Narasiṃhapurāṇa


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_narasiMhapurANa.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Peter Schreiner
## Contribution: Peter Schreiner
## Date of this version: 2020-07-31

## Source: 
   - Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987.

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Narasiṃhapurāṇa = NsP,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from narsipau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Narasimha-Purana
Based on the ed. by Siddheswar Jena: The Narasiṃha Purāṇam.
Delhi: Nag Publ. 1987.
Input by Peter Schreiner
(revised version, 25.2.2014)
CONTRIBUTOR'S NOTE:
This transliteration of the Narasiṃhapurāṇa was begun while the Tübingen Purāṇa Project was still operative.
I dedicate it gratefully to Heinrich von Stietencron, who let it happen.
NOTE:
For other formats and further documentation see
http://www.aoi.uzh.ch/indologie/teaching/textarchive.html
TEXT WITH PADA MARKERS
STRUCTURE OF REFERENCES:
NsP_nn.nn = NarasiṃhaP_adhyāya.verse
/ = daṇḍa in metric parts
| = daṇḍa in prose parts
...: = interlocutor
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text

śrīlakṣmīnṛsiṃhāya namaḥ |

śrīvedavyāsāya namaḥ |

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam 
devīṃ sarasvatīṃ caiva tato jayam udīrayet // NsP_1.1

taptahāṭakakeśānta jvalatpāvakalocana 
vajrādhikanakhasparśa divyasiṃha namo 'stu te // NsP_1.2

pāntu vo narasiṃhasya nakhalāṅgūlakoṭayaḥ 
hiraṇyakaśipor vakṣaḥkṣetrāsṛkkardamāruṇāḥ // NsP_1.3

himavadvāsiṇaḥ sarve munayo vedapāragāḥ 
trikālajñā mahātmāno naimiṣāraṇyavāsinaḥ // NsP_1.4

ye 'rbudāraṇyaniratāḥ puṣkarāraṇyavāsinaḥ 
mahendrādriratā ye ca ye ca vindhyanivāsinaḥ // NsP_1.5

dharmāraṇyaratā ye ca daṇḍakāraṇyavāsinaḥ 
śrīśailaniratā ye ca kurukṣetranivāsinaḥ // NsP_1.6

kaumāraparvate ye ca ye ca pampānivāsinaḥ 
ete cānye ca bahavaḥ saśiṣyā munayo 'malāḥ // NsP_1.7

māghamāse prayāgaṃ tu snātuṃ tīrthaṃ samāgatāḥ 
tatra snātvā yathānyāyaṃ kṛtvā karma japādikam // NsP_1.8

natvā tu mādhavaṃ devaṃ kṛtvā ca pitṛtarpaṇam 
dṛṣṭvā tatra bharadvājaṃ puṇyatīrthanivāsinam // NsP_1.9

taṃ pūjayitvā vidhivat tenaiva ca supūjitāḥ 
āsaneṣu vicitreṣu vṛṣyādiṣu yathākramam // NsP_1.10

bharadvājena datteṣu āsīnās te tapodhanāḥ 
kṛṣṇāśritāḥ kathāḥ sarve parasparam athābruvan // NsP_1.11

kathānteṣu tatas teṣāṃ munīnāṃ bhāvitātmanām 
ājagāma mahātejās tatra sūto mahāmatiḥ // NsP_1.12

vyāsaśiṣyaḥ purāṇajño lomaharṣaṇasaṃjñakaḥ 
tān praṇamya yathānyāyaṃ sa ca taiś cābhipūjitaḥ // NsP_1.13

upaviṣṭo yathāyogyaṃ bharadvājamatena saḥ 
vyāsaśiṣyaṃ sukhāsīnaṃ tatas taṃ lomaharṣaṇam 
sa papraccha bharadvājo munīnām agratas tadā // NsP_1.14

śaunakasya mahāsattre vārāhākhyā tu saṃhitā 
tvattaḥ śrutā purā sūta etair asmābhir eva ca // NsP_1.15

sāṃprataṃ nārasiṃhākhyāṃ tvattaḥ paurāṇasaṃhitām 
śrotum icchāmy ahaṃ sūta śrotukāmā ime sthitāḥ // NsP_1.16

atas tvāṃ paripṛcchāmi praśnam etaṃ mahāmune 
ṛṣīṇām agrataḥ sūta prātar hy eṣāṃ mahātmanām // NsP_1.17

kuta etat samutpannaṃ kena vā paripālyate 
kasmin vā layam abhyeti jagad etac carācaram // NsP_1.18

kiṃ pramāṇaṃ ca vai bhūmer nṛsiṃhaḥ kena tuṣyati 
karmaṇā tu mahābhāga tan me brūhi mahāmate // NsP_1.19

kathaṃ ca sṛṣṭer ādiḥ syād avasānaṃ kathaṃ bhavet 
kathaṃ yugasya gaṇanā kiṃ vā syāt tu caturyugam // NsP_1.20

ko vā viśeṣas teṣv atra kā vāvasthā kalau yuge 
katham ārādhyate devo narasiṃho 'py amānuṣaiḥ // NsP_1.21

kṣetrāṇi kāni puṇyāni ke ca puṇyāḥ śiloccayāḥ 
nadyaś ca kāḥ parāḥ puṇyā nṛṇāṃ pāpaharāḥ śubhāḥ // NsP_1.22

devādīnāṃ kathaṃ sṛṣṭiḥ manor manvantarasya tu 
tathā vidyādharādīnāṃ sṛṣṭir ādau kathaṃ bhavet // NsP_1.23

yajvānaḥ ke ca rājānaḥ ke ca siddhiṃ parāṃ gatāḥ 
etat sarvaṃ mahābhāga kathayasva yathākramam // NsP_1.24

vyāsaprasādāj jānāmi purāṇāni tapodhanāḥ 
taṃ praṇamya pravakṣyāmi purāṇaṃ nārasiṃhakam // NsP_1.25

pārāśaryaṃ paramapuruṣaṃ viśvadevaikayoniṃ vidyāvantaṃ vipulamatidaṃ vedavedāṅgavedyam 
śaśvacchāntaṃ śamitaviṣayaṃ śuddhatejo viśālam vedavyāsaṃ vigataśamalaṃ sarvadāhaṃ namāmi // NsP_1.26

namo bhagavate tasmai vyāsāyāmitatejase 
yasya prasādād vakṣyāmi vāsudevakathām imām // NsP_1.27

sunirṇīto mahān praśnas tvayā yaḥ parikīrtitaḥ 
viṣṇuprasādena vinā vaktuṃ kenāpi śakyate // NsP_1.28

tathāpi narasiṃhasya prasādād eva te 'dhunā 
pravakṣyāmi mahāpunyaṃ bhāradvāja śṛṇuṣva me // NsP_1.29

śṛṇvantu munayaḥ sarve saśiṣyās tv atra ye sthitāḥ 
purāṇaṃ narasiṃhasya pravakṣyāmi yathātathā // NsP_1.30

nārāyaṇād idaṃ sarvaṃ samutpannaṃ carācaram 
tenaiva pālyate sarvaṃ narasiṃhādimūrtibhiḥ // NsP_1.31

tathaiva līyate cānte harau jyotiḥsvarūpiṇi 
yathaiva devaḥ sṛjati tathā vakṣyāmi tac chṛṇu // NsP_1.32

purāṇānāṃ hi sarveṣām ayaṃ sādhāraṇaḥ smṛtaḥ 
śloko yas taṃ mune śrutvā niḥśeṣaṃ tvaṃ tataḥ śṛṇu // NsP_1.33

sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca 
vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // NsP_1.34

ādisargo 'nusargaś ca vaṃśo manvantarāṇi ca 
vaṃśānucaritaṃ caiva vakṣyāmy anusamāsataḥ // NsP_1.35

ādisargo mahāṃs tāvat kathayiṣyāmi vai dvijāḥ 
yasmād ārabhya devānāṃ rājñāṃ caritam eva ca // NsP_1.36

jñāyate sarahasyaṃ ca paramātmā sanātanaḥ 
prāk sṛṣṭeḥ pralayād ūrdhvaṃ nāsīt kiṃcid dvijottama // NsP_1.37

brahmasaṃjñam abhūd ekaṃ jyotiṣmat sarvakāraṇam 
nityaṃ nirañjanaṃ śāntaṃ nirguṇaṃ nityanirmalam // NsP_1.38

ānandasāgaraṃ svacchaṃ yaṃ kāṅkṣanti mumukṣavaḥ 
sarvajñaṃ jñānarūpatvād anantam ajam avyayam // NsP_1.39

sargakāle tu saṃprāpte jñātvāsau jñātṛnāyakaḥ 
antarlīnaṃ vikāraṃ ca tat sraṣṭum upacakrame // NsP_1.40

tasmāt pradhānam udbhūtaṃ tataś cāpi mahān abhūt 
sāttviko rājasaś caiva tāmasaś ca tridhā mahān // NsP_1.41

vaikārikas taijasaś ca bhūtādiś caiva tāmasaḥ 
trividho 'yam ahaṃkāro mahattattvād ajāyata // NsP_1.42

yathā pradhānaṃ hi mahān mahatā sa tathāvṛtaḥ 
bhūtādis tu vikurvāṇaḥ śabdatanmātrakaṃ tataḥ // NsP_1.43

sasarja śabdatanmātrād ākāśaṃ śabdalakṣaṇam 
śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot // NsP_1.44

ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha 
balavān abhavad vāyus tasya sparśo guṇo mataḥ // NsP_1.45

ākāśaṃ śabdatanmātraṃ sparśamātraṃ tathāvṛṇot 
tato vāyur vikurvāṇo rūpamātraṃ sasarja ha // NsP_1.46

jyotir utpadyate vāyos tad rūpaguṇam ucyate 
sparśamātraṃ tu vai vāyū rūpamātraṃ samāvṛṇot // NsP_1.47

jyotiś cāpi vikurvāṇaṃ rasamātraṃ sasarja ha 
saṃbhavanti tato 'mbhāṃsi rasādhārāṇi tāni tu // NsP_1.48

rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot 
vikurvāṇāni cāmbhāṃsi gandhamātraṃ sasarjire // NsP_1.49

tasmāj jātā mahī ceyaṃ sarvabhūtaguṇādhikā 
saṃghāto jāyate tasmāt tasya gandhaguṇo mataḥ // NsP_1.50

tasmiṃs tasmiṃs tu tanmātrā tena tanmātratā smṛtā 
tanmātrāṇy aviśeṣāṇi viśeṣāḥ karmaśo 'parāḥ // NsP_1.51

bhūtatanmātrasargo 'yam ahaṃkārāt tu tāmasāt 
kīrtitas te samāsena bharadvāja mayā tava // NsP_1.52

taijasānīndriyāṇy āhur devā vaikārikā daśa 
ekādaśaṃ manaś cātra kīrtitaṃ tatra cintakaiḥ // NsP_1.53

buddhīndriyāṇi pañcātra pañca karmendriyāṇi ca 
tāni vakṣyāmi teṣāṃ ca karmāṇi kulapāvana // NsP_1.54

śravaṇe ca dṛśau jihvā nāsikā tvak ca pañcamī 
śabdādijñānasiddhyarthaṃ buddhiyuktāni pañca vai // NsP_1.55

pāyūpasthe hastapādau vāg bharadvāja pañcamī 
visargānandaśilpī ca gatyuktī karma tat smṛtam // NsP_1.56

ākāśavāyutejāṃsi salilaṃ pṛthivī tathā 
śabdādibhir guṇair vipra saṃyuktāny uttarottaraiḥ // NsP_1.57

nānāvīryāḥ pṛthagbhūtās tatas te saṃhatiṃ vinā 
nāśaknuvan prajāṃ sraṣṭum asamāgamya kṛtsnaśaḥ // NsP_1.58

sametyānyonyasaṃyogaṃ parasparasamāśrayāt 
ekasaṃghātalakṣyāś ca saṃprāpyaikyam aśeṣataḥ // NsP_1.59

puruṣādhiṣṭhitatvāc ca pradhānānugraheṇa ca 
mahadādyā viśeṣāntās tv aṇḍam utpādayanti te // NsP_1.60

tat krameṇa vivṛddhaṃ tu jalabudbudavat sthitam 
bhūtebhyo 'ṇḍaṃ mahābuddhe bṛhat tad udakeśayam // NsP_1.61

prākṛtaṃ brahmarūpasya viṣṇoḥ sthānam anuttamam 
tatrāvyaktasvarūpo 'sau viṣṇur viśveśvaraḥ prabhuḥ // NsP_1.62

brahmasvarūpam āsthāya svayam eva vyavasthitaḥ 
merur ulbam abhūt tasya jarāyuś ca mahīdharāḥ 
garbhodakaṃ samudrāś ca tasyābhūvan mahātmanaḥ // NsP_1.63

adridvīpasamudrāś ca sajyotir lokasaṃgrahaḥ 
tasminn aṇḍe 'bhavat sarvaṃ sadevāsuramānuṣam // NsP_1.64

rajoguṇayuto devaḥ svayam eva hariḥ paraḥ 
brahmarūpaṃ samāsthāya jagatsṛṣṭau pravartate // NsP_1.65

sṛṣṭaṃ ca pāty anuyugaṃ yāvat kalpavikalpanā 
narasiṃhādirūpeṇa rudrarūpeṇa saṃharet // NsP_1.66

brāhmeṇa rūpeṇa sṛjaty ananto jagat samastaṃ paripātum icchan 
rāmādirūpaṃ sa tu gṛhya pāti bhūtvātha rudraḥ prakaroti nāśam // NsP_1.67

|| iti śrīnarasiṃhapurāṇe sarganirūpaṇaṃ nāma prathamo 'dhyāyaḥ || narp 1 ||

brahmā bhūtvā jagatsṛṣṭau narasiṃhaḥ pravartate 
yathā te kathayiṣyāmi bharadvāja nibodha me // NsP_2.1

nārāyaṇākhyo bhagavān brahmā lokapitāmahaḥ 
utpannaḥ procyate vidvan nityo 'sāv upacārataḥ // NsP_2.2

nijena tasya mānena āyur varṣaśataṃ smṛtam 
tat parākhyaṃ tadardhaṃ ca parārdham abhidhīyate // NsP_2.3

kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha 
tena tasya nibodha tvaṃ parimāṇopapādanam // NsP_2.4

anyeṣāṃ caiva bhūtānaṃ carāṇām acarāś ca ye 
bhūbhūbhṛtsāgarādīnām aśeṣāṇāṃ ca sattama // NsP_2.5

saṃkhyājñānaṃ ca te vacmi manuṣyāṇaṃ nibodha me 
aṣṭādaśa nimeṣās tu kāṣṭhaikā parikīrtitā // NsP_2.6

kāṣṭhās triṃśat kalā jñeyā kalās triṃśan muhūrtakam 
triṃśatsaṃkhyair ahorātraṃ muhūrtair mānuṣaṃ smṛtam // NsP_2.7

ahorātrāṇi tāvanti māsapakṣadvayātmakaḥ 
taiḥ ṣaḍbhir ayanaṃ māsair dve 'yane dakṣiṇottare // NsP_2.8

ayanaṃ dakṣiṇaṃ rātrir devānām uttaraṃ dinam 
ayanadvitayaṃ varṣaṃ martyānām iha kīrtitam // NsP_2.9

nṛṇāṃ māsaḥ pitṛṇāṃ tu ahorātram udāhṛtam 
vasvādīnām ahorātram mānuṣo vatsaraḥ smṛtaḥ // NsP_2.10

divyair varṣasahasrais tu yugaṃ tretādisaṃjñitam 
caturyugaṃ dvādaśabhis tadvibhāgaṃ nibodha me // NsP_2.11

catvāri trīṇi dve caikaṃ kṛtādiṣu yathākramam 
divyābdānāṃ sahasrāṇi yugeṣv āhuḥ purāvidaḥ // NsP_2.12

tatpramāṇaiḥ śataiḥ saṃdhyā pūrvā tatra vidhīyate 
saṃdhyāṃśakaś ca tattulyo yugasyānantaro hi saḥ // NsP_2.13

saṃdhyāsaṃdhyāṃśayor madhye yaḥ kālo vartate dvija 
yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñakaḥ // NsP_2.14

kṛtaṃ tretā dvāparaś ca kaliś ceti caturyugam 
procyate tatsahasraṃ tu brahmaṇo divasaṃ dvija // NsP_2.15

brahmaṇo divase brahman manavas tu caturdaśa 
bhavanti parimāṇaṃ ca teṣāṃ kālakṛtaṃ śṛṇu // NsP_2.16

saptarṣayas tu śakro 'tha manus tatsūnavo 'pi ye 
ekakālaṃ hi sṛjyante saṃhriyante ca pūrvavat // NsP_2.17

caturyugānāṃ saṃkhyā ca sādhikā hy ekasaptatiḥ 
manvantaraṃ manoḥ kālaḥ śakrādīnām api dvija // NsP_2.18

aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtaḥ 
dvipañcāśat tathānyāni sahasrāṇy adhikāni tu // NsP_2.19

triṃśat koṭyas tu saṃpūrṇāḥ saṃkhyātāḥ saṃkhyayā dvija 
saptaṣaṣṭis tathānyāni niyutāni mahāmune // NsP_2.20

viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā 
manvantarasya saṃkhyeyaṃ mānuṣair vatsarair dvija // NsP_2.21

caturdaśaguṇo hy eṣa kālo brāhmam ahaḥ smṛtam 
viśvasyādau sumanasā sṛṣṭvā devāṃs tathā pitṛn // NsP_2.22

gandharvān rākṣasān yakṣān piśācān guhyakāṃs tathā 
ṛṣīn vidyādharāṃś caiva manuṣyāṃś ca paśūṃs tathā // NsP_2.23

pakṣiṇaḥ sthāvarāṃś caiva pipīlikabhujaṃgamān 
cāturvarṇyaṃ tathā sṛṣṭvā niyujyādhvarakarmaṇi // NsP_2.24

punar dinānte trailokyam upasaṃhṛtya sa prabhuḥ 
śete cānantaśayane tāvantīṃ rātrim avyayaḥ // NsP_2.25

tasyānte 'bhūn mahān kalpo brāhma ity abhiviśrutaḥ 
yasmin matsyāvatāro 'bhūn mathanaṃ ca mahodadheḥ // NsP_2.26

tadvad varāhakalpaś ca tṛtīyaḥ parikalpitaḥ 
yatra viṣṇuḥ svayaṃ prītyā vārāhaṃ vapur āśritaḥ 
uddhartuṃ vasudhāṃ devīṃ stūyamāno maharṣibhiḥ // NsP_2.27

sṛṣṭvā jagad vyomacarāprameyaḥ prajāś ca sṛṣṭvā sakalās tatheśaḥ 
naimittikākhye pralaye samastaṃ saṃhṛtya śete harir ādidevaḥ // NsP_2.28

|| iti śrinarasiṃhapurāṇe sargaracanāyāṃ dvitīyo 'dhyāyaḥ || narp 2 ||

tatra suptasya devasya nābhau padmam abhūn mahat 
tasmin padme mahābhāga vedavedāṅgapāragaḥ // NsP_3.1

brahmotpannaḥ sa tenoktaḥ prajāṃ sṛja mahāmate 
evam uktvā tirobhāvaṃ gato nārāyaṇaḥ prabhuḥ // NsP_3.2

tathety uktvā sa taṃ devaṃ viṣṇuṃ brahmātha cintayan 
āste kiṃcij jagadbījaṃ nādhyagacchata kiṃcana // NsP_3.3

tāvat tasya mahān roṣo brahmaṇo 'bhūn mahātmanaḥ 
tato bālaḥ samutpannas tasyāṅke roṣasaṃbhavaḥ // NsP_3.4

sa rudan vāritas tena brahmaṇā vyaktamūrtinā 
nāma me dehi cetyuktas tasya rudrety asau dadau // NsP_3.5

tenāsau visṛjasveti prokto lokam imaṃ punaḥ 
aśaktas tatra salile mamajja tapasādṛtaḥ // NsP_3.6

tasmin salilamagne tu punar anyaṃ prajāpatiḥ 
brahmā sasarja bhūteśo dakṣiṇāṅguṣṭhato 'param // NsP_3.7

dakṣaṃ vāme tato 'ṅguṣṭhe tasya patnī vyajāyata 
sa tasyāṃ janayām_asa manuṃ svāyaṃbhuvaṃ prabhuḥ // NsP_3.8

tasmāt saṃbhāvitā sṛṣṭiḥ prajānāṃ brahmaṇā tadā 
ity evaṃ kathitā sṛṣṭir mayā te munisattama 
sṛjato jagatīṃ tasya kiṃ bhūyaḥ śrotum icchasi // NsP_3.9

saṃkṣepeṇa tadākhyātaṃ tvayā me lomaharṣaṇa 
vistareṇa punar brūhi ādisargaṃ mahāmate // NsP_3.10

tathaiva kalpāvasāne niśāsuptotthitaḥ prabhuḥ 
sattvodriktas tadā brahmā śūnyaṃ lokam avaikṣata // NsP_3.11

nārāyaṇaḥ paro 'cintyaḥ pūrveṣām api pūrvajaḥ 
brahmasvarūpī bhagavān anādiḥ sarvasaṃbhavaḥ // NsP_3.12

imaṃ codāharanty atra ślokaṃ nārāyaṇaṃ prati 
brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavātmakam // NsP_3.13

āpo nārā iti proktā āpo vai narasūnavaḥ 
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇa smṛtaḥ // NsP_3.14

sṛṣṭiṃ cintayatas tasya kalpādiṣu yathā purā 
abuddhipūrvakaṃ tasya prādurbhūtaṃ tamas tadā // NsP_3.15

tamo moho mahāmohas tāmisro hy andhasaṃjñitaḥ 
avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ // NsP_3.16

pañcadhādhiṣṭhitaḥ sargo dhyāyato 'pratibodhavān 
bahir anto 'prakāśaś ca saṃvṛtātmā nagātmakaḥ 
mukhyasargaḥ sa vijñeyaḥ sargasiddhivicakṣaṇaiḥ // NsP_3.17

yat punar dhyāyatas tasya brahmaṇaḥ samapadyata 
tiryaksrotas tatas tasmāt tiryagyonis tataḥ smṛtaḥ // NsP_3.18

paśvādayas te vikhyātā utpathagrāhiṇaś ca ye 
tam apy asādhakaṃ matvā tiryagyoni caturmukhaḥ // NsP_3.19

