭāḥ 
guṇavadvapuṣo 'pi valgu(bhāṣā cbhāso nṛpasūnuḥ sa vigarhayāṃ babhūva // BC_5.63

aśucir vikṛtaś ca jīvaloke vanitānām ayam īdṛśaḥ svabhāvaḥ 
vasanābharaṇais tu vañcyamānaḥ puruṣaḥ strīviṣayeṣu rāgam eti // BC_5.64

vimṛśed yadi yoṣitāṃ manuṣyaḥ prakṛtiṃ svapnavikāram īdṛśaṃ ca 
dhruvam atra na vardhayet pramādaṃ guṇasaṃkalpahatas tu rāgam eti // BC_5.65

iti tasya tadantaraṃ viditvā niśi niścikramiṣā samudbabhūva 
avagamya manas tato 'sya devair bhavanadvāram apāvṛtaṃ babhūva // BC_5.66

atha so 'vatatāra harmyapṛṣṭhād yuvatīs tāḥ śayitā vigarhamāṇaḥ 
avatīrya tataś ca nirviśaṅko gṛhakakṣyāṃ (prathamāṃ cprathamaṃ )vinirjagāma // BC_5.67

turagāvacaraṃ sa bodhayitvā javinaṃ chandakam ittham ity uvāca 
hayam ānaya kanthakaṃ tvarāvān amṛtaṃ prāptum ito 'dya ma yiyāsā // BC_5.68

hṛdi yā mama tuṣṭir adya jātā vyavasāyaś ca yathā (matau cdhṛtau )niviṣṭaḥ 
vijane 'pi ca nāthavān ivāsmi dhruvam artho 'bhimukhaḥ (sameta csa me ya )iṣṭaḥ // BC_5.69

hriyam eva ca saṃnatiṃ ca hitvā śayitā matpramukhe yathā yuvatyaḥ 
vivṛte ca yathā svayaṃ kapāṭe niyataṃ yātum (ato mamādya canāmayāya )kālaḥ // BC_5.70

pratigṛhya tataḥ sa bhartur ājñāṃ viditārtho 'pi narendraśāsanasya 
manasīva pareṇa codyamānas turagasyānayane matiṃ cakāra // BC_5.71

atha hemakhalīnapūrṇavaktraṃ laghuśayyāstaraṇopagūḍhapṛṣṭham 
balasattva(javānvayopapannaṃ cjavatvaropapannaṃ sa varāśvaṃ tam upānināya bhartre // BC_5.72

pratatatrikapucchamūlapārṣṇiṃ (nibhṛtahrasvacnibhṛtaṃ hrasva)tanūja(pucchacpṛṣṭha)karṇam 
vinatonnatapṛṣṭhakukṣipārśvaṃ vipulaprothalalāṭakaṭhyuraskam // BC_5.73

upaguhya sa taṃ viśālavakṣāḥ kamalābhena ca sāntvayan kareṇa 
madhurākṣarayā girā śaśāsa dhvajinīmadhyam iva praveṣṭukāmaḥ // BC_5.74

bahuśaḥ (kila śatravo ckaliśatravo )nirastāḥ samare tvām adhiruhya pārthivena 
aham apy amṛtaṃ (padaṃ cparaṃ )yathāvat turagaśreṣṭha labheya tat kuruṣva // BC_5.75

sulabhāḥ khalu saṃyuge sahāyā viṣayāvāptasukhe dhanārjane vā 
puruṣasya tu durlabhāḥ sahāyāḥ patitasyāpadi dharmasaṃśraye vā // BC_5.76

iha caiva bhavanti ye sahāyāḥ kaluṣe (karmaṇi cdharmaṇi )dharmasaṃśraye vā 
avagacchati me yathāntarātmā niyataṃ te 'pi janās tadaṃśabhājaḥ // BC_5.77

tad idaṃ parigamya dharmayuktaṃ mama niryāṇam (ito cato )jagaddhitāya 
turagottama vegavikramābhyāṃ prayatasvātmahite jagaddhite ca // BC_5.78

iti suhṛdam ivānuśiṣya kṛtye turagavaraṃ nṛvaro vanaṃ yiyāsuḥ 
sitam asitagatidyutir vapuṣmān ravir iva śāradam abhram āruroha // BC_5.79

atha sa pariharan niśīthacaṇḍaṃ parijanabodhakaraṃ dhvaniṃ sadaśvaḥ 
vigatahanuravaḥ praśāntaheṣaś cakitavimuktapada(kramo ckramā )jagāma // BC_5.80

kanakavalayabhūṣitaprakoṣṭhaiḥ kamalanibhaiḥ (kamalān iva ckamalāni ca )pravidhya 
avanatatanavas tato 'sya yakṣāś cakita(gatair cgater )dadhire khurān karāgraiḥ // BC_5.81

guruparighakapāṭasaṃvṛtā yā na sukham api dviradair apāvriyante 
vrajati nṛpasute gatasvanās tāḥ svayam abhavan vivṛtāḥ puraḥ pratolyaḥ // BC_5.82

pitaram abhimukhaṃ sutaṃ ca bālaṃ janam anuraktam anuttamāṃ ca lakṣmīm 
kṛtamatir apahāya nirvyapekṣaḥ pitṛnagarāt sa tato vinirjagāma // BC_5.83

atha sa (vimalacvikaca)paṅkajāyatākṣaḥ puram avalokya nanāda siṃhanādam 
jananamaraṇayor adṛṣṭapāro na (puram cpunar )ahaṃ kapilāhvayaṃ (praveṣṭā cpraviṣṭā ) // BC_5.84

iti vacanam idaṃ niśamya tasya draviṇapateḥ pariṣadgaṇā nananduḥ 
pramuditamanasaś ca devasaṅghā vyavasitapāraṇam āśaśaṃsire 'smai // BC_5.85

hutavahavapuṣo divaukaso 'nye vyavasitam asya (suduṣcca duṣ)karaṃ viditvā 
(akṛṣata cakuruta )tuhine pathi prakāśaṃ ghanavivarapraṣrtā ivendupādāḥ // BC_5.86

aruṇaparuṣa(tāram antarikṣaṃ cbhāram antarīkṣaṃ (sa ca subahūni csarasabahūni )jagāma yojanāni // BC_5.87

[[iti (cśrī-c)buddha-carite mahā-kāvye 'bhiniṣkramaṇo nāma pañcamaḥ sargaḥ -- 5 --]]

tato (muhūrtābhyudite cmuhūrte 'bhyudite jagaccakṣuṣi bhāskare 
bhārgavasyāśramapadaṃ sa dadarśa nṛṇāṃ varaḥ // BC_6.1

suptaviśvastahariṇaṃ svasthasthitavihaṃgamam 
viśrānta iva yad (dṛṣṭvā cdṛṣṭā [sic] kṛtārtha iva cābhavat // BC_6.2

sa vismayanivṛttyarthaṃ tapaḥpūjārtham eva ca 
svāṃ cānuvartitāṃ rakṣaṇn aśvapṛṣṭhād avātarat // BC_6.3

avatīrya ca pasparśa nistīrṇam iti vājinam 
chandakaṃ cābravīt prītaḥ snāpayann iva cakṣuṣā // BC_6.4

imaṃ tārkṣyopamajavaṃ turaṃgam anugacchatā 
darśitā saumya madbhaktir vikramaś cāyam ātmanaḥ // BC_6.5

sarvathāsmy anyakāryo 'pi gṛhīto bhavatā hṛdi 
bhartṛsnehaś ca yasyāyam īdṛśaḥ (śaktir cśakta )eva ca // BC_6.6

asnigdho 'pi samartho 'sti niḥsāmarthyo 'pi bhaktimān 
bhaktimāṃs caiva śaktaś ca durlabhas tvadvidho bhuvi // BC_6.7

tat prīto 'smi tavānena mahābhāgena karmaṇā 
(yasya te cdṛśyate )mayi bhāvo 'yaṃ phalebhyo 'pi parāṅ(mukhaḥ cmukhe ) // BC_6.8

ko janasya phalasthasya na syād abhimukho janaḥ 
janībhavati bhūyiṣṭhaṃ svajano 'pi viparyaye // BC_6.9

kulārthaṃ dhāryate putraḥ poṣārthaṃ sevyate pitā 
(āśayāc chliṣyati cāśayāśliṣyati )jagan nāsti niṣ(kāraṇā svatā ckāraṇāsvatā ) // BC_6.10

kim uktvā bahu saṃkṣepāt kṛtaṃ me sumahat priyam 
nivartasvāśvam ādāya saṃprāpto 'smīpsitaṃ (padam cvanam ) // BC_6.11

ity uktvā sa mahābāhur anuśaṃsacikīrṣayā 
bhūṣaṇāny avamucyāsmai saṃtaptamanase dadau // BC_6.12

(mukuṭād dīpacmukuṭoddīpta)karmāṇaṃ maṇim ādāya bhāsvaram 
bruvan vākyam idaṃ tasthau sāditya iva mandaraḥ // BC_6.13

anena maṇinā chanda praṇamya bahuśo nṛpaḥ 
vijñāpyo 'muktaviśrambhaṃ saṃtāpavinivṛttaye // BC_6.14

(janmacjarā)maraṇanāśārthaṃ praviṣṭo 'smi tapovanam 
na khalu svargatarṣeṇa nāsnehena na manyunā // BC_6.15

tad evam abhiniṣkrāntaṃ na māṃ śocitum arhasi 
bhūtvāpi hi ciraṃ śleṣaḥ kālena na bhaviṣyati // BC_6.16

dhruvo yasmāc ca viśleṣas tasmān mokṣāya me matiḥ 
viprayogaḥ kathaṃ na syād bhūyo 'pi sva(janād iti cjanādibhiḥ ) // BC_6.17

śokatyāgāya niṣkrāntaṃ na māṃ śocitum arhasi 
śokahetuṣu kāmeṣu saktāḥ śocyās tu rāgiṇaḥ // BC_6.18

ayaṃ ca kila pūrveṣām asmākaṃ niścayaḥ sthiraḥ 
iti (dāyādyacdāyāda)bhūtena na śocyo 'smi pathā vrajan // BC_6.19

bhavanti hy arthadāyādāḥ puruṣasya viparyaye 
pṛthivyāṃ dharmadāyādāḥ durlabhās tu na santi vā // BC_6.20

yad api syād asamaye yāto vanam asāv iti 
akālo nāsti dharmasya jīvite cañcale sati // BC_6.21

tasmād adyaiva me śreyaś cetavyam iti niścayaḥ 
jīvite ko hi viśrambho mṛtyau pratyarthini sthite // BC_6.22

evamādi tvayā saumya vijñāpyo vasudhādhipaḥ 
prayatethās tathā caiva yathā māṃ na smared api // BC_6.23

api nairguṇyam asmākaṃ vācyaṃ narapatau tvayā 
nairguṇyāt tyajyate snehaḥ snehatyāgān na śocyate // BC_6.24

iti vākyam idaṃ śrutvā chandaḥ saṃtāpaviklavaḥ 
(bāṣpacvāṣpa)grathitayā vācā pratyuvāca kṛtāñjaliḥ // BC_6.25

anena tava bhāvena bāndhavāyāsadāyinā 
bhartaḥ sīdati me ceto nadīpaṅkae iva dvipaḥ // BC_6.26

kasya notpādayed (bāṣpaṃ cvāṣpaṃ niścayas te 'yam īdṛśaḥ 
ayomaye 'pi hṛdaye kiṃ punaḥ snehaviklave // BC_6.27

vimānaśayanārhaṃ hi saukumāryam idaṃ kva ca 
kharadarbhāṅkuravatī tapovanamahī kva ca // BC_6.28

śrutvā tu vyavasāyaṃ te yad aśvo 'yaṃ (mayāhṛtaḥ cmayā hṛtaḥ ) 
balātkāreṇa tan nātha daivenaivāsmi kāritaḥ // BC_6.29

kathaṃ hy ātmavaśo jānan vyavasāyam imaṃ tava 
upānayeyaṃ turagaṃ śokaṃ kapila(vāstunaḥ cvastunaḥ ) // BC_6.30

tan nārhasi mahābāho vihātuṃ putralālasam 
snigdhaṃ vṛddhaṃ ca rājānaṃ saddharmam iva nāstikaḥ // BC_6.31

saṃvardhanapariśrāntāṃ dvitīyāṃ tāṃ ca mātaram 
(devīṃ cdeva )nārhasi vismartuṃ kṛtaghna iva satkriyām // BC_6.32

bālaputrāṃ guṇavatīṃ kulaślāghyāṃ pativratām 
devīm arhasi na tyaktuṃ (klībaḥ cklīvaḥ )prāptām iva śriyam // BC_6.33

putraṃ yāśodharaṃ ślāghyaṃ yaśodharmabhṛtāṃ (varam cvaraḥ ) 
bālam arhasi na tyaktuṃ vyasanīvottamaṃ yaśaḥ // BC_6.34

atha bandhuṃ ca rājyaṃ ca tyaktum eva kṛtā matiḥ 
māṃ nārhasi vibho tyaktuṃ tvatpādau hi gatir mama // BC_6.35

nāsmi yātuṃ puraṃ śakto dahyamānena cetasā 
tvām araṇye parityajya su(mantra cmitra )iva rāghavam // BC_6.36

kiṃ hi vakṣyati (māṃ rājā crājā māṃ tvadṛte nagaraṃ gatam 
vakṣyāmy ucitadarśitvāt kiṃ tavāntaḥpurāṇi vā // BC_6.37

yad apy ātthāpi nairguṇyaṃ vācyaṃ narapatāv iti 
kiṃ tad vakṣyāmy abhūtaṃ te nirdoṣasya muner iva // BC_6.38

hṛdayena salajjena jihvayā sajjamānayā 
ahaṃ yadyapi vā brūyāṃ kas tac chraddhātum arhati // BC_6.39

yo hi candramasas (taikṣṇyaṃ ctaikṣṇya [sic] kathayec chraddadhīta vā 
sa doṣāṃs tava doṣajña kathayec chraddadhīta vā // BC_6.40

sānukrośasya satataṃ nityaṃ karuṇavedinaḥ 
snigdhatyāgo na sadṛśo nivartasva prasīda me // BC_6.41

iti śokābhibhūtasya śrutvā chandasya bhāṣitam 
svasthaḥ paramayā dhṛtyā jagāda vadatāṃ varaḥ // BC_6.42

madviyogaṃ prati cchanda saṃtāpas tyajyatām ayam 
nānābhāvo hi niyataṃ pṛthagjātiṣu dehiṣu // BC_6.43

svajanaṃ yadyapi snehān na (tyajeyam ahaṃ svayam ctyajeyaṃ mumukṣayā ) 
mṛtyur anyoanyam avaśān asmān saṃtyājayiṣyati // BC_6.44

mahatyā tṛṣṇayā duḥkhair garbheṇāsmi yayā dhṛtaḥ 
tasyā niṣphalayatnāyāḥ kvāhaṃ mātuḥ kva sā mama // BC_6.45

vāsavṛkṣe samāgamya vigacchanti yathāṇḍajāḥ 
niyataṃ viprayogāntas tathā bhūtasamāgamaḥ // BC_6.46

sametya ca yathā bhūyo vyapayānti (balāhakāḥ cvalāhakāḥ ) 
saṃyogo viprayogaś ca tathā me prāṇināṃ mataḥ // BC_6.47

yasmād yāti ca loko 'yaṃ vipralabhya paraṃparam 
mamatvaṃ na kṣamaṃ tasmāt svapnabhūte samāgame // BC_6.48

sahajena viyujyante parṇarāgeṇa pādapāḥ 
anyenānyasya viśleṣaḥ kiṃ punar na bhaviṣyati // BC_6.49

tad evaṃ sati saṃtāpaṃ mā kārṣīḥ saumya gamyatām 
lambate yadi tu sneho gatvāpi punar āvraja // BC_6.50

brūyāś (cāsmatkṛtāpekṣaṃ ccāsmāsv anākṣepaṃ janaṃ kapila(vāstuni cvastuni ) 
tyajyatāṃ tadgataḥ snehaḥ śrūyatāṃ cāsya niścayaḥ // BC_6.51

kṣipram eṣyati vā kṛtvā janmamṛtyukṣayaṃ kila 
akṛtārtho nir(ārambho cālambo nidhanaṃ yāsyatīti vā // BC_6.52

iti tasya vacaḥ śrutvā kanthakas turagottamaḥ 
jihvayā lilihe pādau (bāṣpam cvāṣpam )uṣṇaṃ mumoca ca // BC_6.53

jālinā svastikāṅkena (cakracvakra)madhyena pāṇinā 
āmamarśa kumāras taṃ babhāṣe ca vayasyavat // BC_6.54

muñca kanthaka mā (bāṣpaṃ cvāṣpaṃ darśiteyaṃ sadaśvatā 
mṛṣyatāṃ saphalaḥ śīghraṃ śramas te 'yaṃ bhaviṣyati // BC_6.55

maṇitsaruṃ chandakahastasaṃsthaṃ tataḥ sa dhīro niśitaṃ gṛhītvā 
kośād asiṃ kāñcanabhakticitraṃ (bilād cvilād )ivāśīviṣam udbabarha // BC_6.56

niṣkāsya taṃ cadutpalapattranīlaṃ ciccheda citraṃ mukuṭaṃ sakeśam 
vikīryamāṇāṃśukam antarīkṣe cikṣepa cainaṃ sarasīva haṃsam // BC_6.57

pūjābhilāṣeṇa ca bāhumānyād divaukasas taṃ jagṛhuḥ praviddham 
yathāvad enaṃ divi devasaṅghā divyair viśeṣair mahayāṃ ca cakruḥ // BC_6.58

muktvā tv alaṃkārakalatravattāṃ śrīvipravāsaṃ śirasaś ca kṛtvā 
dṛṣṭvāṃśukaṃ kāñcanahaṃsa(cihnaṃ ccitram vanyaṃ sa dhīro 'bhicakāṅkṣa vāsaḥ // BC_6.59

tato mṛgavyādhavapur divaukā bhāvaṃ viditvāsya viśuddhabhāvaḥ 
kāṣāyavastro 'bhiyayau samīpaṃ taṃ śākyarājaprabhavo 'bhyuvāca // BC_6.60

śivaṃ ca kāṣāyam ṛṣidhvajas te na yujyate hiṃsram idaṃ dhanuś ca 
tat saumya yady asti na saktir atra mahyaṃ prayacchedam idaṃ gṛhāṇa // BC_6.61

vyādho 'bravīt kāmada kāmam ārād anena viśvāsya mṛgān (nihanmi cnihatya ) 
arthas tu śakropama yady anena hanta pratīcchānaya śuklam etat // BC_6.62

pareṇa harṣeṇa tataḥ sa vanyaṃ jagrāha vāso 'ṃśukam utsasarja 
vyādhas tu divyaṃ vapur eva bibhrat tac chuklam ādāya divaṃ jagāma // BC_6.63

tataḥ kumāraś ca sa cāśvagopas tasmiṃs tathā yāti visismiyāte 
āraṇyake vāsasi caiva bhūyas tasminn akārṣṭāṃ bahumānam āśu // BC_6.64

chandaṃ tataḥ sāśrumukhaṃ visṛjya kāṣāya(saṃbhṛd dhṛticsaṃvid vṛta)kīrtibhṛt saḥ 
yenāśramas tena yayau mahātmā saṃdhyābhrasaṃvīta (ivoḍucivādri)rājaḥ // BC_6.65

tatas tathā bhartari rājyaniḥspṛhe tapovanaṃ yāti vivarṇavāsasi 
bhujau samutkṣipya tataḥ sa vājibhṛd bhṛśaṃ vicukrośa papāta ca kṣitau // BC_6.66

vilokya bhūyaś ca ruroda sasvaraṃ hayaṃ bhujābhyām upaguhya kanthakam 
tato nirāśo vilapan muhur muhur yayau śarīreṇa puraṃ na cetasā // BC_6.67

kvacit pradadhyau vilalāpa ca kvacit kvacit pracaskhāla papāta ca kvacit 
ato vrajan bhaktivaśena duḥkhitaś cacāra bahvīr (avasaḥ cavaśaḥ )pathi kriyāḥ // BC_6.68

