Śaṃkara (attrib.): Vivekacuḍāmaṇi


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_zaMkara-vivekacuDAmaNi.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: n.n.
## Contribution: n.n.
## Date of this version: 2020-07-31

## Source: 
   - .

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Vivekacuḍāmaṇi = ,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from vivcud_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Samkara (attrib.):
	 Vivekacudamani
	 Input by ...
	 [Not proof-read! Transliteration intended to emulate Nagari script.]
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text

 vivekacuḍāmaṇi

sarva-vedānta-siddhānta-gocaraṃ tamagocaram & govindaṃ paramānandaṃ sad-guruṃ praṇato 'smy aham // 1 //

jantūnāṃ narajanma durlabhamataḥ puṃstvaṃ tato vipratā 
tasmādvaidikadharmamārgaparatā vidvattvamasmātparam &
ātmānātma-vivecanaṃ svanubhavo brahmātmanā saṃsthitiḥ
muktir no śata-janma-koṭi-sukṛtaiḥ puṇyair vinā labhyate // 2 //


durlabhaṃ trayam evaitaddevānugrahahetukam & manuṣyatvaṃ mumukṣutvaṃ mahāpuruṣasaṃśrayaḥ // 3 //

labdhvā kathaṃcin narajanma durlabhaṃ 
 tatrāpi puṃstvaṃ śrutipāradarśanam &
yastv ātma-muktau na yateta mūḍhadhīḥ
 sa hy ātma-hā svaṃ vinihantyasadgrahāt // 4 //


itaḥ ko nvasti mūḍhātmā yas tu svārthe pramādyati & durlabhaṃ mānuṣaṃ dehaṃ prāpya tatrāpi pauruṣam // 5 //

vadantu śāstrāṇi yajantu devān 
 kurvantu karmāṇi bhajantu devatāḥ &
ātmaikyabodhena vināpi muktiḥ
 na sidhyati brahmaśatāntare 'pi // 6 //


amṛtatvasya nāśāsti vittenety eva hi śrutiḥ & bravīti karmaṇo mukterahetutvaṃ sphuṭaṃ yataḥ // 7 //

ato vimuktyai prayatet vidvān 
 saṃnyastabāhyārthasukhaspṛhaḥ san &
santaṃ mahāntaṃ samupetya deśikaṃ
 tenopadiṣṭārthasamāhitātmā // 8 //


uddharedātmanātmānaṃ magnaṃ saṃsāravāridhau & yogārūḍhatvamāsādya samyagdarśananiṣṭhayā // 9 //

saṃnyasya sarvakarmāṇi bhavabandhavimuktaye & yatyatāṃ paṇḍitair dhīrair ātmābhyāsa upasthitaiḥ // 10 //

cittasya śuddhaye karma na tu vastūpalabdhaye & vastusiddhirvicāreṇa na kiṃcit karmakoṭibhiḥ // 11 //

samyagvicārataḥ siddhā rajjutattvāvadhāraṇā & bhrāntoditamahāsarpabhayaduḥkhavināśinī // 12 //

arthasya niścayo dṛṣṭo vicāreṇa hitoktitaḥ & na snānena na dānena prāṇāyamaśatena vā // 13 //

adhikāriṇamāśāste phalasiddhirviśeṣataḥ & upāyā deśakālādyāḥ santyasminsahakāriṇaḥ // 14 //

ato vicāraḥ kartavyo jijñāsor ātmavastunaḥ & samāsādya dayāsindhuṃ guruṃ brahmaviduttamam // 15 //

medhāvī puruṣo vidvānuhāpohavicakṣaṇaḥ & adhikāryātmavidyāyāmuktalakṣaṇalakṣitaḥ // 16 //

vivekino viraktasya śamādiguṇaśālinaḥ & mumukṣor eva hi brahmajijñāsāyogyatā matā // 17 //

sādhanānyatra catvāri kathitāni manīṣibhiḥ & yeṣu satsv eva sanniṣṭhā yadabhāve na sidhyati // 18 //

ādau nityānityavastuvivekaḥ parigamyate &
ihāmutraphalabhogavirāgastadanantaram \
śamādiṣaṭkasampattirmumukṣutvamiti sphuṭam // 19 //

brahma satyaṃ jaganmithyety evaṃrūpo viniścayaḥ & so 'yaṃ nityānityavastuvivekaḥ samudāhṛtaḥ // 20 //

tadvairāgyaṃ jihāsā yā darśanaśravaṇādibhiḥ & dehādibrahmaparyante hyanitye bhogavastuni // 21 //

virajya viṣayavrātāddoṣadṛṣṭyā muhurmuhuḥ & svalakṣye niyatāvasthā manasaḥ śama ucyate // 22 //

viṣayebhyaḥ parāvartya sthāpanaṃ svasvagolake &
ubhayeṣāmindriyāṇāṃ sa damaḥ parikīrtitaḥ \
bāhyānālambanaṃ vṛttereṣoparatiruttamā // 23 //

sahanaṃ sarvaduḥkhānāmapratīkārapūrvakam & cintāvilāparahitaṃ sā titikṣā nigadyate // 24 //

śāstrasya guruvākyasya satyabuddhyavadhāraṇam & sā śraddhā kathitā sadbhiryayā vastūpalabhyate // 25 //

sarvadā sthāpanaṃ buddheḥ śuddhe brahmaṇi sarvadā & tatsamādhānamityuktaṃ na tu cittasya lālanam // 26 //

ahaṃkārādidehāntān bandhānajñānakalpitān & svasvarūpāvabodhena moktumicchā mumukṣutā // 27 //

mandamadhyamarūpāpi vairāgyeṇa śamādinā & prasādena guroḥ seyaṃ pravṛddhā sūyate phalam // 28 //

vairāgyaṃ ca mumukṣutvaṃ tīvraṃ yasya tu vidyate & tasminnevārthavantaḥ syuḥ phalavantaḥ śamādayaḥ // 29 //

etayor mandatā yatra viraktatvamumukṣayoḥ & marau salīlavattatra śamāderbhānamātratā // 30 //

mokṣakāraṇasāmagryāṃ bhaktir eva garīyasī & svasvarūpānusandhānaṃ bhaktirityabhidhīyate // 31 //

svātmatattvānusandhānaṃ bhaktirityapare jaguḥ &
uktasādhanasaṃpannastattvajijñāsurātmanaḥ \
upasīdedguruṃ prājñyaṃ yasmādbandhavimokṣaṇam // 32 //

śrotriyo 'vṛjino 'kāmahato yo brahmavittamaḥ &
brahmaṇy uparataḥ śānto nirindhana ivānalaḥ \
ahetukadayāsindhurbandhurānamatāṃ satām // 33 //

tamārādhya guruṃ bhaktyā prahvapraśrayasevanaiḥ & prasannaṃ tamanuprāpya pṛcchejjñātavyamātmanaḥ // 34 //

svāmin namaste natalokabandho 
 kāruṇyasindho patitaṃ bhavābdhau &
māmuddharātmīyakaṭākṣadṛṣṭyā
 ṛjvyātikāruṇyasudhābhivṛṣṭyā // 35 //


durvārasaṃsāradavāgnitaptaṃ 
 dodhūyamānaṃ duradṛṣṭavātaiḥ &
bhītaṃ prapannaṃ paripāhi mṛtyoḥ
 śaraṇyamanyadyadahaṃ na jāne // 36 //


śāntā mahānto nivasanti santo 
 vasantavallokahitaṃ carantaḥ &
tīrṇāḥ svayaṃ bhīmabhavārṇavaṃ janān
 ahetunān yān api tārayantaḥ // 37 //


ayaṃ svabhāvaḥ svata eva yatpara- 
 śramāpanodapravaṇaṃ mahātmanām &
sudhāṃśureṣa svayamarkakarkaśa-
 prabhābhitaptāmavati kṣitiṃ kila // 38 //


brahmānandarasānubhūtikalitaiḥ pūrtaiḥ suśītair yutaiḥ 
yuṣmadvākkalaśojjhitaiḥ śrutisukhair vākyāmṛtaiḥ secaya &
saṃtaptaṃ bhavatāpadāvadahanajvālābhirenaṃ prabho
dhanyāste bhavadīkṣaṇakṣaṇagateḥ pātrīkṛtāḥ svīkṛtāḥ // 39 //


kathaṃ tareyaṃ bhavasindhumetaṃ 
 kā vā gatirme katamo 'sty upāyaḥ &
jāne na kiñjcitkṛpayāva māṃ prabho
 saṃsāraduḥkhakṣatimātanuṣva // 40 //


tathā vadantaṃ śaraṇāgataṃ svaṃ 
 saṃsāradāvānalatāpataptam &
nirīkṣya kāruṇyarasārdradṛṣṭyā
 dadyādabhītiṃ sahasā mahātmā // 41 //


vidvān sa tasmā upasattimīyuṣe 
 mumukṣave sādhu yathoktakāriṇe &
praśāntacittāya śamānvitāya
 tattvopadeśaṃ kṛpayaiva kuryāt // 42 //


mā bhaiṣṭa vidvaṃstava nāsty apāyaḥ 
 saṃsārasindhostaraṇe 'sty upāyaḥ &
yenaiva yātā yatayo 'sya pāraṃ
 tam eva mārgaṃ tava nirdiśāmi // 43 //


asty upāyo mahān kaścitsaṃsārabhayanāśanaḥ & tena tīrtvā bhavāmbhodhiṃ paramānandamāpsyasi // 44 //

vedāntārthavicāreṇa jāyate jñānamuttamam & tenātyantikasaṃsāraduḥkhanāśo bhavatyanu // 45 //

śraddhābhaktidhyānayogāmmumukṣoḥ 
 mukterhetūnvakti sākṣācchrutergīḥ &
yo vā eteṣv eva tiṣṭhatyamuṣya
 mokṣo 'vidyākalpitāddehabandhāt // 46 //


ajñānayogātparamātmanastava 
 hyanātmabandhastata eva saṃsṛtiḥ &
tayor vivekoditabodhavanhiḥ
 ajñānakāryaṃ pradahetsamūlam // 47 //


śiṣya uvāca

kṛpayā śrūyatāṃ svāmin praśno 'yaṃ kriyate mayā & yaduttaramahaṃ śrutvā kṛtārthaḥ syāṃ bhavanmukhāt // 48 //

ko nāma bandhaḥ katham eṣa āgataḥ 
 kathaṃ pratiṣṭhāsya kathaṃ vimokṣaḥ &
ko 'sāvanātmā paramaḥ ka ātmā
 tayor vivekaḥ katham etaducyatām // 49 //


śrīguruvāca

dhanyo 'si kṛtakṛtyo 'si pāvita te kulaṃ tvayā & yadavidyābandhamuktyā brahmībhavitumicchasi // 50 //

ṛṇamocanakartāraḥ pituḥ santi sutādayaḥ & bandhamocanakartā tu svasmādanyo na kaścana // 51 //

mastakanyastabhārāderduḥkhamanyair nivāryate & kṣudhādikṛtaduḥkhaṃ tu vinā svena na kenacit // 52 //

pathyamauṣadhasevā ca kriyate yena rogiṇā & ārogyasiddhirdṛṣṭāsya nānyānuṣṭhitakarmaṇā // 53 //

vastusvarūpaṃ sphuṭabodhacakṣuṣā 
 svenaiva vedyaṃ na tu paṇḍitena &
candrasvarūpaṃ nijacakṣuṣaiva
 jñātavyamanyair avagamyate kim // 54 //


avidyākāmakarmādipāśabandhaṃ vimocitum & kaḥ śaknuyādvinātmānaṃ kalpakoṭiśatair api // 55 //

na yogena na sāṃkhyena karmaṇā no na vidyayā & brahmātmaikatvabodhena mokṣaḥ sidhyati nānyathā // 56 //

vīṇāyā rūpasaundaryaṃ tantrīvādanasauṣṭhavam & prajārañjjanamātraṃ tan na sāmrājyāya kalpate // 57 //

vāgvaikharī śabdajharī śāstravyākhyānakauśalam & vaiduṣyaṃ viduṣāṃ tadvadbhuktaye na tu muktaye // 58 //

avijñāte pare tattve śāstrādhītistu niṣphalā & vijñāte 'pi pare tattve śāstrādhītistu niṣphalā // 59 //

śabdajālaṃ mahāraṇyaṃ cittabhramaṇakāraṇam & ataḥ prayatnājjñātavyaṃ tattvajñaistattvam ātmanaḥ // 60 //

ajñānasarpadaṣṭasya brahmajñānauṣadhaṃ vinā & kimu vedaiśca śāstraiśca kimu mantraiḥ kimauṣadhaiḥ // 61 //

na gacchati vinā pānaṃ vyādhirauṣadhaśabdataḥ & vināparokṣānubhavaṃ brahmaśabdair na mucyate // 62 //

akṛtvā dṛśyavilayamajñātvā tattvam ātmanaḥ & brahmaśabdaiḥ kuto muktiruktimātraphalair nṛṇām // 63 //

akṛtvā śatrusaṃhāramagatvākhilabhūśriyam & rājāhamiti śabdānno rājā bhavitumarhati // 64 //

āptoktiṃ khananaṃ tathopariśilādyutkarṣaṇaṃ svīkṛtiṃ 
nikṣepaḥ samapekṣate nahi bahiḥ śabdaistu nirgacchati &
tadvadbrahmavidopadeśamananadhyānādibhirlabhyate
māyākāryatirohitaṃ svamamalaṃ tattvaṃ na duryuktibhiḥ // 65 //


tasmātsarvaprayatnena bhavabandhavimuktaye & svair eva yatnaḥ kartavyo rogādāv iva paṇḍitaiḥ // 66 //

yastvayādya kṛtaḥ praśno varīyāñjchāstravinmataḥ & sūtraprāyo nigūḍhārtho jñātavyaśca mumukṣubhiḥ // 67 //

śṛṇuṣvāvahito vidvanyanmayā samudīryate & tadetacchravaṇātsadyo bhavabandhādvimokṣyase // 68 //

mokṣasya hetuḥ prathamo nigadyate 
 vairāgyamatyantamanityavastuṣu &
tataḥ śamaścāpi damastitikṣā
 nyāsaḥ prasaktākhilakarmaṇāṃ bhṛśam // 69 //


tataḥ śrutis tanmananaṃ satattva- 
 dhyānaṃ ciraṃ nityanirantaraṃ muneḥ &
tato 'vikalpaṃ parametya vidvān
 ihaiva nirvāṇasukhaṃ samṛcchati // 70 //


yadboddhavyaṃ tavedānīmātmān ātmavivecanam & taducyate mayā samyak śrutvātmanyavadhāraya // 71 //

majjāsthimedaḥpalaraktacarma- 
 tvagāhvayair dhātubhirebhiranvitam &
pādor uvakṣobhujapṛṣṭhamastakaiḥ
 aṅgair upāṅgair upayuktametat // 72 //


ahaṃmametiprathitaṃ śarīraṃ 
 mohāspadaṃ sthūlamitīryate budhaiḥ &
nabhonabhasvaddahanāmbubhūmayaḥ
 sūkṣmāṇi bhūtāni bhavanti tāni // 73 //


parasparāṃśair militāni bhūtvā 
 sthūlāni ca sthūlaśarīrahetavaḥ &
mātrāstadīyā viṣayā bhavanti
 śabdādayaḥ pañca sukhāya bhoktuḥ // 74 //


ya eṣu mūḍhā viṣayeṣu baddhā 
 rāgorupāśena sudurdamena &
āyānti niryāntyadha ūrdhvamuccaiḥ
 svakarmadūtena javena nītāḥ // 75 //


śabdādibhiḥ pañcabhir eva pañca 
 pañcatvamāpuḥ svaguṇena baddhāḥ &
kuraṅgamātaṅgapataṅgamīna-
 bhṛṅgā naraḥ pañcabhirañcitaḥ kim // 76 //


doṣeṇa tīvro viṣayaḥ kṛṣṇasarpaviṣād api & viṣaṃ nihanti bhoktāraṃ draṣṭāraṃ cakṣuṣāpyayam // 77 //

viṣayāśāmahāpāśādyo vimuktaḥ sudustyajāt & sa eva kalpate muktyai nānyaḥ ṣaṭśāstravedy api // 78 //