ūrdhvasrotās tṛtīyas tu sāttvikaḥ samavartata 
tadā tuṣṭo 'nyasargaṃ ca cintayām_asa vai prabhuḥ // NsP_3.20

tataś cintayatas tasya sargavṛddhiṃ prajāpateḥ 
arvāksrotāḥ samutpannā manuṣyāḥ sādhakā matāḥ // NsP_3.21

te ca prakāśabahulās tamoyuktā rajodhikāḥ 
tasmāt te duḥkhabahulā bhūyo bhūyaś ca kāriṇaḥ // NsP_3.22

ete te kathitāḥ sargā bahavo munisattama 
prathamo mahataḥ sargas tanmātrāṇāṃ dvitīyakaḥ // NsP_3.23

vaikārikas tṛtīyas tu sarga aindriyakaḥ smṛtaḥ 
mukhyasargaś caturthas tu mukhyā vai sthāvarāḥ smṛtāḥ // NsP_3.24

tiryaksrotāś ca yaḥ proktas tiryagyoniḥ sa ucyate 
tatoūrdhvasrotasāṃ ṣaṣṭho devasargas tu sa smṛtaḥ // NsP_3.25

tato 'rvāksrotasāṃ sargaḥ saptamo mānuṣaḥ smṛtaḥ 
aṣṭamo 'nugrahaḥ sargaḥ sāttviko ya udāhṛtaḥ // NsP_3.26

navamo rudrasargas tu nava sargāḥ prajāpateḥ 
pañcaite vaikṛtāḥ sargāḥ prākṛtās te trayaḥ smṛtāḥ 
prākṛto vaikṛtaś caiva kaumāro navamaḥ smṛtaḥ // NsP_3.27

prākṛtā vaikṛtāś caiva jagato mūlahetavaḥ 
sṛjato brahmaṇaḥ sṛṣṭim utpannā ye mayeritā // NsP_3.28

taṃ taṃ vikāraṃ ca paraṃ pareśo māyām adhiṣṭhāya sṛjaty anantaḥ 
avyaktarūpī paramātmasaṃjñaḥ saṃpreryamāṇo nikhilātmavedyaḥ // NsP_3.29

|| iti śrīnarasiṃhapurāṇe sṛṣṭiracanāprakāro nāma tṛtīyo 'dhyāyaḥ || narp 3 ||

navadhā sṛṣṭir utpannā brahmaṇo 'vyaktajanmanaḥ 
kathaṃ sā vavṛdhe sūta etat kathaya me 'dhunā // NsP_4.1

prathamaṃ brahmaṇā sṛṣṭā marīcyādaya eva ca 
marīcir atriś ca tathā aṅgirāḥ pulahaḥ kratuḥ // NsP_4.2

pulastyaś ca mahātejāḥ pracetā bhṛgur eva ca 
nārado daśamaś caiva vasiṣṭhaś ca mahāmatiḥ // NsP_4.3

sanakādayo nivṛttākhye te ca dharme niyojitāḥ 
pravṛttākhye marīcyādyā muktvaikaṃ nāradaṃ munim // NsP_4.4

yo 'sau prajāpatis tv anyo dakṣanāmāṅgasaṃbhavaḥ 
tasya dauhitravaṃśena jagad etac carācaram // NsP_4.5

devāś ca dānavāś caiva gandharvoragapakṣiṇaḥ 
sarve dakṣasya kanyāsu jātāḥ paramadhārmikāḥ // NsP_4.6

caturvidhāni bhūtāni hy acarāni carāṇi ca 
vṛddhiṃ gatāni tāny evam anusargodbhavāni tu // NsP_4.7

anusargasya kartāro marīcyādyā maharṣayaḥ 
vasiṣṭhāntā mahābhāga brahmaṇo mānasodbhavāḥ // NsP_4.8

sarge tu bhutāni dhiyaś ca khāni khyātāni sarvaṃ sṛjate mahātmā 
sa eva paścāc caturāsyarūpī munisvarūpī ca sṛjaty anantaḥ // NsP_4.9

|| iti śrīnarasiṃhapurāṇe caturtho 'dhyāyaḥ || narp 4 ||

rudrasargaṃ tu me brūhi vistareṇa mahāmate 
punaḥ sarve marīcyādyāḥ sasṛjus te kathaṃ punaḥ // NsP_5.1

mitrāvaruṇaputratvaṃ vasiṣṭhasya kathaṃ bhavet 
brahmaṇo manasaḥ pūrvam utpannasya mahāmate // NsP_5.2

rudrasṛṣṭiṃ pravakṣyāmi tatsargāś caiva sattama 
pratisargaṃ munīnāṃ tu vistarād vadataḥ śṛṇu // NsP_5.3

kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ 
prādurāsīt prabhor aṅke kumāro nīlalohitaḥ // NsP_5.4

ardhanārīnaravapuḥ pracaṇḍo 'tiśarīravān 
tejasā bhāsayan sarvā diśaś ca pradiśaś ca saḥ // NsP_5.5

taṃ dṛṣṭvā tejasā dīptaṃ pratyuvāca prajāpatiḥ 
vibhajātmānam adya tvaṃ mama vākyān mahāmate // NsP_5.6

ityukto brahmaṇā vipra rudras tena pratāpavān 
strībhāvaṃ puruṣatvaṃ ca pṛthak pṛthag athākarot // NsP_5.7

bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ 
teṣāṃ nāmāni vakṣyāmi śṛṇu me dvijasattama // NsP_5.8

ajaikapād ahirbudhnyaḥ kapālī rudra eva ca 
haraś ca bahurūpaś ca tryambakaś cāparājitaḥ // NsP_5.9

vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā 
ekādaśaite kathitā rudrās tribhuvaneśvarāḥ // NsP_5.10

strītvaṃ caiva tathā rudro bibheda daśadhaikadhā 
umaiva bahurūpeṇa patnī saiva vyavasthitā // NsP_5.11

tapaḥ kṛtvā jale ghoram uttīrṇaḥ sa yadā purā 
tadā sa sṛṣṭavān devo rudras tatra pratāpavān // NsP_5.12

tapobalena viprendra bhūtāni vividhāni ca 
piśācān rākṣasāṃś caiva siṃhoṣṭramakarānanān // NsP_5.13

vetālapramukhān bhūtān anyāṃś caiva sahasraśaḥ 
vināyakānām ugrāṇāṃ triṃśatkoṭy ardham eva ca // NsP_5.14

anyakāryaṃ samuddiśya sṛṣṭavān skandam eva ca 
evaṃprakāro rudro 'sau mayā te kīrtitaḥ prabhuḥ // NsP_5.15

anusargaṃ marīcyādeḥ kathayāmi niboddha me 
devādisthāvarāntāś ca prajāḥ sṛṣṭāḥ svayaṃbhuvā // NsP_5.16

yadāsya ca prajāḥ sarvā na vyavardhanta dhīmataḥ 
tadā mānasaputrān sa sadṛśān ātmano 'sṛjat // NsP_5.17

marīcim atryaṅgirasaṃ pulastyaṃ pulahaṃ kratum 
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ caiva mahāmatim // NsP_5.18

nava brahmāṇa ity ete purāṇe niścayaṃ gatāḥ 
agniś ca pitaraś caiva brahmaputrau tu mānasau // NsP_5.19

sṛṣṭikāle mahābhāgau brahman svāyaṃbhuvodgatau 
śatarūpāṃ ca sṛṣṭvā tu kanyāṃ sa manave dadau // NsP_5.20

tasmāc ca puruṣād devī śatarūpā vyajāyata 
priyavratottānapādau prasūtiṃ caiva kanyakām // NsP_5.21

dadau prasūtiṃ dakṣāya manuḥ svāyaṃbhuvaḥ sutām 
prasūtyāṃ ca tadā dakṣaś caturviṃśatikaṃ tathā // NsP_5.22

sasarja kanyakās tāsāṃ śṛṇu nāmāni me 'dhunā 
śraddhā lakṣmīr dhṛtis tuṣṭiḥ puṣṭir medhā tathā kriyā // NsP_5.23

buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtis trayodaśī 
apatyārthaṃ prajagrāha dharmo dākṣāyaṇīḥ prabhuḥ // NsP_5.24

śraddhādīnāṃ tu patnīnāṃ jātāḥ kāmādayaḥ sutāḥ 
dharmasya putrapautrādyair dharmavaṃśo vivardhitaḥ // NsP_5.25

tābhyaḥ śiṣṭā yavīyasyas tāsāṃ nāmāni kīrtaye 
saṃbhūtiś cānasūyā ca smṛtiḥ prītiḥ kṣamāḥ tathā // NsP_5.26

saṃnatiś cātha satyā ca ūrjā khyātir dvijottama 
tadvat putrau mahābhāgau mātariśvātha satyavān // NsP_5.27

svāhātha daśamī jñeyā svadhā caikādaśī smṛtā 
etāś ca dattā dakṣeṇa ṛṣīṇāṃ bhāvitātmanām // NsP_5.28

marīcyādīnāṃ tu ye putrās tān ahaṃ kathayāmi te 
patnī marīceḥ saṃbhūtir jajñe sā kaśyapaṃ munim // NsP_5.29

smṛtiś cāṅgirasaḥ patnī prasūtā kanyakās tathā 
sinīvālī kuhūs caiva rākā cānumatis tathā // NsP_5.30

anasūyā tathā cātrer jajñe putrān akalmaṣān 
somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam // NsP_5.31

yo 'sāv agner abhīmānī brahmaṇas tanayo 'grajaḥ 
tasmāt svāhā sutāṃl lebhe trīn udāraujaso dvija // NsP_5.32

pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam 
teṣāṃ tu saṃtatāv anye catvāriṃśac ca pañca ca // NsP_5.33

kathayante vahnayaś caite pitā putratrayaṃ ca yat 
evam ekonapañcāśad vahnayaḥ parikīrtitāḥ // NsP_5.34

pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā tava 
tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā // NsP_5.35

prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā 
yathā sasarja bhūtāni tathā me śṛṇu sattama // NsP_5.36

manasaiva hi bhūtāni pūrvaṃ dakṣo 'sṛjan muniḥ 
devān ṛṣīṃś ca gandharvān asurān pannagāṃs tathā // NsP_5.37

yadāsya manasā jātā nābhyavardhanta te dvija 
tadā saṃcintya sa muniḥ sṛṣṭihetoḥ prajāpatiḥ // NsP_5.38

maithunenaiva dharmeṇa sisṛkṣur vividhāḥ prajāḥ 
asiknīm udvahan kanyāṃ vīraṇasya prajāpateḥ // NsP_5.39

ṣaṣṭiṃ dakṣo 'sṛjat kanyā vīraṇyām iti naḥ śrutam 
dadau sa daśa dharmāya kaśyapāya trayodaśa // NsP_5.40

saptaviṃśati somāya catasro 'riṣṭanemine 
dve caiva bahuputrāya dve caivāṅgirase tathā // NsP_5.41

dve kṛśāśvāya viduṣe tadapatyāni me śṛṇu 
viśvedevāṃs tu viśvā yā sādhyā sādhyān asūyata // NsP_5.42

marutvatyāṃ marutvanto vasos tu vasavaḥ smṛtāḥ 
bhānos tu bhānavo devā muhūrtāyāṃ muhūrtajāḥ // NsP_5.43

lambāyāś caiva ghoṣākhyo nāgavīthiś ca jāmijā 
pṛthivīviṣayaṃ sarvam arundhatyām ajāyata // NsP_5.44

saṃkalpāyāś ca saṃkalpaḥ putro jajñe mahāmate 
ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ // NsP_5.45

vasavo 'ṣṭau samākhyātās teṣāṃ nāmāni me śṛṇu 
āpo dhruvaś ca somaś ca dharmaś caivānilo 'nalaḥ // NsP_5.46

pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭau prakīrtitāḥ 
teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśā // NsP_5.47

sādhyāś ca bahavaḥ proktās tatputrāś ca sahasraśaḥ 
kaśyapasya tu bhāryāṃ yās tāsāṃ nāmāni me śṛṇu 
aditir ditir danuś caiva ariṣṭā surasā khasā // NsP_5.48

surabhir vinatā caiva tāmrā krodhavaśā irā 
kadrur muniś ca dharmajña tadapatyāni me śṛṇu // NsP_5.49

adityāṃ kaśyapāj jātāḥ putrā dvādaśa śobhanāḥ 
tān ahaṃ nāmato vakṣye śṛṇuṣva gadato mama // NsP_5.50

bhargo 'ṃśuś cāryamā caiva mitro 'tha varuṇas tathā 
savitā caiva dhātā ca vivasvāṃś ca mahāmate // NsP_5.51

tvaṣṭā pūṣā tathā cendro dvādaśo viṣṇur ucyate 
dityāḥ putradvayaṃ jajñe kaśyapād iti naḥ śrutaṃ // NsP_5.52

hiraṇyākṣo mahākāyo vārāheṇa tu yo hataḥ 
hiraṇyakaśipuś caiva narasiṃhena yo hataḥ // NsP_5.53

anye ca bahavo daityā danuputrāś ca dānavāḥ 
ariṣṭāyāṃ tu gandharvā jajñire kaśyapāt tathā // NsP_5.54

surasāyām athotpannā vidyādharagaṇā bahu 
gā vai sa janayām_asa surabhyāṃ kaśyapo muniḥ // NsP_5.55

vinatāyāṃ tu dvau putrau prakhyātau garuḍāruṇau 
garuḍo devadevasya viṣṇor amitatejasaḥ // NsP_5.56

vāhanatvam iyāt prītyā aruṇaḥ sūryasārathiḥ 
tāmrāyāṃ kaśyapāj jātāḥ ṣaṭ putrās tān nibodha me // NsP_5.57

aśvā uṣṭrā gardabhāś ca hastino gavayā mṛgāḥ 
krodhāyāṃ jajñire tadvad ye bhūmyāṃ duṣṭajātayaḥ // NsP_5.58

irā vṛkṣalatāvallīśaṇajātīś ca jajñire 
khasā tu yakṣarakṣāṃsi munir apsarasas tathā // NsP_5.59

kadruputrā mahānāgā daṃdaśūkā viṣolbaṇāḥ 
saptaviṃśati yāḥ proktāḥ somapatnyo 'tha savratāḥ // NsP_5.60

tāsāṃ putrā mahāsattvā budhādyās tv abhavan dvija 
ariṣṭanemipatnīnām apatyānīha ṣoḍaśa // NsP_5.61

bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ 
pratyaṅgirassutāḥ śreṣṭhā ṛṣayaś carṣisatkṛtāḥ // NsP_5.62

kṛśāśvasya tu devarṣer devāś ca ṛṣayaḥ sutāḥ 
ete yugasahasrānte jāyante punar eva hi // NsP_5.63

ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ 
sthitau sthitasya devasya narasiṃhasya dharmataḥ // NsP_5.64

etā vibhūtayo vipra mayā te parikīrtitāḥ 
kathitā dakṣakanyānāṃ mayā te 'patyasaṃtatiḥ // NsP_5.65

śraddhāvān saṃsmared etāṃ sa susaṃtānavān bhavet // NsP_5.66

sargānusargau kathitau mayā te samāsataḥ sṛṣṭivivṛddhihetoḥ 
paṭhanti ye viṣṇuparāḥ sadā narā idaṃ dvijās te vimalā bhavanti // NsP_5.67

|| iti śrīnarasiṃhapurāṇe sṛṣṭikathane pañcamo 'dhyāyaḥ || narp 5 ||

sṛṣṭis te kathitā viṣṇor mayāsya jagato dvija 
devadānavayakṣādyā yathotpannā mahātmanaḥ // NsP_6.1

yam uddiśya tvayā pṛṣṭaḥ purāham ṛṣisaṃnidhau 
mitrāvaruṇaputratvaṃ vasiṣṭhasya kathaṃ tv iti // NsP_6.2

tad idaṃ kathayiṣyāmi puṇyākhyānaṃ purātanam 
śṛṇuṣvaikāgramanasā bharadvāja viśeṣataḥ // NsP_6.3

sarvadharmārthatattvajñaḥ sarvavedavidāṃ varaḥ 
pāragaḥ sarvavidyānāṃ dakṣo nāma prajāpatiḥ // NsP_6.4

tena dattāḥ śubhāḥ kanyāḥ sarvāḥ kamalalocanāḥ 
sarvalakṣaṇasaṃpūrṇāḥ kaśyapāya trayodaśa // NsP_6.5

tāsāṃ nāmāni vakṣyāmi nibodhata mamādhunā 
aditir ditir danuḥ kālā muhūrtā siṃhikā muniḥ // NsP_6.6

irā krodhā ca surabhir vinatā surasā khasā 
kadrū saramā caiva yā tu devaśunī smṛtā // NsP_6.7

dakṣasyaitā duhitaras tāḥ prādāt kaśyapāya saḥ 
tāsāṃ jyeṣṭhā variṣṭhā ca aditir nāmato dvija // NsP_6.8

aditiḥ suṣuve putrān dvādaśāgnisamaprabhān 
teṣāṃ nāmāni vakṣyāmi śṛṇuṣva gadato mama // NsP_6.9

yair idaṃ vāsaraṃ naktaṃ vartate kramaśaḥ sadā 
bhago 'ṃśus tv aryamā caiva mitro 'tha varuṇas tathā // NsP_6.10

savitā caiva dhātā ca vivasvāṃś ca mahāmate 
tvaṣṭā pūṣā tathaivendro viṣṇur dvādaśamaḥ smṛtaḥ // NsP_6.11

ete ca dvādaśādityās tapante varṣayanti ca 
tasyāś ca madhyamaḥ putro varuṇo nāma nāmataḥ // NsP_6.12

lokapāla iti khyāto vāruṇyāṃ diśi śabdyate 
paścimasya samudrasya pratīcyāṃ diśi rājate // NsP_6.13

jātarūpamayaḥ śrīmān āste nāma śiloccayaḥ 
sarvaratnamayaiḥ śṛṅgair dhātuprasravaṇānvitaiḥ // NsP_6.14

saṃyukto bhāti śaileśo nānāratnamayaḥ śubhaḥ 
mahādarīguhābhiś ca siṃhaśārdūlanāditaḥ // NsP_6.15

nānāviviktabhūmīṣu siddhagandharvasevitaḥ 
yasmin gate dinakare tamasāpūryate jagat // NsP_6.16

tasya śṛṅge mahādivyā jāmbūnadamayī śubhā 
ramyā maṇimayaiḥ stambhair vihitā viśvakarmaṇā // NsP_6.17

purī viśvāvatī nāma samṛddhā bhogasādhanaiḥ 
tasyāṃ varuṇa ādityo dīpyamānaḥ svatejasā // NsP_6.18

pāti sarvān imāṃl lokān niyukto brahmaṇā svayam 
upāsyamāno gandharvais tathaivāpsarasāṃ gaṇaiḥ // NsP_6.19

divyagandhānuliptāṅgo divyābharaṇabhūṣitaḥ 
kadācid varuṇo yāto mitreṇa sahito vanam // NsP_6.20

kurukṣetre śubhe ramye sadā brahmarṣisevite 
nānāpuṣpaphalopete nānātīrthasamākule // NsP_6.21

āśramā yatra dṛśyante munīnām ūrdhvaretasām 
tasmiṃs tīrthe samāśritya bahupuṣpaphalodake // NsP_6.22

cīrakṛṣṇājinadharau carantau tapa uttamam 
tatraikasmin vanoddeśe vimalodo hradaḥ śubhaḥ // NsP_6.23

bahugulmalatākīrṇo nānāpakṣiniṣevitaḥ 
nānātaruvanacchanno nalinyā copaśobhitaḥ // NsP_6.24

pauṇḍarīka iti khyāto mīnakacchapasevitaḥ 
tatas tu mitrāvaruṇau bhrātarau vanacāriṇau 
taṃ tu deśaṃ gatau devau vicarantau yadṛcchayā // NsP_6.25

tābhyāṃ tatra tadā dṛṣṭā urvaśī tu varāpsarāḥ 
snāyantī sahitānyābhiḥ sakhībhiḥ sā varānanā 
gāyantī ca hasantī ca viśvastā nirjane vane // NsP_6.26

gaurī kamalagarbhābhā snigdhakṛṣṇaśiroruhā 
padmapatraviśālākṣī raktauṣṭhī mṛdubhāṣiṇī // NsP_6.27

