Karatoyāmāhātmya


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_karatoyAmAhAtmya.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Arlo Griffiths
## Contribution: Arlo Griffiths
## Date of this version: 2020-07-31

## Source: 
   - included as Appendix I in: Prabhas Chandra Sen: Mahasthan and Its Environs, Rajshahi, Bengal : Varendra Research Society 1929 (Varendra Research Society's Monographs, 2).

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Karatoyāmāhātmya = KtoM,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from karatoau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Karatoyamahatmya
Based on the edition included as Appendix I in:
Prabhas Chandra Sen: Mahasthan and Its Environs,
Rajshahi, Bengal : Varendra Research Society 1929
(Varendra Research Society's Monographs, 2)
Input by Arlo Griffiths
(typed with some normalizations and corrections)
TEXT WITH PADA MARKERS
PREAMBLE
This work is said to be included in a larger work the Uttara-Pauṇḍra-khaṇḍa, was first published in 1298 B.S. (1891 A.D.) with a Bengali translation, by Pandit Rajachandra Nyayapanchanan. It consists of two parts: verses 1 to 60, Paundra-khsetra-māhātmyam and verses 61 to 85, Karatoyā-māhātmyam. The text is printed here from that edition.
Verse 41 of this work is quoted in Sarvānanda's Tikā sarvasva (1159 A.D.) in the tikā of sloka 32 in vārivarga; verses 41 and 64, in the Smritichandrikā of Devanabhaṭṭa who is quoted by Hemādri (12th century); verse 41, in the Vyākhyāsudhā of Bhanuji Dikshit son of Bhattoji Dikshit; verse 63, in Smritiratnakar of Vedāchārya who quotes Bhavadeva and Jimutavahana and is quoted by Raghunandanda.
NOTE:
For the above information I am indebted to Mr. Subodh Chandra Banerjee M. A. of the Dacca University Manuscript Library which is in possession of manuscripts of the Karatoya-mahatmyam and the other works referred to. No copy of the Uttara-pauṇḍra-khaṇḍa has come to light yet.
Verse 63 is quoted in the Tithi-viveka of Sulapāni (first quarter of the 15th century); verses 30 and 37 in the Kṛitya-chintāmani of Vāchaspati Miśra of Mithila (second half of the 15th century) and verses 33 and 63 in the Amāvāsyā-prakaraṇa of the Tithitattva of Raghunandanda (first half of the 16th century).
__________________________________
 ITALICS for comments
§ marks interlocutors
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text


atha karatoyāmāhātmyam ||

aparaṃ kathyatāṃ deva nadīnāṃ ca viśeṣataḥ 
pauṇḍrakṣetrasya māhātmyaṃ na śrutaṃ vistarāt prabho // KtoM_01

kadotpattiḥ kathaṃ tasyāḥ kasmāc caiva viśeṣaṭaḥ 
śrotum icchāmi bhūteśa yadi syān mayy anugrahaḥ // KtoM_02

kena prākāśitā sā ca nadī karajalā bhuvi 
kathaṃ vā plāvitaṃ kṣetraṃ śubhaṃ pauṇḍram anuttamam // KtoM_03

pāṇigrahaṇakāle te devi himavatā jalam 
saṃpradattaṃ matkarāc ca nirgataṃ karajā bhuvi // KtoM_04

puraiva kathitaṃ sarvaṃ pauṇḍrasya ca sureśvari 
tatraiva kathitaṃ tubhyaṃ karatoyāphalaṃ yathā // KtoM_05

adhunāpi yathā tāsāṃ nadīnāṃ ca viśeṣataḥ 
kalipāpaharā puṇyā bhārgavena prakāśitā // KtoM_06

matputro 'pi guhas tatra tiṣṭhaty eva hi sarvadā 
yatrāste bhagavān viṣṇur garuḍāsana īśvaraḥ // KtoM_07

sarvadā sarvabhāvena pauṇḍre nārāyaṇo hariḥ 
puṣkaraṃ na tyajet brahmā nāhaṃ vārāṇasīṃ tyaje // KtoM_08

