Ratnaguṇasaṃcayagāthā


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_ratnaguNasaMcayagAthA.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: members of the Digital Sanskrit Buddhist Canon Input Project
## Contribution: members of the Digital Sanskrit Buddhist Canon Input Project
## Date of this version: 2020-07-31

## Source: 
   - P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17).

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Ratnaguṇasaṃcayagāthā = Rgs,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from bsu028au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Ratnagunasamcayagatha
Based on the ed. by P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1.
Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17)
Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sutra section, text no. 28.
The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.
TEXT WITH PADA MARKERS
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text


ratnaguṇasaṃcayagāthā /

om namo bhagavatyai āryaprajñāpāramitāratnaguṇasaṃcayagāthāyai /

namo āryamañjuśriye /

1 atha khalu bhagavāṃstāsāṃ catasṛṇāṃ parṣadāṃ saṃpraharṣaṇārthaṃ punarapīmāṃ prajñāpāramitāṃ paridīpayamānastasyāṃ velāyāmimā gāthā abhāṣata -

para prema gaurava prasāda upasthapitvā prajahitva āvaraṇa kleśamalātikrāntāḥ 
śṛṇutā jagārthamabhiprasthita sura(vra?)tānāṃ prajñāya pāramita yatra caranti śūrāḥ // Rgs_1.1

yāvanti nadya pravahantiha jambudvīpe phala puṣpa auṣadhā(dhi) vanaspati rohayanti 
bhūja(ta) gajendranāgapatiniśrayanovata(na)sya(?) tasyānubhāvaśriya sābhu jagādhipasya // Rgs_1.2

yāvanti dharma jinaśrāvaka deśayanti bhāṣanti yuktisahitāṃśca udīrayanti 
paramārthasaukhyakriya tatphalaprāptitā ca sarvo ayaṃ puruṣakāru tathāgatasya // Rgs_1.3

kiṃ kāraṇaṃ ya jina bhāṣati dharmanetrīṃ tatrābhiśikṣita nararṣabhaśiṣyabhūtāḥ 
sākṣātkaritva yatha śikṣita deśayanti buddhānubhāva puna ātmabalānubhāvā // Rgs_1.4

yasminna prajñavarapāramitopalabdhiḥ na ca bodhisattvaupalabdhi na cittabodheḥ 
evaṃ śruṇitva na ca muhyati nāsti trāso so bodhi(sa)ttva carate sugatāna prajñām // Rgs_1.5

na ca rupa vedana na saṃjña na cetanā ca vijñāna sthānu aṇumātra na bhonti tasya 
so sarvadharmaasthito aniketacārī aparī(ri)gṛhīta labhate sugatāna bodhim // Rgs_1.6

atha śreṇikasya abhutī parivrājakasya jñānopalambhu na hi skandhavibhāvanā ca 
yo bodhisattva parijānati eva dharmāṃ na ca nirvṛtiṃ spṛśati so viharāti prajñām // Rgs_1.7

vyuparīkṣate punarayaṃ katareṣu prajñā kasmātkuto va imi śūnyaka sarva dharmāḥ 
vyuparīkṣamāṇu na ca līyati nāsti trāso āsannu so bhavati bodhayi bodhisattvo // Rgs_1.8

saci rupa saṃjña api vedana cetanā ca vijñāna skandha caratī aprajānamāno 
imi skandha śūnya parikalpayi bodhisattvo caratī nimittaanupādapade asakto // Rgs_1.9

na ca rupa vedana na saṃjña na cetanāyā vijñāni yo na caratī aniketacārī 
caratīti so na upagacchati prajñadhārī anupādadhī spṛśati śānti samādhi śreṣṭhām // Rgs_1.10

evātmaśānti viharanniha bodhisattvo so vyākṛto puramakehi tathāgatehi 
na ca manyate ahu samādhitu vyutthito vā kasmārtha dharmaprakṛtiṃ parijānayitvā // Rgs_1.11

evaṃ carantu caratī sugatāna prajñāṃ no cāpi so labhati yatra carāti dharmam 
caraṇaṃ ca so 'caraṇaṃ ca prajānayitvā eṣā sa prajñavarapāramitāya caryā // Rgs_1.12

yo 'sau na vidyati sa eṣa avidyamāno tāṃ bālu kalpayi avidya karoti vidyām 
vidyā avidya ubhi eti asanta dharmā niryāti yo iti prajānati bodhisattvo // Rgs_1.13

māyopamāṃ ya iha jānati pañca skandhāṃ na ca māya anya na ca skandha karoti anyān 
nānātvasaṃjñavigato upaśāntacārī eṣā sa prajñavarapāramitāya caryā // Rgs_1.14

kalyāṇamitrasahitasya vipaśyakasya trāso na bheṣyati śruṇitva jināna mātrām 
yo pāpamitrasahito ca parapraṇeyo so āmabhājana yathodakaspṛṣṭa bhinno // Rgs_1.15

kiṃ kāraṇaṃ ayu pravucyati bodhisattvo sarvatra saṅgakriya icchati saṅgachedī 
bodhiṃ spṛśiṣyati jināna asaṅgabhūtāṃ tasmāddhi nāma labhate ayu bodhisattvo // Rgs_1.16

mahasattva so 'tha kenocyati kāraṇena mahatāya atra ayu bheṣyati sattvarāśeḥ 
dṛṣṭīgatāṃ mahati chindati sattvadhātoḥ mahasattva tena hi pravucyati kāraṇena // Rgs_1.17

mahanāyako mahatabuddhi mahānubhāvo mahayāna uttamajināna samādhirūḍho 
mahatā sanaddhu namuciṃ śaṭha dharṣayiṣye mahasattva tena hi pravucyati kāraṇena // Rgs_1.18

māyākaro yatha catuṣpathi nirmiṇitvā mahato janasya bahu chindati śīrṣakoṭī 
yatha te ca māya tatha jānati sarvasattvāṃ nirmāṇu sarva jagato na ca tasya trāso // Rgs_1.19

rupaṃ ca saṃjña api vedana cetanā ca vijñāna bandhu na ca mukta asaṅgabhūto 
evaṃ ca bodhi kramate na ca līnacitto saṃnā ha eṣa varapudgalauttamānām // Rgs_1.20

kiṃ kāraṇaṃ ayu pravucyati bodhiyāno yatrāruhitva sa nirvāpayi sarvasattvān 
ākāśatulya ayu yāna mahāvimāno sukhasaukhyakṣemabhiprāpaṇu yānaśreṣṭho // Rgs_1.21

na ca labhyate ya vrajate diśa āruhitvā nirvāṇaokagamanaṃ gati nopalabdhiḥ 
yatha agni nirvṛtu na tasya gatipracāro so tena nirvṛti pravucyati kāraṇena // Rgs_1.22

pūrvāntato na upalabhyati bodhisattvo aparāntato 'pi pratiupanna triyadhvaśuddho 
yo śuddha so anabhisaṃskṛtu niṣprapañco eṣā sa prajñavarapāramitāya caryā // Rgs_1.23

yasmiṃś ca kāli samaye vidu bodhisattvo evaṃ carantu anupādu vicintayitvā 
mahatīṃ janeti karuṇāṃ na ca sattvasaṃjñā eṣā sa prajñavarapāramitāya caryā // Rgs_1.24

saci sattvasaṃjña dukhasaṃjña upādayātī hariṣyāmi duḥkha jagatīṃ kariṣyāmi artham 
so ātmasa(ttva) parikalpaku bodhisattvo na ca eṣa prajñavarapāramitāya caryā // Rgs_1.25

yatha ātmanaṃ tatha prajānati sarvasattvāṃ yatha sarvasattva tatha prajānati sarvadharmān 
anupādupādu ubhaye avikalpamāno eṣā sa prajñavarapāramitāya caryā // Rgs_1.26

yāvanti loki parikīrtita dharmanāma sarveṣupādasamatikramu nirgamitvā 
amṛtaṃ ti jñānu paramaṃ na tu yo pareṇa ekārtha prajña ayu pāramiteti nāmā // Rgs_1.27

evaṃ carantu na ca kāṅkṣati bodhisattvo jñātavya yo vihara te sa upāyaprajño 
prakṛtīasanta parijānayamāna dharmāṃ eṣā sa prajñavarapāramitāya caryā // Rgs_1.28

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sarvākārajñatācaryāparivarto nāma prathamaḥ //

rupasmi yo na sthihate na ca vedanāyāṃ saṃjñāya yo na sthihate na ca cetanāyām 
vijñāni yo na sthihate sthitu dharmatāyāṃ eṣā sa prajñavarapāramitāya caryā // Rgs_2.1

nityamanityasukhaduḥkhaśubhāśubhaṃ ti ātmanyanātmi tathatā ta(tha) śūnyatāyām 
phalaprāptitāya athito arahantabhūmau pratyekabhūmiathito tatha buddhabhūmau // Rgs_2.2

yatha nāyako 'sthitaku dhātuasaṃskṛtāyā tatha saṃskṛtāya athito aniketacārī 
evaṃ ca sthānu athito sthita bodhisattvo asthānu sthānu ayu sthānu jinena ukto // Rgs_2.3

yo icchatī sugataśrāvaka haṃ bhaveyaṃ pratyekabuddha bhaviyāṃ tatha dharmarājo 
imu kṣāntyanāgami na śakyati prāpuṇetuṃ yatha ārapāragamanāya atītadarśī // Rgs_2.4

yo dharma bhāṣyati ya bhāṣyati bhāṣyamāṇāṃ phalaprāpta pratyayajino tatha lokanātho 
nirvāṇato adhigato vidupaṇḍitehi sarve ta ātmaja nidṛṣṭa tathāgatena // Rgs_2.5

catvāri pudgala ime na trasanti ye 'smin jinaputra satyakuśalo avivartiyaśca 
arhaṃ vidhūtamalakleśa prahīṇakāṅkṣo kalyāṇamitraparipācita yaścaturthaḥ // Rgs_2.6

evaṃ carantu vidu paṇḍitu bodhisattvo nārhaṃmi śikṣati na pratyayabuddhabhūmau 
sarvajñatāya anuśikṣati buddhadharme śikṣāaśikṣa na ya śikṣati eṣa śikṣā // Rgs_2.7

na ca rupavṛddhiparihāṇiparigrahāye na ca śikṣati vividhadharmaparigrahāye 
sarvajñatāṃ ca parigṛhṇati śikṣamāṇo niryāyatī ya iya śikṣa guṇe ratānām // Rgs_2.8

rupe na prajña iti rupi na asti prajñā vijñāna saṃjña api vedana cetanā ca 
na ca eti prajña iti teṣa na asti prajñā ākāśadhātusama tasya na cāsti bhedaḥ // Rgs_2.9