śaṅkhakundendudhavalair dantair aviralaiḥ samaiḥ 
subhrūḥ sunāsā sumukhī sulalāṭā manasvinī // NsP_6.28

siṃhavatsūkṣmamadhyāṅgī pīnorujaghanastanī 
madhurālāpacaturā sumadhyā cāruhāsinī // NsP_6.29

raktotpalakarā tanvī supadī vinayānvitā 
pūrṇacandranibhā bālā mattadviradagāminī // NsP_6.30

dṛṣṭvā tasyās tu tad rūpaṃ tau devau vismayaṃ gatau 
tasyā hāsyena lāsyena smitena lalitena ca // NsP_6.31

mṛdunā vāyunā caiva śītānilasugandhinā 
mattabhramaragītena puṃskokilarutena ca // NsP_6.32

susvareṇa hi gītena urvaśyā madhureṇa ca 
īkṣito ca kaṭākṣeṇa skandatus tāv ubhāv api 
nimeḥ śāpād athotkramya svadehān munisattama // NsP_6.33

vasiṣṭha mitrāvaruṇātmajo 'sīty athocur āgatya hi viśvadevāḥ 
retas tribhāgaṃ kamale 'carat tad vasiṣṭha evaṃ tu pitāmahokteḥ // NsP_6.34

tridhā samabhavad retaḥ kamale 'tha sthale jale 
aravinde vasiṣṭhas tu jātaḥ sa munisattamaḥ 
sthale tv agastyaḥ saṃbhūto jale matsyo mahādyutiḥ // NsP_6.35

sa tatra jāto matimān vasiṣṭhaḥ kumbhe tv agastyaḥ salile 'tha matsyaḥ 
sthānatraye tat patitaṃ samānaṃ mitrasya yasmād varuṇasya retaḥ // NsP_6.36

etasminn eva kāle tu gatā sā urvasī divam 
upetya tān ṛṣīn devau gatau bhūyaḥ svam āśramam 
yamāv api tu tapyete punar ugraṃ paraṃ tapaḥ // NsP_6.37

tapasā prāptukāmau tau paraṃ jyotiḥ sanātanam 
tapasyantau suraśreṣṭhau brahmāgatyedam abravīt // NsP_6.38

mitrāvaruṇakau devau putravantau mahādyutī 
siddhir bhaviṣyati yathā yuvayor vaiṣṇavī punaḥ // NsP_6.39

svādhikāreṇa sthīyetām adhunā lokasākṣikau 
ity uktvāntardadhe brahmā tau sthitau svādhikārakau // NsP_6.40

evaṃ te kathitaṃ vipra vasiṣṭhasya mahātmanaḥ 
mitrāvaruṇaputratvam agastyasya ca dhīmataḥ // NsP_6.41

idaṃ puṃsīyam ākhyānaṃ vāruṇaṃ pāpanāśanam 
putrakāmās tu ye kecic *chṛṇvantīdaṃ śucivratāḥ 
acirād eva putrāṃs te labhante nātra saṃśayaḥ // NsP_6.42

yaś caitat paṭhate nityaṃ havyakavye dvijottamaḥ 
devāś ca pitaras tasya tṛptā yānti paraṃ sukham // NsP_6.43

yaś caitac chṛṇuyān nityaṃ prātar utthāya mānavaḥ 
nandate sa sukhaṃ bhūmau viṣṇulokaṃ sa gacchati // NsP_6.44

ity etad ākhyānam idaṃ mayeritaṃ purātanaṃ vedavidair udīritam 
paṭhiṣyate yas tu śṛṇoti sarvadā sa yāti śuddho harilokam añjasā // NsP_6.45

|| iti śrinarasiṃhapurāṇe puṃsavanākhyānaṃ nāma ṣaṣṭho 'dhyāyaḥ || narp 6 ||

mārkaṇḍeyena muninā kathaṃ mṛtyuḥ parājitaḥ 
etad ākhyāhi me sūta tvayaitat sūcitaṃ purā // NsP_7.1

idaṃ tu mahad ākhyānaṃ bharadvāja śṛṇuṣva me 
śṛṇvantu ṛṣayaś ceme purāvṛttaṃ bravīmy aham // NsP_7.2

kurukṣetre mahāpuṇye vyāsapīṭhe varāśrame 
tatrāsīnaṃ munivaraṃ kṛṣṇadvaipāyanaṃ munim // NsP_7.3

kṛtasnānaṃ kṛtajapaṃ muniśiṣyaiḥ samāvṛtam 
vedavedārthatattvajñaṃ sarvaśāstraviśāradam // NsP_7.4

praṇipatya yathānyāyaṃ śukaḥ paramadhārmikaḥ 
imam evārtham uddiśya taṃ papraccha kṛtāñjaliḥ // NsP_7.5

yam uddiśya vayaṃ pṛṣṭās tvayātra munisaṃnidhau 
narasiṃhasya bhaktena kṛtatīrthanivāsinā // NsP_7.6

mārkaṇḍeyena muninā kathaṃ mṛtyuḥ parājitaḥ 
etad ākhyāhi me tāta śrotum icchāmi te 'dhunā // NsP_7.7

mārkaṇḍeyena muninā yathā mṛtyuḥ parājitaḥ 
tathā te kathayiṣyāmi śṛṇu vatsa mahāmate // NsP_7.8

śṛṇvantu munayaś ceme kathyamānaṃ mayādhunā 
macchiṣyāś caiva śṛṇvantu mahad ākhyānam uttamam // NsP_7.9

bhṛgoḥ khyātyāṃ samutpanno mṛkaṇḍur nāma vai sutaḥ 
sumitrā nāma vai patnī mṛkaṇḍos tu mahātmanaḥ // NsP_7.10

dharmajñā dharmaniratā patiśuśrūṣaṇe ratā 
tasyāṃ tasya suto jāto mārkaṇḍeyo mahāmatiḥ // NsP_7.11

bhṛgupautro mahābhāgo bālatve 'pi mahāmatiḥ 
vavṛdhe vallabho bālaḥ pitrā tatra kṛtakriyaḥ // NsP_7.12

tasmin vai jātamātre tu āgamī kaścid abravīt 
varṣe dvādaśame pūrṇe mṛtyur asya bhaviṣyati // NsP_7.13

śrutvā tanmātṛpitarau duḥkhitau tau babhūvatuḥ 
vidūyamānahṛdayau taṃ nirīkṣya mahāmate // NsP_7.14

tathāpi tatpitā tasya yatnāt kāle kriyāṃ tataḥ 
cakāra sarvāṃ medhāvī upanīto guror gṛhe // NsP_7.15

vedān evābhyasann āste guruśuśrūṣaṇodyataḥ 
svīkṛtya vedaśāstrāṇi sa punar gṛham āgataḥ // NsP_7.16

mātāpitṛn namaskṛtya pādayor vinayānvitaḥ 
tasthau tatra gṛhe dhīmān mārkaṇḍeyo mahāmuniḥ // NsP_7.17

taṃ nirīkṣya mahātmānaṃ satprajñaṃ ca vicakṣaṇam 
duḥkhitau tau bhṛśaṃ tatra tanmātāpitarau śucā // NsP_7.18

tau dṛṣṭvā duḥkham āpannau mārkaṇḍeyo mahāmatiḥ 
uvāca vacanaṃ tatra kimarthaṃ duḥkham īdṛśam // NsP_7.19

sadaitat kuruṣe mātas tātena saha dhīmatā 
vaktum arhasi duḥkhasya kāraṇaṃ mama pṛcchataḥ // NsP_7.20

ityuktā tena putreṇa mātā tasya mahātmanaḥ 
kathayām_asa tat sarvam āgamī yad uvāca ha // NsP_7.21

tac chrutvāsau muniḥ prāha mātaraṃ pitaraṃ punaḥ 
pitrā sārdhaṃ tvayā mātar na kāryaṃ duḥkham aṇv api // NsP_7.22

apaneṣyāmi bho mṛtyuṃ tapasā nātra saṃśayaḥ 
yathā cāhaṃ cirāyuḥ syāṃ tathā kuryām ahaṃ tapaḥ // NsP_7.23

ity uktvā tau samāśvāsya pitarau vanam abhyagāt 
vallīvaṭaṃ nāma vanaṃ nānāṛṣiniṣevitam // NsP_7.24

tatrāsau munibhiḥ sārdham āsīnaṃ svapitāmaham 
bhṛguṃ dadarśa dharmajñaṃ mārkaṇḍeyo mahāmatiḥ // NsP_7.25

abhivādya yathānyāyaṃ munīṃś caiva sa dhārmikaḥ 
kṛtāñjalipuṭo bhūtvā tasthau tatpurato damī // NsP_7.26

gatāyuṣaṃ tato dṛṣṭvā pautraṃ bālaṃ mahāmatiḥ 
bhṛgur āha mahābhāgaṃ mārkaṇḍeyaṃ tadā śiśum // NsP_7.27

kimāgato 'si putrātra pitus te kuśalaṃ punaḥ 
mātuś ca bāndhavānāṃ ca kim āgamanakāraṇam // NsP_7.28

ity evam ukto bhṛguṇā mārkaṇḍeyo mahāmatiḥ 
uvāca sakalaṃ tasmai ādeśivacanaṃ tadā // NsP_7.29

pautrasya vacanaṃ śrutvā bhṛgus tu punar abravīt 
evaṃ sati mahābuddhe kiṃ tvaṃ karma cikīrṣasi // NsP_7.30

bhūtāpahāriṇaṃ mṛtyuṃ jetum icchāmi sāṃpratam 
śaraṇaṃ tvāṃ prapanno 'smi tatropāyaṃ vadasva naḥ // NsP_7.31

nārāyaṇam anārādhya tapasā mahatā suta 
ko jetuṃ śaknuyān mṛtyuṃ tasmāt taṃ tapasārcaya // NsP_7.32

tam anantam ajaṃ viṣṇum acyutaṃ puruṣottamam 
bhaktapriyaṃ suraśreṣṭhaṃ bhaktyā tvaṃ śaraṇaṃ vraja // NsP_7.33

tam eva śaraṇaṃ pūrvaṃ gatavān nārado muniḥ 
tapasā mahatā vatsa nārāyaṇam anāmayam // NsP_7.34

tatprasādān mahābhāga nārado brahmaṇaḥ sutaḥ 
jarāṃ mṛtyuṃ vijityāśu dīrghāyur vardhate sukham // NsP_7.35

tam ṛte puṇḍarīkākṣaṃ nārasiṃhaṃ janārdanam 
kaḥ kuryān mānavo vatsa mṛtyusattānivāraṇam // NsP_7.36

tam anantam ajaṃ viṣṇuṃ kṛṣṇaṃ jiṣṇuṃ śriyaḥ patim 
govindaṃ gopatiṃ devaṃ satataṃ śaraṇaṃ vraja // NsP_7.37

narasiṃhaṃ mahādevaṃ yadi pūjayase sadā 
vatsa jetāsi mṛtyuṃ tvaṃ satataṃ nātra saṃśayaḥ // NsP_7.38

uktaḥ pitāmahenaivaṃ bhṛguṇā punar abravīt 
mārkaṇḍeyo mahātejā vinayāt svapitāmaham // NsP_7.39

ārādhyaḥ kathitas tāta viṣṇur viśveśvaraḥ prabhuḥ 
kathaṃ kutra mayā kāryam acyutārādhanaṃ guro 
yenāsau mama tuṣṭas tu mṛtyuṃ sadyo 'paneṣyati // NsP_7.40

tuṅgabhadreti vikhyātā yā nadī sahyaparvate 
tatra bhadravaṭe vatsa tvaṃ pratiṣṭhāpya keśavam // NsP_7.41

ārādhaya jagannāthaṃ gandhapuṣpādibhiḥ kramāt 
hṛdi kṛtvendriyagrāmaṃ manaḥ saṃyamya tattvataḥ // NsP_7.42

hṛtpuṇḍarīke deveśaṃ śaṅkhacakragadādharam 
dhyāyann ekamanā vatsa dvādaśākṣaram abhyasan // NsP_7.43

oṃ namo bhagavate vāsudevāya |

imaṃ mantraṃ hi japato devadevasya śārṅgiṇaḥ 
prīto bhavati viśvātmā mṛtyuṃ yenāpaneṣyati // NsP_7.44

ityuktas taṃ praṇamyātha sa jagāma tapovanam // NsP_7.45

sahyapādodbhavāyās tu bhadrāyās taṭam uttamam 
nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam // NsP_7.46

gulmaveṇulatākīrṇaṃ nānāmunijanākulam 
tatra viṣṇuṃ pratiṣṭhāpya gandhadhūpādibhiḥ kramāt // NsP_7.47

pūjayām_asa deveśaṃ mārkaṇḍeyo mahāmuniḥ 
pūjayitvā hariṃ tatra tapas tepe suduṣkaram // NsP_7.48

nirāhāro munis tatra varṣam ekam atandritaḥ 
mātroktakāle tv āsanne dine tatra mahāmatiḥ // NsP_7.49

snātvā yathoktavidhinā kṛtvā viṣṇos tathārcanam 
hṛdi kṛtvendriyagrāmaṃ viśuddhenāntarātmanā // NsP_7.50

āsanaṃ svastikaṃ baddhvā kṛtvāsau prāṇasaṃyamam 
oṃkāroccāraṇād dhīmān hṛtpadmaṃ sa vikāsayan // NsP_7.51

tanmadhye ravisomāgnimaṇḍalāni yathākramam 
kalpayitvā hareḥ pīṭhaṃ tasmin deśe sanātanam // NsP_7.52

pītāmbaradharaṃ kṛṣṇaṃ śaṅkhacakragadādharam 
bhāvapuṣpaiḥ samabhyarcya manas tasmin niveśya ca // NsP_7.53

brahmarūpaṃ hariṃ dhyāyaṃs tato mantram udīrayat 
oṃ namo bhagavate vāsudevāya // NsP_7.54

ity evaṃ dhyāyatas tasya mārkaṇḍeyasya dhīmataḥ 
manas tatraiva saṃlagnaṃ devadeve jagatpatau // NsP_7.55

tato yamājñayā tatra āgatā yamakiṃkarāḥ 
pāśahastās tu taṃ netuṃ viṣṇudūtais tu te hatāḥ // NsP_7.56

śūlaiḥ prahanyamānās tu dvijaṃ muktvā yayus tadā 
vayaṃ nivartya gacchāmo mṛtyur evāgamiṣyati // NsP_7.57

yatra naḥ svāmino nāma lokanāthasya śārṅgiṇaḥ 
ko yamas tatra mṛtyur vā kālaḥ kalayatāṃ varaḥ // NsP_7.58

āgatya svayam evāha mṛtyuḥ pārśvaṃ mahātmanaḥ 
mārkaṇḍeyasya babhrāma viṣṇukiṃkaraśaṅkayā // NsP_7.59

te 'py udyamyāśu muśalān āyasān viṣṇukiṃkarāḥ 
viṣṇvājñayā haniṣyāmo mṛtyum adyeti saṃsthitāḥ // NsP_7.60

tato viṣṇvarpitamanā mārkaṇḍeyo mahāmatiḥ 
tuṣṭāva praṇato bhūtvā devadevaṃ janārdanam // NsP_7.61

viṣṇunaivoditaṃ yat tat stotraṃ karṇe mahātmanaḥ 
subhāṣitena manasā tena tuṣṭāva mādhavam // NsP_7.62

nārāyaṇaṃ sahasrākṣaṃ padmanābhaṃ purātanam 
praṇato 'smi hṛṣīkeśaṃ kiṃ me mṛtyuḥ kariṣyati // NsP_7.63

govindaṃ puṇḍarīkākṣam anantam ajam avyayam 
keśavaṃ ca prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.64

vāsudevaṃ jagadyoniṃ bhānuvarṇam atīndriyam 
dāmodaraṃ prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.65

śaṅkhacakradharaṃ devaṃ channarūpiṇam avyayam 
adhokṣajaṃ prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.66

vārāhaṃ vāmanaṃ viṣṇuṃ narasiṃhaṃ janārdanam 
mādhavaṃ ca prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.67

puruṣaṃ puṣkaraṃ puṇyaṃ kṣemabījaṃ jagatpatim 
lokanāthaṃ prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.68

bhūtātmānaṃ mahātmānaṃ jagadyonim ayonijam 
viśvarūpaṃ prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.69

sahasraśirasaṃ devaṃ vyaktāvyaktaṃ sanātanam 
mahāyogaṃ prapanno 'smi kiṃ me mṛtyuḥ kariṣyati // NsP_7.70

ity udīritam ākarṇya stotraṃ tasya mahātmanaḥ 
apayātas tato mṛtyur viṣṇudūtaiś ca pīḍitaḥ // NsP_7.71

iti tena jito mṛtyur mārkaṇḍeyena dhīmatā 
prasanne puṇḍarīkākṣe nṛsiṃhe nāsti durlabham // NsP_7.72

mṛtyuṃjayam idaṃ puṇyaṃ mṛtyupraśamanaṃ śubham 
mārkaṇḍeyahitārthāya svayaṃ viṣṇur uvāca ha // NsP_7.73

ya idaṃ paṭhete bhaktyā trikālaṃ niyataḥ śuciḥ 
nākāle tasya mṛtyuḥ syān narasyācyutacetasaḥ // NsP_7.74

hṛtpadmamadhye puruṣaṃ purāṇaṃ nārāyaṇaṃ śāśvatam ādidevam 
saṃcintya sūryād api rājamānaṃ mṛtyuṃ sa yogī jitavāṃs tadaiva // NsP_7.75

|| iti śrīnarasiṃhapurāṇe mārkaṇḍeyamṛtyuṃjayo nāma saptamo 'dhyāyaḥ || narp 7 ||

mṛtyuś ca kiṃkarāś caiva viṣṇudūtaiḥ prapīḍitāḥ 
svarājñas te 'nu nirveśaṃ gatvā te cukruśur bhṛśam // NsP_8.1

śṛṇu rājan vaco 'smākaṃ tavāgre yad bravīmahe 
tvadādeśād vayaṃ gatvā mṛtyuṃ saṃsthāpya dūrataḥ // NsP_8.2

brāhmaṇasya samīpaṃ ca bhṛgoḥ pautrasya sattama 
taṃ dhyāyamānaṃ kamapi devam ekāgramānasam // NsP_8.3

gantuṃ na śaktās tatpārśvaṃ vayaṃ sarve mahāmate 
yāvat tāvan mahākāyaiḥ puruṣair muśalair hatāḥ // NsP_8.4

vayaṃ nivṛttās tad vīkṣya mṛtyus tatra gataḥ punaḥ 
asmān nirbhartsya tatrāyaṃ tair narair muśalair hataḥ // NsP_8.5

evam atra tam ānetuṃ brāhmaṇaṃ tapasi sthitam 
aśaktā vayam evātra mṛtyunā saha vai prabho // NsP_8.6

tad bravīhi mahābhāga yad brahma brāhmaṇasya tu 
devaṃ kaṃ dhyāyate vipraḥ ke vā te yair hatā vayam // NsP_8.7

ityuktaḥ kiṃkaraiḥ sarvair mṛtyunā ca mahāmate 
dhyātvā kṣaṇaṃ mahābuddhiḥ prāha vaivasvato yamaḥ // NsP_8.8

śṛṇvantu kiṃkarāḥ sarve mṛtyuś cānye ca me vacaḥ 
satyam etat pravakṣyāmi jñānaṃ yad yogamārgataḥ // NsP_8.9

bhṛgoḥ pautro mahābhāgo mārkaṇḍeyo mahāmatiḥ 
sa jñātvādyātmanaḥ kālaṃ gato mṛtyujigīṣayā // NsP_8.10

bhṛguṇoktena mārgeṇa sa tepe paramaṃ tapaḥ 
harim ārādhya medhāvī japan vai dvādaśākṣaram // NsP_8.11

ekāgreṇaiva manasā dhyāyate hṛdi keśavam 
satataṃ yogayuktas tu sa munis tatra kiṃkarāḥ // NsP_8.12

haridhyānamahādīkṣābalaṃ tasya mahāmuneḥ 
nānyad vai prāptakālasya balaṃ paśyāmi kiṃkarāḥ // NsP_8.13

hṛdisthe puṇḍarīkākṣe satataṃ bhaktavatsale 
paśyan taṃ viṣṇubhūtaṃ nu ko hi syāt keśavāśrayam // NsP_8.14

te 'pi vai puruṣā viṣṇor yair yūyaṃ tāḍitā bhṛśam 
ata ūrdhvaṃ na gantavyaṃ yatra vai vaiṣṇavāḥ sthitāḥ // NsP_8.15

na citraṃ tāḍanaṃ tatra ahaṃ manye mahātmabhiḥ 
bhavatāṃ jīvanaṃ citraṃ yakṣair dattaṃ kṛpālubhiḥ // NsP_8.16

nārāyaṇaparaṃ vipraṃ kas taṃ vīkṣitum utsahet 
yuṣmābhiś ca mahāpāpair mārkaṇḍeyaṃ haripriyam 
samānetuṃ kṛto yatnaḥ samīcīnaṃ na tat kṛtam // NsP_8.17

narasiṃhaṃ mahādevaṃ ye narāḥ paryupāsate 
teṣāṃ pārśve na gantavyaṃ yuṣmābhir mama śāsanāt // NsP_8.18

sa evaṃ kiṃkarān uktvā mṛtyuṃ ca purataḥ sthitam 
yamo nirīkṣya ca janaṃ narakasthaṃ prapīḍitam // NsP_8.19

kṛpayā parayā yukto viṣṇubhaktyā viśeṣataḥ 
janasyānugrahārthāya tenoktāś ca giraḥ śṛṇu // NsP_8.20

narake pacyamānasya yamena paribhāṣitam 
kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ // NsP_8.21

udakenāpy alābhe tu dravyāṇāṃ pūjitaḥ prabhuḥ 
yo dadāti svakaṃ lokaṃ sa tvayā kiṃ na pūjitaḥ // NsP_8.22

narasiṃho hṛṣīkeśaḥ puṇḍarīkanibhekṣaṇaḥ 
smaraṇān muktido nṛṇāṃ sa tvayā kiṃ na pūjitaḥ // NsP_8.23

ity uktvā nārakān sarvān punar āha sa kiṃkarān 
vaivasvato yamaḥ sākṣād viṣṇubhaktisamanvitaḥ // NsP_8.24

nāradāya sa viśvātmā prāhaivaṃ viṣṇur avyayaḥ 
anyebhyo vaiṣṇavebhyaś ca siddhebhyaḥ satataṃ śrutam // NsP_8.25

tad vaḥ prītyā pravakṣyāmi harivākyam anuttamam 
śikṣārthaṃ kiṃkarāḥ sarve śṛṇuta praṇatā hareḥ // NsP_8.26

he kṛṣṇa kṛṣṇa kṛṣṇeti yo māṃ smarati nityaśaḥ 
jalaṃ bhittvā yathā padmaṃ narakād uddharāmy aham // NsP_8.27

puṇḍarīkākṣa deveśa narasiṃha trivikrama 
tvām ahaṃ śaraṇaṃ prāpta iti yas taṃ samuddhare // NsP_8.28

tvāṃ prapanno 'smi śaraṇaṃ devadeva janārdana 
iti yaḥ śaraṇaṃ prāptas taṃ kleśād uddharāmy aham // NsP_8.29

ity udīritam ākarṇya harivākyaṃ yamena ca 
nārakāḥ kṛṣṇa kṛṣṇeti nārasiṃheti cukruśuḥ // NsP_8.30

