Haribhadrasūri: Śāstravārttāsamuccaya


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_haribhadrasUri-zAstravArttAsamuccaya.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Yasunori Harada
## Contribution: Yasunori Harada
## Date of this version: 2020-07-31

## Source: 
   - K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22).

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Śāstravārttāsamuccaya = HSvs,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from hsasvrau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Haribhadrasuri: Sastravartasamuccaya,
Based on the ed. by K. K. Dixit,
Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969
(L. D. Series, 22)
Input by Yasunori Harada
TEXT WITH PADA MARKERS
The text has a number of metrical irregularities.
Pada boundaries frequently cut through compounds, and sometimes through words.
REFERENCE SYSTEM:
The reference includes the stabaka and section nos.
of K.K. Dixit's Viṣayasūcī [bracketed]:
HSvs_[n.n]nnn = [stabaka.section]verse
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text


granthaprastāvanā: mokṣa-sādhanarūpa se dharma kī upādeyatā

praṇamya paramātmānaṃ vakṣyāmi hitakāmyayā 
sattvānām alpabuddhīnāṃ śāstravārttāsamuccayam // HSvs_1,1.1

yaṃ śrutvā sarvaśāstreṣu prāyas tattvaviniścayaḥ 
jāyate dveṣaśamanaḥ svargasiddhisukhāvahaḥ // HSvs_1,1.2

duḥkhaṃ pāpāt sukhaṃ dharmāt sarvaśāstreṣu saṃsthitiḥ 
na kartavyam ataḥ pāpaṃ kartavyo dharmasaṃcayaḥ // HSvs_1,1.3

hiṃsānṛtādayaḥ pañca tattvāśraddhānam eva ca 
krodhādayaś ca catvāra iti pāpasya hetavaḥ // HSvs_1,1.4

viparītāstu dharmasya eta evoditā buddhaiḥ 
eteṣu satataṃ yatnaḥ samyak kāryaḥ sukhaiṣiṇā // HSvs_1,1.5

sādhusevā sadā bhaktyā maitrī sattveṣu bhāvataḥ 
ātmīyagrahamokṣaś ca dharmahetuprasādhanam // HSvs_1,1.6

upadeśaḥ śubho nityaṃ darśanaṃ dharmacāriṇām 
sthāne vinaya ityetat sādhusevāphalaṃ mahat // HSvs_1,1.7

maitrīṃ bhāvayato nityaṃ śubho bhāvaḥ prajāyate 
tato bhāvodayājjantor dveṣāgnir upaśāmyati // HSvs_1,1.8

aśeṣadoṣajananī niḥśeṣaguṇaghātinī 
ātmīyagrahamokṣeṇa tṛṣṇāpi vinivarttate // HSvs_1,1.9

evaṃ guṇagaṇopeto viśuddhātmā sthirāśayaḥ 
tattvaviddhiḥ samākhyātaḥ samyag dharmasya sādhakaḥ // HSvs_1,1.10

upādeyaś ca saṃsāre dharma eva buddhaiḥ sadā 
viśuddho muktaye sarvaṃ yato 'nyad duḥkhakāraṇam // HSvs_1,1.11

anityaḥ priyasaṃyoga iherṣyāśokavatsalaḥ 
anityaṃ yauvanaṃ cāpi kutsitācaraṇāspadam // HSvs_1,1.12

anityāḥ sampadas tīvrakleśavargasamudbhavāḥ 
anityaṃ jīvitaṃ ceha sarvabhāvanibandhanam // HSvs_1,1.13

punarjanma punarmṛtyur hīnādisthānasaṃśrayaḥ 
punaḥ punaś ca yad ataḥ sukham atra na vidyate // HSvs_1,1.14

prakṛtyasundaraṃ hy evaṃ saṃsāre sarvam eva yat 
ato 'tra vada kiṃ yuktā kvacidāsthā vivekinām // HSvs_1,1.15

muktvā dharmaṃ jagad vandyam akalaṅkaṃ sanātanam 
parārthasādhakaṃ dhīraiḥ sevitaṃ śīlaśālibhiḥ // HSvs_1,1.16

āha tatrāpi no yuktā yadi samyag nirūpyate 
dharmasyāpi śubho yasmād bandha eva phalaṃ matam // HSvs_1,1.17

na cāyasasya bandhasya tadā hemamayasya ca 
phale kaścid viśeṣo 'sti pāratantryāviśeṣataḥ // HSvs_1,1.18

tasmād adharmavat tvājyo dharmo 'py evaṃ mumukṣubhiḥ 
dharmādharmakṣayānm uktir munibhir varṇitā yataḥ // HSvs_1,1.19

ucyate evam evaitat kintu dharmo dvidhā mataḥ 
saṃjñānayoga evaikas tathānyaḥ puṇyalakṣaṇaḥ // HSvs_1,1.20

jñānayogas tapaḥ śuddham āśaṃsādoṣavarjitam 
abhyāsātiśayād uktaṃ tad vimukteḥ prasādhanam // HSvs_1,1.21

dharmas tadapi cet satyaṃ kiṃ na bandhaphalaḥ sa yat 
āśaṃsā varjito 'nyo 'pi kiṃ naivaṃ ced na yat tathā // HSvs_1,1.22

bhogamuktiphalo dharmaḥ sa pravṛttītarātmakaḥ 
samyagmithyādirūpaś ca gatis tantrāntareṣv api // HSvs_1,1.23

tam antareṇa tu tayoḥ kṣayaḥ kena prasādhyate 
sadā syān na kadācid vā yady ahetuka eva saḥ // HSvs_1,1.24

tasmād avaśyam eṣṭavyaḥ kaścid hetus tayoḥ kṣayeṃ 
sa eva dharmo vijñeyaḥ śuddho muktiphalapradaḥ // HSvs_1,1.25

dharmādharmakṣayān muktir yac coktaṃ puṇyalakṣaṇam 
heyaṃ dharmaṃ tadāśritya na tu saṃjñānayogakam // HSvs_1,1.26

atas tatraiva yuktāsthā yadi samyag nirūpyate 
saṃsāre sarvam evānyat darśitaṃ duḥkhakāraṇam // HSvs_1,1.27

tasmāc ca jāyate muktir yathā mṛtyādivarjitā 
tathopariṣṭād vakṣyāmaḥ samyakśāstrānusārataḥ // HSvs_1,1.28

idānīṃ tu samāsena śāstrasamyaktvam ucyate 
kuvādiyuktyapavyākhyānirāsenāvirodhataḥ // HSvs_1,1.29


(2) bhūtacaitanyavāda-khaṇḍana

pṛthivyādimahābhūtakāryamātram idaṃ jagat 
na cātmadṛṣṭasadbhāvaṃ manyante bhūtavādinaḥ // HSvs_1,2.30

acetanāni bhūtāni na taddharmo na tatphalam 
cetanāsti ca yasyeyaṃ sa evātmeti cāpare // HSvs_1,2.31

yadīyaṃ bhūtadharmaḥ syāt pratyekaṃ teṣu sarvadā 
upalambhyeta sattvādikāṭhinatvādayo yathā // HSvs_1,2.32

śaktirūpeṇā sā teṣu sadāto nopalabhyate 
na ca tenāpi rūpeṇa satyasaty eva cen na tat // HSvs_1,2.33

śaktivetanayoraivyaṃ nānātvaṃ vātha sarvathā 
aikye sā cetaneveti nānātve 'nyasya sā yataḥ // HSvs_1,2.34

anabhivyaktir apy asyā nyāyato nopapadyate 
āvṛtir na yad anyena tattvasaṃkhyāvirodhataḥ // HSvs_1,2.35

na cāsau tatsvarūpeṇa teṣām anyatareṇa vā 
vyañjakatvapratijñānāt nāvṛtir vyañjakaṃ yataḥ // HSvs_1,2.36

viśiṣṭapariṇāmabhā-ve 'pi hy atrāvṛtir na vai 
bhāvatāptestathā nāmavyañjakatvaprasaṅgataḥ // HSvs_1,2.37

na cāsau bhūtabhinno yat tato vyaktiḥ sadā bhavet 
bhede tvadhikabhāvena tattvasaṃkhyā na yujyate // HSvs_1,2.38

svakāle 'bhinna ity evaṃ kālābhāve na saṅgatam 
lokasiddhāśraye tv ātmā hanta ! nāśrīyate katham // HSvs_1,2.39

nātmāpi loke no siddho jātismaraṇasaṃśrayāt 
sarveṣāṃ tadabhāvaś ca citrakarmavipākataḥ // HSvs_1,2.40

loke 'pi naikataḥ sthānād āgatānāṃ tathekṣyate 
aviśeṣeṇa sarveṣām anubhūtārthasaṃsmṛtiḥ // HSvs_1,2.41

divyadarśanataś caiva tacchiṣṭāvyabhicārataḥ 
pitṛkarmādisiddheś ca hanta ! nātmāpy alaukikaḥ // HSvs_1,2.42

kāṭhinyābodharūpāṇi bhūtāny adhyakṣasiddhitaḥ 
cetanā tu na tadrūpā sā kathaṃ tatphalaṃ bhavet ? // HSvs_1,2.43

pratyekam asatī teṣu na ca syād reṇutailavat 
satī ced upalabhyeta bhinnarūpeṣu sarvadā // HSvs_1,2.44

asat sthūlatvam aṇvādau ghaṭādau dṛśyate yathā 
tathāsatyeva bhūteṣu cetanāpīti cen matiḥ // HSvs_1,2.45

nāsat sthūlatvam aṇvādau tebhya eva tadudbhavāt 
asatastatsamutpādo na yukto 'tiprasaṅgataḥ // HSvs_1,2.46

pañcamasyāpi bhūtasya tebhyo 'sattvāviśeṣataḥ 
bhaved utpattir evaṃ ca tattvasaṃkhyā na yujyate // HSvs_1,2.47

na tajjananasvabhāvāś cet te 'tra mānaṃ na vidyate 
sthūlatvotpāda iṣṭaś cet tatsadbhāve 'py asau samaḥ // HSvs_1,2.48

na ca mūrttāṇusaṅghātabhinnaṃ sthūlatvam ity adaḥ 
teṣām eva tathābhāvo nyāyyaṃ mānāvirodhataḥ // HSvs_1,2.49

bhede tadadalaṃ yasmāt kathaṃ sadbhāvam aśnute 
tadabhāve 'pi tadbhāve sadā sarvatra vā bhavet // HSvs_1,2.50

na caivaṃ bhūtasaṅghātamātraṃ caitanyam iṣyate 
aviśeṣeṇa sarvatra tadvat tadbhāvasaṅgateḥ // HSvs_1,2.51

evaṃ sati ghaṭādīnāṃ vyaktacaitanyabhāvataḥ 
puruṣān na viśeṣaḥ syāt sa ca pratyakṣabādhitaḥ // HSvs_1,2.52

atha bhinnasvabhāvāni bhūtāny eva yatastataḥ 
tatsaṃghāteṣu caitanyaṃ na sarveṣv etad apy asat // HSvs_1,2.53

svabhāvo bhūtamātratve sati nyāyān na bhidyate 
viśeṣaṇaṃ vinā yasmān na tulyānāṃ viśiṣṭatā // HSvs_1,2.54

svarūpamātrabhede ca bhedo bhūtetarātmakaḥ 
anyabhedakabhāve tu sa evātmā prasajyate // HSvs_1,2.55

havir guḍakaṇikkādidravyasaṅghātajāny api 
yathā bhinnasvabhāvāni khādyakāni tatheti cet // HSvs_1,2.56

vyaktimātrata evaiṣāṃ nanu bhinnasvabhāvatā 
rasavīryavipākādikāryabhedo na vidyate // HSvs_1,2.57

tadātmakatvamātratve saṃsthānādivilakṣaṇā 
yatheyam asti bhūtānāṃ tathā sāpi kathaṃ na cet // HSvs_1,2.58

kartrabhāvāt tathā deśakālabhedādyayogataḥ 
na cāsiddhamado bhūtamātratve tadasaṃbhavāt // HSvs_1,2.59

tathā ca bhūtamātratve na tatsaṅghātabhedayoḥ 
bhedakābhāvato bhedo yuktaḥ samyag vicintyatām // HSvs_1,2.60

ekas tathāparo neti tanmātratve tathāvidhaḥ 
yatas tad api no bhinnaṃ tatas tulyaṃ ca tat tayoḥ // HSvs_1,2.61

syādetad bhūtajatve 'pi grāvādīnāṃ vicitratā 
lokasiddheti siddhaiva na sā tanmātrajā nanu // HSvs_1,2.62

adṛṣṭākāśakālādisāmagrītaḥ samudbhavāt 
tathaiva lokasaṃvitter anyathā tadabhāvataḥ // HSvs_1,2.63

na ceha laukiko mārgaḥ sthito 'smābhir vicāryate 
kiṃ tv ayaṃ yujyate kveti tvannītau coktavan na saḥ // HSvs_1,2.64

mṛtadehe ca caitanyam upalabhyeta sarvathā 
dehadharmādibhāvena tat taddharmādi nānyathā // HSvs_1,2.65

na ca lāvaṇyakārkaśyaśyāmatvair vyabhicāritā 
mṛtadehe 'pi sadbhāvād adhyakṣeṇaiva saṃgateḥ // HSvs_1,2.66

na cel lāvaṇyasadbhāvo na sa tanmātrahetukaḥ 
ata evānyasadbhāvād asty ātmeti vyavasthitam // HSvs_1,2.67

na prāṇādir asau mānaṃ kiṃ tadbhāve 'pi tulyatā 
tadabhāvād abhāvaś ced ātmābhāve na kā pramā // HSvs_1,2.68

tena tadbhāvabhāvitvaṃ na bhūyo nalikādinā 
saṃpādite 'py etat siddheḥ so 'nya eveti ced na tat // HSvs_1,2.69

vāyusāmānyasaṃsiddhes tatsvabhāvaḥ sa neti cet 
atrāpi na pramāṇaṃ vaś caitanyotpattir eva cet // HSvs_1,2.70

na tasyām eva saṃdehāt tavāyaṃ kena neti cet 
tattatsvarūpabhāvena tadabhāvaḥ kathaṃ nu cet // HSvs_1,2.71

tadvailakṣaṇyasaṃvitteḥ mātṛcaitanyaje hy ayam 
sute tasmin na doṣaḥ syān na na bhāve 'sya mātari // HSvs_1,2.72

na ca saṃsvedajādyeṣu mātrabhāvena tad bhavet 
pradīpajñātam apy atra nimittatvān na bādhakam // HSvs_1,2.73

itthaṃ na tadupādānaṃ yujyate tat kathaṃcana 
anyopādānabhāve ca tad evātmā prasajyate // HSvs_1,2.74

na tathābhāvinaṃ hetum antareṇopajāyate 
kiñcin naśyati naikāntād yathāha vyāsamaharṣiḥ // HSvs_1,2.75

nāsato vidyate bhāvo nābhāvo vidyate sataḥ 
abhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ // HSvs_1,2.76

nābhāvo bhāvam āpnoti śaśaśṛṅge tathāgateḥ 
bhāvo nābhāvam etīha dīpaś cen na sa sarvathā // HSvs_1,2.77

evaṃ caitanyavān ātmā siddhaḥ satatabhāvataḥ 
paraloky api vijñeyo yuktimārgānusāribhiḥ // HSvs_1,2.78


(3)maiṃ viṣayaka pratyakṣa anubhava se ātmā kī siddhi

sato 'sya kiṃ ghaṭasyeva pratyakṣeṇa na darśanam 
asty eva darśanaṃ spaṣṭam ahaṃpratyayavedanāt // HSvs_1,3.79

bhrānto 'haṃ gurur ity eṣaḥ satyam anyas tv asau mataḥ 
vyabhicāritvato nāsya gamakatvam athocyate // HSvs_1,3.80

pratyakṣasyāpi tat tyājyaṃ tatsadbhāvāviśeṣataḥ 
pratyakṣābhāsam anyac ced vyabhicāri na sādhu tat // HSvs_1,3.81

ahaṃpratyayapakṣe 'pi nanu sarvam idaṃ samam 
atas tadvad asau mukhyaḥ samyak pratyakṣam iṣyatām // HSvs_1,3.82

gurvī me tanur ity ādau bhedapratyayadarśanāt 
bhrāntatābhimatasyaiva sā yuktā netarasya tu // HSvs_1,3.83