āpātavairāgyavato mumukṣūn 
 bhavābdhipāraṃ pratiyātumudyatān &
āśāgraho majjayate 'ntarāle
 nigṛhya kaṇṭhe vinivartya vegāt // 79 //


viṣayākhyagraho yena suviraktyasinā hataḥ & sa gacchati bhavāmbhodheḥ pāraṃ pratyūhavarjitaḥ // 80 //

viṣamaviṣayamārgair gacchato 'nacchabuddheḥ 
 pratipadamabhiyāto mṛtyurapyeṣa viddhi &
hitasujanaguruktyā gacchataḥ svasya yuktyā
 prabhavati phalasiddhiḥ satyam ity eva viddhi // 81 //


mokṣasya kāṃkṣā yadi vai tavāsti 
 tyajātidūrādviṣayānviṣaṃ yathā &
pīyūṣavattoṣadayākṣamārjava-
 praśāntidāntīrbhaja nityamādarāt // 82 //


anukṣaṇaṃ yatparihṛtya kṛtyaṃ 
 anādyavidyākṛtabandhamokṣaṇam &
dehaḥ parārtho 'yamamuṣya poṣaṇe
 yaḥ sajjate sa svamanena hanti // 83 //


śarīrapoṣaṇārthī san ya ātmānaṃ didṛkṣati & grāhaṃ dārudhiyā dhṛtvā nadi tartuṃ sa gacchati // 84 //

moha eva mahāmṛtyurmumukṣorvapurādiṣu & moho vinirjito yena sa muktipadamarhati // 85 //

mohaṃ jahi mahāmṛtyuṃ dehadārasutādiṣu & yaṃ jitvā munayo yānti tadviṣṇoḥ paramaṃ padam // 86 //

tvaṅmāṃsarudhirasnāyumedomajjāsthisaṃkulam & pūrṇaṃ mūtrapurīṣābhyāṃ sthūlaṃ nindyamidaṃ vapuḥ // 87 //

pañcīkṛtebhyo bhūtebhyaḥ sthūlebhyaḥ pūrvakarmaṇā &
samutpannamidaṃ sthūlaṃ bhogāyatanam ātmanaḥ \
avasthā jāgarastasya sthūlārthānubhavo yataḥ // 88 //

bāhyendriyaiḥ sthūlapadārthasevāṃ 
 srakcandanastryādivicitrarūpām &
karoti jīvaḥ svayametad ātmanā
 tasmātpraśastirvapuṣo 'sya jāgare // 89 //


sarvāpi bāhyasaṃsāraḥ puruṣasya yadāśrayaḥ & viddhi dehamidaṃ sthūlaṃ gṛhavadgṛhamedhinaḥ // 90 //

sthūlasya saṃbhavajarāmaraṇāni dharmāḥ 
 sthaulyādayo bahuvidhāḥ śiśutādyavasthāḥ &
varṇāśramādiniyamā bahudhāmayāḥ syuḥ
 pūjāvamānabahumānamukhā viśeṣāḥ // 91 //


buddhīndriyāṇi śravaṇaṃ tvagakṣi 
 ghrāṇaṃ ca jivhā viṣayāvabodhanāt &
vākpāṇipādā gudamapyupasthaḥ
 karmendriyāṇi pravaṇena karmasu // 92 //


nigadyate 'ntaḥkaraṇaṃ manodhīḥ 
 ahaṃkṛtiścittamiti svavṛttibhiḥ &
manastu saṃkalpavikalpanādibhiḥ
 buddhiḥ padārthādhyavasāyadharmataḥ // 93 //


atrābhimānādahamityahaṃkṛtiḥ &  svārthānusandhānaguṇena cittam // 94 //

prāṇāpānavyānodānasamānā bhavatyasau prāṇaḥ & svayam eva vṛttibhedādvikṛtibhedātsuvarṇasalilādivat // 95 //

vāgādi pañca śravaṇādi pañca 
 prāṇādi pañcābhramukhāni pañca &
buddhyādyavidyāpi ca kāmakarmaṇī
 puryaṣṭakaṃ sūkṣmaśarīramāhuḥ // 96 //


idaṃ śarīraṃ śṛṇu sūkṣmasaṃjñitaṃ 
 liṅgaṃ tvapañcīkṛtasaṃbhavam &
savāsanaṃ karmaphalānubhāvakaṃ
 svājñānato 'nādirupādhir ātmanaḥ // 97 //


svapno bhavatyasya vibhaktyavasthā 
 svamātraśeṣeṇa vibhāti yatra &
svapne tu buddhiḥ svayam eva jāgrat
 kālīnanānāvidhavāsanābhiḥ // 98 //


kartrādibhāvaṃ pratipadya rājate yatra svayaṃ bhāti hyayaṃ parātmā & dhīmātrakopādhiraśeṣasākṣī 
 na lipyate tatkṛtakarmaleśaiḥ \
yasmādasaṅgastata eva karmabhiḥ
 na lipyate kiṃcid upādhinā kṛtaiḥ // 99 //


sarvavyāpṛtikaraṇaṃ liṅgamidaṃ syāccid ātmanaḥ puṃsaḥ & vāsyādikam iva takṣṇastenaivātmā bhavatyasaṅgo 'yam // 100 //

andhatvamandatvapaṭutvadharmāḥ 
 sauguṇyavaiguṇyavaśāddhi cakṣuṣaḥ &
bādhiryamūkatvamukhāstathaiva
 śrotrādidharmā na tu vettur ātmanaḥ // 101 //


ucchvāsaniḥśvāsavijṛmbhaṇakṣut 
 prasyandanādyutkramaṇādikāḥ kriyāḥ &
prāṇādikarmāṇi vadanti tajñāḥ
 prāṇasya dharmāvaśanāpipāse // 102 //


antaḥkaraṇameteṣu cakṣurādiṣu varṣmaṇi & ahamityabhimānena tiṣṭhatyābhāsatejasā // 103 //

ahaṃkāraḥ sa vijñeyaḥ kartā bhoktābhimānyayam & sattvādiguṇayogena cāvasthātrayamaśnute // 104 //

viṣayāṇāmānukūlye sukhī duḥkhī viparyaye & sukhaṃ duḥkhaṃ ca taddharmaḥ sadānandasya nātmanaḥ // 105 //

ātmārthatvena hi preyānviṣayo na svataḥ priyaḥ &
svata eva hi sarveṣāmātmā priyatamo yataḥ \
tata ātmā sadānando nāsya duḥkhaṃ kadācana // 106 //

yatsuṣuptau nirviṣaya ātmānando 'nubhūyate & śrutiḥ pratyakṣamaitihyamanumānaṃ ca jāgrati // 107 //

avyaktanāmnī parameśaśaktiḥ 
 anādyavidyā triguṇātmikā parā &
kāryānumeyā sudhiyaiva māyā
 yayā jagatsarvamidaṃ prasūyate // 108 //


sannāpyasannāpyubhayātmikā no 
 bhinnāpyabhinnāpyubhayātmikā no &
sāṅgāpyanaṅgā hyubhayātmikā no
 mahādbhutānirvacanīyarūpā // 109 //


śuddhādvayabrahmavibhodhanāśyā 
 sarpabhramo rajjuvivekato yathā &
rajastamaḥsattvamiti prasiddhā
 guṇāstadīyāḥ prathitaiḥ svakāryaiḥ // 110 //


vikṣepaśaktī rajasaḥ kriyātmikā 
 yataḥ pravṛttiḥ prasṛtā purāṇī &
rāgādayo 'syāḥ prabhavanti nityaṃ
 duḥkhādayo ye manaso vikārāḥ // 111 //


kāmaḥ krodho lobhadambhādyasūyā 
 ahaṃkārerṣyāmatsarādyāstu ghorāḥ &
dharmā ete rājasāḥ pumpravṛttiḥ
 yasmādeṣā tadrajo bandhahetuḥ // 112 //


eṣāvṛtirnāma tamoguṇasya 
 śaktirmayā vastvavabhāsate 'nyathā &
saiṣā nidānaṃ puruṣasya saṃsṛteḥ
 vikṣepaśakteḥ pravaṇasya hetuḥ // 113 //


prajñāvān api paṇḍito 'pi caturo 'py atyantasūkṣmātmadṛg- 
vyālīḍhas tamasā na vetti bahudhā saṃbodhito 'pi sphuṭam &
bhrāntyāropitam eva sādhu kalayatyālambate tadguṇān
hantāsau prabalā durantatamasaḥ śaktirmahatyāvṛtiḥ // 114 //


abhāvanā vā viparītabhāvanā 
 asaṃbhāvanā vipratipattirasyāḥ &
saṃsargayuktaṃ na vimuñcati dhruvaṃ
 vikṣepaśaktiḥ kṣapayatyajasram // 115 //


ajñānamālasyajaḍatvanidrā- 
 pramādamūḍhatvamukhāstamoguṇāḥ &
etaiḥ prayukto nahi vetti kiṃcin
 nidrāluvatstambhavad eva tiṣṭhati // 116 //


sattvaṃ viśuddhaṃ jalavattathāpi 
 tābhyāṃ militvā saraṇāya kalpate &
yatrātmabimbaḥ pratibimbitaḥ san
 prakāśayatyarka ivākhilaṃ jaḍam // 117 //


miśrasya sattvasya bhavanti dharmāḥ 
 tvamānitādyā niyamā yamādyāḥ &
śraddhā ca bhaktiśca mumukṣatā ca
 daivī ca sampattirasannivṛttiḥ // 118 //


viśuddhasattvasya guṇāḥ prasādaḥ 
 svātmānubhūtiḥ paramā praśāntiḥ &
tṛptiḥ praharṣaḥ paramātmaniṣṭhā
 yayā sadānandarasaṃ samṛcchati // 119 //


avyaktametattriguṇair niruktaṃ 
 tatkāraṇaṃ nāma śarīram ātmanaḥ &
suṣuptiretasya vibhaktyavasthā
 pralīnasarvendriyabuddhivṛttiḥ // 120 //


sarvaprakārapramitipraśāntiḥ 
 bījātmanāvasthitir eva buddheḥ &
suṣuptiretasya kila pratītiḥ
 kiṃcin na vedmīti jagatprasiddheḥ // 121 //


dehendriyaprāṇamano 'ham ādayaḥ 
 sarve vikārā viṣayāḥ sukhādayaḥ &
vyomādibhūtānyakhilaṃ na viśvaṃ
 avyaktaparyantamidaṃ hyanātmā // 122 //


māyā māyākāryaṃ sarvaṃ mahadādidehaparyantam & asadidamanātmatattvaṃ viddhi tvaṃ marumarīcikākalpam // 123 //

atha te saṃpravakṣyāmi svarūpaṃ param ātmanaḥ & yadvijñāya naro bandhānmuktaḥ kaivalyamaśnute // 124 //

asti kaścitsvayaṃ nityamahaṃpratyayalambanaḥ & avasthātrayasākṣī saṃpañcakośavilakṣaṇaḥ // 125 //

yo vijānāti sakalaṃ jāgratsvapnasuṣuptiṣu & buddhitadvṛttisadbhāvamabhāvamahamityayam // 126 //

yaḥ paśyati svayaṃ sarvaṃ yaṃ na paśyati kaścana & yaścetayati buddhyādi na tadyaṃ cetayatyayam // 127 //

yena viśvamidaṃ vyāptaṃ yaṃ na vyāpnoti kiṃcana & abhārūpamidaṃ sarvaṃ yaṃ bhāntyamanubhātyayam // 128 //

yasya sannidhimātreṇa dehendriyamanodhiyaḥ & viṣayeṣu svakīyeṣu vartante preritā iva // 129 //

ahaṅkārādidehāntā viṣayāśca sukhādayaḥ & vedyante ghaṭavad yena nityabodhasvarūpiṇā // 130 //

eṣo 'ntarātmā puruṣaḥ purāṇo 
 nirantarākhaṇḍasukhānubhūtiḥ &
sadaikarūpaḥ pratibodhamātro
 yeneṣitā vāgasavaścaranti // 131 //


atraiva sattvātmani dhīguhāyāṃ 
 avyākṛtākāśa uśatprakāśaḥ &
ākāśa uccai ravivatprakāśate
 svatejasā viśvamidaṃ prakāśayan // 132 //


jñātā mano 'haṃkṛtivikriyāṇāṃ 
 dehendriyaprāṇakṛtakriyāṇām &
ayo 'gnivattānanuvartamāno
 na ceṣṭate no vikaroti kiṃcana // 133 //


na jāyate no mriyate na vardhate 
 na kṣīyate no vikaroti nityaḥ &
vilīyamāne 'pi vapuṣyamuṣmin
 na līyate kumbha ivāmbaraṃ svayam // 134 //


prakṛtivikṛtibhinnaḥ śuddhabodhasvabhāvaḥ 
 sadasadidamaśeṣaṃ bhāsayannirviśeṣaḥ &
vilasati paramātmā jāgradādiṣvavasthā-
 svahamahamiti sākṣātsākṣirūpeṇa buddheḥ // 135 //


niyamitamanasāmuṃ tvaṃ svamātmānam ātmany 
 ayamahamiti sākṣādviddhi buddhiprasādāt &
janimaraṇataraṅgāpārasaṃsārasindhuṃ
 pratara bhava kṛtārtho brahmarūpeṇa saṃsthaḥ // 136 //


atrānātmanyahamiti matirbandha eṣo 'sya puṃsaḥ 
 prāpto 'jñānājjananamaraṇakleśasaṃpātahetuḥ &
yenaivāyaṃ vapuridamasatsatyamity ātmabuddhyā
 puṣyatyukṣatyavati viṣayaistantubhiḥ kośakṛdvat // 137 //


atasmiṃstadbuddhiḥ prabhavati vimūḍhasya tamasā 
vivekābhāvādvai sphurati bhujage rajjudhiṣaṇā &
tato 'narthavrāto nipatati samādāturadhikaḥ
tato yo 'sadgrāhaḥ sa hi bhavati bandhaḥ śṛṇu sakhe // 138 //


akhaṇḍanityādvayabodhaśaktyā 
 sphurantamātmānamanantavaibhavam &
samāvṛṇotyāvṛtiśaktireṣā
 tamomayī rāhurivārkabimbam // 139 //


tirobhūte svātmanyamalataratejovati pumān 
 anātmānaṃ mohādahamiti śarīraṃ kalayati &
tataḥ kāmakrodhaprabhṛtibhiramuṃ bandhanaguṇaiḥ
 paraṃ vikṣepākhyā rajasa uruśaktirvyathayati // 140 //


mahāmohagrāhagrasanagalitātmāvagamano 
 dhiyo nānāvasthāṃ svayamabhinayaṃstadguṇatayā &
apāre saṃsare viṣayaviṣapūre jalanidhau
 nimajyonmajyāyaṃ bhramati kumatiḥ kutsitagatiḥ // 141 //


bhānuprabhāsaṃjanitābhrapaṅktiḥ 
 bhānuṃ tirodhāya vijṛmbhate yathā &
ātmoditāhaṃkṛtir ātmatattvaṃ
 tathā tirodhāya vijṛmbhate svayam // 142 //


kavalitadinanārthe durdine sāndrameghaiḥ 
 vyathayati himajhaṃjhāvāyurugro yathaitān &
aviratatamasātmanyāvṛte mūḍhabuddhiṃ
 kṣapayati bahuduḥkhaistīvravikṣepaśaktiḥ // 143 //


etābhyām eva śaktibhyāṃ bandhaḥ puṃsaḥ samāgataḥ & yābhyāṃ vimohito dehaṃ matvātmānaṃ bhramatyayam // 144 //

bījaṃ saṃsṛtibhūmijasya tu tamo dehātmadhīraṅkuro 
rāgaḥ pallavamambu karma tu vapuḥ skandhoo 'savaḥ śākhikāḥ &
agrāṇīndriyasaṃhatiśca viṣayāḥ puṣpāṇi duḥkhaṃ phalaṃ
nānākarmasamudbhavaṃ bahuvidhaṃ bhoktātra jīvaḥ khagaḥ // 145 //


ajñānamūlo 'yamanātmabandho 
 naisargiko 'nādirananta īritaḥ &
janmāpyayavyādhijarādiduḥkha-
 pravāhapātaṃ janayatyamuṣya // 146 //


nāstrair na śastrair anilena vanhinā 
 chettuṃ na śakyo na ca karmakoṭibhiḥ &
vivekavijñānamahāsinā vinā
 dhātuḥ prasādena śitena mañjunā // 147 //