yathā yathā harer nāma kīrtayanty atra nārakāḥ 
tathā tathā harer bhaktim udvahanto 'bruvann idam // NsP_8.31

oṃ namo bhagavate tasmai keśavāya mahātmane 
yannāmakīrtanāt sadyo narakāgniḥ praśāmyati // NsP_8.32

bhaktapriyāya devāya rakṣāya haraye namaḥ 
lokanāthāya śāntāya yajñeśāyādimūrtaye // NsP_8.33

anantāyāprameyāya narasiṃhāya te namaḥ 
nārāyaṇāya gurave śaṅkhacakragadābhṛte // NsP_8.34

vedapriyāya mahate vikramāya namo namaḥ 
vārāhāyāpratarkyāya vedāṅgāya mahībhṛte // NsP_8.35

namo dyutimate nityaṃ brāhmaṇāya namo namaḥ 
vāmanāya bahujñāya vedavedāṅgadhāriṇe // NsP_8.36

balibandhanadakṣāya vedapālāya te namaḥ 
viṣṇave suranāthāya vyāpine paramātmane // NsP_8.37

caturbhujāya śuddhāya śuddhadravyāya te namaḥ 
jāmadagnyāya rāmāya duṣṭakṣatrāntakāriṇe // NsP_8.38

rāmāya rāvaṇāntāya namas tubhyaṃ mahātmane 
asmān uddhara govinda pūtigandhān namo 'stu te // NsP_8.39

iti saṃkīrtite viṣṇau nārakair bhaktipūrvakam 
tadā sā nārakī pīḍā gatā teṣāṃ mahātmanām // NsP_8.40

kṛṣṇarūpadharāḥ sarve divyavastravibhūṣitāḥ 
divyagandhānuliptāṅgā divyābharaṇabhūṣitāḥ // NsP_8.41

tān āropya vimāneṣu divyeṣu haripūruṣāḥ 
tarjayitvā yamabhaṭān nītās te keśavālayam // NsP_8.42

nārakeṣu ca sarveṣu nīteṣu haripūruṣaiḥ 
viṣṇulokaṃ yamo bhūyo namaś cakre tadā harim // NsP_8.43

yannāmakīrtanād yātā nārakāḥ keśavālayam 
taṃ namāmi sadā devaṃ narasiṃham ahaṃ gurum // NsP_8.44

tasya vai narasiṃhasya viṣṇor amitatejasaḥ 
praṇāmaṃ ye 'pi kurvanti tebhyo 'pīha namo namaḥ // NsP_8.45

dṛṣṭvā praśāntaṃ narakāgnim ugraṃ yantrādi sarvaṃ viparītam atra 
punaḥ sa śikṣārtham athātmadūtān yamo hi vaktuṃ kṛtavān manaḥ svayam // NsP_8.46

|| iti śrīnarasiṃhapurāṇe yamagītā nāmāṣṭamo 'dhyāyaḥ || narp 8 ||

svapuruṣam abhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle 
parihara madhusūdanaprapannān prabhur aham anyanṛṇāṃ na vaiṣṇavānām // NsP_9.1

aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ 
hariguruvimukhān praśāsmi martyān haricaraṇapraṇatān namas karomi // NsP_9.2

sugatim abhilaṣāmi vāsudevād aham api bhāgavate sthitāntarātmā 
madhuvadhavaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi kṛṣṇaḥ // NsP_9.3

bhagavati vimukhasya nāsti siddhir viṣam amṛtaṃ bhavatīti nedam asti 
varṣaśatam apīha pacyamānaṃ vrajati na kāñcanatām ayaḥ kadācit // NsP_9.4

na hi śaśikaluṣacchaviḥ kadācid viramati no ravitām upaiti candraḥ 
bhagavati ca harāv ananyacetā bhṛśamalino 'pi virājate manuṣyaḥ // NsP_9.5

mahad api suvicārya lokatattvaṃ bhagavadupāstim ṛte na siddhir asti 
suragurusudṛḍhaprasādadau tau haricaraṇau smaratāpavargahetoḥ // NsP_9.6

śubham idam upalabhya mānuṣatvaṃ sukṛtaśatena vṛthendriyārthahetoḥ 
ramayati kurute na mokṣamārgaṃ dahayati candanam āśu bhasmahetoḥ // NsP_9.7

mukulitakarakuḍmalaiḥ surendraiḥ satatanamaskṛtapādapaṅkajo yaḥ 
avihatagataye sanātanāya jagati janiṃ harate namo 'grajāya // NsP_9.8

yamāṣṭakam idaṃ puṇyaṃ paṭhate yaḥ śṛṇoti vā 
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati // NsP_9.9

itīdam uktaṃ yamavākyam uttamaṃ mayādhunā te haribhaktivardhanam 
punaḥ pravakṣyāmi purātanīṃ kathāṃ bhṛgos tu pautreṇa ca yā purā kṛtā // NsP_9.10

|| iti śrīnarasiṃhapurāṇe navamo 'dhyāyaḥ || narp 9 ||

jitvaivam ātmano mṛtyuṃ tapasā śaṃsitavrataḥ 
sa jagāma pitur gehaṃ mārkaṇḍeyo mahāmatiḥ // NsP_10.1

kṛtvā vivāhaṃ dharmeṇa bhṛgor vākyaviśeṣataḥ 
sa vedaśirasaṃ putram utpādya ca vidhānataḥ // NsP_10.2

iṣṭvā yajñais tu deveśaṃ nārāyaṇam anāmayam 
śrāddhena tu pitṛn iṣṭvā annadānena cātithīn // NsP_10.3

prayāgam āsādya punaḥ snātvā tīrthe garīyasi 
mārkaṇḍeyo mahātejās tepe vaṭatale tapaḥ // NsP_10.4

yasya prasādena purā jitavān mṛtyum ātmanaḥ 
taṃ devaṃ draṣṭum icchan yaḥ sa tepe paramaṃ tapaḥ // NsP_10.5

vāyubhakṣaś ciraṃ kālaṃ tapasā śoṣayaṃs tanum 
ekadā tu mahātejā mārkaṇḍeyo mahāmatiḥ // NsP_10.6

ārādhya mādhavaṃ devaṃ gandhapuṣpādibhiḥ śubhaiḥ 
agre vyagramanāḥ sthitvā hṛdaye tam anusmaran 
śaṅkhacakragadāpāṇiṃ tuṣṭāva garuḍadhvajam // NsP_10.7

naraṃ nṛsiṃhaṃ naranātham acyutaṃ pralambabāhuṃ kamalāyatekṣaṇam 
kṣitīśvarair arcitapādapaṅkajaṃ namāmi viṣṇuṃ puruṣaṃ purātanam // NsP_10.8

jagatpatiṃ kṣīrasamudramandiraṃ taṃ śārṅgapāṇiṃ munivṛndavanditam 
śriyaḥ patiṃ śrīdharam īśam īśvaraṃ namāmi govindam anantavarcasam // NsP_10.9

ajaṃ vareṇyaṃ janaduḥkhanāśanaṃ guruṃ purāṇaṃ puruṣottamaṃ prabhum 
sahasrasūryadyutimantam acyutaṃ namāmi bhaktyā harim ādyamādhavam // NsP_10.10

puraskṛtaṃ puṇyavatāṃ parāṃ gatiṃ kṣitīśvaraṃ lokapatim prajāpatim 
paraṃ parāṇām api kāraṇaṃ hariṃ namāmi lokatrayakarmasākṣiṇam // NsP_10.11

bhoge tv anantasya payodadhau suraḥ purā hi śete bhagavān anādikṛt 
kṣīrodavīcīkaṇikāmbunokṣitaṃ taṃ śrīnivāsaṃ praṇato 'smi keśavam // NsP_10.12

yo nārasiṃhaṃ vapur āsthito mahān suro murārir madhukaiṭabhāntakṛt 
samastalokārtiharaṃ hiraṇyakaṃ namāmi viṣṇuṃ satataṃ namāmi tam // NsP_10.13

anantam avyaktam atīndriyaṃ vibhuṃ sve sve hi rūpe svayam eva saṃsthitam 
yogeśvarair eva sadā namaskṛtaṃ namāmi bhaktyā satataṃ janārdanam // NsP_10.14

ānandam ekaṃ virajaṃ vidātmakaṃ vṛndālayaṃ yogibhir eva pūjitam 
aṇor aṇīyāṃsam avṛddhim akṣayaṃ namāmi bhaktapriyam īśvaraṃ harim // NsP_10.15

iti stotrāvasāne taṃ vāg uvācāśarīriṇī 
mārkaṇḍeyaṃ mahābhāgaṃ tīrthe 'nu tapasi sthitam // NsP_10.16

kimarthaṃ kliśyate brahmaṃs tvayā yo naiva dṛśyate 
mādhavaḥ sarvatīrtheṣu yāvan na snānam ācareḥ // NsP_10.17

ityuktaḥ sarvatīrtheṣu snātvovāca mahāmatiḥ 
kṛtvā kṛtvā sarvatīrthe snānaṃ caiva kṛtaṃ bhavet 
tad vada tvaṃ mama prītyā yo 'si so 'si namo 'stu te // NsP_10.18

stotreṇānena viprendra stuhi nārāyaṇaṃ prabhum 
nānyathā sarvatīrthānāṃ phalaṃ prāpsyasi suvrata // NsP_10.19

tad evākhyāhi bhagavan stotraṃ tīrthaphalapradam 
yena japtena sakalaṃ tīrthasnānaphalaṃ labhet // NsP_10.20

jaya jaya devadeva jaya mādhava keśava 
jaya padmapalāśākṣa jaya govinda gopate // NsP_10.21

jaya jaya padmanābha jaya vaikuṇṭha vāmana 
jaya padma hṛṣīkeśa jaya dāmodarācyuta // NsP_10.22

jaya padmeśvarānanta jaya lokaguro jaya 
jaya śaṅkhagadāpāṇe jaya bhūdharasūkara // NsP_10.23

jaya yajñeśa vārāha jaya bhūdhara bhūmipa 
jaya yogeśa yogajña jaya yogapravarttaka // NsP_10.24

jaya yogapravarttaka jaya dharmapravarttaka 
kṛtapriya jaya jaya yajñeśa yajñāṅga jaya // NsP_10.24

jaya vandita saddvija jaya nāradasiddhida 
jaya puṇyavatāṃ geha jaya vaidikabhājana // NsP_10.26

jaya jaya caturbhuja jayadeva jaya daityabhayāvaha 
jaya sarvajña sarvātman jaya śaṃkara śāśvata // NsP_10.27

jaya viṣṇo mahādeva jaya nityam adhokṣaja 
prasādaṃ kuru deveśa darśayādya svakāṃ tanum // NsP_10.28

ity evaṃ kīrtite tena mārkaṇḍeyena dhīmatā 
prādur babhūva bhagavān pītavāsā janārdanaḥ // NsP_10.29

śaṅkhacakragadāpāṇiḥ sarvābharaṇabhūṣitaḥ 
tejasā dyotayan sarvā diśo viṣṇuḥ sanātanaḥ // NsP_10.30

taṃ dṛṣṭvā sahasā bhūmau ciraprārthitadarśanam 
prayātaḥ śirasā vaśyo bhaktyā sa bhṛgunandanaḥ // NsP_10.31

nipatyotpatya ca punaḥ punaḥ sāṅgaṃ mahāmanāḥ 
prabaddhasaṃpuṭakaro govindaṃ purataḥ stuvan // NsP_10.32

namo 'stu te devadeva mahācitta mahākāya mahāprājña mahādeva mahākīrte brahmendracandrarudrārcitapādayugala śrīpadmahasta saṃmarditadaityadeha ||(NsP_10.33)

anantabhogaśayanārpitasarvāṅga sanakasanandanasanatkumārādyair yogibhir nāsāgranyastalocanair anavaratam abhicintitamokṣatattva | gandharvavidyādharayakṣakiṃnarakiṃpuruṣair aharaho gīyamānadivyayaśaḥ ||(NsP_10.34)

nṛsiṃha nārāyaṇa padmanābha govinda govardhanaguhānivāsa yogīśvara deveśvara jaleśvara maheśvara ||(NsP_10.35)

yogadhara mahāmāyādhara vidyādhara yaśodhara kīrtidhara triguṇanivāsa tritattvadhara tretāgnidhara ||(NsP_10.36)

trivedabhāk triniketa trisuparṇa tridaṇḍadhara ||(NsP_10.37)

snigdhameghābhārcitadyutivirājita pītāmbaradhara kirīṭakaṭakakeyūrahāramaṇiratnāṃśudīptividyotitasarvadiśa ||(NsP_10.38)

kanakamaṇikuṇḍalamaṇḍitagaṇḍasthala madhusūdana viśvamūrte ||(NsP_10.39)

lokanātha yajñeśvara yajñapriya tejomaya bhaktipriya vāsudeva duritāpahārārādhya puruṣottama namo 'stu te ||(NsP_10.40)

ity udīritam ākarṇya bhagavāṃs tu janārdanaḥ 
devadevaḥ prasannātmā mārkaṇḍeyam uvāca ha // NsP_10.41

tuṣṭo 'smi bhavato vatsa tapasā mahatā punaḥ 
stotrair api mahābuddhe naṣṭapāpo 'si sāṃpratam // NsP_10.42

varaṃ varaya viprendra varado 'haṃ tavāgrataḥ 
nātaptatapasā brahman draṣṭuṃ sādhyo 'ham añjasā // NsP_10.43

kṛtakṛtyo 'smi deveśa sāṃprataṃ tava darśanāt 
tvadbhaktim acalām ekāṃ mama dehi jagatpate // NsP_10.44

yadi prasanno bhagavan mama mādhava śrīpate 
cirāyuṣyaṃ hṛṣīkeśa yena tvāṃ ciram arcaye // NsP_10.45

mṛtyus te nirjitaḥ pūrve cirāyus tvaṃ ca labdhavān 
bhaktir astv acalā te me vaiṣṇavī muktidāyinī // NsP_10.46

idaṃ tīrthaṃ mahābhāga tvannāmnā khyātim eṣyati 
punas tvaṃ drakṣyase māṃ vai kṣīrābdhau yogaśāyinam // NsP_10.47

ity uktvā puṇḍarīkākṣas tatraivāntar adhīyata 
mārkaṇḍeyo 'pi dharmātmā cintayan madhusūdanam // NsP_10.48

arcayan devadeveśaṃ japan śuddhaṃ namann api 
vedaśāstrāṇi puṇyāni purāṇāny akhilāni ca // NsP_10.49

munīnāṃ bhāvayām āsa gāthāś caiva tapodhanaḥ 
itihāsāni puṇyāni pitṛtattvaṃ ca sattamaḥ // NsP_10.50

tataḥ kadācit puruṣottamoktaṃ vacaḥ smaran śāstravidāṃ variṣṭhaḥ 
bhraman samudraṃ sa jagāma draṣṭuṃ hariṃ sureśaṃ munir ugratejāḥ // NsP_10.51

śrameṇa yuktaś cirakālasaṃbhramād bhṛgoḥ sa pautro haribhaktim udvahan 
kṣīrābdhim āsādya hariṃ sureśaṃ nāgendrabhoge kṛtanidram aikṣata // NsP_10.52

|| iti śrīnarasiṃhapurāṇe mārkaṇḍeyacaritre daśamo 'dhyāya || narp 10 ||

praṇipatya jagannāthaṃ carācaraguruṃ harim 
mārkaṇḍeyo 'bhituṣṭāva bhogaparyaṅkaśāyinam // NsP_11.1

prasīda bhagavan viṣṇo prasīda puruṣottama 
prasīda devadeveśa prasīda garuḍadhvaja // NsP_11.2

prasīda viṣṇo lakṣmīśa prasīda dharaṇīdhara 
prasīda lokanāthādya prasīda parameśvara // NsP_11.3

prasīda sarvadeveśa prasīda kamalekṣaṇa 
prasīda mandaradhara prasīda madhusūdana // NsP_11.4

prasīda subhagākānta prasīda bhuvanādhipa 
prasīdādya mahādeva prasīda mama keśava // NsP_11.5

jaya kṛṣṇa jayācintya jaya viṣṇo jayāvyaya 
jaya viśva jayāvyakta jaya viṣṇo namo 'stu te // NsP_11.6

jaya deva jayājeya jaya satya jayākṣara 
jaya kāla jayeśāna jaya sarva namo 'stu te // NsP_11.7

jaya yajñapate nātha jaya viśvapate vibho 
jaya bhūtapate nātha jaya sarvapate vibho // NsP_11.8

jaya viśvapate nātha jaya dakṣa namo 'stu te 
jaya pāpaharānanta jaya janmajarāpaha // NsP_11.9

jaya bhadrātibhadreśa jaya bhadra namo 'stu te 
jaya kāmada kākutstha jaya mānada mādhava // NsP_11.10

jaya śaṃkara deveśa jaya śrīśa namo 'stu te 
jaya kuṅkumaraktābha jaya paṅkajalocana // NsP_11.11

jaya candanaliptāṅga jaya rāma namo 'stu te 
jaya deva jagannātha jaya devakinandana // NsP_11.12

jaya sarvaguro jñeya jaya śaṃbho namo 'stu te 
jaya sundara padmābha jaya sundarivallabha 
jaya sundarasarvāṅga jaya vandya namo 'stu te // NsP_11.13

jaya sarvada sarveśa jaya śarmada śāśvata 
jaya kāmada bhaktānāṃ prabhaviṣṇo namo 'stu te // NsP_11.14

namaḥ kamalanābhāya namaḥ kamalamāline 
lokanātha namas te 'stu vīrabhadra namo 'stu te // NsP_11.15

namas trailokyanāthāya caturmūrte jagatpate 
namo devādhidevāya namo nārāyaṇāya te // NsP_11.16

namas te vāsudevāya namas te pītavāsase 
namas te narasiṃhāya namas te śārṅgadhāriṇe // NsP_11.17

namaḥ kṛṣṇāya rāmāya namaś cakrāyudhāya ca 
namaḥ śivāya devāya namas te bhuvaneśvara // NsP_11.18

namo vedāntavedyāya namo 'nantāya viṣṇave 
namas te sakalādhyakṣa namas te śrīdharāacyuta // NsP_11.19

lokādhyakṣa jagatpūjya paramātman namo 'stu te 
tvaṃ mātā sarvalokānāṃ tvam eva jagataḥ pitā // NsP_11.20

tvam ārtānāṃ suhṛn mitraṃ priyas tvaṃ prapitāmahaḥ 
tvaṃ gurus tvaṃ gatiḥ sākṣī tvaṃ patis tvaṃ parāyaṇaḥ // NsP_11.21

tvaṃ dhruvas tvaṃ vaṣaṭkartā tvaṃ havis tvaṃ hutāśanaḥ 
tvaṃ śivas tvaṃ vasur dhātā tvaṃ brahmā tvaṃ sureśvaraḥ // NsP_11.22

tvaṃ yamas tvaṃ ravir vāyus tvaṃ jalaṃ tvaṃ dhaneśvaraḥ 
tvaṃ manus tvam ahorātraṃ tvaṃ niśā tvaṃ niśākaraḥ 
tvaṃ dhṛtis tvaṃ śriyaḥ kāntis tvaṃ kṣamā tvaṃ dharādharaḥ // NsP_11.23

tvaṃ kartā jagatām īśas tvaṃ hantā madhusūdana 
tvam eva goptā sarvasya jagatas tvaṃ carācara // NsP_11.24

karaṇaṃ kāraṇaṃ kartā tvam eva parameśvaraḥ 
śaṅkhacakragadāpāṇe bho samuddhara mādhava // NsP_11.25

priya padmapalāśākṣa śeṣaparyaṅkaśāyinam 
tvām eva bhaktyā satataṃ namāmi puruṣottamam // NsP_11.26

śrīvatsāṅka jagadbījaṃ śyāmalaṃ kamalekṣaṇam 
namāmi te vapur deva kalikalmaṣanāśanam // NsP_11.27

lakṣmīdharam udārāṅgaṃ divyamālāvibhūṣitam 
cārupṛṣṭhaṃ mahābāhuṃ cārubhūṣaṇabhūṣitam // NsP_11.28

padmanābhaṃ viśālākṣaṃ padmapattranibhekṣaṇam 
dīrghatuṅgamahāghrāṇaṃ nīlajīmūtasaṃnibham // NsP_11.29

dīrghabāhuṃ suguptāṅgaṃ ratnahārojjvalorasam 
subhrūlalāṭamukuṭaṃ snigdhadantaṃ sulocanam // NsP_11.30

cārubāhuṃ sutāmrauṣṭhaṃ ratnojjvalitakuṇḍalam 
vṛttakaṇṭhaṃ supīnāṃsaṃ sarasaṃ śrīdharaṃ harim // NsP_11.31

sukumāram ajaṃ nityaṃ nīlakuñcitamūrdhajam 
unnatāṃsaṃ mahoraskaṃ karṇāntāyatalocanam // NsP_11.32

hemāravindavadanam indirāyanam īśvaram 
sarvalokavidhātāraṃ sarvapāpaharaṃ harim // NsP_11.33

sarvalakṣaṇasaṃpannaṃ sarvasattvamanoramam 
viṣṇum acyutam īśānam anantaṃ puruṣottamam // NsP_11.34

nato 'smi manasā nityaṃ nārāyaṇam anāmayam 
varadaṃ kāmadaṃ kāntam anantaṃ sūnṛtaṃ śivam // NsP_11.35

namāmi śirasā viṣṇo sadā tvāṃ bhaktavatsala 
asminn ekārṇave ghore vāyuskambhitacañcale // NsP_11.36

anantabhogaśayane sahasraphaṇaśobhite 
vicitraśayane ramye sevite mandavāyunā // NsP_11.37

bhujapañcarasaṃsaktakamalālayasevitam 
iha tvāṃ manasā sarvam idānīṃ dṛṣṭavān aham // NsP_11.38

idānīṃ tu suduḥkhārto māyayā tava mohitaḥ 
ekodake nirālambe naṣṭasthāvarajaṅgame // NsP_11.39