ātmanātmagraho 'py asya tathānubhavasiddhitaḥ 
tasyaiva tatsvabhāvatvāt na tu yuktyā na yujyate // HSvs_1,3.84

na ca buddhiviśeṣo 'yam ahaṃkāraḥ prakalpyate 
dānādibuddhikāle 'pi tathāhaṃkāravedanāt // HSvs_1,3.85

ātmanātmagrahe tasya tatsvabhāvatvayogataḥ 
sadaivāgrahaṇaṃ hy evaṃ vijñeyaṃ karmadoṣataḥ // HSvs_1,3.86

ataḥ pratyakṣasaṃsiddhaḥ sarvaprāṇabhṛtām ayam 
svayaṃjyotiḥ sadaivātmā tathā vede 'pi paṭhyate // HSvs_1,3.87


(4) ātmā tathā karma ke sambandha meṃ matamatāntara

atrāpi varṇayantyeke saugatāḥ kṛtabuddhayaḥ 
kliṣṭaṃ mano 'sti yan nityaṃ tad yathoktātmalakṣaṇam // HSvs_1,4.88

yadi nityaṃ tadātmaiva saṃjñābhedo 'tra kevalam 
athānityaṃ tataś cedaṃ na yathoktātmalakṣaṇam // HSvs_1,4.89

yaḥ kartā karmabhedānāṃ bhoktā karmaphalasya ca 
saṃsarttā parinirvātā sa hy ātmā nānyalakṣaṇaḥ // HSvs_1,4.90

ātmatvenāviśiṣṭasya vaicitryaṃ tasya yadvaśāt 
narādirūpaṃ taccitram adṛṣṭaṃ karmasaṃjñitam // HSvs_1,4.91

tathā tulye 'pi cārambhe sadupāye 'pi yo nṛṇām 
phalabhedaḥ sa no yukto yuktyā hetvantaraṃ vinā // HSvs_1,4.92

tasmādavaśyameṣṭavyaṃ tatra hetvantaraṃ paraiḥ 
tadevādṛṣṭamityāhur anye śāstrakṛtaśramāḥ // HSvs_1,4.93

bhūtānāṃ tatsvabhāvatvād ayam ity apy anuttaram 
na bhūtātmaka evātmety etad atra nidarśitam // HSvs_1,4.94

karmaṇo bhautikatvena yad vaitad api sāmpratam 
ātmano vyatiriktaṃ tat citrabhāvaṃ yato matam // HSvs_1,4.95

śaktirūpaṃ tad anye tu sūrayaḥ saṃpracakṣate 
anye tu vāsanārūpaṃ vicitraphaladaṃ matam // HSvs_1,4.96

anye tv abhidadhaty atra svarūpaniyatasya vai 
kartur vinānyasaṃbandhaṃ śaktir ākasmikī kutaḥ // HSvs_1,4.97

tatkriyāyogataḥ sā cet tadapuṣṭau na yujyate 
tadanyayogābhāve ca puṣṭir asya kathaṃ bhavet // HSvs_1,4.98

asty eva sā sadā kantu kriyayā vyajyate param 
ātmamātrasthitāyā na tasyā vyaktiḥ kadācana // HSvs_1,4.99

tadanyāvaraṇābhāvād bhāve vāsyaiva karmatā 
tannirākaraṇād vyaktir iti tadbhedasaṃsthitiḥ // HSvs_1,4.100

pāpaṃ tadbhinnam evāstu kriyāntaranibandhanam 
evam iṣṭakriyājanyaṃ puṇyaṃ kim iti nekṣyate // HSvs_1,4.101

vāsanāpy anyasaṃbandhaṃ vinā naivopapadyate 
puṣpādigandhavaikalye tilādau nekṣyate yataḥ // HSvs_1,4.102

bodhamātrātiriktaṃ tad vāsakaṃ kiñcid iṣyatām 
mukhyaṃ tad eva vaḥ karma na yuktā vāsanānyathā // HSvs_1,4.103

bodhamātrasya tadbhāve nāsti jñānam avāsitam 
tato 'muktiḥ sadaiva syād vaiśiṣṭyaṃ kevalasya na // HSvs_1,4.104

evaṃ śaktyādipakṣo 'yaṃ ghaṭate nāpapattitaḥ 
bandhān nyūnātiriktatve tadbhāvān upapattitaḥ // HSvs_1,4.105

tasmāt tadātmano bhinnaṃ saccitraṃ cātmayogi ca 
adṛṣṭam avagantavyaṃ tasya śaktyādisādhakam // HSvs_1,4.106

adṛṣṭaṃ karma saṃskārāḥ puṇyāpuṇye śubhāśubhe 
dharmādharmau tathā pāśaḥ paryāyās tasya kīrttitāḥ // HSvs_1,4.107

hetavo 'sya samākhyātāḥ pūrvaṃ hiṃsānṛtādayaḥ 
tadvān saṃyujyate tena vicitraphaladāyinā // HSvs_1,4.108

naivaṃ dṛṣṭeṣṭabādhā yat siddhiś cāsyānivāritā 
tad enam eva vidvāṃsas tattvavādaṃ pracakṣate // HSvs_1,4.109


(5) bhūtacaitanyavādakhaṃḍana kā upasaṃhāra

lokāyatamataṃ prājñair jñeyaṃ pāpaughakāraṇam 
itthaṃ tattvavilomaṃ yat tan na jñānavivardhanam // HSvs_1,5.110

indrapratāraṇāyedaṃ cakre kila bṛhaspatiḥ 
ado 'pi yuktiśūnyaṃ yan nettham indraḥ pratāryate // HSvs_1,5.111

tasmād duṣṭāśayakaraṃ kliṣṭasattvavicintitam 
pāpaśrutaṃ sadā dhīrair varjyaṃ nāstikadarśanam // HSvs_1,5.112


dūsarā stabaka


(2)puṇya, pāpa tathā mokṣa se saṃbaṃdhita kuccha praśna

hiṃsādibhyo 'śubhaṃ karma tadanyebhyaś ca tacchubham 
jāyate niyamo mānāt kuto 'yam iti nāpare // HSvs_2,1.113

āgamākhyāt tadanye tu tac ca dṛṣṭādyabādhitam 
sarvārthaviṣayaṃ nityaṃ vyaktārthaṃ paramātmanā // HSvs_2,1.114

candrasūryoparāgādes tataḥ saṃvādadarśanāt 
tasyāpratyakṣe 'pi pāpādau na prāmāṇyaṃ na yujyate // HSvs_2,1.115

yadi nāma kvacid dṛṣṭaḥ saṃvādo 'nyatra vastuni 
tadbhāvas tasya tattvaṃ vā kathaṃ samavasīyate ? // HSvs_2,1.116

āgamaikatvatas tac ca vākyādes tulyatādinā 
suvṛddhasaṃpradāyena tathā pāpakṣayeṇa ca // HSvs_2,1.117

anyathā vastutattvasya parīkṣaiva na yujyate 
āśaṅkā sarvagā yasmāt chadmasthasyopajāyate // HSvs_2,1.118

aparīkṣāpi no yuktā guṇadoṣāvivekataḥ 
mahat saṃkaṭamāyātam āśaṅke nyāyavādinaḥ // HSvs_2,1.119

tasmād yathoditāt samyag āgamakhyāt pramāṇataḥ 
hiṃsādibhyo 'śubhādīni niyamo 'yaṃ vyavasthitaḥ // HSvs_2,1.120

kliṣṭād hiṃsādyanuṣṭhānāt prāptiḥ kliṣṭasya karmaṇaḥ 
yathāpathyabhujo vyādher akliṣṭasya viparyayāt // HSvs_2,1.121

svabhāva eṣa jīvasya yat tathāpariṇāmabhāk 
badhyate puṇyapāpābhyāṃ mādhyasthyāt tu vimucyate // HSvs_2,1.122

sudūram api gatveha vihitāsūpapattiṣu 
kaḥ svabhāvāgamāvante śaraṇaṃ na prapadyate // HSvs_2,1.123

pratipakṣasvabhāvena pratipakṣāgamena ca 
bādhitvāt kathaṃ hy etau śaraṇaṃ yuktivādinām // HSvs_2,1.124

pratītyā bādhyate yo yat svabhāvo na sa yujyate 
vastunaḥ kalpyamāno 'pi vahnyādeḥ śītatādivat // HSvs_2,1.125

vahneḥ śītatvam asty eva tatkāryaṃ kiṃ na dṛśyate 
dṛśyate hi himāsanne katham itthaṃ svabhāvataḥ // HSvs_2,1.126

himasyāpi svabhāvo 'yaṃ niyamād vahnisaṃnidhau 
karoti dāham ity evaṃ vahnyādeḥ śītatā na kim // HSvs_2,1.127

vyavasthābhāvato hy evaṃ yā tvadbuddhir ihedṛśī 
sā loṣṭād asya yat kāryaṃ tat tvattas tatsvabhāvataḥ // HSvs_2,1.128

evaṃ subuddhiśūnyatvaṃ bhavato 'pi prasajyate 
astu cet ko vivādo no buddhiśūnyena sarvathā // HSvs_2,1.129

anyastvāheha siddhe 'pi hiṃsādibhyo 'śubhādike 
śubhāder eva saukhyādi kena mānena gamyate // HSvs_2,1.130

atrāpi bruvate kecit sarvathā yuktivādinaḥ 
pratītigarbhayā yuktyā kilaitad avasīyate // HSvs_2,1.131

tayāhur nāśubhāt saukhyaṃ tadbāhulyaprasaṃgataḥ 
bahavaḥ pāpakarmāṇo viralāḥ śubhakāriṇaḥ // HSvs_2,1.132

na caitad dṛśyate loke duḥkhabāhulyadarśanāt 
śubhāt saukhyaṃ tataḥ siddham ato 'nyac cāpy ato 'nyataḥ // HSvs_2,1.133

anye punar idaṃ śrāddhā bruvate āgamena vai 
śubhāder eva saukhyādi gamyate nānyataḥ kvacit // HSvs_2,1.134

atīndriyeṣu bhāveṣu prāyaḥ evaṃvidheṣu yat 
chadmasthasyāvisaṃvādi mānam atra na vidyate // HSvs_2,1.135

yac coktaṃ duḥkhabāhulyadarśanaṃ tan na sādhakam 
kvacit tathopalambhe 'pi sarvatrādarśanād iti // HSvs_2,1.136

sarvatra darśanaṃ yasya tadvākyāt kiṃ na sādhanam 
sādhanaṃ tad bhavaty evam āgamāt tu na bhidyate // HSvs_2,1.137

aśubhād apy anuṣṭhānāt saukhyaprāptiś ca yā kvacit 
phalaṃ vipākavirasā sā tathāvidhakarmaṇaḥ // HSvs_2,1.138

brahmahatyānideśānu-ṣṭhānād grāmādilābhavat 
na punas tata evaitad āgamād eva gamyate // HSvs_2,1.139

pratipakṣāgamānāṃ ca dṛṣṭeṣṭābhyāṃ virodhataḥ 
tathānāptapraṇītatvād āgamatvaṃ na yujyate // HSvs_2,1.140

dṛṣṭeṣṭābhyāṃ virodhāc ca teṣāṃ nāptapraṇītatā 
niyamād gamyate yasmāt tad asāv eva darśyate // HSvs_2,1.141

agamyagamanādīnāṃ dharmasādhanatā kvacit 
uktā lokaprasiddhena pratyakṣeṇa viruddhyate // HSvs_2,1.142

svadharmotkarṣād eva tathā muktir apīṣyate 
hetvabhāvena tadbhāvo nitya iṣṭena bādhyate // HSvs_2,1.143

mādhyasthyam eva taddhetur agamyagamanādinā 
sādhyate tat paraṃ yena tena doṣo na kaścana // HSvs_2,1.144

etad apy uktimātraṃ yad agamyagamanādiṣu 
tathāpravṛttito yuktyā mādhyasthyaṃ nopapadyate // HSvs_2,1.145

apravṛttyaiva sarvatra yathāsāmarthyabhāvataḥ 
viśuddhabhāvanābhyāsāt tanmādhyasthyaṃ paraṃ yataḥ // HSvs_2,1.146

yāvad evaṃvidhaṃ naivaṃ pravṛttis tāvad eva yā 
sāviśeṣeṇa sādhvīti tasyotkarṣaprasādhanāt // HSvs_2,1.147

nāpravṛtter iyaṃ hetuḥ kutaścid anivarttanāt 
sarvatra bhāvāvicchedād anyathāgamyasaṃsthitiḥ // HSvs_2,1.148

tac cāstu lokaśāstroktaṃ tatraudāsīnyayogataḥ 
saṃbhāvyate paraṃ hy etad bhāvaśuddher mahātmanām // HSvs_2,1.149

saṃsāramocakasyāpi hiṃsā yad dharmasādhanam 
muktiś cāsti tatas tasyāpy eṣa doṣo 'nivāritaḥ // HSvs_2,1.150

muktikarmakṣayād eva jāyate nānyataḥ kvacit 
janmādirahitā yat tat sa evātra nirūpyate // HSvs_2,1.151

hiṃsādyutkarṣasādhyo vā tadviparyayajo 'pi vā 
anyahetur ahetur vā sa vai karmakṣayo nanu // HSvs_2,1.152

hiṃsādyutkarṣasādhyatve tadabhāve na tatsthitiḥ 
karmakṣayāsthitau ca syān muktānāṃ muktatākṣitiḥ // HSvs_2,1.153

tadviparyayasādhyatve parasiddhāntasaṃsthitiḥ 
karmakṣayaḥ satāṃ yasmād ahiṃsādiprasādhanaḥ // HSvs_2,1.154

tadanyahetusādhyatve tatsvarūpam asaṃsthitam 
ahetutve sadā bhāvo 'bhāvo vā syāt sadaiva hi // HSvs_2,1.155

muktiḥ karmakṣayād iṣṭā jñānayogaphalaṃ ca saḥ 
ahiṃsādi ca taddhetur iti nyāyaḥ satāṃ mataḥ // HSvs_2,1.156

evaṃ vedavihitāpi hiṃsāpāyāya tattvataḥ 
śāstracoditabhāve 'pi vacanāntarabādhanāt // HSvs_2,1.157

na hiṃsyād iha bhūtāni hiṃsanaṃ doṣakṛn matam 
dāhavad vaidyake spaṣṭam utsargapratiṣedhataḥ // HSvs_2,1.158

tato vyādhinivṛttyarthaṃ dāhaḥ kāryas tu codite 
na tato 'pi na doṣaḥ syāt phaloddeśena codanāt // HSvs_2,1.159

evaṃ tatphalabhāve 'pi codanāto 'pi sarvathā 
dhruvam autsargiko doṣo jāyate phalacodanāt // HSvs_2,1.160

anyeṣām api buddhyaivaṃ dṛṣṭeṣṭābhyāṃ viruddhatā 
darśanīyā kuśāstrāṇāṃ tataś ca sthitamityadaḥ // HSvs_2,1.161

kliṣṭaṃ hiṃsādyanuṣṭhānaṃ na yat tasyānyato bhavet 
tataḥ kartā sa eva syāt sarvasyaiva hi karmaṇaḥ // HSvs_2,1.162

anādikarmayuktatvāt tanmohāt saṃpravartate 
ahite 'py ātmanaḥ prāyo vyādhipīḍitacittavat // HSvs_2,1.163