ārambaṇāna prakṛtī sa a(na)ntapārā sattvāna yā ca prakṛtī sa anantapārā 
ākāśadhātuprakṛtī sa anantapārā prajñā pi lokavidunāṃ sa anantapārā // Rgs_2.10

saṃjñeti nāma parikīrtitu nāyakena saṃjñāṃ vibhāviya prahāṇa vrajanti pāram 
ye atra saṃjñavigamaṃ anuprāpnuvanti te pāraprāpta sthita pāramite hu bhonti // Rgs_2.11

saci gaṅgavālukasamāni sthihitva kalpāṃ sattveti śabda parikīrtayi nāyako 'yam 
sattvasyupādu kutu bheṣyati ādiśuddho eṣā sa prajñavarapāramitāya caryā // Rgs_2.12

evaṃ jino bhaṇati apratikūlabhāṇī yadahaṃ imāya varapāramitāya āsī 
tada vyākṛto 'hu parāpuruṣottamena buddho bhaviṣyasi anāgataadhvanasmin // Rgs_2.13

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śakraparivarto nāma dvitīyaḥ //

ya imāṃ grahīṣyati paryāpuṇatī sa nityaṃ prajñāya pāramita yatra caranti nāthāḥ 
viṣa vahni śastra udakaṃ na kramāti tasyo otāru māru na ca vindati mārapakṣo // Rgs_3.1

parinirvṛtasya sugatasya kareyya stūpāṃ pūjeya saptaratanāmayu kaścideva 
tehi prapūrṇa siya kṣetrasahasrakoṭyo yatha gaṅgavālikasamaiḥ sugatasya stūpaiḥ // Rgs_3.2

yāvanta sattva puna tāntaka kṣetrakoṭyo te sarvi pūjana kareyuranantakalpān 
divyehi puṣpavaragandhavilepanehi kalpāṃstriyadhvaparikalpa tato 'pi bhūyaḥ // Rgs_3.3

yaśco imāṃ sugatamāta likhitva puste yata utpatī daśabalāna vināyakānām 
dhāreyi satkarayi puṣpavilepanehi kala puṇya bhonti na sa stūpi karitva pūjām // Rgs_3.4

mahavidya prajña ayu pāramitā janānāṃ dukhadharmaśokaśamanī pṛthusattvadhātoḥ 
ye 'tīta ye 'pi ca daśaddiśa lokanāthā ima vidya śikṣita anuttaravaidyarājāḥ // Rgs_3.5

ye vā caranti cariyāṃ hitasānukampām iha vidyaśikṣita vidu spṛśiṣyanti bodhim 
ye saukhya saṃskṛta asaṃskṛta ye ca saukhyā sarve ca saukhya prasutā itu veditavyāḥ // Rgs_3.6

bījāḥ prakīrṇa pṛthivīsthita saṃbhavanti sāmagri labdhva viruhanti anekarupāḥ 
yāvanti bodhiguṇa pāramitāśca pañca prajñāya pāramita te viruhanti sarve // Rgs_3.7

yenaiva rāja vrajate sa ha cakravartī tenaiva sapta ratanā balakāya sarve 
yenaiva prajña iya pāramitā jinānāṃ tenaiva sarvaguṇadharma samāgamanti // Rgs_3.8

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmaprameyaguṇadhāraṇapāramitāstūpasatkāraparivarto nāma tṛtīyaḥ //

śakro jinena paripṛcchitu praśnamāhu saci gaṅgavālikasamā siya buddhakṣetrāḥ 
jinadhātu sarvi paripūrita cūḍibaddhā imameva prajñavarapāramitāhu gṛhṇe // Rgs_4.1

kiṃ kāraṇaṃ na mi śarīri agauravatvaṃ api tū khu prajñaparibhāvita pūjayanti 
yatha rājaniśrita naro labhi sarvi pūjāṃ tatha prajñapāramitaniśrita buddhadhātuḥ // Rgs_4.2

maṇiratna sarvi guṇayukta anarghaprāpto yasmiṃ karaṇḍaki bhave sa namasyanīyaḥ 
tasyāpi uddhṛta spṛhanti karaṇḍakasmiṃ tasyaiva te guṇa mahāratanasya bhonti // Rgs_4.3

emeva prajñavarapāramitāguṇāni yannirvṛte 'pi jinadhātu labhanti pūjām 
tasmā hu tān jinaguṇā(n) parighettukāmo so prajñapāramita gṛhṇatu eṣa mokṣo // Rgs_4.4

pūrvaṃgamā bhavatu dānu dadantu prajñā śīle ca kṣānti tatha vīrya tathaiva dhyāne 
parigrāhikā kuśaladharmaavipraṇāśe ekā ca sā api nidarśayi sarvadharmān // Rgs_4.

yatha jambudvīpi bahuvṛkṣasahasrakoṭī nānāprakāra vividhāśca anekarūpāḥ 
na vi chāyanānatu bhaveta viśeṣatāpi anyatra chāyagatasaṃkhya prabhāṣamāṇā // Rgs_4.6

emeva pañca imi pāramitā jinānāṃ prajñāya pāramita nāmatayā bhavanti 
sarvajñatāya pariṇāmayamāṇa sarve ṣaḍapīha ekanayamarchati bodhināmā // Rgs_4.7

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ guṇaparikīrtanaparivarto nāma caturthaḥ //

saci rūpa saṃjña api vedana cetanāyāṃ cittaṃ anitya pariṇāmayi bodhisattvo 
pra(ti)varṇikāya carate aprajānamāno na hi dharma paṇḍita vināśa karoti jātu // Rgs_5.1

yasmin na rūpa api vedana cāpi saṃjñā vijñāna naiva na pi cetanayopalabdhiḥ 
anupādu śūnya na ya jānati sarvadharmān eṣā sa prajñavarapāramitāya caryā // Rgs_5.2

yāvanti gaṅganadivālikatulyakṣetre tāvanti sattva arahanti vineya kaścit 
yaścaiva prajña ima pāramitā likhitvā parasattvi pustaku dadeya viśiṣṭapuṇyaḥ // Rgs_5.3

kiṃ kāraṇaṃ ta iha śikṣita vādiśreṣṭhā gamayanti dharma nikhilāniha śūnyatāyām 
yāṃ śrutva śrāvaka spṛśanti vimukti śīghraṃ pratyekabodhi spṛśayanti ca buddhabodhim // Rgs_5.4

asato 'ṅkurasya drumasaṃbhavu nāsti loke kuta śākhapatraphalapuṣpaupādu tatra 
vina bodhicitta jinasaṃbhavu nāsti loke kuta śakrabrahmaphala śrāvakaprādubhāvaḥ // Rgs_5.5

ādityamaṇḍalu yadā prabhajāla muñcī karmakriyāsu tada sattva parākramanti 
tatha bodhicitta sada lokavidusya jñāto jñānena sarvaguṇadharma samāgamanti // Rgs_5.6

yatha nopatapta asato bhujagādhipasya kuta nadyaprasravu bhavediha jambudvīpe 
asatā nadīya phalapuṣpa na saṃbhaveyuḥ na ca sāgarāṇa ratanā bhavi naikarūpāḥ // Rgs_5.7

tatha bodhicitta asatīha tathāgatasya kuta jñānaprasravu bhavediha sarvaloke 
jñānasya co asati nāsti guṇāna vṛddhiḥ na ca bodhi sāgarasamā na ca buddhadharmāḥ // Rgs_5.8

yāvanti loki kvaci jotikaprāṇabhūtā obhāsanārtha prabha osarayanti sarve 
varasūryamaṇḍalaviniḥsṛta ekaraśmī na kalā pi jyotikagaṇe siya sarvaābhāḥ // Rgs_5.9

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ puṇyaparyāyaparivarto nāma pañcamaḥ //

yāvanti śrāvakagaṇāḥ prasavanti puṇyaṃ dānaṃ ca śīlamapi bhāvanasaṃprayuktam 
sa hi bodhisattva anumodana ekacitte na ca sarvaśrāvakagaṇe siya puṇyaskandho // Rgs_6.1

ye buddhakoṭiniyutā purimā vyatītā ye vā anantabahukṣetrasahasrakoṭayaḥ 
tiṣṭhanti ye 'pi parinirvṛta lokanāthā deśanti dharmaratanaṃ dukhasaṃkṣayāya // Rgs_6.2

prathamaṃ upādu varabodhayi cittupādo yāvat su dharmakṣayakālu vināyakānām 
ekasmi tatra ciya teṣa jināna puṇyaṃ saha yukta pāramita ye 'pi ca buddhadharmāḥ // Rgs_6.3

yaścaiva buddhatanayāna(ca) śrāvakāṇāṃ śaikṣa aśaikṣa kuśalāsrava nāsravāśca 
paripiṇḍayitva anumodayi bodhisattvo sarvaṃ ca nāmayi jagārthanidāna bodhi // Rgs_6.4

pariṇāmayantu yadi vartati cittasaṃjñā tatha bodhisattvapariṇāmana sattvasaṃjñā 
saṃjñāya dṛṣṭisthitu citta trisaṅgayukto pariṇāmitaṃ na bhavatī upalabhyamānam // Rgs_6.5

saci eva jānati nirudhyati kṣīṇadharmā taccaita kṣīṇa pariṇāmayiṣyanti yatra 
na ca dharma dharmi pariṇāmayate kadācit pariṇāmitaṃ bhavati eva prajānamāne // Rgs_6.6

saci so nimitta kurute na ca mānayāti atha ānimitta pariṇāmita bhonti bodhau 
viṣasṛṣṭa bhojanu yathaiva kriyāpraṇīto tatha śukladharmaupalambha jinena ukto // Rgs_6.7

tasmā hu nāmapariṇāmana śikṣitavyā yatha te jinā kuśala eva prajānayanti 
yajjātiyo 'yaṃ prabhavo yadalakṣaṇaṃ ca anumodamī tatha tathā pariṇāmayāmi // Rgs_6.8

evaṃ ca puṇya pariṇāmayamāna bodhau na ca so hi buddha kṣipate jina uktavādī 
yāvanti loki upalambhikabodhisattvā abhibhonti sarvi pariṇāmayamāna śūro // Rgs_6.9