śrīpauṇḍravardhanaṃ kṣetraṃ naiva muñcati keśavaḥ 
dharitryā nābhikamalaṃ pūtaṃ karajalair mama // KtoM_09

śṛṇudhvaṃ munayaḥ sarve yad uktaṃ bhārgavena vai 
śrutvā śaṅkarato vākyaṃ saṃvādam ubhayor api // KtoM_10

putravātsalyabhāvena bhārgavāya prakāśitam 
sa eva bhārgavaḥ śrīmān ṛṣibhyo 'py aprakāśayat // KtoM_11

namas tasmai munīndrāya dānavendraniṣūdane 
śrīcakrapāṇaye tubhyaṃ brahmaviṣṇuśivātmane // KtoM_12

ekaḥ paraśumātreṇa nihatya kṣatriyān yudhi 
cakre niḥkṣatriyāṃ pṛthvīm ekaviṃśativārataḥ // KtoM_13

tataḥ paraśurāmeti pṛthivyāṃ khyātavikramaḥ 
jāmadagnyo mahāvīryas tretādye yasya saṃsthitiḥ // KtoM_14

sarvajñaḥ suvrataḥ śuddhaḥ sarvācāravidhāyakaḥ 
kautukākṛṣtahṛdayaḥ pṛthivyāṃ paramo hariḥ // KtoM_15

pauṇḍre koṭiśilādvīpe mahāpuṇye suviśrute 
karatoyāsarinnīraṃ śarīrādyantapāvanam 
bhaktimuktiphalārthāya yenākāri dvijārpaṇam // KtoM_16

adbhutā kāritā sṛṣṭiḥ kanakasya dinatrayam 
skandagovindayor madhye bhūmiḥ saṃskṛtavedikā // KtoM_17

vedīmadhyottare pārśve devī kālañjarī sthitā 
taddakṣiṇe 'rpitā devī koṭīśvarīti viśrutā // KtoM_18

nairṛte liṅgakoṭyaś ca vasanti bhṛguṇārpitāḥ 
vāraṇe vijayā caṇḍī uttare bhūtikeśvaraḥ // KtoM_19

tatkuṇḍe sutithau snātvā naraḥ pāpāt pramucyate 
bhūtikeśvaradevasya dakṣiṇe sūryamaṇḍapam // KtoM_20

vedīmadhye 'rpito yūpaḥ saṃśleṣād vardhate nṛṇām 
govindamaṇḍapāt pūrvaṃ kuṇḍaṃ kuṇḍaṃ viṣṇuvinirmitam // KtoM_21

skandamaṇḍapavāyavye sabhā rāmasya cādbhutā 
sapādalakṣaṃ viprāṇāṃ yatrāste 'dbhutakarmaṇām // KtoM_22

prabhāvāt tapaso devi munīndrasya mahātmanaḥ 
tatsabhā vāyukoṇe ca gartam īśvaranirmitam // KtoM_23

ādyaṃ bhuvo bhavanaṃ lakṣasapādavipraiḥ skandādiviṣṇubalabhadraśivādidevaiḥ 
adhyāsitaṃ karajalāmbuvidhūtapāpaṃ śrīpauṇḍravardhanapuraṃ śirasā namāmi // KtoM_24

karajāpaścime bhāge sadā vahati jāhnavī 
pūrvabhāge tu karajā pādonā jāhnavī jalā // KtoM_25

karatoyāpaścime tīre lohinī yatra mṛttikā 
muktikṣetraṃ samākhyātaṃ mahāpātakanāśanam // KtoM_26

karatoyānadīṃ prāpya trirātropoṣito naraḥ 
aśvamedham avāpnoti śakralokaṃ ca gacchati 
atraiva jñānam āsādya harisāyujyam āpnuyāt // KtoM_27

karatoyāṃ samāsādya ye tyajanti kalevaram 
teṣāṃ muktir na sandeho yāvad indrāś caturdaśa // KtoM_28