(1)kālavāda, svabhāvavāda, niyativāda, karmavāda, kālādisāmagrīvāda

kālādīnāṃ ca kartṛtvaṃ manyante 'nye pravādinaḥ 
kevalānāṃ tadanye tu mithaḥ sāmagryapekṣayā // HSvs_2,2.164

na kālavyatirekeṇa garbhabālaśubhādikam 
yat kiñcij jāyate loke tad asau kāraṇaṃ kila // HSvs_2,2.165

kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ 
kālaḥ supteṣu jāgartti kālo hi duratikramaḥ // HSvs_2,2.166

kiñca kālādṛte naiva mudgapaktir apīṣyate 
sthālyādisaṃnidhāne 'pi tataḥ kālād asau matā // HSvs_2,2.167

kālābhāve ca garbhādi sarvaṃ syād avyavasthayā 
pareṣṭahetusadbhāvamātrād eva tadudbhavāt // HSvs_2,2.168

na svabhāvātirekeṇa garbhabālaśubhādikam 
yat kiñcij jāyate loke tad asau kāraṇaṃ kila // HSvs_2,2.169

sarvabhāvāḥ svabhāvena svasvabhāve tathā tathā 
varttante 'tha nivarttante kāmacāraparāṅmukhāḥ // HSvs_2,2.170

na vineha svabhāvena mudgapaktir apīṣyate 
tathākālādibhāve 'pi nāśvamāṣasya sā yataḥ // HSvs_2,2.171

atatsvabhāvāt tadbhāve'tiprasaṃgo 'nivāritaḥ 
tulye tatra mṛdaḥ kumbho na paṭādītyayuktimat // HSvs_2,2.172

niyatenaiva rūpeṇa sarve bhāvā bhavanti yat 
tato niyatijā hy ete tatsvarūpānuvedhataḥ // HSvs_2,2.173

yad yadaiva yato yāvat tat tadaiva tatas tathā 
niyataṃ jāyate nyāyāt ka etāṃ bādhituṃ kṣamaḥ // HSvs_2,2.174

na carte niyatiṃ loke mudgapaktir apīkṣyate 
tatsvabhāvādibhāve 'pi nāsāvaniyatā yataḥ // HSvs_2,2.175

anyathāniyatatvena sarvabhāvaḥ prasajyate 
anyonyātmakatāpatteḥ kriyāvaiphalyam eva ca // HSvs_2,2.176

na bhoktṛvyatirekeṇa bhogyaṃ jagati vidyate 
na cākṛtasya bhogaḥ syān muktānāṃ bhogabhāvataḥ // HSvs_2,2.177

bhogyaṃ ca viśvaṃ sattvānāṃ vidhinā tena tena yat 
dṛśyate 'dhyakṣam evedaṃ tasmāt tat karmajaṃ hi tat // HSvs_2,2.178

na ca tat karmavaidhurye mudgapaktir apīkṣyate 
sthālyādibhaṅgabhāvena yat kvacin nopapadyate // HSvs_2,2.179

citraṃ bhogyaṃ tathā citrāt karmaṇo 'hetutānyathā 
tasya yasmād vicitratvaṃ niyatyāder na yujyate // HSvs_2,2.180

niyater niyatātmatvān niyatānāṃ samānatā 
tathāniyatabhāve ca balāt syāt tadvicitratā // HSvs_2,2.181

na ca tanmātrabhāvāder yujyate 'syā vicitratā 
tadanyabhedakaṃ muktvā samyag nyāyāvirodhataḥ // HSvs_2,2.182

na jalasyaikarūpasya viyatpātād vicitratā 
ūṣarādidharābhedam antareṇopajāyate // HSvs_2,2.183

tadbhinnabhedakatve ca tatra tasyā na kartṛtā 
tatkartṛtve ca citratvaṃ tadvat tasyāpyasaṃgatam // HSvs_2,2.184

tasyā eva tathābhūtaḥ svabhāvo yadi ceṣyate 
tyaktaḥ niyativādaḥ syāt svabhāvāśrayaṇān nanu // HSvs_2,2.185

svo bhāvaś ca svabhāvo 'pi svasattaiva hi bhāvataḥ 
tasyāpi bhedakābhāve vaicitryaṃ nopapadyate // HSvs_2,2.186

tatas tasyāviśiṣṭatvād yugapad viśvasaṃbhavaḥ 
na cāsāv iti sadyuktyā tadvādo 'ip na saṃgataḥ // HSvs_2,2.187

tattatkālādisāpekṣo viśvahetuḥ sa cen nanu 
muktaḥ svabhāvavādaḥ syāt kālavādaparigrahāt // HSvs_2,2.188

kālo 'pi samayādir yat kevalaṃ so 'pi kāraṇam 
tata eva hy asaṃbhūteḥ kasyacin nopapadyate // HSvs_2,2.189

ataś ca kāle tulye 'pi sarvatraiva na tatphalam 
ato hetvantarāpekṣaṃ vijñeyaṃ tad vicakṣaṇaiḥ // HSvs_2,2.190

ataḥ kālādayaḥ sarve samudāyena kāraṇam 
garbhādeḥ kāryajātasya vijñeyā nyāyavādibhiḥ // HSvs_2,2.191

na caikaikata eveha kvacit kiñcid apīkṣyate 
tasmāt sarvasya kāryasya sāmagrī janikā matā // HSvs_2,2.192

svabhāvo niyatiś caiva karmaṇo 'nye pracakṣate 
dharmāvanye tu sarvasya sāmānyenaiva vastunaḥ // HSvs_2,2.193


tīsarā stabaka


(1) īśvaravādakhaṃḍana

īśvaraḥ prerakatvena kartā kaiścid iheṣyate 
acintyacic chaktiyukto 'nādiśuddhaś ca sūribhiḥ // HSvs_3,1.194

jñānam apratighaṃ yasya vairāgyaṃ ca jagatpateḥ 
aiśvaryaṃ caiva dharmaś ca sahasiddhaṃ catuṣṭayam // HSvs_3,1.195

ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ 
īśvaraprerito gacchet svargaṃ vā śvabhram eva vā // HSvs_3,1.196

anye tv abhidadhaty atra vītarāgasya bhāvataḥ 
itthaṃ prayojanābhāvāt kartṛtvaṃ yujyate katham ? // HSvs_3,1.197

narakādiphale kāṃścit kāṃścit svargādisādhane 
karmaṇi prerayaty āśu sa jantūn kena hetunā ? // HSvs_3,1.198

svayam eva pravartante sattvāś cet citrakarmaṇi 
nirarthakam iheśasya kartṛtvaṃ gīyate katham ? // HSvs_3,1.199

phalaṃ dadāti cet sarvaṃ tat teneha pracoditam 
aphale pūrvadoṣaḥ syāt saphale bhaktimātratā // HSvs_3,1.200

ādisarge 'pi na hetuḥ kṛtakṛtyasya vidyate 
pratijñātavirodhitvāt svabhāvo 'py apramāṇakaḥ // HSvs_3,1.201

karmādes tatsvabhāvatve na kiñcid bādhyate vibhoḥ 
vibhos tu tatsvabhāvatve kṛtakṛtyatvabādhanam // HSvs_3,1.202

tataś ceśvarakartṛtvavādo 'yaṃ yujyate param 
samyag nyāyāvirodhena yathāhuḥ śuddhabuddhayaḥ // HSvs_3,1.203

īśvaraḥ paramātmaiva taduktavratasevanāt 
yato muktis tatas tasyāḥ kartā syād guṇabhāvataḥ // HSvs_3,1.204

tadanāsevanād eva yat saṃsāro 'pi tattvataḥ 
tena tasyāpi kartṛtvaṃ kalpyamānaṃ na duṣyati // HSvs_3,1.205

kartāyam iti tadvākye yataḥ keṣāṃcid ādaraḥ 
atas tadānuguṇyena tasya kartṛtvadeśanā // HSvs_3,1.206

paramaiśvaryayuktatvān mata ātmaiva ceśvaraḥ 
sa ca karteti nirdoṣaḥ kartṛvādo vyavasthitaḥ // HSvs_3,1.207

śāstrakārā mahātmānaḥ prāyo vītaspṛhā bhave 
sattvārthasaṃpravṛttāś ca kathaṃ te 'yuktabhāṣiṇaḥ // HSvs_3,1.208

abhiprāyas tatas teṣāṃ samyag mṛgyo hitaiṣiṇā 
nyāyaśāstrāvirodhena yathāha manur apyadaḥ // HSvs_3,1.209

ārṣaṃ ca dharmaśāstraṃ ca vedaśāstrāvirodhinā 
yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ // HSvs_3,1.210


(2) prakṛtipuruṣavāda khaṇḍana

pradhānodbhavam anye tu manyante sarvam eva hi 
mahad ādikrameṇeha kāryajātaṃ vipaścitaḥ // HSvs_3,2.211

pradhānād mahato bhāvo 'haṃkārasya tato 'pi ca 
akṣatanmātravargasya tanmātrād bhūtasaṃhateḥ // HSvs_3,2.212

ghaṭādy api pṛthivyādipariṇāmasamudbhavam 
nātmavyāpārajaṃ kiñcit teṣāṃ loke 'pi vidyate // HSvs_3,2.213

anye tu bruvate hy etat prakriyāmātravarṇanam 
avicāryaiva tad yuktyā śraddhayā gamyate param // HSvs_3,2.214

yuktyā tu bādhyate yasmāt pradhānaṃ nityam iṣyate 
tathātvāpracyutau cāsya mahadādi kathaṃ bhavet ? // HSvs_3,2.215

tasyaiva tatsvabhāvatvād iti cet kiṃ na sarvadā 
ata eveti cet tasya tathātve nanu tat kutaḥ ? // HSvs_3,2.216

nānupādānam anyasya bhāve 'nyaj jātucid bhavet 
tadupādānatāyāṃ ca na tasyaikāntanityatā // HSvs_3,2.217

ghaṭādyapi kulālādisāpekṣaṃ dṛśyate bhavat 
ato na tat pṛthivyādipariṇāmasamudbhavam // HSvs_3,2.218

tatrāpi dehaḥ kartā cen naivāsāv ātmanaḥ pṛthak 
pṛthag eveti ced bhoga ātmano yujyate katham ? // HSvs_3,2.219

dehabhogena naivāsya bhāvato bhoga iṣyate 
pratibimbodayāt kintu yathoktaṃ pūrvasūribhiḥ // HSvs_3,2.220

"puruṣo 'vikṛtātmaiva svanirbhāsam acetanam 
manaḥ karoti sānnidhyād upādhiḥ sphaṭikaṃ yathā // HSvs_3,2.221

vibhaktedṛkpariṇatau buddhau bhogo 'sya kathyate 
pratibimbodayaḥ svacche yathā candramaso 'mbhasi" // HSvs_3,2.222

pratibimbodayo 'py asya nāmūrtatvena yujyate 
muktair atiprasaṃgāc ca na vai bhogaḥ kadācana // HSvs_3,2.223

na ca pūrvasvabhāvatvāt sa muktānām asaṃgataḥ 
svabhāvāntarabhāve ca pariṇāmo 'nivāritaḥ // HSvs_3,2.224

dehāt pṛthaktva evāsya na ca hiṃsādayaḥ kvacit 
tadabhāve 'nimittatvāt kathaṃ bandhaḥ śubhāśubhaḥ // HSvs_3,2.225

bandhādṛte na saṃsāro muktir vāsyopapadyate 
yamādi tadabhāve ca sarvam eva hy apārthakam // HSvs_3,2.226

ātmā na badhyate nāpi mucyate 'sau kadācana 
badhyate mucyate cāpi prakṛtiḥ svātmaneti cet // HSvs_3,2.227

ekāntenaikarūpāyā nityāyāś ca na sarvathā 
tasyāḥ kriyāntarābhāvād bandhamokṣau tu yujtitaḥ // HSvs_3,2.228

mokṣaḥ prakṛtyayogo yad ato 'syaḥ sa kathaṃ bhavet 
svarūpavigamāpattes tathā tantravirodhataḥ // HSvs_3,2.229

pañcaviṃśatitattvajño yatra tatrāśrame rataḥ 
jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // HSvs_3,2.230

puruṣasyoditā muktir iti tantre cirantanaiḥ 
itthaṃ na ghaṭate ceyam iti sarvamayuktimat // HSvs_3,2.231

atrāpi puruṣasyānye muktim icchanti vādinaḥ 
prakṛtiṃ cāpi sannyāyāt karmaprakṛtim eva ca // HSvs_3,2.232

tasyāś cānekarūpatvāt pariṇāmitvayogataḥ 
ātmano bandhanatvāc ca noktadoṣasamudbhavaḥ // HSvs_3,2.233

nāmūrtaṃ mūrtatāṃ yāti mūrtaṃ na yāty amūrtatām 
yato bandhād yato nyāyād ātmano 'saṃgataṃ tayā // HSvs_3,2.234

dehasparśādisaṃvittyā na yāty evety atyuktimat 
anyonyavyāptijā ceyam iti bandhādi saṃgatam // HSvs_3,2.235

mūrtayāpyātmano yogo ghaṭate nabhaso yathā 
upaghātādibhāvaś ca jñānasyeva surādinā // HSvs_3,2.236

evaṃ prakṛtivādo 'pi vijñeyaḥ satya eva hi 
kapiloktatvataś caiva divyo hi sa mahāmuniḥ // HSvs_3,2.237


caithā stabaka


(1) kṣaṇikavāda khaṃḍana kī prastāvanā

manyante 'nye jagat sarvaṃ kleśakarmanibandhanam 
kṣaṇakṣayi mahāprajñā jñānamātraṃ tathāpare // HSvs_4,1.238

ta āhuḥ kṣaṇikaṃ sarvaṃ nāśahetor ayogataḥ 
arthakriyāsamarthatvāt pariṇāmāt kṣayekṣaṇāt // HSvs_4,1.239

jñānamātraṃ ca yal loke jñānam evānubhūyate 
nārthas tadvyatirekeṇa tato 'sau naiva vidyate // HSvs_4,1.240

atrāpy abhidadhaty anye smaraṇāder asaṃbhavāt 
bāhyārthavedanāc caiva sarvam etad apārthakam // HSvs_4,1.241

anubhūtārthaviṣayaṃ smaraṇaṃ laukikaṃ yataḥ 
kālāntare tathānitye mukhyam etan na yujyate // HSvs_4,1.242

so 'ntevāsī guruḥ so 'yaṃ pratyabhijñāpyasaṃgatā 
dṛṣṭakautukam udvegaḥ pravṛttiḥ prāptir eva ca // HSvs_4,1.243

svakṛtasyopabhogas tu dūrotsārita eva hi 
śīlānuṣṭhānahetur yaḥ sa naśyati tadaiva yat // HSvs_4,1.244

saṃtānāpekṣayāsmākaṃ vyavahāro 'khilo mataḥ 
sa caika eva tasmiṃś ca sati kasmān na yujyate // HSvs_4,1.245

yasminn eva tu saṃtāne āhitā karmavāsanā 
phalaṃ tatraiva saṃdhatte karpāse raktatā yathā // HSvs_4,1.246

etad apy uktimātraṃ yan na hetuphalabhāvataḥ 
santāno 'nyaḥ sa cāyukta evāsatkāryavādinaḥ // HSvs_4,1.247