śūnye tamasi duṣpāre duḥkhapaṅke nirāmaye 
śītātapajarārogaśokatṛṣṇādibhiḥ sadā // NsP_11.40

pīḍito 'smi bhṛśaṃ tāta suciraṃ kālam acyuta 
śokamohagrahagrasto vicaran bhavasāgare // NsP_11.41

ihādya vidhinā prāptas tava pādābjasaṃnidhau 
ekārṇave mahāghore dustare duḥkhapīḍitaḥ // NsP_11.42

cirabhramapariśrāntas tvām adya śaraṇaṃ gataḥ 
prasīda sumahāmāya viṣṇo rājīvalocana // NsP_11.43

viśvayone viśālākṣa viśvātman viśvasaṃbhava 
ananyaśaraṇaṃ prāptam ato 'tra kulanandana // NsP_11.44

trāhi māṃ kṛpayā kṛṣṇa śaraṇāgatam āturam 
namas te puṇḍarīkākṣa purāṇapuruṣottama // NsP_11.45

añjanābha hṛṣīkeśa māyāmaya namo 'stu te 
mām uddhara mahābāho magne saṃsārasāgare // NsP_11.46

gahvare dustare duḥkhakliṣṭe kleśamahāgrahaiḥ 
anāthaṃ kṛpaṇaṃ dīnaṃ patitaṃ bhavasāgare 
māṃ samuddhara govinda varadeśa namo 'stu te // NsP_11.47

namas trailokyanāthāya haraye bhūdharāya ca 
devadeva namas te 'stu śrīvallabha namo 'stu te // NsP_11.48

kṛṣṇa kṛṣṇa kṛpālus tvam agatīnāṃ gatir bhavān 
saṃsārārṇavamagnānāṃ prasīda madhusūdana // NsP_11.49

tvām ekam ādyaṃ puruṣaṃ purāṇaṃ jagatpatiṃ kāraṇam acyutaṃ prabhum 
janārdanaṃ janmajarārtināśanaṃ sureśvaraṃ sundaram indirāpatim // NsP_11.50

bṛhadbhujaṃ śyāmalakomalaṃ śubhaṃ varānanaṃ vārijapattranetram 
taraṃgabhaṅgāyatakuntalaṃ hariṃ sukāntam īśaṃ praṇato 'smi śāśvatam // NsP_11.51

sā jihvā yā hariṃ stauti tac cittaṃ yat tvadarpitam 
tāv eva kevalau ślāghyau yau tvatpūjākarau karau // NsP_11.52

janmāntarasahasreṣu yan mayā pātakaṃ kṛtam 
tan me hara tvaṃ govinda vāsudeveti kīrtanāt // NsP_11.53

iti stutas tato viṣṇur mārkaṇḍeyena dhīmatā 
saṃtuṣṭaḥ prāha viśvātmā taṃ muniṃ garuḍadhvajaḥ // NsP_11.54

prīto 'smi tapasā vipra stutyā ca bhṛgunandana 
varaṃ vṛṇīṣva bhadraṃ te prārthitaṃ dadmi te varam // NsP_11.55

tvatpādapadme deveśa bhaktiṃ me dehi sarvadā 
yadi tuṣṭo mamādya tvam anyad ekaṃ vṛṇomy aham // NsP_11.56

stotreṇānena deveśa yas tvāṃ stoṣyati nityaśaḥ 
svarlokavasatiṃ tasya dehi deva jagatpate // NsP_11.57

dīrghāyuṣṭvaṃ tu yad dattaṃ tvayā me tapyataḥ purā 
tat sarvaṃ saphalaṃ jātam idānīṃ tava darśanāt // NsP_11.58

vastum icchāmi deveśa tava pādābjam arcayan 
atraiva bhagavan nityaṃ janmamṛtyuvivarjitaḥ // NsP_11.59

mayy astu te bhṛguśreṣṭha bhaktir avyabhicāriṇī 
bhaktyā muktir bhavaty eva tava kālena sattama // NsP_11.60

yas tv idaṃ paṭhate stotraṃ sāyaṃ prātas taveritam 
mayi bhaktiṃ dṛḍhāṃ kṛtvā mama loke sa modate // NsP_11.61

yatra yatra bhṛguśreṣṭha sthitas tvaṃ māṃ smariṣyasi 
tatra tatra sameṣyāmi dānto bhaktavaśo 'smi bhoḥ // NsP_11.62

ity uktvā taṃ muniśreṣṭhaṃ mārkaṇḍeyaṃ sa mādhavaḥ 
virarāma sa sarvatra paśyan viṣṇuṃ yatas tataḥ // NsP_11.63

iti te kathitaṃ vipra caritaṃ tasya dhīmataḥ 
mārkaṇḍeyasya ca munes tenaivoktaṃ purā mama // NsP_11.64

ye viṣṇubhaktyā caritaṃ purāṇaṃ bhṛgos tu pautrasya paṭhanti nityam 
te muktapāpā narasiṃhaloke vasanti bhaktair abhipūjyamānāḥ // NsP_11.65

|| iti śrīnarasiṃhapurāṇe mārkaṇḍeyacaritaṃ nāma ekādaśo 'dhyāya || narp 11 ||

śrutvemām amṛtāṃ puṇyāṃ sarvapāpapraṇāśinīm 
avitṛptaḥ sa dharmātmā śuko vyāsam abhāṣata // NsP_12.1

aho 'tīva tapaścaryā mārkaṇḍeyasya dhīmataḥ 
yena dṛṣṭo hariḥ sākṣād yena mṛtyuḥ parājitaḥ // NsP_12.2

na tṛptir asti me tāta śrutvemāṃ vaiṣṇavīṃ kathām 
puṇyāṃ pāpaharāṃ tāta tasmād anyat tu me vada // NsP_12.3

narāṇāṃ dṛḍhacittānām akāryaṃ neha kurvatām 
yat puṇyam ṛṣibhiḥ proktaṃ tan me vada mahāmate // NsP_12.4

narāṇāṃ dṛḍhacittānām iha loke paratra ca 
puṇyaṃ yat syān muniśreṣṭha tan me nigadataḥ śṛṇu // NsP_12.5

atraivodāharantīmām itihāsaṃ purātanam 
yamyā ca saha saṃvādaṃ yamasya ca mahātmanaḥ // NsP_12.6

vivasvān aditeḥ putras tasya putrau suvarcasau 
jajñāte sa yamaś caiva yamī cāpi yavīyasī // NsP_12.7

tau tatra saṃvivardhete pitur bhavana uttame 
krīḍamānau svabhāvena svacchandagamanāv ubhau // NsP_12.8

yamī yamaṃ samāsādya svasā bhrātaram abravīt // NsP_12.9

na bhrātā bhaginīṃ yogyāṃ kāmayantīṃ ca kāmayet 
bhrātṛbhūtena kiṃ tasya svasur yo na patir bhavet // NsP_12.10

abhūta iva sa jñeyo na tu bhūtaḥ kathaṃcana 
anāthāṃ nātham icchantīṃ svasāraṃ yo na nāthati // NsP_12.11

kāṅkṣantīṃ bhrātaraṃ nāthaṃ bhartāraṃ yas tu necchati 
bhrāteti nocyate loke sa pumān munisattamaḥ // NsP_12.12

syād vānyatanayā tasya bharyā bhavati kiṃ tayā 
īkṣatas tu svasā bhrātuḥ kāmena paridahyate // NsP_12.13

yat kāryam aham icchāmi tvam eveccha tad eva hi 
anyathāhaṃ mariṣyāmi tvām icchantī vicetanā // NsP_12.14

kāmaduḥkham asahyaṃ nu bhrātaḥ kiṃ tvaṃ na cecchasi 
kāmāgninā bhṛśaṃ taptā pralīyāmy aṅga mā ciram // NsP_12.15

kāmārtāyāḥ striyāḥ kānta vaśago bhava mā ciram 
svena kāyena me kāyaṃ saṃyojayitum arhasi // NsP_12.16

kim idaṃ lokavidviṣṭaṃ dharmaṃ bhagini bhāṣase 
akāryam iha kaḥ kuryāt pumān bhadre sucetanaḥ // NsP_12.17

na te saṃyojayiṣyāmi kāyaṃ kāyena bhāmini 
na bhrātā madanārtāyāḥ svasuḥ kāmaṃ prayacchati // NsP_12.18

mahāpātakam ity āhuḥ svasāraṃ yo 'dhigacchati 
paśūnām eṣa dharmaḥ syāt tiryagyonivatāṃ śubhe // NsP_12.19

ekasthāne yathā pūrvaṃ saṃyogo nau na duṣyati 
mātṛgarbhe tathaivāyaṃ saṃyogo nau na duṣyati // NsP_12.20

kiṃ bhrātar apy anāthāṃ tvaṃ mā necchasi śobhanam 
svasāraṃ nirṛtī rakṣaḥ saṃgacchati ca nityaśaḥ // NsP_12.21

svayaṃbhuvāpi nindyeta lokavṛttaṃ jugupsitam 
pradhānapuruṣācīrṇaṃ loko 'yam anuvartate // NsP_12.22

tasmād aninditaṃ dharmaṃ pradhānapuruṣaś caret 
ninditaṃ varjayed yatnād etad dharmasya lakṣaṇam // NsP_12.23

yad yad ācarati śreṣṭhas tat tad evetaro janaḥ 
sa yat pramāṇaṃ kurute lokas tad anuvartate // NsP_12.24

atipāpam ahaṃ manye subhage vacanaṃ tava 
viruddhaṃ sarvadharmeṣu lokeṣu ca viśeṣataḥ // NsP_12.25

matto 'nyo yo bhaved yo vai viśiṣṭo rūpaśīlataḥ 
tena sārdhaṃ pramodasva na te bhartā bhavāmy aham // NsP_12.26

nāhaṃ spṛśāmi tanvā te tanuṃ bhadre dṛḍhavrataḥ 
munayaḥ pāpam āhus taṃ yaḥ svasāraṃ nigṛhṇati // NsP_12.27

durlabhaṃ caiva paśyāmi loke rūpam ihedṛśam 
yatra rūpaṃ vayaś caiva pṛthivyāṃ kva pratiṣṭhitam // NsP_12.28

na vijānāmi te cittaṃ kuta etat pratiṣṭhitam 
ātmarūpaguṇopetāṃ na kāmayasi mohitām // NsP_12.29

lateva pādape lagnā kāmaṃ tvaccharaṇaṃ gatā 
bāhubhyāṃ saṃpariṣvajya nivasāmi śucismitā // NsP_12.30

anyaṃ śrayasva suśroṇi devaṃ devy asitekṣaṇe 
yas tu te kāmamohena cetasā vibhramaṃ gataḥ 
tasya devasya devī tvaṃ bhavethā varavarṇini // NsP_12.31

īpsitāṃ sarvabhūtānāṃ varyāṃ śaṃsanti mānavāḥ 
subhadrāṃ cārusarvāṅgīṃ saṃskṛtāṃ paricakṣate // NsP_12.32

tatkṛte 'pi suvidvāṃso na kariṣyanti dūṣaṇam 
paritāpaṃ mahāprājñe na kariṣye dṛḍhavrataḥ // NsP_12.33

cittaṃ me nirmalaṃ bhadre viṣṇau rudre ca saṃsthitam 
ataḥ pāpaṃ nu necchāmi dharmacitto dṛḍhavrataḥ // NsP_12.34

asakṛt procyamāno 'pi tayā caivaṃ dṛḍhavrataḥ 
kṛtavān na yamaḥ kāryaṃ tena devatvam āptavān // NsP_12.35

narāṇāṃ dṛḍhacittānām evaṃ pāpam akurvatām 
anantaṃ phalam ity āhus teṣāṃ svargaphalaṃ bhavet // NsP_12.36

etat tu yamyupākhyānaṃ pūrvavṛttaṃ sanātanam 
sarvapāpaharaṃ puṇyaṃ śrotavyam anasūyayā // NsP_12.37

yaś caitat paṭhate nityaṃ havyakavyeṣu brāhmaṇaḥ 
saṃtṛptāḥ pitaras tasya na viśanti yamālayam // NsP_12.38

yaś caitat paṭhate nityaṃ pitṝṇām anṛṇo bhavet 
vaivasvatībhyas tīvrābhyo yātanābhyaḥ pramucyate // NsP_12.39

putraitad ākhyānam anuttamaṃ mayā tavoditaṃ vedapadārthaniścitam 
purātanaṃ pāpaharaṃ sadā nṛṇāṃ kim anyad adyaiva vadāmi śaṃsa me // NsP_12.40

|| iti śrīnarasiṃhapurāṇe yamīyamasaṃvādo nāma dvādaśo 'dhyāya || narp 12 ||

vicitreyaṃ kathā tāta vaidikī me tvayeritā 
anyāḥ puṇyāś ca me brūhi kathāḥ pāpapraṇāśinīḥ // NsP_13.1

ahaṃ te kathayiṣyāmi purāvṛttam anuttamam 
pativratāyāḥ saṃvādaṃ kasyacid brahmacāriṇaḥ // NsP_13.2

kaśyapo nītimān nāma brāhmaṇo vedapāragaḥ 
sarvaśāstrārthatattvajño vyākhyāne pariniṣṭhitaḥ // NsP_13.3

svadharmakāryanirataḥ paradharmaparāṅmukhaḥ 
ṛtukālābhigāmī ca agnihotraparāyaṇaḥ // NsP_13.4

sāyaṃprātar mahābhāga hutvāgniṃ tarpayan dvijān 
atithīn āgatān gehaṃ narasiṃhaṃ ca pujayat // NsP_13.5

tasya patnī mahābhāgā sāvitrī nāma nāmataḥ 
pativratā mahābhāgā patyuḥ priyahite ratā // NsP_13.6

bhartuḥ śuśrūṣaṇenaiva dīrghakālam aninditā 
parokṣajñānam āpannā kalyāṇī guṇasaṃmatā // NsP_13.7

tayā saha sa dharmātmā madhyadeśe mahāmatiḥ 
nandigrāme vasan dhīmān svānuṣṭhānaparāyaṇaḥ // NsP_13.8

atha kauśaliko vipro yajñaśarmā mahāmatiḥ 
tasya bhāryābhavat sādhvī rohiṇī nāma nāmataḥ // NsP_13.9

sarvalakṣaṇasaṃpannā patiśuśrūṣaṇe ratā 
sā prasūtā sutaṃ tv ekaṃ tasmād bhartur aninditā // NsP_13.10

sa yāyāvaravṛttis tu putre jāte vicakṣaṇaḥ 
jātakarma tadā cakre snātvā putrasya mantrataḥ // NsP_13.11

dvādaśe 'hani tasyaiva devaśarmeti buddhimān 
puṇyāhaṃ vācayitvā tu nāma cakre yathāvidhi // NsP_13.12

upaniṣkramaṇaṃ caiva caturthe māsi yatnataḥ 
tathānnaprāśanaṃ ṣaṣṭhe māsi cakre yathāvidhi // NsP_13.13

saṃvatsare tataḥ pūrṇe cūḍākarma ca dharmavit 
kṛtvā garbhāṣṭame varṣe vratabandhaṃ cakāra saḥ // NsP_13.14

sopanīto yathānyāyaṃ pitrā vedam adhītavān 
svīkṛte tv ekavede tu pitā svarlokam āsthitaḥ // NsP_13.15

mātrā sahāsa duḥkhī sa pitary uparate sutaḥ 
dhairyam āsthāya medhāvī sādhubhiḥ preritaḥ punaḥ // NsP_13.16

pretakāryāṇi kṛtvā tu devaśarmā gataḥ sutaḥ 
gaṅgādiṣu sutīrtheṣu snānaṃ kṛtvā yathāvidhi // NsP_13.17

tam eva prāptavān grāmaṃ yatrāste sā pativratā 
saṃprāpya viśrutaḥ so 'tha brahmacārī mahāmate // NsP_13.18

bhikṣāṭanaṃ tu kṛtvāsau japan vedam atandritaḥ 
kurvann evāgnikāryaṃ tu nandigrāme ca tasthivān // NsP_13.19

mṛte bhartari tanmātā putre pravrajite tu sā 
duḥkhād duḥkham anuprāptā niyataṃ rakṣakaṃ vinā // NsP_13.20

atha snātvā tu nadyāṃ vai brahmacārī svakarpaṭam 
kṣitau prasārya śoṣārthaṃ japann āsīta vāgyataḥ // NsP_13.21

kāko balākā tad vastraṃ parigṛhyāśu jagmatuḥ 
tau dṛṣṭvā bhartsayām_asa devaśarmā tato dvijaḥ // NsP_13.22

viṣṭhām utsṛjya vastre tu jagmatus tasya bhartsanāt 
roṣeṇa vīkṣayām_asa khe yāntau pakṣiṇau tu saḥ // NsP_13.23

tadroṣavahninā dagdhau bhūmyāṃ nipatitau khagau 
sa dṛṣṭvā tau kṣitiṃ yātau pakṣiṇau vismayaṃ gataḥ // NsP_13.24

tapasā na mayā kaścit sadṛśo 'sti mahītale 
iti matvā gato bhikṣām aṭituṃ grāmam añjasā // NsP_13.25

aṭan brāhmaṇageheṣu brahmacārī tapaḥsmayī 
praviṣṭas tad gṛhaṃ vatsa gṛhe yatra pativratā // NsP_13.26

taṃ dṛṣṭvā yācyamānāpi tena bhikṣāṃ pativratā 
vāgyatā pūrvaṃ vijñāya bhartuḥ kṛtvānuśāsanam // NsP_13.27

kṣālayām_asa tatpādau bhūya uṣṇena vārinā 
āśvāsya svapatiṃ sā tu bhikṣāṃ dātuṃ pracakrame // NsP_13.28

tataḥ krodhena raktākṣo brahmacārī pativratām 
dagdhukāmas tapovīryāt punaḥ punar udaikṣata 
sāvitrī tu nirīkṣyaivaṃ hasantī sā tam abravīt // NsP_13.29

na kāko na balākāhaṃ tvatkrodhena tu yau mṛtau 
nadītīre 'dya kopātman bhikṣāṃ matto yadīcchasi // NsP_13.30

tayaivam uktaḥ sāvitryā bhikṣām ādāya so 'grataḥ 
cintayan manasā tasyāḥ śaktiṃ dūrārthavedinīm // NsP_13.31

etyāśrame maṭhe sthāpya bhikṣāpātraṃ prayatnataḥ 
pativratāyāṃ bhuktāyāṃ gṛhasthe nirgate patau // NsP_13.32

punar āgamya tadgehaṃ tām uvāca pativratām // NsP_13.33ab

prabrūhy etan mahābhāge pṛcchato me yathārthataḥ // NsP_13.33cd

viprakṛṣṭārthavijñānaṃ katham āśu tavābhavat 
ityuktā tena sā sādhvī sāvitrī tu pativratā // NsP_13.34

taṃ brahmacāriṇaṃ prāha pṛcchantaṃ gṛham etya vai 
śṛṇuṣvāvahito brahman yan māṃ tvaṃ paripṛcchasi // NsP_13.35

tat te 'haṃ saṃpravakṣyāmi svadharmaparibṛṃhitam 
strīṇāṃ tu patiśuśrūṣā dharma eṣa paristhitaḥ // NsP_13.36

tam evāhaṃ sadā kuryāṃ nānyam asmi mahāmate 
divārātram asaṃdigdhaṃ śraddhayā paritoṣaṇam // NsP_13.37

kurvantyā mama saṃbhūtaṃ viprakṛṣṭārthadarśanam 
anyac ca te pravakṣyāmi nibodha tvaṃ yadīcchasi // NsP_13.38

pitā yāyāvaraḥ śuddhas tasmād vedam adhītya vai 
mṛte pitari kṛtvā tu pretakāryam ihāgataḥ // NsP_13.39

utsṛjya mātaraṃ draṣṭuṃ vṛddhāṃ dīnāṃ tapasvinīm 
anāthāṃ vidhavām atra nityaṃ svodaraposakaḥ // NsP_13.40

yayā garbhe dhṛtaḥ pūrvaṃ pālito lālitas tathā 
tāṃ tyaktvā vipine dharmaṃ caran vipra na lajjase // NsP_13.41

yayā tava kṛtaṃ brahman bālye malanikṛntanam 
duḥkhitāṃ tāṃ gṛhe tyaktvā kiṃ bhaved vipine 'ṭataḥ // NsP_13.42

mātṛduḥkhena te vaktraṃ pūtigandham idaṃ bhavet 
pitraiva saṃskṛto yasmāt tasmāc chaktir abhūd iyam // NsP_13.43

pakṣī dagdhaḥ sudurbuddhe pāpātman sāṃprataṃ vṛthā 
vṛthā snānaṃ vṛthā tīrthaṃ vṛthā japtaṃ vṛthā hutam // NsP_13.44

sa jīvati vṛthā brahman yasya mātā suduḥkhitā 
yo rakṣet satataṃ bhaktyā mātaraṃ mātṛvatsalaḥ // NsP_13.45

tasyehānuṣṭhitaṃ sarvaṃ phalaṃ cāmutra ceha hi 
mātuś ca vacanaṃ brahman pālitaṃ yair narottamaiḥ // NsP_13.46

te mānyās te namaskāryā iha loke paratra ca 
atas tvaṃ tatra gatvādya yatra mātā vyavasthitā // NsP_13.47

tāṃ tvaṃ rakṣaya jīvantīṃ tadrakṣā te paraṃ tapaḥ 
krodhaṃ parityajainaṃ tvaṃ dṛṣṭādṛṣṭavighātakam // NsP_13.48

tayoḥ kuru vadhe śuddhiṃ pakṣiṇor ātmaśuddhaye 
yāthātathyena kathitam etat sarvaṃ mayā tava // NsP_13.49

brahmacārin kuruṣva tvaṃ yadīcchasi satāṃ gatim 
ity uktvā virarāmātha dvijaputraṃ pativratā // NsP_13.50

so 'pi tām āha bhūyo 'pi sāvitrīṃ tu kṣamāpayan 
ajñānāt kṛtapāpasya kṣamasva varavarṇini // NsP_13.51