na mānuṣās te te devā nadīs tisraḥ pibanti ye 
devikāṃ karatoyāṃ ca vipāśāṃ pāpanāśinīm // KtoM_29

skandagovindayor madhye somavāre kuhūtithau 
prātar maunena yaḥ snāyāt kulakoṭīḥ samuddharet // KtoM_30

kiyanto reṇavaḥ pṛthvyāṃ kiyān ākāśasaṃbhavaḥ 
māhātmyaṃ karatoyāyā vaktuṃ naiva hi śakyate // KtoM_31

puruṣottame mahājyaiṣṭhīsamaye darśanāt phalam 
karatoyāmbhasi snātvā yat tat phalam avāpnuyāt // KtoM_32

karatoyājalaṃ prāpya yadi somayutā kuhūḥ 
aruṇodayavelāyāṃ sūryagrahaśataiḥ samā // KtoM_33

śilādvīpaṃ samāsādya tac ca koṭiguṇaṃ bhavet 
tad eva koṭiguṇitaṃ pauṣārke ca yadaiva sā // KtoM_34

vārāṇasyāṃ kurukṣetre yat puṇyaṃ rāhudarśane 
śilādvīpaṃ samāsādya tac ca koṭiguṇaṃ bhavet // KtoM_35

pauṣe vā māghamāse vā yadi somayutā kuhūḥ 
vyatipātena yogena koṭikoṭiguṇaṃ bhavet // KtoM_36

cāpārke mūlasaṃyukte yadi somayutā kuhūḥ /
nārāyaṇīti vikhyātā trikoṭikulam uddharet // KtoM_37

vārāṇasyāṃ kṛtā pūjā saṃpūrṇaphaladāyinī 
tato 'pi dviguṇā proktā karatoyānadījale // KtoM_38

dvārāvatyāṃ ca gaṇḍakyāṃ prayāge puṣkare tathā 
badaryākhye kurukṣetre yā pūjā phaladāyinī 
tataś caturguṇā proktā karatoyānadījale // KtoM_39

karatoyājale devi viṣṇupūjā viśeṣataḥ 
tato 'pi phalabāhulyaṃ śivaśaktyoḥ prapūjanāt // KtoM_40

ādau karkaṭake devi tryahaṃ gaṅgā rajasvalā 
sarvā raktavahā nadyaḥ karatoyāmbuvāhinī // KtoM_41

iyaṃ śrīsundarī devi sadānīravahā smṛtā 
ye kurvanti sadā snānaṃ tarpayanti ca ye sadā 
kiṃ bahūktena deveśi muktis teṣāṃ kare sthitā // KtoM_42

aho jalasya māhātmyaṃ mamaiva karasaṃbhavaṃ 
nṛṇāṃ pāpaharaṃ puṇyaṃ snānapānāc ca muktidam // KtoM_43

karatoyānadītīre vāso vā kriyate yadi 
vārāṇasīsamo vāsaḥ pātakān mucyate naraḥ // KtoM_44

karajāyās tīre devapūjā sarvārthasādhikā 
anyatra pūjanād devi saṃdeho nāsti sundari // KtoM_45

kāratoyena toyena udarasthena ye mṛtāḥ 
teṣāṃ muktir na saṃdeho yāvad indrāś caturdaśa 
tatraiva jñānam āsādya muktiḥ syāt kevalāmalā // KtoM_46

gaṅgāyāḥ karajāyāś ca jalam atreti sundari 
sarvapāpaharaṃ puṇyaṃ bhuvi pāvanam uttamam // KtoM_47

asthikeśādayo yasya karajāyāṃ tapodhane 
patanti tasya svargaḥ syād yāvad indrāś caturdaśa // KtoM_48

karatoyāpaścime tīre sadā vahati jāhnavī 
viśeṣo lohinī yatra mṛttikā muktidāyinī // KtoM_49

karatoyāpaścime tīre lohinī yatra mṛttikā 
muktikṣetraṃ samākhyātaṃ mahāpātakanāśanam // KtoM_50