(2) bhāva abhāva bana jātā hai isa mata kā khaṃḍana

nābhāvo bhāvatāṃ yāti śaśaśṛṅge tathāgateḥ 
bhāvo nābhāvam etīha tadutpattyādidoṣataḥ // HSvs_4,2.248

sato 'sattve tadutpādas tato nāśo 'pi tasya yat 
tannaṣṭasya punarbhāvaḥ sadā nāśo na tatsthitiḥ // HSvs_4,2.249

sa kṣaṇasthitidharmā ced dvitīyādikṣaṇasthitau 
yujyate hy etad apy asya tathā coktānatikramaḥ // HSvs_4,2.250

kṣaṇasthitau tadaivāsya nāsthitir yuktyasaṃgateḥ 
na paścād api sā neti sato 'sattvaṃ vyavasthitam // HSvs_4,2.251

na tad bhavati cet kiṃ na sadā sattva tad eva yat 
na bhavaty etad evāsya bhavanaṃ sūrayo viduḥ // HSvs_4,2.252

kādācitkamado yasmād utpādyasya tad dhruvam 
tucchatvān nety atucchasyāpy atucchatvāt kathaṃ nanu ? // HSvs_4,2.253

tadā bhūter iyaṃ tulyā tannivṛtter na tasya kim 
tucchatāpterna bhāvo 'stu nāsat sat sadasat katham ? // HSvs_4,2.254

svahetor eva tajjātaṃ tatsvabhāvaṃ yato nanu 
tadanantarabhāvitvād itaratrāpy adaḥ samam // HSvs_4,2.255

nāhetorasya bhavanaṃ na tucche tatsvabhāvatā 
tataḥ kathaṃ nu tadbhāva iti yuktyā kathaṃ samam ? // HSvs_4,2.256

sa eva bhāvas taddhetus tasyaiva tathāsthiteḥ 
svanivṛttiḥ svabhāvo 'sya bhāvasyeva tato na kim ? // HSvs_4,2.257

jñeyatvavat svabhāvo 'pi na cāyukto 'sya tadvidhaḥ 
tadabhāve na tajjñānaṃ tannivṛtter gatiḥ katham ? // HSvs_4,2.258

tat tadvidhasvabhāvaṃ yat pratyakṣeṇa tathaiva hi 
gṛhyate tadgatis tena naitat kvacid aniścayāt // HSvs_4,2.259

samāropādasau neti gṛhītaṃ tattvatas tu tat 
yathābhāvagrahāt tasyātiprasaṃgādado 'pyasat // HSvs_4,2.260

gṛhītaṃ sarvam etena tattvato niścayaḥ punaḥ 
mitagrahasamāropād iti tattvavyavasthiteḥ // HSvs_4,2.261

ekatra niścayo 'nyatra niraṃśānubhavād api 
na tathā pāṭavābhāvād ity apūrvam idaṃ tamaḥ // HSvs_4,2.262

svabhāvakṣaṇato hy ūrdhvaṃ tucchatā tannivṛttitaḥ 
nāsāv ekakṣaṇagrāhijñānāt samyag vibhāvyate // HSvs_4,2.263

tasyāṃ ca nāgṛhītāyāṃ tat tatheti viniścayaḥ 
na hīndriyam atītādigrāhakaṃ sadbhir iṣyate // HSvs_4,2.264

ante 'pi darśanaṃ nāsya kapālādigateḥ kvacit 
na tad eva ghaṭābhāvo bhāvatvena pratītitaḥ // HSvs_4,2.265

na tadgater gatis tasya pratibandhavivekataḥ 
tasyaivābhavanatve tu bhāvāvicchedato 'nvayaḥ // HSvs_4,2.266

tasmād avaśyam eṣṭavyaṃ tad ūrdhvaṃ tuccham eva tat 
jñeyaṃ sad jñāyate hy etad apareṇāpi yuktimat // HSvs_4,2.267

notpattyādes tayor aikyaṃ tucchetaraviśeṣataḥ 
nivṛttibhedataś caiva buddhibhedāc ca bhāvyatām // HSvs_4,2.268

etenaitat pratikṣiptaṃ yad uktaṃ nyāyamāninā 
na tatra kiñcid bhavati na bhavaty eva kevalam // HSvs_4,2.269

bhāve hy eṣa vikalpaḥ syād vidher vastvanurodhataḥ 
na bhāvo bhavatīty uktam abhāvo bhavatīty api // HSvs_4,2.270

etenāhetukatve 'pi hy abhūtvā nāśabhāvataḥ 
sattānāśitvadoṣasya pratyākhyātaṃ prasañjanam // HSvs_4,2.271

pratikṣiptaṃ ca yat sattā'nāśitvāgo 'nivāritam 
tuccharūpā tadāsattā bhāvāpternāśitoditā // HSvs_4,2.272

bhāvasyābhavanaṃ yat tad abhāvabhavanaṃ tu yat 
tattathādharmake hy uktavikalpo na virudhyate // HSvs_4,2.273

tad eva na bhavatyetad viruddhamiva lakṣyate 
tad eva vastusaṃsparśād bhavanapratiṣedhataḥ // HSvs_4,2.274

sato 'sattvaṃ yataś caivaṃ sarvathā nopapadyate 
bhāvo nābhāvametīha tataś caitad vyavasthitam // HSvs_4,2.275


(3) abhāva bhāva bana jātā hai


isa mata kā khaṃḍana

asataḥ sattvayoge tu tattathāśaktiyogataḥ 
nāsattvaṃ tadabhāve tu na tatsattvaṃ tadanyavat // HSvs_4,3.276

asadutpadyate taddhi vidyate yasya kāraṇam 
viśiṣṭaśaktimat tac ca tatastatsattvasaṃsthitiḥ // HSvs_4,3.277

atyantāsati sarvasmin kāraṇasya na yuktitaḥ 
viśiṣṭaśaktimattvaṃ hi kalpyamānaṃ virājate // HSvs_4,3.278

tatsattvasādhakaṃ tan na tad eva hi tadā na yat 
ata evedamicchantu na vai tasyetyayogataḥ // HSvs_4,3.279

vastusthityā tathā tadyat tadanantarabhāvi tat 
nānyat tataś ca nāmneha na tathāsti prayojanam // HSvs_4,3.280

nāmnā vināpi tattvena viśiṣṭāvidhinā vinā 
cintyatāṃ yadi sannyāyād vastusthityāpi tattathā // HSvs_4,3.281

sādhakatve tu sarvasya tato bhāvaḥ prasajyate 
kāraṇāśrayaṇo 'py evaṃ na tatsattvaṃ tadanyavat // HSvs_4,3.282

kiñca tat kāraṇaṃ kāryabhūtikāle na vidyate 
tato na janakaṃ tasya tadāsattvāt paraṃ yathā // HSvs_4,3.283

anantaraṃ ca tadbhāvas tattvād eva nirarthakaḥ 
samaṃ ca hetuphalayor nāśotpādavasaṅgatau // HSvs_4,3.284

stastau bhinnāvabhinnau vā tābhyāṃ bede tayoḥ kutaḥ 
nāśotpādāvabhede tu tayorvai tulyakālatā // HSvs_4,3.285

na hetuphalabhāvaś ca tasyāṃ satyāṃ hi yujyate 
tannibandhanabhāvasya dvayor api viyogataḥ // HSvs_4,3.286

kalpitaś ced ayaṃ dharmadharmibhāvo hi bhāvataḥ 
na hetuphalabhāvaḥ syāt sarvathā tadabhāvataḥ // HSvs_4,3.287

na dharmī kalpito dharmadharmibhāvas tu kalpitaḥ 
pūrvo hetur niraṃśaḥ sa uttaraḥ phalam ucyate // HSvs_4,3.288

pūrvasyaiva tathābhāvābhāve hantottaraṃ kutaḥ 
tasyaiva tu tathābhāve 'sataḥ sattvamado na sat // HSvs_4,3.289

taṃ pratītya tadutpāda iti tuccham idaṃ vacaḥ 
atiprasaṃgataś caiva tathā cāha mahāmatiḥ // HSvs_4,3.290

sarvathaiva tathābhāvivastubhāvādṛte na yat 
kāraṇānantaraṃ kāryaṃ drāg nabhastas tato na tat // HSvs_4,3.291

tasyaiva tatsvabhāvatvakalpanāsampad apy alam 
na yuktā yuktivaikalyarāhuṇā janmapīḍanāt // HSvs_4,3.292

tadanantarabhāvitvamātratas tadvyavasthiteḥ 
viśvasya viśvakāryatvaṃ syāt tadbhāvāviśeṣataḥ // HSvs_4,3.293

abhinnadeśatādīnām asiddhatvād ananvayāt 
sarveṣām aviśiṣṭatvān na tanniyamahetutā // HSvs_4,3.294

yo 'py ekasyānyato bhāvaḥ santāne dṛśyate 'nyadā 
tata eva videśasthāt so 'pi yat tan na bādhakam // HSvs_4,3.295

etenaitat pratikṣiptaṃ yad uktaṃ sūkṣmabuddhinā 
nāsato bhāvakartṛtvaṃ tadavasthāntaraṃ na saḥ // HSvs_4,3.296

vastuno 'nantaraṃ sattā kasyacid yā niyogataḥ 
sā tatphalaṃ matā saiva bhāvotpattis tadātmikā // HSvs_4,3.297

asadutpattir apy asya prāgasattvāt prakīrtitā 
nāsataḥ sattvayogena kāraṇāt kāryabhāvataḥ // HSvs_4,3.298

pratikṣiptaṃ ca tad hetoḥ prāpnoti phalatāṃ vinā 
asato bhāvakartṛtvaṃ tadavasthāntaraṃ ca saḥ // HSvs_4,3.299

vastuno 'nantaraṃ sattā tattathātāṃ vinā bhavet 
nabhaḥpātād asatsattvayogād veti na tatphalam // HSvs_4,3.300

asadutpattir apy eva nāsyaiva prāg asattvataḥ 
kiṃ tv asat sad bhavaty evam iti samyag vicāryatām // HSvs_4,3.301

etac ca noktavad yuktyā sarvathā yujyate yataḥ 
nābhāvo bhāvatāṃ yāti vyavasthitam idaṃ tataḥ // HSvs_4,3.302


(4) kṣaṇikavāda meṃ sāmagrīkāraṇatāvāda kī anupapatti

yāpi rūpādisāmagrī viśiṣṭapratyayodbhavā 
janakatvena buddhyādeḥ kalpyate sāpy anarthikā // HSvs_4,4.303

sarveṣāṃ buddhijanane yadi sāmarthyam iṣyate 
rūpādīnāṃ tataḥ kāryabhedas tebhyo na yujyate // HSvs_4,4.304

rūpālokādikaṃ kāryam anekaṃ copajāyate 
tebhyas tāvadbhya eveti tad etac cintyatāṃ katham // HSvs_4,4.305

prabhūtānāṃ ca naikatra sādhvī sāmarthyakalpanā 
teṣāṃ prabhūtabhāvena tadekatvavirodhataḥ // HSvs_4,4.306

tān aśeṣān pratītyeha bhavad ekaṃ kathaṃ bhavet 
ekasvabhāvam ekaṃ yat tat tu nānekabhāvataḥ // HSvs_4,4.307

yato bhinnasvabhāvatve sati teṣām anekatā 
tāvat sāmarthyajatve ca kutas tasyaikarūpatā // HSvs_4,4.308

yaj jāyate pratītyaikasāmarthyaṃ nānyato hi tat 
tayor abhinnatāpatter bhede bhedas tayor api // HSvs_4,4.309

na pratītyaikasāmarthyaṃ jāyate tatra kiñcana 
sarvasāmarthyabhūtisvabhāvatvāt tasya cen na tat // HSvs_4,4.310

pratyekaṃ tasya tadbhāve yuktā hy uktasvabhāvatā 
na hi tatsarvasāmarthyaṃ tatpratyekatvavarjitam // HSvs_4,4.311

atra coktaṃ na cāpy eṣāṃ tatsvabhāvatvakalpanā 
sādhvīty atiprasaṃgāder anyathāpy uktisaṃbhavāt // HSvs_4,4.312

athānyatrāpi sāmarthyaṃ rūpādīnāṃ prakalpyate 
na tad eva tad ity evaṃ nānā caikatra tat kutaḥ // HSvs_4,4.313

sāmagrībhedato yaś ca kāryabhedaḥ pragīyate 
nānākāryasamutpādād ekasyāḥ so 'pi bādhyate // HSvs_4,4.314

upādānādibhāvena na caikasyāstu saṃgatā 
yuktyā vicāryamāṇeha tadenakatvakalpanā // HSvs_4,4.315

rūpaṃ yena svabhāvena rūpopādānakāraṇam 
nimittakāraṇaṃ jñāne tat tenānyena vā bhavet // HSvs_4,4.316

yadi tenaiva vijñānaṃ bodharūpaṃ na yujyate 
athānyena balād rūpaṃ dvisvabhāvaṃ prasajyate // HSvs_4,4.317

abuddhijanakavyāvṛt-tyā ced buddhiprasādhakaḥ 
rūpakṣaṇo hy abuddhitvāt kathaṃ rūpasya sādhakaḥ // HSvs_4,4.318

sa hi vyāvṛttibhedena rūpādijanako nanu 
ucyate vyavahārārtham ekarūpo 'pi tattvataḥ // HSvs_4,4.319

agandhajananavyāvṛtty-āyaṃ kasmān na gandhakṛt 
ucyate tadabhāvāc ced bhāvo 'nyasyāḥ prasajyate // HSvs_4,4.320

evaṃ vyāvṛttibhede 'pi tasyānekasvabhāvatā 
balād āpadyate sā cā-yuktābhyupagamakṣateḥ // HSvs_4,4.321

vibhinnakāryajanana-svabhāvāś cakṣur ādayaḥ 
yadi jñāne 'pi bhedaḥ syāt na ced bhedo na yujyate // HSvs_4,4.322

sāmagryapekṣayāpy evaṃ sarvathā nopapadyate 
yad hetuhetumadbhāvas tad eṣāpy uktimātrakam // HSvs_4,4.323


(5) kṣaṇikavāda meṃ vāsyavāsakabhāva kī anupapatti

nānātvābādhānācceha kutaḥ svakṛtavedanam 
saty apy asmin mitho 'tyantaṃ tadbhedād iti cintyatām // HSvs_4,5.324

vāsyavāsakabhāvāc cen naitat tasyāpy asaṃbhavāt 
asaṃbhavaḥ kathaṃ nv asya vikalpānupapattitaḥ // HSvs_4,5.325

vāsakād vāsanā bhinnā abhinnā vā bhaved yadi 
bhinnā svayaṃ tayā śūnyo naivānyaṃ vāsayaty asau // HSvs_4,5.326

athābhinnā na saṃkrāntis tasyā vāsakarūpavat 
vāsye satyāṃ ca saṃsiddhir dravyāṃśasya prajāyate // HSvs_4,5.327

asatyām api saṃkrāntau vāsayaty eva ced asau 
atiprasaṃgaḥ syād evaṃ sa ca nyāyabahiṣkṛtaḥ // HSvs_4,5.328

vāsyavāsakabhāvaś ca na hetuphalabhāvataḥ 
tattvato 'nya iti nyāyāt sa cāyukto nidarśitaḥ // HSvs_4,5.329


(6) kṣaṇikavāda meṃ kāryakāraṇa jñāna kī anupapatti

tat tajjananasvabhāvaṃ janyabhāvaṃ tathāparam 
ataḥ svabhāvaniyamān nāyuktaḥ sa kadācana // HSvs_4,6.330

ubhayor grahaṇābhāve na tathābhāvakalpanam 
tayor nyāyyaṃ na caikena dvayor gahaṇam asti vaḥ // HSvs_4,6.331

ekam arthaṃ vijānāti na vijñānadvayaṃ yathā 
vijānāti na vijñānam ekam arthadvayaṃ tathā // HSvs_4,6.332

vastusthityā tayos tattve ekenāpi tathāgrahāt 
no bādhakaṃ na caikena dvayor gahaṇam asty adaḥ // HSvs_4,6.333

tathāgrahas tayor neta-retaragrahaṇātmakaḥ 
kadācid api yukto yad ataḥ katham abādhakam // HSvs_4,6.334

tathāgrahe ca sarvatrāvinābhāvagrahaṃ vinā 
na dhūmādigrahād eva hy analādigatiḥ katham // HSvs_4,6.335

samanantaravaikalyaṃ tatrety anupapattikam 
tulyayor api tadbhāve hanta kvacid adarśanāt // HSvs_4,6.336

na tayos tulyataikasya yasmāt kāraṇakāraṇam 
aughāt taddhetuviṣayaṃ na tv evam itarasya ca // HSvs_4,6.337

yaḥ kevalānalagrāhijñānakāraṇakāraṇaḥ 
so 'py evaṃ na ca taddhetos tajjñānād api tadgatiḥ // HSvs_4,6.338

tajjñānaṃ yan na vai dhūmajñānasya samanantaraḥ 
tathābhūd ity ato neha tajjñānād api tadgatiḥ // HSvs_4,6.339

tatheti hanta ko nv arthaḥ tattathābhāvato yadi 
itaratraikam evetthaṃ jñānaṃ tadgrāhi bhāvyatām // HSvs_4,6.340

tadabhāve 'nyathā bhāvas tasya so 'syāpi vidyate 
anantaracirātītaṃ tat punarvastutaḥ samam // HSvs_4,6.341

agnijñānajam etena dhūmajñānaṃ svabhāvataḥ 
tathā vikalpakṛn nānyad iti pratyuktam iṣyatām // HSvs_4,6.342

ataḥ kathaṃcid ekena tayor agrahaṇe sati 
tathāpratītito nyāyyaṃ na tathābhāvakalpanam // HSvs_4,6.343

pratyakṣānupalambhābhyāṃ hantaivaṃ sādhyate katham 
kāryakāraṇatā tasmāt tadbhāvāder aniścayāt // HSvs_4,6.344

na pūrvam uttaraṃ ceha tadanyāgrahaṇād dhruvam 
gṛhyate 'ta idaṃ nāto na tv atīndriyadarśanam // HSvs_4,6.345

vikalpo 'pi tathā nyāyād yujyate na hy anīdṛśaḥ 
tatsaṃskāraprasūtatvāt kṣaṇikatvāc ca sarvathā // HSvs_4,6.346

netthaṃ bodhānvayābhāve ghaṭate tadviniścayaḥ 
mādhyasthyam avalambyaitat cintyatāṃ svayam eva tu // HSvs_4,6.347

agnyādijñānam eveha na dhūmajñānatāṃ yataḥ 
vrajaty ākārabhedena kuto bodhānvayas tataḥ // HSvs_4,6.348

tadākāraparityāgāt tasyākārāntarasthitiḥ 
bodhānvayaḥ pradīrghaikādhy-avasāyapravartakaḥ // HSvs_4,6.349

svasaṃvedanasiddhatvāt na ca bhrānto 'yam ity api 
kalpanā yujyate yuktyā sarvabhrāntiprasaṃgataḥ // HSvs_4,6.350

pradīrghādhyavasāyena naśvarādiviniścayaḥ 
asya ca bhrāntatāyāṃ yat tat tatheti na yuktimat // HSvs_4,6.351

tasmād avaśyam eṣṭavyaṃ vikalpasyāpi kasyacit 
yena kena prakāreṇa sarvathābhrāntarūpatā // HSvs_4,6.352

satyām asyāṃ sthito 'smākam uktavannyāyayogataḥ 
bodhānvayo 'dalotpattyabhāvāc cātiprasaṃgataḥ // HSvs_4,6.353

anyādṛśapadārthebhyaḥ svayam anyādṛśo 'py ayam 
yataś ceṣṭas tato nāsmāt tatrāsaṃdigdhaniścayaḥ // HSvs_4,6.354

tattajjananabhāvatve dhruvaṃ tadbhāvasaṃgatiḥ 
tasyaiva bhāvo nānyo yaj janyāc ca jananaṃ tathā // HSvs_4,6.355

evaṃ tajjanyabhāvatve 'py eṣā bhāvyā vicakṣaṇaiḥ 
tad eva hi yato bhāvaḥ sa cetarasamāśrayaḥ // HSvs_4,6.356

ity evam anvayāpattiḥ śabdārthād eva jāyate 
anyathā kalpanaṃ cāsya sarvathā nyāyabādhitam // HSvs_4,6.357

tadrūpaśaktiśūnyaṃ tat kāryaṃ kāryāntaraṃ yathā 
vyāpāro 'pi na tasyāpi nāpekṣāsattvataḥ kvacit // HSvs_4,6.358

tathāpi tu tayor eva tatsvabhāvatvakalpanam 
anyatrāpi samānatvāt kevalaṃ dhyāndhyasūcakam // HSvs_4,6.359