[[iti (cśrī-c)buddha-carite mahā-kāvye chandaka-(nivartano cnivartanaṃ )nāma ṣaṣṭhaḥ sargaḥ -- 6 --]]

tato visṛjyāśrumukhaṃ rudantaṃ chandaṃ vanacchandatayā nirāsthaḥ 
sarvārthasiddho vapuṣābhibhūya tam āśramaṃ (siddha csiddham )iva prapede // BC_7.1

sa rājasūnur mṛgarājagāmī mṛgājiraṃ tan mṛgavat praviṣṭaḥ 
lakṣmīviyukto 'pi śarīralakṣmyā cakṣūṃṣi sarvāśramiṇāṃ jahāra // BC_7.2

sthitā hi hastasthayugās tathaiva kautūhalāc cakradharāḥ sadārāḥ 
tam indrakalpaṃ dadṛśur na jagmur dhuryā ivārdhāvanataiḥ śirobhiḥ // BC_7.3

viprāś ca gatvā bahir idhmahetoḥ prāptāḥ samitpuṣpapavitrahastāḥ 
tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭum īyur na maṭhān abhīyuḥ // BC_7.4

hṛṣṭāś ca kekā mumucur mayūrā dṛṣṭvāmbudaṃ nīlam (ivonnamantaḥ civonnamantaṃ ) 
śaṣpāṇi hitvābhimukhāś ca tasthur mṛgāś calākṣā mṛgacāriṇaś ca // BC_7.5

dṛṣṭvā tam ikṣvākukulapradīpaṃ jvalantam udyantam ivāṃśumantam 
kṛte 'pi dohe janitapramodāḥ prasusruvur homaduhaś ca gāvaḥ // BC_7.6

kaścid vasūnām ayam aṣṭamaḥ syāt syād aśvinor anyataraś cyuto (vā catra ) 
uccerur uccair iti tatra vācas taddarśanād vismayajā munīnām // BC_7.7

lekhar1ṣabhasyeva vapur dvitīyaṃ dhāmeva lokasya carācarasya 
sa dyotayām āsa vanaṃ hi kṛtsnaṃ yadṛcchayā sūrya ivāvatīrṇaḥ // BC_7.8

tataḥ sa tair āśramibhir yathāvad abhyarcitaś copanimantritaś ca 
pratyarcayāṃ dharmabhṛto babhūva svareṇa (sāmbhoambucbhādrāmbu)dharopamena // BC_7.9

kīrṇaṃ (tathā ctataḥ )puṇyakṛtā janena svargābhikāmena vimokṣakāmaḥ 
tam āśramaṃ so 'nucacāra dhīras tapāṃsi citrāṇi nirīkṣamāṇaḥ // BC_7.10

tapovikārāṃś ca nirīkṣya saumyas tapovane tatra tapodhanānām 
tapasvinaṃ kaṃcid anuvrajantaṃ tattvaṃ vijijñāsur idaṃ babhāṣe // BC_7.11

tatpūrvam adyāśramadarśanaṃ me yasmād imaṃ dharmavidhiṃ na jāne 
tasmād bhavān arhati bhāṣituṃ me yo niścayo (yat cyaṃ )prati vaḥ pravṛttaḥ // BC_7.12

tato dvijātiḥ sa tapovihāraḥ śākyar1ṣabhāyar7ṣabhavikramāya 
kram.ena tasmai kathayāṃ cakāra tapo(viśeṣāṃs cviśeṣaṃ )tapasaḥ phalaṃ ca // BC_7.13

agrāmyam annaṃ salile prarūḍhaṃ parṇāni toyaṃ phalamūlam eva 
yathāgamaṃ vṛttir iyaṃ munīnāṃ bhinnās tu te te tapasāṃ vikalpāḥ // BC_7.14

uñchena jīvanti khagā ivānye tṛṇāni kecin mṛgavac caranti 
kecid bhujaṃgaiḥ saha vartayanti valmīkabhūtā (vanamārutena civa mārutena ) // BC_7.15

aśmaprayatnārjitavṛttayo 'nye kecit svadantāpahatānnabhakṣāḥ 
kṛtvā parārthaṃ śrapaṇaṃ tathānye kurvanti kāryaṃ yadi śeṣam asti // BC_7.16

kecij jalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam 
mīnaiḥ samaṃ kecid apo vigāhya vasanti kūrmollikhitaiḥ śarīraiḥ // BC_7.17

evaṃvidhaiḥ kālacitais tapobhiḥ parair divaṃ yānty aparair nṛlokam 
duḥkhena mārgeṇa sukhaṃ (hy upaiti ckṣiyanti (sukhaṃ cduḥkhaṃ )hi dharmasya vadanti mūlam // BC_7.18

ity evamādi dvipendravatsaḥ śrutvā vacas tasya tapodhanasya 
adṛṣṭatattvo 'pi na saṃtutoṣa śanair idaṃ cātmagataṃ (babhāṣe cjagāda ) // BC_7.19

duḥkhātmakaṃ naikavidhaṃ tapaś ca svargapradhānaṃ tapasaḥ phalaṃ ca 
lokāś ca sarve pariṇāmavantaḥ svalpe śramaḥ khalv ayam āśramāṇām // BC_7.20

(priyāṃś cśriyaṃ )ca bandhūn viṣayāṃś ca hitvā ye svarga(hetor chetau )niyamaṃ caranti 
te viprayuktāḥ khalu gantukāmā mahattaraṃ (bandhanam csvaṃ vanam )eva bhūyaḥ // BC_7.21

kāyaklamair yaś ca tapoabhidhānaiḥ pravṛttim ākāṅkṣati kāmahetoḥ 
saṃsāradoṣān aparīkṣamāṇo duḥkhena so 'nvicchati duḥkham eva // BC_7.22

trāsaś ca nityaṃ maraṇāt prajānāṃ yatnena cecchanti (punaḥprasūtim cpunaḥ prasūtim ) 
satyāṃ pravṛttau niyataś ca mṛtyus tatraiva (magnā cmagno )yata eva (bhītāḥ cbhītaḥ ) // BC_7.23

ihārtham eke praviśanti khedaṃ svargārtham anye śramam āpnuvanti 
sukhārtham āśākṛpaṇo 'kṛtārthaḥ pataty anarthe khalu jīvalokaḥ // BC_7.24

na khalv ayaṃ garhita eva yatno yo hīnam utsṛjya viśeṣagāmī 
prājñaiḥ samānena pariśrameṇa kāryaṃ tu tad yatra punar na kāryam // BC_7.25

śarīrapīḍā tu yadīha dharmaḥ sukhaṃ śarīrasya bhavaty adharmaḥ 
dharmeṇa cāpnoti sukhaṃ paratra tasmād adharmaṃ phalatīha dharmaḥ // BC_7.26

yataḥ śarīraṃ manaso vaśena pravartate (cāpi cvāpi )nivartate (ca cvā ) 
yukto damaś cetasa eva tasmāc cittād ṛte kāṣṭhasamaṃ śarīram // BC_7.27

āhāraśuddhyā yadi puṇyam iṣṭaṃ tasmān mṛgāṇām api puṇyam asti 
ye cāpi bāhyāḥ puruṣāḥ phalebhyo bhāgyāparādhena parāṅ(mukhārthāḥ cmukhatvāt ) // BC_7.28

duḥkhe 'bhisaṃdhis tv atha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ 
atha pramāṇaṃ na sukhe 'bhisaṃdhir duḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ // BC_7.29

tathaiva ye karmaviśuddhihetoḥ spṛśanty apas tīrtham iti pravṛttāḥ 
tatrāpi toṣo hṛdi kevalo 'yaṃ na pāvayis.yanti hi pāpam āpaḥ // BC_7.30

spṛṣṭaṃ hi yad yad guṇavadbhir ambhas tat tat pṛthivyāṃ yadi tīrtham iṣṭam 
tasmād guṇān eva paraimi tīrtham āpas tu niḥsaṃśayam āpa eva // BC_7.31

iti sma tat tad bahuyuktiyuktaṃ jagāda cāstaṃ ca yayau vivasvān 
tato havirdhūmavivarṇavṛkṣaṃ tapaḥpraśāntaṃ sa vanaṃ viveśa // BC_7.32

abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekar1ṣijanāvakīrṇam 
jāpyasvanākūjitadevakoṣṭhaṃ dharmasya karmāntam iva pravṛttam // BC_7.33

kāścin niśās tatra niśākarābhaḥ parīkṣamāṇaś ca tapāṃsy uvāsa 
sarvaṃ parikṣepya tapaś ca matvā tasmāt tapaḥkṣetratalāj jagāma // BC_7.34

anvavrajann āśramiṇas tatas taṃ tadrūpamāhātmyagatair manobhiḥ 
deśād anāryair abhibhūyamānān mahar2ṣayo dharmam ivāpayāntam // BC_7.35

tato jaṭāvalkalacīrakhelāṃs tapodhanāṃś caiva sa tān dadarśa 
tapāṃsi caiṣām (anurudhyamānas canubudhyamānas tasthau śive śrīmati (vṛkṣamūle cmārgavṛkṣe ) // BC_7.36

athopasṛtyāśramavāsinas taṃ manuṣyavaryaṃ parivārya tasthuḥ 
vṛddhaś ca teṣāṃ bahumānapūrvaṃ kalena sāmnā giram ity uvāca // BC_7.37

tvayy āgate pūrṇa ivāśramo 'bhūt saṃpadyate śūnya iva prayāte 
tasmād imaṃ nārhasi tāta hātuṃ jijīviṣor deham iveṣṭam āyuḥ // BC_7.38

brahmar1ṣirājar1ṣisurar1ṣijuṣṭaḥ puṇyaḥ samīpe himavān hi śailaḥ 
tapāṃsi tāny eva tapodhanānāṃ yatsaṃnikarṣād bahulībhavanti // BC_7.39

tīrthāni puṇyāny abhitas tathaiva sopānabhūtāni nabhastalasya 
juṣṭāni dharmātmabhir ātmavadbhir devar1ṣibhiś caiva mahar2ṣibhiś ca // BC_7.40

itaś ca bhūyaḥ kṣamam uttaraiva dik sevituṃ dharmaviśeṣahetoḥ 
na (tu chi )kṣamaṃ dakṣiṇato budhena padaṃ bhaved ekam api prayātum // BC_7.41

tapovane 'sminn atha niṣkriyo vā saṃkīrṇa(dharmāpatito cdharmā patito )aśucir vā 
dṛṣṭas tvayā yena na te vivatsā tad brūhi yāvad rucito 'stu vāsaḥ // BC_7.42

ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam 
vāsas tvayā hīndrasamena sārdhaṃ bṛhaspater abhyudayāvahaḥ syāt // BC_7.43

ity evam ukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ 
bhavapraṇāśāya kṛtapratijñaḥ svaṃ bhāvam antargatam ācacakṣe // BC_7.44

ṛjvātmanāṃ dharmabhṛtāṃ munīnām iṣṭātithitvāt svajanopamānām 
evaṃvidhair māṃ prati bhāvajātaiḥ prītiḥ (parā me cparātmā )janitaś ca (mānaḥ cmārgaḥ ) // BC_7.45

snigdhābhir ābhir hṛdayaṃgamābhiḥ samāsataḥ snāta ivāsmi vāgbhiḥ 
ratiś ca me dharmanavagrahasya vispanditā saṃprati bhūya eva // BC_7.46

evaṃ pravṛttān bhavataḥ śaraṇyān atīva saṃdarśitapakṣapātān 
yāsyāmi hitveti mamāpi duḥkhaṃ yathaiva bandhūṃs tyajatas tathaiva // BC_7.47

svargāya yuṣmākam ayaṃ tu dharmo mamābhilāṣas tv apunarbhavāya 
asmin vane yena na me vivatsā bhinnaḥ pravṛttyā hi nivṛttidharmaḥ // BC_7.48

tan nāratir me na parāpacāro vanād ito yena parivrajāmi 
dharme sthitāḥ pūrvayugānurūpe sarve bhavanto hi mahar2ṣikalpāḥ // BC_7.49

tato vacaḥ sūnṛtam arthavac ca suślakṣṇam ojasvi ca garvitaṃ ca 
śrutvā kumārasya tapasvinas te viśeṣayuktaṃ bahumānam īyuḥ // BC_7.50

kaścid dvijas tatra tu bhasmaśāyī prāṃśuḥ śikhī dāravacīravāsāḥ 
āpiṅgalākṣas tanudīrghaghoṇaḥ (kuṇḍaikackuṇḍoda)hasto giram ity uvāca // BC_7.51

dhīmann udāraḥ khalu niścayas te yas tvaṃ yuvā janmani dṛṣṭadoṣaḥ 
svargāpavargau hi vicārya samyag yasyāpavarge matir asti so 'sti // BC_7.52

yajñais tapobhir niyamaiś ca tais taiḥ svargaṃ yiyāsanti hi rāgavantaḥ 
rāgeṇa sārdhaṃ ripuṇeva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ // BC_7.53

tadbuddhir eṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyākoṣṭham 
asau munis tatra vasaty arāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ // BC_7.54

tasmād bhavāñ chroṣyati tattvamārgaṃ satyāṃ rucau saṃpratipatsyate ca 
yathā tu paśyāmi matis (tathaiṣā ctavaiṣā tasyāpi yāsyaty avadhūya buddhim // BC_7.55

(spaṣṭoccacpuṣṭāśva)ghoṇaṃ vipulāyatākṣaṃ tāmrādharauṣṭhaṃ sitatīkṣṇadaṃṣṭram 
idaṃ hi vaktraṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnam eva // BC_7.56

gambhīratā yā bhavatas tv agādhā yā dīptatā yāni ca lakṣaṇāni 
ācāryakaṃ prāpsyasi tat prṭhivyāṃ yan nar7ṣibhiḥ pūrvayuge 'py avāptam // BC_7.57

paramam iti tato nṛpātmajas tam ṛṣijanaṃ pratinandya niryayau 
vidhivad anuvidhāya te 'pi taṃ praviviśur āśramiṇas tapovanam // BC_7.58

[[iti (cśrī-c)buddha-carite mahā-kāvye tapo-vana-praveśo nāma saptamaḥ sargaḥ -- 7 --]]

tatas turaṃgāvacaraḥ sa durmanās tathā vanaṃ bhartari nirmame gate 
cakāra yatnaṃ pathi śoka(nigrahe cvigrahe tathāpi caivāśru na tasya (cikṣiye ccikṣipe ) // BC_8.1

yam ekarātreṇa tu bhartur ājñayā jagāma mārgaṃ saha tena vājinā 
iyāya bhartur virahaṃ vicintayaṃs tam eva panthānam ahobhir aṣṭabhiḥ // BC_8.2

hayaś ca (saujā vicacāra csaujasvi cacāra )kanthakas tatāma bhāvena babhūva nirmadaḥ 
alaṃkṛtaś cāpi tathaiva bhūṣaṇair abhūd gataśrīr iva tena varjitaḥ // BC_8.3

nivṛtya caivābhimukhas tapovanaṃ bhṛśaṃ jiheṣe karuṇaṃ muhur muhuḥ 
kṣudhānvito 'py adhvani śaṣpam ambu vā yathā purā nābhinananda nādade // BC_8.4

tato vihīnaṃ kapilāhvayaṃ puraṃ mahātmanā tena jagaddhitātmanā 
krameṇa tau śūnyam ivopajagmatur divākareṇeva vinākṛtaṃ nabhaḥ // BC_8.5

sapuṇḍarīkair api śobhitaṃ jalair alaṃkṛtaṃ puṣpadharair nagair api 
tad eva tasyopavanaṃ vanopamaṃ gatapraharṣair na rarāja nāgaraiḥ // BC_8.6

tato bhramadbhir diśi dīnamānasair anujjvalair (bāṣpacvāṣpa)hatekṣaṇair naraiḥ 
nivāryamāṇāv iva tāv ubhau puraṃ (śanair apasnātam cśanai rajaḥsnātam )ivābhijagmatuḥ // BC_8.7

(niśāmya cniśamya )ca srastaśarīragāminau vināgatau śākyakular1ṣabheṇa tau 
mumoca (bāṣpaṃ cvāṣpaṃ )pathi nāgaro janaḥ purā rathe dāśarather ivāgate // BC_8.8

atha bruvantaḥ samupetamanyavo janāḥ pathi cchandakam āgatāśravaḥ 
kva rājaputraḥ (purackula)rāṣṭra(nandano cvardhano ) hṛtas tvayāsāv iti pṛṣṭhato 'nvayuḥ // BC_8.9

tataḥ sa tān bhaktimato 'bravīj janān narendraputraṃ na parityajāmy aham 
rudann ahaṃ tena tu nirjane vane gṛhasthaveśaś ca visarjitāv iti // BC_8.10

idaṃ vacas tasya niśamya te janāḥ suduṣkaraṃ khalv iti niścayaṃ yayuḥ 
patad (dhi jahruḥ cvijahruḥ )salilaṃ na netrajaṃ mano nininduś ca (phalottham cphalārtham )ātmanaḥ // BC_8.11

athocur adyaiva viśāma tad vanaṃ gataḥ sa yatra dviparājavikramaḥ 
jijīviṣā nāsti hi tena no vinā yathendriyāṇāṃ vigame śarīriṇām // BC_8.12

idaṃ puraṃ tena vivarjitaṃ vanaṃ vanaṃ ca tat tena samanvitaṃ puram 
na śobhate tena hi no vinā puraṃ marutvatā vṛtravadhe yathā divam // BC_8.13

punaḥ kumāro vinivṛtta ity atho gavākṣamālāḥ pratipedire 'ṅganāḥ 
viviktapṛṣṭhaṃ ca (niśāmya cniśamya )vājinaṃ punar gavākṣāṇi pidhāya cukruśuḥ // BC_8.14

praviṣṭadīkṣas tu sutopalabdhaye vratena śokena ca khinnamānasaḥ 
jajāpa devāyatane narādhipaś cakāra tās tāś ca (yathāśayāḥ cyathāśrayāḥ )kriyāḥ // BC_8.15

tataḥ sa (bāṣpacvāṣpa)pratipūrṇalocanas turaṃgam ādāya turaṃ(gamānugaḥ cgamānasaḥ ) 
viveśa śokābhihato nṛ(pakṣayaṃ cpālayaṃ (yudhāpinīte ckṣayaṃ vinīte )ripuṇeva bhartari // BC_8.16

vigāhamānaś ca narendramandiraṃ vilokayann aśruvahena cakṣuṣā 
svareṇa puṣṭena rurāva kanthako janāya duḥkhaṃ prativedayann iva // BC_8.17

tataḥ khagāś ca kṣayamadhyagocarāḥ samīpabaddhās turagāś ca satkṛtāḥ 
hayasya tasya pratisasvanuḥ svanaṃ narendrasūnor upayāna(śaṅkinaḥ cśaṅkitāḥ ) // BC_8.18

janāś ca harṣātiśayena vañcitā janādhipāntaḥpurasaṃnikarṣagāḥ 
yathā hayaḥ kanthaka eṣa heṣate dhruvaṃ kumāro viśatīti menire // BC_8.19

atipraharṣād atha śokamūrchitāḥ kumārasaṃdarśanalolalocanāḥ 
gṛhād viniścakramur āśayā striyaḥ śaratpayodād iva vidyutaś calāḥ // BC_8.20

vilamba(keśyo cveśyo )malināṃśukāmbarā nirañjanair (bāṣpacvāṣpa)hatekṣaṇair mukhaiḥ 
(striyo na rejur mṛjayā ckṛṣṇā vivarṇāañjanayā )vinākṛtā divīva tārā rajanīkṣayāruṇāḥ // BC_8.21

araktatāmraiś caraṇair anūpurair akuṇḍalair ārjava(kandharair ckarṇikair )mukhaiḥ 
svabhāvapīnair jaghanair amekhalair ahārayoktrair muṣitair iva stanaiḥ // BC_8.22