śrutipramāṇaikamateḥ svadharma 
 niṣṭhā tayaivātmaviśuddhirasya &
viśuddhabuddheḥ param ātmavedanaṃ
 tenaiva saṃsārasamūlanāśaḥ // 148 //


kośair annamayādyaiḥ pañcabhirātmā na saṃvṛto bhāti & nijaśaktisamutpannaiḥ śaivālapaṭalair ivāmbu vāpīstham // 149 //

tacchaivālāpanaye samyak salilaṃ pratīyate śuddham & tṛṣṇāsantāpaharaṃ sadyaḥ saukhyapradaṃ paraṃ puṃsaḥ // 150 //

pañcānām api kośānāmapavāde vibhātyayaṃ śuddhaḥ & nityānandaikarasaḥ pratyagrūpaḥ paraḥ svayaṃjyotiḥ // 151 //

ātmānātmavivekaḥ kartavyo bandhamuktaye viduṣā & tenaivānandī bhavati svaṃ vijñāya saccidānandam // 152 //

muñjādiṣīkām iva dṛśyavargāt 
 pratyañcamātmānamasaṅgamakriyam &
vivicya tatra pravilāpya sarvaṃ
 tad ātmanā tiṣṭhati yaḥ sa muktaḥ // 153 //


deho 'yamannabhavano 'nnamayastu kośaḥ 
 cānnena jīvati vinaśyati tadvihīnaḥ &
tvakcarmamāṃsarudhirāsthipurīṣarāśiḥ
 nāyaṃ svayaṃ bhavitumarhati nityaśuddhaḥ // 154 //


pūrvaṃ janeradhimṛter api nāyamasti 
 jātakṣaṇaḥ kṣaṇaguṇo 'niyatasvabhāvaḥ &
naiko jaḍaśca ghaṭavatparidṛśyamānaḥ
svātmā kathaṃ bhavati bhāvavikāravettā // 155 //


pāṇipādādimāndeho nātmā vyaṅge 'pi jīvanāt & tattacchakteranāśācca na niyamyo niyāmakaḥ // 156 //

dehataddharmatatkarmatadavasthādisākṣiṇaḥ & sata eva svataḥsiddhaṃ tadvailakṣaṇyam ātmanaḥ // 157 //

śalyarāśirmāṃsalipto malapūrṇo 'tikaśmalaḥ & kathaṃ bhavedayaṃ vettā svayametadvilakṣaṇaḥ // 158 //

tvaṅmāṃsamedo 'sthipurīṣarāśā- 
 vahaṃmatiṃ mūḍhajanaḥ karoti &
vilakṣaṇaṃ vetti vicāraśīlo
 nijasvarūpaṃ paramārtha bhūtam // 159 //


deho 'ham ity eva jaḍasya buddhiḥ 
 dehe ca jīve viduṣastvahaṃdhīḥ &
vivekavijñānavato mahātmano
 brahmāham ity eva matiḥ sadātmani // 160 //


atrātmabuddhiṃ tyaja mūḍhabuddhe 
 tvaṅmāṃsamedo 'sthipurīṣarāśau &
sarvātmani brahmaṇi nirvikalpe
 kuruṣva śānti paramāṃ bhajasva // 161 //


dehendriyādāvasati bhramoditāṃ 
 vidvānahaṃ tāṃ na jahāti yāvat &
tāvan na tasyāsti vimuktivārtāpy
 astveṣa vedāntanayāntadarśī // 162 //


chāyāśarīre pratibimbagātre 
 yatsvapnadehe hṛdi kalpitāṅge &
yathātmabuddhistava nāsti kācij
 jīvaccharīre ca tathaiva māstu // 163 //


dehātmadhīr eva nṛṇāmasaddhiyāṃ 
 janmādiduḥkhaprabhavasya bījam &
yatastatastvaṃ jahi tāṃ prayatnāt
 tyakte tu citte na punarbhavāśā // 164 //


karmendriyaiḥ pañcabhirañcito 'yaṃ 
 prāṇo bhavetprāṇamayastu kośaḥ &
yenātmavānannamayo 'nupūrṇaḥ
 pravartate 'sau sakalakriyāsu // 165 //


naivātmāpi prāṇamayo vāyuvikāro 
 gantāgantā vāyuvadantarbahireṣaḥ &
yasmāt kiṃcit kvāpi na vettīṣṭamaniṣṭaṃ
 svaṃ vānyaṃ vā kiṃcana nityaṃ paratantraḥ // 166 //


jñānendriyāṇi ca manaśca manomayaḥ syāt 
 kośo mamāhamiti vastuvikalpahetuḥ &
saṃjñādibhedakalanākalito balīyāṃs
 tatpūrvakośamabhipūrya vijṛmbhate yaḥ // 167 //


pañcendriyaiḥ pañcabhir eva hotṛbhiḥ 
 pracīyamāno viṣayājyadhārayā &
jājvalyamāno bahuvāsanendhanaiḥ
 manomayāgnirdahati prapañcam // 168 //


na hyasty avidyā manaso 'tiriktā 
 mano hyavidyā bhavabandhahetuḥ &
tasminvinaṣṭe sakalaṃ vinaṣṭaṃ
 vijṛmbhite 'sminsakalaṃ vijṛmbhate // 169 //


svapne 'rthaśūnye sṛjati svaśaktyā 
 bhoktrādiviśvaṃ mana eva sarvam &
tathaiva jāgraty api no viśeṣaḥ
 tatsarvametanmanaso vijṛmbhaṇam // 170 //


suṣuptikāle manasi pralīne 
 naivāsti kiṃcit sakalaprasiddheḥ &
ato manaḥkalpit eva puṃsaḥ
 saṃsāra etasya na vastuto 'sti // 171 //


vāyunānīyate medhaḥ punastenaiva nīyate & manasā kalpyate bandho mokṣastenaiva kalpyate // 172 //

dehādisarvaviṣaye parikalpya rāgaṃ 
 badhnāti tena puruṣaṃ paśuvadguṇena &
vairasyamatra viṣavat suvudhāya paścād
 enaṃ vimocayati tanmana eva bandhāt // 173 //


tasmānmanaḥ kāraṇamasya jantoḥ 
 bandhasya mokṣasya ca vā vidhāne &
bandhasya heturmalinaṃ rajoguṇaiḥ
 mokṣasya śuddhaṃ virajastamaskam // 174 //


vivekavairāgyaguṇātirekāc 
 chuddhatvamāsādya mano vimuktyai &
bhavatyato buddhimato mumukṣos
 tābhyāṃ dṛḍhābhyāṃ bhavitavyamagre // 175 //


mano nāma mahāvyāghro viṣayāraṇyabhūmiṣu & caratyatra na gacchantu sādhavo ye mumukṣavaḥ // 176 //

manaḥ prasūte viṣayānaśeṣān 
 sthūlātmanā sūkṣmatayā ca bhoktuḥ &
śarīravarṇāśramajātibhedān
 guṇakriyāhetuphalāni nityam // 177 //


asaṅgacidrūpamamuṃ vimohya 
 dehendriyaprāṇaguṇair nibaddhya &
ahaṃmameti bhramayatyajasraṃ
 manaḥ svakṛtyeṣu phalopabhuktiṣu // 178 //


adhyāsadoṣātpuruṣasya saṃsṛtiḥ 
 adhyāsabandhastvamunaiva kalpitaḥ &
rajastamodoṣavato 'vivekino
 janmādiduḥkhasya nidānametat // 179 //


ataḥ prāhurmano 'vidyāṃ paṇḍitāstattvadarśinaḥ & yenaiva bhrāmyate viśvaṃ vāyunevābhramaṇḍalam // 180 //

tanmanaḥśodhanaṃ kāryaṃ prayatnena mumukṣuṇā & viśuddhe sati caitasminmuktiḥ karaphalāyate // 181 //

mokṣaikasaktyā viṣayeṣu rāgaṃ 
 nirmūlya saṃnyasya ca sarvakarma &
sacchraddhayā yaḥ śravaṇādiniṣṭho
 rajaḥsvabhāvaṃ sa dhunoti buddheḥ // 182 //


manomayo nāpi bhavetparātmā 
 hyādyantavattvātpariṇāmibhāvāt &
duḥkhātmakatvādviṣayatvahetoḥ
 draṣṭā hi dṛśyātmatayā na dṛṣṭaḥ // 183 //


buddhirbuddhīndriyaiḥ sārdhaṃ savṛttiḥ kartṛlakṣaṇaḥ & vijñānamayakośaḥ syātpuṃsaḥ saṃsārakāraṇam // 184 //

anuvrajaccitpratibimbaśaktiḥ 
 vijñānasaṃjñaḥ prakṛtervikāraḥ &
jñānakriyāvānahamityajasraṃ
 dehendriyādiṣvabhimanyate bhṛśam // 185 //


anādikālo 'yamahaṃsvabhāvo 
 jīvaḥ samastavyavahāravoḍhā &
karoti karmāṇy api pūrvavāsanaḥ
 puṇyānyapuṇyāni ca tatphalāni // 186 //


bhuṅkte vicitrāsv api yoniṣu vrajan 
 nāyāti niryātyadha ūrdhvameṣaḥ &
asyaiva vijñānamayasya jāgrat-
 svapnādyavasthāḥ sukhaduḥkhabhogaḥ // 187 //


dehādiniṣṭhāśramadharmakarma- guṇābhimānaḥ satataṃ mameti & vijñānakośo 'yamatiprakāśaḥ 
 prakṛṣṭasānnidhyavaśātparātmanaḥ &
ato bhavatyeṣa upādhirasya
 yad ātmadhīḥ saṃsarati bhrameṇa // 188 //


yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdi sphuratyayaṃ jyotiḥ & kūṭasthaḥ sannātmā kartā bhoktā bhavatyupādhisthaḥ // 189 //

svayaṃ paricchedamupetya buddheḥ 
 tādātmyadoṣeṇa paraṃ mṛṣātmanaḥ &
sarvātmakaḥ sann api vīkṣate svayaṃ
 svataḥ pṛthaktvena mṛdo ghaṭān iva // 190 //


upādhisaṃbandhavaśātparātmā 
 hyupādhidharmānanubhāti tadguṇaḥ &
ayovikārānavikārivanhivat
 sadaikarūpo 'pi paraḥ svabhāvāt // 191 //


śiṣya uvāca

bhrameṇāpyanyathā vāstu jīvabhāvaḥ parātmanaḥ & tadupādheranāditvānnānādernāśa iṣyate // 192 //

ato 'sya jīvabhāvo 'pi nityā bhavati saṃsṛtiḥ & na nivarteta tanmokṣaḥ kathaṃ me śrīguro vada // 193 //

śrīgururuvāca

samyakpṛṣṭaṃ tvayā vidvansāvadhānena tacchṛṇu & prāmāṇikī na bhavati bhrāntyā mohitakalpanā // 194 //

bhrāntiṃ vinā tvasaṅgasya niṣkriyasya nirākṛteḥ & na ghaṭetārthasaṃbandho nabhaso nīlatādivat // 195 //

svasya draṣṭurnirguṇasyākriyasya 
 pratyagbodhānandarūpasya buddheḥ &
bhrāntyā prāpto jīvabhāvo na satyo
 mohāpāye nāsty avastusvabhāvāt // 196 //


yāvadbhrāntistāvadevāsya sattā 
 mithyājñānojjṛmbhitasya pramādāt &
rajjvāṃ sarpo bhrāntikālīna eva
 bhrānternāśe naiva sarpo 'pi tadvat // 197 //


anāditvamavidyāyāḥ kāryasyāpi tatheṣyate & utpannāyāṃ tu vidyāyāmāvidyakamanādy api // 198 //

prabodhe svapnavatsarvaṃ sahamūlaṃ vinaśyati & anādyapīdaṃ no nityaṃ prāgabhāva iva sphuṭam // 199 //

anāder api vidhvaṃsaḥ prāgabhāvasya vīkṣitaḥ & yadbuddhyupādhisaṃbandhātparikalpitam ātmani // 200 //

jīvatvaṃ na tato 'nyastu svarūpeṇa vilakṣaṇaḥ & saṃbandhastv ātmano buddhyā mithyājñānapuraḥsaraḥ // 201 //

vinivṛttirbhavettasya samyagjñānena nānyathā & brahmātmaikatvavijñānaṃ samyagjñānaṃ śrutermatam // 202 //

tadātmānātmanoḥ samyagvivekenaiva sidhyati & tato vivekaḥ kartavyaḥ pratyagātmasadātmanoḥ // 203 //

jalaṃ paṅkavadatyantaṃ paṅkāpāye jalaṃ sphuṭam & yathā bhāti tathātmāpi doṣābhāve sphuṭaprabhaḥ // 204 //

asannivṛttau tu sadātmanā sphuṭaṃ 
 pratītiretasya bhavetpratīcaḥ &
tato nirāsaḥ karaṇīya eva
 sadātmanaḥ sādhvahamādivastunaḥ // 205 //


ato nāyaṃ parātmā syādvijñānamayaśabdabhāk &
vikāritvājjaḍatvācca paricchinnatvahetutaḥ &
dṛśyatvādvyabhicāritvānnānityo nitya iṣyate // 206 //

ānandapratibimbacumbitatanurvṛttistamojṛmbhitā 
syādānandamayaḥ priyādiguṇakaḥ sveṣṭārthalābhodayaḥ &
puṇyasyānubhave vibhāti kṛtināmānandarūpaḥ svayaṃ
sarvo nandati yatra sādhu tanubhṛnmātraḥ prayatnaṃ vinā // 207 //


ānandamayakośasya suṣuptau sphūrtirutkaṭā & svapnajāgarayorīṣadiṣṭasaṃdarśanāvinā // 208 //

naivāyamānandamayaḥ parātmā 
 sopādhikatvātprakṛtervikārāt &
kāryatvahetoḥ sukṛtakriyāyā
 vikārasaṅghātasamāhitatvāt // 209 //


pañcānām api kośānāṃ niṣedhe yuktitaḥ śruteḥ & tanniṣedhāvadhi sākṣī bodharūpo 'vaśiṣyate // 210 //

yo 'yamātmā svayaṃjyotiḥ pañcakośavilakṣaṇaḥ &
avasthātrayasākṣī sannirvikāro nirañjanaḥ \
sadānandaḥ sa vijñeyaḥ svātmatvena vipaścitā // 211 //

śiṣya uvāca

mithyātvena niṣiddheṣu kośeṣveteṣu pañcasu &
sarvābhāvaṃ vinā kiṃcin na paśyāmyatra he guro \
vijñeyaṃ kimu vastvasti svātmanātmavipaścitā // 212 //