(7) buddhavacanoṃ kī sahāyatā se kṣaṇikavāda kā khaṃḍana

kiñcanyāt kṣaṇikatve va ārṣo 'rtho 'pi virudhyate 
virodhāpādanaṃ cāsya nālpasya tamasaḥ phalam // HSvs_4,7.360

ita ekanavate kalpe śaktyā me puruṣo hataḥ 
tena karmavipākena pāde viddho 'smi bhikṣavaḥ // HSvs_4,7.361

me mayety ātmanirdeśas tadgatoktā vadhakriyā 
svayam āptena yat tad vaḥ ko 'yaṃ kṣaṇikatāgrahaḥ // HSvs_4,7.362

santānāpekṣayaitac ced uktaṃ bhagavatā nanu 
sa hetuphalabhāvo yat tan me iti na saṃgatam // HSvs_4,7.363

mameti hetuśaktyā cet tasyārtho 'yaṃ vivakṣitaḥ 
nātra pramāṇam atyakṣā tadvivakṣā yato matā // HSvs_4,7.364

taddeśanā pramāṇaṃ cet na sānyārthā bhaviṣyati 
tatrāpi kiṃ pramāṇaṃ ced idaṃ pūrvoktam ārṣakam // HSvs_4,7.365

tathānyad api yat kalpasthāyinī pṛthivī kvacit 
uktā bhagavatā bhikṣūn āmantrya svayam eva tu // HSvs_4,7.366

pañca bāhyā dvivijñeyā ity anyad api cārṣakam 
pramāṇam avagantavyaṃ prakrāntārthaprasādhakam // HSvs_4,7.367

kṣaṇikatve yato 'mīṣāṃ na dvivijñeyatā bhavet 
bhinnakālagrahe hy ābhyāṃ tacchabdārthopapattitaḥ // HSvs_4,7.368

ekakālagrahe tu syāt tasyaikasyāpramāṇatā 
gṛhītagrahaṇād evaṃ mithyā tathāgataṃ vacaḥ // HSvs_4,7.369

indriyeṇa paricchinne rūpādau tadanantaram 
yadrūpādi tatas tatra manojñānaṃ pravartate // HSvs_4,7.370

evaṃ ca na virodho 'sti dvivijñeyatvabhāvataḥ 
pañcānām api cen nyāyād etad apy asamañjasam // HSvs_4,7.371

naiko 'pi yad dvivijñeya ekaikenaiva vedanāt 
sāmānyāpekṣayaitac cen na tatsattvaprasaṃgataḥ // HSvs_4,7.372

sattve 'pi nendriyajñānaṃ hanta tad gocaraṃ matam 
dvivijñeyatvam ity evaṃ kṣaṇabhede na tattvataḥ // HSvs_4,7.373

sarvam etena vikṣiptaṃ kṣaṇikatvaprasādhanam 
tathāpy ūrdhvaṃ viśeṣeṇa kiñcit tatrāpi vakṣyate // HSvs_4,7.374


pāṃcavāṃ stabaka


(1)bāhyārthakhaṃḍana khaṃḍana

vijñānamātravādo 'pi na samyagupapadyate 
mānaṃ yat tattvataḥ kiñcid arthābhāve na vidyate // HSvs_5,1.375

na pratyakṣaṃ yato 'bhāvālambanaṃ na tad iṣyate 
nānumānaṃ tathābhūtasalliṅgānupapattitaḥ // HSvs_5,1.376

upalabdhilakṣaṇaprāp-to 'rtho yan nopalabhyate 
tataś cānupalabdhyaiva tadabhāvo 'vasīyate // HSvs_5,1.377

upalabdhilakṣaṇaprāp-tis taddhatvantarasaṃhatiḥ 
eṣāṃ ca tatsvabhāvatve tasyāsiddhiḥ kathaṃ bhavet // HSvs_5,1.378

sahārthena tajjananasvabhāvānīti cen nanu 
janayaty eva saty evam anyathātatsvabhāvatā // HSvs_5,1.379

yogyatām adhikṛtyātha tatsvabhāvatvakalpanā 
hantaivam api siddho vaḥ kadācid upalabdhitaḥ // HSvs_5,1.380

anyathā yogyatā teṣāṃ kathaṃ yuktyopapadyate 
na hi loke 'śvam āṣādeḥ siddhā paktyādiyogyatā // HSvs_5,1.381

parābhiprāyato hy etad evaṃ ced ucyate na yat 
upalabdhilakṣaṇaprāp-to 'rthas tasyopalabhyate // HSvs_5,1.382

atadgrahaṇabhāvaiś ca yadi nāma na gṛhyate 
tata etāvatāsattvaṃ na tasyātiprasaṃgataḥ // HSvs_5,1.383

vijñānaṃ yat svasaṃvedyaṃ na tvartho yuktyayogataḥ 
atas tadvedane tasya grahaṇaṃ nopapadyate // HSvs_5,1.384

evaṃ cāgrahaṇād eva tadabhāvo 'vasīyate 
ataḥ kimucyate mānam arthābhāve na vidyate // HSvs_5,1.385

arthagrahaṇarūpaṃ yat tat svasaṃvedyam iṣyate 
tadvedane grahas tasya tataḥ kiṃ nopapadyate // HSvs_5,1.386

ghaṭādijñānam ity ādisaṃvittes tatpravṛttitaḥ 
prāpter arthakriyāyogāt smṛteḥ kautukabhāvataḥ // HSvs_5,1.387

jñānamātre tu vijñānaṃ jñānam evety ado bhavet 
pravṛttyādi tato na syāt prasiddhaṃ lokaśāstrayoḥ // HSvs_5,1.388

tadanyagrahaṇe cāsya pradveṣo 'rthe 'nibandhanaḥ 
jñānāntare 'pi sadṛśaṃ tadasaṃvedanādi yat // HSvs_5,1.389

yuktyayogāś ca yo 'rthasya gīyate jātivādataḥ 
grāhyādibhāvadvāreṇa jñānavāde 'py asau samaḥ // HSvs_5,1.390

naikāntagrāhyabhāvaṃ tad grāhakābhāvato bhuvi 
grāhakaikāntabhāvaṃ tu grāhyābhāvād asaṃgatam // HSvs_5,1.391

virodhān nobhayākāram anyathā tad asad bhavet 
niḥsvabhāvatvatas tasya sattaivaṃ yujyate katham // HSvs_5,1.392

prakāśaikasvabhāvaṃ hi vijñānaṃ tattvato matam 
akarmakaṃ tathā caitat svayam eva prakāśate // HSvs_5,1.393

yathāste śeta ity ādau vinā karma sa eva hi 
tathocyate jagaty asmiṃs tathā jñānam apīṣyatām // HSvs_5,1.394

ucyate sāṃpratam adaḥ svayam eva vicintyatām 
pramāṇābhāvatas tatra yady etad upapadyate // HSvs_5,1.395

evaṃ na yat tadātmānam api hanta prakāśayet 
atas tad itthaṃ no yuktam anyathā na vyavasthitiḥ // HSvs_5,1.396

vyavasthitau ca tattvasya tathābhāvaprakāśakam 
dhruvaṃ yatas tato 'karma-katvam asya kathaṃ bhavet // HSvs_5,1.397

vyavasthāpakam asyaivaṃ bhrāntaṃ caitat tu bhāvataḥ 
tathety abhrāntam atrāpi nanu mānaṃ na vidyate // HSvs_5,1.398

bhrāntāc cābhrāntarūpā na yuktiyuktā vyavasthitiḥ 
dṛṣṭā taimirikādīnām akṣādāv iti cen na tat // HSvs_5,1.399

nākṣādidoṣavijñānaṃ tadanyabhrāntivadyataḥ 
bhrāntaṃ tasya tathābhāve bhrāntasyābhrāntatā bhavet // HSvs_5,1.400

na ca prakāśamātraṃ tu loke kvacid akarmakam 
dīpādau yujyate nyāyād ataś caitad apārthakam // HSvs_5,1.401

dṛṣṭāntamātrataḥ siddhis tadatyantavidharmiṇaḥ 
na ca sādhyasya yat tena śabdamātram asāv api // HSvs_5,1.402


(2) vijñānādvaitavāda meṃ mokṣa kī anupapatti

kiṃ ca vijñānāmātratve na saṃsārāpavargayoḥ 
viśeṣo vidyate kaścit tathā caitad vṛthoditam // HSvs_5,2.403

cittam eva hi saṃsāro rāgādikleśavāsitam 
tad eva tair vinirmuktaṃ bhavānta iti kathyate // HSvs_5,2.404

rāgādikleśavargo yan na vijñānāt pṛthag mataḥ 
ekāntaikasvabhāve ca tasmin kiṃ kena vāsitam // HSvs_5,2.405

kliṣṭaṃ vijñānam evāsau kliṣṭatā tasya yadvaśāt 
nīlyādivad asau vastu tadvad eva prasajyate // HSvs_5,2.406

muktau ca tasya bhedena bhāvaḥ syāt paṭaśuddhivat 
tato bāhyārthatāsiddhir aniṣṭā saṃprasajyate // HSvs_5,2.407

prakṛtyaiva tathābhūtaṃ tad eva kliṣṭateti cet 
tadanyūnātiriktatve kena muktir vicintyatām // HSvs_5,2.408

asaty api ca yā bāhye grāhyagrāhakalakṣaṇā 
dvicandrabhrāntivad bhrāntir iyaṃ naḥ kliṣṭateti cet // HSvs_5,2.409

astv etat kintu taddhetubhinnahetvantarodbhavā 
iyaṃ syāt timirābhāve na hīndudvayadarśanam // HSvs_5,2.410

na cāsad eva taddhetur bodhamātraṃ na cāpi tat 
sadaiva kliṣṭatāpatter iti muktir na yujyate // HSvs_5,2.411

muktyabhāve ca sarvaiva nanu cintā nirarthikā 
bhāve 'pi sarvadā tasyāḥ samyag etat vicintyatām // HSvs_5,2.412

vijñānamātravādo yat netthaṃ yuktyopapadyate 
prājñasyābhineveśo na tasmād atrāpi yujyate // HSvs_5,2.413


chaṭhā stabaka


(1) nirhetuka vināśa se kṣaṇikavāda kī siddhi nahīṃ

yaccoktaṃ pūrvam atraiva kṣaṇikatvaprasādhakam 
nāśahetor ayogādi tad idānīṃ parīkṣyate // HSvs_6,1.414

hetoḥ syān naśvaro bhāvo 'naśvaro vā vikalpya yat 
nāśahetor ayogitvam ucyate tan na yuktimat // HSvs_6,1.415

hetuṃ pratītya yad asau tathā naśvara iṣyate 
yathaiva bhavato hetur viśiṣṭaphalasādhakaḥ // HSvs_6,1.416

tathāsvabhāva evāsau svahetor eva jāyate 
sahakāriṇam āsādya yas tathāvidhakāryakṛt // HSvs_6,1.417

na punaḥ kriyate kiñcit tenāsya sahakāriṇā 
samānakālabhāvitvāt tathā coktam idaṃ tava // HSvs_6,1.418

upakārī virodhī ca sahakārī ca yo mataḥ 
prabandhāpekṣayā sarvo naikakāle kadācana // HSvs_6,1.419

sahakārikṛto hetor viśeṣo nāsti yady api 
phalasya tu viśeṣo 'sti tatkṛtātiśayāptitaḥ // HSvs_6,1.420

na cāsyātatsvabhāvatve sa phalasyāpi yujyate 
sabhāgakṣaṇajanmāptes tathāvidhatadanyavat // HSvs_6,1.421

asthānapakṣapātaś ca hetor anupakāriṇī 
apekṣāyāṃ niyuṅkte yat kāryametad vṛthoditam // HSvs_6,1.422

yasmāt tasyāpy adas tulyaṃ viśiṣṭaphalasādhakam 
bhāvahetuṃ samāśritya nanu nyāyān nidarśitam // HSvs_6,1.423

evaṃ ca vyartham eveha vyatiriktādicintanam 
nāśyamāśritya nāśasya kriyate yad vicakṣaṇaiḥ // HSvs_6,1.424

kiñca nirhetuke nāśe hiṃsakatvaṃ na yujyate 
vyāpādyate sadā yasmān na kaścit kenacit kvacit // HSvs_6,1.425

kāraṇatvāt sa santānaviśeṣaprabhavasya cet 
hiṃsakas tan na santānasamutpatter asaṃbhavāt // HSvs_6,1.426

sāṃvṛtatvāt vyayotpādau santānasya khapuṣpavat 
na stastadadharmatvāc ca hetus tatprabhave kutaḥ // HSvs_6,1.427

visabhāgakṣaṇasyātha janako hiṃsako na tat 
svato 'pi tasya tatprāpter janakatvāviśeṣataḥ // HSvs_6,1.428

hanmyenam iti saṃkleśād hiṃsakaś cet prakalpyate 
naivaṃ tvannītito yasmād ayam eva na yujyate // HSvs_6,1.429

saṃkleśo yad guṇotpādaḥ sa cākliṣṭān na kevalāt 
na cānyasacivasyāpi tasyānatiśayāt tataḥ // HSvs_6,1.430

taṃ prāpya tatsvabhāvatvāt tataḥ sa iti cen nanu 
nāśahetum avāpyaivaṃ nāśapakṣe 'pi na kṣatiḥ // HSvs_6,1.431

anye tu janyam āśritya satsvahbāvādyapekṣayā 
evam āhur ahetutvaṃ janakasyāpi sarvathā // HSvs_6,1.432

na satsvabhāvajanakas tadvaiphalyaprasaṃgataḥ 
janmāyogādidoṣāc ca netarasyāpi yujyate // HSvs_6,1.433

na cobhayādibhāvasya virodhāsaṃbhavāditaḥ 
svanivṛttyādibhāvādau kāryābhāvādito 'pare // HSvs_6,1.434

na cādhyakṣaviruddhatvaṃ janakatvasya mānataḥ 
asiddhes tatra nītyā tad vyavahāraniṣedhataḥ // HSvs_6,1.435

mānābhāve pareṇāpi vyavahāro niṣidhyate 
sajjñānaśabdaviṣayas tadvad atrāpi dṛśyatām // HSvs_6,1.436


