Kālidāsa: Ṛtusaṃhāra


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kAlidAsa-RtusaMhAra.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Oliver Hellwig
## Contribution: Oliver Hellwig
## Date of this version: 2020-07-31

## Source: 
   - Kalidasagranthavali, Benares: Chaukhamba Surabharati Prakashan, 1980.

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Ṛtusaṃhāra = KalRs,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from kalrs_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Kalidasa: Rtusamhara
Based on the ed. Kalidasagranthavali,
Benares: Chaukhamba Surabharati Prakashan, 1980.
Input by Oliver Hellwig
TEXT WITH PADA MARKERS
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text


prathamaḥ sargaḥ

pracaṇḍasūryaḥ spṛhaṇīyacandramāḥ sadāvagāhakṣatavārisaṃcayaḥ 
dināntaramyo 'bhyupaśāntamanmatho nidāghakālo 'yamupāgataḥ priye // KalRs_1.1

niśāḥ śaśāṅkakṣatanīlarājayaḥ kvacidvicitraṃ jalayantramandiram 
maṇiprakārāḥ sarasaṃ ca candanaṃ śucau priye yānti janasya sevyatām // KalRs_1.2

suvāsitaṃ harmyatalaṃ manoharaṃ priyāmukhocchvāsavikampitaṃ madhu 
sutantrigītaṃ madanasya dīpanaṃ śucau niśīthe 'nubhavanti kāminaḥ // KalRs_1.3

nitambabimbaiḥ sadukūlamekhalaiḥ stanaiḥ sahārābharaṇaiḥ sacandanaiḥ 
śiroruhaiḥ snānakaṣāyavāsitaiḥ striyo nidāghaṃ śamayanti kāminām // KalRs_1.4

nitāntalākṣārasarāgarañjitair nitambinīnāṃ caraṇaiḥ sanūpuraiḥ 
pade pade haṃsarutānukāribhir janasya cittaṃ kriyate samanmatham // KalRs_1.5

payodharāścandanapaṅkacarcitās tuṣāragaurārpitahāraśekharāḥ 
nitambadeśāśca sahemamekhalāḥ prakurvate kasya mano na sotsukam // KalRs_1.6

samudgatasvedacitāṅgasaṃdhayo vimucya vāsāṃsi gurūṇi sāmpratam 
staneṣu tanvaṃśukamunnatastanā niveśayanti pramadāḥ sayauvanāḥ // KalRs_1.7

sacandanāmbuvyajanodbhavānilaiḥ sahārayaṣṭistanamaṇḍalārpaṇaiḥ 
savallakīkākaligītanisvanair vibodhyate supta ivādya manmathaḥ // KalRs_1.8

siteṣu harmyeṣu niśāsu yoṣitāṃ sukhaprasuptāni mukhāni candramāḥ 
vilokya nūnaṃ bhṛśamutsukaściraṃ niśākṣaye yāti hriyeva pāṇḍutām // KalRs_1.9

asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī 
na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ // KalRs_1.10

mṛgāḥ pracaṇḍātapatāpitā bhṛśaṃ tṛṣā mahatyā pariśuṣkatālavaḥ 
vanāntare toyamiti pradhāvitā nirīkṣya bhinnāñjanasaṃnibhaṃ nabhaḥ // KalRs_1.11

savibhramaiḥ sasmitajihmavīkṣitair vilāsavatyo manasi pravāsinām 
anaṅgasaṃdīpanamāśu kurvate yathā pradoṣāḥ śaśicārubhūṣaṇāḥ // KalRs_1.12

ravermayūkhair abhitāpito bhṛśaṃ vidahyamānaḥ pathi taptapāṃsubhiḥ 
avāṅmukho jihmagatiḥ śvasanmuhuḥ phaṇī mayūrasya tale niṣīdati // KalRs_1.13

tṛṣā mahatyā hatavikramodyamaḥ śvasanmuhur dūravidāritānanaḥ 
na hantyadūre 'pi gajānmṛgeśvaro vilolajihvaścalitāgrakesaraḥ // KalRs_1.14

viśuṣkakaṇṭhodgatasīkarāmbhaso gabhastibhir bhānumato 'nutāpitāḥ 
pravṛddhatṛṣṇopahatā jalārthino na dantinaḥ kesariṇo 'pi bibhyati // KalRs_1.15

hutāgnikalpaiḥ saviturgabhastibhiḥ kalāpinaḥ klāntaśarīracetasaḥ 
na bhoginaṃ ghnanti samīpavartinaṃ kalāpacakreṣu niveśitānanam // KalRs_1.16

sabhadramustaṃ pariśuṣkakardamaṃ saraḥ khanann āyatapotṛmaṇḍalaiḥ 
ravermayūkhairabhitāpito bhṛśaṃ varāhayūtho viśatīva bhūtalam // KalRs_1.17

vivasvatā tīkṣṇatarāṃśumālinā sapaṅkatoyāt saraso 'bhitāpitaḥ 
utplutya bhekastṛṣitasya bhoginaḥ phaṇātapatrasya tale niṣīdati // KalRs_1.18