(nirīkṣya tā bāṣpacnirīkṣitā vāṣpa)parīta(locanā clocanaṃ nirāśrayaṃ chandakam aśvam eva ca 
(viṣaṇṇacvivarṇa)vaktrā rurudur varāṅganā vanāntare gāva ivar7ṣabhojjhitāḥ // BC_8.23

tataḥ sa(bāṣpā cvāṣpā )mahiṣī mahīpateḥ pranaṣṭavatsā mahiṣīva vatsalā 
pragṛhya bāhū nipapāta gautamī vilolaparṇā kadalīva kāñcanī // BC_8.24

hatatviṣo 'nyā (śithilāṃsacśithilātma)bāhavaḥ striyo viṣādena vicetanā iva 
na cukruśur nāśru jahur na śaśvasur na (celur āsur likhitā ccetanā ullikhitā )iva sthitāḥ // BC_8.25

adhīram anyāḥ patiśokamūrchitā vilocanaprasravaṇair mukhaiḥ striyaḥ 
siṣiñcire proṣitacandanān stanān dharādharaḥ prasravaṇair ivopalān // BC_8.26

mukhaiś ca tāsāṃ nayanāmbu(tāḍitai ctāḍitaiḥ rarāja tad rājaniveśanaṃ tadā 
navāmbukāle 'mbudavṛṣṭitāḍitaiḥ sravajjalais tāmarasair yathā saraḥ // BC_8.27

suvṛttapīnāṅgulibhir nirantarair abhūṣaṇair gūḍhasirair varāṅganāḥ 
urāṃsi jaghnuḥ kamalopamaiḥ karaiḥ svapallavair vātacalā latā iva // BC_8.28

karaprahārapracalaiś ca tā (babhus cbabhur (tathāpi cyathāpi )nāryaḥ sahitonnataiḥ stanaiḥ 
vanānilāghūrṇitapadmakampitai rathāṅganāmnāṃ mithunair ivāpagāḥ // BC_8.29

yathā ca vakṣāṃsi karair apīḍayaṃs tathaiva vakṣobhir apīḍayan karān 
akārayaṃs tatra parasparaṃ vyathāḥ karāgravakṣāṃsy abalā dayālasāḥ // BC_8.30

tatas tu roṣapraviraktalocanā viṣāda(saṃbandhicsaṃbandha)kaṣāyagadgadam 
uvāca (niśvāsacniḥśvāsa)calatpayodharā vigāḍhaśokāśrudharā yaśodharā // BC_8.31

niśi prasuptām avaśāṃ vihāya māṃ gataḥ kva sa cchandaka manmanorathaḥ 
upāgate ca tvayi kanthake ca me samaṃ gateṣu triṣu kampate manaḥ // BC_8.32

anāryam asnidgham amitrakarma me nṛśaṃsa kṛtvā kim ihādya rodiṣi 
niyaccha (bāṣpaṃ cvāṣpaṃ )bhava tuṣṭamānaso na saṃvadaty aśru ca tac ca karma te // BC_8.33

priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathārthakāriṇā 
gato 'ryaputro hy apunarnivṛttaye ramasva diṣṭyā saphalaḥ śramas tava // BC_8.34

varaṃ manuṣyasya vicakṣaṇo ripur na mitram aprājñam ayogapeśalam 
suhṛdbruveṇa hy avipaścitā tvayā kṛtaḥ kulasyāsya mahān upaplavaḥ // BC_8.35

imā hi śocyā vyavamuktabhūṣaṇāḥ prasakta(bāṣpāvilacvāṣpāvila)raktalocanāḥ 
sthite 'pi patyau himavanmahīsame pranaṣṭaśobhā vidhavā iva striyaḥ // BC_8.36

imāś ca vikṣiptaviṭaṅkabāhavaḥ prasaktapārāvatadīrghanisvanāḥ 
vinākṛtās tena (sahāvarodhanair csahaiva rodhanair bhṛśaṃ rudantīva vimānapaṅktayaḥ // BC_8.37

anarthakāmo 'sya janasya sarvathā turaṃgamo 'pi dhruvam eṣa kanthakaḥ 
jahāra sarvasvam itas tathā hi me jane prasupte niśi ratnacauravat // BC_8.38

yadā samarthaḥ khalu soḍhum āgatān iṣuprahārān api kiṃ punaḥ kaśāḥ 
gataḥ kaśāpātabhayāt kathaṃ (nv ctv )ayaṃ śriyaṃ gṛhītvā hṛdayaṃ ca me samam // BC_8.39

anāryakarmā bhṛśam adya heṣate narendradhiṣṇyaṃ pratipūrayann iva 
yadā tu nirvāhayati sma me priyaṃ tadā hi mūkas turagādhamo 'bhavat // BC_8.40

yadi hy aheṣiṣyata (bodhayan cbodhayañ )janaṃ khuraiḥ kṣitau vāpy akariṣyata dhvanim 
hanusvanaṃ vājaniṣyad uttamaṃ na cābhaviṣyan mama duḥkham īdṛśam // BC_8.41

itīha devyāḥ paridevitāśrayaṃ niśamya (bāṣpacvāṣpa)grathitākṣaraṃ vacaḥ 
adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ śanair idaṃ chandaka uttaraṃ jagau // BC_8.42

vigarhituṃ nārhasi devi kanthakaṃ na cāpi roṣaṃ mayi kartum arhasi 
anāgasau svaḥ samavehi sarvaśo gato nṛdevaḥ sa hi devi devavat // BC_8.43

ahaṃ hi jānann api rājaśāsanaṃ balāt kṛtaḥ kair api daivatair iva 
upānayaṃ tūrṇam imaṃ turaṃgamaṃ tathānvagacchaṃ vigataśramo 'dhvani // BC_8.44

vrajann ayaṃ vājivaro 'pi nāspṛśan mahīṃ khurāgrair vidhṛtair ivāntarā 
tathaiva daivād iva saṃyatānano hanusvanaṃ nākṛta nāpy aheṣata // BC_8.45

(yato bahir cyadā vahir )gacchati pārthivātma(je cjas tadābhavad dvāram apāvṛtaṃ svayam 
tamaś ca naiśaṃ raviṇeva pāṭitaṃ tato 'pi daivo vidhir eṣa gṛhyatām // BC_8.46

(yad acyadā)pramatto 'pi narendraśāsanād gṛhe pure caiva sahasraśo janaḥ 
tadā sa nābudhyata nidrayā hṛtas tato 'pi daivo vidhir eṣa gṛhyatām // BC_8.47

yataś ca vāso vanavāsasaṃmataṃ (nisṛṣṭam cvisṛṣṭam )asmai samaye divaukasā 
divi praviddhaṃ mukuṭaṃ ca tad dhṛtaṃ tato 'pi daivo vidhir eṣa gṛhyatām // BC_8.48

tad evam āvāṃ naradevi doṣato na tat prayātaṃ (prati gantum cpratigantum )arhasi 
na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatair gataḥ // BC_8.49

iti prayāṇaṃ (bahudevam cbahudhaivam )adbhutaṃ niśamya tās tasya mahātmanaḥ striyaḥ 
pranaṣṭaśokā iva vismayaṃ yayur manojvaraṃ pravrajanāt tu lebhire // BC_8.50

viṣādapāriplavalocanā tataḥ pranaṣṭapotā kurarīva duḥkhitā 
vihāya dhairyaṃ virurāva gautamī tatāma caivāśrumukhī jagāda ca // BC_8.51

mahormimanto mṛdavo 'sitāḥ śubhāḥ pṛthak(pṛthaṅcpṛthag)mūlaruhāḥ samudgatāḥ 
(praveritās cpraceritās )te bhuvi tasya mūrdhajā narendramaulīpariveṣṭanakṣamāḥ // BC_8.52

pralambabāhur mṛgarājavikramo mahar2ṣabhākṣaḥ kanakojjvaladyutiḥ 
viśālavakṣā ghanadundubhisvanas tathāvidho 'py āśramavāsam arhati // BC_8.53

abhāginī nūnam iyaṃ vasuṃdharā tam āryakarmāṇam anuttamaṃ (patim cprati ) 
gatas tato 'sau guṇavān hi tādṛśo nṛpaḥ prajābhāgyaguṇaiḥ prasūyate // BC_8.54

sujātajālāvatatāṅgulī mṛdū nigūḍhagulphau (bisacviṣa)puṣpakomalau 
vanāntabhūmiṃ kaṭhināṃ kathaṃ nu tau sacakramadhyau caraṇau gamiṣyataḥ // BC_8.55

vimānapṛṣṭhe śayanāsanocitaṃ mahārhavastrāgurucandanārcitam 
kathaṃ nu śītoṣṇajalāgameṣu tac charīram ojasvi vane bhaviṣyati // BC_8.56

kulena sattvena balena varcasā śrutena lakṣmyā vayasā ca garvitaḥ 
pradātum (evābhyucito cevābhyudito )na yācituṃ kathaṃ sa bhikṣāṃ parataś cariṣyati // BC_8.57

śucau śayitvā śayane hiraṇmaye prabodhyamāno niśi tūryanisvanaiḥ 
kathaṃ (bata cvata )svapsyati so 'dya me vratī paṭaikadeśāntarite mahītale // BC_8.58

imaṃ (pralāpaṃ cvilāpaṃ )karuṇaṃ niśamya tā bhujaiḥ pariṣvajya parasparaṃ striyaḥ 
vilocanebhyaḥ salilāni tatyajur madhūni puṣpebhya iveritā latāḥ // BC_8.59

tato dharāyām apatad yaśodharā vicakravākeva rathāṅgasāhvayā 
śanaiś ca tat tad vilalāpa viklavā muhur muhur gadgadaruddhayā girā // BC_8.60

sa mām anāthāṃ sahadharmacāriṇīm apāsya dharmaṃ yadi kartum icchati 
kuto 'sya dharmaḥ sahadharmacāriṇīṃ vinā tapo yaḥ paribhoktum icchati // BC_8.61

śṛṇoti nūnaṃ sa na pūrvapārthivān mahāsudarśaprabhṛtīn pitāmahān 
vanāni patnīsahitān upeyuṣas tathā (hi csa )dharmaṃ madṛte cikīrṣati // BC_8.62

makheṣu vā vedavidhānasatkṛtau na daṃpatī paśyati dīkṣitāv ubhau 
samaṃ bubhukṣū parato 'pi tatphalaṃ tato 'sya jāto mayi dharmamatsaraḥ // BC_8.63

dhruvaṃ sa jānan mama dharmavallabho manaḥ (priyerṣyākalahaṃ cpriye 'py ākalahaṃ )muhur mithaḥ 
sukhaṃ vibhīr mām apahāya rosaṇāṃ mahendraloke 'psaraso jighṛkṣati // BC_8.64

iyaṃ tu cintā mama kīdṛśaṃ nu tā vapurguṇaṃ bibhrati tatra yoṣitaḥ 
vane yadarthaṃ sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktim eva ca // BC_8.65

na khalv iyaṃ svargasukhāya me spṛhā na taj janasyātmavato 'pi durlabham 
sa tu priyo mām iha vā paratra vā kathaṃ na jahyād iti me manorathaḥ // BC_8.66

abhāginī yady aham āyatekṣaṇaṃ śucismitaṃ bhartur udīkṣituṃ mukham 
na mandabhāgyo 'rhati rāhulo 'py ayaṃ kadācid aṅke parivartituṃ pituḥ // BC_8.67

aho nṛśaṃsaṃ sukumāravarcasaḥ sudāruṇaṃ tasya manasvino manaḥ 
kalapralāpaṃ dviṣato 'pi harṣaṇaṃ śiśuṃ sutaṃ yas tyajatīdṛśaṃ (bata csvataḥ ) // BC_8.68

mamāpi kāmaṃ hṛdayaṃ sudāruṇaṃ śilāmayaṃ vāpy (ayaso 'pi cayasāpi )vā kṛtam 
anāthavac chrīrahite sukhocite vanaṃ gate bhartari yan na dīryate // BC_8.69

itīha devī patiśokamūrchitā ruroda dadhyau vilalāpa cāsakṛt 
svabhāvadhīrāpi hi sā satī śucā dhṛtiṃ na sasmāra cakāra no hriyam // BC_8.70

tatas tathā śokavilāpaviklavāṃ yaśodharāṃ prekṣya vasuṃdharāgatām 
mahāravindair iva vṛṣṭitāḍitair mukhaiḥ sa(bāṣpair cvāṣpair )vanitā vicukruśuḥ // BC_8.71

samāptajāpyaḥ kṛtahomamaṅgalo nṛpas tu devāyatanād viniryayau 
janasya tenārtaraveṇa cāhataś cacāla vajradhvanineva vāraṇaḥ // BC_8.72

niśāmya ca cchandakakanthakāv ubhau sutasya saṃśrutya ca niścayaṃ sthiram 
papāta śokābhihato mahīpatiḥ śacīpater vṛtta ivotsave dhvajaḥ // BC_8.73

tato muhūrtaṃ sutaśokamohito janena tulyābhijanena dhāritaḥ 
nirīkṣya dṛṣṭyā jalapūrṇayā hayaṃ mahītalastho vilalāpa pārthivaḥ // BC_8.74

bahūni kṛtvā samare priyāṇi me mahat tvayā kanthaka vipriyaṃ kṛtam 
guṇapriyo yena vane sa me priyaḥ priyo 'pi sann apriyavat (praveritaḥ cpraceritaḥ ) // BC_8.75

tad adya māṃ vā naya tatra yatra sa vraja drutaṃ vā punar enam ānaya 
ṛte hi tasmān mama nāsti jīvitaṃ vigāḍharogasya sadauṣadhād iva // BC_8.76

suvarṇaniṣṭhīvini mṛtyunā hṛte suduṣkaraṃ yan na mamāra (saṃjayaḥ csṛñjayaḥ ) 
ahaṃ punar dharmaratau sute gate (mumukṣur camumukṣur )ātmānam anātmavān iva // BC_8.77

vibhor daśakṣatrakṛtaḥ prajāpateḥ parāparajñasya vivasvadātmanaḥ 
priyeṇa putreṇa satā vinākṛtaṃ kathaṃ na muhyed dhi mano manor api // BC_8.78

ajasya rājñas tanayāya dhīmate narādhipāyendrasakhāya me spṛhā 
gate vanaṃ yas tanaye divaṃ gato na mogha(bāṣpaḥ cvāṣpaḥ )kṛpaṇaṃ jijīva ha // BC_8.79

pracakṣva me bhadra tadāśramājiraṃ hṛtas tvayā yatra sa me jalāñjaliḥ 
ime parīpsanti hi (taṃ cte )pipāsavo mamāsavaḥ pretagatiṃ yiyāsavaḥ // BC_8.80

iti tanayaviyogajāta(duḥkhaḥ cduḥkhaṃ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam 
daśaratha iva rāmaśokavaśyo bahu vilalāpa nṛpo visaṃjñakalpaḥ // BC_8.81

śrutavinayaguṇānvitas tatas taṃ matisacivaḥ pravayāḥ purohitaś ca 
(samadhṛtam cavadhṛtam )idam ūcatur yathāvan na ca paritaptamukhau na cāpy aśokau // BC_8.82

tyaja naravara śokam ehi dhairyaṃ kudhṛtir ivārhasi dhīra nāśru moktum 
srajam iva mṛditām apāsya lakṣmīṃ bhuvi bahavo (chic) nṛpā vanāny atīyuḥ // BC_8.83

api ca niyata eṣa tasya bhāvaḥ smara vacanaṃ tad ṛṣeḥ purāsitasya 
na hi sa divi na cakravartirājye kṣaṇam api vāsayituṃ sukhena śakyaḥ // BC_8.84

yadi tu nṛvara kārya eva yatnas tvaritam udāhara yāvad atra yāvaḥ 
bahuvidham iha yuddham astu tāvat tava tanayasya vidheś ca tasya tasya // BC_8.85

narapatir atha tau śaśāsa tasmād drutam ita eva yuvām abhiprayātam 
na hi mama hṛdayaṃ prayāti śāntiṃ vanaśakuner iva putralālasasya // BC_8.86

paramam iti narendraśāsanāt tau yayatur amātyapurohitau vanaṃ tat 
kṛtam iti savadhūjanaḥ sadāro nṛpatir api pracakāra śeṣakāryam // BC_8.87

[[iti (cśrī-c)buddha-carite mahā-kāvye 'ntaḥ-pura-vilāpo nāmā7ṣṭamaḥ sargaḥ -- 8 --]]

tatas tadā mantripurohitau tau (bāṣpapratodābhihitau cvāṣpapratodābhihatau )nṛpeṇa 
viddhau sadaśvāv iva sarvayatnāt sauhārdaśīghraṃ yayatur vanaṃ tat // BC_9.1

tam āśramam jātapariśramau tāv upetya kāle sadṛśānuyātrau 
rājar1ddhim utsṛjya vinītaceṣṭāv upeyatur bhārgavadhiṣṇyam eva // BC_9.2

tau nyāyatas taṃ pratipūjya vipraṃ tenārcitau tāv api cānurūpam 
kṛtāsanau bhārgavam āsanasthaṃ chittvā kathām ūcatur ātmakṛtyam // BC_9.3