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmanumodanāparivarto nāma ṣaṣṭhamaḥ //

jātyandhakoṭiniyutānyaviunāyakānāṃ mārge akovidu kuto nagarapraveśe 
vina prajña pañca imi pāramitā acakṣuḥ avināyakā na prabhavanti spṛśetu bodhim // Rgs_7.1

yatrāntarasmi bhavate pragṛhīta prajñā tatu labdhacakṣu bhavatī imu nāmadheyam 
yatha citrakarmapariniṣṭhita cakṣuhīno na ca tāva puṇyu labhate akaritva cakṣuḥ // Rgs_7.2

yada dharma saṃskṛta asaṃskṛta kṛṣṇaśuklo aṇumātru no labhati prajña vibhāvamānaḥ 
yada prajñapāramita gacchati saṃkhya loke ākāśa yatra na pratiṣṭhitu kiṃci tatra // Rgs_7.3

saci manyate ahu carāmi jināna prajñāṃ mociṣya sattvaniyutāṃ bahurogaspṛṣṭān 
ayu sattvasaṃjñaparikalpaku bodhisattvo na ca eṣa prajñavarapāramitāya caryā // Rgs_7.4

yo bodhisattva varapāramiteti cīrṇo paricārikā ya na ca kāṅkṣati paṇḍitehi 
saha śrutva tasya puna bheṣyati śāstṛsaṃjñā so vā laghū anubudhiṣyati bodhi śāntām // Rgs_7.5

satkṛtya buddhaniyutāṃ paricārikāyāṃ na ca prajñapāramita śraddadhitā jinānām 
śrutvā ca so imu kṣipiṣyati so 'lpabuddhiḥ sa kṣipitva yāsyati avīcimatrāṇabhūto // Rgs_7.6

tasmā hu śraddadhata eva jināna mātāṃ yadi icchathā spṛśitu uttamabuddhajñānam 
so vāṇijo yatha vrajitvana ratnadvīpaṃ mūlātu chedana karitva puna āgameyā // Rgs_7.7

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ nirayaparivarto nāma saptamaḥ //

rūpasya śuddhi phalaśuddhita veditavyā phalarūpaśuddhita sarvajñataśuddhimāhuḥ 
sarvajñatāya phalaśuddhita rūpaśuddhī ākāśadhātusamatāya abhinnachinnāḥ // Rgs_8.1

traidhātukaṃ samatikrānta na bodhisattvā kleśāpanīta upapatti nidarśayanti 
jaravyādhimṛtyuvigatāścyuti darśayanti prajñāya pāramita yatra caranti dhīrāḥ // Rgs_8.2

nāmeva rūpi jagatī ayu paṅkasaktā saṃsāracakri bhramate 'nilacakratulye 
jānitva bhrāntu jagatī mṛgavāgureva ākāśa pakṣisadṛśā vicaranti prajñāḥ // Rgs_8.3

rūpasmi yo na carate pariśuddhacārī vijñāna saṃjña api vedana cetanāyām 
evaṃ carantu parivarjayi sarvasaṅgāṃ saṅgādvimucya carate sugatāna prajñām // Rgs_8.4

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ viśuddhiparivarto nāmāṣṭamaḥ //

evaṃ carantu vidu paṇḍitu bodhisattvo saṅgā uchinnu vrajate jagatī asakto 
sūryo va rāhugrahamukta virocamāno agnīva yukta tṛṇakāṣṭhavanaṃ dahāti // Rgs_9.1

prakṛtīya śuddha pariśuddhimi sarvadharmāṃ prajñāya pāramita paśyati bodhisattvo 
na ca paśyakaṃ labhati nāpi ca sarvadharmān eṣā sa prajñavarapāramitāya caryā // Rgs_9.2

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ stutiparivarto nāma navamaḥ //

śakro jinasya paripṛcchati devarājo caramāṇa prajña katha yujyati bodhisattvo 
aṇumātra yo na khalu yujyati skandhadhātau yo eva yujyati(sa yujyati)bodhisattvaḥ // Rgs_10.1

cirayānaprasthitu sa vedayitavya sattvo bahubuddhakoṭinayutehi kṛtādhikāro 
yo śrutva dharmi imi nirmitamāyakalpāṃ na ca kāṅkṣate ayu prayujyati śikṣamāṇaḥ // Rgs_10.2

kāntāramārgi puruṣo bahu(bhī)janehi gopāla sīma vanasaṃpada paśyate yo 
āśvāsaprāpta bhavatī na ca tasya trāso abhyāśa grāmanagarāṇa ime nimittāḥ // Rgs_10.3

emeva prajñavarapāramitā jinānāṃ śṛṇu tāta yo labhati bodhi gaveṣamāṇaḥ 
āśvāsaprāpta bhavatī na ca tasya trāso nārhantabhūmi na pi pratyayabuddhabhūmī // Rgs_10.4

puruṣo hi sāgarajalaṃ vraji paśyanāya saci paśyate drumavanaspatiśailarājam 
athavā na paśyati nimitta nikāṅkṣa bhoti a(bhyāśa)to mahasamudra na so 'tidūre // Rgs_10.5

emeva bodhivaraprasthitu veditavyo śruṇamāṇa prajña imi pāramitā jinānām 
yadyāpi saṃmukha na vyākṛtu nāyakeno tathapi spṛśiṣyati nacireṇa hu buddhabodhim // Rgs_10.6

suvasanti kāli patite tṛṇapatraśākhā nacireṇa patraphalapuṣpa samāgamanti 
prajñāya pāramita yasyimu hastaprāptā nacireṇa bodhivara prāpsyati nāyakānām // Rgs_10.7

yatha istri gurviṇi ya ceṣṭati vedanābhi jñātavyu kālu ayamasya prajāyanāya 
tatha bodhisattva śruṇamāṇu jināna prajñāṃ rati chanda vīkṣati spṛśiṣyati bodhi śīghram // Rgs_10.8

caramāṇu prajñavarapāramitāya yogī na ca rūpavṛddhi na ca paśyati pārihāṇim 
dharmā adharma imu paśyati dharmadhātuṃ na ca nirvṛtiṃ spṛśati so viharāti prajñām // Rgs_10.9

caramāṇu yo na iha kalpayi buddhadharmāṃ bala ṛddhipāda na ca kalpayi bodhi śāntām 
avikalpakalpavigato 'dhiṣṭhānacārī eṣā sa prajñavarapāramitāya caryā // Rgs_10.10

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ dhāraṇīguṇaparivarto nāma daśamaḥ //

buddhaṃ subhūti paripṛcchati vādicandraṃ kyantantarāyu bhaviṣyanti guṇe ratānām 
bahu antarāyu bhaviṣyanti bhaṇāti śāsta tatu alpamātra parikīrtayiṣyāmi tāvat // Rgs_11.1

pratibhāna neka vividhāni upapadyiṣyanti likhamāna prajña imu pāramitā jinānām 
yuta śīghra vidyuta yathā parihāyiṣyanti akaritva artha jagatī imu mārakarma // Rgs_11.2

kāṅkṣā ca keṣaci bhaviṣyati bhāṣamāṇe na mamātra nāma parikīrtitu nāyakena 
na ca jāti bhūmi parikīrtitu nāpi gotraṃ na ca so śruṇiṣyati kṣipiṣyati mārakarma // Rgs_11.3

evaṃ ta mūlamapahāya ajānamāno śākhāpalāśa parieṣayiṣyanti mūḍhāḥ 
hastiṃ labhitva yatha hastipadaṃ gaveṣe tatha prajñapāramita śrutva sūtrānta eṣet // Rgs_11.4

yatha bhojanaṃ śatarasaṃ labhiyāna kaścit mārgeṣu ṣaṣṭiku labhitva sa bhojanāgryam 
tatha bodhisattva ima pāramitāṃ labhitvā (a)rhantabhūmi(ta) gaveṣayiṣyanti bodhim // Rgs_11.5

satkārakāma bhaviṣyanti ca lābhakāmāḥ sāpekṣacitta kulasaṃstavasaṃprayuktāḥ 
choritva dharma kariṣyanti adharmakāryaṃ patha hitva utpathagatā ima mārakarma // Rgs_11.6

ye cāpi tasmi samaye imu dharma śreṣṭhaṃ śruṇanāya chandika utpādayiṣyanti śraddhām 
te dharmabhāṇaka viditvana kāryayuktaṃ premāpanīta gamiṣyanti sudurmanāśca // Rgs_11.7

imi mārakarma bhaviṣyanti ya tasmi kāle anye ca neka vividhā bahu antarāyā 
yehī samākulikṛtā bahu bhikṣu tatra prajñāya pāramita etu na dhārayanti // Rgs_11.8

ye te bhavanti ratanā ya anarghaprāptā te durlabhā bahupratyarthika nityakālam 
emeva prajñavarapāramitā jinānāṃ durlābhu dharmaratanaṃ baddupadravaṃ ca // Rgs_11.9

navayānaprasthita sa sattva parīttabuddhiḥ ya imaṃ durlābhu dharmaratanaṃ parāpuṇanti 
māro 'tra utsuku bhaviṣyati antarāye buddhā daśaddiśi parigrahasaṃprayuktāḥ // Rgs_11.10

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ mārakarmaparivarto nāmaikādaśamaḥ //

mātrāya putra bahu santi gilāni kāye te sarvi durmanasa tatra prayujyayeyuḥ 
emeva buddha(piṃ) daśaddiśi lokadhātau ima prajñapāramita mātra samanvāharanti // Rgs_12.1

ye 'tīta ye 'pi ca daśaddiśi lokanāthā itu te prasūta bhaviṣyantyanāgatāśca 
loka(sya) darśika janetri jināna mātā parasattvacittacaritāna nidarśitā(kā) ca // Rgs_12.2

lokasya yā tathata yā tathatārhatānāṃ / pratyekabuddhatathatā tathatā jinānām 
ekaiva bhāvavigatā tathatā ananyā prajñāya pāramita buddha tathāgatena // Rgs_12.3

tiṣṭhantu lokavidunāṃ parinirvṛtānāṃ [sthita eṣa dharmataniyāma śūnyadharmā 
tāṃ bodhisattva tathatāmanubuddhayanti tasmā hu buddha kṛta nāma tathāgatebhiḥ // Rgs_12.4

ayu gocaro daśabalāna vināyakānāṃ] prajñāya pāramita ramyavanāśritānām 
dukhitāṃśca sattva triapāya samuddharanti na pi sattvasaṃjña api teṣu kadāci bhoti // Rgs_12.5

siṃho yathaiva girikandari niśrayitvā nadate achambhi mṛga kṣudraka trāsayanto 
tatha prajñapāramitaniśraya narāṇa siṃho nadate achambhi pṛthutīrthika trāsayanto // Rgs_12.6