mayā tavāhitaṃ yac ca kṛtaṃ krodhanirīkṣaṇam 
tat kṣamasva mahābhāge hitam uktaṃ pativrate // NsP_13.52

tatra gatvā mayā yāni karmāṇi tu śubhavrate 
kāryāṇi tāni me brūhi yathā me sugatir bhavet // NsP_13.53

tenaivaṃ uktā sāpy āha taṃ pṛcchantaṃ pativratā 
yāni kāryāṇi vakṣyāmi tvayā karmāṇi me śṛṇu // NsP_13.54

poṣyā mātā tvayā tatra niścayaṃ bhaikṣavṛttinā 
atra vā tatra vā brahman prāyaścittaṃ ca pakṣiṇoḥ // NsP_13.55

yajñaśarmasutā kanyā bhāryā tava bhaviṣyati 
tāṃ gṛhṇīṣva ca dharmeṇa gate tvayi sa dāsyati // NsP_13.56

putras te bhavitā tasyām ekaḥ saṃtativardhanaḥ 
yāyāvaradhanād vṛttiḥ pitṛvat te bhaviṣyati // NsP_13.57

punar mṛtāyāṃ bhāryāyāṃ bhavitā tvaṃ tridaṇḍakaḥ 
sa yatyāśramadharmeṇa yathoktyānuṣṭhitena ca 
narasiṃhaprasādena vaiṣṇavaṃ padam āpsyasi // NsP_13.58

bhāvyam etat tu kathitaṃ mayā tava hi pṛcchataḥ 
manyase nānṛtaṃ tv etat kuru sarvaṃ hi me vacaḥ // NsP_13.59

gacchāmi mātṛrakṣārtham adyaivāhaṃ pativrate 
kariṣye tvadvacaḥ sarvaṃ tatra gatvā śubhekṣaṇe // NsP_13.60

ity uktvā gatavān brahman devaśarmā tatas tvaran 
saṃrakṣya mātaraṃ yatnāt krodhamohavivarjitaḥ // NsP_13.61

kṛtvā vivāham utpādya putraṃ vaṃśakaraṃ śubham 
mṛtabhāryaś ca saṃnyasya samaloṣṭāśmakāñcanaḥ 
narasiṃhaprasādena parāṃ siddhim avāptavān // NsP_13.62

pativratāśaktir iyaṃ taveritā dharmaś ca mātuḥ parirakṣaṇaṃ param 
saṃsāravṛkṣaṃ ca nihatya bandhanaṃ chitvā ca viṣṇoḥ padam eti mānavaḥ // NsP_13.63

|| iti śrīnarasiṃhapurāṇe brahmacārisaṃvādo nāma trayodaśo 'dhyāya || narp 13 ||

śṛṇu vatsa mahābuddhe śiṣyāś caitāṃ parāṃ kathām 
mayocyamānāṃ śṛṇvantu sarvapāpapraṇāśinīm // NsP_14.1

purā dvijavaraḥ kaścid vedaśāstraviśāradaḥ 
mṛtabhāryo gatas tīrthaṃ cakre snānaṃ yathāvidhi // NsP_14.2

tapaḥ sutaptaṃ vijane niḥspṛho dārakarmaṇi 
bhikṣāhāraḥ pravasito japasnānaparāyaṇaḥ // NsP_14.3

snātvā sa gaṅgāṃ yamunāṃ sarasvatīṃ puṇyāṃ vitastām atha gomatīṃ ca 
gayāṃ samāsādya pitṛn pitāmahān saṃtarpayan san gatavān mahendram // NsP_14.4

tatrāpi kuṇḍeṣu girau mahāmatiḥ snātvā nu dṛṣṭvā bhṛgunandanottamam 
kṛtvā pitṛbhyas tu tathaiva tṛptiṃ vrajan vanaṃ pāpaharaṃ praviṣṭaḥ // NsP_14.5

dhārāṃ patantīṃ mahatīṃ śiloccayāt saṃdhārya bhaktyā tv anu nārasiṃhe 
śirasy aśeṣāghavināśinīṃ tadā viśuddhadehaḥ sa babhūva vipraḥ // NsP_14.6

vindhyācale saktam anantam acyutaṃ bhaktair munīndrair api pūjitaṃ sadā 
ārādhya puṣpair girisaṃbhavair śubhais tatraiva siddhiṃ tv abhikāṅkṣya saṃsthitaḥ // NsP_14.7

sa nārasiṃho bahukālapūjayā tuṣṭaḥ sunidrāgatam āha bhaktam 
anāśramitvaṃ gṛhabhaṅgakāraṇaṃ hy ato gṛhāṇāśramam uttamaṃ dvija // NsP_14.8

anāśramīti dvija vedapāragān api tv ahaṃ nānugṛhṇāmi cātra 
tathāpi niṣṭhāṃ tava vīkṣya sattama tvayi prasannena mayety udīritam // NsP_14.9

tenaivam uktaḥ parameśvareṇa dvijo 'pi buddhyā pravicintya vākyam 
harer alaṅghyaṃ narasiṃhamūrter bhādhaṃ ca kṛtvā sa yatir babhūva // NsP_14.10

tridaṇḍavṛkṣākṣapavitrapāṇir āplutya toye tv aghahāriṇi sthitaḥ 
japan sadā mantram apāstadoṣaṃ sāvitryam īśaṃ hṛdaye smaran harim // NsP_14.11

yathākathaṃcit pratilabhya śākaṃ bhaikṣyābhituṣṭo vanavāsavāsī 
abhyarcya viṣṇuṃ narasiṃhamūrtiṃ dhyātvā ca nityaṃ hṛdi śuddham ādyam // NsP_14.12

viviktadeśe vipule kuśāsane niveśya sarvaṃ hṛdaye 'sya sarvam 
bāhyaṃ samastaṃ guṇam indriyāṇāṃ vilīya bhedaṃ bhagavaty anante // NsP_14.13

vijñeyam ānandam ajaṃ viśālaṃ satyātmakaṃ kṣemapadaṃ vareṇyam 
saṃcintya tasmin pravihāya dehaṃ babhūva muktaḥ paramātmarūpī // NsP_14.14

imāṃ kathāṃ muktiparāṃ yathoktāṃ paṭhanti ye nārasiṃhaṃ smarantaḥ 
prayāgatīrthaplavane tu yat phalaṃ tat prāpya te yānti hareḥ padaṃ mahat // NsP_14.15

ity etad uktaṃ tava putra pṛcchataḥ purātanaṃ puṇyatamaṃ pavitrakam 
saṃsāravṛkṣasya vināśanaṃ paraṃ punaḥ kam icchasy abhivāñchitaṃ vada // NsP_14.16

|| iti śrīnarasiṃhapurāṇe caturdaśo 'dhyāya || narp 14 ||

śrotum icchāmy ahaṃ tāta sāṃprataṃ munibhiḥ saha 
saṃsāravṛkṣaṃ sakalaṃ yenedaṃ parivartate // NsP_15.1

vaktum arhasi me tāta tvayaitat sūcitaṃ purā 
nānyo vetti mahābhāga saṃsāroccāralakṣaṇam // NsP_15.2

sa putreṇaivam uktas tu śiṣyāṇāṃ madhyagena ca 
kṛṣṇadvaipāyanaḥ prāha saṃsāratarulakṣaṇam // NsP_15.3

śṛṇvantu śiṣyāḥ sakalā vatsa tvaṃ śṛṇu bhāvitaḥ 
saṃsāravṛkṣaṃ vakṣyāmi yena cedaṃ samāvṛtam // NsP_15.4

avyaktamūlaprabhavas tasmād agre tathotthitaḥ 
buddhiskandhamayaś caiva indriyāṅkarakoṭaraḥ // NsP_15.5

mahābhūtaviśākhaś ca viśeṣaiḥ pattraśākhavān 
dharmādharmasupuṣpaś ca sukhaduḥkhaphalodayaḥ // NsP_15.6

ājīvyaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ 
etad brahma paraṃ caiva brahma vṛkṣasya tasya tat // NsP_15.7

ity evaṃ kathitaṃ vatsa saṃsāravṛkṣalakṣaṇam 
vṛkṣaṃ enaṃ samārūḍhā moham āyānti dehinaḥ // NsP_15.8

saṃsarantīha satataṃ sukhaduḥkhasamanvitāḥ 
prāyeṇa prākṛtā martyā brahmajñānaparāṅmukhāḥ // NsP_15.9

chittvainaṃ kṛtino yānti no yānti brahmajñāninaḥ 
karmakriye mahāprājña nainaṃ chindanti duṣkṛtāḥ // NsP_15.10

enaṃ chittvā ca bhittvā ca jñānena paramāsinā 
tato 'maratvaṃ te yānti yasmān nāvartate punaḥ // NsP_15.11

dehadāramayaiḥ pāśair dṛḍhaṃ baddho 'pi mucyate 
jñānam eva paraṃ puṃsāṃ śreyasām abhivāñchitam 
toṣaṇaṃ narasiṃhasya jñānahīnaḥ paśuḥ pumān // NsP_15.12

āhāranidrābhayamaithunāni samānam etat paśubhir narāṇām 
jñānaṃ narāṇām adhikaṃ hi loke jñānena hīnāḥ paśubhiḥ samānāḥ // NsP_15.13

|| iti śrīnarasiṃhapurāṇe pañcadaśo 'dhyāya || narp 15 ||

saṃsāravṛkṣam āruhya dvaṃdvapāśaśatair dṛḍhaiḥ 
badhyamānaḥ sutaiśvaryaiḥ patito yonisāgare // NsP_16.1

yaḥ kāmakrodhalobhais tu viṣayaiḥ paripīḍitaḥ 
baddhaḥ svakarmabhir gauṇaiḥ putradāraiṣaṇādibhiḥ // NsP_16.2

sa kena nistaraty āśu dustaraṃ bhavasāgaram 
pṛcchām ākhyāhi me tāta tasya muktiṃ kathaṃ bhavet // NsP_16.3

śṛṇu vatsa mahāprājña yaj jñātvā muktim āpnuyāt 
tac ca vakṣyāmi te divyaṃ nāradena śrutaṃ purā // NsP_16.4

narake raurave ghore dharmajñānavivarjitāḥ 
svakarmabhir mahāduḥkhaṃ prāptā yatra yamālaye // NsP_16.5

mahāpāpakṛtaṃ ghoraṃ saṃprāptāḥ pāpakṛjjanāḥ 
ālokya nāradaḥ śīghraṃ gatvā yatra trilocanaḥ // NsP_16.6

gaṅgādharaṃ mahādevaṃ śaṃkaraṃ śūlapāṇinam 
praṇamya vidhivad devaṃ nāradaḥ paripṛcchati // NsP_16.7

yaḥ saṃsāre mahādvaṃdvaiḥ kāmabhogaiḥ śubhāśubhaiḥ 
śabdādiviṣayair baddhaḥ pīḍyamānaḥ ṣaḍūrmibhiḥ // NsP_16.8

kathaṃ nu mucyate kṣipraṃ mṛtyusaṃsārasāgarāt 
bhagavan brūhi me tattvaṃ śrotum icchāmi śaṃkara // NsP_16.9

tasya tad vacanaṃ śrutvā nāradasya trilocanaḥ 
uvāca tam ṛṣiṃ śaṃbhuḥ prasannavadano haraḥ // NsP_16.10

jñānāmṛtaṃ ca guhyaṃ ca rahasyam ṛṣisattama 
vakṣyāmi śṛṇu duḥkhaghnaṃ sarvabandhabhayāpaham // NsP_16.11

tṛṇādi caturāsyāntaṃ bhūtagrāmaṃ caturvidham 
carācaraṃ jagat sarvaṃ prasuptaṃ yasya māyayā // NsP_16.12

tasya viṣṇoḥ prasādena yadi kaścit prabudhyate 
sa nistarati saṃsāraṃ devānām api dustaram // NsP_16.13

bhogaiśvaryamadonmattas tattvajñānaparāṅmukhaḥ 
saṃsārasumahāpaṅke jīrṇā gaur iva majjati // NsP_16.14

yas tv ātmānaṃ nibadhnāti karmabhiḥ kośakāravat 
tasya muktiṃ na paśyāmi janmakoṭiśatair api // NsP_16.15

tasmān nārada sarveśaṃ devānāṃ devam avyayam 
ārādhayet sadā saṃyag dhyāyed viṣṇuṃ samāhitaḥ // NsP_16.16

yas taṃ viśvam anādyantam ādyaṃ svātmani saṃsthitam 
sarvajñam amalaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.17

nirvikalpaṃ nirākāśaṃ niṣprapañcaṃ nirāmayam 
vāsudevam ajaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.18

nirañjanaṃ paraṃ śāntam acyutaṃ bhūtabhāvanam 
devagarbhaṃ vibhuṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.19

sarvapāpavinirmuktam aprameyam alakṣaṇam 
nirvāṇam anaghaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.20

amṛtaṃ paramānandaṃ sarvapāpavivarjitam 
brahmaṇyaṃ śaṃkaraṃ viṣṇuṃ sadā saṃkīrtya mucyate // NsP_16.21

yogeśvaraṃ purāṇākhyam aśarīraṃ guhāśayam 
amātram avyayaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.22

śubhāśubhavinirmuktam ūrmiṣaṭkaparaṃ vibhum 
acintyam amalaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.23

sarvadvaṃdvavinirmuktaṃ sarvaduḥkhavivarjitam 
apratarkyam ajaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.24

anāmagotram advaitaṃ caturthaṃ paramaṃ padam 
taṃ sarvahṛdgataṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.25

arūpaṃ satyasaṃkalpaṃ śuddham ākāśavat param 
ekāgramanasā viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.26

sarvātmakaṃ svabhāvastham ātmacaitanyarūpakam 
śubhram ekākṣaraṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.27

anirvācyam avijñeyam akṣarādim asaṃbhavam 
ekaṃ nūtnaṃ sadā viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.28

viśvādyaṃ viśvagoptāraṃ viśvādaṃ sarvakāmadam 
sthānatrayātigaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.29

sarvaduḥkhakṣayakaraṃ sarvaśāntikaraṃ harim 
sarvapāpaharaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.30

brahmādidevagandharvair munibhiḥ siddhacāraṇaiḥ 
yogibhiḥ sevitaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.31

viṣṇau pratiṣṭhitaṃ viśvaṃ viṣṇur viśve pratiṣṭhitaḥ 
viśveśvaram ajaṃ viṣṇuṃ kīrtayann eva mucyate // NsP_16.32

saṃsārabandhanān muktim icchan kāmam aśeṣataḥ 
bhaktyaiva varadaṃ viṣṇuṃ sadā dhyāyan vimucyate // NsP_16.33

nāradena purā pṛṣṭa evaṃ sa vṛṣabhadhvajaḥ 
yad uvāca tadā tasmai tan mayā kathitaṃ tava // NsP_16.34

tam eva satataṃ dhyāhi nirbījaṃ brahma kevalam 
avāpsyasi dhruvaṃ tāta śāśvataṃ padam avyayam // NsP_16.35

śrutvā suraṛṣiviṣṇoḥ prādhānyam idam īśvarāt 
sa viṣṇuṃ saṃyag ārādhya parāṃ siddhim avāptavān // NsP_16.36

yaś cainaṃ paṭhate caiva nṛsiṃhakṛtamānasaḥ 
śatajanmakṛtaṃ pāpam api tasya praṇaśyati // NsP_16.37

viṣṇoḥ stavam idaṃ puṇyaṃ mahādevena kīrtitam 
prātaḥ snātvā paṭhen nityam amṛtatvaṃ sa gacchati // NsP_16.38

dhyāyanti ye nityam anantam acyutaṃ hṛtpadmamadhyeṣv atha kīrtayanti ye 
upāsakānāṃ prabhum īśvaraṃ paraṃ te yānti siddhiṃ paramāṃ tu vaiṣṇavīm // NsP_16.39

|| iti śrīnarasiṃhapurāṇe viṣṇoḥ stavarājanirūpaṇe ṣoḍaśo 'dhyāya || narp 16 ||

kiṃ japan mucyate tāta satataṃ viṣṇutatparaḥ 
saṃsāraduḥkhāt sarveṣāṃ hitāya vada me pitaḥ // NsP_17.1

aṣṭākṣaraṃ pravakṣyāmi mantrāṇāṃ mantram uttamam 
yaṃ japan mucyate martyo janmasaṃsārabandhanāt // NsP_17.2

hṛtpuṇḍarīkamadhyasthaṃ śaṅkhacakragadādharam 
ekāgramanasā dhyātvā viṣṇuṃ kuryāj japaṃ dvijaḥ // NsP_17.3

ekānte nirjanasthāne viṣṇvagre vā jalāntike 
japed aṣṭākṣaraṃ mantraṃ citte viṣṇuṃ nidhāya vai // NsP_17.4

aṣṭākṣarasya mantrasya ṛṣir nārāyaṇaḥ svayam 
chandaś ca daivī gāyatrī paramātmā ca devatā // NsP_17.5

śuklavarṇaṃ ca oṃkāraṃ nakāraṃ raktam ucyate 
mokāraṃ varṇataḥ kṛṣṇaṃ nākāraṃ raktam ucyate // NsP_17.6

rākāraṃ kuṅkumābhaṃ tu yakāraṃ pītam ucyate 
ṇākāram añjanābhaṃ tu yakāraṃ bahuvarṇakam // NsP_17.7

oṃ namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ 
bhaktānāṃ japatāṃ tāta svargamokṣaphalapradaḥ 
vedānāṃ praṇayenaiṣa siddho mantraḥ sanātanaḥ // NsP_17.8

sarvapāpaharaḥ śrīmān sarvamantreṣu cottamaḥ 
enam aṣṭākṣaraṃ mantraṃ japan nārāyaṇaṃ smaret // NsP_17.9

saṃdhyāvasāne satataṃ sarvapāpaiḥ pramucyate 
eṣa eva paro mantra eṣa eva paraṃ tapaḥ // NsP_17.10

eṣa eva paro mokṣa eṣa svarga udāhṛtaḥ 
sarvavedarahasyebhyaḥ sāra eṣa samuddhṛtaḥ // NsP_17.11

viṣṇunā vaiṣṇavānāṃ hi hitāya manujāṃ purā 
evaṃ jñātvā tato vipro hy aṣṭākṣaram imaṃ smaret // NsP_17.12

snātvā śuciḥ śucau deśe japet pāpaviśuddhaye 
jape dāne ca home ca gamane dhyānaparvasu // NsP_17.13

japen nārāyaṇaṃ mantraṃ karmapūrve pare tathā 
japet sahasraṃ niyutaṃ śucir bhūtvā samāhitaḥ // NsP_17.14

māsi māsi tu dvādaśyāṃ viṣṇubhakto dvijottamaḥ 
snātvā śucir japed yas tu namo nārāyaṇaṃ śatam // NsP_17.15

sa gacchet paramaṃ devaṃ nārāyaṇam anāmayam 
gandhapuṣpādibhir viṣṇum anenārādhya yo japet // NsP_17.16

mahāpātakayukto 'pi mucyate nātra saṃśayaḥ 
hṛdi kṛtvā hariṃ devaṃ mantram enaṃ tu yo japet // NsP_17.17

sarvapāpaviśuddhātmā sa gacchet paramāṃ gatim 
prathamena tu lakṣeṇa ātmaśuddhir bhaviṣyati // NsP_17.18

dvitīyena tu lakṣeṇa manusiddhim avāpnuyāt 
tṛtīyena tu lakṣeṇa svargalokam avāpnuyāt // NsP_17.19

caturthena tu lakṣeṇa hareḥ sāmipyam āpnuyāt 
pañcamena tu lakṣeṇa nirmalaṃ jñānam āpnuyāt // NsP_17.20

tathā ṣaṣṭhena lakṣeṇa bhaved viṣṇau sthirā matiḥ 
saptamena tu lakṣeṇa svarūpaṃ pratipadyate // NsP_17.21

aṣṭamena tu lakṣeṇa nirvāṇam adhigacchati 
svasvadharmasamāyuktaṃ japaṃ kuryād dvijottamaḥ // NsP_17.22

etat siddhikaraṃ mantram aṣṭākṣaram atandritaḥ 
duḥsvapnāsurapaiśācā uragā brahmarākṣasāḥ // NsP_17.23

jāpinaṃ nopasarpanti caurakṣudrādhayas tathā 
ekāgramanasāvyāgro viṣṇubhakto dṛḍhavrataḥ // NsP_17.24

japen nārāyaṇaṃ mantram etan mṛtyubhayāpaham 
mantrāṇāṃ paramo mantro devatānāṃ ca daivatam // NsP_17.25

guhyānāṃ paramaṃ guhyam oṃkārādyakṣarāṣṭakam 
āyuṣyaṃ dhanaputrāṃś ca paśūn vidyāṃ mahad yaśaḥ // NsP_17.26

dharmārthakāmamokṣāṃś ca labhate ca japan naraḥ 
etat satyaṃ ca dharmyaṃ ca vedaśrutinidarśanāt // NsP_17.27

etat siddhikaraṃ nṝṇāṃ mantrarūpaṃ na saṃśayaḥ 
ṛṣayaḥ pitaro devāḥ siddhās tv asurarākṣasāḥ // NsP_17.28

etad eva paraṃ japtvā parāṃ siddhim ito gatāḥ 
jñātvā yas tv ātmanaḥ kālaṃ śāstrāntaravidhānataḥ 
antakāle japann eti tad viṣṇoḥ paramaṃ padam // NsP_17.29

nārāyaṇāya nama ity ayam eva satyaṃ saṃsāraghoraviṣasaṃharaṇāya mantraḥ 
śṛṇvantu bhavyamatayo muditās tvarāgā uccais tarām upadiśāmy aham ūrdhvabāhuḥ // NsP_17.30

bhūtvordhvabāhur adyāhaṃ satyapūrvaṃ bravīmy aham 
he putra śiṣyāḥ śṛṇuta na mantro 'ṣṭākṣarāt paraḥ // NsP_17.31

satyaṃ satyaṃ punaḥ satyam utkṣipya bhujam ucyate 
vedāc chāstraṃ paraṃ nāsti na devaḥ keśavāt paraḥ // NsP_17.32