śuddhaujasaḥ śuddhaviśālakīrter ikṣvākuvaṃśaprabhavasya rājñaḥ 
imaṃ janaṃ vettu bhavān (adhītaṃ cadhīraṃ śrutagrahe mantraparigrahe ca // BC_9.4

tasyendrakalpasya jayantakalpaḥ putro jarāmṛtyubhayaṃ titīrṣuḥ 
ihābhyupetaḥ kila tasya hetor āvām upetau bhagavān avaitu // BC_9.5

tau so 'bravīd asti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ 
dharmo 'yam āvartaka ity avetya yātas tv arāḍābhimukho mumukṣuḥ // BC_9.6

tasmāt tatas tāv upalabhya tattvaṃ taṃ vipram (āmantrya cāmanttya )tadaiva sadyaḥ 
khinnāv akhinnāv iva rāja(bhaktyā cputraḥ prasasratus tena yataḥ sa yātaḥ // BC_9.7

yāntau tatas tau (mṛjayā csṛjayā )vihīnam apaśyatāṃ taṃ (vapuṣojjvalantam cvapuṣā jvalantam ) 
(upopaviṣṭaṃ cnṛpopaviṣṭaṃ )pathi vṛkṣamūle sūryaṃ ghanābhogam iva praviṣṭam // BC_9.8

yānaṃ vihāyopayayau tatas taṃ purohito mantradhareṇa sārdham 
yathā vanasthaṃ sahavāmadevo rāmaṃ didṛkṣur munir aurvaśeyaḥ // BC_9.9

tāv arcayām āsatur arhatas taṃ divīva śukrāṅgirasau mahendram 
pratyarcayām āsa sa cārhatas tau divīva śukrāṅgirasau mahendraḥ // BC_9.10

kṛtābhyanujñāv abhitas tatas tau (niṣedatuḥ cniṣīdatuḥ )śākyakuladhvajasya 
virejatus tasya ca saṃnikarṣe punarvasū yogagatāv ivendoḥ // BC_9.11

taṃ vṛkṣamūlastham abhijvalantaṃ purohito rājasutaṃ babhāṣe 
yathopaviṣṭaṃ divi pārijāte bṛhaspatiḥ śakrasutaṃ jayantam // BC_9.12

tvacchokaśalye hṛdayāvagāḍhe mohaṃ gato bhūmitale muhūrtam 
kumāra rājā nayanāmbuvarṣo yat tvām avocat tad idaṃ nibodha // BC_9.13

jānāmi dharmaṃ prati niścayaṃ te paraimi te (bhāvinam cacyāvinam )etam artham 
ahaṃ tv akāle vanasaṃśrayāt te śokāgnināgnipratimena dahye // BC_9.14

tad ehi dharmapriya matpriyārthaṃ dharmārtham eva tyaja buddhim etām 
ayaṃ hi mā śokarayaḥ pravṛddho nadīrayaḥ kūlam ivābhihanti // BC_9.15

meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām 
tāṃ vṛttim asmāsu karoti śoko vikarṣaṇocchoṣaṇadāhabhedaiḥ // BC_9.16

tad bhuṅkṣva tāvad vasudhādhipatyaṃ kāle vanaṃ yāsyasi śāstradṛṣṭe 
aniṣṭabandhau kuru (mayy apekṣāṃ cmāpy upekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ // BC_9.17

na caiṣa dharmo vanae eva siddhaḥ pure 'pi siddhir niyatā yatīnām 
buddhiś ca yatnaś ca nimittam atra vanaṃ ca liṅgaṃ ca hi bhīrucihnam // BC_9.18

maulīdharair aṃsaviṣaktahāraiḥ keyūraviṣṭabdha(bhujair csrajair )narendraiḥ 
lakṣmyaṅkamadhye parivartamānaiḥ prāpto gṛhasthair api mokṣadharmaḥ // BC_9.19

dhruvānujau yau balivajrabāhū vaibhrājam āṣāḍham athāntidevam 
videharājaṃ janakaṃ tathaiva (xx drumaṃ cpākadrumaṃ )senajitaś ca rājñaḥ // BC_9.20

etān gṛhasthān nṛpatīn avehi naiḥśreyase dharmavidhau vinītān 
(ubhau cubhe )api tasmād yugapad bhajasva (vittādhipatyaṃ ccittādhipatyaṃ )ca nṛpaśriyaṃ ca // BC_9.21

icchāmi hi tvām upaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdram eva 
(dhṛtātapattraṃ cdhṛtātapatraṃ. )samudīkṣamāṇas tenaiva harṣeṇa vanaṃ praveṣṭum // BC_9.22

ity abravīd bhūmipatir bhavantaṃ vākyena (bāṣpacvāṣpa)grathitākṣareṇa 
śrutvā bhavān arhati tatpriyārthaṃ snehena tatsneham anuprayātum // BC_9.23

śokāmbhasi tvatprabhave hy agādhe duḥkhārṇave majjati śākyarājaḥ 
tasmāt tam uttāraya nāthahīnaṃ nirāśrayaṃ magnam ivārṇave (nauḥ cgām ) // BC_9.24

bhīṣmeṇa gaṅgodarasaṃbhavena rāmeṇa rāmeṇa ca bhārgaveṇa 
śrutvā kṛtaṃ karma pituḥ priyārthaṃ pitus tvam apy arhasi kartum iṣṭam // BC_9.25

saṃvardhayitrīṃ (samavehi cca samehi )devīm agastyajuṣṭāṃ diśam aprayātām 
pranaṣṭavatsām iva vatsalāṃ gām ajasram ārtāṃ karuṇaṃ rudantīm // BC_9.26

haṃsena haṃsīm iva viprayuktāṃ tyaktāṃ gajeneva vane kareṇum 
(ārtāṃ cārttāṃ )sanāthām api nāthahīnāṃ trātuṃ vadhūm arhasi darśanena // BC_9.27

ekaṃ sutaṃ bālam anarhaduḥkhaṃ (saṃtāpam antargatam udvahantam csaṃtāpasaṃtapta) 
taṃ rāhulaṃ mokṣaya bandhuśokād rāhūpasargād iva pūrṇacandram // BC_9.28

śokāgninā tvadvirahendhanena niḥśvāsadhūmena tamaḥśikhena 
tvad(darśanāmbv icchati dahyamānam cdarśanāyar7chati dahyamānaḥ (antaḥcso 'ntaḥ)puraṃ caiva puraṃ ca kṛtsnam // BC_9.29

sa bodhisattvaḥ paripūrṇasattvaḥ śrutvā vacas tasya purohitasya 
dhyātvā muhūrtaṃ guṇavad guṇajñaḥ pratyuttaraṃ praśritam ity uvāca // BC_9.30

avaimi bhāvaṃ (tanaye pitṝṇāṃ ctanayaprasaktaṃ viśeṣato yo mayi bhūmipasya 
jānann api vyādhijarāvipadbhyo bhītas tv agatyā svajanaṃ tyajāmi // BC_9.31

draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchen (nānte cnāsau )yadi syāt priyaviprayogaḥ 
yadā tu bhūtvāpi (ciraṃ cbhaved )viyogas tato guruṃ snigdham api tyajāmi // BC_9.32

maddhetukaṃ yat tu narādhipasya śokaṃ bhavān (āha na tat carhati na )priyaṃ me 
yat svapnabhūteṣu samāgameṣu saṃtapyate bhāvini (viprayoge cviprayogaiḥ ) // BC_9.33

evaṃ ca te niścayam etu buddhir dṛṣṭvā vicitraṃ (jagataḥ pracāram cvividhapracāram ) 
saṃtāpahetur na suto na bandhur ajñānanaimittika eṣa tāpaḥ // BC_9.34

(yathādhvacyadādhva)gānām (iha civa )saṃgatānāṃ kāle viyogo niyataḥ prajānām 
prājño janaḥ ko nu bhajeta śokaṃ bandhu(pratijñātajanair vihīnaḥ cpriyaḥ sann api bandhuhīnaḥ ) // BC_9.35

ihaiti hitvā svajanaṃ paratra pralabhya cehāpi punaḥ prayāti 
gatvāpi tatrāpy aparatra gacchaty evaṃ (jane tyāgini cjano yogini )ko 'nurodhaḥ // BC_9.36

yadā ca garbhāt prabhṛti (pravṛttaḥ cprajānāṃ (sarvāsv avasthāsu vadhāya cxx nubadhāya )mṛtyuḥ 
kasmād akāle vanasaṃśrayaṃ me putrapriyas (tatrabhavān ctatra bhavān )avocat // BC_9.37

bhavaty akālo viṣayābhipattau kālas (tathaivārthavidhau ctathaivābhividhau )pradiṣṭaḥ 
kālo jagat karṣati sarvakālān (nirvāhake carcārhake )śreyasi (nāsti kālaḥ csarvakālaḥ ) // BC_9.38

rājyaṃ mumukṣur mayi yac ca rājā tad apy udāraṃ sadṛśaṃ pituś ca 
pratigrahītuṃ mama na kṣamaṃ tu lobhād apathyānnam ivāturasya // BC_9.39

kathaṃ nu mohāyatanaṃ nṛpatvaṃ kṣamaṃ prapattuṃ viduṣā nareṇa 
sodvegatā yatra madaḥ śramaś ca (parāpacāreṇa cparopacāreṇa )ca dharmapīḍā // BC_9.40

jāmbūnadaṃ harmyam iva pradīptaṃ viṣeṇa saṃyuktam ivottamānnam 
grāhākulaṃ (cāmbv iva sāravindaṃ cca sthitaṃ xx ((crājyaṃ hi ramyaṃ vyasanāśrayaṃ ca c)) // BC_9.41

((citthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ c) ((cpūrve yathā jātaghṛṇā narendrāḥ 
((cvayaḥprakarṣe 'parihāryaduḥkhe c) ((crājyāni muktvā vanam eva jagmuḥ c)) // BC_9.42

((cvaraṃ hi bhuktāni tṛṇāny araṇye c) ((ctoṣaṃ paraṃ ratnam ivopaguhya c)) 
((csahoṣitaṃ śrīsulabhair na caiva c) ((cdoṣair adṛśyair iva kṛṣṇasarpaiḥ c)) // BC_9.43

((cślāghyaṃ hi rājyāni vihāya rājñāṃ c) ((cdharmābhilāṣeṇa vanaṃ praveṣṭum c)) 
((cbhagnapratijñasya na tūpapannaṃ c) ((cvanaṃ parityajya gṛhaṃ praveṣṭum c)) // BC_9.44

((cjātaḥ kule ko hi naraḥ sasattvo c) ((cdharmābhilāṣeṇa vanaṃ praviṣṭaḥ c)) 
((ckāṣāyam utsṛjya vimuktalajjaḥ c) ((cpuraṃdarasyāpi puraṃ śrayeta c)) // BC_9.45

((clobhād dhi mohād athavā bhayena c) ((cyo vāntam annaṃ punar ādadīta c)) 
((clobhāt sa mohād athavā bhayena c) ((csaṃtyajya kāmān punar ādadīta c)) // BC_9.46

((cyaś ca pradīptāc charaṇāt kathaṃcin c) ((cniṣkramya bhūyaḥ praviśet tad eva c)) 
((cgārhasthyam utsṛjya sa dṛṣṭadoṣo c) ((cmohena bhūyo 'bhilaṣed grahītum c)) // BC_9.47

((cyā ca śrutir mokṣam avāptavanto c) ((cnṛpā gṛhasthā iti naitad asti c)) 
((cśamapradhānaḥ kva ca mokṣadharmo c) ((cdaṇḍapradhānaḥ kva ca rājadharmaḥ c)) // BC_9.48

((cśame ratiś cec chithilaṃ ca rājyaṃ c) ((crājye matiś cec chamaviplavaś ca c)) 
((cśamaś ca taikṣṇyaṃ ca hi nopapannaṃ c) ((cśītoṣṇayor aikyam ivodakāgnyoḥ c)) // BC_9.49

((ctan niścayād vā vasudhādhipās te c) ((crājyāni muktvā śamam āptavantaḥ c)) 
((crājyāṅgitā vā nibhṛtendriyatvād c) ((canaiṣṭhike mokṣakṛtābhimānāḥ c)) // BC_9.50

((cteṣāṃ ca rājye 'stu śamo yathāvat c) ((cprāpto vanaṃ nāham aniścayena c)) 
((cchittvā hi pāśaṃ gṛhabandhusaṃjñaṃ c) ((cmuktaḥ punar na pravivikṣur asmi c)) // BC_9.51

ity ātmavijñānaguṇānurūpaṃ muktaspṛhaṃ hetumad ūrjitaṃ ca 
śrutvā narendrātmajam uktavantaṃ pratyuttaraṃ mantradharo 'py uvāca // BC_9.52

yo niścayo (dharmavidhau cmantravaras )tavāyam nāyaṃ na yukto na tu kālayuktaḥ 
śokāya (dattvā chitvā )pitaraṃ vayaḥsthaṃ syād dharmakāmasya hi te na dharmaḥ // BC_9.53

nūnaṃ ca buddhis tava nātisūkṣmā dharmārthakāmeṣv avicakṣaṇā vā 
hetor adṛṣṭasya phalasya yas tvaṃ pratyakṣam arthaṃ paribhūya yāsi // BC_9.54

punarbhavo 'stīti ca kecid āhur nāstīti kecin niyatapratijñāḥ 
evaṃ yadā saṃśayito 'yam arthas tasmāt kṣamaṃ bhoktum upasthitā śrīḥ // BC_9.55

bhūyaḥ pravṛttir yadi kācid asti raṃsyāmahe tatra yathopapattau 
atha pravṛttiḥ parato na kācit siddho 'prayatnāj jagato 'sya mokṣaḥ // BC_9.56

astīti kecit paralokam āhur mokṣasya yogaṃ na tu varṇayanti 
agner yathā hy (auṣṇyam cuṣṇam )apāṃ dravatvaṃ tadvat pravṛttau prakṛtiṃ vadanti // BC_9.57

kecit svabhāvād iti varṇayanti śubhāśubhaṃ caiva bhavābhavau ca 
svābhāvikaṃ sarvam idaṃ ca yasmād ato 'pi mogho bhavati prayatnaḥ // BC_9.58

yad indriyāṇāṃ niyataḥ pracāraḥ priyāpriyatvaṃ viṣayeṣu caiva 
saṃyujyate yaj (jarayārtibhiś cjarayārttibhiś )ca kas tatra yatno nanu sa svabhāvaḥ // BC_9.59

adbhir hutāśaḥ śamam abhyupaiti tejāṃsi cāpo gamayanti śoṣam 
bhinnāni bhūtāni śarīrasaṃsthāny aikyaṃ ca (gatvā cdattvā )jagad udvahanti // BC_9.60

yat pāṇipādodarapṛṣṭha(mūrdhnāṃ cmūrdhnā nirvartate garbhagatasya bhāvaḥ 
yad ātmanas tasya ca tena yogaḥ svābhāvikaṃ tat kathayanti tajjñāḥ // BC_9.61

kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ vā 
svabhāvataḥ sarvam idaṃ pravṛttaṃ na kāmakāro 'sti kutaḥ prayatnaḥ // BC_9.62

sargaṃ vadantīśvaratas tathānye tatra prayatne puruṣaṣya ko 'rthaḥ 
ya eva hetur jagataḥ pravṛttau hetur nivṛttau niyataḥ sa eva // BC_9.63

kecid vadanty ātmanimittam eva prādurbhavaṃ caiva bhavakṣayaṃ ca 
prādurbhavaṃ tu pravadanty ayatnād yatnena mokṣādhigamaṃ bruvanti // BC_9.64

naraḥ pitṝṇām anṛṇaḥ prajābhir vedair ṛṣīṇāṃ kratubhiḥ surāṇām 
utpadyate sārdham ṛṇais tribhis tair yasyāsti mokṣaḥ kila tasya mokṣaḥ // BC_9.65

ity evam etena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ 
prayatnavanto 'pi hi vikrameṇa mumukṣavaḥ khedam avāpnuvanti // BC_9.66

tat saumya mokṣe yadi bhaktir asti nyāyena sevasva vidhiṃ yathoktam 
evaṃ bhaviṣyaty upapattir asya saṃtāpanāśaś ca narādhipasya // BC_9.67

yā ca pravṛttā (tava doṣacbhavadoṣa)buddhis tapovanebhyo bhavanaṃ praveṣṭum 
tatrāpi cintā tava tāta mā bhūt pūrve 'pi jagmuḥ sva(gṛhān cgṛhaṃ )vanebhyaḥ // BC_9.68

tapovanastho 'pi vṛtaḥ prajābhir jagāma rājā puram ambarīṣaḥ 
tathā mahīṃ viprakṛtām anāryais tapovanād etya rarakṣa rāmaḥ // BC_9.69

tathaiva śālvādhipatir (drumākhyo cdrumākṣo vanāt sasūnur (nagaraṃ viveśa csvapuraṃ praviśya ) 
brahmar1ṣibhūtaś ca muner (vasiṣṭhād cvaśiṣṭhād dadhre śriyaṃ sāṃkṛtir antidevaḥ // BC_9.70

evaṃvidhā dharmayaśaḥpradīptā vanāni hitvā bhavanāny (atīyuḥ cabhīyuḥ ) 
tasmān na doṣo 'sti gṛhaṃ (prayātuṃ cpraveṣṭuṃ tapovanād dharmanimittam eva // BC_9.71

tato vacas tasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ 
anūnam avyastam asaktam adrutaṃ dhṛtau sthito rājasuto 'bravīd vacaḥ // BC_9.72

ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyair na mamātra niścayaḥ 
avetya tattvaṃ tapasā śamena (ca cvā svayaṃ grahīṣyāmi yad atra niścitam // BC_9.73

na me kṣamaṃ (saṃśayajaṃ csaṅgaśataṃ )hi darśanaṃ grahītum avyakta(parasparāhatam cparaṃ parāhatam ) 
(budhaḥ cbuddhaḥ )parapratyayato hi ko vrajej jano 'ndhakāre 'ndha ivāndha(deśikaḥ cdeśitaḥ ) // BC_9.74

adṛṣṭatattvasya sato 'pi kiṃ tu me śubhāśubhe saṃśayite śubhe matiḥ 
vṛthāpi khedo (hi capi )varaṃ śubhātmanaḥ sukhaṃ na tattve 'pi vigarhitātmanaḥ // BC_9.75

imaṃ tu dṛṣṭvāgamam avyavasthitaṃ yad uktam āptais tad avehi sādhv iti 
prahīṇadoṣatvam avehi cāptatāṃ prahīṇadoṣo hy anṛtaṃ na vakṣyati // BC_9.76

gṛhapraveśaṃ prati yac ca me bhavān uvāca rāmaprabhṛtīn nidarśanam 
na te pramāṇaṃ na hi dharmaniścayeṣv alaṃ pramāṇāya parikṣatavratāḥ // BC_9.77

tad evam apy eva ravir mahīṃ pated api sthiratvaṃ himavān giris tyajet 
adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tv eva gṛhān pṛthagjanaḥ // BC_9.78

ahaṃ viśeyaṃ jvalitaṃ hutāśanaṃ na cākṛtārthaḥ praviśeyam ālayam 
iti pratijñāṃ sa cakāra garvito yatheṣṭam utthāya ca nirmamo yayau // BC_9.79

tataḥ sa(bāṣpau cvāṣpau )sacivadvijāv ubhau niśamya tasya sthiram eva niścayam 
viṣaṇṇavaktrāv anugamya duḥkhitau śanair agatyā puram eva jagmatuḥ // BC_9.80

tatsnehād atha nṛpateś ca bhaktitas tau sāpekṣaṃ pratiyayatuś ca tasthatuś ca 
durdharṣaṃ ravim iva dīptam ātmabhāsā taṃ draṣṭuṃ na hi pathi śekatur na moktum // BC_9.81

tau jñātuṃ paramagater gatiṃ tu tasya pracchannāṃś carapuruṣāñ chucīn vidhāya 
rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ katham iti jagmatuḥ kathaṃcit // BC_9.82