samuddhṛtāśeṣamṛṇālajālakaṃ vipannamīnaṃ drutabhītasārasam 
parasparotpīḍanasaṃhatairgajaiḥ kṛtaṃ saraḥ sāndravimardakardamam // KalRs_1.19

raviprabhodbhinnaśiromaṇiprabho vilolajihvādvayalīḍhamārutaḥ 
viṣāgnisūryātapatāpitaḥ phaṇī na hanti maṇḍūkakulaṃ tṛṣākulaḥ // KalRs_1.20

saphenalālāvṛtavaktrasampuṭaṃ viniḥsṛtālohitajihvamunmukham 
tṛṣākulaṃ niḥsṛtamadrigahvarād avekṣamāṇaṃ mahiṣīkulaṃ jalam // KalRs_1.21

paṭutaradavadāhocchuṣkasasya prarohāḥ paruṣapavanavegotkṣiptasaṃśuṣkaparṇāḥ 
dinakaraparitāpakṣīṇatoyāḥ samantād vidadhati bhayamuccair vīkṣyamāṇā vanāntāḥ // KalRs_1.22

śvasiti vihagavargaḥ śīrṇaparṇadrumasthaḥ kapikulamupayāti klāntamadrer nikuñjam 
bhramati gavayayūthaḥ sarvatastoyamicchañ śarabhakulamajihmaṃ proddharatyambu kūpāt // KalRs_1.23

vikacanavakusumbhasvacchasindūrabhāsā prabalapavanavegodbhūtavegena tūrṇam 
taṭaviṭapalatāgrāliṅganavyākulena diśi diśi paridagdhā bhūmayaḥ pāvakena // KalRs_1.24

jvalati pavanavṛddhaḥ parvatānāṃ darīṣu sphuṭati paṭuninādaiḥ śuṣkavaṃśasthalīṣu 
prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena glapayati mṛgavargaṃ prāntalagno davāgniḥ // KalRs_1.25

bahutara iva jātaḥ śālmalīnāṃ vaneṣu sphurati kanakagauraḥ koṭareṣu drumāṇām 
pariṇatadalaśākhānutpatanprāṃśuvṛkṣān bhramati pavanadhūtaḥ sarvato 'gnirvanānte // KalRs_1.26

gajagavayamṛgendrā vahnisaṃtaptadehāḥ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya 
hutavahaparikhedād āśu nirgatya kakṣād vipulapulinadeśāṃ nimnagāṃ saṃviśanti // KalRs_1.27

kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ 
vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena // KalRs_1.28


dvitīyaḥ sargaḥ

sasīkarāmbhodharamattakuñjaras taḍitpatāko 'śaniśabdamardalaḥ 
samāgato rājavad uddhatadyutir ghanāgamaḥ kāmijanapriyaḥ priye // KalRs_2.1

nitāntanīlotpalapattrakāntibhiḥ kvacit prabhinnāñjanarāśisaṃnibhaiḥ 
kvacitsagarbhapramadāstanaprabhaiḥ samācitaṃ vyoma ghanaiḥ samantataḥ // KalRs_2.2

tṛṣākulaiścātakapakṣiṇāṃ kulaiḥ prayācitās toyabharāvalambinaḥ 
prayānti mandaṃ bahudhāravarṣiṇo balāhakāḥ śrotramanoharasvanāḥ // KalRs_2.3

balāhakāścāśaniśabdamardalāḥ surendracāpaṃ dadhatastaḍidguṇam 
sutīkṣṇadhārāpatanograsāyakais tudanti cetaḥ prasabhaṃ pravāsinām // KalRs_2.4

prabhinnavaiḍūryanibhais tṛṇāṅkuraiḥ samācitā protthitakandalīdalaiḥ 
vibhāti śukletararatnabhūṣitā varāṅganeva kṣitirindragopakaiḥ // KalRs_2.5

sadā manojñaṃ svanadutsavotsukaṃ vikīrṇavistīrṇakalāpiśobhitam 
sasaṃbhramāliṅganacumbanākulaṃ pravṛttanṛtyaṃ kulamadya barhiṇām // KalRs_2.6

nipātayantyaḥ paritastaṭadrumān pravṛddhavegaiḥ salilair anirmalaiḥ 
striyaḥ suduṣṭā iva jātivibhramāḥ prayānti nadyastvaritaṃ payonidhim // KalRs_2.7

tṛṇotkarair udgatakomalāṅkuraiś citāni nīlair hariṇīmukhakṣataiḥ 
vanāni vaindhyāni haranti mānasaṃ vibhūṣitānyudgatapallavair drumaiḥ // KalRs_2.8

vilolanetrotpalaśobhitānanair mṛgaiḥ samantādupajātasādhvasaiḥ 
samācitā saikatinī vanasthalī samutsukatvaṃ prakaroti cetasaḥ // KalRs_2.9