ālocya sarvaśāstrāṇi vicārya ca punaḥ punaḥ 
idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā // NsP_17.33

ity etat sakalaṃ proktaṃ śiṣyāṇāṃ tava puṇyadam 
kathāś ca vividhāḥ proktā mayā bhaja janārdanam // NsP_17.34

aṣṭākṣaram imaṃ mantraṃ sarvaduḥkhavināśanam 
japa putra mahābuddhe yadi siddhim abhīpsasi // NsP_17.35

idaṃ stavaṃ vyāsamukhāt tu nissṛtaṃ saṃdhyātraye ye puruṣāḥ paṭhanti 
te dhautapāṇḍurapaṭā iva rājahaṃsāḥ saṃsārasāgaram apetabhayās taranti // NsP_17.36

|| iti śrīnarasiṃhapurāṇe aṣṭākṣaramantramāhātmyaṃ nāma saptadaśo 'dhyāya || narp 17 ||

iti śrutvā kathāḥ puṇyāḥ sarvapāpapraṇāśinīḥ 
nānāvidhā muniśreṣṭhāḥ kṛṣṇadvaipāyanāt punaḥ // NsP_18.1

śukaḥ pūrvaṃ mahābhāgo bharadvājo mahāmate 
siddhair anyaiś ca sahito nārāyaṇaparo 'bhavat // NsP_18.2

evaṃ te kathitā vipra mārkaṇḍeyādikāḥ kathāḥ 
mayā vicitrāḥ pāpaghnyaḥ kiṃ bhūyaḥ śrotum icchasi // NsP_18.3

vasvādīnāṃ tathā proktā mama sṛṣṭis tvayā purā 
aśvinor marutāṃ caiva noktotpattis tu tāṃ vada // NsP_18.4

marutāṃ vistareṇoktā vaiṣṇavākhye mahāmate 
purāṇe śaktiputreṇa purotpatiś ca vāyunā // NsP_18.5

aśvinor devayoś caiva sṛṣṭir uktā suvistarāt 
saṃkṣepāt tava vakṣyāmi sṛṣṭim etāṃ śṛṇuṣva me // NsP_18.6

ḥdakṣakanyāditiḥ |
ḥaditer ādityaḥ putraḥ |
ḥtasmai tvaṣṭā duhitaraṃ saṃjñāṃ nāma kanyāṃ dattavān || NsP_18.7

so 'pi tvāṣṭrīṃ rūpavatīṃ manojñāṃ prāpya tayā saha reme | sā katipayāt kālāt svabhartur ādityasya tāpam asahantī pitur gṛhaṃ jagāma ||(NsP_18.8)

tām avalokya sutāṃ pitovāca kiṃ putri tava bhartā savitā snehāt tvāṃ rakṣaty uta paruṣa iti ||(NsP_18.9)

evaṃ pitur vacanaṃ śrutvā saṃjñā taṃ pratyuvāca | dagdhāhaṃ bhartuḥ pracaṇḍatāpād iti ||(NsP_18.10)

evaṃ śrutvā tām āha pitā gaccha putri bhartur gṛham iti ||(NsP_18.11)

yuvatīstrīṇāṃ bhartuḥ śuśrūṣaṇam eva dharmaḥ śreyān | aham api katipayadivasād āgatyādityasyoṣṇatāṃ jāmātur uddhariṣyāmi ||(NsP_18.12)

ityuktā sā ca punar bhartur gṛhaṃ prāpya katipayadivasān manuṃ yamīṃ yamaṃ cāpatyatrayam ādityāt prāsūta | punas taduṣṇatām asahantī chāyāṃ bhartur apabhogāya svaprajñābalenotpādya tatra saṃsthāpya gatvottarakurūn adhiṣṭhāyāśvī bhūtvā vicacāra ||(NsP_18.13)

ādityo 'pi saṃjñeyam iti matvā tasyāṃ jāyāṃ punar apatyatrayam utpādayām_asa ||(NsP_18.14)

manuṃ śanaiścaraṃ tapatīṃ ca | sveṣv apatyeṣu pakṣapātena vartatīṃ chāyāṃ dṛṣṭvā yamaḥ svapitaram āha neyam asmanmāteti ||(NsP_18.15)

pitāpi tac chrutvā bhāryāṃ prāha | sarveṣv apatyeṣu samam eva vartatām iti ||(NsP_18.16)

punar api sveṣv apatyeṣu snehāt pravartatīṃ chāyāṃ dṛṣṭvā yamo yamī ca tāṃ bahuvidham apīttham uvāca | ādityasaṃnidhānāt tūṣṇīṃ babhūvataḥ ||(NsP_18.17)

tataś chāyā tayoḥ śāpaṃ dattavatī | yama tvaṃ pretarājo bhava yami tvaṃ yamunā nāma nadī bhavet ||(NsP_18.18)

tataḥ krodhād ādityo 'pi chāyāputrayoḥ śāpaṃ dattavān he putra śanaiścara tvaṃ graho bhava krūradṛṣṭir mandagāmī ca pāpagrahas tvaṃ ca ||(NsP_18.19)

putri tapatī nāma nadī bhaveti athādityo dhyānam āsthāya saṃjñā kva sthiteti vicārayām_asa ||(NsP_18.20)

sa dṛṣṭavān uttarakuruṣu dhyānacakṣuṣāśvībhūya vicarantī | svayaṃ cāśvarūpeṇa tatra gatvā tayā saha saṃparkaṃ kṛtavān ||(NsP_18.21)

tasyām evādityād aśvināv utpannau tayor atiśayavapuṣoḥ sākṣāt prajāpatir āgatya devatvaṃ yajñabhāgatvaṃ mukhyaṃ ca devānāṃ bhiṣajatvaṃ dattvā jagāma | ādityaś cāśvarūpaṃ vihāya svabhāryāṃ saṃjñāṃ tvāṣṭrīṃ svarūpadhāriṇīṃ nītvā svarūpam āsthāya divaṃ jagāma ||(NsP_18.22)

viśvakarmā cāgatya ādityaṃ nāmabhiḥ stutvā tadatiśayoṣṇatāṃśatām apaśātayām_asa ||(NsP_18.23)

evaṃ vaḥ kathitā viprā aśvinautpattir uttamā 
puṇyā pavitrā pāpaghnī bharadvāja mahāmate // NsP_18.24

ādityaputrau bhiṣajau surāṇāṃ divyena rūpeṇa virājamānau 
śrutvā tayor janma naraḥ pṛthivyāṃ bhavet surūpo divi modate ca // NsP_18.25

|| iti śrīnarasiṃhapurāṇe aśvinor utpattir nāma aṣṭādaśo 'dhyāya || narp 18 ||

yaiḥ stuto nāmabhis tena savitā viśvakarmaṇā 
tāny ahaṃ śrotum icchāmi vada sūta vivasvataḥ // NsP_19.1

tāni me śṛṇu nāmāni yaiḥ stuto viśvakarmaṇā 
savitā tāni vakṣyāmi sarvapapaharāṇi te // NsP_19.2

ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān 
timironmathanaḥ śaṃbhus tvaṣṭā mārtaṇḍa āśugaḥ // NsP_19.3

hiraṇyagarbhaḥ kapilas tapano bhāskaro raviḥ 
agnigarbho 'diteḥ putraḥ śaṃbhus timiranāśanaḥ // NsP_19.4

aṃśumān aṃśumālī ca tamoghnas tejasāṃ nidhiḥ 
ātapī maṇḍalī mṛtyuḥ kapilaḥ sarvatāpanaḥ // NsP_19.5

harir viśvo mahātejāḥ sarvaratnaprabhākaraḥ 
aṃśumālī timirahā ṛgyajussāmabhāvitaḥ // NsP_19.6

prāṇāviṣkaraṇo mitraḥ supradīpo manojavaḥ 
yajñeśo gopatiḥ śrīmān bhūtajñaḥ kleśanāśanaḥ // NsP_19.7

amitrahā śivo haṃso nāyakaḥ priyadarśanaḥ 
śuddho virocanaḥ keśī sahasrāṃśuḥ pratardanaḥ // NsP_19.8

dharmaraśmiḥ pataṅgaś ca viśālo viśvasaṃstutaḥ 
durvijñeyagatiḥ śūras tejorāśir mahāyaśāḥ // NsP_19.9

bhrājiṣṇur jyotiṣām īśo vijiṣṇur viśvabhāvanaḥ 
prabhaviṣṇuḥ prakāśātmā jñānarāśiḥ prabhākaraḥ // NsP_19.10

ādityo viśvadṛg yajñakartā netā yaśaskaraḥ 
vimalo vīryavān īśo yogajño yogabhāvanaḥ // NsP_19.11

amṛtātmā śivo nityo vareṇyo varadaḥ prabhuḥ 
dhanadaḥ prāṇadaḥ śreṣṭhaḥ kāmadaḥ kāmarūpadhṛk // NsP_19.12

taraṇiḥ śāśvataḥ śāstā śāstrajñas tapanaḥ śayaḥ 
vedagarbho vibhur vīraḥ śāntaḥ sāvitrivallabhaḥ // NsP_19.13

dhyeyo viśveśvaro bhartā lokanātho maheśvaraḥ 
mahendro varuṇo dhātā viṣṇur agnir divākaraḥ // NsP_19.14

etais tu nāmabhiḥ sūryaḥ stutas tena mahātmanā 
uvāca viśvakarmāṇaṃ prasanno bhagavān raviḥ // NsP_19.15

bhramim āropya mām atra maṇḍalaṃ mama śātaya 
tvadbuddhisthaṃ mayā jñātam evam auṣṇyaṃ śamaṃ vrajet // NsP_19.16

ityukto viśvakarmā ca tathā sa kṛtavān dvija 
śāntoṣṇaḥ savitā tasya duhitur viśvakarmaṇaḥ // NsP_19.17

saṃjñāyāś cābhavad vipra bhānus tvaṣṭāram abravīt 
tvayā yasmāt stuto 'haṃ vai nāmnām aṣṭaśatena ca // NsP_19.18

varaṃ vṛṇīṣva tasmāt tvaṃ varado 'haṃ tavānagha 
ityukto bhānunā so 'tha viśvakarmābravīd idam // NsP_19.19

varado yadi me deva varam etaṃ prayaccha me 
etais tu nāmabhis yas tvāṃ naraḥ stoṣyati nityaśaḥ // NsP_19.20

tasya pāpakṣayaṃ deva kuru bhaktasya bhāskara // NsP_19.21

tenaivam ukto dinakṛt tatheti tvaṣṭāram uktvā virarāma bhāskaraḥ 
saṃjñāṃ viśaṅkāṃ ravimaṇḍalasthitāṃ kṛtvā jagāmātha raviṃ prasādya // NsP_19.22

|| iti śrīnarasiṃhapurāṇe ekonaviṃśo 'dhyāya || narp 19 ||

sāṃprataṃ mārutotpattiṃ vakṣyāmi dvijasattama 
purā devāsure yuddhe devair indrādibhir diteḥ // NsP_20.1

putrāḥ parābhūtā ditiś ca vinaṣṭaputrā mahendradarpaharaṃ putram icchantī kaśyapam ṛṣiṃ svapatim ārādhayām_asa ||(NsP_20.2)

sa ca tapasā saṃtuṣṭo garbhādhānaṃ cakāra tasyām | punas tām evam uktavān ||(NsP_20.3)

yadi tvaṃ śuciḥ satī śaracchatam imaṃ garbhaṃ dhārayiṣyasi tataś ca mahendradarpahantā putro bhaviṣyati | ity evam uktā sā ca taṃ garbhaṃ dhārayām_asa ||(NsP_20.4)

indro 'pi taj jñātvā vṛddhabrāhmaṇarūpeṇāgatya ditipārśvaṃ sthitavān | kiṃcid ūnapūrṇe varṣaśate pādaśaucam akṛtvā ditiḥ śayanam āruhya nidrāṃ gatā ||(NsP_20.5)

so 'pi labdhāvasaro vajrapāṇis tatkukṣiṃ praviśya vajreṇa taṃ garbhaṃ saptadhā ciccheda | so 'pi tena pracchidyamāno ruroda ||(NsP_20.6)

mā rodīr iti vadann indras tān saptadhaikaikaṃ ciccheda ||(NsP_20.7)

saptadhā te sarve maruto yato jātamātrān mā rodīr ity uktavān | mahendrasya sahāyā amī maruto nāma devā babhūvuḥ ||(NsP_20.8)

evaṃ mune sṛṣṭir iyaṃ taveritā devāsurāṇāṃ naranāgarakṣasām 
viyanmukhānām api yaḥ paṭhed idaṃ śṛṇvaṃś ca bhaktyā harilokam eti saḥ // NsP_20.9

|| iti śrīnarasiṃhapurāṇe viṃśatitamo 'dhyāya || narp 20 ||

anusargaś ca sargaś ca tvayā citrā katheritā 
vaṃśamanvantare brūhi vaṃśānucaritaṃ ca me // NsP_21.1

rājñāṃ vaṃśaḥ purāṇeṣu vistareṇa prakīrtitaḥ 
saṃkṣepāt kathayiṣyāmi vaṃśamanvantarāṇi te // NsP_21.2

vaṃśānucaritaṃ caiva śṛṇu vipra mahāmate 
śṛṇvantu munayaś ceme śrotum āgatya ye sthitāḥ // NsP_21.3

ādau tāvad brahmā brahmaṇo marīciḥ | marīceḥ kaśyapaḥ kaśyapād ādityaḥ ||(NsP_21.4)

ḥādityān manuḥ |
ḥmanor ikṣvākuḥ ikṣvākor vikukṣiḥ |
ḥvikukṣer dyotaḥ dyotād veno venāt pṛthuḥ pṛthoḥ pṛthāśvaḥ || NsP_21.5

pṛthāśvād asaṃkhyātāśvaḥ | asaṃkhyātāśvān māndhātā ||(NsP_21.6)

māndhātuḥ purukutsaḥ purukutsād dṛṣado dṛṣadād abhiśaṃbhuḥ ||(NsP_21.7)

abhiśaṃbhor dāruṇo dāruṇāt sagaraḥ ||(NsP_21.8)

sagarād dharyaśvo haryaśvād dhārītaḥ ||(NsP_21.9)

hārītād rohitāśvo rohitāśvād aṃśumān | aṃśumato bhagīrathaḥ ||(NsP_21.10)

bhagīrathāt saudāsaḥ saudāsāc chatruṃdamaḥ ||(NsP_21.11)

śatruṃdamād anaraṇyaḥ anaraṇyād dīrghabāhuḥ dīrghabāhor ajaḥ ||(NsP_21.12)

ajād daśarathaḥ | daśarathād rāmaḥ rāmāl lavaḥ lavāt padmaḥ ||(NsP_21.13)

padmād anuparṇaḥ | anuparṇād vastrapāṇiḥ ||(NsP_21.14)

ḥvastrapāṇeḥ śuddhodanaḥ |
ḥśuddhodanād budhaḥ |
ḥbudhād ādityavaṃśo nivartate || NsP_21.15

sūryavaṃśabhavās te prādhānyena prakīrtitāḥ /* yair iyaṃ pṛthivī bhuktā dharmataḥ kṣatriyaiḥ purā //(NsP_21.16)

sūryasya vaṃśaḥ kathito mayā mune samudgatā yatra nareśvarāḥ purā 
mayocyamānāñ chaśinaḥ samāhitaḥ śṛṇuṣva vaṃśe 'tha nṛpān anuttamān // NsP_21.17

|| iti śrīnarasiṃhapurāṇe sūryavaṃśakathanaṃ nāmaikaviṃśo 'dhyāya || narp 21 ||

somavaṃśaṃ śṛṇuṣvātha bharadvāja mahāmune 
purāṇe vistareṇoktaṃ saṃkṣepāt kathaye 'dhunā // NsP_22.1

ādau tāvad brahmā | brahmaṇo mānasaḥ putro marīcir marīcer dākṣāyaṇyāṃ dākṣāyiṇyāṃ kaśyapaḥ ||(NsP_22.2)

kaśyapād aditer ādityaḥ | ādityāt suvarṇalāyāṃ manuḥ ||(NsP_22.3)

ḥmanor surūpāyāṃ somaḥ |
ḥsomād rohiṇyāṃ budhaḥ |
ḥbudhād ilāyāṃ purūravāḥ || NsP_22.4

purūravasa āyuḥ | āyo rūpavatyāṃ nahuṣaḥ ||(NsP_22.5)

nahuṣāt pitṛvatyāṃ yayātiḥ | yayāteḥ śarmiṣṭhāyāṃ pūruḥ ||(NsP_22.6)

ḥpūror vaṃśadāyāṃ saṃpātiḥ |
ḥsaṃpāter bhānudattāyāṃ sārvabhaumaḥ |
ḥsārvabhaumasya vaidehyāṃ bhojaḥ || NsP_22.7

bhojasya liṅgāyāṃ duṣyantaḥ | duṣyantasya śakuntalāyāṃ bharataḥ ||(NsP_22.8)

bharatasya nandāyām ajamīḍhaḥ | ajamīḍhasya sudevyāṃ pṛśniḥ | pṛśner ugrasenāyāṃ prasaraḥ | 
ḥprasarasya bahurūpāyāṃ śaṃtanuḥ |
ḥśaṃtanor yojanagandhāyāṃ vicitravīryaḥ |
ḥvicitravīryasyāmbikāyāṃ pāṇḍuḥ || NsP_22.9
 pāṇḍoḥ kuntidevyām arjunaḥ | arjunāt subhadrāyām abhimanyuḥ ||(NsP_22.10)

ḥabhimanyor uttarāyāṃ parīkṣitaḥ |
ḥparīkṣitasya mātṛvatyāṃ janamejayaḥ |
ḥjanamejayasya puṇyavatyāṃ śatānīkaḥ || NsP_22.11

ḥśatānīkasya puṣpavatyāṃ sahasrānīkaḥ |
ḥsahasrānīkasya mṛgavatyām udayanaḥ |
ḥtasya vāsavadattāyāṃ naravāhanaḥ || NsP_22.12

naravāhanasyāśvamedhāyāṃ kṣemakaḥ | kṣemakāntāḥ pāṇḍavāḥ somavaṃśo nivartate ||(NsP_22.13)

ya idaṃ śṛṇuyān nityaṃ rājavaṃśam anuttamam 
sarvapāpaviśuddhātmā viṣṇulokaṃ sa gacchati // NsP_22.14

yaś cedaṃ paṭhate nityaṃ śrāddhe vā śrāvayet pitṝn 
vaṃśānukīrtanaṃ puṇyaṃ pitṝṇāṃ dattam akṣayam // NsP_22.15

rājñāṃ hi somasya mayā taveritā vaṃśānukīrtir dvija pāpanāśanī 
śṛṇuṣva viprendra mayocyamānaṃ manvantaraṃ cāpi caturdaśākhyam // NsP_22.16

|| iti śrīnarasiṃhapurāṇe somavaṃśānukīrtanaṃ nāma dvāviṃśo 'dhyāyaḥ || narp 22 ||

prathamaṃ tāvat svāyaṃbhuvaṃ manvantaraṃ tatsvarūpaṃ kathitam | sargādau svārociṣo nāma dvitīyo manuḥ ||(NsP_23.1)

tasmin svārociṣe manvantare vipaścin nāma devendraḥ | pārāvatāḥ satuṣitā devāḥ ||(NsP_23.2)

ūrjastambaḥ suprāṇo danto nirṛṣabho varīyān īśvaraḥ somaḥ saptarṣayaś caivaṃ kiṃpuruṣādyāḥ svārociṣasya manoḥ putrā rājāno bhavanti ||(NsP_23.3)

ḥtṛtīya uttamo nāma manuḥ |
ḥsudhāmānaḥ satyāḥ śivāḥ pratardanā vaṃśavartinaś ca devāḥ |
ḥpañcaite dvādaśagaṇāḥ || NsP_23.4

teṣāṃ suśāntir indraḥ ||(NsP_23.5)

vandyāḥ saptarṣayo 'bhavan | atra paraśucitrādyā manoḥ sutāḥ ||(NsP_23.6)

caturthas tāmaso nāma manuḥ | tatra manvantare surāḥ parāḥ satyā sudhiyaś ca saptaviṃśatikā gaṇāḥ ||(NsP_23.7)

tatra bhṛśuṇḍī nāma devendraḥ | hiraṇyaromā devaśrīr ūrdhvabāhur devabāhuḥ sudhāmā ha parjanyo munir ity ete saptarṣayaḥ ||(NsP_23.8)

jyotirdhāmā pṛthuḥ kāśyo 'gnir dhanaka ity ete tāmasasya manoḥ putrā rājānaḥ ||(NsP_23.9)

pañcamo nāma raivato manuḥ | 
ḥtasyāntare 'mitā niratā vaikuṇṭhāḥ sumedhasa ity ete devagaṇāś caturdaśakā gaṇāḥ |
ḥasurāntako nāma devendraḥ |
ḥsaptakādyā manoḥ sutā rājāno vai babhūvuḥ || NsP_23.10
 śāntaḥ śāntabhayo vidvāṃs tapasvī medhāvī sutapāḥ saptarṣayo 'bhavan ||(NsP_23.11)

ḥṣaṣṭhaś cākṣuṣo nāma manuḥ |
ḥpuruśatadyumnapramukhās tasya sutā rājānaḥ |
ḥsuśāntā āpyāḥ prasūtā bhavyāḥ prathitāś ca mahānubhāvāḥ lekhādyāḥ pañcaite hy aṣṭakā gaṇās tatra devāḥ || NsP_23.12

teṣām indro manojavaḥ | medhāḥ sumedhā virajā haviṣmān uttamo matimān nāmnā sahiṣṇuś caite saptarṣayaḥ ||(NsP_23.13)

saptamo vaivasvato manuḥ sāṃprataṃ vartate | tasya putrā ikṣvākuprabhṛtayaḥ kṣatriyā bhūbhujaḥ ||(NsP_23.14)