[[iti (cśrī-c)buddha-carite mahā-kāvye kumārā1nveṣaṇo nāma navamaḥ sargaḥ -- 9 --]]

sa rājavatsaḥ pṛthupīnavakṣās tau havyamantrādhikṛtau vihāya 
uttīrya gaṅgāṃ pracalattaraṃgāṃ śrīmadgṛhaṃ rājagṛhaṃ jagāma // BC_10.1

śailaiḥ suguptaṃ ca vibhūṣitaṃ ca dhṛtaṃ ca pūtaṃ ca śivais tapodaiḥ 
pañcācalāṅkaṃ nagaraṃ prapede śāntaḥ svayaṃbhūr iva nākapṛṣṭham // BC_10.2

gāmbhīryam ojaś ca niśāmya tasya vapuś ca dīptaṃ puruṣān atītya 
visismiye tatra janas tadānīṃ sthānuvratasyeva vṛṣadhvajasya // BC_10.3

taṃ prekṣya yo 'nyena yayau sa tasthau (yas tatra cyaś cātra )tasthau pathi so 'nvagacchat 
drutaṃ yayau (yaḥ sa jagāma dhīraṃ csadayaṃ sadhīraṃ yaḥ kaścid āste sma sa cotpapāta // BC_10.4

kaścit tam ānarca janaḥ karābhyāṃ satkṛtya kaścic chirasā vavande 
snigdhena kaścid vacasābhyanandan (nainaṃ cnaivaṃ )jagāmāpratipūjya kaścit // BC_10.5

taṃ jihriyuḥ prekṣya vicitraveṣāḥ prakīrṇavācaḥ pathi maunam īyuḥ 
dharmasya sākṣād iva (saṃnikarṣe csaṃnikarṣān na kaścid anyāyamatir babhūva // BC_10.6

anyakriyāṇām api rājamārge strīṇāṃ nṛṇāṃ vā bahumānapūrvam 
(taṃ devakalpaṃ ctad eva kalpaṃ )naradeva(sūnuṃ csūtraṃ nirīkṣamāṇā na (tatarpa ctu tasya )dṛṣṭiḥ // BC_10.7

bhruvau lalāṭaṃ mukham (īkṣaṇe cīkṣaṇaṃ )vā vapuḥ karau vā caraṇau gatiṃ vā 
yad eva yas tasya dadarśa tatra tad eva (tasyātha babandha ctasyānubabandha )cakṣuḥ // BC_10.8

dṛṣṭvā (ca sorṇacśubhorṇa)bhruvam āyatākṣaṃ jvalaccharīraṃ śubhajālahastam 
taṃ bhikṣu(veṣaṃ cveśaṃ )kṣitipālanārhaṃ saṃcukṣubhe rājagṛhasya lakṣmīḥ // BC_10.9

śreṇyo 'tha bhartā magadhājirasya (bāhyād cvāhyād )vimānād vipulaṃ janaugham 
dadarśa papraccha ca tasya hetuṃ tatas tam asmai puruṣaḥ śaśaṃsa // BC_10.10

jñānaṃ paraṃ vā pṛthivīśriyaṃ vā viprair ya ukto 'dhigamiṣyatīti 
sa (eṣa ceva )śākyādhipates tanūjo nirīkṣyate pravrajito janena // BC_10.11

tataḥ śrutārtho (manasāgatāstho cmanasā gatārtho rājā babhāṣe puruṣaṃ tam eva 
vijñāyatāṃ kva pratigacchatīti tathety athainaṃ puruṣo 'nvagacchat // BC_10.12

alolacakṣur yugamātradarśī nivṛttavāg yantritamandagāmī 
cacāra bhikṣāṃ sa tu bhikṣuvaryo nidhāya gātrāṇi calaṃ ca cetaḥ // BC_10.13

ādāya bhaikṣaṃ ca yathopapannaṃ yayau gireḥ prasravaṇaṃ viviktam 
nyāyena tatrābhyavahṛtya cainan mahīdharaṃ pāṇḍavam āruroha // BC_10.14

tasmin navau lodhravanopagūḍhe mayūranādapratipūrṇakuñje 
kāṣāyavāsāḥ sa babhau nṛsūryo yathodayasyopari bālasūryaḥ // BC_10.15

(tatrainam ctatraivam )ālokya sa rājabhṛtyaḥ śreṇyāya rājñe kathayāṃ cakāra 
saṃśrutya rājā sa ca bāhumānyāt tatra pratasthe nibhṛtānuyātraḥ // BC_10.16

sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ śailottamaṃ śailasamānavarṣmā 
maulīdharaḥ siṃhagatir nṛsiṃhaś calatsaṭaḥ siṃha ivāruroha // BC_10.17

(tataḥ sma ccalasya )tasyopari śṛṅgabhūtaṃ śāntendriyaṃ paśyati bodhisattvam 
paryaṅkam āsthāya virocamānaṃ śaśāṅkam udyantam ivābhra(kuñjāt ckūṭāt ) // BC_10.18

taṃ rūpalakṣmyā ca śamena caiva dharmasya nirmāṇam ivopaviṣṭam 
savismayaḥ praśrayavān narendraḥ svayaṃbhuvaṃ śakra ivopatasthe // BC_10.19

taṃ nyāyato (nyāyavidāṃ variṣṭhaṃ cnyāyavatāṃ variṣṭhaḥ sametya papraccha ca dhātusāmyam 
sa cāpy avocat sadṛśena sāmnā nṛpaṃ manaḥsvāsthyam anāmayaṃ ca // BC_10.20

tataḥ śucau vāraṇakarṇanīle śilātale (saṃniṣasāda casau niṣasāda )rājā 
(upopaviśyānumataś cnṛpopaviśyānumataś )ca tasya bhāvaṃ vijijñāsur idaṃ babhāṣe // BC_10.21

prītiḥ parā me bhavataḥ kulena kramāgatā caiva parīkṣitā ca 
jātā vivakṣā (svavayo csuta yā )yato me tasmād idaṃ snehavaco nibodha // BC_10.22

ādityapūrvaṃ vipulaṃ kulaṃ te navaṃ vayo dīptam idaṃ vapuś ca 
kasmād iyaṃ te matir akrameṇa bhaikṣākae evābhiratā na rājye // BC_10.23

gātraṃ hi te lohitacandanārhaṃ kāṣāyasaṃśleṣam anarham etat 
hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattam annam // BC_10.24

tat saumya rājyaṃ yadi paitṛkaṃ tvaṃ snehāt pitur necchasi vikrameṇa 
na ca (kramaṃ ckṣamaṃ )marṣayituṃ matis te (bhuṅkṣvārdham cbhuktvārdham )asmadviṣayasya śīghram // BC_10.25

evaṃ hi na syāt svajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ 
tasmāt kuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ // BC_10.26

atha tv idānīṃ kulagarvitatvād asmāsu viśrambhaguṇo na te 'sti 
(vyūḍhāny anīkāni cvyūhāny anekāni )vigāhya (bāṇair cvāṇair mayā sahāyena (parān cparāñ )jigīṣa // BC_10.27

tad buddhim atrānyatarāṃ vṛṇīṣva dharmārthakāmān vidhivad bhajasva 
vyatyasya (rāgād iha crāgādi ha )hi trivargaṃ pretyeha ca (bhraṃśam cvibhraṃśam )avāpnuvanti // BC_10.28

yo hy arthadharmau paripīḍya kāmaḥ syād dharma(kāmau ckāmye )paribhūya cārthaḥ 
kāmārthayoś coparameṇa dharmas tyājyaḥ sa kṛtsno yadi (kāṅkṣito 'rthaḥ ckāṅkṣitārthaḥ ) // BC_10.29

tasmāt trivargasya niṣevaṇena tvaṃ rūpam etat saphalaṃ kuruṣva 
dharmārthakāmādhigamaṃ hy anūnaṃ nṛṇām anūnaṃ puruṣārtham āhuḥ // BC_10.30

tan niṣphalau nārhasi kartum etau pīnau bhujau cāpavikarṣaṇārhau 
māndhātṛvaj jetum imau hi yogyau (lokān api trīn iha clokāni hi trīṇi hi )kiṃ punar gām // BC_10.31

snehena khalv etad ahaṃ bravīmi naiśvaryarāgeṇa na vismayena 
imaṃ hi dṛṣṭvā tava bhikṣu(veṣaṃ cveśaṃ jātānukampo 'smy api cāgatāśruḥ // BC_10.32

yāvat svavaṃśaprati(rūpa rūpaṃ crūparūpaṃ na te jarābhyety abhibhūya bhūyaḥ 
tad bhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam [pādas ab and cd are exchanged in c.] // BC_10.33

śaknoti jīrṇaḥ khalu dharmam āptuṃ kāmopabhogeṣv agatir jarāyāḥ 
ataś ca yūnaḥ kathayanti kāmān madhyasya vittaṃ sthavirasya dharmam // BC_10.34

dharmasya cārthasya ca jīvaloke pratyarthibhūtāni hi yauvanāni 
saṃrakṣyamānāny api durgrahāṇi kāmā yatas tena (pathā cyathā )haranti // BC_10.35

vayāṃsi jīrṇāni (vimarśavanti cvimarśayanti dhīrāṇy avasthānaparāyaṇāni 
alpena yatnena śamātmakāni bhavanty a(gatyaiva cgatyeva )ca lajjayā ca // BC_10.36

ataś ca lolaṃ viṣayapradhānaṃ pramattam akṣāntam adīrghadarśi 
bahucchalaṃ yauvanam abhyatītya nistīrya kāntāram ivāśvasanti // BC_10.37

tasmād adhīraṃ capalapramādi navaṃ vayas tāvad idaṃ vyapaitu 
kāmasya pūrvaṃ hi vayaḥ śaravyaṃ na śakyate rakṣitum indriyebhyaḥ // BC_10.38

atho cikīrṣā tava dharma eva yajasva yajñaṃ kuladharma eṣaḥ 
yajñair adhiṣṭhāya hi nākapṛṣṭhaṃ yayau marutvān api nākapṛṣṭham // BC_10.39

suvarṇakeyūravidaṣṭabāhavo maṇipradīpojjvalacitramaulayaḥ 
nṛpar1ṣayas tāṃ hi gatiṃ gatā makhaiḥ śrameṇa yām eva mahar2ṣayo yayuḥ // BC_10.40

ity evaṃ magadhapatir ((cvaco c))babhāṣe yaḥ samyag valabhid iva (bruvan babhāse cdhruvaṃ babhāṣe ) //
tac chrutvā na sa (vicacāla cvicacāra )rājasūnuḥ kailāso girir iva naikacitrasānuḥ // BC_10.41

[[iti (cśrī-c)buddha-carite mahā-kāvye 'śva-ghoṣa-kṛte śreṇyā1bhigamano nāma daśamaḥ sargaḥ -- 10 --]]

athaivam ukto magadhādhipena suhṛnmukhena pratikūlam artham 
svastho 'vikāraḥ kulaśaucaśuddhaḥ śauddhodanir vākyam idaṃ jagāda // BC_11.1

nāścaryam etad bhavato (vidhānaṃ cabhidhātuṃ jātasya haryaṅkakule viśāle 
yan mitrapakṣe tava mitrakāma syād vṛttir eṣā pariśuddhavṛtteḥ // BC_11.2

asatsu maitrī sva(kulānuvṛttā ckulānurūpā na tiṣṭhati śrir iva viklaveṣu 
pūrvaiḥ kṛtāṃ prītiparaṃparābhis tām eva santas tu vivardhayanti // BC_11.3

ye cārthakṛcchreṣu bhavanti loke samānakāryāḥ suhṛdāṃ manuṣyāḥ 
mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣv iha ko hi na syāt // BC_11.4

evaṃ ca ye dravyam avāpya loke mitreṣu dharme ca niyojayanti 
avāptasārāṇi dhanāni teṣāṃ bhraṣṭāni nānte janayanti tāpam // BC_11.5

suhṛttayā cāryatayā ca rājan (khalv eṣa yo māṃ prati niścayas cvibhāvya mām eva viniścayas )te 
atrānuneṣyāmi suhṛttayaiva brūyām ahaṃ nottaram anyad atra // BC_11.6

ahaṃ jarāmṛtyubhayaṃ viditvā mumukṣayā dharmam imaṃ prapannaḥ 
bandhūn priyān aśrumukhān vihāya prāg eva kāmān aśubhasya hetūn // BC_11.7

nāśīviṣebhyo (hi capi )tathā bibhemi naivāśanibhyo gaganāc cyutebhyaḥ 
na pāvakebhyo 'nilasaṃhitebhyo yathā bhayaṃ me viṣayebhya (eva cebhyaḥ ) // BC_11.8

kāmā hy anityāḥ kuśalārthacaurā riktāś ca māyāsadṛśāś ca loke 
āśāsyamānā api mohayanti cittaṃ nṛṇāṃ kiṃ punar ātmasaṃsthāḥ // BC_11.9

kāmābhibhūtā hi na yānti śarma tripiṣṭape kiṃ (bata cvata )martyaloke 
kāmaiḥ satṛṣṇasya hi nāsti tṛptir yathendhanair vātasakhasya vahneḥ // BC_11.10

jagaty anartho na samo 'sti kāmair mohāc ca teṣv eva janaḥ prasaktaḥ 
tattvaṃ viditvaivam anarthabhīruḥ prājñaḥ svayaṃ ko 'bhilaṣed anartham // BC_11.11

samudravastrām api gām avāpya pāraṃ jigīṣanti mahārṇavasya 
lokasya kāmair na vitṛptir asti patadbhir ambhobhir ivārṇavasya // BC_11.12

devena vṛṣṭe 'pi hiraṇyavarṣe dvīpān (samagrāṃś csamudrāṃś )caturo 'pi jitvā 
śakrasya cārdhāsanam apy avāpya māndhātur āsīd viṣayeṣv atṛptiḥ // BC_11.13

bhuktvāpi rājyaṃ divi devatānāṃ śatakratau vṛtrabhayāt pranaṣṭe 
darpān mahar2ṣīn api vāhayitvā kāmeṣv atṛpto nahuṣaḥ papāta // BC_11.14

aiḍaś ca rājā tridivaṃ vigāhya nītvāpi devīṃ vaśam urvaśīṃ tām 
lobhād ṛṣibhyaḥ kanakaṃ jihīrṣur jagāma nāśaṃ viṣayeṣv atṛptaḥ // BC_11.15

baler mahendraṃ nahuṣaṃ mahendrād indraṃ punar ye nahuṣād upeyuḥ 
svarge kṣitau vā viṣayeṣu teṣu ko viśvased bhāgyakulākuleṣu // BC_11.16

cīrāmbarā mūlaphalāmbubhakṣā jaṭā vahanto 'pi bhujaṃgadīrghāḥ 
yair (nānyacanya)kāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñān mṛgayeta śatrūn // BC_11.17

ugrāyudhaś cogradhṛtāyudho 'pi yeṣāṃ kṛte mṛtyum avāpa bhīṣmāt 
cintāpi teṣām aśivā vadhāya (sadctad)vṛttināṃ kiṃ punar avratānām // BC_11.18

āsvādam alpaṃ viṣayeṣu matvā saṃyojanotkarṣam atṛptim eva 
sadbhyaś ca garhāṃ niyataṃ ca pāpaṃ kaḥ kāmasaṃjñaṃ viṣam (ādadīta cāsasāda ) // BC_11.19

kṛṣyādibhiḥ (karmabhir arditānāṃ cdharmabhir anvitānāṃ kāmātmakānāṃ ca niśamya duḥkham 
svāsthyaṃ ca kāmeṣv akutūhalānāṃ kāmān vihātuṃ kṣamam ātmavadbhiḥ // BC_11.20

jñeyā vipatkāmini kāmasaṃpat siddheṣu kāmeṣu madaṃ hy upaiti 
madād akāryaṃ kurute na kāryaṃ yena kṣato durgatim abhyupaiti // BC_11.21

yatnena labdhāḥ parirakṣitāś ca ye vipralabhya pratiyānti bhūyaḥ 
teṣv ātmavān yācitakopam eṣu kāmeṣu vidvān iha ko rameta // BC_11.22

anviṣya cādāya ca jātatarṣā yān atyajantaḥ pariyānti duḥkham 
loke tṛṇolkāsadṛśeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.23

anātmavanto hṛdi yair vidaṣṭā vināśam archanti na yānti śarma 
kruddhograsarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.24

asthi (kṣudhārtā ckṣudhārttā )iva sārameyā bhuktvāpi yān naiva bhavanti tṛptāḥ 
jīrṇāsthikaṅkālasameṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.25

ye rājacaurodakapāvakebhyaḥ sādhāraṇatvāj janayanti duḥkham 
teṣu praviddhāmiṣasaṃnibheṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.26

yatra sthitānām abhito vipattiḥ śatroḥ sakāśād api bāndhavebhyaḥ 
hiṃsreṣu teṣv āyatanopameṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.27

girau vane cāpsu ca sāgare ca (yān cyad )bhraṃśam (archanti vilaṅghamānāḥ carchanty abhilaṅghamānāḥ ) 
teṣu drumaprāgraphalopameṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.28

(tīvraiḥ ctīrthaiḥ )prayatnair vividhair avāptāḥ kṣaṇena ye nāśam iha prayānti 
svapnopabhogapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt [verses 11.29 and 11.30 are exchanged in ed. c.] // BC_11.29

yān arcayitvāpi na yānti śarma vivardhayitvā paripālayitvā 
aṅgāra(karṣūckarṣa)pratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.30

vināśam īyuḥ kuravo yadarthaṃ vṛṣṇyandhakā (mekhalacmaithila)daṇḍakāś ca 
(sūnāsicśūlāsi)kāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.31

sundopasundāv asurau yadartham anyoanyavairaprasṛtau vinaṣṭau 
sauhārdaviśleṣakareṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.32

(yeṣāṃ kṛte vāriṇi pāvake ckāmāndhasaṃjñāḥ kṛpayā va ke [sic] )ca kravyātsu (cātmānam cnātmānam )ihotsṛjanti 
sapatnabhūteṣv aśiveṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt // BC_11.33