ākāśaniśrita yathaiva hi sūrya[raśmi] tāpetimāṃ dharaṇi darśayate ca rūpam 
tatha prajñapāramitaniśrita dharmarājo tāpeti tṛṣṇanadi dharma nidarśayāti // Rgs_12.7

rūpasya darśanu adarśanu vedanāye saṃjñāya darśanu adarśanu cetanāye 
vijñānacittamanudarśanu yatra nāsti aya dharmadarśanu nidiṣṭu tathāgatena // Rgs_12.8

ākāśa dṛṣṭu iti sattva pravyāharanti nabhadarśanaṃ kutu vimṛṣyatha etamartham 
tatha dharmadarśanu nidiṣṭa tathāgatena na hi darśanaṃ bhaṇitu śakya nidarśanena // Rgs_12.9

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ lokasaṃdarśanaparivarto nāma dvādaśamaḥ //

yo eva paśyati sa paśyati sarvadharmān sarvānamātyakiriyā ti upekṣya rājā 
yāvanti buddhakriya dharmata śrāvakāṇāṃ prajñāya pāramita sarva karoti tāni // Rgs_13.1

na ca rāja grāma vrajate na ca rājyarāṣṭrān sarvaṃ ca ādadati so viṣayātu āyam 
na ca bodhisattva calate kvaci dharmatāyāṃ sarvāṃśca ādadati ye guṇa buddhadharme // Rgs_13.2

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmacintyaparivarto nāma trayodaśamaḥ //

yasyāmi śraddha sugate dṛḍha bodhisattvo varaprajñapāramitaāśayasaṃprayogo 
atikramya bhūmidvaya śrāvakapratyayānāṃ laghu prāpsyate anabhibhū(tu) jināna bodhim // Rgs_14.1

sāmudriyāya yatha nāvi praluptikāye bhṛtakaṃ manuṣya tṛṇakāṣṭhamagṛhṇamāno 
vilayaṃ prayāti jalamadhya aprāptatīro yo gṛhṇate vrajati pārasthalaṃ prayāti // Rgs_14.2

emeva śraddhasaṃgato ya prasādaprāpto prajñāya pāramita mātra vivarjayanti 
saṃsārasāgara tadā sada saṃsaranti jātījarāmaraṇaśokataraṃgabhaṅge // Rgs_14.3

ye te bhavanti varaprajñaparigṛhītā bhāvasvabhāvakuśalā paramārthadarśī 
te puṇyajñānadhanasaṃbhṛtayānapātrāḥ paramādbhutāṃ sugatabodhi spṛśanti śīghram // Rgs_14.4

ghaṭake apakvi yatha vāri vaheya kācit jñātavyu kṣipra ayu bhetsyati durbalatvāt 
paripakvi vāri ghaṭake vahamānu mārge na ca bhedanādbhayamupaiti ca svasti geham // Rgs_14.5

kiṃcāpi śraddhabahulo siya bodhisattvo prajñāvihīna vilayaṃ laghu prāpuṇāti 
taṃ caiva śraddha parigṛhṇayamāna prajñā atikramya bodhidvaya prāpsyati agrabodhim // Rgs_14.6

nāvā yathā aparikarmakṛtā samudre vilayamupaiti sadhanā saha vāṇijebhiḥ 
sā caiva nāva parikarmakṛtā suyuktā na ca bhidyate dhanasamagramupaiti tīram // Rgs_14.7

emeva śraddhaparibhāvitu bodhisattvo prajñāvihīnu laghu bodhimupaiti hānim 
so caiva prajñavarapāramitāsuyukto 'kṣato 'nupāhatu spṛśāti jināna bodhim // Rgs_14.8

puruṣo hi jīrṇa dukhito śataviṃśavarṣo kiṃcāpi utthitu svayaṃ na prabhoti gantum 
so vāmadakṣiṇadvaye puruṣe gṛhīte patanādbhayaṃ na bhavate vrajate sukhena // Rgs_14.9

emeva prajña iha durbalu bodhisattvo kiṃcāpi prasthihati bhajyati antareṇa 
so vā upāyabalaprajñaparigṛhīto na ca bhajyate spṛśati bodhi nararṣabhāṇām // Rgs_14.10

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmaupamyaparivarto nāma caturdaśamaḥ //

yo ādikarma sthitu bhūmiya bodhisattvo adhyāśayena vara prasthita buddhabodhim 
tehī suśiṣyagurugauravasaṃprayukto kalyāṇamitra sada sevayitavya vijñaiḥ // Rgs_15.1

kiṃ kāraṇaṃ tatu guṇāgamu paṇḍitānāṃ prajñāya pāramita te anuśāsayanti 
evaṃ jino bhaṇati sarvaguṇāgradhārī kalyāṇamitramupaniśrita buddhadharmāḥ // Rgs_15.2

dānaṃ ca śīlamapi kṣānti tathaiva vīryaṃ dhyānāni prajña pariṇāmayitavya bodhau 
na ca bodhiskandha vimṛśitva parāmṛśeyā ye ādikarmika na deśayitavya evam // Rgs_15.3

evaṃ caranta guṇasāgara vādicandrāḥ trāṇā bhavanti jagatī śaraṇā ca lenā 
gati buddhi dvīpa pariṇāyaka arthakāmāḥ pradyota ulka varadharmakathī akṣobhyāḥ // Rgs_15.4

saṃnāhu duṣkarū mahāyaśu saṃnahantī na ca skandhadhātu na ca āyatanaiḥ sanaddhāḥ 
tribhi yānasaṃjñavigatā aparigṛhītā avivartikā acalitāśca akopyadharmāḥ // Rgs_15.5

te eva dharmasamudāgata niṣprapañcā kāṅkṣāvilekhavimatīvigatārthayuktāḥ 
prajñāya pāramita śrutva na sīdayanti aparapraṇeya avivartiya veditavyāḥ // Rgs_15.6

gambhīra dharma ayu durdṛśu nāyakānāṃ na ca kenacīdadhigato na ca prāpuṇanti 
etārthu bodhimadhigamya hitānukampī alpotsuko ka imu jñāsyati sattvakāyo // Rgs_15.7

sattvaśca ālayarato viṣayābhilāṣī sthita agrahe abudha yo mahaandhabhūto 
dharmo anālayu anāgrahu prāpitavyo lokena sārdha ayu vigrahu prādubhūto // Rgs_15.8

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ devaparivarto nāma pañcadaśamaḥ //

ākāśadhātu purimādiśi dakṣiṇāyāṃ tatha paścimottaradiśāya anantapārā 
uparādharāya daśaddiśi yāvadasti nānātvatā na bhavate na viśeṣaprāptā // Rgs_16.1

atikrānta yā tathata yā tathatā aprāptā pratyutpanna yā tathata yā tathatārhatānām 
yā sarvadharmatathatā tathatārhatānāṃ sarveṣa dharmatathatā na viśeṣaprāptā // Rgs_16.2

yo bodhisattva imi icchati prāpuṇetuṃ nānātvadharmavigatāṃ sugatāna bodhim 
prajñāya pāramita yujyatu yāya yukto vina prajña nāstyadhigamo naranāyakānām // Rgs_16.3

pakṣisya yojanaśataṃ mahatātmabhāvo pañcāśatā pi abalobhayakṣīṇapakṣo 
so trāyatriṃśabhavanādiṣu jambudvīpe ātmānamosariyi taṃ vilayaṃ vrajeyyā // Rgs_16.4

yadyāpi pañca ima pāramitā jinānāṃ bahukalpakoṭiniyutāṃ samudānayeyyā 
praṇidhīnanantavipulāṃ sada sevya loke anupāya prajñavikalā pari śrāvakatve // Rgs_16.5

niryāyanāya ya icchati buddhajñāne samacitta sarvajagatī pitṛmātṛsaṃjñā 
hitacitta maitramana eva parākrameyyā akhilārjavo mṛdugirāya parākrameyyā // Rgs_16.6

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ tathatāparivarto nāma ṣoḍaśamaḥ //

sthaviro subhūti paripṛcchati lokanāthaṃ araṇāya liṅga bhaṇahī guṇasāgarāṇām 
avivartiyā yatha bhavanti mahānubhāvā tāṃ vyākuruṣva jinaguṇāna pradeśamātram // Rgs_17.1

nānātvasaṃjñavigatā gira yuktabhāṇī na ca anya te śramaṇa brāhmaṇa āśrayanti 
triyapāyavarjita vidū sadakāli bhonti daśabhiśca te kuśalakarmapathebhi yuktā // Rgs_17.2

dharmaṃ nirāmiṣu jagasyanuśāsayanti ekāntadharmaniyatāḥ sada snigdhavākyāḥ 
sthiticaṃkramaṃ śayaniṣadya susaṃprajānā yugamātraprekṣiṇa vrajantyabhrāntacintā // Rgs_17.3

śuciśaucaambaradharā trivivekaśuddhā na ca lābhakāma vṛṣabhā sada dharmakāmāḥ 
mārasyatītaviṣayā aparapraṇeyā catudhyānadhyāyi na ca niśrita tatra dhyāne // Rgs_17.4

na ca kīrtikāma na ca krodhaparītacittā gṛhibhūta nitya anadhyoṣita sarva vastuṃ 
na ca jīvikāviṣayabhoga gaveṣayanti abhicāramantra na ca istriprayogamantrāḥ // Rgs_17.5

na ca ādiśanti puruṣaiḥ striya icchakarmāṃ pravivikta prajñavarapāramitābhiyuktāḥ 
kalahāvivādavigatā dṛḍhamaitracittā sarvajñakāma sada śāsani nimnacittāḥ // Rgs_17.6

pratyantamlecchajanavarjitaantadeśāḥ svakabhūmi kāṅkṣavigatāḥ sada merukalpāḥ 
dharmārtha jīvita tyajanti prayuktayogā avivartiyāna imi liṅga prajānitavyā // Rgs_17.7