(2) arthakriyākāritva se kṣaṇikavāda kī siddhi nahīṃ

arthakriyāsamarthatvaṃ kṣaṇike yac ca gīyate 
utpattyanantaraṃ nāśād vijñeyaṃ tadayuktimat // HSvs_6,2.437

arthakriyā yato 'sau vā tadanyā vā dvayī gatiḥ 
tattve na tatra sāmarthyam anyatas tatsamudbhavāt // HSvs_6,2.438

na svasaṃdhāraṇe nyāyāt janmānantaranāśataḥ 
na ca nāśe 'pi sadyuktyā taddhetos tatsamudbhavāt // HSvs_6,2.439

anyatve 'nyasya sāmarthyam anyatreti na saṃgatam 
tato 'nyabhāva evaitan nāsau nyāyyo dalaṃ vinā // HSvs_6,2.440

nāsat sat jāyate yasmād anyasattvasthitāv api 
tasyaiva tu tathābhāve nanv asiddho 'nvayaḥ katham // HSvs_6,2.441

bhūtir yaiṣāṃ kriyā soktā na cāsau yujyate kvacit 
kartṛbhoktṛsvabhāvatvavirodhād iti cintyatām // HSvs_6,2.442

na cātītasya sāmarthyaṃ tasyām iti nidarśitam 
na cānyo laukikaḥ kaścic chabdārtho 'tretyayuktimat // HSvs_6,2.443


(3) rūparūpāntaraṇa se kṣaṇikavāda kī siddhi nahīṃ

pariṇāmo 'pi no hetuḥ kṣaṇikatvaprasādhane 
sarvadaivānyathātve 'pi tathābhāvopalabdhitaḥ // HSvs_6,3.444

nārthāntaragamo yasmāt sarvathaiva na cāgamaḥ 
pariṇāmaḥ pramāsiddhaḥ iṣṭaś ca khalu paṇḍitaiḥ // HSvs_6,3.445

yac cedam ucyate brūmo'tādavasthyamanityatām 
etat tad eva na bhavaty ato 'nyatve dhruvo 'nvayaḥ // HSvs_6,3.446

tad eva na bhavaty etat tac ca na bhavatīti ca 
viruddhaṃ hanta kiṃcānyad ādimat tat prasajyate // HSvs_6,3.447

kṣīranāśaś ca dadhy eva yad dṛṣṭaṃ gorasānvitam 
na tu tailādyataḥ siddha pariṇamo 'nvayāvahaḥ // HSvs_6,3.448

nāsat sajjāyate jātu sac cāsat sarvathaiva hi 
śaktyabhāvād ativyāpteḥ satsvabhāvatvahānitaḥ // HSvs_6,3.449

nityetaradato nyāyāt tat tathābhāvato hi tat 
pratītisacivāt samyak pariṇāmena gamyate // HSvs_6,3.450


(4)antatogāmī nāśa se kṣaṇikavāda kī siddhi nahīṃ

ante kṣayekṣaṇaṃ cādyakṣaṇakṣayaprasādhanam 
tasyaiva tatsvabhāvatvāt yujyate na kadācana // HSvs_6,4.451

ādau kṣayasvabhāvatve tatrānte darśanaṃ katham 
tulyāparāparotpattivipralambhād yathoditam // HSvs_6,4.452

ante kṣayekṣaṇād ādau kṣayo 'dṛṣṭo 'numīyate 
sadṛśenāvaruddhatvāt tadgrahād hi tadagrahaḥ // HSvs_6,4.453

etad apy asad eveti sadṛśo bhinna eva yat 
bhedāgrahe kathaṃ tasya tatsvabhāvatvato grahaḥ // HSvs_6,4.454

tadarthaniyato 'sau yad bhedam anyāgrahād hi tat 
na gṛhṇātīti cet tulyaḥ so 'pareṇa kuto gatiḥ // HSvs_6,4.455

tathāgater abhāve ca vacas tuccham idaṃ nanu 
sadṛśenāvaruddhatvāt tadgrahād hi tadagrahaḥ // HSvs_6,4.456

bhāve cāsyā balād ekam anekagrahaṇātmakam 
anvayi jñānam eṣṭavyaṃ sarvaṃ tat kṣaṇikaṃ kutaḥ // HSvs_6,4.457

jñānena gṛhyate cārtho na cāpi paradarśane 
tadabhāve tu tadbhāvāt kadācid api tattvataḥ // HSvs_6,4.458

grahaṇe 'pi yadā jñānam apaity utpattyanantaram 
tadā tat tasya jānāti kṣaṇikatvaṃ kathaṃ nanu // HSvs_6,4.459

tasyaiva tatsvabhāvatvāt svātmanaiva tadudbhavāt 
yathā nīlādi tādrūpyān naitan mithyātvasaṃśayāt // HSvs_6,4.460

na cāpi svānumānena dharmabhedasya saṃbhavāt 
liṅgadharmātipātāc ca tatsvabhāvādyayogataḥ // HSvs_6,4.461

nityasyārthakriyāyogo 'py evaṃ yuktyā na gamyate 
sarvam evāviśeṣeṇa vijñānaṃ kṣaṇikaṃ yataḥ // HSvs_6,4.462

tathā citrasvabhāvatvān na cārthasya na yujyate 
arthakriyā nanu nyāyāt kramākramavibhāvinī // HSvs_6,4.463


(5) kṣaṇikavāda tathā vijñānavāda ke pratipādana kā eka saṃbhava āśayaviśeṣa

anye tv abhidadhaty evam etad āsthānivṛttaye 
kṣaṇikaṃ sarvam eveti buddhenoktaṃ na tattvataḥ // HSvs_6,5.464

vijñānamātram apy evaṃ bāhyāsaṃganivṛttaye 
vineyān kāṃścid āśritya yad vā tad deśanārhataḥ // HSvs_6,5.465

na caitad api na nyāyyaṃ yato buddho mahāmuniḥ 
suvaidyavad vinā kāryaṃ dravyāsatyaṃ na bhāṣate // HSvs_6,5.466


(6) śūnyavāda khaṃḍana

bruvate śūnyam anye tu sarvam eva vicakṣaṇāḥ 
na nityaṃ nāpy anityaṃ yad vastu yuktyopapadyate // HSvs_6,6.467

nityam arthakriyābhāvāt kramākramavirodhataḥ 
anityam api cotpādavyayābhāvān na jātucit // HSvs_6,6.468

utpādavyayabuddhiś ca bhrāntānandādikāraṇam 
kumāryāḥ svapnavajjñeyā putrajanmādibuddhivat // HSvs_6,6.469

atrāpy abhidadhaty anye kim itthaṃ tattvasādhanam 
pramāṇaṃ vidyate kiñcid āhosvicchūnyam eva hi // HSvs_6,6.470

śūnyaṃ cet susthitaṃ tattvam asti cec chūnyatā katham 
tasyaiva nanu sadbhāvād iti samyag vicintyatām // HSvs_6,6.471

pramāṇam antareṇāpi syād evaṃ tattvasaṃsthitiḥ 
anyathā neti suvyaktam idam īśvaraceṣṭitam // HSvs_6,6.472

uktaṃ vihāya mānaṃ cec chūnyatāny asya vastunaḥ 
śūnyatve pratipādyasya nanu vyarthaḥ pariśramaḥ // HSvs_6,6.473

tasyāpy aśūnyatāyāṃ ca prāśnikānāṃ bahutvataḥ 
prabhūtāśūnyatāpattir aniṣṭā saṃprasajyate // HSvs_6,6.474

yāvatām asti tanmānaṃ pratipādyās tathā ca ye 
santi te sarva eveti prabhūtānām aśūnyatā // HSvs_6,6.475

evaṃ ca śūnyavādo 'pi tadvineyānuguṇyataḥ 
abhiprāyata ity ukto lakṣyate tattvavedinā // HSvs_6,6.476


sātavāṃ stabaka


(1) jainasammata nityānityatvavāda kā samarthana

anye tv āhur anādy eva jīvājīvātmakaṃ jagat 
sadutpādavyayadhrauvyayuktaṃ śāstrakṛtaśramāḥ // HSvs_7,1.477

ghaṭamaulisuvarṇārthī nāśotpādasthitiṣv ayam 
śokapramodamādhyasthyaṃ jano yāti sahetukam // HSvs_7,1.478

payovato na dadhyatti na payo 'tti dadhivrataḥ 
agorasavrato nobhe tasmāt tattvaṃ trayātmakam // HSvs_7,1.479

atrāpy abhidadhaty anye viruddhaṃ hi mithastrayam 
ekatraivaikadā naitad ghaṭāṃ prāñcati jātucid // HSvs_7,1.480

utpādo 'bhūtabhavanaṃ vināśas tadviparyayaḥ 
dhrauvyaṃ cobhayaśūnyaṃ yad ekadaikatra tat katham // HSvs_7,1.481

śokapramodamādhyasthyam uktaṃ yac cātra sādhanam 
tadapy asāmprataṃ yat tad vāsanāhetukaṃ matam // HSvs_7,1.482

kiñca syādvādino naiva yujyate niścayaḥ kvacit 
svatantrāpekṣayā tasya na mānaṃ mānam eva yat // HSvs_7,1.483

saṃsāry api na saṃsārī mukto 'pi na sa eva hi 
tadatadrūpabhāvena sarvam evāvyavasthitam // HSvs_7,1.484

ta āhur mukuṭotpādo na ghaṭānāśadharmakaḥ 
svarṇān na vānya eveti na viruddhaṃ mithastrayam // HSvs_7,1.485

na cotpādavyayau na sto dhrauvyavat taddhiyā gateḥ 
nāstitve tu tayor dhrauvyaṃ tattvato 'stīti na pramā // HSvs_7,1.486

na nāsti dhrauvyam apy evam avigānena tadgateḥ 
asyāś ca bhrāntatāyāṃ na jagaty abhrāntatāgatiḥ // HSvs_7,1.487

utpādo 'bhūtabhavanaṃ svahetvantaradharmakam 
tathāpratītiyogena vināśas tadviparyayaḥ // HSvs_7,1.488

tathaitad ubhayādhārasvabhāvaṃ dhrauvyam ity api 
anyathā tritayābhāva ekadaikatra kiṃ na tat // HSvs_7,1.489

ekatraivaikadaivaitad itthaṃ trayam api sthitam 
nyāyyaṃ bhinnanimittatvāt tadabhede na yujyate // HSvs_7,1.490

iṣyate ca parair mohāt tat kṣaṇasthitidharmiṇi 
abhāve 'nyatam asyāpi tatra tattvaṃ na yad bhavet // HSvs_7,1.491

bhāvamātraṃ tad iṣṭaṃ cet tad itthaṃ nirviśeṣaṇam 
kṣaṇasthitisvabhāvatvaṃ na hy utpādavyayau vinā // HSvs_7,1.492

taditthaṃ bhūtam eveti drāgnabhasto na jātucit 
bhūtvābhāvaś ca nāśo 'pi tad eveti na laukikam // HSvs_7,1.493

vāsanāhetukaṃ yac ca śokādi parikīrtitam 
tadayuktaṃ yataś citrā sā na jātvanibandhanā // HSvs_7,1.494

sadābhāvetarāpatter ekabhāvāc ca vastunaḥ 
tadbhāve 'tiprasaṃgādi niyamāt saṃprasajyate // HSvs_7,1.495

na mānaṃ mānam eveti sarvathāniścayaś ca yaḥ 
ukto na yujyate so 'pi yad ekāntanibandhanaḥ // HSvs_7,1.496

mānaṃ tanmānam eveti pratyakṣaṃ laiṅgikaṃ na tu 
tat tac cen mānam eveti syāt tadbhāvādṛte katham // HSvs_7,1.497

na svasattvaṃ parāsattvaṃ sadasattvavirodhataḥ 
svasattvāsattvavannyāyān na ca nāsty eva tatra tat // HSvs_7,1.498

parikalpitam etac cen na tv itthaṃ tattvato na tat 
tataḥ ka iha doṣaś cen na tu tadbhāvasaṃgatiḥ // HSvs_7,1.499

anekāntata evātaḥ samyag mānavyavasthiteḥ 
syādvādino niyogena yujyate niścayaḥ paraḥ // HSvs_7,1.500

etena sarvam eveti yad uktaṃ tan nirākṛtam 
śiṣyavyutpattaye kiñcit tathāpy aparam ucyate // HSvs_7,1.501

saṃsārī cet sa eveti kathaṃ muktasya saṃbhavaḥ 
mukto 'pi cet sa eveti vyapadeśo 'nibandhanaḥ // HSvs_7,1.502

saṃsārād vipramukto yan mukta ity abhidhīyate 
naitat tasyaiva tadbhāvam antareṇopapadyate // HSvs_7,1.503

tasyaiva ca tathābhāve tannivṛttītarātmakam 
dravyaparyāyavad vastu balād eva prasiddhyati // HSvs_7,1.504

lajjate bālyacaritair bāla eva na cāpi yat 
yuvā na lajjate cānyas tair āyatyaiva ceṣṭate // HSvs_7,1.505

yuvaiva na ca vṛddho 'pi nānyārthaṃ ceṣṭanaṃ ca tat 
anvayādimayaṃ vastu tadabhāvo 'nyathā bhavet // HSvs_7,1.506

anvayo vyatirekaś ca dravyaparyāyasaṃjñitau 
anyonyavyāptito bhedābhedavṛttyaiva vastu tau // HSvs_7,1.507

nānyonyavyāptir ekāntabhede 'bhede ca yujyate 
atiprasaṃgād aikyāc ca śabdārthānupapattitaḥ // HSvs_7,1.508

anyonyam iti yad bhedaṃ vyāptiś cāha viparyayam 
bhedābhede dvayos tasmād anyonyavyāptisaṃbhavaḥ // HSvs_7,1.509

evaṃ nyāyāviruddhe 'smin virodhodbhāvanaṃ nṛṇām 
vyasanaṃ dhījaḍatvaṃ vā prakāśayati kevalam // HSvs_7,1.510

nyāyāt khalu virodho yaḥ sa virodha ihocyate 
yadvadekāntabhedādau tayor evāprasiddhitaḥ // HSvs_7,1.511

mṛddravyaṃ yan na piṇḍādidharmāntaravivarjitam 
tad vā tena vinirmuktaṃ kevalaṃ gamyate kvacit // HSvs_7,1.512

tato 'sat tat tathā nyāyād ekaṃ cobhayasiddhitaḥ 
anyatrāto virodhas tadabhāvāpattilakṣaṇaḥ // HSvs_7,1.513

jātyantarātmake cāsmin nānavasthādidūṣaṇam 
niyatatvād viviktasya bhedādeś cāpy asaṃbhavāt // HSvs_7,1.514

nābhedo bhedarahito bhedo vābhedavarjitaḥ 
kevalo 'sti yatas tena kutas tatra vikalpanam // HSvs_7,1.515

yenākāreṇa bhedaḥ kiṃ tenāsāv eva vā dvayam 
asattvāt kevalasyeha sataś ca kathitatvataḥ // HSvs_7,1.516

yataś ca tat pramāṇena gamyate hy ubhayātmakam 
ato 'pi jātimātraṃ tad anavasthādikalpanam // HSvs_7,1.517

evaṃ hy ubhayadoṣādidoṣā api na dūṣaṇam 
samyag jātyantaratvena bhedābhedaprasiddhitaḥ // HSvs_7,1.518

etenaitat pratikṣiptaṃ yad uktaṃ pūrvasūribhiḥ 
vihāyānubhavaṃ mohāj jātiyuktyanusāribhiḥ // HSvs_7,1.519

dravyaparyāyayor bhede naikasyobhayarūpatā 
abhede 'nyatarasthānanivṛttī cintyatāṃ katham // HSvs_7,1.520

yannivṛttau na yasyeha nivṛttis tat tato yataḥ 
bhinnaṃ niyamato dṛṣṭaṃ yathā karkaḥ kramelakāt // HSvs_7,1.521

nivartate ca paryāyo na tu dravyaṃ tato na saḥ 
abhinno dravyato 'bhede'nivṛttis tatsvarūpavat // HSvs_7,1.522

pratikṣiptaṃ ca yad bhedābhedapakṣo 'nya eva hi 
bhedābhedavikalpābhyāṃ hanta jātyantarātmakaḥ // HSvs_7,1.523

jātyantarātmakaṃ cainaṃ doṣās te samiyuḥ katham 
bhedābhede ca ye 'tyantaṃ jātibhinne vyavasthitāḥ // HSvs_7,1.524

kiñcin nivartate 'vaśyaṃ tasyāpy anyat tathā na yat 
atas tadbheda evātra nivṛttyādyanyathā katham // HSvs_7,1.525