(kāmārtham ajñaḥ ckāmāndhasaṃjñaḥ )kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi 
kāmārtham āśākṛpaṇas tapasvī (mṛtyuṃ śramaṃ cārchati cmṛtyuśramaṃ cārhati )jīva(lokaḥ cloke ) // BC_11.34

gītair hriyante hi mṛgā vadhāya rūpārtham agnau śalabhāḥ patanti 
matsyo giraty āyasam āmiṣārthī tasmād anarthaṃ viṣayāḥ phalanti // BC_11.35

kāmās tu bhogā iti (yan matiḥ cyan mataṃ )syād (bhogā cbhogyā )na kecit parigaṇyamānāḥ 
vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ // BC_11.36

iṣṭaṃ hi tarṣapraśamāya toyaṃ kṣunnāśahetor aśanaṃ tathaiva 
vātātapāmbvāvaraṇāya veśma kaupīnaśītāvaraṇāya vāsaḥ // BC_11.37

nidrāvighātāya tathaiva śayyā yānaṃ tathādhvaśramanāśanāya 
tathāsanaṃ sthānavinodanāya snānaṃ mṛjārogyabalāśrayāya // BC_11.38

duḥkhapratīkāranimittabhūtās tasmāt prajānāṃ viṣayā na (bhogāḥ cbhogyāḥ ) 
aśnāmi bhogān iti ko 'bhyupeyāt prājñaḥ pratīkāravidhau (pravṛttaḥ cpravṛttān ) // BC_11.39

yaḥ pittadāhena vidahyamānaḥ śītakriyāṃ bhoga iti vyavasyet 
duḥkhapratīkāravidhau pravṛttaḥ kāmeṣu kuryāt sa hi bhogasaṃjñām // BC_11.40

kāmeṣv anaikāntikatā ca yasmād ato 'pi me teṣu na bhogasaṃjñā 
yae eva bhāvā hi sukhaṃ diśanti tae eva duḥkhaṃ punar āvahanti // BC_11.41

gurūṇi vāsāṃsy agurūṇi caiva sukhāya (śīte cgīte )hy asukhāya (gharme cdharme ) 
candrāṃśavaś candanam eva coṣṇe sukhāya dukhāya bhavanti śīte // BC_11.42

dvaṃdvāni sarvasya yataḥ prasaktāny alābhalābhaprabhṛtīni loke 
ato 'pi naikāntasukho 'sti kaścin naikāntaduḥkhaḥ puruṣaḥ prṭhivyām // BC_11.43

dṛṣṭvā (vimiśrāṃ c ca miśrāṃ )sukhaduḥkatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam 
nityaṃ hasaty eva hi naiva rājā na cāpi saṃtapyatae eva dāsaḥ // BC_11.44

ājñā nṛpatve 'bhyadhiketi (yat syān cyasmāt mahānti duḥkhāny ata eva rājñaḥ 
āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedam eti // BC_11.45

rājye nṛpas tyāgini (bahvacvaṅka)mitre viśvāsam āgacchati ced vipannaḥ 
athāpi viśrambham upaiti neha kiṃ nāma saukhyaṃ cakitasya rājñaḥ // BC_11.46

yadā ca jitvāpi mahīṃ samagrāṃ vāsāya dṛṣṭaṃ puram ekam eva 
tatrāpi caikaṃ bhavanaṃ niṣevyaṃ śramaḥ parārthe nanu rājabhāvaḥ // BC_11.47

rājño 'pi (vāsoyugam cvāse yugam )ekam eva kṣutsaṃnirodhāya tathānnamātrā 
śayyā tathaikāsanam ekam eva śeṣā viśeṣā nṛpater madāya // BC_11.48

tuṣṭyartham etac ca phalaṃ yadīṣṭam ṛte 'pi rājyān mama tuṣṭir asti 
tuṣṭau ca satyāṃ puruṣasya loke sarve viśeṣā nanu nirviśeṣāḥ // BC_11.49

tan nāsmi kāmān prati saṃpratāryaḥ (kṣemaṃ ckṣeme )śivaṃ mārgam anuprapannaḥ 
smṛtvā suhṛttvaṃ tu punaḥ punar māṃ brūhi pratijñāṃ khalu (pālayeti cpālayanti ) // BC_11.50

na hy asmy amarṣeṇa vanaṃ praviṣṭo na śatrubāṇair avadhūtamauliḥ 
kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitad vacanaṃ yatas te // BC_11.51

yo dandaśūkaṃ kupitaṃ bhujaṃgaṃ muktvā vyavasyed dhi punar grahītum 
dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmān sa punar bhajeta // BC_11.52

andhāya yaś ca spṛhayed anandho baddhāya mukto vidhanāya (cāḍhyaḥ cvāḍhyaḥ ) 
unmattacittāya ca kalyacittaḥ spṛhāṃ sa kuryād viṣayātmakāya // BC_11.53

(bhaikṣopabhogīti ca cbhikṣopabhogī vara )nānukampyaḥ kṛtī jarāmṛtyubhayaṃ titīrṣuḥ 
ihottamaṃ śāntisukhaṃ ca yasya paratra duḥkhāni ca saṃvṛtāni // BC_11.54

lakṣmyāṃ mahatyām api vartamānas tṛṣṇābhibhūtas tv anukampitavyaḥ 
prāpnoti yaḥ śāntisukhaṃ na ceha paratra (duḥkhaiḥ cduḥkhaṃ )pratigṛhyate ca // BC_11.55

evaṃ tu vaktuṃ bhavato 'nurūpaṃ sattvasya vṛttasya kulasya caiva 
mamāpi voḍhuṃ sadṛśaṃ pratijñāṃ sattvasya vṛttasya kulasya caiva // BC_11.56

ahaṃ hi saṃsāra(śareṇa crasena )viddho viniḥsṛtaḥ (śāntim cśāntam )avāptukāmaḥ 
neccheyam āptuṃ tridive 'pi rājyaṃ nirāmayaṃ kiṃ (bata cvata )mānuṣeṣu // BC_11.57

trivargasevāṃ nṛpa yat tu kṛtsnataḥ paro manuṣyārtha iti tvam āttha mām 
anartha ity (eva mamātra darśanaṃ cāttha mamārthadarśanaṃ kṣayī trivargo hi na cāpi tarpakaḥ // BC_11.58

pade tu yasmin na jarā na (bhīr na ruṅ cbhīrutā na janma naivoparamo na (cādhayaḥ cvādhayaḥ ) 
tam eva manye puruṣārtham uttamaṃ na vidyate yatra punaḥ punaḥ kriyā // BC_11.59

yad apy avocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyām iti 
aniścayo 'yaṃ capalaṃ hi dṛśyate jarāpy adhīrā dhṛtimac ca yauvanam // BC_11.60

svakarmadakṣaś ca (yadāntako cyadā tu ko )jagad vayaḥsu (sarveṣv avaśaṃ vikarṣati csarveṣu ca saṃvikarṣati ) 
vināśakāle katham avyavasthite jarā pratīkṣyā viduṣā śamepsunā // BC_11.61

jarāyudho vyādhivikīrṇasāyako yadāntako vyādha (ivāśivaḥ civāśritaḥ )sthitaḥ 
prajāmṛgān bhāgyavanāśritāṃs tudan vayaḥprakarṣaṃ prati ko manorathaḥ // BC_11.62

(ato csuto )yuvā vā sthaviro 'thavā śiśus tathā tvarāvān iha kartum arhati 
yathā bhaved dharmavataḥ (kṛtātmanaḥ ckṛpātmanaḥ pravṛttir iṣṭā vinivṛttir eva vā // BC_11.63

yad āttha (cāpīṣṭacvā dīpta)phalāṃ kulocitāṃ kuruṣva dharmāya makhakriyām iti 
namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkha(kriyayā yad iṣyate ckriyayāpadiśyate ) // BC_11.64

paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ 
kratoḥ phalaṃ yady api śāśvataṃ bhavet tathāpi kṛtvā kim (u yat kṣayātmakam cupakṣayātmakam ) // BC_11.65

bhavec ca dharmo yadi nāparo vidhir vratena śīlena manaḥśamena vā 
tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin param ucyate phalam // BC_11.66

ihāpi tāvat puruṣasya tiṣṭhataḥ pravartate yat parahiṃsayā sukham 
tad apy aniṣṭaṃ saghṛṇasya dhīmato bhavāntare kiṃ (bata cvata )yan na dṛśyate // BC_11.67

na ca pratāryo 'smi phalapravṛttaye bhaveṣu rājan ramate na me manaḥ 
latā ivāmbhodharavṛṣṭitāḍitāḥ pravṛttayaḥ sarvagatā hi cañcalāḥ // BC_11.68

ihāgataś cāham ito didṛkṣayā muner arāḍasya vimokṣavādinaḥ 
prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ (kṣamethā mama tattvackṣamethāḥ śamatattva)niṣṭhuram // BC_11.69

(avendravad cathendravad )divy ava śaśvad arkavad guṇair ava śreya ihāva gām ava 
avāyur āryair ava satsutān ava śriyaś ca rājann ava dharmam ātmanaḥ // BC_11.70

himāriketūdbhava(saṃbhavāntare csaṃplavāntare yathā dvijo yāti vimokṣayaṃs tanum 
himāri(śatrukṣayacśatruṃ kṣaya)śatru(ghātane cghātinas tathāntare yāhi (vimokṣayan cvimocayan )manaḥ // BC_11.71

nṛpo 'bravīt sāñjalir āgataspṛho yatheṣṭam (āpnotu cāpnoti )bhavān avighnataḥ 
avāpya kāle kṛtakṛtyatām imāṃ mamāpi kāryo bhavatā tv anugrahaḥ // BC_11.72

sthiraṃ pratijñāya tatheti pārthive tataḥ sa vaiśvaṃtaram āśramaṃ yayau 
parivrajantaṃ (tam udīkṣya csamudīkṣya )vismito nṛpo 'pi (vavrāja puriṃ girivrajam cca prāpur imaṃ giriṃ vrajan ) // BC_11.73

[[iti (cśrī-c)buddha-carite mahā-kāvye (caśva-ghoṣa-kṛte c)kāma-vigarhaṇo nāmai7kā-daśaḥ sargaḥ -- 11 --]]

tataḥ śamavihārasya muner ikṣvākucandramāḥ 
arāḍasyāśramaṃ bheje vapuṣā pūrayann iva // BC_12.1

sa kālāmasagotreṇa tenālokyaiva dūrataḥ 
uccaiḥ svāgatam ity uktaḥ samīpam upajagmivān // BC_12.2

tāv ubhau nyāyataḥ pṛṣṭvā dhātusāmyaṃ parasparam 
dāravyor medhyayor vṛṣyoḥ śucau deśe (niṣedatuḥ cniṣīdatuḥ ) // BC_12.3

tam āsīnaṃ nṛpasutaṃ so 'bravīn munisattamaḥ 
bahumānaviśālābhyāṃ darśanābhyāṃ pibann iva // BC_12.4

viditaṃ me yathā saumya niṣkrānto bhavanād asi 
chittvā snehamayaṃ pāśaṃ pāśaṃ dṛpta iva dvipaḥ // BC_12.5

sarvathā dhṛtimac caiva prājñaṃ caiva manas tava 
yas tvaṃ prāptaḥ śriyaṃ tyaktvā latāṃ viṣaphalām iva // BC_12.6

nāścaryaṃ jīrṇavayaso yaj jagmuḥ pārthivā vanam 
apatyebhyaḥ śriyaṃ dattvā bhuktocchiṣṭām iva srajam // BC_12.7

idaṃ me matam āścaryaṃ nave vayasi yad bhavān 
abhuktvaiva śriyaṃ prāptaḥ sthito viṣayagocare // BC_12.8

tad vijñātum imaṃ dharmaṃ paramaṃ bhājanaṃ bhavān 
jñāna(plavam cpūrvam )adhiṣṭhāya śīghraṃ duḥkhārṇavaṃ tara // BC_12.9

śiṣye yady api vijñāte śāstraṃ kālena (varṇyate cvartate ) 
gāmbhīryād vyavasāyāc ca (na parīkṣyo csuparīkṣyo )bhavān mama // BC_12.10

iti vākyam arāḍasya vijñāya sa (narar1ṣabhaḥ cnarādhipaḥ ) 
babhūva paramaprītaḥ provācottaram eva ca // BC_12.11

viraktasyāpi yad idaṃ saumukhyaṃ bhavataḥ param 
akṛtārtho 'py anenāsmi kṛtārtha iva saṃprati // BC_12.12

didṛkṣur iva hi jyotir yiyāsur iva daiśikam 
tvad(darśanam cdarśanād )ahaṃ manye titīrṣur iva ca plavam // BC_12.13

tasmād arhasi tad vaktuṃ vaktavyaṃ yadi manyase 
jarāmaraṇarogebhyo yathāyaṃ parimucyate // BC_12.14

ity arāḍaḥ kumārasya māhātmyād eva coditaḥ 
saṃkṣiptaṃ kathayāṃ cakre svasya śāstrasya niścayam // BC_12.15

śrūyatām ayam asmākaṃ siddhāntaḥ śṛṇvatāṃ vara 
yathā bhavati saṃsāro yathā (caiva nivartate cvai parivartate ) // BC_12.16

prakṛtiś ca vikāraś ca janma mṛtyur jaraiva ca 
tat tāvat sattvam ity uktaṃ sthirasattva parehi (tat cnaḥ ) // BC_12.17

tatra tu (prakṛtiṃ cprakṛtir )nāma viddhi prakṛtikovida 
pañca bhūtāny ahaṃkāraṃ buddhim avyaktam eva ca // BC_12.18

vikāra iti (budhyasva cbuddhiṃ tu viṣayān indriyāṇi ca 
pāṇipādaṃ ca vādaṃ ca pāyūpasthaṃ tathā manaḥ // BC_12.19

asya kṣetrasya vijñānāt kṣetrajña iti saṃjñi ca 
kṣetrajña iti cātmānaṃ kathayanty ātmacintakāḥ // BC_12.20

saśiṣyaḥ kapilaś ceha (pratibuddhir cpratibuddha )iti smṛtiḥ 
sa(putro 'pratibuddhas tu cputraḥ pratibuddhaś ca prajāpatir ihocyate // BC_12.21

jāyate jīryate caiva (bādhyate cbudhyate )mriyate ca yat 
tad vyaktam iti vijñeyam avyaktaṃ tu viparyayāt // BC_12.22

ajñānaṃ karma tṛṣṇā ca jñeyāḥ saṃsārahetavaḥ 
sthito 'smiṃs tritaye (jantus cyas tu tat sattvaṃ (nātivartate cnābhivartate ) // BC_12.23

vipratyayād ahaṃkārāt saṃdehād abhisaṃplavāt 
aviśeṣānupāyābhyāṃ saṅgād abhyavapātataḥ // BC_12.24

tatra vipratyayo nāma viparītaṃ pravartate 
anyathā kurute kāryaṃ mantavyaṃ manyate 'nyathā // BC_12.25

bravīmy aham ahaṃ vedmi gacchāmy aham ahaṃ sthitaḥ 
itīhaivam ahaṃkāras tv anahaṃkāra vartate // BC_12.26

yas tu (bhāvān asaṃdigdhān cbhāvena saṃdigdhān ekībhāvena paśyati 
mṛtpiṇḍavad asaṃdeha saṃdehaḥ sa ihocyate // BC_12.27

ya evāhaṃ sa evedaṃ mano buddhiś ca karma ca 
yaś (caivaiṣa ccaivaṃ sa )gaṇaḥ so 'ham iti yaḥ so 'bhisaṃplavaḥ // BC_12.28

aviśeṣaṃ viśeṣajña pratibuddhāprabuddhayoḥ 
prakṛtīnāṃ ca yo veda so 'viśeṣa iti smṛtaḥ // BC_12.29

namaskāravaṣaṭkārau prokṣaṇābhyukṣaṇādayaḥ 
anupāya iti prājñair upāyajña praveditaḥ // BC_12.30

sajjate yena durmedhā mano(vāgbuddhikarmabhiḥ cvākkarmabuddhibhiḥ ) 
viṣayeṣv anabhiṣvaṅga so 'bhiṣvaṅga iti smṛtaḥ // BC_12.31

mamedam aham asyeti yad duḥkham abhimanyate 
vijñeyo 'bhyavapātaḥ sa saṃsāre yena pātyate // BC_12.32

ity a(vidyāṃ cvidyā )hi (vidvān sa cvidvāṃsaḥ [??] pañca(parvāṃ cparvā )samīhate 
tamo mohaṃ mahāmohaṃ tāmisradvayam eva ca // BC_12.33

tatrālasyaṃ tamo viddhi mohaṃ mṛtyuṃ ca janma ca 
mahāmohas tv asaṃmoha kāma ity (eva gamyatām cavagamyatām ) // BC_12.34

yasmād atra ca bhūtāni pramuhyanti mahānty api 
tasmād eṣa mahābāho mahāmoha iti smṛtaḥ // BC_12.35

tāmisram iti cākrodha krodham evādhikurvate 
viṣādaṃ cāndhatāmisram aviṣāda pracakṣate // BC_12.36

anayāvidyayā bālaḥ saṃyuktaḥ pañcaparvayā 
saṃsāre duḥkhabhūyiṣṭhe janmasv abhiniṣicyate // BC_12.37

draṣṭā śrotā ca mantā ca (kāryakaraṇam ckāryaṃ karaṇam )eva ca 
aham ity evam āgamya saṃsāre parivartate // BC_12.38

(ihaibhir city ebhir )hetubhir dhīman (janmactamaḥ)srotaḥ pravartate 
hetva(bhāvāt cbhāve )phalābhāva iti vijñātum arhasi // BC_12.39

tatra (samyaṅcsamyag)matir vidyān mokṣakāma catuṣṭayam 
pratibuddhāprabuddhau ca vyaktam avyaktam eva ca // BC_12.40

yathāvad etad vijñāya kṣetrajño hi catuṣṭayam 
(ājavaṃjavatāṃ cārjavaṃ javatāṃ )hitvā prāpnoti padam akṣaram // BC_12.41

ityarthaṃ brāhmaṇā loke paramabrahmavādinaḥ 
brahmacaryaṃ carantīha brāhmaṇān vāsayanti ca // BC_12.42

iti vākyam idaṃ śrutvā munes tasya nṛpātmajaḥ 
abhyupāyaṃ ca papraccha padam eva ca naiṣṭhikam // BC_12.43

brahmacaryam idaṃ caryaṃ yathā yāvac ca yatra ca 
dharmasyāsya ca paryantaṃ bhavān vyākhyātum arhati // BC_12.44

ity arāḍo yathāśāstraṃ vispaṣṭārthaṃ samāsataḥ 
tam evānyena kalpena dharmam asmai vyabhāṣata // BC_12.45

ayam ādau gṛhān muktvā bhaikṣākaṃ liṅgam āśritaḥ 
samudācāravistīrṇaṃ śīlam ādāya vartate // BC_12.46

saṃtoṣaṃ param āsthāya yena tena yatas tataḥ 
viviktaṃ sevate vāsaṃ nirdvaṃdvaḥ śāstravitkṛtī // BC_12.47

tato rāgād bhayaṃ dṛṣṭvā vairāgyāc ca paraṃ śivam 
nigṛhṇann indriyagrāmaṃ yatate manasaḥ (śame cśrame ) // BC_12.48

atho viviktaṃ kāmebhyo vyāpādādibhya eva ca 
vivekajam avāpnoti pūrvadhyānaṃ vitarkavat // BC_12.49

tac ca (dhyānasukhaṃ cdhyānaṃ sukhaṃ )prāpya tat tad eva vitarkayan 
apūrvasukhalābhena hriyate bāliśo janaḥ // BC_12.50