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmavinivartanīyaliṅgākāraparivarto nāma saptadaśamaḥ //

gambhīra rupa api vedana cetanā ca vijñāna saṃjña prakṛtī animittaśāntā 
kāṇḍena gādha yatha sāgari eṣamāṇo prajñāya skandha vimṛṣitva alabdhagādhā // Rgs_18.1

yo bodhisattva imu budhyati eva dharmāṃ gambhīrayānaparamārthanirupalepān 
yasmin na skandha na pi āyatanaṃ na dhātu kiṃ vā svapuṇyasamudāgamu kiṃci tasya // Rgs_18.2

yatha rāgadharmacaritaḥ puruṣaḥ striyāye saṃketa kṛtva alabhantu vivartayeyā 
yāvanti cittacaritā divasena tasya tāvanta kalpa anubudhyati bodhisattvo // Rgs_18.3

yo bodhisattva bahukalpasahasrakoṭayo dānaṃ dadeyu vimalaṃ tatha śīla rakṣe 
yaścaiva prajñavarapāramitāprayukto dharmaṃ bhaṇeya kala puṇya na dānaśīle // Rgs_18.4

yo bodhisattva varaprajña vibhāvayanto tata utthito kathayi dharma nirupalepam 
taṃ cāpi nāmayi jagārthanidāna bodhau nāsti triloka śubha tena samaṃ bhaveyā // Rgs_18.5

taṃ caiva puṇya puna khyāyati riktameva tatha śūnya tuccha vaśikaṃ ca asārakaṃ ca 
evaṃ carantu caratī sugatāna prajñāṃ caramāṇu puṇyu parigṛhṇati aprameyam // Rgs_18.6

abhilāpamātra ima jānati sarvadharmāṃ buddhena deśita prayukta prakāśitāṃśca 
kalpāna koṭinayutāṃ bahu bhāṣamāṇo na ca kṣīyate na ca vivardhati dharmadhātuḥ // Rgs_18.7

ye cāpi pañca imi pāramitā jinānām ete 'pi dharma parikīrtita nāmamātrāḥ 
pariṇāmayāti na ca manyati bodhisattvo na ca hīyate spṛśati uttamabuddhabodhim // Rgs_18.8

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śūnyatāparivarto nāmāṣṭādaśamaḥ

tailasya varti jvalitā prathame nipāte na ca dagdha varti asatā na vinā ya dagdhā 
na hi arci paścimanipāta sa varti dagdhā asatā pi paścima na dahyati dīpavarti // Rgs_19.1

prathameva citta spṛśatī na ca agrabodhim asatā na tasya spṛśatā puna śakya bhonti 
na ca citta paścima śivāmanuprāpuṇāti asatā na tasya puna prāpaṇanāya śakyam // Rgs_19.2

bījātu stamba phala puṣpa samāgamanti so vāniruddha asato na hi tasya vṛkṣo 
emeva citta prathamaṃ tu nidāna bodheḥ so vā niruddha asato na hi tasya bodhiḥ // Rgs_19.3

bījaṃ pratītya ca bhavedyavaśālikādes tattatphalaṃ na ca tadasti na cāpi nāsti 
utpattito bhavati bodhiriyaṃ jinānāṃ bhāvasvabhāvavigatā bhavatīha māyā // Rgs_19.4

udakabindu kumbha paripūryati stokastokaṃ prathame nipāti anupūrva sa paścimena 
emeva citta prathamaṃ varabodhihetur anupūrva śuklaguṇapūrṇa bhavanti buddhāḥ // Rgs_19.5

śūnyānimittapraṇidhiṃ caramāṇu dharmā na ca nirvṛtiṃ spṛśati no ca nimittacārī 
yatha nāviko kuśala gacchati ārapāram ubhayānti asthitu na tiṣṭhati arṇavesmin // Rgs_19.6

evaṃ carantu na ca manyati bodhisattvo ahu vyākṛto daśabalehi spṛśeya bodhim 
na ca trāsu bodhi bhavate na ihāsti kiṃcid evaṃ carantu caratī sugatāna prajñām // Rgs_19.7

kāntāramārgi durabhikṣi savyādhi lokāṃ paśyitva nāsti bhaya uttari saṃnahante 
aparāntakoṭi sada yukta prajānamāno aṇumātra kheda manaso na upādiyāti // Rgs_19.8

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ gaṅgadevābhaginīparivarto nāmaikānnaviṃśatimaḥ //

puna bodhisattva caramāṇu jināna prajñāṃ anupāda skandha imi jānati ādiśūnyān 
asamāhito karuṇa prekṣati sattvadhātum atrāntare na parihāyati buddhadharmān // Rgs_20.1

puruṣo yathā kuśala sarvaguṇairupeto balavān dudharṣu kṛtayogya kalāvidhijño 
iṣvastrapāramigato pṛthuśilpayukto māyāvidhijñaparamo jagadarthakāmo // Rgs_20.2

mātā pitā ca parigṛhya saputradāraṃ kāntāramārgi pratipadya bahūamitro 
so nirmiṇitva puruṣān bahu śūravīrān kṣemeṇa gatva puna gehamupāgameyyā // Rgs_20.3

emeva yasmi samaye vidu bodhisattvo mahamaitri sarvi upabandhati sattvadhātau 
caturo sa māra atikramya dvaye ca bhūmim asmin samādhi sthitu no ca spṛśāti bodhim // Rgs_20.4

ākāśaniśrita samīraṇa āpaskandho ta hi niśritā iha mahāpṛthivī jagacca 
sattvāna karmaupabhoganidānameva ākāśasthānu kutu cintayi etamartham // Rgs_20.5

emeva śūnyatapratiṣṭhitu eṣa sattvo jagati kriyāṃ vividha darśayate vicitrām 
sattvāna jñānapraṇidhānaadhiṣṭhānameva na ca nirvṛtiṃ spṛśati śūnyata nāsti sthānam // Rgs_20.6

yasmiṃśca kāli vidu paṇḍitu bodhisattvo caratī imāṃ pravara śūnya samādhi śāntām 
atrāntare na ca nimitta prabhāvitavyo na ca ānimittasthitu śānta praśāntacārī // Rgs_20.7

pakṣisya nāsti padu gacchata antarīkṣe no cāpi tatra sthitu no ca patāti bhūmau 
tatha bodhisattva caramāṇu vimokṣadvāre na ca nirvṛtiṃ spṛśati no ca nimittacārī // Rgs_20.8

iṣvastraśikṣita yathā puruṣodha kāṇḍaṃ kṣepitva anya puna kāṇḍa paraspareṇa 
patanāya tasya purimasya na deya bhūmim ākāṅkṣamāṇa puruṣasya pateya kāṇḍam // Rgs_20.9

emeva prajñavarapāramitāṃ caranto prajñā upāya bala ṛddhi vicāramāṇo 
tāvanna tāṃ paramaśūnyata prāpuṇoti yāvanna te kuśalamūla bhavanti pūrṇāḥ // Rgs_20.10

bhikṣū yathā paramaṛddhibalenupeto gagane sthito yamaka kurvati prātihāryāṃ 
gaticaṃkramaṃ śayaniṣadya nidarśayāti na nivartate na pi ca khidyati yāva tatra // Rgs_20.11

emeva śūnyatasthito vidu bodhisattvo jñānarddhipāramigato aniketacārī 
vividhāṃ kriyāṃ jagati darśayate anantāṃ na ca bhajyatī na pi ca khidyati kalpakoṭī // Rgs_20.12

puruṣā yathā mahaprapāti sthihitva kecid ubhi pāṇi chatradvaya gṛhṇa upakṣayeyyā 
ākāli vāyuravasṛjya mahāprapāte no ca prapāta patiyāti na yāva tatra // Rgs_20.13

emeva sthitva karuṇāṃ vidu bodhisattvo prajñāupāyadvayachatraparigṛhīto 
śūnyānimittapraṇidhiṃ vimṛṣāti dharmān na ca nirvṛtiṃ spṛśati paśyati dharmacārī // Rgs_20.14

ratanārthiko yatha vrajitvana ratnadvīpaṃ labdhvāna ratna puna gehamupāgameyyā 
kiṃcāpi tatra sukha jīvati sārthavāho api duḥkhito manasi bhoti sa jātisaṃgho // Rgs_20.15

emeva śūnyata vrajitvana ratnadvīpaṃ labdhvāna dhyāna bala indriya bodhisattvo 
kiṃcāpi nirvṛti spṛśedabhinandamāno api sarvasattva dukhitā manasī bhavanti // Rgs_20.16

abhyantare ya nagare nigame ca grāme kāmārtha vāṇiju yathā gami jānanāya 
no cāpi tatra sthihatī na ca ratnadvīpe na ca geha mārgi kuśalo puna bhoti vijño // Rgs_20.17

tatha jñāna śrāvakavimuktisapratyayānāṃ sarvatra bhoti kuśalo vidu bodhisattvo 
no cāpi tatra sthihate na ca buddhajñāne na ca saṃskṛte bhavati mārgavidū vidhijño // Rgs_20.18

yaṃ kāli maitri jagatī anubandhayitvā śūnyānimittapraṇidhī carate samādhim 
asthānameva yadi nirvṛti prāpuṇeyā athavāpi saṃskṛta sa prajñapanāya śakyaḥ // Rgs_20.19

yatha nirmito puruṣa no va adṛśyakāyo nāmena vā puna sa prajñapanāya śakyaḥ 
tatha bodhisattva caramāṇu vimokṣadvāraṃ nāmena vā puna sa prajñapanāya śakyaḥ // Rgs_20.20

yadi pṛcchamāna cari indriya bodhisattvo gambhīradharmaparidīpana no karoti 
śūnyānimitta avivartiyabodhidharmāṃ na ca śocatī na ca sa vyākṛtu veditavyo // Rgs_20.21

arhantabhūmimapi pratyayabuddhabhūmau traidhātukaṃ na spṛśate supināntare 'pi 
buddhāṃśca paśyati katheti janasya dharmaṃ avivartiyeti ayu vyākṛtu veditavyo // Rgs_20.22

triapāyaprāptu supinasmi viditva sattvān praṇidheti tatkṣaṇa apāya ucchoṣayeyam 
satyādhiṣṭhāni praśameti sa cāgniskandham avivartiyeti ayu vyākṛtu veditavyo // Rgs_20.23

bhūtagrahā vividha vyādhaya martyaloke satyādhiṣṭhāni praśameti hitānukampī 
na ca tena manyanupapadyati nāpi mānam avivartiyeti ayu vyākṛtu veditavyaḥ // Rgs_20.24