śrīgururuvāca

satyamuktaṃ tvayā vidannipuṇo 'si vicāraṇe & ahamādivikārāste tadabhāvo 'yamapyanu // 213 //

sarve yenānubhūyante yaḥ svayaṃ nānubhūyate & tamātmānaṃ veditāraṃ viddi buddhyā susūkṣmayā // 214 //

tatsākṣikaṃ bhavettattadyadyadyenānubhūyate & kasyāpyananubhūtārthe sākṣitvaṃ nopayujyate // 215 //

asau svasākṣiko bhāvo yataḥ svenānubhūyate & ataḥ paraṃ svayaṃ sākṣātpratyagātmā na cetaraḥ // 216 //

jāgratsvapnasuṣuptiṣu sphuṭataraṃ yo 'sau samujjṛmbhate 
pratyagrūpatayā sadāhamahamityantaḥ sphurannaikadhā &
nānākāravikārabhāgina imān paśyannahaṃdhīmukhān
nityānandacid ātmanā sphurati taṃ viddhi svametaṃ hṛdi // 217 //


ghaṭodake bimbitamarkabimbam 
 ālokya mūḍho ravim eva manyate &
tathā cidābhāsamupādhisaṃsthaṃ
 bhrāntyāham ity eva jaḍo 'bhimanyate // 218 //


ghaṭaṃ jalaṃ tadgatamarkabimbaṃ 
 vihāya sarvaṃ vinirīkṣyate 'rkaḥ &
taṭastha etattritayāvabhāsakaḥ
 svayaṃprakāśo viduṣā yathā tathā // 219 //


dehaṃ dhiyaṃ citpratibimbam evaṃ 
 visṛjya buddhau nihitaṃ guhāyām &
draṣṭāramātmānamakhaṇḍabodhaṃ
 sarvaprakāśaṃ sadasadvilakṣaṇam // 220 //


nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ 
 antarbahiḥśūnyamananyam ātmanaḥ &
vijñāya samyaṅnijarūpametat
 pumān vipāpmā virajo vimṛtyuḥ // 221 //


viśoka ānandaghano vipaścit 
 svayaṃ kutaścin na bibheti kaścit &
nānyo 'sti panthā bhavabandhamukteḥ
 vinā svatattvāvagamaṃ mumukṣoḥ // 222 //


brahmābhinnatvavijñānaṃ bhavamokṣasya kāraṇam & yenādvitīyamānandaṃ brahma sampadyate budhaiḥ // 223 //

brahmabhūtastu saṃsṛtyai vidvānnāvartate punaḥ & vijñātavyamataḥ samyagbrahmābhinnatvam ātmanaḥ // 224 //

satyaṃ jñānamanantaṃ brahma viśuddhaṃ paraṃ svataḥsiddham & nityānandaikarasaṃ pratyagabhinnaṃ nirantaraṃ jayati // 225 //

sadidaṃ paramādvaitaṃ svasmādanyasya vastuno 'bhāvāt & na hyanyadasti kiṃcit samyak paramārthatattvabodhadaśāyām // 226 //

yadidaṃ sakalaṃ viśvaṃ nānārūpaṃ pratītamajñānāt & tatsarvaṃ brahmaiva pratyastāśeṣabhāvanādoṣam // 227 //

mṛtkāryabhūto 'pi mṛdo na bhinnaḥ 
 kumbho 'sti sarvatra tu mṛtsvarūpāt &
na kumbharūpaṃ pṛthagasti kumbhaḥ
 kuto mṛṣā kalpitanāmamātraḥ // 228 //


kenāpi mṛdbhinnatayā svarūpaṃ 
 ghaṭasya saṃdarśayituṃ na śakyate &
ato ghaṭaḥ kalpita eva mohān
 mṛd eva satyaṃ paramārthabhūtam // 229 //


sadbrahmakāryaṃ sakalaṃ sadevaṃ 
 tanmātrametan na tato 'nyadasti &
astīti yo vakti na tasya moho
 vinirgato nidritavatprajalpaḥ // 230 //


brahmaivedaṃ viśvam ity eva vāṇī 
 śrautī brūte 'tharvaniṣṭhā variṣṭhā &
tasmādetadbrahmamātraṃ hi viśvaṃ
 nādhiṣṭhānādbhinnatāropitasya // 231 //


satyaṃ yadi syājjagadetad ātmano 
 'nantattvahānirnigamāpramāṇatā &
asatyavāditvamapīśituḥ syān
 naitattrayaṃ sādhu hitaṃ mahātmanām // 232 //


īśvaro vastutattvajño na cāhaṃ teṣvavasthitaḥ & na ca matsthāni bhūtānīty evam eva vyacīkḷpat // 233 //

yadi satyaṃ bhavedviśvaṃ suṣuptāmupalabhyatām & yannopalabhyate kiṃcid ato 'satsvapnavanmṛṣā // 234 //

ataḥ pṛthaṅnāsti jagatparātmanaḥ 
 pṛthakpratītistu mṛṣā guṇādivat &
āropitasyāsti kimarthavattād
 dhiṣṭhānamābhāti tathā bhrameṇa // 235 //


bhrāntasya yady adbhramataḥ pratītaṃ 
 bhrāmaiva tattadrajataṃ hi śuktiḥ &
idaṃtayā brahma sadaiva rūpyate
 tvāropitaṃ brahmaṇi nāmamātram // 236 //


ataḥ paraṃ brahma sadadvitīyaṃ 
 viśuddhavijñānaghanaṃ nirañjanam &
prāśāntamādyantavihīnamakriyaṃ
 nirantarānandarasasvarūpam // 237 //


nirastamāyākṛtasarvabhedaṃ 
 nityaṃ sukhaṃ niṣkalamaprameyam &
arūpamavyaktamanākhyamavyayaṃ
 jyotiḥ svayaṃ kiṃcid idaṃ cakāsti // 238 //


jñātṛjñeyajñānaśūnyamanantaṃ nirvikalpakam & kevalākhaṇḍacinmātraṃ paraṃ tattvaṃ vidurbudhāḥ // 239 //

aheyamanupādeyaṃ manovācāmagocaram & aprameyamanādyantaṃ brahma pūrṇamahaṃ mahaḥ // 240 //

tattvaṃpadābhyāmabhidhīyamānayoḥ 
 brahmātmanoḥ śodhitayoryadīttham &
śrutyā tayostattvamasīti samyag
 ekatvam eva pratipādyate muhuḥ // 241.


aikyaṃ tayor lakṣitayor na vācyayoḥ 
 nigadyate 'nyonyaviruddhadharmiṇoḥ &
khadyotabhānvor iva rājabhṛtyayoḥ
 kūpāmburāśyoḥ paramāṇumervoḥ // 242 //


tayor virodho 'yamupādhikalpito 
 na vāstavaḥ kaścidupādhireṣaḥ &
īśasya māyā mahadādikāraṇaṃ
 jīvasya kāryaṃ śṛṇu pañcakośam // 243 //


etāvupādhī parajīvayostayoḥ 
 samyaṅnirāse na paro na jīvaḥ &
rājyaṃ narendrasya bhaṭasya kheṭak
 tayor apohe na bhaṭo na rājā // 244 //


athāta ādeśa iti śrutiḥ svayaṃ 
 niṣedhati brahmaṇi kalpitaṃ dvayam &
śrutipramāṇānugṛhītabodhāt
 tayor nirāsaḥ karaṇīya eva // 245 //


nedaṃ nedaṃ kalpitatvān na satyaṃ 
 rajjudṛṣṭavyālavatsvapnavacca &
itthaṃ dṛśyaṃ sādhuyuktyā vyapohya
 jñeyaḥ paścādekabhāvastayor yaḥ // 246 //


tatastu tau lakṣaṇayā sulakṣyau 
 tayor akhaṇḍaikarasatvasiddhaye &
nālaṃ jahatyā na tathājahatyā
 kintūbhayārthātmikayaiva bhāvyam // 247 //


sa devadatto 'yamitīha caikatā 
 viruddhadharmāṃśamapāsya kathyate &
yathā tathā tattvamasītivākye
 viruddhadharmānubhayatra hitvā // 248 //


saṃlakṣya cinmātratayā sadātmanoḥ 
 akhaṇḍabhāvaḥ paricīyate budhaiḥ &
evaṃ mahāvākyaśatena kathyate
 brahmātmanor aikyamakhaṇḍabhāvaḥ // 249 //


asthūlamityetadasannirasya siddhaṃ svato vyomavadapratarkyam & ato mṛṣāmātramidaṃ pratītaṃ 
 jahīhi yatsvātmatayā gṛhītam \
brahmāham ity eva viśuddhabuddhyā
 viddhi svamātmānamakhaṇḍabodham // 250 //


mṛtkāryaṃ sakalaṃ ghaṭādi satataṃ mṛnmātramevāhitaṃ 
tadvatsajjanitaṃ sadātmakamidaṃ sanmātramevākhilam &
yasmānnāsti sataḥ paraṃ kim api tatsatyaṃ sa ātmā svayaṃ
tasmāttattvamasi praśāntamamalaṃ brahmādvayaṃ yatparam // 251 //


nidrākalpitadeśakālaviṣayajñātrādi sarvaṃ yathā 
mithyā tadvadihāpi jāgrati jagatsvājñānakāryatvataḥ &
yasmād evamidaṃ śarīrakaraṇaprāṇāhamādyapyasat
tasmāttattvamasi praśāntamamalaṃ brahmādvayaṃ yatparam // 252 //


yatra bhrāntyā kalpita tadviveke 
 tattanmātraṃ naiva tasmādvibhinnam &
svapne naṣṭaṃ svapnaviśvaṃ vicitraṃ
 svasmādbhinnaṃ kinnu dṛṣṭaṃ prabodhe // 253 //


jātinītikulagotradūragaṃ 
 nāmarūpaguṇadoṣavarjitam &
deśakālaviṣayātivarti yad
 brahma tattvamasi bhāvayātmani // 254 //


yatparaṃ sakalavāgagocaraṃ 
 gocaraṃ vimalabodhacakṣuṣaḥ &
śuddhacidghanamanādi vastu yad
 brahma tattvamasi bhāvayātmani // 255 //


ṣaḍbhirūrmibhirayogi yogihṛd- 
 bhāvitaṃ na karaṇair vibhāvitam &
buddhyavedyamanavadyamasti yad
 brahma tattvamasi bhāvayātmani // 256 //


bhrāntikalpitajagatkalāśrayaṃ 
 svāśrayaṃ ca sadasadvilakṣaṇam &
niṣkalaṃ nirupamānavaddhi yad
 brahma tattvamasi bhāvayātmani // 257 //


janmavṛddhipariṇatyapakṣaya- 
 vyādhināśanavihīnamavyayam &
viśvasṛṣṭyavavighātakāraṇaṃ
 brahma tattvamasi bhāvayātmani // 258 //


astabhedamanapāstalakṣaṇaṃ 
 nistaraṅgajalarāśiniścalam &
nityamuktamavibhaktamūrti yad
 brahma tattvamasi bhāvayātmani // 259 //


ekam eva sadanekakāraṇaṃ 
 kāraṇāntaranirāsyakāraṇam &
kāryakāraṇavilakṣaṇaṃ svayaṃ
 brahma tattvamasi bhāvayātmani // 260 //


nirvikalpakamanalpamakṣaraṃ 
 yatkṣarākṣaravilakṣaṇaṃ param &
nityamavyayasukhaṃ nirañjanaṃ
 brahma tattvamasi bhāvayātmani // 261 //


yadvibhāti sadanekadhā bhramān 
 nāmarūpaguṇavikriyātmanā &
hemavatsvayamavikriyaṃ sadā
 brahma tattvamasi bhāvayātmani // 262 //


yaccakāstyanaparaṃ parātparaṃ 
 pratyagekarasam ātmalakṣaṇam &
satyacitsukhamanantamavyayaṃ
 brahma tattvamasi bhāvayātmani // 263 //


uktamarthamimam ātmani svayaṃ 
 bhāvayetprathitayuktibhirdhiyā &
saṃśayādirahitaṃ karāmbuvat
 tena tattvanigamo bhaviṣyati // 264 //


saṃbodhamātraṃ pariśuddhatattvaṃ 
 vijñāya saṅghe nṛpavacca sainye &
tadāśrayaḥ svātmani sarvadā sthito
 vilāpaya brahmaṇi viśvajātam // 265 //


buddhau guhāyāṃ sadasadvilakṣaṇaṃ 
 brahmāsti satyaṃ paramadvitīyam &
tad ātmanā yo 'tra vasedguhāyāṃ
 punarna tasyāṅgaguhāpraveśaḥ // 266 //


jñāte vastuny api balavatī vāsanānādireṣā 
kartā bhoktāpyahamiti dṛḍhā yāsya saṃsārahetuḥ &
pratyagdṛṣṭyātmani nivasatā sāpaneyā prayatnān
muktiṃ prāhustadiha munayo vāsanātānavaṃ yat // 267 //


ahaṃ mameti yo bhāvo dehākṣādāvanātmani & adhyāso 'yaṃ nirastavyo viduṣā svātmaniṣṭhayā // 268 //

jñātvā svaṃ pratyagātmānaṃ buddhitadvṛttisākṣiṇam & so 'ham ity eva sadvṛttyānātmanyātmamatiṃ jahi // 269 //

lokānuvartanaṃ tyaktvā tyaktvā dehānuvartanam & śāstrānuvartanaṃ tyaktvā svādhyāsāpanayaṃ kuru // 270 //

lokavāsanayā jantoḥ śāstravāsanayāpi ca & dehavāsanayā jñānaṃ yathāvannaiva jāyate // 271 //

saṃsārakārāgṛhamokṣamicchor 
 ayomayaṃ pādanibandhaśṛṅkhalam &
vadanti tajjñāḥ paṭu vāsanātrayaṃ
 yo 'smādvimuktaḥ samupaiti muktim // 272 //


jalādisaṃsargavaśātprabhūta- 
 durgandhadhūtāgarudivyavāsanā &
saṃgharṣaṇenaiva vibhāti samyag-
 vidhūyamāne sati bāhyagandhe // 273 //


antaḥśritānantadūrantavāsanā- 
 dhūlīviliptā param ātmavāsanā &
prajñātisaṃgharṣaṇato viśuddhā
 pratīyate candanagandhavat sphuṭam // 274 //


anātmavāsanājālaistirobhūtātmavāsanā & nityātmaniṣṭhayā teṣāṃ nāśe bhāti svayaṃ sphuṭam // 275 //

yathā yathā pratyagavasthitaṃ manaḥ 
 tathā tathā muñcati bāhyavāsanām &
niḥśeṣamokṣe sati vāsanānāṃ
 ātmānubhūtiḥ pratibandhaśūnyā // 276 //


svātmany eva sadā sthitvā mano naśyati yoginaḥ & vāsanānāṃ kṣayaścātaḥ svādhyāsāpanayaṃ kuru // 277 //

tamo dvābhyāṃ rajaḥ sattvātsattvaṃ śuddhena naśyati & tasmātsattvamavaṣṭabhya svādhyāsāpanayaṃ kuru // 278 //

prārabdhaṃ puṣyati vapuriti niścitya niścalaḥ & dhairyamālambya yatnena svādhyāsāpanayaṃ kuru // 279 //

nāhaṃ jīvaḥ paraṃ brahmetyatadvyāvṛttipūrvakam & vāsanāvegataḥ prāptasvādhyāsāpanayaṃ kuru // 280 //