śamenaivaṃvidhenāyaṃ kāmadveṣavigarhiṇā 
brahmalokam avāpnoti paritoṣeṇa vañcitaḥ // BC_12.51

jñātvā vidvān vitarkāṃs tu manaḥsaṃkṣobhakārakān 
tadviyuktam avāpnoti dhyānaṃ prītisukhānvitam // BC_12.52

hriyamāṇas tayā prītyā yo viśeṣaṃ na paśyati 
sthānaṃ bhāsvaram āpnoti deveṣv (ābhāsvareṣu saḥ cābhāsureṣv api ) // BC_12.53

yas tu prītisukhāt tasmād vivecayati mānasam 
tṛtīyaṃ labhate dhyānaṃ sukhaṃ prītivivarjitam [ed. c reads 12.57 after 12.54.] // BC_12.54

yas tu tasmin sukhe magno na viśeṣāya yatnavān 
śubhakṛtsnaiḥ sa sāmānyaṃ sukhaṃ prāpnoti daivataiḥ // BC_12.55

tādṛśaṃ sukham āsādya yo na (rajyaty upekṣakaḥ crajyann upekṣate ) 
caturthaṃ dhyānam āpnoti sukhaduḥkhavivarjitam // BC_12.56

tatra kecid vyavasyanti mokṣa ity (abhimāninaḥ capi māninaḥ ) 
sukhaduḥkhaparityāgād avyāpārāc ca cetasaḥ // BC_12.57

asya dhyānasya tu phalaṃ samaṃ devair bṛhatphalaiḥ 
kathayanti (bṛhatkālaṃ $ bṛhatcvṛhatphalaṃ vṛhat)prajñāparīkṣakāḥ // BC_12.58

samādher vyutthitas tasmād dṛṣṭvā doṣāṃś charīriṇām 
jñānam ārohati prājñaḥ śarīravinivṛttaye // BC_12.59

tatas tad dhyānam utsṛjya viśeṣe kṛtaniścayaḥ 
kāmebhya iva (sa prājño csatprājño rūpād api virajyate // BC_12.60

śarīre khāni yāny asmin tāny ādau parikalpayan 
ghaneṣv api tato dravyeṣv ākāśam adhimucyate // BC_12.61

ākāśa(gatam csamam )ātmānaṃ saṃkṣipya tv aparo budhaḥ 
(tad evānctadaivān)antataḥ paśyan viśeṣam adhigacchati // BC_12.62

adhyātma(kuśalas tv ckuśaleṣv )anyo nivartyātmānam ātmanā 
kiṃcin nāstīti saṃpaśyann ākiṃcanya iti smṛtaḥ // BC_12.63

tato muñjād iṣīkeva śakuniḥ pañjarād iva 
kṣetrajño niḥsṛto dehān mukta ity abhidhīyate // BC_12.64

etat tat paramaṃ brahma nirliṅgaṃ dhruvam akṣaram 
yan mokṣa iti tattvajñāḥ kathayanti manīṣiṇaḥ // BC_12.65

ity upāyaś ca mokṣaś ca mayā saṃdarśitas tava 
yadi jñātaṃ yadi (rucir cruci yathāvat pratipadyatām // BC_12.66

jaigīṣavyo 'tha janako vṛddhaś caiva parāśaraḥ 
imaṃ panthānam āsādya muktā hy anye ca mokṣiṇaḥ // BC_12.67

iti tasya sa tad vākyaṃ gṛhītvā (tu cna )vicārya ca 
pūrvahetubalaprāptaḥ pratyuttaram uvāca (ha csaḥ ) // BC_12.68

śrutaṃ jñānam idaṃ sūkṣmaṃ parataḥ parataḥ śivam 
(kṣetrajñasyāckṣetreṣv asyā)parityāgād avaimy etad anaiṣṭhikam // BC_12.69

vikāraprakṛtibhyo hi kṣetrajñaṃ muktam apy aham 
manye prasavadharmāṇaṃ (bījacvīja)dharmāṇam eva ca // BC_12.70

viśuddho yady api hy ātmā nirmukta iti kalpyate 
((cbhūyaḥ pratyayasadbhāvād amuktaḥ sa bhaviṣyati c)) // BC_12.71

((cṛtubhūmyambuvirahād yathā bījaṃ na rohatic)) 
((crohati pratyayais tais tais tadvat so 'pi mato mama c)) // BC_12.72

((cyat karmājñānatṛṣṇānāṃ tyāgān mokṣaś ca kalpyatec)) 
atyantas tatparityāgaḥ saty ātmani na vidyate // BC_12.73

hitvā hitvā trayam idaṃ viśeṣas tūpalabhyate 
ātmanas tu sthitir yatra tatra sūkṣmam idaṃ trayam // BC_12.74

sūkṣmatvāc caiva doṣāṇām avyāpārāc ca cetasaḥ 
dīrghatvād āyuṣaś caiva mokṣas tu parikalpyate // BC_12.75

ahaṃkāraparityāgo yaś caiṣa parikalpyate 
saty ātmani parityāgo nāhaṃkārasya vidyate // BC_12.76

saṃkhyādibhir amuktaś ca nirguṇo na bhavaty ayam 
tasmād asati nairguṇye nāsya mokṣo 'bhidhīyate // BC_12.77

guṇino hi guṇānāṃ ca vyatireko na vidyate 
rūpoṣṇābhyāṃ virahito na hy agnir upalabhyate // BC_12.78

prāg dehān na bhaved dehī prāg guṇebhyas tathā guṇī 
(tasmād ckasmād )ādau vimuktaḥ (san csañ śarīrī badhyate punaḥ // BC_12.79

kṣetrajño viśarīraś ca jño vā syād ajña eva vā 
yadi jño jñeyam asyāsti jñeye sati na mucyate // BC_12.80

athājña iti siddho vaḥ kalpitena kim ātmanā 
vināpi hy ātmanājñānaṃ prasiddhaṃ kāṣṭhakuḍyavat // BC_12.81

parataḥ paratas tyāgo yasmāt tu guṇavān smṛtaḥ 
tasmāt sarvaparityāgān manye kṛtsnāṃ kṛtārthatām // BC_12.82

iti dharmam arāḍasya viditvā na tutoṣa saḥ 
akṛtsnam iti vijñāya tataḥ pratijagāma ha // BC_12.83

viśeṣam atha śuśrūṣur udrakasyāśramaṃ yayau 
ātmagrāhāc ca tasyāpi jagṛhe na sa darśanam // BC_12.84

saṃjñāsaṃjñitvayor doṣaṃ jñātvā hi munir udrakaḥ 
ākiṃcinyāt paraṃ lebhe (asaṃjñāsaṃjñātmikāṃ csaṃjñāsaṃjñātmikāṃ )gatim // BC_12.85

yasmāc cālambane sūkṣme saṃjñāsaṃjñe tataḥ param 
nāsaṃjñī naiva saṃjñīti tasmāt (tatragatactatra gata)spṛhaḥ // BC_12.86

yataś ca buddhis tatraiva sthitānyatrāpracāriṇī 
(sūkṣmāpaṭvī csūkṣmāpādi )tatas tatra nāsaṃjñitvaṃ na saṃjñitā // BC_12.87

yasmāc ca (tad ctam )api prāpya punar āvartate jagat 
bodhisattvaḥ paraṃ prepsus tasmād udrakam atyajat // BC_12.88

tato hitvāśramaṃ tasya śreyoarthī kṛtaniścayaḥ 
bheje gayasya rājar1ṣer nagarīsaṃjñam āśramam // BC_12.89

atha nairañjanātīre śucau śuciparākramaḥ 
cakāra vāsam ekānta(vihārābhiratir c(vihārābhivratī )muniḥ // BC_12.90

((cxxx tatpūrvaṃ pañcendriyavaśoddhatānc)) 
((ctapaḥ xx vratino bhikṣūn ... pañca niraikṣata c)) // BC_12.91

(te copatasthur cpañcopatasthur )dṛṣṭvātra bhikṣavas taṃ mumukṣavaḥ 
puṇyārjitadhanārogyam indriyārthā iveśvaram // BC_12.92

saṃpūjyamānas taiḥ prahvair (vinayād anuvartibhiḥ cvinayānatamūrtibhiḥ ) 
tadvaśasthāyibhiḥ śiṣyair lolair mana ivendriyaiḥ // BC_12.93

mṛtyujanmāntakaraṇe syād upāyo 'yam ity atha 
duṣkarāṇi samārebhe tapāṃsy anaśanena saḥ // BC_12.94

upavāsavidhīn naikān kurvan naradurācarān 
varṣāṇi ṣaṭ (śamackarma)prepsur akarot kārśyam ātmanaḥ // BC_12.95

annakāleṣu caikaikaiḥ (sa kolacsakola)tilataṇḍulaiḥ 
apārapārasaṃsārapāraṃ prepsur apārayat // BC_12.96

dehād apacayas tena tapasā tasya yaḥ kṛtaḥ 
sa evopacayo bhūyas tejasāsya kṛto 'bhavat // BC_12.97

kṛśo 'py akṛśakīrtiśrīr hlādaṃ cakre 'nya(cakṣuṣām ccakṣuṣam ) 
kumudānām iva śaracchuklapakṣādicandramāḥ // BC_12.98

tvagasthiśeṣo niḥśeṣair medaḥpiśitaśoṇitaiḥ 
kṣīṇo 'py akṣīṇagāmbhīryaḥ samudra iva sa vyabhāt // BC_12.99

atha kaṣṭatapaḥspaṣṭavyarthakliṣṭatanur muniḥ 
bhavabhīrur imāṃ cakre buddhim buddhatvakāṅkṣayā // BC_12.100

nāyaṃ dharmo virāgāya na bodhāya na muktaye 
jambumūle mayā prāpto yas tadā sa vidhir dhruvaḥ // BC_12.101

na cāsau durbalenāptuṃ śakyam ity āgatādaraḥ 
śarīrabalavṛddhyartham idaṃ bhūyo 'nvacintayat // BC_12.102

kṣutpipāsāśramaklāntaḥ śramād asvasthamānasaḥ 
prāpnuyān manasāvāpyaṃ phalaṃ katham anirvṛtaḥ // BC_12.103

nirvṛtiḥ prāpyate samyak satatendriyatarpaṇāt 
saṃtarpitendriyatayā manaḥsvāsthyam avāpyate // BC_12.104

svasthaprasannamanasaḥ samādhir upapadyate 
samādhiyuktacittasya dhyānayogaḥ pravartate // BC_12.105

dhyānapravartanād dharmāḥ prāpyante yair avāpyate 
durlabhaṃ śāntam ajaraṃ paraṃ tad amṛtaṃ padam // BC_12.106

tasmād āhāramūlo 'yam upāya itiniścayaḥ 
(āhāracasūri)karaṇe dhīraḥ kṛtvāmitamatir matim // BC_12.107

snāto nairañjanātīrād uttatāra śanaiḥ kṛśaḥ 
bhaktyāvanataśākhāgrair dattahastas taṭadrumaiḥ // BC_12.108

atha gopādhipasutā daivatair abhicoditā 
udbhūtahṛdayānandā tatra nandabalāgamat // BC_12.109

sitaśaṅkhojjvalabhujā nīlakambalavāsinī 
saphenamālānīlāmbur yamuneva saridvarā // BC_12.110

sā (śrāddhāvardhitacśraddhāvardhita)prītir vikasallocanotpalā 
śirasā praṇipatyainaṃ grāhayām āsa pāyasam // BC_12.111

kṛtvā tadupabhogena prāptajanmaphalāṃ sa tām 
bodhiprāptau samartho 'bhūt saṃtarpitaṣaḍindriyaḥ // BC_12.112

paryāptāpyāna(mūrtiś cmūrtaś )ca (sārthaṃ svacsārdhaṃ su)yaśasā muniḥ 
kānti(dhairye babhāraikaḥ $ śaśāṅkārṇavayor dvayoḥ cdhairyaikabhāraikaḥ śaśāṅkārṇavaval babhau ) // BC_12.113

āvṛtta iti vijñāya taṃ jahuḥ (pañca bhikṣavaḥ cpañcabhikṣavaḥ ) 
manīṣiṇam ivātmānaṃ nirmuktaṃ (pañca dhātavaḥ cpañcadhātavaḥ ) // BC_12.114

vyavasāyadvitīyo 'tha śādvalās tīrṇabhūtalam 
so 'śvatthamūlaṃ prayayau bodhāya kṛtaniścayaḥ // BC_12.115

tatas tadānīṃ gajarājavikramaḥ padasvanenānupamena bodhitaḥ 
mahāmuner āgatabodhiniścayo jagāda kālo bhujagottamaḥ stutim // BC_12.116

yathā mune tvaccaraṇāvapīḍitā muhur muhur niṣṭanatīva medinī 
yathā ca te rājati sūryavat prabhā dhruvaṃ tvam iṣṭaṃ phalam adya bhokṣyase // BC_12.117

yathā bhramantyo divi (cāṣacvāya)paṅktayaḥ pradakṣiṇaṃ tvāṃ kamalākṣa kurvate 
yathā ca saumyā divi vānti vāyavas tvam adya buddho niyataṃ bhaviṣyasi // BC_12.118

tato bhujaṃgapravareṇa saṃstutas tṛṇāny upādāya śucīni lāvakāt 
kṛtapratijño niṣasāda bodhaye mahātaror mūlam upāśritaḥ śuceḥ // BC_12.119

tataḥ sa paryaṅkam akampyam uttamaṃ babandha suptoragabhogapiṇḍitam 
bhinadmi tāvad bhuvi naitad āsanaṃ na yāmi yāvat kṛtakṛtyatām iti // BC_12.120

tato yayur mudam atulāṃ divaukaso (vavāśire cvavāsire )na mṛga(gaṇāḥ cgaṇā [wrong sandhi in ed. ejh.])na pakṣiṇaḥ 
na sasvanur vanataravo 'nilāhatāḥ kṛtāsane bhagavati (niścitātmani cniścalātmani ) // BC_12.121

[[iti (cśrī-c)buddha-carite mahā-kāvye (caśva-ghoṣa-kṛte c)arāḍa-darśano nāma dvā-daśaḥ sargaḥ -- 12 --]]

tasmin vimokṣāya kṛtapratijñe rājar1ṣivaṃśaprabhave mahar2ṣau 
tatropaviṣṭe prajaharṣa lokas tatrāsa saddharmaripus tu māraḥ // BC_13.1

yaṃ kāmadevaṃ pravadanti loke citrāyudhaṃ puṣpaśaraṃ tathaiva 
kāmapracārādhipatiṃ tam eva mokṣadviṣaṃ māram udāharanti // BC_13.2

tasyātmajā vibhramaharṣadarpās tisro (araticrati)prītitṛṣaś ca kanyāḥ 
papracchur enaṃ manaso vikāraṃ sa tāṃś ca tāś caiva vaco (abhyuvāca cbabhāṣe ) // BC_13.3

asau munir niścayavarma bibhrat sattvāyudhaṃ buddhiśaraṃ vikṛṣya 
jigīṣur āste viṣayān madīyān tasmād ayaṃ me manaso viṣādaḥ // BC_13.4

yadi hy asau mām abhibhūya yāti lokāya cākhyāty apavargamārgam 
śūnyas tato 'yaṃ viṣayo mamādya vṛttāc cyutasyeva videhabhartuḥ // BC_13.5

tad yāvad evaiṣa na labdhacakṣur madgocare tiṣṭhati yāvad eva 
yāsyāmi tāvad vratam asya bhettuṃ setuṃ nadīvega (ivātivṛddhaḥ civābhivṛddhaḥ ) // BC_13.6

tato dhanuḥ puṣpamayaṃ gṛhītvā (śarān jaganmohacśarāṃs tathā moha)karāṃś ca pañca 
so 'śvatthamūlaṃ sasuto 'bhyagacchad asvāsthyakārī manasaḥ prajānām // BC_13.7

atha praśāntaṃ munim āsanasthaṃ pāraṃ titīrṣuṃ bhavasāgarasya 
viṣajya savyaṃ karam āyudhāgre (krīḍan ckrīḍañ )śareṇedam uvāca māraḥ // BC_13.8

uttiṣṭha bhoḥ kṣatriya mṛtyubhīta (cara svadharmaṃ cvarasva dharmaṃ )tyaja mokṣadharmam 
(bāṇaiś cvāṇaiś )ca (yajñaiś ca cxxx )vinīya (lokaṃ clokān (lokāt padaṃ clokān parān )prāpnuhi vāsavasya // BC_13.9

panthā hi niryātum ayaṃ yaśasyo yo vāhitaḥ pūrvatamair narendraiḥ 
jātasya rājar1ṣikule viśāle bhaikṣākam aślāghyam idaṃ prapattum // BC_13.10

athādya nottiṣṭhasi (niścitātman cniścitātmā bhava sthiro mā vimucaḥ pratijñām 
mayodyato hy eṣa śaraḥ sa eva yaḥ (śūrpake csūryake )mīnaripau vimuktaḥ // BC_13.11

(spṛṣṭaḥ cpṛṣṭaḥ )sa cānena kathaṃcid aiḍaḥ somasya naptāpy abhavad vicittaḥ 
sa cābhavac (chaṃtanur cchāṃtanur )asvatantraḥ kṣīṇe yuge kiṃ (bata cvata )durbalo 'nyaḥ // BC_13.12

tat kṣipram uttiṣṭha labhasva saṃjñāṃ (bāṇo cvāṇo )hy ayaṃ tiṣṭhati lelihānaḥ 
priyāvidheyeṣu ratipriyeṣu yaṃ cakravākeṣv (iva capi )notsṛjāmi // BC_13.13

ity evam ukto 'pi yadā nirāstho naivāsanaṃ śākyamunir bibheda 
śaraṃ tato 'smai visasarja māraḥ kanyāś ca kṛtvā purataḥ sutāṃś ca // BC_13.14

tasmiṃs tu (bāṇe cvāṇe )api sa vipramukte cakāra nāsthāṃ na dhṛteś cacāla 
dṛṣṭvā tathainaṃ viṣasāda māraś cintāparītaś ca śanair jagāda // BC_13.15

śailendraputrīṃ prati yena viddho devo 'pi śaṃbhuś calito babhūva 
na cintayaty eṣa tam eva (bāṇaṃ cvāṇaṃ kiṃ syād acitto na śaraḥ sa eṣaḥ // BC_13.16

tasmād ayaṃ nārhati puṣpa(bāṇaṃ cvāṇaṃ na harṣaṇaṃ nāpi rater niyogam 
arhaty ayaṃ bhūtagaṇair a(saumyaiḥ cśeṣaiḥ saṃtrāsanātarjanatāḍanāni // BC_13.17

sasmāra māraś ca tataḥ svasainyaṃ (vighnaṃ śame cvidhvaṃsanaṃ )śākyamuneś cikīrṣan 
nānāśrayāś cānucarāḥ parīyuḥ (śalacśara)drumaprāsagadāsihastāḥ // BC_13.18

varāhamīnāśvakharoṣṭravaktrā vyāghrar1kṣasiṃhadviradānanāś ca 
ekekṣaṇā naikamukhās triśīrṣā lambodarāś caiva pṛṣodarāś ca // BC_13.19

(ajānusakthā cajāsu saktā )ghaṭajānavaś ca daṃṣṭrāyudhāś caiva nakhāyudhāś ca 
(karaṅkavaktrā ckabandhuhastā )bahumūrtayaś ca bhagnārdhavaktrāś ca mahāmukhāś ca // BC_13.20

(bhasmāruṇā ctāmrāruṇā )lohita(binducvindu)citrāḥ khaṭvāṅgahastā haridhūmrakeśāḥ 
lambasrajo vāraṇalambakarṇāś carmāmbarāś caiva nirambarāś ca // BC_13.21