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmupāyakauśalyamīmāṃsāparivarto nāma viṃśatitamaḥ //

athavāsya manyanupapadyati vyākṛto 'smi satyādhiṣṭhāna vividhāni samṛddhyayanti 
yadi anya vyākṛtaku manyati bodhisattvo jñātavya manyanasthito ayu alpabuddhiḥ // Rgs_21.1

nāmādhiṣṭhāna puna māra upāgamitvā evaṃ vadiṣyati idaṃ tava nāmadheyam 
mātāpitāya anusaptamupaiti vaṃśo buddho yadā bhavi idaṃ tava nāmadheyam // Rgs_21.2

dhutavṛtta yādṛśu sa bheṣyati yuktayogī pūrvaṃ pi tubhya imi āsi guṇovarūpā 
yo eva śrutva abhimanyati bodhisattvo jñātavyu māru paryutthitu alpabuddhiḥ // Rgs_21.3

pravivikta grāmanagare girikandarāṇi raṇyā vivikta vanaprastha niṣevamāṇo 
ātmānukarṣi para paṃsayi bodhisattvo jñātavyu māru paryutthitu alpabuddhiḥ // Rgs_21.4

grāme ca rāṣṭri nigame viharanti nityaṃ rahapratyayāni spṛhatāṃ janayanti tatra 
anyatra sattvaparipācanabodhiyuktā eṣo viveku kathito sugatātmajānām // Rgs_21.5

yo pañcayojanaśate girikandareṣu vyālāvakīrṇi nivasedbahuvarṣakoṭī 
no cā viveku imu jānati bodhisattvo saṃkīrṇa so viharate adhimānaprāptaḥ // Rgs_21.6

so caṃkramārthamabhiyuktakabodhisattvān baladhyānaindriyavimokṣasamādhiprāptān 
abhimanyate na imi raṇyavivekacārī na vivekagocaru ayaṃ hi jinena ukto // Rgs_21.7

grāmānti yo viharate athavā araṇye dvayayānacittavigato niyato 'grabodhim 
eṣo viveku jagadarthabhiprasthitānāṃ ātmā kṣiṇoti tulayeya sa bodhisattvo // Rgs_21.8

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ mārakarmaparivarto nāmaikaviṃśatitamaḥ /

tasmā hu mānu nihanitvana paṇḍitena guruāśayena varabodhi gaveṣamāṇaḥ 
vaidyo va ātura svarogacikitsanārthaṃ kalyāṇamitra bhajitavya atandritena // Rgs_22.1

buddhā ya bodhivaraprasthita bodhisattvā kalyāṇamitra imi pāramitā nidiṣṭāḥ 
te cānuśāsaka iyaṃ pratipattibhūmī duvi kāraṇena anubudhyati buddhabodhim // Rgs_22.2

atikrāntanāgata jinā sthita ye diśāsu sarveṣu mārgu ayu pāramitā ananyo 
obhāsa ulka varabodhayi prasthitānām āloka śāstri imi pāramitā pradiṣṭāḥ // Rgs_22.3

yatha prajñapāramita śūnyata lakṣaṇena tathalakṣaṇā ya imi jānati sarvadharmān 
śūnyānalakṣaṇa prajānayamāna dharmān evaṃ carantu caratī sugatāna prajñām // Rgs_22.4

āhārakāma parikalpayamāna sattvāḥ saṃsāri yuktamanasaḥ sada saṃsmaranti 
ahu mahya dharma ubhi eti abhūta śūnyā ākāśagaṇṭhi ayu ātmana baddha bāle // Rgs_22.5

yatha śaṅkitena viṣasaṃjñata abhyupaiti no cāsya koṣṭhagatu so viṣu pātyate ca 
emeva bālupagato ahu mahya eṣo ahasaṃjñi jāyi mriyate ca sadā abhūto // Rgs_22.6

yatha udgraho tatha prakāśitu saṃkileśo vyodāna ukta ahu mahya anopalabdhi 
na hi atra kaści yo kliśyati śudhyate vā prajñāya pāramita budhyati bodhisattve // Rgs_22.7

yāvanta sattva nikhile iha jambudvipe te sarvi bodhivaracitta upādayitvā 
dānaṃ daditva bahuvarṣasahasrakoṭīḥ sarvaṃ ca nāmayi jagārthanidāna bodhau // Rgs_22.8

yaścaiava prajñavarapāramitābhiyukto divasaṃ pi antamaśa ekanuvartayeyā 
kalapuṇya so na bhavatī iha dānaskandho tadatandritena sada osaritavya prajñā // Rgs_22.9

caramāṇu prajñavarapāramitāya yogī mahatīṃ janeti karuṇāṃ na ca sattvasaṃjñā 
tada bhonti sarvajagatī vidu dakṣiṇīyā satataṃ amoghu paribhuñjati rāṣṭrapiṇḍam // Rgs_22.10

cirabuddhadevamanujān triapāyi sattvān parimocituṃ ya iha icchati bodhisattvo 
pṛthumārgu tīru upadarśayi sattvadhātau prajñāya pāramita yukta divā ca rātrau // Rgs_22.11

puruṣo ya agru ratanasya alabdhapūrvo aparasmi kāli puna labdhva bhaveya tuṣṭo 
sa ha labdhva nāśayi puno 'pi pramādabhūto nāśitva duḥkhi satataṃ ratanābhikāṅkṣī // Rgs_22.12

emeva bodhivaraprasthita ratnatulyo prajñāya pāramita yogu na riñcitavyo 
ratanaṃ va labdhva gṛhamāṇu abhinnasattvo anubuddhayati tvarito śivamabhyupaiti // Rgs_22.13

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ kalyāṇamitraparivarto nāma dvāviṃśatitamaḥ //

udayāti sūryu vigatāśca marīcimālā vidhamitva sarva tamasākulamandhakāram 
avibhonti sarva krimijotikaprāṇabhūtāṃ sarvāṃśca tārakagaṇānapi candraābhām // Rgs_23.1

emeva prajñavarapāramitāṃ caranto vidhamitva dṛṣṭigahanaṃ vidu bodhisattvo 
abhibhonti sarvajagatī rahapratyayāṃśca śūnyānimittacarito pṛthu bodhisattvo // Rgs_23.2

yatha rājaputra dhanadāyaku arthakāmo sarveṣu śreṣṭha bhavate abhigāminīye 
sa hyeṣa etarahi sattva pramocayāti prāgeva rājyasthitu bheṣyati paṭṭadhārī // Rgs_23.3

emeva prajñacarito vidu bodhisattvo amṛtasya dāyaku priyo marumānuṣāṇām 
ayu eṣa eṣati hi sattvasukhābhiyukto prāgeva yāva sthitu bheṣyati dharmarājo // Rgs_23.4

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śakraparivarto nāma trayoviṃśatitamaḥ //

māro 'pi tasmi samaye bhavate saśalyo śokātu duḥkhitu anantamano 'lpasthāmo 
diśadāha ulka kṣipate bhayadarśanārthaṃ kathameṣa dīnamanaso bhavi bodhisattvo // Rgs_24.1

[yatha te bhavanti vidu āśayasaṃprayuktā divarātri prajñavarapāramitārthadarśī] 
tada kāyacitta khagapakṣisatulyabhūtā avatāru so kutu labhiṣyati kṛṣṇabandhuḥ // Rgs_24.2

kalahāvivādupagatā yada bodhisattvā bhonti parasparaviruddhaka ruṣṭacittāḥ 
tada māra tuṣṭu bhavatī paramaṃ udagro ubhi eti dūra bhaviṣyanti jināna jñāne // Rgs_24.3

ubhi eti dūri bhaviṣyanti piśācatulyā ubhi eti ātma kariṣyanti pratijñahānim 
duṣṭāna kṣāntivikalāna kuto 'sti bodhi tada māru tuṣṭu bhavatī namucīsapakṣo // Rgs_24.4

yo bodhisattva ayu vyākṛtu vyākṛtasmiṃ cittaṃ pradūṣayi vivādu samārabheyyā 
yāvanti cittakṣaṇikā khiladoṣayuktās tāvanta kalpa puna saṃnahitavya bhonti // Rgs_24.5

atha tasyupadyati matīti aśobhanā ti kṣāntīya pāramita bodhi spṛśanti buddhāḥ 
pratidarśayāti puna āyati saṃvarāṇi apayāti vā sa iha śikṣati buddhadharme // Rgs_24.6

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmabhimānaparivarto nāma caturviṃśatitamaḥ //

yo śikṣamāṇu na upaiti kahiṃci śikṣāṃ na ca śikṣakaṃ labhati nāpi ca śikṣadharmān 
śikṣā aśikṣa ubhayo avikalpamāno yo śikṣate sa iha śikṣati buddhadharme // Rgs_25.1

yo bodhisattva imu jānati eva śikṣāṃ na sa jātu śikṣavikalo bhavate duśīlo 
ārādhiteṣu iha śikṣati buddhadharmaṃ śikṣātiśikṣakuśalo ti nirūpalambho // Rgs_25.2

śikṣantu eva vidu prajña prabhaṃkarāṇāṃ notpadyate akuśalamapi ekacittam 
sūrye yathā gagani gacchati antarīkṣe raśmīgate na sthihate purato 'ndhakāram // Rgs_25.3

prajñāya pāramita śikṣita saṃskṛtānāṃ sarveṣa pāramita bhontiha saṃgṛhītāḥ 
satkāyadṛṣṭi yatha ṣaṣṭi duve ca dṛṣṭī antargatāstathami pāramitā bhavanti // Rgs_25.4

yatha jīvitendriya niruddhi ya kecidanye bhontī niruddha pṛthu indriya yāvadasti 
emeva prajñacarite vidu uttamānāṃ sarveta pāramita ukta ya saṃgṛhītā // Rgs_25.5

ye cāpi śrāvakaguṇā tatha pratyayānāṃ sarveṣu bhonti vidu śikṣitu bodhisattvā 
no cāpi tatra sthihatāna spṛheti teṣām ayu śikṣitavyamati śikṣati etamartham // Rgs_25.6

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śikṣāparivarto nāma pañcaviṃśatimaḥ //

avivartiyasya varabodhayi prasthitasya yo cittupādu anumoditu āśayena 
trisahasra meru tulayitva siyāpramāṇo na tveva tasya kuśalasyanumodanāye // Rgs_26.1

yāvanta sattva kuśalārthika mokṣakāmā sarveṣa bhonti anumoditu puṇyarāśi 
sattvarthi te jinaguṇa ananta prāpuṇitvā dāsyanti dharma jagatī dukhasaṃkṣayāye // Rgs_26.2

yo bodhisattva avikalpaku sarvadharmān śūnyānimitta parijānati niṣprapañcān 
na ca prajña bodhi parieṣati āśayena so yukta prajñavarapāramitāya yogī // Rgs_26.3