abhīkṣṇamuccair dhvanatā payomucā ghanāndhakārīkṛtaśarvarīṣvapi 
taḍitprabhādarśitamārgabhūmayaḥ prayānti rāgādabhisārikāḥ striyaḥ // KalRs_2.10

payodharair bhīmagabhīranisvanais taḍidbhir udvejitacetaso bhṛśam 
kṛtāparādhānapi yoṣitaḥ priyān pariṣvajante śayane nirantaram // KalRs_2.11

vilocanendīvaravāribindubhir niṣiktabimbādharacārupallavāḥ 
nirastamālyābharaṇānulepanāḥ sthitā nirāśāḥ pramadāḥ pravāsinām // KalRs_2.12

vipāṇḍuraṃ kīṭarajastṛṇānvitaṃ bhujaṃgavad vakragatiprasarpitam 
sasādhvasairbhekakulair nirīkṣitaṃ prayāti nimnābhimukhaṃ navodakam // KalRs_2.13

vipattrapuṣpāṃ nalinīṃ samutsukā vihāya bhṛṅgāḥ śrutihārinisvanāḥ 
patanti mūḍhāḥ śikhināṃ pranṛtyatāṃ kalāpacakreṣu navotpalāśayā // KalRs_2.14

vanadvipānāṃ navavāridasvanair madānvitānāṃ dhvanatāṃ muhurmuhuḥ 
kapoladeśā vimalotpalaprabhāḥ sabhṛṅgayūthair madavāribhiś citāḥ // KalRs_2.15

sitotpalābhāmbudacumbitopalāḥ samācitāḥ prasravaṇaiḥ samantataḥ 
pravṛttanṛtyaiḥ śikhibhiḥ samākulāḥ samutsukatvaṃ janayanti bhūdharāḥ // KalRs_2.16

kadambasarjārjunaketakīvanaṃ vikampayaṃstatkusumādhivāsitaḥ 
sasīkarāmbhodharasaṅgaśītalaḥ samīraṇaḥ kaṃ na karoti sotsukam // KalRs_2.17

śiroruhaiḥ śroṇitaṭāvalambibhiḥ kṛtāvataṃsaiḥ kusumaiḥ sugandhibhiḥ 
stanaiḥ sahārairvadanaiḥ sasīdhubhiḥ striyo ratiṃ saṃjanayanti kāminām // KalRs_2.18

vahanti varṣanti nadanti bhānti vyāyanti nṛtyanti samāśrayanti 
nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ // KalRs_2.19

taḍillatāśakradhanurvibhūṣitāḥ payodharāstoyabharāvalambinaḥ 
striyaśca kāñcīmaṇikuṇḍalojjvalā haranti ceto yugapatpravāsinām // KalRs_2.20

mālāḥ kadambanavakesaraketakībhir āyojitāḥ śirasi bibhrati yoṣito 'dya 
karṇāntareṣu kakubhadrumamañjarībhir icchānukūlaracitān avataṃsakāṃśca // KalRs_2.21

kālāgurupracaracandanacarcitāṅgyaḥ puṣpāvataṃsasurabhīkṛtakeśapāśāḥ 
śrutvā dhvaniṃ jalamucāṃ tvaritaṃ pradoṣe śayyāgṛhaṃ gurugṛhātpraviśanti nāryaḥ // KalRs_2.22

kuvalayadalanīlair unnatais toyanamrair mṛdupavanavidhūtair mandamandaṃ caladbhiḥ 
apahṛtamiva cetastoyadaiḥ sendracāpaiḥ pathikajanavadhūnāṃ tadviyogākulānām // KalRs_2.23

mudita iva kadambairjātapuṣpaiḥ samantāt pavanacalitaśākhaiḥ śākhibhirnṛtyatīva 
hasitamiva vidhatte sūcibhiḥ ketakīnāṃ navasalilaniṣekacchinnatāpo vanāntaḥ // KalRs_2.24

śirasi bakulamālāṃ mālatībhiḥ sametāṃ vikasitanavapuṣpairyūthikākuḍmalaiśca 
vikacanavakadambaiḥ karṇapūraṃ vadhūnāṃ racayati jaladaughaḥ kāntavatkāla eṣaḥ // KalRs_2.25

dadhati varakucāgrairunnatair hārayaṣṭiṃ pratanusitadukūlānyāyataiḥ śroṇibimbaiḥ 
navajalakaṇasekādudgatāṃ romarājīṃ lalitavalivibhaṅgairmadhyadeśaiśca nāryaḥ // KalRs_2.26

navajalakaṇasaṅgācchītatāmādadhānaḥ kusumabharanatānāṃ lāsakaḥ pādapānām 
janitaruciragandhaḥ ketakīnāṃ rajobhiḥ pariharati nabhasvān proṣitānāṃ manāṃsi // KalRs_2.27

jalabharanamitānām āśrayo 'smākam uccair ayamiti jalasekaistoyadāstoyanamrāḥ 
atiśayaparuṣābhir grīṣmavahneḥ śikhābhiḥ samupajanitatāpaṃ hlādayantīva vindhyam // KalRs_2.28