tasyeti yogasāmarthyād bheda eveti bādhitam 
abhinnadeśas tasyeti yat tadvyāptyā tathocyate // HSvs_7,1.526

atas tadbheda eveti pratītivimukhaṃ vacaḥ 
tasyaiva ca tathābhāvāt tannivṛttītarātmakam // HSvs_7,1.527

nānuvṛttinivṛttibhyāṃ vinā yad upapadyate 
tasyaiva hi tathābhāvaḥ sūkṣmabuddhyā vicintyatām // HSvs_7,1.528

tasyaiva tu tathābhāve tad eva hi yatas tathā 
bhavatyato na doṣo naḥ kaścid apy upapadyate // HSvs_7,1.529

ittham ālocanaṃ cedam anvayavyatirekavat 
vastunas tatsvabhāvatvāt tathābhāvaprasādhakam // HSvs_7,1.530

na ca bhedo 'pi bādhāyai tasyānekāntavādinaḥ 
jātyantarātmakaṃ vastu nityānityaṃ yato matam // HSvs_7,1.531

pratyabhijñābalāc caitad itthaṃ samavasīyate 
iyaṃ ca lokasiddhaiva tad evedam iti kṣitau // HSvs_7,1.532

na yujyate ca sannyāyād ṛte tatpariṇāmitām 
kālādibhedato vastvabhedataś ca tathāgateḥ // HSvs_7,1.533

ekāntaikye na nānā yan nānātve caikam apy adaḥ 
ataḥ kathaṃ nu tadbhāvaḥ tadetadubhayātmakam // HSvs_7,1.534

tasyaiva tu tathābhāve kathañcid bhedayogataḥ 
pramātur api tadbhāvāt yujyate mukhyavṛttitaḥ // HSvs_7,1.535

nityaikayogato vyaktibhede 'py eṣā na saṃgatā 
tad iheti prasaṃgena tad evedam ayogataḥ // HSvs_7,1.536

sādṛśyājñānato nyāyyā na vibhramabalād api 
etad dvayāgrahe yuktaṃ na ca sādṛśyakalpanam // HSvs_7,1.537

na ca bhrāntāpi sadbādhā'bhāvād eva kadācana 
yogipratyayatadbhāve pramāṇaṃ nāsti kiñcana // HSvs_7,1.538

nānā yogī vijānātyanānā nety atra na pramā 
deśanāyā vineyānuguṇyenāpi pravṛttitaḥ // HSvs_7,1.539

yā ca lūnapunarjātanakhakeśatṛṇādiṣu 
iyaṃ saṃlakṣyate sāpi tadābhāsā na saiva hi // HSvs_7,1.540

pratyakṣābhāsabhāve 'pi nāpramāṇaṃ yathaiva hi 
pratyakṣaṃ tadvad eveyaṃ pramāṇam avagamyatām // HSvs_7,1.541

matijñānavikalpatvān na cāniṣṭir iyaṃ yataḥ 
etad balāt tataḥ siddhaṃ nityānityādi vastunaḥ // HSvs_7,1.542


āṭhavāṃ stabaka


(1) brahmādvaitavādakhaṃḍana

anye tv advaitam icchanti sadbrahmādivyapeṣayā 
sato yad bhedakaṃ nānyat tac ca tanmātram eva hi // HSvs_8,1.543

yathā viśuddham ākāśaṃ timiropapluto janaḥ 
saṃkīrṇam iva mātrābhir bhinnābhir abhimanyate // HSvs_8,1.544

tathedam amalaṃ brahma nirvikalpam avidyayā 
kaluṣatvam ivāpannaṃ bhedarūpaṃ prakāśate // HSvs_8,1.545

atrāpy evaṃ vadanty anye avidyā na sataḥ pṛthak 
tac ca tanmātram eveti bhedābhāso 'nibandhanaḥ // HSvs_8,1.546

saivāthābhedarūpāpi bhedābhāsanibandhanam 
pramāṇam antareṇaitad avagantuṃ na śakyate // HSvs_8,1.547

bhāve 'pi ca pramāṇasya prameyavyatirekataḥ 
nanu nādvaitam eveti tadabhāve 'pramāṇakam // HSvs_8,1.548

vidyāvidyādibhedāc ca svatantreṇaiva bādhyate 
tatsaṃśayādiyogāc ca pratītyā ca vicintyatām // HSvs_8,1.549

anye vyākhyānayanty evaṃ samabhāvaprasiddhaye 
advaitadeśanā śāstre nirdiṣṭā na tu tattvataḥ // HSvs_8,1.550

na caitat bādhyate yuktyā sacchāstrādivyavasthiteḥ 
saṃsāramokṣabhāvāc ca tadarthaṃ yatnasiddhitaḥ // HSvs_8,1.551

anyathā tattvato 'dvaite hanta saṃsāramokṣayoḥ 
sarvānuṣṭhānavaiyarthyam aniṣṭaṃ samprasajyate // HSvs_8,1.552


navāṃ stabaka


(1)mokṣa kī saṃbhāvanā tathā mokṣa ke sādhana

anye punar vadanty evaṃ mokṣa eva na vidyate 
upāyābhāvataḥ kiṃ vā na sadā sarvadehinām // HSvs_9,1.553

karmādipariṇatyādisāpekṣo yady asau tataḥ 
anādimattvāt karmādipariṇatyādi kiṃ tathā // HSvs_9,1.554

tasyaiva citrarūpatvāt tat tatheti na yujyate 
utkṛṣṭā yā sthitis tasya yaj jātānekaśaḥ kila // HSvs_9,1.555

atrāpi varṇayanty anye vidyate darśanādikaḥ 
upāyo mokṣatattvasya paraḥ sarvajñabhāṣitaḥ // HSvs_9,1.556

darśanaṃ muktibījaṃ ca samyaktvaṃ tattvavedanam 
duḥkhāntakṛt sukhārambhaḥ paryāyās tasya kīrtitāḥ // HSvs_9,1.557

anādibhavyabhāvasya tatsvabhāvatvayogataḥ 
utkṛṣṭādyāsvatītāsu tathā karmasthitiṣv alam // HSvs_9,1.558

tad darśanam avāpnoti karmagranthiṃ sudāruṇam 
nirbhidya śubhabhāvena kadācit kaścid eva hi // HSvs_9,1.559

sati cāsminn asau dhanyaḥ samyagdarśanasaṃyutaḥ 
tattvaśraddhānapūtātmā ramate na bhavodadhau // HSvs_9,1.560

sa paśyaty asya yad rūpaṃ bhāvato buddhicakṣuṣā 
samyakśāstrānusāreṇa rūpaṃ naṣṭākṣirogavat // HSvs_9,1.561

tad dṛṣṭvā cintayaty evaṃ praśāntenāntarātmanā 
bhāvagarbhaṃ yathābhāvaṃ paraṃ saṃvegam āśritaḥ // HSvs_9,1.562

janmamṛtyujarāvyādhirogaśokādyupadrutaḥ 
kleśāya kevalaṃ puṃsām aho bhīmo mahodadhiḥ // HSvs_9,1.563

sukhāya tu paraṃ mokṣo janmādikleśavarjitaḥ 
bhayaśaktyā vinirmukto vyābādhāvarjitaḥ sadā // HSvs_9,1.564

hetur bhavasya hiṃsādir duḥkhādyanvayadarśanāt 
mukteḥ punar ahiṃsādir vyābādhāvinivṛttitaḥ // HSvs_9,1.565

buddhvaivaṃ bhavanairguṇyaṃ mukteś ca guṇarūpatām 
tad arthaṃ ceṣṭate nityaṃ viśuddhātmā yathāgamam // HSvs_9,1.566

duṣkaraṃ kṣudrasattvānām anuṣṭhānaṃ karoty asau 
muktau dṛḍhānurāgatvāt kāmīva vinitāntare // HSvs_9,1.567

upādeyaviśeṣasya na yat samyak prasādhanam 
dunoti ceto 'nuṣṭhānaṃ tadbhāvapratibandhataḥ // HSvs_9,1.568

tataś ca duṣkaraṃ tan na samyag ālocyate yadā 
ato 'nyad duṣkaraṃ nyāyād heyavastuprasādhakam // HSvs_9,1.569

vyādhigrasto yathārogyaleśam āsvādayan buddhaḥ 
kaṣṭe 'py upakrame dhīraḥ samyak prītyā pravartate // HSvs_9,1.570

saṃsāravyādhinā grastas tadvaj jñeyo narottamaḥ 
śamārogyalavaṃ prāpya bhāvatas tadupakrame // HSvs_9,1.571

pravartamāna evaṃ ca yathāśakti sthirāśayaḥ 
śuddhaṃ cāritram āsādya kevalaṃ labhate kramāt // HSvs_9,1.572

tataḥ sa sarvavid bhūtvā bhavopagrāhikarmaṇaḥ 
jñānayogāt kṣayaṃ kṛtvā mokṣam āpnoti śāśvatam // HSvs_9,1.573

jñānayogas tapaḥ śuddham ity ādi yad udīritam 
aidamparyeṇa bhāvārthas tasyāyam abhidhīyate // HSvs_9,1.574

jñānayogasya yogīndraiḥ parā kāṣṭhā prakīrtitā 
śaileśīsaṃjñitaṃ sthairyaṃ tato muktir asaṃśayam // HSvs_9,1.575

dharmas tac cātmadharmatvān muktidaḥ śuddhisādhanāt 
akṣayo 'pratipātitvāt sadā muktau tathā sthiteḥ // HSvs_9,1.576

cāritrapariṇāmasya nivṛttir na ca sarvathā 
siddha ukto yataḥ śāstre na cāritrī na cetaraḥ // HSvs_9,1.577

na cāvasthānivṛttyeha nivṛttis tasya yujyate 
samayātikrame yadvat siddhabhāvaś ca tatra vai // HSvs_9,1.578

jñānayogād ato muktir iti samyag vyavasthitam 
tantrāntarānurodhena gītaṃ cetthaṃ na doṣakṛt // HSvs_9,1.579


dasavāṃ stabaka


(1) mīmāṃsaka ke sarvajñatākhaṃḍana kā khaṃḍana

atrāpy abhidadhaty anye sarvajño naiva vidyate 
tadgrāhakapramābhāvād iti nyāyānusāriṇaḥ // HSvs_10,1.580

pratyakṣeṇa pramāṇena sarvajño naiva gṛhyate 
liṅgam apy avinābhāvi tena kiñcin na vidyate // HSvs_10,1.581

na cāgamena yad asau vidhyādipratipādakaḥ 
apratyakṣatvato naivopamānenāpi gamyate // HSvs_10,1.582

nārthāpattyāpi sarvo 'rthas taṃ vināpy upapadyate 
pramāṇapañcakāvṛttes tatrābhāvapramāṇatā // HSvs_10,1.583

dharmādharmavyavasthā tu vedākhyād āgamāt kila 
apauruṣeyo 'sau yasmād hetudoṣavivarjitaḥ // HSvs_10,1.584

āha cālokavad vede sarvasādhāraṇe sati 
dharmādharmaparijñātā kim arthaṃ kalpyate naraḥ // HSvs_10,1.585

īṣṭāpūrtādibhedo 'smāt sarvalokapratiṣṭhitaḥ 
vyavahāraprasiddhayaiva yathaiva divasādayaḥ // HSvs_10,1.586

ṛtvigbhir mantrasaṃskārair brāhmaṇānāṃ samakṣataḥ 
antarvedyāṃ tu yad dattam iṣṭaṃ tad abhidhīyate // HSvs_10,1.587

vāpīkūpataṅāgāni devatāyatanāni ca 
annapradānam ity etat pūrttam ity abhidhīyate // HSvs_10,1.588

ato 'pi śuklaṃ yad vṛttaṃ nirīhasya mahātmanaḥ 
dhyānādi mokṣaphaladaṃ śreyas tad abhidhīyate // HSvs_10,1.589

varṇāśramavyavasthāpi sarvā tatprabhavaiva hi 
atīndriyārthadraṣṭā tan nāsti kiñcit prayojanam // HSvs_10,1.590

atrāpi bruvate kecid itthaṃ sarvajñavādinaḥ 
pramāṇapañcakāvṛttiḥ kathaṃ tatropapadyate // HSvs_10,1.591

sarvārthaviṣayaṃ tac cet pratyakṣaṃ tan niṣedhakṛt 
abhāvaḥ katham etasya na ced atrāpy adaḥ samam // HSvs_10,1.592

dharmādayo 'pi cādhyakṣāḥ jñeyabhāvād ghaṭādivat 
kasyacit sarva eveti nānumānaṃ na vidyate // HSvs_10,1.593

āgamād api tatsiddhir yad asau codanāphalam 
prāmāṇyaṃ ca svatas tasya nityatvam ca śruter iva // HSvs_10,1.594

hṛdgatāśeṣasaṃśītinirṇayāt tadgrahe punaḥ 
upamānyagrahe tatra na cānyatrāpi cānyathā // HSvs_10,1.595

śāstrād atīndriyagater arthāpattyāpi gamyate 
anyathā tatra nāśvāsaś chadmasthasyopajāyate // HSvs_10,1.596

pramāṇapañcakāvṛttir evaṃ tatra na yujyate 
tathāpy abhāvaprāmāṇyam iti dhyāndhyavijṛmbhitam // HSvs_10,1.597

vedād dharmādisaṃsthāpi hantātīndriyadarśinam 
vihāya gamyate samyak kuta etad vicintyatām // HSvs_10,1.598

na vṛddhasampradāyena chinnamūlatvayogataḥ 
na cārvāgdarśinā tasyāt-īndriyārtho 'vasīyate // HSvs_10,1.599

prāmāṇyaṃ rūpaviṣaye saṃpradāye na yuktimat 
yathānādimadandhānāṃ tathātrāpi nirūpyatām // HSvs_10,1.600

na laukikapadārthena tatpadārthasya tulyatā 
niścetuṃ pāryate 'nyatra tadviparyayadarśanāt // HSvs_10,1.601

nityatvāpauruṣeyatvād yasti kiñcid alaukikam 
tatrānyatrāpy ataḥ śaṅkā viduṣo na nivartate // HSvs_10,1.602

tannivṛttau ca nopāyo vinātīndriyavedinam 
evaṃ ca kṛtvā sādhv etat kīrtitaṃ dharmakīrtinā // HSvs_10,1.603

svayaṃ rāgādimānnārthaṃ vetti vedasya nānyataḥ 
na vedayati vedo 'pi vedārthasya gatiḥ kutaḥ // HSvs_10,1.604

tenāgnihotraṃ juhuyāt svargakāma iti śrutau 
khādet śvamāṃsam ity eṣa nārtha ity atra kā pramā // HSvs_10,1.605

pradīpādivadiṣṭaś cet tacchabdo 'rthaprakāśakaḥ 
svata eva pramāṇaṃ na kiñcid atrāpi vidyate // HSvs_10,1.606

viparītaprakāśaś ca dhruvam āpadyate kvacit 
tathā hīndīvare dīpaḥ prakāśayati raktatām // HSvs_10,1.607

tasmān na cāviśeṣeṇa pratītir upajāyate 
saṅketasavyapekṣatve svata evetyayuktimat // HSvs_10,1.608

sādhur na veti saṅketo na cāśaṅkā nivartate 
tadvaicitryopalabdheś ca svāśayābhiniveśataḥ // HSvs_10,1.609

vyākhyāpy apauruṣeyyasya mānābhāvān na saṅgatā 
mitho viruddhabhāvāc ca tatsādhutvādyaniściteḥ // HSvs_10,1.610

nānyapramāṇasaṃvādāt tatsādhutvaviniścayaḥ 
so 'tīndriye na yannyāyyas tattadbhāvavirodhataḥ // HSvs_10,1.611

tasmād vyākhyānam asyedaṃ svābhiprāyanivedanam 
jaiminyāder na tulyaṃ kiṃ vacanenāpareṇa vaḥ // HSvs_10,1.612

eṣa sthāṇur ayaṃ mārga iti vaktīha kaścana 
anyaḥ svayaṃ bravīmīti tayor bhedaḥ parīkṣyatām // HSvs_10,1.613

na cāpy apauruṣeyo 'sau ghaṭate sūpapattitaḥ 
vaktṛvyāpāravaikalye tacchabdānupalabdhitaḥ // HSvs_10,1.614

vaktṛvyāpārabhāveti tadbhāve laukikaṃ na kim 
apauruṣeyam iṣṭaṃ vo vaco dravyavyapekṣayā // HSvs_10,1.615

dṛśyamāne 'pi cāśaṅkā-dṛśyakartṛsamudbhavā 
nātīndriyārthadraṣāram antareṇa nivartate // HSvs_10,1.616

pāpād atredṛśī buddhir na puṇyād iti na pramā 
na loko hi vigānatvāt tadbahutvādyaniściteḥ // HSvs_10,1.617

bahūnām api saṃmohabhāvān mithyāpravartanāt 
mānasaṃkhyāvirodhāc ca katham ittham idaṃ nanu // HSvs_10,1.618

atīndriyārthadraṣṭā tu pumān kaścid yadīṣyate 
saṃbhavadviṣayāpi syād evaṃbhūtārthakalpanā // HSvs_10,1.619

apauruṣeyatāpy asya nānyato hy avagamyate 
kartur asmaraṇādīnāṃ vyabhicārādidoṣataḥ // HSvs_10,1.620

nābhyāsa evam ādīnām api kartāvigānataḥ 
smaryate ca vigānena hantehāpy aṣṭakādayaḥ // HSvs_10,1.621

abhyāsaḥ karmaṇāṃ satyam utpādayati kauśalam 
svakṛtādhyayanasyāpi tadbhāvo na virudhyate 
gauravāpādanārthaṃ ca tathā syād anivedanam // HSvs_10,1.622

mantrādīnāṃ ca sāmarthyaṃ śābarāṇām api sphuṭam 
pratītaṃ sarvaloke 'pi na cāpy avyabhicāri tat // HSvs_10,1.623

vede 'pi paṭhyate hy eṣa mahātmā tatra tatra yat 
sa ca mānamato 'py asyā-sattvaṃ vaktuṃ na yujyate // HSvs_10,1.624

na cāpy atīndriyārthatvāj jyāyo viṣayakalpanam 
asākṣāddarśinas tatra rūpe 'ndhasy eva sarvathā // HSvs_10,1.625

sarvajñena hy abhivyaktāt sarvārthādāgamāt parā 
dharmādharmavyavastheyaṃ yujyate nānyataḥ kvacit // HSvs_10,1.626