śrutyā yuktyā svānubhūtyā jñātvā sārvātmyam ātmanaḥ & kvacidābhāsataḥ prāptasvādhyāsāpanayaṃ kuru // 281 //

anādānavisargābhyāmīṣannāsti kriyā muneḥ & tadekaniṣṭhayā nityaṃ svādhyāsāpanayaṃ kuru // 282 //

tattvamasyādivākyotthabrahmātmaikatvabodhataḥ & brahmaṇy ātmatvadārḍhyāya svādhyāsāpanayaṃ kuru // 283 //

ahaṃbhāvasya dehe 'sminniḥśeṣavilayāvadhi & sāvadhānena yuktātmā svādhyāsāpanayaṃ kuru // 284 //

pratītirjīvajagatoḥ svapnavadbhāti yāvatā & tāvannirantaraṃ vidvansvādhyāsāpanayaṃ kuru // 285 //

nidrāyā lokavārtāyāḥ śabdāder api vismṛteḥ & kvacinnāvasaraṃ dattvā cintayātmānam ātmani // 286 //

mātāpitror malodbhūtaṃ malamāṃsamayaṃ vapuḥ & tyaktvā cāṇḍālavaddūraṃ brahmībhūya kṛtī bhava // 287 //

ghaṭākāśaṃ mahākāśa ivātmānaṃ parātmani & vilāpyākhaṇḍabhāvena tūṣṇī bhava sadā mune // 288 //

svaprakāśamadhiṣṭhānaṃ svayaṃbhūya sadātmanā & brahmāṇḍam api piṇḍāṇḍaṃ tyajyatāṃ malabhāṇḍavat // 289 //

cidātmani sadānande dehārūḍhāmahaṃdhiyam & niveśya liṅgamutsṛjya kevalo bhava sarvadā // 290 //

yatraiṣa jagadābhāso darpaṇāntaḥ puraṃ yathā & tadbrahmāhamiti jñātvā kṛtakṛtyo bhaviṣyasi // 291 //

yatsatyabhūtaṃ nijarūpamādyaṃ 
 cidadvayānandamarūpamakriyam &
tadetya mithyāvapurutsṛjeta
 śailūṣavadveṣamupāttamātmanaḥ // 292 //


sarvātmanā dṛśyamidaṃ mṛṣaiva 
 naivāhamarthaḥ kṣaṇikatvadarśanāt &
jānāmyahaṃ sarvamiti pratītiḥ
 kuto 'ham ādeḥ kṣaṇikasya sidhyet // 293 //


ahaṃpadārthastvahamādisākṣī 
 nityaṃ suṣuptāv api bhāvadarśanāt &
brūte hyajo nitya iti śrutiḥ svayaṃ
 tatpratyagātmā sadasadvilakṣaṇaḥ // 294 //


vikāriṇāṃ sarvavikāravettā 
 nityāvikāro bhavituṃ samarhati &
manorathasvapnasuṣuptiṣu sphuṭaṃ
 punaḥ punardṛṣṭamasattvametayoḥ // 295 //


ato 'bhimānaṃ tyaja māṃsapiṇḍe 
 piṇḍābhimāniny api buddhikalpite &
kālatrayābādhyamakhaṇḍabodhaṃ
 jñātvā svamātmānamupaihi śāntim // 296 //


tyajābhimānaṃ kulagotranāma- 
 rūpāśrameṣvārdraśavāśriteṣu &
liṅgasya dharmān api kartṛtādiṃs
 tyaktā bhavākhaṇḍasukhasvarūpaḥ // 297 //


santyanye pratibandhāḥ puṃsaḥ saṃsārahetavo dṛṣṭāḥ & teṣām evaṃ mūlaṃ prathamavikāro bhavatyahaṃkāraḥ // 298 //

yāvatsyātsvasya saṃbandho 'haṃkāreṇa durātmanā & tāvan na leśamātrāpi muktivārtā vilakṣaṇā // 299 //

ahaṃkāragrahānmuktaḥ svarūpamupapadyate & candravadvimalaḥ pūrṇaḥ sadānandaḥ svayaṃprabhaḥ // 300 //

yo vā pure so 'ham iti pratīto 
 buddhyā prakḷptastamasātimūḍhayā &
tasyaiva niḥśeṣatayā vināśe
 brahmātmabhāvaḥ pratibandhaśūnyaḥ // 301 //


brahmānandanidhirmahābalavatāhaṃkāraghorāhinā 
saṃveṣṭy ātmani rakṣyate guṇamayaiścaṇḍestribhirmastakaiḥ &
vijñānākhyamahāsinā śrutimatā vicchidya śīrṣatrayaṃ
nirmūlyāhimimaṃ nidhiṃ sukhakaraṃ dhīro 'nubhoktuṃkṣamaḥ // 302 //


yāvadvā yat kiṃcid viṣadoṣasphūrtirasti ceddehe & katham ārogyāya bhavettadvadahantāpi yogino muktyai // 303 //

ahamo 'tyantanivṛttyā tatkṛtanānāvikalpasaṃhṛtyā & pratyaktattvavivekādidamahamasmīti vindate tattvam // 304 //

ahaṃkāre kartaryahamiti matiṃ muñca sahasā 
vikārātmany ātmapratiphalajuṣi svasthitimuṣi &
yadadhyāsātprāptā janimṛtijarāduḥkhabahulā
pratīcaścinmūrtestava sukhatanoḥ saṃsṛtiriyam // 305 //


sadaikarūpasya cidātmano vibhor 
 ānandamūrteranavadyakīrteḥ &
naivānyathā kvāpyavikāriṇaste
 vināhamadhyāsamamuṣya saṃsṛtiḥ // 306 //


tasmādahaṃkāramimaṃ svaśatruṃ 
 bhokturgale kaṇṭakavatpratītam &
vicchidya vijñānamahāsinā sphuṭaṃ
 bhuṅkṣvātmasāmrājyasukhaṃ yatheṣṭam // 307 //


tato 'ham ādervinivartya vṛttiṃ 
 saṃtyaktarāgaḥ paramārthalābhāt &
tūṣṇīṃ samāssvātmasukhānubhūtyā
 pūrṇātmanā brahmaṇi nirvikalpaḥ // 308 //


samūlakṛtto 'pi mahānahaṃ punaḥ 
 vyullekhitaḥ syādyadi cetasā kṣaṇam &
saṃjīvya vikṣepaśataṃ karoti
 nabhasvatā prāvṛṣi vārido yathā // 309 //


nigṛhya śatrorahamo 'vakāśaḥ 
 kvacin na deyo viṣayānucintayā &
sa eva saṃjīvanaheturasya
 prakṣīṇajambīrataror ivāmbu // 310 //


dehātmanā saṃsthita eva kāmī 
 vilakṣaṇaḥ kāmayitā kathaṃ syāt &
ato 'rthasandhānaparatvam eva
 bhedaprasaktyā bhavabandhahetuḥ // 311 //


kāryapravardhanādbījapravṛddhiḥ paridṛśyate & kāryanāśādbījanāśastasmātkāryaṃ nirodhayet // 312 //

vāsanāvṛddhitaḥ kāryaṃ kāryavṛddhyā ca vāsanā & vardhate sarvathā puṃsaḥ saṃsāro na nivartate // 313 //

saṃsārabandhavicchittyai tad dvayaṃ pradahedyatiḥ & vāsanāvṛddhiretābhyāṃ cintayā kriyayā bahiḥ // 314 //

tābhyāṃ pravardhamānā sā sūte saṃsṛtim ātmanaḥ & trayāṇāṃ ca kṣayopāyaḥ sarvāvasthāsu sarvadā // 315 //

sarvatra sarvataḥ sarvabrahmamātrāvalokanaiḥ & sadbhāvavāsanādārḍhyāttattrayaṃ layamaśnute // 316 //

kriyānāśe bhaveccintānāśo 'smādvāsanākṣayaḥ & vāsanāprakṣayo mokṣaḥ sā jīvanmuktiriṣyate // 317 //

sadvāsanāsphūrtivijṛmbhaṇe sati 
 hyasau vilīnāpyahamādivāsanā &
atiprakṛṣṭāpyaruṇaprabhāyāṃ
 vilīyate sādhu yathā tamisrā // 318 //


tamastamaḥkāryamanarthajālaṃ 
 na dṛśyate satyudite dineśe &
tathādvayānandarasānubhūtau
 na vāsti bandho na ca duḥkhagandhaḥ // 319 //


dṛśyaṃ pratītaṃ pravilāpayansan 
 sanmātramānandaghanaṃ vibhāvayan &
samāhitaḥ sanbahirantaraṃ vā
 kālaṃ nayethāḥ sati karmabandhe // 320 //


pramādo brahmaniṣṭhāyāṃ na kartavyaḥ kadācana & pramādo mṛtyurityāha bhagavānbrahmaṇaḥ sutaḥ // 321 //

na pramādādanartho 'nyo jñāninaḥ svasvarūpataḥ & tato mohastato 'haṃdhīstato bandhastato vyathā // 322 //

viṣayābhimukhaṃ dṛṣṭvā vidvāṃsam api vismṛtiḥ & vikṣepayati dhīdoṣair yoṣā jāram iva priyam // 323 //

yathāpakṛṣṭaṃ śaivālaṃ kṣaṇamātraṃ na tiṣṭhati & āvṛṇoti tathā māyā prājñaṃ vāpi parāṅmukham // 324 //

lakṣyacyutaṃ cedyadi cittamīṣad 
 bahirmukhaṃ sannipatettatastataḥ &
pramādataḥ pracyutakelikandukaḥ
 sopānapaṅktau patito yathā tathā // 325 //


viṣayeṣvāviśaccetaḥ saṃkalpayati tadguṇān & samyaksaṃkalpanātkāmaḥ kāmātpuṃsaḥ pravartanam // 326 //

ataḥ pramādān na paro 'sti mṛtyuḥ 
 vivekino brahmavidaḥ samādhau &
samāhitaḥ siddhimupaiti samyak
 samāhitātmā bhava sāvadhānaḥ // 327 //


tataḥ svarūpavibhraṃśo vibhraṣṭastu patatyadhaḥ & patitasya vinā nāśaṃ punarnāroha īkṣyate // 328 //

saṃkalpaṃ varjayettasmātsarvānarthasya kāraṇam &
jīvato yasya kaivalyaṃ videhe sa ca kevalaḥ \
yat kiṃcit paśyato bhedaṃ bhayaṃ brūte yajuḥśrutiḥ // 329 //

yadā kadā vāpi vipaścideṣa 
 brahmaṇy anante 'py aṇumātrabhedam &
paśyatyathāmuṣya bhayaṃ tadaiva
 yadvīkṣitaṃ bhinnatayā pramādāt // 330 //


śrutismṛtinyāyaśatair niṣiddhe 
 dṛśye 'tra yaḥ svātmamatiṃ karoti &
upaiti duḥkhopari duḥkhajātaṃ
 niṣiddhakartā sa malimluco yathā // 331 //


satyābhisaṃdhānarato vimukto 
 mahattvamātmīyamupaiti nityam &
mithyābhisandhānaratastu naśyed
 dṛṣṭaṃ tadetadyadacauracaurayoḥ // 332 //


yatirasadanusandhiṃ bandhahetuṃ vihāya 
 svayamayamahamasmīty ātmadṛṣṭyaiva tiṣṭhet &
sukhayati nanu niṣṭhā brahmaṇi svānubhūtyā
 harati paramavidyākāryaduḥkhaṃ pratītam // 333 //


bāhyānusandhiḥ parivardhayetphalaṃ 
 durvāsanām eva tatastato 'dhikām &
jñātvā vivekaiḥ parihṛtya bāhyaṃ
 svātmānusandhiṃ vidadhīta nityam // 334 //


bāhye niruddhe manasaḥ prasannatā 
 manaḥprasāde paramātmadarśanam &
tasminsudṛṣṭe bhavabandhanāśo
 bahirnirodhaḥ padavī vimukteḥ // 335 //


kaḥ paṇḍitaḥ sansadasadvivekī 
 śrutipramāṇaḥ paramārthadarśī &
jānanhi kuryādasato 'valambaṃ
 svapātahetoḥ śiśuvanmumukṣuḥ // 336 //


dehādisaṃsaktimato na muktiḥ 
 muktasya dehādyabhimatyabhāvaḥ &
suptasya no jāgaraṇaṃ na jāgrataḥ
 svapnastayor bhinnaguṇāśrayatvāt // 337 //


antarbahiḥ svaṃ sthirajaṅgameṣu 
 jñātvātmanādhāratayā vilokya &
tyaktākhilopādhirakhaṇḍarūpaḥ
 pūrṇātmanā yaḥ sthita eṣa muktaḥ // 338 //


sarvātmanā bandhavimuktihetuḥ 
 sarvātmabhāvān na paro 'sti kaścit &
dṛśyāgrahe satyupapadyate 'sau
 sarvātmabhāvo 'sya sadātmaniṣṭhayā // 339 //


dṛśyasyāgrahaṇaṃ kathaṃ nu ghaṭate dehātmanā tiṣṭhato 
bāhyārthānubhavaprasaktamanasastattatkriyāṃ kurvataḥ &
saṃnyastākhila-dharma-karma-viṣayair nityātmaniṣṭhāparaiḥ
tattvajñaiḥ karaṇīyam ātmani sadānandecchubhiryatnataḥ // 340 //


sarvātmasiddhaye bhikṣoḥ kṛtaśravaṇakarmaṇaḥ & samādhiṃ vidadhātyeṣā śānto dānta iti śrutiḥ // 341 //

ārūḍhaśakterahamo vināśaḥ 
 kartun na śakya sahasāpi paṇḍitaiḥ &
ye nirvikalpākhyasamādhiniścalāḥ
 tānantarānantabhavā hi vāsanāḥ // 342 //


ahaṃbuddhyaiva mohinyā yojayitvāvṛterbalāt & vikṣepaśaktiḥ puruṣaṃ vikṣepayati tadguṇaiḥ // 343 //

vikṣepaśaktivijayo viṣamo vidhātuṃ niḥśeṣamāvaraṇaśaktinivṛttyabhāve & dṛgdṛśyayoḥ sphuṭapayojalavadvibhāge 
 naśyettadāvaraṇam ātmani ca svabhāvāt \
niḥsaṃśayena bhavati pratibandhaśūnyo
 vikṣepaṇaṃ nahiṃ tadā yadi cenmṛṣārthe // 344 //


samyagvivekaḥ sphuṭabodhajanyo 
 vibhajya dṛgdṛśyapadārthatattvam &
chinatti māyākṛtamohabandhaṃ
 yasmādvimuktastu punarna saṃsṛtiḥ // 345 //


parāvaraikatvavivekavanhiḥ 
 dahatyavidyāgahanaṃ hyaśeṣam &
kiṃ syātpunaḥ saṃsaraṇasya bījaṃ
 advaitabhāvaṃ samupeyuṣo 'sya // 346 //


āvaraṇasya nivṛttirbhavati hi samyakpadārthadarśanataḥ & mithyājñānavināśastadvikṣepajanitaduḥkhanivṛttiḥ // 347 //

etattritayaṃ dṛṣṭaṃ samyagrajjusvarūpavijñānāt & tasmādvastusatattvaṃ jñātavyaṃ bandhamuktaye viduṣā // 348 //

ayo 'gniyogād iva satsamanvayān 
 mātrādirūpeṇa vijṛmbhate dhīḥ &
tatkāryametaddvitayaṃ yato mṛṣā
 dṛṣṭaṃ bhramasvapnamanoratheṣu // 349 //


tato vikārāḥ prakṛterahaṃmukhā 
 dehāvasānā viṣayāśca sarve &
kṣaṇe 'nyathābhāvitayā hyamīṣām
 asattvamātmā tu kadāpi nānyathā // 350 //


nityādvayākhaṇḍacidekarūpo 
 buddhyādisākṣī sadasadvilakṣaṇaḥ &
ahaṃpadapratyayalakṣitārthaḥ
 pratyak sadānandaghanaḥ parātmā // 351 //


itthaṃ vipaścitsadasadvibhajya 
 niścitya tattvaṃ nijabodhadṛṣṭyā &
jñātvā svamātmānamakhaṇḍabodhaṃ
 tebhyo vimuktaḥ svayam eva śāmyati // 352 //


ajñānahṛdayagrantherniḥśeṣavilayastadā & samādhināvikalpena yadādvaitātmadarśanam // 353 //

tvamahamidamitīyaṃ kalpanā buddhidoṣāt 
 prabhavati paramātmanyadvaye nirviśeṣe &
pravilasati samādhāvasya sarvo vikalpo
 vilayanamupagacchedvastutattvāvadhṛtyā // 354 //