karatoyājalaṃ puṇyaṃ pāvanaṃ bhuvi durlabham 
saṃpūrṇamāghamāsaṃ tu snātvā viṣṇupuraṃ vrajet // KtoM_51

karatoyānadītīre vedapūjāpārāyaṇaḥ 
viprabhojanamātreṇa hy aśvamedhaphalaṃ labhet // KtoM_52

viśeṣaḥ pauṇḍranagare koṭikoṭiguṇaṃ bhavet 
vipraikabhojanād eva sarvayajñaphalaṃ labhet // KtoM_53

japahomais tathā dānapūjāśrāddhakriyādibhiḥ 
koṭikoṭiguṇaṃ tatra pauṇḍrakṣetre ca sundari // KtoM_54

karatoyāmṛdā ye ca tilakaṃ dhārayanti vai 
viṣṇurūpadharāḥ pāpān muñcanti nātra saṃśayaḥ // KtoM_55

skandagivindayor madhye guptā vārāṇasī purī 
tatrārohaṇamātreṇa naro nārāyaṇo bhavet // KtoM_56

pañcakrośam idaṃ kṣetraṃ samantāt parikīrtitam 
tadantargatam etat tu krośamātraṃ maheśvari 
atiguhyatamaṃ kṣetraṃ yatrāste bhārgavo muniḥ // KtoM_57

paśor jñānaṃ kathayati guhas tadgṛhe tāmracūḍo dairghī haimī ghaṭitasurabhir yaṣṭivṛddhiḥ śilāsthiḥ 
kheṣu chhattraṃ na phaṇati phaṇī dvisvaro jīvalokaḥ kūpo dvīpaḥ kanakapatanaṃ pauṇḍrakṣetre 'dbhutāni // KtoM_58

proccā bhūmir bhavati taruṇaḥ snānataḥ kāmyakuṇḍe bhogo yajño bhramaṇanaṭanaṃ tatra vākyaṃ hi vedaḥ 
itthaṃ rāmo racayati padaṃ lakṣaṇānyūnaviṃśāny asmāt khyātaṃ sakalajagatāṃ śrīmahāsthānam etat // KtoM_59

snānād yatra nihanti pāpanicayaṃ śrīpāṇitoyā nadī yasyāṃ saṃsthitamānuṣāsthi sakalaṃ prāpnoti pāṣāṇatām 
devas tārakamārako 'pi nitarāṃ jñānaṃ dadāty adbhutaṃ kaupaṃ yat paya eva tailavipulaṃ pauṇḍraṃ puraḥ pātu vaḥ // KtoM_60

ity uttarapauṇḍrakhaṇḍe pauṇḍrakṣetramāhātmyam ||

śṛṇudhvaṃ munayaḥ sarve māhātmyaṃ tajjalasya ca 
bāhudāyāś ca tīre 'smin jalaṃ sarvamalāpaham // KtoM_61

gaṅgā vā karatoyā vā viśeṣo nātra vidyate 
haramūrdhni sthitā gaṅgā sāparā karanirgatā // KtoM_62

karatoye sadānīre saricchreṣṭhe suviśrute 
pauṇḍrān plāvayase nityaṃ pāpaṃ hara karodbhave 
mantreṇānena vai snāyāt karatoyājale śubhe // KtoM_63

tattulyarūpāsti nadī na kā cid rajovihīnā taruṇo yato 'si 
dhanyāsi puṇyāsi saridvarāsi śrīkaṇṭhapāṇiprabhave namas te // KtoM_64

snānād iyaṃ karajalā duritāni hanti jñānaṃ dadāti bhagavān iha tārakāriḥ // KtoM_65

bāhudā bāhudānāc ca likhitasya muneḥ purā 
sadānīrā mahāpuṇyā śītavāhinikā śubhā // KtoM_66