śvetārdhavaktrā haritārdhakāyās tāmrāś ca dhūmrā harayo 'sitāś ca 
(vyālottarāsaṅgacvyāḍottarāsaṅga)bhujās tathaiva praghuṣṭaghaṇṭākulamekhalāś ca // BC_13.22

tālapramāṇāś ca gṛhītaśūlā daṃṣṭrākarālāś ca śiśupramāṇāḥ 
urabhravaktrāś ca vihaṃ(gamākṣā cgamāś ca mārjāravaktrāś ca manuṣyakāyāḥ // BC_13.23

prakīrṇakeśāḥ śikhino 'rdhamuṇḍā (raktāmbarā crajjvambarā )vyākulaveṣṭanāś ca 
prahṛṣṭavaktrā bhṛkuṭīmukhāś ca tejoharāś caiva manoharāś ca // BC_13.24

kecid vrajanto bhṛśam āvavalgur anyoanyam āpupluvire tathānye 
cikrīḍur ākāśagatāś ca kecit kecic ca cerus tarumastakeṣu // BC_13.25

nanarta kaścid bhramayaṃs triśūlaṃ kaś(cid vipusphūrja ccid dha pusphūrja )gadāṃ vikarṣan 
harṣeṇa kaścid vṛṣavan (nanarda cnanarta kaścit prajajvāla tanūruhebhyaḥ // BC_13.26

evaṃvidhā bhūtagaṇāḥ samantāt tad bodhimūlaṃ parivārya tasthuḥ 
jighṛkṣavaś caiva jighāṃsavaś ca bhartur niyogaṃ paripālayantaḥ // BC_13.27

taṃ prekṣya mārasya ca pūrvarātre śākyar1ṣabhasyaiva ca yuddhakālam 
na dyauś cakāśe pṛthivī cakampe prajajvaluś caiva diśaḥ saśabdāḥ // BC_13.28

(viṣvag cviśvag )vavau vāyur udīrṇavegas tārā na rejur na babhau śaśāṅkaḥ 
tamaś ca bhūyo (vitatāna rātriḥ cvitatāra rātreḥ sarve ca saṃcukṣubhire samudrāḥ // BC_13.29

mahībhṛto dharmaparāś ca nāgā mahāmuner vighnam amṛṣyamāṇāḥ 
māraṃ prati krodhavivṛttanetrā niḥśaśvasuś caiva jajṛmbhire ca // BC_13.30

śuddhādhivāsā vibudhar1ṣayas tu saddharmasiddhyartham (abhipravṛttāḥ civa pravṛttāḥ ) 
māre 'nukampāṃ manasā pracakrur virāgabhāvāt tu na roṣam īyuḥ // BC_13.31

tad bodhimūlaṃ samavekṣya kīrṇaṃ hiṃsātmanā mārabalena tena 
dharmātmabhir lokavimokṣakāmair babhūva hāhākṛtam (antarīkṣe cantarīkṣam ) // BC_13.32

(upaplavaṃ cupaplutaṃ )dharma(vidhes cvidas )tu tasya dṛṣṭvā sthitaṃ mārabalaṃ mahar2ṣiḥ 
na cukṣubhe nāpi yayau vikāraṃ madhye gavāṃ siṃha ivopaviṣṭaḥ // BC_13.33

māras tato bhūtacamūm udīrṇām ājñāpayām āsa bhayāya tasya 
svaiḥ svaiḥ prabhāvair atha sāsya senā taddhairyabhedāya matiṃ cakāra // BC_13.34

kecic calan naikavilambijihvās (tīkṣṇāgractīkṣṇogra)daṃṣṭrā harimaṇḍalākṣāḥ 
vidāritāsyāḥ sthiraśaṅkukarṇāḥ saṃtrāsayantaḥ kila nāma tasthuḥ // BC_13.35

tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ rūpeṇa bhāvena ca dāruṇebhyaḥ 
na vivyathe nodvivije mahar2ṣiḥ (krīḍatsuckrīḍan su)bālebhya ivoddhatebhyaḥ // BC_13.36

kaścit tato (roṣacraudra)vivṛttadṛṣṭis tasmai gadām udyamayāṃ cakāra 
tastambha bāhuḥ sagadas tato 'sya puraṃdarasyeva purā savajraḥ // BC_13.37

kecit samudyamya śilās tarūṃś ca viṣehire naiva munau vimoktum 
petuḥ savṛkṣāḥ saśilās tathaiva vajrāvabhagnā iva vindhyapādāḥ // BC_13.38

kaiścit samutpatya nabho vimuktāḥ śilāś ca vṛkṣāś ca paraśvadhāś ca 
tasthur nabhasy eva na cāvapetuḥ saṃdhyābhrapādā iva naikavarṇāḥ // BC_13.39

cikṣepa tasyopari dīptam anyaḥ kaḍaṅgaraṃ parvataśṛṅgamātram 
yan muktamātraṃ gaganastham eva tasyānubhāvāc chatadhā (paphāla cbabhūva ) // BC_13.40

kaścij jalann arka ivoditaḥ khād aṅgāravarṣaṃ mahad utsasarja 
cūṛnāni cāmīkarakandarāṇāṃ kalpātyaye merur iva pradīptaḥ // BC_13.41

tad bodhimūle pravikīryamāṇam aṅgāravarṣaṃ tu savisphuliṅgam 
maitrīvihārād ṛṣisattamasya babhūva raktotpala(pattracpatra)varṣaḥ // BC_13.42

śarīracittavyasanātapais tair evaṃvidhais taiś ca nipātyamānaiḥ 
naivāsanāc chaākyamuniś cacāla (svaniścayaṃ csvaṃ niścayaṃ )bandhum ivopaguhya // BC_13.43

athāpare (nirjigilur cnirjagalur )mukhebhyaḥ sarpān vijīrṇebhya iva drumebhyaḥ 
te mantrabaddhā iva tatsamīpe na śaśvasur (notsasṛpur cnalutsasṛjur )na celuḥ // BC_13.44

bhūtvāpare vāridharā (bṛhantaḥ cvṛhantaḥ savidyutaḥ sāśanicaṇḍaghoṣāḥ 
tasmin drume tatyajur aśmavarṣaṃ tat puṣ.pavarṣaṃ ruciraṃ babhūva // BC_13.45

cāpe 'tha (bāṇo cvāṇo )nihito 'pareṇa jajvāla tatraiva na niṣpapāta 
anīśvarasyātmani (dhūyamāno cdhūryamāṇo durmarṣaṇasyeva narasya manyuḥ // BC_13.46

pañceṣavo 'nyena tu vipramuktās tasthur (nabhasy cnayaty )eva munau na petuḥ 
saṃsārabhīror viṣayapravṛttau pañcendriyāṇīva parīkṣakasya // BC_13.47

jighāṃsayānyaḥ prasasāra ruṣṭo gadāṃ gṛhītvābhimukho mahar2ṣeḥ 
so 'prāpta(kāmo ckālo )vivaśaḥ papāta doṣeṣv ivānarthakareṣu lokaḥ // BC_13.48

strī meghakālī tu kapālahastā kartuṃ mahar2ṣeḥ kila (cittamoham cmohacittam ) 
babhrāma tatrāniyataṃ na tasthau calātmano buddhir ivāgameṣu // BC_13.49

kaścit pradīptaṃ praṇidhāya cakṣur netrāgnināśīviṣavad didhakṣuḥ 
tatraiva (nāsīnam cnāsīt taṃ )ṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam // BC_13.50

gurvīṃ śilām udyamayaṃs tathānyaḥ śaśrāma moghaṃ vihataprayatnaḥ 
niḥśreyasaṃ jñānasamādhigamyaṃ kāyaklamair dharmam ivāptukāmaḥ // BC_13.51

tarakṣusiṃhākṛtayas tathānye praṇedur uccair mahataḥ praṇādān 
sattvāni yaiḥ saṃcukucuḥ samantād vajrāhatā dyauḥ phalatīti matvā // BC_13.52

mṛgā gajāś (cārtaccārtta)ravān sṛjanto vidudruvuś caiva nililyire ca 
rātrau ca tasyām ahanīva digbhyaḥ khagā ruvantaḥ paripetur (ārtāḥ cārttāḥ ) // BC_13.53

teṣāṃ praṇādais tu tathāvidhais taiḥ sarveṣu bhūteṣv api kampiteṣu 
munir na tatrāsa na saṃcukoca ravair garutmān iva vāyasānām // BC_13.54

bhayāvahebhyaḥ pariṣadgaṇebhyo yathā yathā naiva munir bibhāya 
tathā tathā dharmabhṛtāṃ sapatnaḥ śokāc ca roṣāc ca (sasāda csasāra )māraḥ // BC_13.55

bhūtaṃ tataḥ kiṃcid adṛśyarūpaṃ viśiṣṭa(bhūtaṃ crūpaṃ )gaganastham eva 
dṛṣṭvar9ṣaye drugdham avairaruṣṭaṃ māraṃ babhāṣe mahatā svareṇa // BC_13.56

moghaṃ śramaṃ nārhasi māra kartuṃ hiṃsrātmatām utsṛja gaccha śarma 
naiṣa tvayā kampayituṃ hi śakyo mahāgirir merur ivānilena // BC_13.57

apy uṣṇabhāvaṃ jvalanaḥ prajahyād āpo dravatvaṃ pṛthivī sthiratvam 
anekakalpācitapuṇyakarmā na tv eva jahyād vyavasāyam eṣaḥ // BC_13.58

yo niścayo hy asya parākramaś ca tejaś ca yad yā ca dayā prajāsu 
aprāpya notthāsyati tattvam eṣa tamāṃsy ahatveva sahasraraśmiḥ // BC_13.59

kāṣṭhaṃ hi mathnan labhate hutāśaṃ bhūmiṃ khanan vindati cāpi toyam 
nirbandhinaḥ kiṃ(cana nāsty asādhyaṃ cca na nāsya sādhyaṃ nyāyena yuktaṃ ca kṛtaṃ ca sarvam // BC_13.60

tal lokam (ārtaṃ cārttaṃ )karuṇāyamāno rogeṣu rāgādiṣu vartamānam 
mahā(bhiṣaṅ cbhiṣag )nārhati vighnam eṣa jñānauṣadhārthaṃ parikhidyamānaḥ // BC_13.61

hṛte ca loke bahubhiḥ kumārgaiḥ sanmārgam anvicchati yaḥ śrameṇa 
sa daiśikaḥ kṣobhayituṃ na yuktaṃ sudeśikaḥ sārthae iva pranaṣṭe // BC_13.62

sattveṣu naṣṭeṣu mahāndha(kāre ckārair jñānapradīpaḥ kriyamāṇa eṣaḥ 
āryasya nirvāpayituṃ na sādhu prajvālyamānas tamasīva dīpaḥ // BC_13.63

dṛṣṭvā ca saṃsāramaye mahaughe magnaṃ jagat pāram avindamānam 
yaś cedam uttārayituṃ pravṛttaḥ (kaś cintayet ckaścin nayet )tasya tu pāpam āryaḥ // BC_13.64

kṣamāśipho dhairyavigāḍhamūlaś cāritrapuṣpaḥ smṛtibuddhiśākhaḥ 
jñānadrumo dharmaphalapradātā notpāṭanaṃ hy arhati vardhamānaḥ // BC_13.65

baddhāṃ dṛḍhaiś cetasi mohapāśair yasya prajāṃ mokṣayituṃ manīṣā 
tasmin jighāṃsā tava nopapannā śrānte jagadbandhanamokṣahetoḥ // BC_13.66

bodhāya karmāṇi hi yāny anena kṛtāni teṣāṃ niyato 'dya kālaḥ 
sthāne tathāsminn upaviṣṭa eṣa yathaiva pūrve munayas tathaiva // BC_13.67

eṣā hi nābhir vasudhātalasya kṛtsnena yuktā parameṇa dhāmnā 
bhūmer ato 'nyo 'sti hi na pradeśo (vegaṃ cveśaṃ )samādher (viṣaheta yo 'sya cviṣayo hitasya ) // BC_13.68

tan mā kṛthāḥ śokam upehi śāntiṃ mā bhūn mahimnā tava māra mānaḥ 
viśrambhituṃ na kṣamam adhruvā śrīś cale pade (vismayam ckiṃ padam )abhyupaiṣi // BC_13.69

tataḥ sa saṃśrutya ca tasya tad vaco mahāmuneḥ prekṣya ca niṣprakampatām 
jagāma māro vi(mano cmanā )hatodyamaḥ śarair jagaccetasi yair (vihanyate cvihanyase ) // BC_13.70

gatapraharṣā viphalīkṛtaśramā praviddhapāṣāṇakaḍaṅgaradrumā 
diśaḥ pradudrāva tato 'sya sā camūr hatāśrayeva dviṣatā dviṣaccamūḥ // BC_13.71

dravati sa(paripakṣe cparapakṣe )nirjite puṣpaketau jayati jitatamaske nīrajaske mahar2ṣau 
yuvatir iva sahāsā dyauś cakāśe sacandrā surabhi ca jalagarbhaṃ puṣpavarṣaṃ papāta // BC_13.72

x(ctathāpi pāpīyasi nirjite gate diśaḥ praseduḥ prababhau niśākaraḥ 
xdivo nipetur bhuvi puṣpavṛṣṭayo rarāja yoṣeva vikalmaṣā niśāc) // BC_13.73

[[iti (cśrī-c)buddha-carite mahā-kāvye 'śva-ghoṣa-kṛte māra-vijayo nāma trayo-daśaḥ sargaḥ -- 13 --]]

tato mārabalaṃ jitvā dhairyeṇa ca śamena ca 
paramārthaṃ vijijñāsuḥ sa dadhyau dhyānakovidaḥ // BC_14.1

sarveṣu dhyānavidhiṣu prāpya caiśvaryam uttamam 
sasmāra prathame yāme pūrvajanmaparaṃparām // BC_14.2

amutrāham ayaṃ nāma cyutas tasmād ihāgataḥ 
iti janmasahasrāṇi sasmārānubhavann iva // BC_14.3

smṛtvā janma ca mṛtyuṃ ca tāsu tāsūpapattiṣu 
tataḥ sattveṣu kāruṇyaṃ cakāra karuṇātmakaḥ // BC_14.4

kṛtveha svajanotsargaṃ punar anyatra ca kriyāḥ 
atrāṇaḥ khalu loko 'yaṃ paribhramati cakravat // BC_14.5

ity evaṃ smaratas tasya babhūva niyatātmanaḥ 
kadalīgarbhaniḥsāraḥ saṃsāra iti niścayaḥ // BC_14.6

dvitīye tv āgate yāme so 'dvitīyaparākramaḥ 
divyaṃ (lebhe ccakṣuḥ )paraṃ (cakṣuḥ clebhe sarvacakṣuṣmatāṃ varaḥ // BC_14.7

tatas tena sa divyena pariśuddhena cakṣuṣā 
dadarśa nikhilaṃ lokam ādarśae iva nirmale // BC_14.8

sattvānāṃ paśyatas tasya nikṛṣṭotkṛṣṭakarmaṇām 
pracyutiṃ copapattiṃ ca vavṛdhe karuṇātmatā // BC_14.9

ime duṣkṛtakarmāṇaḥ prāṇino yānti durgatim 
ime 'nye śubhakarmāṇaḥ pratiṣṭhante tripiṣṭape // BC_14.10

upapannāḥ pratibhaye narake bhṛśadāruṇe 
amī duḥkhair bahuvidhaiḥ pīḍyante kṛpaṇaṃ (bata cvata ) // BC_14.11

pāyyante kvathitaṃ kecid agnivarṇam ayorasam 
āropyante ruvanto 'nye niṣṭaptastambham āyasam // BC_14.12

pacyante piṣṭavat kecid ayaskumbhīṣv avāṅmukhāḥ 
dahyante karuṇaṃ kecid dīpteṣv aṅgārarāśiṣu // BC_14.13

kecit tīkṣṇair ayodaṃṣṭrair bhakṣyante dāruṇaiḥ śvabhiḥ 
kecid dhṛṣṭair ayastuṇḍair vāyasair āyasair iva // BC_14.14

kecid dāhapariśrāntāḥ śītacchāyābhikāṅkṣiṇaḥ 
asi(pattravanaṃ cpatraṃ vanaṃ )nīlaṃ baddhā iva viśanty amī // BC_14.15

pāṭyante dāruvat kecit kuṭhārair (baddhacbahu)bāhavaḥ 
duḥkhe 'pi na (vipacyante cvipadyante karmabhir dhāritāsavaḥ // BC_14.16

sukhaṃ syād iti yat karma kṛtaṃ duḥkhanivṛttaye 
phalaṃ tasyedam avaśair duḥkham evopabhujyate // BC_14.17

sukhārtham aśubhaṃ kṛtvā yae ete bhṛśaduḥkhitāḥ 
āsvādaḥ sa kim eteṣāṃ karoti sukham aṇv api // BC_14.18

hasadbhir yat kṛtaṃ karma kaluṣaṃ kaluṣātmabhiḥ 
etat pariṇate kāle krośadbhir anubhūyate // BC_14.19

yady (evaṃ ceva )pāpakarmāṇaḥ paśyeyuḥ karmaṇāṃ phalam 
vameyur (uṣṇaṃ rudhiraṃ cuṣṇarudhiraṃ marmasv abhihatā iva // BC_14.20

x(cśārīrebhyo 'pi duḥkhebhyo nārakebhyo manasvinaḥ 
xanāryaiḥ saha saṃvāso mama kṛcchramatamo mataḥ // 14.*20

ime 'nye karmabhiś citraiś cittavispandasaṃbhavaiḥ 
tiryagyonau vicitrāyām upapannās tapasvinaḥ // BC_14.21

māṃsatvagbāladantārthaṃ vairād api madād api 
hanyante (kṛpaṇaṃ ckṛpaṇā )yatra bandhūnāṃ paśyatām api // BC_14.22

aśaknuvanto 'py avaśāḥ kṣuttarṣaśramapīḍitāḥ 
goaśvabhūtāś ca vāhyante pratodakṣatamūrtayaḥ // BC_14.23

vāhyante gajabhūtāś ca balīyāṃso 'pi durbalaiḥ 
aṅkuśakliṣṭamūrdhānas tāḍitāḥ pādapārṣṇibhiḥ // BC_14.24

satsv apy anyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ 
parasparavirodhāc ca parādhīnatayaiva ca // BC_14.25

khasthāḥ khasthair hi bādhyante jalasthā jalacāribhiḥ 
sthalasthāḥ sthalasaṃsthaiś (ca $ prāpya caivetaretaraiḥ ctu prāpyante cetaretaraiḥ ) // BC_14.26

upapannās tathā ceme mātsaryākrāntacetasaḥ 
pitṛloke nirāloke kṛpaṇaṃ bhuñjate phalam // BC_14.27

sūcīchidropamamukhāḥ parvatopamakukṣayaḥ 
kṣuttarṣajanitair duḥkhaiḥ pīḍyante duḥkhabhāginaḥ // BC_14.28

āśayā (samatikrāntā csamabhikrāntā dhāryamāṇāḥ svakarmabhiḥ 
labhante na hy amī bhoktuṃ praviddhāny aśucīny api [this verse is placed after 14.30 in ed. c.] // BC_14.29

puruṣo yadi jānīta mātsaryasyedṛśaṃ phalam 
sarvathā (śibivad cśivivad )dadyāc charīrāvayavān api // BC_14.30

ime 'nye (narakaprakhye cnarakaṃ prāpya garbhasaṃjñe 'śucihrade 
upapannā manuṣyeṣu duḥkham archanti jantavaḥ // BC_14.31

        

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_azvaghoSa-buddhacarita. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8D3A-3