śānto dāntaḥ paramuparataḥ kṣāntiyuktaḥ samādhiṃ 
kurvannityaṃ kalayati yatiḥ svasya sarvātmabhāvam &
tenāvidyātimirajanitānsādhu dagdhvā vikalpān
brahmākṛtyā nivasati sukhaṃ niṣkriyo nirvikalpaḥ // 355 //


samāhitā ye pravilāpya bāhyaṃ 
 śrotrādi cetaḥ svamahaṃ cidātmani &
ta eva muktā bhavapāśabandhaiḥ
 nānye tu pārokṣyakathābhidhāyinaḥ // 356 //


upādhibhedātsvayam eva bhidyate 
 copādhyapohe svayam eva kevalaḥ &
tasmādupādhervilayāya vidvān
 vasetsadākalpasamādhiniṣṭhayā // 357 //


sati sakto naro yāti sadbhāvaṃ hyekaniṣṭhayā & kīṭako bhramaraṃ dhyāyan bhramaratvāya kalpate // 358 //

kriyāntarāsaktimapāsya kīṭako 
 dhyāyannalitvaṃ hyalibhāvamṛcchati &
tathaiva yogī paramātmatattvaṃ
 dhyātvā samāyāti tadekaniṣṭhayā // 359 //


atīva sūkṣmaṃ paramātmatattvaṃ 
 na sthūladṛṣṭyā pratipattumarhati &
samādhinātyantasusūkṣmavṛtyā
 jñātavyamāryair atiśuddhabuddhibhiḥ // 360 //


yathā suvarṇaṃ puṭapākaśodhitaṃ 
 tyaktvā malaṃ svātmaguṇaṃ samṛcchati &
tathā manaḥ sattvarajastamomalaṃ
 dhyānena santyajya sameti tattvam // 361 //


nirantarābhyāsavaśāttaditthaṃ 
 pakvaṃ mano brahmaṇi līyate yadā &
tadā samādhiḥ savikalpavarjitaḥ
 svato 'dvayānandarasānubhāvakaḥ // 362 //


samādhinānena samastavāsanā- 
 granthervināśo 'khilakarmanāśaḥ &
antarbahiḥ sarvata eva sarvadā
 svarūpavisphūrtirayatnataḥ syāt // 363 //


śruteḥ śataguṇaṃ vidyānmananaṃ mananād api & nidiṃdhyāsaṃ lakṣaguṇamanantaṃ nirvikalpakam // 364 //

nirvikalpakasamādhinā sphuṭaṃ 
 brahmatattvamavagamyate dhruvam &
nānyathā calatayā manogateḥ
 pratyayāntaravimiśritaṃ bhavet // 365 //


ataḥ samādhatsva yatendriyaḥ san 
 nirantaraṃ śāntamanāḥ pratīci &
vidhvaṃsaya dhvāntamanādyavidyayā
 kṛtaṃ sadekatvavilokanena // 366 //


yogasya prathamadvāraṃ vāṅnirodho 'parigrahaḥ & nirāśā ca nirīhā ca nityamekāntaśīlatā // 367 //

ekāntasthitirindriyoparamaṇe henurdamaścetasaḥ 
saṃrodhe karaṇaṃ śamena vilayaṃ yāyādahaṃvāsanā &
tenānandarasānubhūtiracalā brāhmī sadā yoginaḥ
tasmāccittanirodha eva satataṃ kāryaḥ prayatno muneḥ // 368 //


vācaṃ niyacchātmani taṃ niyaccha 
 buddhau dhiyaṃ yaccha ca buddhisākṣiṇi &
taṃ cāpi pūrṇātmani nirvikalpe
 vilāpya śāntiṃ paramāṃ bhajasva // 369 //


dehaprāṇendriyamanobuddhyādibhirupādhibhiḥ & yair yair vṛtteḥsamāyogastatadbhāvo 'sya yoginaḥ // 370 //

tannivṛttyā muneḥ samyak sarvoparamaṇaṃ sukham & saṃdṛśyate sadānandarasānubhavaviplavaḥ // 371 //

antastyāgo bahistyāgo viraktasyaiva yujyate & tyajatyantarbahiḥsaṅgaṃ viraktastu mumukṣayā // 372 //

bahistu viṣayaiḥ saṅgaṃ tathāntarahamādibhiḥ & virakta eva śaknoti tyaktuṃ brahmaṇi niṣṭhitaḥ // 373 //

vairāgyabodhau puruṣasya pakṣivat 
 pakṣau vijānīhi vicakṣaṇa tvam &
vimuktisaudhāgralatādhirohaṇaṃ
 tābhyāṃ vinā nānyatareṇa sidhyati // 374 //


atyantavairāgyavataḥ samādhiḥ 
 samāhitasyaiva dṛḍhaprabodhaḥ &
prabuddhatattvasya hi bandhamuktiḥ
 muktātmano nityasukhānubhūtiḥ // 375 //


vairāgyān na paraṃ sukhasya janakaṃ paśyāmi vaśyātmanaḥ 
taccecchuddhatarātmabodhasahitaṃ svārājyasāmrājyadhuk &
etaddvāramajasramuktiyuvateryasmāttvamasmātparaṃ
sarvatrāspṛhayā sadātmani sadā prajñāṃ kuru śreyase // 376 //


āśāṃ chinddhi viṣopameṣu viṣayeṣveṣaiva mṛtyoḥ kṛtis 
tyaktvā jātikulāśrameṣvabhimatiṃ muñcātidūrātkriyāḥ &
dehādāvasati tyajātmadhiṣaṇāṃ prajñāṃ kuruṣvātmani
tvaṃ draṣṭāsyamano 'si nirdvayaparaṃ brahmāsi yadvastutaḥ // 377 //


lakṣye brahmaṇi mānasaṃ dṛḍhataraṃ saṃsthāpya bāhyendriyaṃ 
svasthāne viniveśya niścalatanuścopekṣya dehasthitim &
brahmātmaikyamupetya tanmayatayā cākhaṇḍavṛttyāniśaṃ
brahmānandarasaṃ pibātmani mudā śūnyaiḥ kimanyair bhṛśam // 378 //


anātmacintanaṃ tyaktvā kaśmalaṃ duḥkhakāraṇam & cintayātmānamānandarūpaṃ yanmuktikāraṇam // 379 //

eṣa svayaṃjyotiraśeṣasākṣī 
 vijñānakośo vilasatyajasram &
lakṣyaṃ vidhāyainamasadvilakṣaṇam
 akhaṇḍavṛttyātmatayānubhāvaya // 380 //


etamacchīnnayā vṛttyā pratyayāntaraśūnyayā & ullekhayanvijānīyātsvasvarūpatayā sphuṭam // 381 //

atrātmatvaṃ dṛḍhīkurvannahamādiṣu saṃtyajan & udāsīnatayā teṣu tiṣṭhetsphuṭaghaṭādivat // 382 //

viśuddhamantaḥkaraṇaṃ svarūpe 
 niveśya sākṣiṇy avabodhamātre &
śanaiḥ śanair niścalatāmupānayan
 pūrṇaṃ svamevānuvilokayettataḥ // 383 //


dehendriyaprāṇamano 'ham ādibhiḥ 
 svājñānakḷptair akhilair upādhibhiḥ &
vimuktamātmānamakhaṇḍarūpaṃ
 pūrṇaṃ mahākāśamivāvalokayet // 384 //


ghaṭakalaśakusūlasūcimukhyaiḥ 
 gaganamupādhiśatair vimuktamekam &
bhavati na vividhaṃ tathaiva śuddhaṃ
 paramahamādivimuktamekam eva // 385 //


brahmādistambaparyantā mṛṣāmātrā upādhayaḥ & tataḥ pūrṇaṃ svamātmānaṃ paśyedekātmanā sthitam // 386 //

yatra bhrāntyā kalpitaṃ tadviveke 
 tattanmātraṃ naiva tasmādvibhinnam &
bhrānternāśe bhāti dṛṣṭāhitattvaṃ
 rajjustadvadviśvam ātmasvarūpam // 387 //


svayaṃ brahmā svayaṃ viṣṇuḥ svayamindraḥ svayaṃ śivaḥ & svayaṃ viśvamidaṃ sarvaṃ svasmādanyan na kiṃcana // 388 //

antaḥ svayaṃ cāpi bahiḥ svayaṃ ca 
 svayaṃ purastāt svayam eva paścāt &
svayaṃ hyāvācyāṃ svayamapyudīcyāṃ
 tathopariṣṭātsvayamapyadhastāt // 389 //


taraṅgaphenabhramabudbudādi 
 sarvaṃ svarūpeṇa jalaṃ yathā tathā &
cid eva dehādyahamantametat
 sarvaṃ cid evaikarasaṃ viśuddham // 390 //


sadevedaṃ sarvaṃ jagadavagataṃ vāṅmanasayoḥ 
sato 'nyannāsty eva prakṛtiparasīmni sthitavataḥ &
pṛthak kiṃ mṛtsnāyāḥ kalaśaghaṭakumbhādyavagataṃ
vadatyeṣa bhrāntastvamahamiti māyāmadirayā // 391 //


kriyāsamabhihāreṇa yatra nānyaditi śrutiḥ & bravīti dvaitarāhityaṃ mithyādhyāsanivṛttaye // 392 //

ākāśavannirmalanirvikalpaṃ 
 niḥsīmaniḥspandananirvikāram &
antarbahiḥśūnyamananyamadvayaṃ
 svayaṃ paraṃ brahma kimasti bodhyam // 393 //


vaktavyaṃ kimu vidyate 'tra bahudhā brahmaiva jīvaḥ svayaṃ 
brahmaitajjagadātataṃ nu sakalaṃ brahmādvitīyaṃ śrutiḥ &
brahmaivāhamiti prabuddhamatayaḥ saṃtyaktabāhyāḥ sphuṭaṃ
brahmībhūya vasanti santatacidānandātmanaitaddhruvam // 394 //


jahi malamayakośe 'haṃdhiyotthāpitāśāṃ 
 prasabhamanilakalpe liṅgadehe 'pi paścāt &
nigamagaditakīrtiṃ nityamānandamūrtiṃ
 svayamiti paricīya brahmarūpeṇa tiṣṭha // 395 //


śavākāraṃ yāvadbhajati manujastāvadaśuciḥ 
parebhyaḥ syātkleśo jananamaraṇavyādhinilayaḥ &
yadātmānaṃ śuddhaṃ kalayati śivākāramacalam
tadā tebhyo mukto bhavati hi tadāha śrutir api // 396 //


svātmanyāropitāśeṣābhāsarvastunirāsataḥ & svayam eva paraṃ brahma pūrṇamadvayamakriyam // 397 //

samāhitāyāṃ sati cittavṛttau 
 parātmani brahmaṇi nirvikalpe &
na dṛśyate kaścidayaṃ vikalpaḥ
 prajalpamātraḥ pariśiṣyate yataḥ // 398 //


asatkalpo vikalpo 'yaṃ viśvamityekavastuni & nirvikāre nirākāre nirviśeṣe bhidā kutaḥ // 399 //

draṣṭudarśanadṛśyādibhāvaśūnyaikavastuni & nirvikāre nirākāre nirviśeṣe bhidā kutaḥ // 400 //

kalpārṇava ivātyantaparipūrṇaikavastuni & nirvikāre nirākāre nirviśeṣe bhidā kutaḥ // 401 //

tejasīva tamo yatra pralīnaṃ bhrāntikāraṇam & advitīye pare tattve nirviśeṣe bhidā kutaḥ // 402 //

ekātmake pare tattve bhedavārtā kathaṃ vaset & suṣuptau sukhamātrāyāṃ bhedaḥ kenāvalokitaḥ // 403 //

na hyasti viśvaṃ paratattvabodhāt 
 sadātmani brahmaṇi nirvikalpe &
kālatraye nāpyahirīkṣito guṇe
 na hyambubindurmṛgatṛṣṇikāyām // 404 //


māyāmātramidaṃ dvaitamadvaitaṃ paramārthataḥ & iti brūte śrutiḥ sākṣātsuṣuptāvanubhūyate // 405 //

ananyatvamadhiṣṭhānādāropyasya nirīkṣitam & paṇḍitai rajjusarpādau vikalpo bhrāntijīvanaḥ // 406 //

cittamūlo vikalpo 'yaṃ cittābhāve na kaścana & ataścittaṃ samādhehi pratyagrūpe parātmani // 407 //

kim api satatabodhaṃ kevalānandarūpaṃ 
 nirupamamativelaṃ nityamuktaṃ nirīham &
niravadhigaganābhaṃ niṣkalaṃ nirvikalpaṃ
 hṛdi kalayati vidvān brahma pūrṇaṃ samādhau // 408 //


prakṛtivikṛtiśūnyaṃ bhāvanātītabhāvaṃ 
 samarasamasamānaṃ mānasaṃ bandhadūram &
nigamavacanasiddhaṃ nityamasmatprasiddhaṃ
 hṛdi kalayati vidvān brahma pūrṇaṃ samādhau // 409 //


ajaramamaramastābhāvavastusvarūpaṃ 
 stimitasalilarāśiprakhyamākhyāvihīnam &
śamitaguṇavikāraṃ śāśvataṃ śāntamekaṃ
 hṛdi kalayati vidvān brahma pūrṇaṃ samādhau // 410 //


samāhitāntaḥkaraṇaḥ svarūpe 
 vilokayātmānamakhaṇḍavaibhavam &
vicchinddhi bandhaṃ bhavagandhagandhitaṃ
 yatnena puṃstvaṃ saphalīkuruṣva // 411.


sarvopādhivinirmuktaṃ saccidānandamadvayam| bhāvayātmānam ātmasthaṃ na bhūyaḥ kalpase 'dhvane // 412 //

chāyeva puṃsaḥ paridṛśyamān 
 mābhāsarūpeṇa phalānubhūtyā &
śarīramārācchavavannirastaṃ
 punarna saṃdhatta idaṃ mahātmā // 413 //


satatavimalabodhānandarūpaṃ sametya 
 tyaja jaḍamalarūpopādhimetaṃ sudūre &
atha punar api naiṣa smaryatāṃ vāntavastu
 smaraṇaviṣayabhūtaṃ palpate kutsanāya // 414 //


samūlametatparidāhya vanhau 
 sadātmani brahmaṇi nirvikalpe &
tataḥ svayaṃ nityaviśuddhabodhā
 nandātmanā tiṣṭhati vidvariṣṭhaḥ // 415 //


prārabdhasūtragrathitaṃ śarīraṃ 
 prayātu vā tiṣṭhatu gor iva srak &
na tatpunaḥ paśyati tattvavettā-
 (ā)nandātmani brahmaṇi līnavṛttiḥ // 416 //


akhaṇḍānandamātmānaṃ vijñāya svasvarūpataḥ & kimicchan kasya vā hetor dehaṃ puṣṇāti tattvavit // 417 //

saṃsiddhasya phalaṃ tvetajjīvanmuktasya yoginaḥ & bahirantaḥ sadānandarasāsvādanam ātmani // 418 //

vairāgyasya phalaṃ bodho bodhasyoparatiḥ phalam & svānandānubhavācchāntireṣaivoparateḥ phalam // 419 //

yady uttarottarābhāvaḥ pūrvapūrvantu niṣphalam & nivṛttiḥ paramā tṛptirānando 'nupamaḥ svataḥ // 420 //

dṛṣṭaduḥkheṣvanudvego vidyāyāḥ prastutaṃ phalam &
yatkṛtaṃ bhrāntivelāyāṃ nānā karma jugupsitam \
paścānnaro vivekena tat kathaṃ kartum arhati // 421 //

vidyāphalaṃ syādasato nivṛttiḥ 
 pravṛttirajñānaphalaṃ tadīkṣitam &
tajjñājñayor yanmṛgatṛṣṇikādau
 nocedvidāṃ dṛṣṭaphalaṃ kimasmāt // 422 //


ajñānahṛdayagranthervināśo yady aśeṣataḥ & anicchorviṣayaḥ kiṃ nu pravṛtteḥ kāraṇaṃ svataḥ // 423 //

vāsanānudayo bhogye vairāgasya tadāvadhiḥ &
ahaṃbhāvodayābhāvo bodhasya paramāvadhiḥ \
līnavṛttair anutpattirmaryādoparatestu sā // 424 //

brahmākāratayā sadā sthitatayā nirmuktabāhyārthadhīr 
anyāveditabhogyabhogakalano nidrāluvadbālavat &
svapnālokitalokavajjagadidaṃ paśyan kvacil labdhadhīr
āste kaścidanantapuṇyaphalabhugdhanyaḥ sa mānyo bhuvi // 425 //


sthitaprajño yatirayaṃ yaḥ sadānandamaśnute & brahmaṇy eva vilīnātmā nirvikāro viniṣkriyaḥ // 426 //

brahmātmanoḥ śodhitayor ekabhāvāvagāhinī &
nirvikalpā ca cinmātrā vṛttiḥ prajñeti kathyate \
susthitāsau bhavedyasya sthitaprajñaḥ sa ucyate // 427 //

yasya sthitā bhavetprajñā yasyānando nirantaraḥ & prapañco vismṛtaprāyaḥ sa jīvanmukta iṣyate // 428 //

līnadhīr api jāgarti jāgraddharmavivarjitaḥ & bodho nirvāsano yasya sa jīvanmukta iṣyate // 429 //