ākāśadhātu gaganasya siyā virodho na hi tena tasya kutu kenacideṣa prāptā 
emeva prajñacarito vidu bodhisattvo abhyovakāśasadṛśo upaśāntacārī // Rgs_26.4

yatha māyakārapuruṣasya na eva bhoti te śiṣya māṃ janata so ca karoti kāryam 
paśyanti taṃ vividha kāryu nidarśayantaṃ na ca tasya kāyu na pi citta na nāmadheyam // Rgs_26.5

emeva prajñacarite na kadāci bhoti buddhitva bodhi jagatī parimocayitvā 
ātmopapatti vividhāṃ kriyasaṃprayogāṃ darśeti māyasadṛśo na vikalpacārī // Rgs_26.6

yatha buddha nirmita karoti ca buddhakāryaṃ na ca tasyupadyati mado karamāṇu kiṃcit 
emeva prajñacarito vidu bodhisattvo darśeti sarva kriya nirmitamāyatulyam // Rgs_26.7

palagaṇḍa dakṣa vidunā kṛtu dāruyantro puruṣe stritulya sa karoti ha sarvakāryam 
emeva prajñacarito vidu bodhisattvo jñānena sarva kriya kurvati nirvikalpo // Rgs_26.8

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ māyopamaparivarto nāma ṣaḍviṃśatimaḥ //

evaṃ carantu vidu nā pṛthudevasaṃghāḥ kṛtaañjalīpuṭa praṇamya namasyayanti 
buddhā pi yāvata daśaddiśi lokadhātau guṇavarṇamālaparikīrtana kurvayanti // Rgs_27.1

yāvanti gaṅganadivālisame hi kṣetre sattvā ta sarvi parikalpa bhaveyu mārāḥ 
ekaika roma puna tāntaka nirmiṇeyyā sarve na śakya karaṇe vidu antarāyam // Rgs_27.2

catukāraṇehi balavāṃ vidu bodhisattvo bhavate dugharṣu catumāraasaṃprakampyo 
śūnyāvihāri bhavate na ca sattvatyāgī yathavādi sattvakaruṇānugatāvasthānaḥ // Rgs_27.3

yo bodhisattva adhimucyati bhāṣyamāṇām ima prajñapāramita māta tathāgatānām 
pratipattiyā ca abhiyujyati āśayena sarvajñatāya abhiprasthitu veditavyo // Rgs_27.4

na ca dharmadhātutathatāya upaiti sthānaṃ bhavatī athānasthita so laghu antarīkṣe 
vidyādharo va abhilambhu vanābhiprāyā khagu kālahīna druma mantrabalādhiṣṭhāno // Rgs_27.5

evaṃ carantu vidu paṇḍitu bodhisattvo na ca budhyakaṃ labhati nāpi ca buddhadharmān 
na ca deśikaṃ na pi ca paśyaka dharmatāyāṃ śāntaiṣiṇāmayu vihāra guṇe ratānām // Rgs_27.6

yāvanta śrāvakavihāra sapratyayānāṃ śāntā samādhipraśame sukhasaṃprayuktā 
arhanvimokṣa sthapayitva tathāgatānāṃ sarveṣu agra ayu vihāru niruttaraśca // Rgs_27.7

ākāśi pakṣi viharāti na co patāti dakamadhyi matsya viharāti na co marāti 
emeva dhyānabalapāragu bodhisattvo śūnyāvihāri na ca nirvṛti prāpuṇāti // Rgs_27.8

yo sarvasattvaguṇaagratu gantukāmo agraṃ spṛśeya paramādbhuta buddhajñānam 
agraṃ dadeya vara uttamadharmadānam imu agru sevatu vihāru hitaṃkarāṇām // Rgs_27.9

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sāraparivarto nāma saptaviṃśatimaḥ //

yāvanti śikṣa paridīpita nāyakena sarveṣa śikṣa ayu agru niruttarā ca 
yaḥ sarvaśikṣavidu icchati pāra gantum imu prajñapāramita śikṣati buddhaśikṣām // Rgs_28.1

agraṃ nidhāna ayu uttamadharmakośa buddhāna gotrajananaṃ sukhasaukhyagañjo 
atikrāntanāgata daśaddiśi lokanāthā itu te prasūta na ca kṣīyati dharmadhātuḥ // Rgs_28.2

yāvanti vṛkṣa phalapuṣpavanaspatī yā sarve ca medinisamudgata prādubhūtāḥ 
na ca medinī kṣayamupaiti na cāpi vṛddhiṃ na ca khidyatī na parihāyati nirvikalpā // Rgs_28.3

yāvanta buddhasama śrāvakapratyayāśca marutaśca sarvajagatī sukhasaukhyadharmāḥ 
sarve ti prajñavarapāramitāprasūtā na ca kṣīyate na ca vivardhati jātu prajñā // Rgs_28.4

yāvanta sattva mṛdumadhyamutkṛṣṭa loke sarve avidyaprabhavā sugatena uktāḥ 
sāmagripratyayu pravartati duḥkhayantro na ca yantra kṣīyati avidya na cāpi vṛddhiḥ // Rgs_28.5

yāvanti jñāna nayadvāra uyāyamūlāḥ sarve ti prajñavarapāramitāprasūtāḥ 
sāmagripratyaya pravartati jñānayantro na ca prajñapāramita vardhati hīyate vā // Rgs_28.6

yo tu pratītyasamutpādu anudbhavāye imu prajña akṣayata budhyati bodhisattvo 
so sūrya abhrapaṭale yatha muktaraśmī vidhamitvavidyapaṭalaṃ bhavate svayaṃbhūḥ // Rgs_28.7

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmavakīrṇakusumaparivarto nāmāṣṭāviṃśatimaḥ //

caturbhī ca dhyāna viharanti mahānubhāvā na ca ālayo na pi ca niśrayu kurvayāti 
api kho punāśrayu ime catudhyāna sāṅgā bheṣyanti bodhivarauttamaprāpaṇāya // Rgs_29.1

dhyāne sthito 'tra bhavatī varaprajñalābhī ārūpyarūpi ca samādhi catasra śreṣṭhā 
upakāribhūta imi dhyāna varāgrabodhau na punāsravakṣati sa śikṣati bodhisattvo // Rgs_29.2

āścaryamadbhutamidaṃ guṇasaṃcayānāṃ dhyāne samādhi viharanti nimitta nāsti 
tatra sthitāna yadi bhajyati ātmabhāvo puna kāmadhātu upapadyati yathābhiprāyā // Rgs_29.3

yatha jambudvīpaka manuṣya alabdhapūrvā divi devauttamapurā anuprāpuṇeyā 
paśyitva te viṣaya tatra parigṛhītā punarāgameya na ca niśrayu tatra kuryāt // Rgs_29.4

emeva te guṇadharā varabodhisattvā dhyāne samādhi viharitva prayuktayogī 
puna kāmadhātusthita bhonti anopaliptā padmeva vāriṇi aniśrita bāladharme // Rgs_29.5

anyatra sattvaparipācana kṣetraśodhī paripūraṇārtha imi pāramitā mahātmā 
ārūpyadhātuupapatti na prārthayantī yatreha bodhiguṇapāramitāna hāni // Rgs_29.6

yatha kaścideva puruṣo ratanaṃ nidhānaṃ labdhvā tu tatra spṛhabuddhi na saṃjaneyyā 
ekāki so puna gṛhītva parasmi kāle gṛhṇitva geha praviśitva na bhoti lubdho // Rgs_29.7

emeva dhyāna catureva samādhi śāntāṃ labdhvāna prīti sukhadāṃ vidu bodhisattvāḥ 
avasṛjya dhyānasukhaprītisamādhilābhaṃ puna kāmadhātu praviśanti jagānukampī // Rgs_29.8

yadi bodhisattva viharāti samādhidhyāne rahapratyayāni spṛhabuddhi na saṃjaneyyā 
asamāhito bhavati uddhatakṣiptacitto parihīnabuddhiguṇa nāvika bhinnanāvo // Rgs_29.9

kiṃcāpi rūpamapi śabda tathaiva gandho rasa sparśa kāmaguṇa pañcabhi yukta bhogī 
rahapratyayāna vigato 'nantabodhisattvo satataṃ samāhitu prajānayitavya śūro // Rgs_29.10

parasattvapudgalanidāna viśuddhasattvā vicaranti vīryabalapāramitābhiyuktāḥ 
yatha kumbhadāsi avaśāvaśa bhartikasya tatha sarvasattvavaśatāmupayānti dhīrāḥ // Rgs_29.11

na ca svāmikasya prativākyu dadāti dāsī ākruṣṭa cāpi athavā sada tāḍitā vā 
ekāntatrastamanasā sa bhayābhibhūtā māmeva so anu vadhiṣyati kāraṇena // Rgs_29.12

emeva bodhivaraprasthitu bodhisattvo tiṣṭheya sarvajagatī yatha preṣyabhūto 
anu bodhiāgamu guṇāna ca pāripūrī tṛṇa agni kāṣṭhaprabhavo dahate tameva // Rgs_29.13

avasṛjya ātma sugatāṃ parasattvakārye abhiyukta rātridiva niṣpratikāṅkṣacitto 
māteva ekasutake paricāryamāṇo adhyāśaye na parikhinna upasthiheti // Rgs_29.14