bahuguṇaramaṇīyaḥ kāminīcittahārī taruviṭapalatānāṃ bāndhavo nirvikāraḥ 
jaladasamaya eṣa prāṇināṃ prāṇabhūto diśatu tava hitāni prāyaśo vāñchitāni // KalRs_2.29


tṛtīyaḥ sargaḥ

kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā 
āpakvaśālirucirānatagātrayaṣṭiḥ prāptā śarannavavadhūriva rūparamyā // KalRs_3.1

kāśair mahī śiśiradīdhitinā rajanyo haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi 
saptacchadaiḥ kusumabhāranatairvanāntāḥ śuklīkṛtānyupavanāni ca mālatībhiḥ // KalRs_3.2

cañcanmanojñaśapharīrasanākalāpāḥ paryantasaṃsthitasitāṇḍajapaṅktihārāḥ 
nadyo viśālapulināntanitambabimbā mandaṃ prayānti samadāḥ pramadā ivādya // KalRs_3.3

vyoma kvacidrajataśaṅkhamṛṇālagaurais tyaktāmbubhirlaghutayā śataśaḥ prayātaiḥ 
saṃlakṣyate pavanavegacalaiḥ payodai rājeva cāmaraśatair upavījyamānaḥ // KalRs_3.4

bhinnāñjanapracayakānti nabho manojñaṃ bandhūkapuṣparajasāruṇitā ca bhūmiḥ 
vaprāśca pakvakalamāvṛtabhūmibhāgāḥ protkaṇṭhayanti na mano bhuvi kasya yūnaḥ // KalRs_3.5

mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ 
mattadvirephaparipītamadhuprasekaś cittaṃ vidārayati kasya na kovidāraḥ // KalRs_3.6

tārāgaṇapravarabhūṣaṇamudvahantī meghāvarodhaparimuktaśaśāṅkavaktrā 
jyotsnādukūlamamalaṃ rajanī dadhānā vṛddhiṃ prayātyanudinaṃ pramadeva bālā // KalRs_3.7

kāraṇḍavānanavighaṭṭitavīcimālāḥ kādambasārasakulākulatīradeśāḥ 
kurvanti haṃsavirutaiḥ parito janasya prītiṃ saroruharajo 'ruṇitās taṭinyaḥ // KalRs_3.8

netrotsavo hṛdayahārimarīcimālaḥ prahlādakaḥ śiśirasīkaravārivarṣī 
patyurviyogaviṣadagdhaśarakṣatānāṃ candro dahatyatitarāṃ tanumaṅganānām // KalRs_3.9

ākampayan phalabharānataśālijālān yānartayaṃs taruvarān kusumāvanamrān 
utphullapaṅkajavanāṃ nalinīṃ vidhunvan nyūnāṃ manaścalayati prasabhaṃ nabhasvān // KalRs_3.10

sonmādahaṃsamithunairupaśobhitāni svacchapraphullakamalotpalabhūṣitāni 
mandaprabhātapavanodgatavīcimālāny utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi // KalRs_3.11

naṣṭaṃ dhanurbalabhido jaladodareṣu saudāminī sphurati nādya viyatpatākā 
dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ // KalRs_3.12

nṛtyaprayogarahitāñśikhino vihāya haṃsānupaiti madano madhurapragītān 
muktvā kadambakuṭajārjunasarjanīpān saptacchadānupagatā kusumodgamaśrīḥ // KalRs_3.13

śephālikākusumagandhamanoharāṇi svasthasthitāṇḍajakulapratināditāni 
paryantasaṃsthitamṛgīnayanotpalāni protkaṇṭhayantyupavanāni manāṃsi puṃsām // KalRs_3.14

kahlārapadmakumudāni muhurvidhunvaṃs tatsaṃgamādadhikaśītalatāmupetaḥ 
utkaṇṭhayatyatitarāṃ pavanaḥ prabhāte pattrāntalagnatuhināmbuvidhūyamānaḥ // KalRs_3.15

sampannaśālinicayāvṛtabhūtalāni svasthasthitapracuragokulaśobhitāni 
haṃsaiḥ sasārasakulaiḥ pratināditāni sīmāntarāṇi janayanti nṛṇāṃ pramodam // KalRs_3.16

haṃsairjitā sulalitā gatiraṅganānām ambhoruhair vikasitairmukhacandrakāntiḥ 
nīlotpalairmadakalāni vilocanāni bhrūvibhramāśca rucirās tanubhis taraṃgaiḥ // KalRs_3.17