śāntasaṃsārakalanaḥ kalāvān api niṣkalaḥ & yasya cittaṃ viniścintaṃ sa jīvanmukta iṣyate // 430 //

vartamāne 'pi dehe 'smiñchāyāvadanuvartini & ahantāmamatābhāvo jīvanmuktasya lakṣaṇam // 431 //

atītānanusandhānaṃ bhaviṣyadavicāraṇam & audāsīnyam api prāptaṃ jīvanmuktasya lakṣaṇam // 432 //

guṇadoṣaviśiṣṭe 'sminsvabhāvena vilakṣaṇe & sarvatra samadarśitvaṃ jīvanmuktasya lakṣaṇam // 433 //

iṣṭāniṣṭārthasamprāptau samadarśitayātmani & ubhayatrāvikāritvaṃ jīvanmuktasya lakṣaṇam // 434 //

brahmānandarasāsvādāsaktacittatayā yateḥ & antarbahiravijñānaṃ jīvanmuktasya lakṣaṇam // 435 //

dehendriyādau kartavye mamāhaṃbhāvavarjitaḥ & audāsīnyena yas tiṣṭhetsa jīvanmuktalakṣaṇaḥ // 436 //

vijñāta ātmano yasya brahmabhāvaḥ śruterbalāt & bhavabandhavinirmuktaḥ sa jīvanmuktalakṣaṇaḥ // 437 //

dehendriyeṣvahaṃbhāva idaṃbhāvastadanyake & yasya no bhavataḥ kvāpi sa jīvanmukta iṣyate // 438 //

na pratyagbrahmaṇor bhedaṃ kadāpi brahmasargayoḥ & prajñayā yo vijāniti sa jīvanmuktalakṣaṇaḥ // 439 //

sādhubhiḥ pūjyamāne 'smin pīḍyamāne 'pi durjanaiḥ & samabhāvo bhavedyasya sa jīvanmuktalakṣaṇaḥ // 440 //

yatra praviṣṭā viṣayāḥ pareritā 
 nadīpravāhā iva vārirāśau &
linanti sanmātratayā na vikriyāṃ
 utpādayantyeṣa yatirvimuktaḥ // 441 //


vijñātabrahmatattvasya yathāpūrvaṃ na saṃsṛtiḥ & asti cen na sa vijñātabrahmabhāvo bahirmukhaḥ // 442 //

prācīnavāsanāvegādasau saṃsaratīti cet & na sadekatvavijñānānmandī bhavati vāsanā // 443 //

atyantakāmukasyāpi vṛttiḥ kuṇṭhati mātari & tathaiva brahmaṇi jñāte pūrṇānande manīṣiṇaḥ // 444 //

nididhyāsanaśīlasya bāhyapratyaya īkṣyate & bravīti śrutiretasya prārabdhaṃ phaladarśanāt // 445 //

sukhādyanubhavo yāvattāvatprārabdhamiṣyate & phalodayaḥ kriyāpūrvo niṣkriyo na hi kutracit // 446 //

ahaṃ brahmeti vijñānāt kalpakoṭiśatārjitam & sañcitaṃ vilayaṃ yāti prabodhātsvapnakarmavat // 447 //

yatkṛtaṃ svapnavelāyāṃ puṇyaṃ vā pāpam ulbaṇam & suptotthitasya kiṃ tat syāt svargāya narakāya vā // 448 //

svam asaṅgam udāsīnaṃ parijñāya nabho yathā & na śliṣyati ca yat kiṃcit kadācid bhāvikarmabhiḥ // 449 //

na nabho ghaṭayogena surāgandhena lipyate & tathātmopādhiyogena taddharmair naiva lipyate // 450 //

jñānodayātpurārabdhaṃ karmajñānān na naśyati & adatvā svaphalaṃ lakṣyamuddiśyotsṛṣṭabāṇavat // 451 //

vyāghrabuddhyā vinirmukto bāṇaḥ paścāttu gomatau & na tiṣṭhati chinaty eva lakṣyaṃ vegena nirbharam // 452 //

prābdhaṃ balavattaraṃ khalu vidāṃ bhogena tasya kṣayaḥ 
samyagjñānahutāśanena vilayaḥ prākṣaṃcitāgāminām &
brahmātmaikyamavekṣya tanmayatayā ye sarvadā saṃsthitāḥ
teṣāṃ tattritayaṃ nahi kvacid api brahmaiva te nirguṇam // 453 //


upādhitādātmyavihīnakevala- 
 brahmātmanaivātmani tiṣṭhato muneḥ &
prārabdhasadbhāvakathā na yuktā
 svapnārthasaṃbandhakatheva jāgrataḥ // 454 //


na hi prabuddhaḥ pratibhāsadehe 
 dehopayoginy api ca prapañce &
karotyahantāṃ mamatānidantāṃ
 kintu svayaṃ tiṣṭhati jāgareṇa // 455 //


na tasya mithyārthasamarthanecchā 
 na saṃgrahastajjagato 'pi dṛṣṭaḥ &
tatrānuvṛttiryadi cenmṛṣārthe
 na nidrayā mukta itīṣyate dhruvam // 456 //


tadvatpare brahmaṇi vartamānaḥ 
 sadātmanā tiṣṭhati nānyadīkṣate &
smṛtiryathā svapnavilokitārthe
 tathā vidaḥ prāśanamocanādau // 457 //


karmaṇā nirmito dehaḥ prārabdhaṃ tasya kalpyatām & nānāder ātmano yuktaṃ naivātmā karmanirmitaḥ // 458 //

ajo nityaḥ śāśvata iti brūte śrutiramoghavāk & tad ātmanā tiṣṭhato 'sya kutaḥ prārabdhakalpanā // 459 //

prārabdhaṃ sidhyati tadā yadā dehātmanā sthitiḥ & dehātmabhāvo naiveṣṭaḥ prārabdhaṃ tyajyatāmataḥ // 460 //

śarīrasyāpi prārabdhakalpanā bhrāntir eva hi &
adhyastasya kutaḥ sattvamasatyasya kuto janiḥ \
ajātasya kuto nāśaḥ prārabdhamasataḥ kutaḥ // 461 //

jñānenājñānakāryasya samūlasya layo yadi & tiṣṭhatyayaṃ kathaṃ deha iti śaṅkāvato jaḍān // 462 //

samādhātuṃ bāhyadṛṣṭyā prārabdhaṃ vadati śrutiḥ & na tu dehādisatyatvabodhanāya vipaścitām // 463 //

paripūrṇamanādyantamaprameyamavikriyam & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 464 //

sadganaṃ cidghanaṃ nityamānandaghanamakriyam & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 465 //

pratyagekarasaṃ pūrṇamanantaṃ sarvatomukham & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 466 //

aheyamanupādeyamanādeyamanāśrayam & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 467 //

nirguṇaṃ niṣkalaṃ sūkṣmaṃ nirvikalpaṃ nirañjanam & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 468 //

anirūpya svarūpaṃ yanmanovācāmagocaram & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 469 //

satsamṛddhaṃ svataḥsiddhaṃ śuddhaṃ buddhamanīdṛśam & ekamevādvayaṃ brahma neha nānāsti kiṃcana // 470 //

nirastarāgā vinirastabhogāḥ 
 śāntāḥ sudāntā yatayo mahāntaḥ &
vijñāya tattvaṃ parametadante
 prāptāḥ parāṃ nirvṛtim ātmayogāt // 471 //


bhavānapīdaṃ paratattvam ātmanaḥ 
 svarūpamānandaghanaṃ vicārya &
vidhūya mohaṃ svamanaḥprakalpitaṃ
 muktaḥ kṛtārtho bhavatu prabuddhaḥ // 472 //


samādhinā sādhuviniścalātmanā 
 paśyātmatattvaṃ sphuṭabodhacakṣuṣā &
niḥsaṃśayaṃ samyagavekṣitaścec
 chrutaḥ padārtho na punarvikalpyate // 473 //


svasyāvidyābandhasaṃbandhamokṣāt 
 satyajñānānandarūpātmalabdhau &
śāstraṃ yuktirdeśikoktiḥ pramāṇaṃ
 cāntaḥsiddhā svānubhūtiḥ pramāṇam // 474 //


bandho mokṣaśca tṛptiśca cintārogyakṣudādayaḥ & svenaiva vedyā yajjñānaṃ pareṣāmānumānikam // 475 //

taṭasthitā bodhayanti guravaḥ śrutayo yathā & prajñayaiva taredvidvānīśvarānugṛhītayā // 476 //

svānubhūtyā svayaṃ jñātvā svamātmānamakhaṇḍitam & saṃsiddhaḥ saṃmukhaṃ tiṣṭhennirvikalpātmanātmani // 477 //

vedāntasiddhāntaniruktireṣā 
 brahmaiva jīvaḥ sakalaṃ jagacca &
akhaṇḍarūpasthitir eva mokṣo
 brahmādvitīye śrutayaḥ pramāṇam // 478 //


iti guruvacanācchrutipramāṇāt 
 paramavagamya satattvam ātmayuktyā &
praśamitakaraṇaḥ samāhitātmā
 kvacidacalākṛtir ātmaniṣṭhato 'bhūt // 479 //


kiṃcit kālaṃ samādhāya pare brahmaṇi mānasam & utthāya paramānandādidaṃ vacanamabravīt // 480 //

buddhirvinaṣṭā galitā pravṛttiḥ 
 brahmātmanor ekatayādhigatyā &
idaṃ na jāne 'py anidaṃ na jāne
 kiṃ vā kiyadvā sukhamasty apāram // 481 //


vācā vaktumaśakyam eva manasā mantuṃ na vā śakyate 
svānandāmṛtapūrapūritaparabrahmāmbudhervaibhavam &
ambhorāśiviśīrṇavārṣikaśilābhāvaṃ bhajanme mano
yasyāṃśāṃśalave vilīnamadhunānandātmanā nirvṛtam // 482 //


kva gataṃ kena vā nītaṃ kutra līnamidaṃ jagat & adhunaiva mayā dṛṣṭaṃ nāsti kiṃ mahadadbhutam // 483 //

kiṃ heyaṃ kimupādeyaṃ kimanyatkiṃ vilakṣaṇam & akhaṇḍānandapīyūṣapūrṇe brahmamahārṇave // 484 //

na kiṃcid atra paśyāmi na śṛṇomi na vedmy aham & svātmanaiva sadānandarūpeṇāsmi vilakṣaṇaḥ // 485 //

namo namaste gurave mahātmane 
 vimuktasaṅgāya saduttamāya &
nityādvayānandarasasvarūpiṇe
 bhūmne sadāpāradayāmbudhāmne // 486 //


yatkaṭākṣaśaśisāndracandrikā- 
 pātadhūtabhavatāpajaśramaḥ &
prāptavānahamakhaṇḍavaibhavā-
 nandam ātmapadamakṣayaṃ kṣaṇāt // 487 //


dhanyo 'haṃ kṛtakṛtyo 'haṃ vimukto 'haṃ bhavagrahāt & nityānandasvarūpo 'haṃ pūrṇo 'haṃ tvadanugrahāt // 488 //

asaṅgo 'ham anaṅgo 'ham aliṅgo 'ham abhaṅguraḥ & praśānto 'ham ananto 'ham amalo 'haṃ cirantanaḥ // 489 //

akartāhamabhoktāhamavikāro 'ham akriyaḥ & śuddhabodhasvarūpo 'haṃ kevalo 'haṃ sadāśivaḥ // 490 //

draṣṭuḥ śroturvaktuḥ karturbhokturvibhinna evāham & nityanirantaraniṣkriyaniḥsīmāsaṅgapūrṇabodhātmā // 491 //

nāhamidaṃ nāhamado 'py ubhayor avabhāsakaṃ paraṃ śuddham & bāhyābhyantaraśūnyaṃ pūrṇaṃ brahmādvitīyamevāham // 492 //

nirupamamanāditattvaṃ tvamahamidamada iti kalpanādūram & nityānandaikarasaṃ satyaṃ brahmādvitīyamevāham // 493 //

nārāyaṇo 'haṃ narakāntako 'haṃ 
 purāntako 'haṃ puruṣo 'ham īśaḥ &
akhaṇḍabodho 'ham aśeṣasākṣī
 nirīśvaro 'haṃ nirahaṃ ca nirmamaḥ // 494 //


sarveṣu bhūteṣv aham eva saṃsthito 
 jñānātmanāntarbahirāśrayaḥ san &
bhoktā ca bhogyaṃ svayam eva sarvaṃ
 yadyatpṛthagdṛṣṭamidantayā purā // 495 //


mayyakhaṇḍasukhāmbhodhau bahudhā viśvavīcayaḥ & utpadyante vilīyante māyāmārutavibhramāt // 496 //

sthulādibhāvā mayi kalpitā bhramād 
 āropitānusphuraṇena lokaiḥ &
kāle yathā kalpakavatsarāya-
 ṇartvādayo niṣkalanirvikalpe // 497 //


āropitaṃ nāśrayadūṣakaṃ bhavet 
 kadāpi mūḍhair atidoṣadūṣitaiḥ &
nārdrikarotyūṣarabhūmibhāgaṃ
 marīcikāvāri mahāpravāhaḥ // 498 //