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmanugamaparivarto nāmaikūnatriṃśatimaḥ //

yo bodhisattva cirasaṃsaraṇābhiprāyo sattvārtha kṣetrapariśodhanayuktayogī 
na ca khedabuddhi aṇumātra upādiyāti so vīryapāramitayukta atandritaśca // Rgs_30.1

saci kalpakoṭi gaṇaye vidu bodhisattvo cirasaṃjña bodhi samudāniya tena duḥkhe 
ciraduḥkha bheṣyati samācaramāṇu dharmaṃ tatu vīryapāramitahīna kusīdarūpo // Rgs_30.2

prathamaṃ upādu varabodhayi cittupādo so vā anuttaraśivāmanuprāpuṇeyā 
rātriṃdivaikamanasā tamadhiṣṭhiheyā ārambhavīrya vidu paṇḍitu veditavyo // Rgs_30.3

saci kaścideva vadayeya sumeruśailaṃ bhinditva paśca adhigamyasi agrabodhim 
saci khedabuddhi kurute ca pramāṇabuddhiṃ kausīdyaprāpta bhavate tada bodhisattvo // Rgs_30.4

atha tasyupadyati matī kimutālpamātraṃ kṣaṇamātra bhasma nayatī vilayaṃ sumerum 
ārambhavīrya bhavate vidu bodhisattvo nacireṇa bodhivara lapsyati nāyakānām // Rgs_30.5

saci kāyacittavacasā ca parākrameyyā paripācayitva jagatī kariṣyāmi artham 
kausīdyaprāpta bhavatī sthitu ātmasaṃjñaiḥ nairātmabhāvanavidūri nabhaṃ va bhūmeḥ // Rgs_30.6

yasminna kāyu na pi citta na sattvasaṃjñā saṃjñāvivarti sthitu advayadharmacārī 
ayu vīryapāramita ukta hitaṃkareṇa ākāṅkṣamāṇu śivamacyutamagrabodhim // Rgs_30.7

paruṣaṃ śruṇitva vacanaṃ parato duruktaṃ paritoṣayāti susukhaṃ vidu bodhisattvo 
ko bhāṣate ka śṛṇute kutu kasya kena so yukta kṣāntivarapāramitāya vijño // Rgs_30.8

so bodhisattva kṣamate guṇadharmayukto yaścaiva ratnabharitaṃ trisahasra dadyāt 
buddhāna lokavidunārhatapratyayānāṃ kalapuṇya so na bhavate iha dānaskandhe // Rgs_30.9

kṣāntīsthitasya pariśudhyati ātmabhāvo dvātriṃśalakṣaṇaprabhāva anantapāro 
[sattvāna śūnyavaradharma niśāmayātī priyu bhoti sarvajagatī kṣamamāṇu vijño // Rgs_30.10

saci kaści candanapuṭaṃ grahiyāna sattvo abhyokireya gurupremata bodhisattvam 
dvitīyo 'pi] agni sakale śirasi kṣipeyā ubhayatra tulyu manu tena upāditavyo // Rgs_30.11

evaṃ kṣamitva vidu paṇḍitu bodhisattvo taṃ cittupādu pariṇāmayi agrabodhau 
yāvanti kṣānti rahapratyayasattvadhātoḥ abhibhoti sarvajagatī kṣamamāṇu śūraḥ // Rgs_30.12

kṣamamāṇu eva puna citta upāditavyo narakeṣu tiryayamaloki aneka duḥkhā 
anubhūya kāmaguṇahetu akāmakārā kasmā hu adya na kṣameya nidāna bodhau // Rgs_30.13

kaśadaṇḍaśastravadhabandhanatāḍanāśca śirachedakarṇacaraṇākaranāsachedāḥ 
yāvanti duḥkha jagatī ahu tatsahāmi kṣāntīya pāramita tiṣṭhati bodhisattvo // Rgs_30.14

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ sadāpraruditaparivarto nāma triṃśatimaḥ //

śīlena udgata bhavanti samādhikāṅkṣī sthita gocare daśabalāna akhaṇḍaśīlāḥ 
yāvanti saṃvarakriya anuvartayanti tāṃ sarvasattvahita bodhayi nāmayanti // Rgs_31.1

saci pratyayānarahabodhi spṛhāṃ janeti [duḥśīla bhoti]viduṣāṃ tatha chidracārī 
atha bodhi uttamaśivāṃ pariṇāmayanti sthitu śīlapāramita kāmaguṇebhi yukto // Rgs_31.2

yo dharma bodhiguṇaāgamu sūratānāṃ so śīlaarthu guṇadharmasamanvitānām 
yo dharma bodhiguṇahāni hitaṃkarāṇāṃ duḥśīlatā ayu prakāśitu nāyakena // Rgs_31.3

yadi pañca kāmaguṇa bhuñjati bodhisattvo buddhaṃ ca dharma śaraṇāgatu āryasaṃgham 
sarvajñatā ca manasī bhaviṣyāmi buddho sthitu śīlapāramita vedayitavya vijño // Rgs_31.4

yadi kalpakoṭi daśabhī kuśalaiḥ pathebhiś caramāṇu pratyayarahatvaspṛhāṃ janeti 
tada khaṇḍaśīlu bhavate api chidraśīlo pārājiko gurutaro ayu cittupādo // Rgs_31.5

rakṣantu śīla pariṇāmayi agrabodhiṃ na ca tena manyati na ātmana karṣayethā 
ahusaṃjñatā ca parivarjita sattvasaṃjñā sthitu śīlapāramiti vucyati bodhisattvo // Rgs_31.6

yadi bodhisattva caramāṇu jināna mārge imi śīlavānimi duśīla karoti sattvān 
nānātvasaṃjñaprasṛto paramaṃ duśīlo api chidraśīlu na tu so pariśuddhaśīlo // Rgs_31.7

yasyo na asti ahasaṃjña na sattvasaṃjñā saṃjñāvirāgu kutu tasya asaṃvaro 'sti 
yasyo na saṃvari asaṃvari manyanāsti ayu śīlasaṃvaru prakāśitu nāyakena // Rgs_31.8

yo evaśīlasamanvāgatu niṣprapañco anapekṣako bhavati sarvapriyāpriyeṣu 
śirahastapāda tyajamāna adīnacitto sarvāstityāgi bhavate satataṃ alīno // Rgs_31.9

jñātvā ca dharmaprakṛtīṃ vaśikā nirātmyaṃ ātmāna māṃsa tyajamānu adīnacitto 
prāgeva vastu tada bāhira nātyajeyā asthānameta yadi matsari so kareyā // Rgs_31.10

ahasaṃjñatastu mamatā bhavate ca rāgo kutu tyāgabuddhi bhaviṣyati sā muhānām 
mātsarya preta bhavate upapadyayātī athavā manuṣya tada bhoti daridrarūpo // Rgs_31.11

tada bodhisattva imi jñātva daridrasattvān dānādhimukta bhavatī sada muktatyāgī 
catvāri dvīpi samalaṃkṛtu kheṭatulyaṃ dattvā udagra bhavate na hi dvīpalabdho // Rgs_31.12

dānaṃ daditva vidu paṇḍitu bodhisattvo yāvanti sattva tribhave samanvāharitvā 
sarveṣu teṣu bhavate ayu dattadānaṃ taṃ cāgrabodhi pariṇāmayate jagārtham // Rgs_31.13

na ca vastuniśrayu karoti daditva dānaṃ vidu pāku naiva pratikāṅkṣati so kadācit 
evaṃ tyajitva bhavate vidu sarvatyāgī alpaṃ tyajitva labhate bahu aprameyam // Rgs_31.14

yāvanta sattva tribhave nikhilena asti te sarvi dāna dadayanti anantakalpān 
buddhānuloki vidu nārhatipratyayānāṃ yāvanti śrāvakaguṇān parikalpa sthāne // Rgs_31.15

yaśco upāyakuśalo vidu bodhisattvo teṣāṃ sa puṇyakriyavastvanumodayitvā 
sattvārtha agravarabodhayi nāmayeyā abhibhoti sarvajagatī pariṇāmayukto // Rgs_31.16

kācasya vā maṇina rāśi siyā mahanto vaiḍūryaratna abhibhoti sa sarva eko 
emeva sarvajagatī pṛthu dānaskandho abhibhoti sarvapariṇāmaku bodhisattvo // Rgs_31.17

yadi bodhisattva dadamāna jagasya dānaṃ mamatāṃ na tatra karayenna ca vastuprema 
tatu vardhate kuśalamūla mahānubhāvo candro va tatra prabhamaṇḍalu śuklapakṣe // Rgs_31.18

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ dharmodgataparivarto nāmaikatriṃśatimaḥ //

dānena pretagati chindati bodhisattvo dāridrakaṃ ca chinatī tatha sarvakleśān 
bhogāṃścanantavipulāṃ labhate caranto dānena sattva paripācayi kṛcchraprāptān // Rgs_32.1

śīlena tīryagati varjayi nekarupām aṣṭau ca akṣaṇa kṣaṇāṃ labhate sa nityam 
kṣāntīya rupa labhate paramaṃ udāraṃ suvarṇacchavi priyu jagasya udīkṣaṇīyo // Rgs_32.2

vīryeṇa śuklaguṇa hāni na abhyupaiti jñānaṃ ananta labhate jinakośagañjam 
dhyānena kāmaguṇa utsṛjate jugupsyān vidyā abhijña abhinirharate samādhim // Rgs_32.3

prajñāya dharmaprakṛtī parijānayitvā traidhātukānta samatikramate apāyān 
vartitva cakraratanaṃ puruṣarṣabhāṇāṃ deśeti dharma jagatī dukhasaṃkṣayāye // Rgs_32.4

paripūrayitva imi dharma sa bodhisattvo api kṣetraśuddhi parigṛhṇati sattvaśuddhim 
api buddhavaṃśa parigṛhṇati dharmavaṃśaṃ tatha saṃghavaṃśa parigṛhṇati sarvadharmān // Rgs_32.5

vaidyottamo jagati rogacikitsakārī prajñopadeśa kathito ayu bodhimārgo 
nāmena ratnaguṇasaṃcaya bodhimārgaḥ taṃ sarvasattva itu mārgatu prāpnuvanti // Rgs_32.6

bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ parīndanāparivarto nāma dvātriṃśatimaḥ //

[ācāryaharibhadrakṛtā praśastiḥ] /

lokaṃ prāpayituṃ sukhena padavīṃ saṃpaddūyāvāhinīṃ kāruṇyāhitacetasā bhagavatā buddhena saṃdīpitam 
śrutvā te 'khiladharmatattvanilayaṃ sūtraṃ samādānato gatvā sthānamaharniśaṃ nijamalaṃ dhmāyantu ye 'bhyāgatāḥ // RgsHPr_1

kāle 'smin bahudṛṣṭisaṃkulakalau pāṭhe 'pi dūraṃ gate gāthābhedamanekapustakagataṃ dṛṣṭvādhunā nyāyataḥ 
kūpaṃ vādigajendrakumbhadaraṇe bhadreṇa yā śodhitā lokārthaṃ hariṇā mayā suvihitā seyaṃ budhairgṛhyatām // RgsHPr_2

āryāṣṭasāhasrikāyā bhagavatyāḥ prajñāpāramitāyāḥ parivartānusāreṇa bhagavatī ratnaguṇasaṃcayagāthā samāptā //

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat /

teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ //

[lekhakapraśastiḥ] /

yo 'sau dharmaṃ sugatagaditaṃ paṭhate bhaktibhāvān mātrāhīnaṃ kathamapi padaṃ pādagāthākṣaraṃ vā 
jihvādoṣaiḥ pavanacaritaiḥ śleṣmadoṣapracārair yūyaṃ buddhāḥ subhavanagatā bodhisattvāḥ kṣamadhvam // RgsLPr_1

samāptam / śubham //

        

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_ratnaguNasaMcayagAthA. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8F6E-7