śyāmā latāḥ kusumabhāranatapravālāḥ strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim 
dantāvabhāsaviśadasmitacandrakāntiṃ kaṅkelipuṣparucirā navamālatī ca // KalRs_3.18

keśānnitāntaghananīlavikuñcitāgrān āpūrayanti vanitā navamālatībhiḥ 
karṇeṣu ca pravarakāñcanakuṇḍaleṣu nīlotpalāni vividhāni niveśayanti // KalRs_3.19

hāraiḥ sacandanarasaiḥ stanamaṇḍalāni śroṇītaṭaṃ suvipulaṃ rasanākalāpaiḥ 
pādāmbujāni kalanūpuraśekharaiśca nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti // KalRs_3.20

sphuṭakumudacitānāṃ rājahaṃsāśritānāṃ marakatamaṇibhāsā vāriṇā bhūṣitānām 
śriyamatiśayarūpāṃ vyoma toyāśayānāṃ vahati vigatameghaṃ candratārāvakīrṇam // KalRs_3.21

śaradi kumudasaṅgādvāyavo vānti śītā vigatajaladavṛndā digvibhāgā manojñāḥ 
vigatakaluṣamambhaḥ śyānapaṅkā dharitrī vimalakiraṇacandraṃ vyoma tārāvicitram // KalRs_3.22

karakamalamanojñāḥ kāntasaṃsaktahastā vadanavijitacandrāḥ kāścidanyāstaruṇyaḥ 
racitakusumagandhi prāyaśo yānti veśma prabalamadanahetostyaktasaṃgītarāgāḥ // KalRs_3.23

suratarasavilāsāḥ satsakhībhiḥ sametā asamaśaravinodaṃ sūcayanti prakāmam 
anupamamukharāgā rātrimadhye vinodaṃ śaradi taruṇakāntāḥ sūcayanti pramodān // KalRs_3.24

divasakaramayūkhair bādhyamānaṃ prabhāte varayuvatimukhābhaṃ paṅkajaṃ jṛmbhate 'dya 
kumudamapi gate 'staṃ līyate candrabimbe hasitamiva vadhūnāṃ proṣiteṣu priyeṣu // KalRs_3.25

asitanayanalakṣmīṃ lakṣayitvotpaleṣu kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu 
adhararuciraśobhāṃ bandhujīve priyāṇāṃ pathikajana idānīṃ roditi bhrāntacittaḥ // KalRs_3.26

strīṇāṃ vihāya vadaneṣu śaśāṅkalakṣmīṃ kāmyaṃ ca haṃsavacanaṃ maṇinūpureṣu 
bandhūkakāntimadhareṣu manohareṣu kvāpi prayāti subhagā śaradāgamaśrīḥ // KalRs_3.27

vikacakamalavaktrā phullanīlotpalākṣī vikasitanavakāśaśvetavāso vasānā 
kumudarucirakāntiḥ kāminīvonmadeyaṃ pratidiśatu śaradvaścetasaḥ prītimagryām // KalRs_3.28


caturthaḥ sargaḥ

navapravālodgamasasyaramyaḥ praphullalodhraḥ paripakvaśāliḥ 
vilīnapadmaḥ prapatattuṣāro hemantakālaḥ samupāgato 'yam // KalRs_4.1

manoharaiś candanarāgagaurais tuṣārakundendunibhaiś ca hāraiḥ 
vilāsinīnāṃ stanaśālinīnāṃ nālaṃkriyante stanamaṇḍalāni // KalRs_4.2

na bāhuyugmeṣu vilāsinīnāṃ prayānti saṅgaṃ valayāṅgadāni 
nitambabimbeṣu navaṃ dukūlaṃ tanvaṃśukaṃ pīnapayodhareṣu // KalRs_4.3

kāñcīguṇaiḥ kāñcanaratnacitrair no bhūṣayanti pramadā nitambān 
na nūpurairhaṃsarutaṃ bhajadbhiḥ pādāmbujāny ambujakāntibhāñji // KalRs_4.4

gātrāṇi kālīyakacarcitāni sapattralekhāni mukhāmbujāni 
śirāṃsi kālāgurudhūpitāni kurvanti nāryaḥ suratotsavāya // KalRs_4.5

ratiśramakṣāmavipāṇḍuvaktrāḥ samprāptaharṣābhyudayās taruṇyaḥ 
hasanti noccair daśanāgrabhinnān prapīḍyamānān adharān avekṣya // KalRs_4.6

pīnastanoraḥsthalabhāgaśobhām āsādya tatpīḍanajātakhedaḥ 
tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ // KalRs_4.7

prabhūtaśāliprasavaiścitāni mṛgāṅganāyūthavibhūṣitāni 
manoharakrauñcanināditāni sīmāntarāṇy utsukayanti cetaḥ // KalRs_4.8

praphullanīlotpalaśobhitāni sonmādakādambavibhūṣitāni 
prasannatoyāni suśītalāni sarāṃsi cetāṃsi haranti puṃsām // KalRs_4.9

mārgaṃ samīkṣyātinirastanīraṃ pravāsakhinnaṃ patimudvahantyaḥ 
avekṣyamāṇā hariṇekṣaṇākṣyaḥ prabodhayantīva manorathāni // KalRs_4.10

pākaṃ vrajantī himajātaśītair ādhūyamānā satataṃ marudbhiḥ 
priye priyaṅguḥ priyaviprayuktā vipāṇḍutāṃ yāti vilāsinīva // KalRs_4.11