ṛṣayo munayaś caiva mārkaṇḍeyo mahāmuniḥ 
aśvatthāmā kapivaro vāsudevaḥ svayaṃ vibhuḥ // KtoM_67

caturmukhaḥ pañcamukhaḥ karimukhaś ca ṣaṇmukhaḥ 
sarve te paścime bhāge karatoyāsarittaṭe // KtoM_68

tiṣṭhanti tapaso hetoḥ sadānīrājalārthinaḥ 
rajohīnā mahāpuṇyā viśeṣaḥ siṃhabhāskare // KtoM_69

karatoyāsarinnīraprāptimātreṇa sundari 
snānatarpaṇam āvaśyaṃ tadāpāraṃ vidhīyate // KtoM_70

asnātvā gacchataḥ pāraṃ pūrvadharmakṣayo bhavet 
snātvā pītvā tathā nīraṃ pārāvāre na dūṣayet // KtoM_71

pauṇḍrakṣetraṃ mahāpuṇyaṃ plāvitaṃ karasaṃbhavaiḥ 
tajjalasnānamātreṇa viṣṇuprītivivardhanam // KtoM_72

pauṇḍrakṣetrād uttare ca yojanadvayam antarā 
tatrāste caṇḍikā devī lohinī yatra mṛttikā // KtoM_73

taddhāre prārthanāmātrāt turagān bhavanāni ca 
dadāti caṇḍikā devī karatoyāsarittaṭe 
aho kṣetrasya māhātmyād brahmahatyāṃ vyapohati // KtoM_74

cāṇḍālāntyajasaṃspṛṣṭaṃ tīrthatoyaṃ na pāvanam 
vihāya karajāgaṅgānarmadāyamunājalam // KtoM_75

bhāṇḍānītajalenāpi snānaṃ kurvanti ye narāḥ 
pāpaughān aviśeṣeṇa muñcanti nātra saṃśayaḥ // KtoM_76

karatoyājale jñānā(a)jñānataḥ snāti yo naraḥ 
brahmalokam avāpnoti dinapāpān vinaśya vai // KtoM_77

ajñānenāpi karajājalaṃ ye manujāḥ sakṛt 
durvṛttāḥ pāparahitā prapibanti bhavanti te // KtoM_78

atraiva pauṇḍranagare puruṣārthasiddhir vārāṇasī vyasanam eva paraṃ narāṇām 
tatraiva viṣṇunilayaṃ sakalaṃ ca yajño jñānaṃ samādhivividhaṃ japasādhyasiddhiḥ // KtoM_79

kṛṣṇaveṇī tāmraparṇī sarayūr gaṇḍakī tathā 
viṣṇupādodbhavā puṇyā yamunā ca sarasvatī // KtoM_80

kāverī kauśikī candrabhāgā ca ciravallabhī 
svarṇā campā vetravatī tathātreyī punarbhavā // KtoM_81

vipāpā ca vipāśā ca citrā citrotpalā tathā 
gotamī gomukhī revā tathā cirasarasvatī // KtoM_82

pṛthvyāṃ vasantyaḥ saritaḥ sarvās toyacayāḥ priye 
āsāṃ nadīnāṃ ca jalaṃ sadaiva ca karāmbhasi // KtoM_83

pauṇḍradvīpe paṭhitvemaṃ śrīvīro bhārgavo muniḥ 
pauṇḍrān pradakṣiṇīkṛtya mucyate brahmahatyayā // KtoM_84

karatoyāmahātīrthamāhātmyaṃ yaḥ paṭhec chuciḥ 
trisandhyam ekasandhyaṃ vā śṛṇuyād vāpi yo naraḥ // KtoM_85

tasyeha bhogān sakalān bhuktvā tadgatamānasaḥ 
pretya yāti paraṃ sthānaṃ sarvāmalanivāraṇam // KtoM_85*

ity uttarapauṇḍrakhaṇḍe sūtaśaunakasaṃvāde paraśurāmaviracitaṃ karatoyāmāhātmyaṃ samāptam |

        

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_karatoyAmAhAtmya. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8F9D-1