2. bauddha ke sarvajñatākhaṃḍana kā khaṃḍana

atrāpi prājña ity anya ittham āha subhāṣitam 
iṣṭo 'yam arthaḥ śakyeta jñātuṃ so 'tiśayo yadi // HSvs_10,2.627

ayam evaṃ na vety anyadoṣo nirdoṣatāpi vā 
durlabhatvāt pramāṇānāṃ durbodhety apare viduḥ // HSvs_10,2.628

atrāpi bruvate vṛddhāḥ siddham avyabhicāry api 
loke guṇādivijñānaṃ sāmānyena mahātmanām // HSvs_10,2.629

tannītipratipattyāder anyathā tan na yuktimat 
viśeṣajñānam apy evaṃ tadvad abhyāsato na kim // HSvs_10,2.630

doṣāṇāṃ hrāsadṛṣṭyeha tatsarvakṣayasaṃbhavāt 
tatsiddhau jñāyate prājñais tasyātiśaya ity api // HSvs_10,2.631

hṛdgatāśeṣasaṃśītinirṇayādiprabhāvataḥ 
tadātve vartamāne tu tadvyaktārthāvirodhataḥ // HSvs_10,2.632

na cāsyādarśane 'py adya sāmrājyasy eva nāstitā 
saṃbhavo nyāyayuktas tu pūrvam eva nidarśitaḥ // HSvs_10,2.633

pratibhālocanaṃ tāvad idānīm apy atīndriye 
suvaidyasaṃyatādīnām avisaṃvādi dṛśyate // HSvs_10,2.634

evaṃ tatrāpi tadbhāve na virodho 'sti kaścana 
tadvyaktārthāvirodhādau jñānabhāvāc ca sāmpratam // HSvs_10,2.635

sarvatra dṛṣṭe saṃvādād adṛṣṭe nopajāyate 
jñātur visaṃvādāśaṅkā tadvaiśiṣṭyopalabdhitaḥ // HSvs_10,2.636

vastusthityāpi tat tādṛg na visaṃvādakaṃ bhavet 
yathottaraṃ tathā dṛṣṭer iti caitan na sāṃpratam // HSvs_10,2.637

siddhyet pramāṇaṃ yady evam apramāṇam atheha kim 
na hy ekaṃ nāsti satyārthaṃ puruṣe bahubhāṣiṇi // HSvs_10,2.638

yata ekaṃ na satyārthaṃ kintu sarvaṃ yathāśrutam 
yatrāgame pramāṇaṃ sa iṣyate paṇḍitair janaiḥ // HSvs_10,2.639

ātmā nāmī pṛthak karma tatsaṃyogād bhavo 'nyathā 
muktir hiṃsādayo mukhyās tannivṛttiḥ sasādhanā // HSvs_10,2.640

atīndriyārthasaṃvādo viśuddho bhāvanāvidhiḥ 
yatredaṃ yujyate sarvaṃ yogivyaktaṃ sa āgamaḥ // HSvs_10,2.641

adhikāry api cāsyeha svayam ajño 'pi yaḥ pumān 
kathitajñaḥ punar dhīmāṃs tadvaiyarthyamato 'nyathā // HSvs_10,2.642

paricittādidharmāṇāṃ gatyupāyābhidhānataḥ 
sarvārthaviṣayo 'py eṣa iti tadbhāvasaṃsthitiḥ // HSvs_10,2.643


gyārahavāṃ stabaka


1. śabdārthasaṃbaṃdhakhaṃḍana kā khaṃḍana

anye tv abhidadhaty atra yuktimārgakṛtaśramāḥ 
śabdārthayor na saṃbandho vastusthityeha vidyate // HSvs_11,1.644

na tādātmyaṃ dvayābhāvaprasaṃgād buddhibhedataḥ 
śastrādyuktau mukhacchedā-disaṃgāt samayasthiteḥ // HSvs_11,1.645

arthāsaṃnidhibhāvena taddṛṣṭāvanyathoktitaḥ 
anyābhāvaniyogāc ca na tadutpattir apy alam // HSvs_11,1.646

paramārthaikatānatve śabdānām anibandhanā 
na syāt pravṛttir artheṣu darśanāntarabhediṣu // HSvs_11,1.647

atītājātayor vāpi na ca syād anṛtārthatā 
vācaḥ kasyāścid ity eṣā bauddhārthaviṣayā matā // HSvs_11,1.648

vācya ittham apohas tu na jātiḥ pāramārthikī 
tadayogād vinā bhedaṃ tadanyebhyas tathāsthiteḥ // HSvs_11,1.649

sati cāsmin kim anyena śabdāt tadvatpratītitaḥ 
tadabhāve na tadvattvaṃ tadbhrāntatvāt tathā na kim // HSvs_11,1.650

abhrāntajātivāde tu na daṇḍād daṇḍivad gatiḥ 
tadvaty ubhayasāṅkarye na bhedād vo 'pi tādṛśam // HSvs_11,1.651

anye tv abhidadhaty evaṃ vācyavācakalakṣaṇaḥ 
asti śabdārthayor yogas tatpratītyāditas tataḥ // HSvs_11,1.652

naitad dṛśyavikalpyarthai-kīkaraṇena bhedataḥ 
ekapramātrabhāvāc ca tayos tattvāprasiddhitaḥ // HSvs_11,1.653

śabdāt tadvāsanābodho vikalpasya tato hi yat 
tad ittham ucyate 'smābhir na tatas tadasiddhitaḥ // HSvs_11,1.654

viśiṣṭaṃ vāsanājanma bodhas tac ca na jātucit 
anyatas tulyakālāder viśeṣo 'nyasya no yataḥ // HSvs_11,1.655

niṣpannatvād asattvāc ca dvābhyām anyodayo na saḥ 
upādānāviśeṣeṇa tatsvabhāvaṃ tu tatkutaḥ // HSvs_11,1.656

na hy uktavat svahetos tu syāc ca nāśaḥ sahetukaḥ 
itthaṃ prakalpane nyāyād ata eva na yuktimat // HSvs_11,1.657

anabhyupagamāc ceha tādātmyādisamudbhavāḥ 
na doṣā no na cānye 'pi tadbhedād hetubhedataḥ // HSvs_11,1.658

vandhyetarādiko bhedo rāmādīnāṃ yathaiva hi 
mṛṣāsatyādiśabdānāṃ tadvat taddhetubhedataḥ // HSvs_11,1.659

paramārthaikatānatve 'py anyadoṣopavarṇanam 
pratyākhyātaṃ hi śabdānām iti samyag vicintyatām // HSvs_11,1.660

anyadoṣo yad anyasya yuktyā yukto na jātucit 
vaktyavarṇaṃ na buddhānāṃ bhikṣvādiḥ śabarādivat // HSvs_11,1.661

jñāyate tadviśeṣas tu pramāṇetarayor iva 
svarūpālocanādibhyas tathā darśanato bhuvi // HSvs_11,1.662

samayopekṣaṇaṃ ceha tatkṣayopaśamaṃ vinā 
tatkartṛtvena saphalaṃ yogināṃ tu na vidyate // HSvs_11,1.663

sarvavācakabhāvatvāc chabdānāṃ citraśaktitaḥ 
vācyasya ca tathānyatra nāgo 'sya samaye 'pi hi // HSvs_11,1.664

anantadharmakaṃ vastu taddharmaḥ kaścid eva ca 
vācyo na sarva eveti tataś caitan na bādhakam // HSvs_11,1.665

anyad evendriyagrāhyam anyac chabdasya gocaraḥ 
śabdāt pratyeti bhinnākṣaḥ na tu pratyakṣam īkṣate // HSvs_11,1.666

anyathā dāhasambandhād dāhaṃ dagdho 'bhimanyate 
anyathā dāhaśabdena dāhārthaḥ saṃpratīyate // HSvs_11,1.667

indriyagrāhyato 'nyo 'pi vācyo 'sau na ca dāhakṛt 
tathāpratītito bhedā-bhedasiddhyaiva vastu naḥ // HSvs_11,1.668

apohasyāpi vācyatvam upapattyā na yujyate 
asattvād vastubhedena buddhyā tasyāpi bodhataḥ // HSvs_11,1.669

kṣaṇikāḥ sarvasaṃskārā anyathaitad virudhyate 
apoho yan na saṃskāro na ca kṣaṇika iṣyate // HSvs_11,1.670

evaṃ ca vastunas tattvaṃ hanta śāstrād aniścitam 
tadabhāve ca suvyaktaṃ tad etat tuṣakhaṇḍanam // HSvs_11,1.671

buddhāvarṇe 'pi cādoṣaḥ saṃstave 'py aguṇas tathā 
āhvānāpratipattyādi śabdārthāyogato dhruvam // HSvs_11,1.672


(2) jñāna tathā kiryā ke bīca prādhānya-aprādhānya kā praśna

jñānād eva niyogena siddhim icchanti kecana 
anye kriyāta eveti dvābhyām anye vicakṣaṇāḥ // HSvs_11,2.673

jñānaṃ hi phaladaṃ puṃsāṃ na kiryā phaladā matā 
mithyājñānāt pravṛttasya phalaprāpter asaṃbhavāt // HSvs_11,2.674

jñānahīnāś ca yal loke dṛśyante hi mahākriyāḥ 
tāmyante 'ticiraṃ kālaṃ kleśāyāsaparāyaṇāḥ // HSvs_11,2.675

jñānavantaś ca tadvīryāt tatra tatra svakarmaṇi 
viśiṣṭaphalayogena sukhino 'lpakriyā api // HSvs_11,2.676

kevalajñānabhāve ca muktir apy anyathā na yat 
kriyayāvato 'pi yatnena tasmāt jñānād asau matā // HSvs_11,2.677

kriyaiva phaladā puṃsāṃ na jñānaṃ phaladaṃ matam 
yataḥ strībhakṣyabhogajño na jñānāt sukhino bhavet // HSvs_11,2.678

kriyāhīnāś ca yal loke dṛśyante jñānino 'pi hi 
kṛpāyatanam anyeṣāṃ sukhasampadvivarjitāḥ // HSvs_11,2.679

kriyopetāś ca tadyogād udagraphalabhāvataḥ 
mūrkhā api hi bhūyāṃso vipaścitsvāmino 'naghāḥ // HSvs_11,2.680

kriyātiśayayogāc ca muktiḥ kevalino 'pi hi 
nānyathā kevalitve 'pi tad asau tannibandhanā // HSvs_11,2.681

phalaṃ jñānakriyāyoge sarvam evopapadyate 
tayor api ca tadbhāvaḥ paramārthena nānyathā // HSvs_11,2.682

sādhyam arthaṃ parijñāya yadi samyak pravartate 
tatas tat sādhayatv eva tathā cāha bṛhaspatiḥ // HSvs_11,2.683

samyak pravṛttiḥ sādhyasya prāptyupāyo 'bhidhīyate 
tadaprāptāv upāyatvaṃ na tasyā upapadyate // HSvs_11,2.684

asādhyārambhiṇas tena samyag jñānaṃ na jātucit 
sādhyānārambhiṇaś ceti dvayam anyo'nysaṃgatam // HSvs_11,2.685

ata evāgamajñasya yā kriyā sā kriyocyate 
āgamajño 'pi yas tasyāṃ yathāśakti pravartate // HSvs_11,2.686

cintāmaṇisvarūpajño daurgatyopahato na hi 
tatprāptyupāyavaicitrye muktvānyatra pravartate // HSvs_11,2.687

na cāsau tatsvarūpajño yo 'nyatrāpi pravartate 
mālatīgandhagaṇavid darbhe na ramate hy aliḥ // HSvs_11,2.688

muktiś ca kevalajñānakriyātiśayajaiva hi 
tadbhāva eva tadbhāvāt tadabhāve 'py abhāvataḥ // HSvs_11,2.689

na viviktaṃ dvayaṃ samyag etad anyair apīṣyate 
svakāryasādhanābhāvād yathāha vyāsamaharṣiḥ // HSvs_11,2.690

baṭharaś ca tapasvī ca śūraś cāpy akṛtavraṇaḥ 
madyapā strī satītvaṃ ca rājan na śraddadhāmy aham // HSvs_11,2.691


(3) mokṣa kā svarūpa

mṛtyādivarjitā ceha muktiḥ karmaparikṣayāt 
nākarmaṇaḥ kvacij janma yathoktaṃ pūrvasūribhiḥ // HSvs_11,3.692

dagdhe bīje yathātyantaṃ prādurbhavati nāṅkuraḥ 
karmabīje tathā dagdhe na rohati bhavāṅkuraḥ // HSvs_11,3.693

janmābhāve jarāmṛtyor abhāvo hetvabhāvataḥ 
tadabhāve ca niḥśeṣaduḥkhābhāvaḥ sadaiva hi // HSvs_11,3.694

paramānandabhāvaś ca tadabhāve hi śāśvataḥ 
vyābādhābhāvasaṃsiddhaḥ sidhānāṃ sukham iṣyate // HSvs_11,3.695

sarvadvandvavinirmuktāḥ sarvābādhāvivarjitāḥ 
sarvasaṃsiddhasatkāryāḥ sukhaṃ teṣāṃ kimucyate // HSvs_11,3.696

amūrtāḥ sarvabhāvajñās trailokyoparivartinaḥ 
kṣīṇasaṅgā mahātmānas te sadā sukham āsate // HSvs_11,3.697

etā vārtā upaśrutya bhāvayan buddhimān naraḥ 
ihopanyastaśāstrāṇāṃ bhāvārtham adhigacchati // HSvs_11,4.698

śatāni sapta ślokānām anuṣṭupchandasāṃ kṛtam 
ācāryaharibhadreṇa śāstravārtāsamuccayam // HSvs_11,4.699

kṛtvā prakaraṇam etad yad avāptaṃ kiñcid iha mayā kuśalam /
bhavavirahabījam anaghaṃ labhatāṃ bhavyo janas tena // HSvs_11.4.700*

yaṃ buddhaṃ bodhayantaḥ śikhijalamarutas tuṣṭuvur lokavṛttyai jñānaṃ yatrodapādi pratihatabhuvanālokavandhyatvahetu 
sarvaprāṇisvabhāṣāpariṇatisubhagaṃ kauśalaṃ yasya vācāṃ tasmin devādhideve bhagavati bhavatādhīyatāṃ bhaktirāgaḥ // HSvs_11,4.701

        

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_haribhadrasUri-zAstravArttAsamuccaya. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8FBC-E