puṣpāsavāmodasugandhivaktro niḥśvāsavātaiḥ surabhīkṛtāṅgaḥ 
parasparāṅgavyatiṣaṅgaśāyī śete janaḥ kāmarasānuviddhaḥ // KalRs_4.12

dantacchadaiḥ savraṇadantacihnaiḥ stanaiśca pāṇyagrakṛtābhilekhaiḥ 
saṃsūcyate nirdayamaṅganānāṃ ratopabhogo navayauvanānām // KalRs_4.13

kācidvibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam 
dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca // KalRs_4.14

anyā prakāmasurataśramakhinnadehā rātriprajāgaravipāṭalanetrapadmā 
srastāṃsadeśalalitākulakeśapāśā nidrāṃ prayāti mṛdusūryakarābhitaptā // KalRs_4.15

nirmālyadāma paribhuktamanojñagandhaṃ mūrdhno 'panīya ghananīlaśiroruhāntāḥ 
pīnonnatastanabharānatagātrayaṣṭyaḥ kurvanti keśaracanāmaparāstaruṇyaḥ // KalRs_4.16

anyā priyeṇa paribhuktamavekṣya gātraṃ harṣānvitā viracitādharacāruśobhā 
kūrpāsakaṃ paridadhāti nakhakṣatāṅgī vyālambinīlalalitālakakuñcitākṣī // KalRs_4.17

anyāściraṃ suratakelipariśrameṇa khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ 
saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ // KalRs_4.18

bahuguṇaramaṇīyo yoṣitāṃ cittahārī pariṇatabahuśālivyākulagrāmasīmā 
vinipatitatuṣāraḥ krauñcanādopagītaḥ pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ // KalRs_4.19


pañcamaḥ sargaḥ

prarūḍhaśālīkṣucayāvṛtakṣitiṃ kvacitsthitakrauñcaninādarājitam 
prakāmakāmaṃ pramadājanapriyaṃ varoru kālaṃ śiśirāhvayaṃ śṛṇu // KalRs_5.1

niruddhavātāyanamandirodaraṃ hutāśano bhānumato gabhastayaḥ 
gurūṇi vāsāṃsyabalāḥ sayauvanāḥ prayānti kāle 'tra janasya sevyatām // KalRs_5.2

na candanaṃ candramarīciśītalaṃ na harmyapṛṣṭhaṃ śaradindunirmalam 
na vāyavaḥ sāndratuṣāraśītalā janasya cittaṃ ramayanti sāmpratam // KalRs_5.3

tuṣārasaṃghātanipātaśītalāḥ śaśāṅkabhābhiḥ śiśirīkṛtāḥ punaḥ 
vipāṇḍutārāgaṇacārubhūṣaṇā janasya sevyā na bhavanti rātrayaḥ // KalRs_5.4

gṛhītatāmbūlavilepanasrajaḥ puṣpāsavāmoditavaktrapaṅkajāḥ 
prakāmakālāgurudhūpavāsitaṃ viśanti śayyāgṛhamutsukāḥ striyaḥ // KalRs_5.5

kṛtāparādhānbahuśo 'bhitarjitān savepathūn sādhvasaluptacetasaḥ 
nirīkṣya bhartṝn suratābhilāṣiṇaḥ striyo 'parādhānsamadā visasmaruḥ // KalRs_5.6

prakāmakāmair yuvabhiḥ sunirdayaṃ niśāsu dīrghāsvabhirāmitāściram 
bhramanti mandaṃ śramakheditoravaḥ kṣapāvasāne navayauvanāḥ striyaḥ // KalRs_5.7

manojñakūrpāsakapīḍitastanāḥ sarāgakauśeyakabhūṣitoravaḥ 
niveśitāntaḥ kusumaiḥ śiroruhair vibhūṣayantīva himāgamaṃ striyaḥ // KalRs_5.8

payodharaiḥ kuṅkumarāgapiñjaraiḥ sukhopasevyairnavayauvanoṣmabhiḥ 
vilāsinībhiḥ paripīḍitorasaḥ svapanti śītaṃ paribhūya kāminaḥ // KalRs_5.9

sugandhiniḥśvāsavikampitotpalaṃ manoharaṃ kāmaratiprabodhakam 
niśāsu hṛṣṭā saha kāmibhiḥ striyaḥ pibanti madyaṃ madanīyamuttamam // KalRs_5.10

apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena 
priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ vrajati śayanavāsādvāsamanyaṃ hasantī // KalRs_5.11

agurusurabhidhūpāmoditaṃ keśapāśaṃ galitakusumamālaṃ kuñcitāgraṃ vahantī 
tyajati gurunitambā nimnanābhiḥ sumadhyā uṣasi śayanamanyā kāminī cāruśobhām // KalRs_5.12

kanakakamalakāntaiś cārutāmrādharoṣṭhaiḥ śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ 
uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito 'dya // KalRs_5.13