ākāśavallepavidūrago 'haṃ 
 ādityavadbhāsyavilakṣaṇo 'ham &
ahāryavannityaviniścalo 'haṃ
 ambhodhivatpāravivarjito 'ham // 499 //


na me dehena saṃbandho megheneva vihāyasaḥ & ataḥ kuto me taddharmā jākratsvapnasuṣuptayaḥ // 500 //

upādhirāyāti sa eva gacchati 
 sa eva karmāṇi karoti bhuṅkte &
sa eva jīryan mriyate sadāhaṃ
 kulādrivanniścala eva saṃsthitaḥ // 501 //


na me pravṛttirna ca me nivṛttiḥ 
 sadaikarūpasya niraṃśakasya &
ekātmako yo niviḍo nirantaro
 vyomeva pūrṇaḥ sa kathaṃ nu ceṣṭate // 502 //


puṇyāni pāpāni nirindriyasya 
 niścetaso nirvikṛternirākṛteḥ &
kuto mamākhaṇḍasukhānubhūteḥ
 brūte hyananvāgatamity api śrutiḥ // 503 //


chāyayā spṛṣṭamuṣṇaṃ vā śītaṃ vā suṣṭhu duḥṣṭhu vā & na spṛśaty eva yat kiṃcit puruṣaṃ tadvilakṣaṇam // 504 //

na sākṣiṇaṃ sākṣyadharmāḥ saṃspṛśanti vilakṣaṇam & avikāramudāsīnaṃ gṛhadharmāḥ pradīpavat // 505 //

raveryathā karmaṇi sākṣibhāvo 
 vanheryathā dāhaniyāmakatvam &
rajjoryathāropitavastusaṅgaḥ
 tathaiva kūṭasthacidātmano me // 506 //


kartāpi vā kārayitāpi nāhaṃ 
 bhoktāpi vā bhojayitāpi nāham &
draṣṭāpi vā darśayitāpi nāhaṃ
 so 'haṃ svayaṃjyotiranīdṛgātmā // 507 //


calatyupādhau pratibimbalaulyam 
 aupādhikaṃ mūḍhadhiyo nayanti &
svabimbabhūtaṃ ravivadviniṣkriyaṃ
 kartāsmi bhoktāsmi hato 'smi heti // 508 //


jale vāpi sthale vāpi luṭhatveṣa jaḍātmakaḥ & nāhaṃ vilipye taddharmair ghaṭadharmair nabho yathā // 509 //

kartṛtvabhoktṛtvakhalatvamattatā- 
 jaḍatvabaddhatvavimuktatādayaḥ &
buddhervikalpā na tu santi vastutaḥ
 svasmin pare brahmaṇi kevale 'dvaye // 510 //


santu vikārāḥ prakṛterdaśadhā śatadhā sahasradhā vāpi & kiṃ me 'saṅgacitastair na ghanaḥ kvacidambaraṃ spṛśati // 511 //

avyaktādisthūlaparyantametat 
 viśva yatrābhāsamātraṃ pratītam &
vyomaprakhyaṃ sūkṣmamādyantahīnaṃ
 brahmādvaitaṃ yattadevāhamasmi // 512 //


sarvādhāraṃ sarvavastuprakāśaṃ 
 sarvākāraṃ sarvagaṃ sarvaśūnyam &
nityaṃ śuddhaṃ niścalaṃ nirvikalpaṃ
 brahmādvaitaṃ yattadevāhamasmi // 513 //


yatpratyastāśeṣamāyāviśeṣaṃ 
 pratyagrūpaṃ pratyayāgamyamānam &
satyajñānānantamānandarūpaṃ
 brahmādvaitaṃ yattadevāhamasmi // 514 //


niṣkriyo 'smy avikāro 'smi 
 niṣkalo 'smi nirākṛtiḥ &
nirvikalpo 'smi nityo 'smi
 nirālambo 'smi nirdvayaḥ // 515 //


sarvātmako 'haṃ sarvo 'haṃ sarvātīto 'ham advayaḥ & kevalākṣaṇḍabodho 'ham ānando 'haṃ nirantaraḥ // 516 //

svārājyasāmrājyavibhūtireṣā 
 bhavatkṛpāśrīmahimaprasādāt &
prāptā mayā śrīgurave mahātmane
 namo namaste 'stu punarnamo 'stu // 517 //


mahāsvapne māyākṛtajanijarāmṛtyugahane 
bhramantaṃ kliśyantaṃ bahulataratāpair anudinam &
ahaṃkāravyāghravyathitamimamatyantakṛpayā
prabodhya prasvāpātparamavitavānmāmasi guro // 518 //


namastasmai sadaikasmai kasmaicinmahase namaḥ & yadetadviśvarūpeṇa rājate gururāja te // 519 //

iti natamavalokya śiṣyavaryaṃ 
 samadhigatātmasukhaṃ prabuddhatattvam &
pramuditahṛdayaṃ sa deśikendraḥ
 punaridamāha vacaḥ paraṃ mahātmā // 520 //


brahmapratyayasantatirjagadato brahmaiva tatsarvataḥ 
paśyādhyātmadṛśā praśāntamanasā sarvāsvavasthāsv api &
rūpādanyadavekṣitaṃ kimabhitaścakṣuṣmatāṃ dṛśyate
tadvadbrahmavidaḥ sataḥ kimaparaṃ buddhervihārāspadam // 521 //


kastāṃ parānandarasānubhūti- 
 mṛtsṛjya śūnyeṣu rameta vidvān &
candre mahālhādini dīpyamāne
 citrendumālokayituṃ ka icchet // 522 //


asatpadārthānubhavena kiṃcin 
 na hyasti tṛptirna ca duḥkhahāniḥ &
tadadvayānandarasānubhūtyā
 tṛptaḥ sukhaṃ tiṣṭha sadātmaniṣṭhayā // 523 //


svam eva sarvathā paśyanmanyamānaḥ svamadvayam & svānandamanubhuñjānaḥ kālaṃ naya mahāmate // 524 //

akhaṇḍabodhātmani nirvikalpe 
 vikalpanaṃ vyomni puraprakalpanam &
tadadvayānandamayātmanā sadā
 śāntiṃ parāmetya bhajasva maunam // 525 //


tūṣṇīmavasthā paramopaśāntiḥ 
 buddherasatkalpavikalpahetoḥ &
brahmātmana brahmavido mahātmano
 yatrādvayānandasukhaṃ nirantaram // 526 //


nāsti nirvāsanānmaunātparaṃ sukhakṛduttamam & vijñātātmasvarūpasya svānandarasapāyinaḥ // 527 //

gacchaṃstiṣṭhannupaviśañchayāno vānyathāpi vā & yathecchayā vesedvidvānātnārāmaḥ sadā muniḥ // 528 //

na deśakālāsanadigyamādi- 
 lakṣyādyapekṣāpratibaddhavṛtteḥ &
saṃsiddhatattvasya mahātmano 'sti
 svavedane kā niyamādyavasthā // 529 //


ghaṭo 'yamiti vijñātuṃ niyamaḥ ko 'nvavekṣate & vinā pramāṇasuṣṭhutvaṃ yasmin sati padārthadhīḥ // 530 //

ayamātmā nityasiddhaḥ pramāṇe sati bhāsate & na deśaṃ nāpi kālaṃ na śuddhiṃ vāpyapekṣate // 531 //

devadatto 'ham ity etad vijñānaṃ nirapekṣakam & tadvad brahmavido 'py asya brahmāhamiti vedanam // 532 //

bhānuneva jagatsarvaṃ bhāsate yasya tejasā & anātmakamasattucchaṃ kiṃ nu tasyāvabhāsakam // 533 //

vedaśāstrapurāṇāni bhūtāni sakalāny api & yenārthavanti taṃ kinnu vijñātāraṃ prakāśayet // 534 //

eṣa svayaṃjyotiranantaśaktiḥ 
 ātmāprameyaḥ sakalānubhūtiḥ &
yam eva vijñāya vimuktabandho
 jayatyayaṃ brahmaviduttamottamaḥ // 535 //


na khidyate no viṣayaiḥ pramodate 
 na sajjate nāpi virajyate ca &
svasminsadā krīḍati nandati svayaṃ
 nirantarānandarasena tṛptaḥ // 536 //


kṣudhāṃ dehavyathāṃ tyaktvā bālaḥ krīḍati vastuniḥ & tathaiva vidvān ramate nirmamo nirahaṃ sukhī // 537 //

cintāśūnyamadainyabhaikṣamaśanaṃ pānaṃ saridvāriṣu 
svātantryeṇa niraṅkuśā sthitirabhīrnidrā śmaśāne vane &
vastraṃ kṣālanaśoṣaṇādirahitaṃ digvāstu śayyā mahī
saṃcāro nigamāntavīthiṣu vidāṃ krīḍā pare brahmaṇi // 538 //


vimānamālambya śarīrametad 
 bhunaktyaśeṣānviṣayānupasthitān &
parecchayā bālavad ātmavettā
 yo 'vyaktaliṅgo 'nanuṣaktabāhyaḥ // 539 //


digambaro vāpi ca sāmbaro vā 
 tvagambaro vāpi cidambarasthaḥ &
unmattavadvāpi ca bālavadvā
 piśācavadvāpi caratyavanyām // 540 //


kāmānniṣkāmarūpī saṃścaratyekacāro muniḥ & svātmanaiva sadā tuṣṭaḥ svayaṃ sarvātmanā sthitaḥ // 541 //

kvacinmūḍho vidvān kvacid api mahārājavibhavaḥ 
kvacidbhrāntaḥ saumyaḥ kvacidajagarācārakalitaḥ &
kvacitpātrībhūtaḥ kvacidavamataḥ kvāpyaviditaḥ
caraty evaṃ prājñaḥ satataparamānandasukhitaḥ // 542 //


nirdhano 'pi sadā tuṣṭo 'py asahāyo mahābalaḥ & nityatṛpto 'py abhuñjāno 'py asamaḥ samadarśanaḥ // 543 //

api kurvannakurvāṇaścābhoktā phalabhogy api & śarīryapyaśarīryeṣa paricchinno 'pi sarvagaḥ // 544 //

aśarīraṃ sadā santamimaṃ brahmavidaṃ kvacit & priyāpriye na spṛśatastathaiva ca śubhāśubhe // 545 //

sthūlādisaṃbandhavato 'bhimāninaḥ 
 sukhaṃ ca duḥkhaṃ ca śubhāśubhe ca &
vidhvastabandhasya sadātmano muneḥ
 kutaḥ śubhaṃ vāpyaśubhaṃ phalaṃ vā // 546 //


tamasā grastavadbhānādagrasto 'pi ravirjanaiḥ & grasta ityucyate bhrāntyāṃ hyajñātvā vastulakṣaṇam // 547 //

tadvaddehādibandhebhyo vimuktaṃ brahmavittamam & paśyanti dehivanmūḍhāḥ śarīrābhāsadarśanāt // 548 //

ahirnirlvayanīṃ vāyaṃ muktvā dehaṃ tu tiṣṭhati & itastataścālyamāno yat kiṃcit prāṇavāyunā // 549 //

strotasā nīyate dāru yathā nimnonnatasthalam & daivena nīyate deho yathākālopabhuktiṣu // 550 //

prārabdhakarmaparikalpitavāsanābhiḥ 
 saṃsārivaccarati bhuktiṣu muktadehaḥ &
siddhaḥ svayaṃ vasati sākṣivadatra tūṣṇīṃ
 cakrasya mūlam iva kalpavikalpaśūnyaḥ // 551 //


naivendriyāṇi viṣayeṣu niyuṅkta eṣa 
 naivāpayuṅkta updarśanalakṣaṇasthaḥ &
naiva kriyāphalamapīṣadavekṣate sa
 svānandasāndrarasapānasumattacittaḥ // 552 //


lakṣyālakṣyagatiṃ tyaktvā yas tiṣṭhet kevalātmanā & śiva eva svayaṃ sākṣādayaṃ brahmaviduttamaḥ // 553 //

jīvann eva sadā muktaḥ kṛtārtho brahmavittamaḥ & upādhināśādbrahmaiva san brahmāpyeti nirdvayam // 554 //

śailūṣo veṣasadbhāvā- bhāvayoś ca yathā pumān & tathaiva brahmavic chreṣṭhaḥ sadā brahmaiva nāparaḥ // 555 //

yatra kvāpi viśīrṇaṃ satparṇam iva taror vapuḥ patatāt & brahmībhūtasya yateḥ prāg eva taccidagninā dagdham // 556 //

sadātmani brahmaṇi tiṣṭhato muneḥ 
 pūrṇādvayānandamayātmanā sadā &
na deśakālādyucitapratīkṣā
 tvaṅmāṃsaviṭpiṇḍavisarjanāya // 557 //


dehasya mokṣo no mokṣo na daṇḍasya kamaṇḍaloḥ & avidyāhṛdayagranthimokṣo mokṣo yatastataḥ // 558 //

kulyāyāmatha nadyāṃ vā śivakṣetre 'pi catvare & parṇaṃ patati cettena taroḥ kiṃ nu śubhāśubham // 559 //

patrasya puṣpasya phalasya nāśavad- 
 dehendriyaprāṇadhiyāṃ vināśaḥ &
naivātmanaḥ svasya sadātmakasyā-
 nandākṛter vṛkṣavad asti caiṣaḥ // 560 //


prajñānaghana ity ātmalakṣaṇaṃ satyasūcakam & anūdyaupādhikasyaiva kathayanti vināśanam // 561 //

avināśī vā are 'yamātmeti śrutir ātmanaḥ & prabravītyavināśitvaṃ vinaśyatsu vikāriṣu // 562 //

pāṣāṇavṛkṣatṛṇadhānyakaḍaṅkarādyā 
 dagdhā bhavanti hi mṛd eva yathā tathaiva &
dehendriyāsumana ādi samastadṛśyaṃ
 jñānāgnidagdhamupayāti parātmabhāvam // 563 //


vilakṣaṇaṃ yathā dhvāntaṃ līyate bhānutejasi & tathaiva sakalaṃ dṛśyaṃ brahmaṇi pravilīyate // 564 //

ghaṭe naṣṭe yathā vyoma vyomaiva bhavati sphuṭam & tathaivopādhivilaye brahmaiva brahmavitsvayam // 565 //

kṣīraṃ kṣīre yathā kṣiptaṃ tailaṃ taile jalaṃ jale & saṃyuktamekatāṃ yāti tathātmany ātmavinmuniḥ // 566 //

evaṃ videhakaivalyaṃ sanmātratvamakhaṇḍitam & brahmabhāvaṃ prapadyaiṣa yatirnāvartate punaḥ // 567 //

sadātmaikatvavijñānadagdhāvidyādivarṣmaṇaḥ & amuṣya brahmabhūtatvād brahmaṇaḥ kuta udbhavaḥ // 568 //

māyākḷptau bandhamokṣau na staḥ svātmani vastutaḥ & yathā rajjau niṣkriyāyāṃ sarpābhāsavinirgamau // 569 //

āvṛteḥ sadasattvābhyāṃ vaktavye bandhamokṣaṇe &
nāvṛtirbrahmaṇaḥ kācidanyābhāvādanāvṛtam \
yady asty advaitahāniḥ syād dvaitaṃ no sahate śrutiḥ // 570 //

bandhañca mokṣañca mṛṣaiva mūḍhā 
 buddherguṇaṃ vastuni kalpayanti &
dṛgāvṛtiṃ meghakṛtāṃ yathā ravau
 yato 'dvayāsaṅgacidetadakṣaram // 571 //


astīti pratyayo yaśca yaśca nāstīti vastuni & buddher eva guṇāvetau na tu nityasya vastunaḥ // 572 //

atastau māyayā kḷptau bandhamokṣau na cātmani &
niṣkale niṣkriye śānte niravadye nirañjane \
advitīye pare tattve vyomavatkalpanā kutaḥ // 573 //

na nirodho na cotpattirna baddho na ca sādhakaḥ & na mumukṣurna vai mukta ityeṣā paramārthatā // 574 //

sakalanigamacūḍāsvāntasiddhāntarūpaṃ 
 paramidamatiguhyaṃ darśitaṃ te mayādya &
apagatakalidoṣaṃ kāmanirmuktabuddhiṃ
 svasutavadasakṛttvāṃ bhāvyitvā mumukṣum // 575 //


iti śrutvā guror vākyaṃ praśrayeṇa kṛtānatiḥ & sa tena samanujñāto yayau nirmuktabandhanaḥ // 576 //

gurur eva sadānandasindhau nirmagnamānasaḥ & pāvayanvasudhāṃ sarvāṇ vicacāra nirantaraḥ // 577 //

ityācāryasya śiṣyasya saṃvādenātmalakṣaṇam & nirūpitaṃ mumukṣūṇāṃ sukhabodhopapattaye // 578 //

hitamidamupadeśamādriyantāṃ 
 vihitanirastasamastacittadoṣāḥ &
bhavasukhaviratāḥ praśāntacittāḥ
 śrutirasikā yatayo mumukṣavo ye // 579 //


saṃsārādhvani tāpabhānukiraṇaprodbhūtadāhavyathā- 
khinnānāṃ jalakāṅkṣayā marubhuvi bhrāntyā paribhrāmyatām &
atyāsannasudhāmbudhiṃ sukhakaraṃ brahmādvayaṃ darśayaty
eṣā śaṃkarabhāratī vijayate nirvāṇasaṃdāyinī // 580 //


||iti śaṃkarācāryaviracitaṃ vivekacuḍāmaṇi||

 ||auṃ tatsat||

        

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_zaMkara-vivekacuDAmaNi. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8E8B-6