pṛthujaghanabharārtāḥ kiṃcidānamramadhyāḥ stanabharaparikhedānmandamandaṃ vrajantyaḥ 
suratasamayaveṣaṃ naiśamāśu prahāya dadhati divasayogyaṃ veśamanyāstaruṇyaḥ // KalRs_5.14

nakhapadacitabhāgān vīkṣamāṇāḥ stanāntān adharakisalayāgraṃ dantabhinnaṃ spṛśantyaḥ 
abhimatarataveṣaṃ nandayantyastaruṇyaḥ saviturudayakāle bhūṣayantyānanāni // KalRs_5.15

pracuraguḍavikāraḥ svāduśālīkṣuramyaḥ prabalasuratakelirjātakandarpadarpaḥ 
priyajanarahitānāṃ citasaṃtāpahetuḥ śiśirasamaya eṣa śreyase vo 'stu nityam // KalRs_5.16


ṣaṣṭhaḥ sargaḥ [vasantavarṇana]

praphullacūtāṅkuratīkṣṇasāyako dvirephamālāvilasaddhanurguṇaḥ 
manāṃsi bhettuṃ surataprasaṅgināṃ vasantayoddhā samupāgataḥ priye // KalRs_6.1

drumāḥ sapuṣpāḥ salilaṃ sapadmaṃ striyaḥ sakāmāḥ pavanaḥ sugandhiḥ 
sukhāḥ pradoṣā divasāśca ramyāḥ sarvaṃ priye cārutaraṃ vasante // KalRs_6.2

īṣattuṣāraiḥ kṛtaśītaharmyaḥ suvāsitaṃ cāruśiraśca campakaiḥ 
kurvanti nāryo 'pi vasantakāle stanaṃ sahāraṃ kusumairmanoharaiḥ // KalRs_6.3

vāpījalānāṃ maṇimekhalānāṃ śaśāṅkabhāsāṃ pramadājanānām 
cūtadrumāṇāṃ kusumānvitānāṃ dadāti saubhāgyamayaṃ vasantaḥ // KalRs_6.4

kusumbharāgāruṇitair dukūlair nitambabimbāni vilāsinīnām 
tanvaṃśukaiḥ kuṅkumarāgagaurair alaṃkriyante stanamaṇḍalāni // KalRs_6.5

karṇeṣu yogyaṃ navakarṇikāraṃ caleṣu nīleṣvalakeṣvaśokam 
puṣpaṃ ca phullaṃ navamallikāyāḥ prayānti kāntiṃ pramadājanānām // KalRs_6.6

staneṣu hārāḥ sitacandanārdrā bhujeṣu saṅgaṃ valayāṅgadāni 
prayāntyanaṅgāturamānasānāṃ nitambinīnāṃ jaghaneṣu kāñcyaḥ // KalRs_6.7

sapattralekheṣu vilāsinīnāṃ vaktreṣu hemāmburuhopameṣu 
ratnāntare mauktikasaṅgaramyaḥ svedāgamo vistaratāmupaiti // KalRs_6.8

ucchvāsayantyaḥ ślathabandhanāni gātrāṇi kandarpasamākulāni 
samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ // KalRs_6.9

tanūni pāṇḍūni madālasāni muhurmuhur jṛmbhaṇatatparāṇi 
aṅgānyanaṅgaḥ pramadājanasya karoti lāvaṇyasasaṃbhramāṇi // KalRs_6.10

chāyāṃ janaḥ samabhivāñchati pādapānāṃ naktaṃ tathecchati punaḥ kiraṇaṃ sudhāṃśoḥ 
harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati śītalatvāt // KalRs_6.11

netreṣu lolo madirālaseṣu gaṇḍeṣu pāṇḍuḥ kaṭhinaḥ staneṣu 
madhyeṣu nimno jaghaneṣu pīnaḥ strīṇāmanaṅgo bahudhā sthito 'dya // KalRs_6.12

aṅgāni nidrālasavibhramāṇi vākyāni kiṃcinmadirālasāni 
bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām // KalRs_6.13

priyaṅgukālīyakakuṅkumāktaṃ staneṣu gaureṣu vilāsinībhiḥ 
ālipyate candanam aṅganābhir madālasābhir mṛganābhiyuktam // KalRs_6.14

gurūṇi vāsāṃsi vihāya tūrṇaṃ tanūni lākṣārasarañjitāni 
sugandhikālāgurudhūpitāni dhatte janaḥ kāmamadālasāṅgaḥ // KalRs_6.15

puṃskokilaś cūtarasāsavena mattaḥ priyāṃ cumbati rāgahṛṣṭaḥ 
kūjaddvirephāpyayam ambujasthaḥ priyaṃ priyāyāḥ prakaroti cāṭu // KalRs_6.16

tāmrapravālastabakāvanamrāś cūtadrumāḥ puṣpitacāruśākhāḥ 
kurvanti kāmaṃ pavanāvadhūtāḥ paryutsukaṃ mānasamaṅganānām // KalRs_6.17

āmūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ 
kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām // KalRs_6.18

mattadvirephaparicumbitacārupuṣpā mandānilākulitanamramṛdupravālāḥ 
kurvanti kāmimanasāṃ sahasotsukatvaṃ bālātimuktalatikāḥ samavekṣyamāṇāḥ // KalRs_6.19

kāntāmukhadyutijuṣāmacirodgatānāṃ śobhāṃ parāṃ kurabakadrumamañjarīṇām 
dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ // KalRs_6.20

ādīptavahnisadṛśair marutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ 
sadyo vasantasamayena samāciteyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ // KalRs_6.21

kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ kiṃ karṇikārakusumairna kṛtaṃ nu dagdham 
yatkokilaḥ punarayaṃ madhurairvacobhir yūnāṃ manaḥ suvadanānihitaṃ nihanti // KalRs_6.22

puṃskokilaiḥ kalavacobhirupāttaharṣaiḥ kūjadbhirunmadakalāni vacāṃsi bhṛṅgaiḥ 
lajjānvitaṃ savinayaṃ hṛdayaṃ kṣaṇena paryākulaṃ kulagṛhe 'pi kṛtaṃ vadhūnām // KalRs_6.23

ākampayankusumitāḥ sahakāraśākhā vistārayanparabhṛtasya vacāṃsi dikṣu 
vāyur vivāti hṛdayāni harannarāṇāṃ nīhārapātavigamātsubhago vasante // KalRs_6.24

kundaiḥ savibhramavadhūhasitāvadātair uddyotitānyupavanāni manoharāṇi 
cittaṃ munerapi haranti nivṛttarāgaṃ prāgeva rāgamalināni manāṃsi yūnām // KalRs_6.25

ālambihemarasanāḥ stanasaktahārāḥ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ 
māse madhau madhurakokilabhṛṅganādair nāryā haranti hṛdayaṃ prasabhaṃ narāṇām // KalRs_6.26

nānāmanojñakusumadrumabhūṣitān tān hṛṣṭānyapuṣṭaninadākulasānudeśān 
śaileyajālapariṇaddhaśilātalāntān dṛṣṭvā janaḥ kṣitibhṛto mudameti sarvaḥ // KalRs_6.27

netre nimīlayati roditi yāti śokaṃ ghrāṇaṃ kareṇa viruṇaddhi virauti coccaiḥ 
kāntāviyogaparikheditacittavṛttir dṛṣṭvādhvagaḥ kusumitānsahakāravṛkṣān // KalRs_6.28

samadamadhukarāṇāṃ kokilānāṃ ca nādaiḥ kusumitasahakāraiḥ karṇikāraiś ca ramyaḥ 
iṣubhiriva sutīkṣṇairmānasaṃ māninīnāṃ tudati kusumamāso manmathoddīpanāya // KalRs_6.29

rucirakanakakāntīn muñcataḥ puṣparāśīn mṛdupavanavidhūtānpuṣpitāṃścūtavṛkṣān 
abhimukhamabhivīkṣya kṣāmadeho 'pi mārge madanaśaranighātair mohameti pravāsī // KalRs_6.30

parabhṛtakalagītair hlādibhiḥ sadvacāṃsi smitadaśanamayūkhānkundapuṣpaprabhābhiḥ 
karakisalayakāntiṃ pallavairvidrumābhair upahasati vasantaḥ kāminīnāmidānīm // KalRs_6.31

kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair uparinihitahāraiś candanārdraiḥ stanāntaiḥ 
madajanitavilāsair dṛṣṭipātair munīndrān stanabharanatanāryaḥ kāmayanti praśāntān // KalRs_6.32

madhusurabhi mukhābjaṃ locane lodhratāmre navakurabakapūrṇaḥ keśapāśo manojñaḥ 
gurutarakucayugmaṃ śroṇibimbaṃ tathaiva na bhavati kimidānīṃ yoṣitāṃ manmathāya // KalRs_6.33

ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ 
utkūjitaiḥ parabhṛtasya madākulasya śrotrapriyairmadhukarasya ca gītanādaiḥ // KalRs_6.34

ramyaḥ pradoṣasamayaḥ sphuṭacandrabhāsaḥ puṃskokilasya virutaṃ pavanaḥ sugandhiḥ 
mattāliyūthavirutaṃ niśi sīdhupānaṃ sarvaṃ rasāyanamidaṃ kusumāyudhasya // KalRs_6.35

raktāśokavikalpitādharamadhur mattadvirephasvanaḥ kundāpīḍaviśuddhadantanikaraḥ protphullapadmānanaḥ 
cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam // KalRs_6.36

malayapavanaviddhaḥ kokilālāparamyaḥ surabhimadhuniṣekāllabdhagandhaprabandhaḥ 
vividhamadhupayūthair veṣṭyamānaḥ samantād bhavatu tava vasantaḥ śreṣṭhakālaḥ sukhāya // KalRs_6.37

āmrī mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanur jyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam 
mattebho malayānilaḥ parabhṛtā yadbandino lokajit so 'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ // KalRs_6.38

        

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_kAlidAsa-RtusaMhAra. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8F42-7