ādityaviśvavasurudrādyā devāḥ puraṃdaro 'tra devendraḥ ||(NsP_23.15)

vaśiṣṭhaḥ kaśyapo 'trir jamadagnir gautamaviśvāmitrabharadvājāḥ saptarṣayo bhavanti ||(NsP_23.16)

ḥbhaviṣyāṇi manvantarāṇi kathyante |
ḥtad yathā ādityāt saṃjñāyāṃ jāto yo manuḥ pūrvoktaś chāyāyām utpanno manur dvitīyaḥ sa tu |
ḥpūrvajasya sāvarṇasya manvantaraṃ sāvarṇikam aṣṭamaṃ śṛṇu || NsP_23.17

manuḥ sāvarṇo aṣṭamo bhavitā tatra sutapādyā devagaṇās teṣāṃ balir indro bhavitā ||(NsP_23.18)

dīptimān gālavo nāma kṛpadrauṇivyāsarṣyaśṛṅgāś ca saptarṣayo bhavitāraḥ | virājorvarīyanirmokādyāḥ sāvarṇasya manoḥ sutā rājāno bhaviṣyanti ||(NsP_23.19)

navamo dakṣasāvarṇir manur bhavitā | dhṛtiḥ kīrtir dīptiḥ ketuḥ pañcahasto nirāmayaḥ pṛthuśravādyā dakṣasāvarṇā rājāno 'sya manoḥ putrāḥ ||(NsP_23.20)

marīcigarbhāḥ sudharmāṇo haviṣmantas tatra devatāḥ | teṣāṃ indro 'dbhutaḥ ||(NsP_23.21)

savanaḥ kṛtimān havyo vasumedhātithir jyotiṣmān ity ete saptarṣayaḥ ||(NsP_23.22)

daśamo brahmasāvarṇir manur bhavitā | 
ḥviruddhādayas tatra devāḥ |
ḥteṣāṃ śāntir indraḥ |
ḥhaviṣmān sukṛtiḥ satyas tapomūrtir nābhāgaḥ pratimokaḥ saptaketur ity ete saptarṣayaḥ || NsP_23.23
 sukṣetra uttamo bhūriṣeṇādayo brahmasāvarṇiputrā rājāno bhaviṣyanti ||(NsP_23.24)

ekādaśe manvantare dharmasāvarṇiko manuḥ ||(NsP_23.25)

siṃhasavanādayo devagaṇāḥ | teṣāṃ divaspatir indraḥ ||(NsP_23.26)

nirmohas tattvadarśī nikaṃpo nirutsāho dhṛtimān rucya ity ete saptarṣayaḥ | citrasenavicitrādyā dharmasāvarṇiputrā bhūbhṛto bhaviṣyanti ||(NsP_23.27)

rudrasāvarṇir bhavitā dvādaśo manuḥ ||(NsP_23.28)

kṛtadhāmā tatrendro haritā rohitāḥ sumanasaḥ sukarmāṇaḥ sutapāś ca devāḥ ||(NsP_23.29)

tapasvī cārutapās tapomūrtis taporatis tapodhṛtir jyotis tapa ity ete saptarṣayaḥ ||(NsP_23.30)

devavān devaśreṣṭhādyās tasya manoḥ sutā bhūpālā bhaviṣyanti ||(NsP_23.31)

ḥtrayodaśo rucir nāma manuḥ |
ḥsragvī bāṇaḥ sudharmā prabhṛtayo devagaṇāḥ |
ḥteṣām indra ṛṣabho nāma bhavitā || NsP_23.32

niścito 'gnitejā vapuṣmān dhṛṣṭo vāruṇir haviṣmān nahuṣo bhavya iti saptarṣayaḥ | sudharmā devānīkādayas tasya manoḥ putrāḥ pṛthvīśvarā bhaviṣyanti ||(NsP_23.33)

ḥbhaumaś caturdaśo manur bhavitā |
ḥsurucis tatrendraḥ |
ḥcakṣuṣmantaḥ pavitrāḥ kaniṣṭhābhā devagaṇāḥ || NsP_23.34

agnibāhuśuciśukramādhavaśivābhīmajitaśvāsā ity ete saptarṣayaḥ | urugaṃbhīrabrahmādyās tasya manoḥ sutāḥ rājanaḥ ||(NsP_23.35)

evaṃ te caturdaśa manvantarāṇi kathitāni | rājānaś ca yair iyaṃ vasudhā pālyate ||(NsP_23.36)

manuḥ saptarṣayo devā bhūpālāś ca manoḥ sutāḥ 
manvantare bhavanty ete śakrāś caivādhikāriṇaḥ // NsP_23.37

caturdaśabhir etais tu gatair manvantarair dvija 
sahasrayugaparyantaḥ kālo gacchati vāsaraḥ // NsP_23.38

tāvatpramāṇā ca niśā tato bhavati sattama 
brahmarūpadharaḥ śete sarvātmā nṛhariḥ svayam // NsP_23.39

trailokyam akhilaṃ grastā bhagavān ādikṛd vibhuḥ 
svamāyām āsthito vipra sarvarūpī janārdanaḥ // NsP_23.40

atha prabuddho bhagavān yathā pūrvaṃ tathā punaḥ 
yugavyavasthāṃ kurute sṛṣṭiṃ ca puruṣottamaḥ // NsP_23.41

ete tavoktā manavo 'marāś ca putrāś ca bhūpā munayaś ca sarve 
vibhūtayas tasya sthitau sthitasya tasyaiva sarvaṃ tvam avehi vipra // NsP_23.42

|| iti śrīnarasiṃhapurāṇe trayoviṃśo 'dhyāya || narp 23 ||

ataḥ paraṃ pravakṣyāmi vaṃśānucaritaṃ śubham 
śṛṇvatām api pāpaghnaṃ sūryasomanṛpātmakam // NsP_24.1

sūryavaṃśodbhavo yo vai manuputraḥ puroditaḥ 
ikṣvākur nāma bhūpālaś caritaṃ tasya me śṛṇu // NsP_24.2

āsīd bhūmau mahābhāga purī divyā suśobhanā 
sarayūtīram āsādya ayodhyā nāma nāmataḥ // NsP_24.3

amarāvatyatiśayā triṃśadyojanajālinī 
hastyaśvarathapattyoghair drumaiḥ kalpadrumaprabhaiḥ // NsP_24.4

prākārāṭṭapratolībhis toraṇaiḥ kāñcanaprabhaiḥ 
virājamānā sarvatra suvibhaktacatuṣpathā // NsP_24.5

anekabhūmiprāsādā bahubhāṇḍasuvikrayā 
padmotpalaśubhais toyair vāpībhir upaśobhitā // NsP_24.6

devatāyatanair divyair vedaghoṣaiś ca śobhitā 
vīṇāveṇumṛdaṅgaiś ca śabdair utkṛṣṭakair yutā // NsP_24.7

śālais tālair nālikeraiḥ panasāmalajambukaiḥ 
tathaivāmrakapitthādyair aśokair upaśobhitā // NsP_24.8

ārāmair vividhair yuktā sarvatra phalapādapaiḥ 
mallikāmālatījātipāṭalānāgacampakaḥ // NsP_24.9

karavīraiḥ karṇikāraiḥ ketakībhir alaṃkṛtā 
kadalīlavalījātimātuluṅgamahāphalaiḥ 
kvacic candanagandhādyair nāraṅgaiś ca suśobhitā // NsP_24.10

nityotsavapramuditā gītavādyavicakṣaṇaiḥ 
naranārībhir āḍhyābhī rūpadraviṇaprekṣaṇaiḥ // NsP_24.11

nānājanapadākīrṇā patākādhvajaśobhitā 
devatulyaprabhāyuktair nṛpaputraiś ca saṃyutā // NsP_24.12

sarūpābhir varastrībhir devastrībhir ivāvṛtā 
vipraiḥ satkavibhir yuktā bṛhaspatisamaprabhaiḥ // NsP_24.13

vaṇigjanais tathā pauraiḥ kalpavṛkṣavarair yutā 
aśvair uccaiḥśravastulyair dantibhir diggajair iva // NsP_24.14

iti nānāvidhair bhāvair ayodhyendrapurīsamā 
tāṃ dṛṣṭvā nāradaḥ ślokaṃ sabhāmadhye puroktavān // NsP_24.15

svargaṃ vai sṛjamānasya vyarthaṃ syāt padmajanmanaḥ 
jātāyodhyādhikā svargāt kāmabhogasamanvitā // NsP_24.16

tām āvasad ayodhyāṃ tu svabhiṣikto mahīpatiḥ 
jitavān sarvabhūpālān dharmeṇa sa mahābalaḥ // NsP_24.17

māṇikyamukuṭair yuktai rājabhir maṇḍalādhipaiḥ 
namadbhir bhaktibhītibhyāṃ pādau tasya kiṇīkṛtau // NsP_24.18

ikṣvākur akṣatabalaḥ sarvaśāstraviśāradaḥ 
tejasendreṇa sadṛśo manoḥ sūnuḥ pratāpavan // NsP_24.19

dharmato nyāyataś caiva vedajñair brāhmaṇair yutaḥ 
pālayām_asa dharmātmā āsamudrāṃ mahīm imām // NsP_24.20

astrair jigāya sakalān saṃyuge bhūpatīn balī 
avajitya sutīkṣṇais tu tanmaṇḍalam athāharat // NsP_24.21

jitavān paralokāṃś ca kratubhir bhūridakṣiṇaiḥ 
dānaiś ca vividhair brahman rājekṣvākuḥ pratāpavān // NsP_24.22

bāhudvayena vasudhāṃ jihvāgreṇa sarasvatīm 
babhāra padmām urasā bhaktiṃ cittena mādhave // NsP_24.23

saṃtiṣṭhato hare rūpam upaviṣṭaṃ ca mādhavam 
śayānam apy anantaṃ tu kārayitvā paṭe 'malam // NsP_24.24

trikālaṃ trayam ārādhya rūpaṃ viṣṇor mahātmanaḥ 
gandhapuṣpādibhir nityaṃ reme dṛṣṭvā paṭe harim // NsP_24.25

kṛṣṇaṃ taṃ kṛṣṇameghābhaṃ bhujagendranivāsinam 
padmākṣaṃ pītavāsaṃ ca svapneṣv api sa dṛṣṭavān // NsP_24.26

cakāra meghe tadvarṇe bahumānamatiṃ nṛpaḥ 
pakṣapātaṃ ca tannāmni mṛge padme ca tādṛśe // NsP_24.27

divyākṛtiṃ hareḥ sākṣād draṣṭuṃ tasya mahībhṛtaḥ 
atīva tṛṣṇā saṃjātā apūrvaiva hi sattama // NsP_24.28

tṛṣṇāyāṃ tu prabuddhāyāṃ manasaiva hi pārthivaḥ 
cintayām_asa matimān rājyabhogam asāravat // NsP_24.29

veśmadārasutakṣetraṃ saṃyastaṃ yena duḥkhadam 
vairāgyajñānapūrveṇa loke 'smin nāsti tatsamaḥ // NsP_24.30

ity evaṃ cintayitvā tu tapasy āsaktacetanaḥ 
vasiṣṭhaṃ paripapraccha tatropāyaṃ purohitam // NsP_24.31

tapobalena deveśaṃ nārāyaṇam ajaṃ mune 
draṣṭum icchāmy ahaṃ tatra upāyaṃ taṃ vadasva me // NsP_24.32

ityuktaḥ prāha rājānāṃ tapasy āsaktamānasam 
vasiṣṭhaḥ sarvadharmajñaḥ sadā tasya hite rataḥ // NsP_24.33

yadīcchasi mahārāja draṣṭuṃ nārāyaṇaṃ param 
tapasā sukṛteneha ārādhaya janārdanam // NsP_24.34

kenāpy ataptatapasā devadevo janārdanaḥ 
draṣṭuṃ na śakyate jātu tasmāt taṃ tapasārcaya // NsP_24.35

pūrvadakṣiṇadigbhāge sarayūtīrage nṛpa 
gālavapramukhānāṃ ca ṛṣīṇām asti cāśramaḥ // NsP_24.36

pañcayojanam adhvānaṃ sthānam asmāt tu pāvanam 
nānādrumalatākīrṇaṃ nānāpuṣpasamākulam // NsP_24.37

svamantriṇi mahāprājñe nītimaty arjune nṛpa 
svarājyabhāraṃ vinyasya karmakāṇḍam api dvija // NsP_24.38

stutvārādhya gaṇādhyakṣam ito vraja vināyakam 
tapaḥsiddhyartham anvicchaṃs tasmāt tatra tapaḥ kuru // NsP_24.39

tāpasaṃ veṣam āsthāya śākamūlaphalāśanaḥ 
dhyāyan nārāyaṇaṃ devam imaṃ mantraṃ sadā japa // NsP_24.40

oṃ namo bhagavate vāsudevāya |

eṣa siddhikaro mantro dvādaśākṣarasaṃjñitaḥ 
japtvainaṃ munayaḥ siddhiṃ parāṃ prāptāḥ purātanāḥ // NsP_24.41

gatvā gatvā nivartante candrasūryādayo grahāḥ 
adyāpi na nivartante dvādaśākṣaracintakāḥ // NsP_24.42

bāhyendriyaṃ hṛdi sthāpya manaḥ sūkṣme parātmani 
nṛpa saṃjapa tan mantraṃ draṣṭavyo madhusūdanaḥ // NsP_24.43

iti te kathitopāyo hariprāptes tapaḥkṛtau 
pṛcchataḥ sāṃprataṃ bhūyo yadīcchasi kuruṣva tat // NsP_24.44

ity evam ukto muninā sa rājā rājyaṃ bhuvo mantrivare samarpya 
stutvā gaṇeśaṃ sumanobhir arcya gataḥ purāt svāt tapase dhṛtātmā // NsP_24.45

|| iti śrīnarasiṃhapurāṇe ikṣvākucaritraṃ caturviṃśo 'dhyāyaḥ || narp 24 ||

kathaṃ stuto gaṇādhyakṣas tena rājñā mahātmanā 
yathā tena tapas taptaṃ tan me vada mahāmate // NsP_25.1

caturthīdivase rājā snātvā triṣavaṇaṃ dvija 
raktāmbaradharo bhūtvā raktagandhānulepanaḥ // NsP_25.2

suraktakusumair hṛdyair vināyakam athārcayat 
raktacandanatoyena snānapūrvaṃ yathāvidhi // NsP_25.3

vilipya raktagandhena raktapuṣpaiḥ prapūjayat 
tato 'sau dattavān dhūpam ājyayuktaṃ sacandanam 
naivedyaṃ caiva hāridraṃ guḍakhaṇḍaghṛtaplutam // NsP_25.4

evaṃ suvidhinā pūjya vināyakam athāstavīt // NsP_25.5ab

namaskṛtya mahādevaṃ stoṣye 'ham taṃ vināyakam // NsP_25.5cd

mahāgaṇapatiṃ śūram ajitaṃ jñānavardhanam 
ekadantaṃ dvidantaṃ ca caturdantaṃ caturbhujam // NsP_25.6

tryakṣaṃ triśūlahastaṃ ca raktanetraṃ varapradam 
āmbikeyaṃ śūrpakarṇaṃ pracaṇḍaṃ ca vināyakam // NsP_25.7

āraktaṃ daṇḍinaṃ caivam vahnivaktraṃ hutapriyam 
anarcito vighnakaraḥ sarvakāryeṣu yo nṛṇām // NsP_25.8

taṃ namāmi gaṇādhyakṣaṃ bhīmam ugram umāsutam 
madamattaṃ virūpākṣaṃ bhaktavighnanivārakam // NsP_25.9

sūryakoṭipratīkāśaṃ bhinnāñjanasamaprabham 
baddhaṃ sunirmalaṃ śāntaṃ namasyāmi vināyakam // NsP_25.10

namo 'stu gajavaktrāya gaṇānāṃ pataye namaḥ 
merumandararūpāya namaḥ kailāsavāsine // NsP_25.11

virūpāya namas te 'stu namas te brahmacāriṇe 
bhaktastutāya devāya namas tubhyaṃ vināyaka // NsP_25.12

tvayā purāṇa pūrveṣāṃ devānāṃ kāryasiddhaye 
gajarūpaṃ samāsthāya trāsitāḥ sarvadānavāḥ // NsP_25.13

ṛṣīṇāṃ devatānāṃ ca nāyakatvaṃ prakāśitam 
yatas tataḥ surair agre pūjyase tvaṃ bhavātmaja // NsP_25.14

tvām ārādhya gaṇādhyakṣaṃ sarvajñaṃ kāmarūpiṇam 
kāryārthaṃ raktakusumai raktacandanavāribhiḥ // NsP_25.15

raktāmbaradharo bhūtvā caturthyām arcayej japet 
trikālaṃ ekakālaṃ vā pūjayen niyatāśanaḥ // NsP_25.16

rājānaṃ rājaputraṃ vā rājamantriṇam eva vā 
rājyaṃ ca sarvavighneśa vaśaṃ kuryāt sarāṣṭrakam // NsP_25.17

avighnaṃ tapaso mahyaṃ kuru naumi vināyaka 
mayetthaṃ saṃstuto bhaktyā pūjitaś ca viśeṣataḥ // NsP_25.18

yat phalaṃ sarvatīrtheṣu sarvayajñeṣu yat phalam 
tat phalaṃ pūrṇam āpnoti stutvā devaṃ vināyakam // NsP_25.19

viṣamaṃ na bhavet tasya na ca gacchet parābhavam 
na ca vighno bhavet tasya jāto jātismaro bhavet // NsP_25.20

ya idaṃ paṭhate stotraṃ ṣaḍbhir māsair varaṃ labhet 
saṃvatsareṇa siddhiṃ ca labhate nātra saṃśayaḥ // NsP_25.21

evaṃ stutvā purā rājā gaṇādhyakṣaṃ dvijottama 
tāpasaṃ veṣam āsthāya tapaś cartum gato vanam // NsP_25.22

utsṛjya vastraṃ nāgatvaksadṛśaṃ bahumūlyakam 
kaṭhināṃ tu tvacaṃ vārkṣīṃ kaṭyāṃ dhatte nṛpottamaḥ // NsP_25.23

tathā ratnāni divyāni valayāni nirasya tu 
akṣasūtram alaṃkāraṃ phalaiḥ padmasya śobhanam // NsP_25.24

tathottamāṅge mukuṭaṃ ratnahāṭakaśobhitam 
tyaktvā jaṭākalāpaṃ tu taporthe bibhṛyān nṛpaḥ // NsP_25.25

kṛtvetthaṃ sa tapoveṣaṃ vasiṣṭhoktaṃ tapovanam 
praviśya ca tapas tepe śākamūlaphalāśanaḥ // NsP_25.26

grīṣme pañcāgnimadhyastho 'tapat kāle mahātapāḥ 
varṣākāle nirālambo hemante ca sarojale // NsP_25.27

indriyāṇi samastāni niyamya hṛdaye punaḥ 
mano viṣṇau samāveśya mantraṃ vai dvādaśākṣaram // NsP_25.28

japato vāyubhakṣasya tasya rājño mahātmanaḥ 
āvir babhūva bhagavān brahmā lokapitāmahaḥ // NsP_25.29

tam āgatam athālokya padmayoniṃ caturmukham 
praṇamya bhaktibhāvena stutyā ca paryatoṣayat // NsP_25.30

namo hiraṇyagarbhāya jagatsraṣṭre mahātmane 
vedaśāstrārthaviduṣe caturvaktrāya te namaḥ // NsP_25.31

iti stuto jagatsraṣṭā brahmā prāha nṛpottamam // NsP_25.32ab

tapasy abhirataṃ śāntaṃ tyaktarājyaṃ mahāsukham // NsP_25.32cd

lokaprakāśako rājan sūryas tava pitāmahaḥ // NsP_25.32ef

munīnām api sarveṣāṃ sadā mānyo manuḥ pitā 
kṛtavantau tapaḥ pūrvaṃ tīvraṃ pitṛpitāmahau // NsP_25.33

kimarthaṃ rājyabhogaṃ tu tyaktvā sarvaṃ nṛpottama 
tapaḥ karoṣi ghoraṃ tvaṃ samācakṣva mahāmate // NsP_25.34

ityukto brahmaṇā rājā taṃ praṇamyābravīd vacaḥ 
dṛṣṭum icchaṃs tapaścaryābalena madhusūdanam // NsP_25.35

karomy evaṃ tapo brahman śaṅkhacakragadādharam 
ityuktaḥ prāha rājānaṃ padmajanmā hasann iva // NsP_25.36

na śakyas tapasā draṣṭuṃ tvayā nārāyaṇo vibhuḥ 
mādṛśair api no dṛśyaḥ keśavaḥ kleśanāśanaḥ // NsP_25.37

purātanīṃ puṇyakathāṃ kathayāmi nibodha me 
niśānte pralaye lokān ninīya kamalekṣaṇaḥ // NsP_25.38

anantabhogaśayane yoganidrāṃ gato hariḥ 
sanandanādyair munibhiḥ stūyamāno mahāmate // NsP_25.39

tasya suptasya nābhau tu mahat padmam ajāyata 
tasmin padme śubhe rājan jāto 'haṃ vedavit purā // NsP_25.40

tato bhūtvā tv adhodṛṣṭir dṛṣṭavān kamalekṣaṇam 
anantabhogaparyaṅke bhinnāñjananibhaṃ harim // NsP_25.41

atasīkusumābhāsaṃ śayānaṃ pītavāsasam 
divyaratnavicitrāṅgaṃ mukuṭena virājitam // NsP_25.42

kundendusadṛśākāram anantaṃ ca mahāmate 
sahasraphaṇamadhyasthair maṇibhir dīptimattaram // NsP_25.43

kṣaṇamātraṃ tu taṃ dṛṣṭvā punas tatra na dṛṣṭavān 
duḥkhena mahatāviṣṭo babhūvāhaṃ nṛpottama // NsP_25.44

tato nv avātaraṃ tasmāt padmanālaṃ samāśritaḥ 
kautūhalena taṃ draṣṭuṃ nārāyaṇam anāmayam // NsP_25.45

tatas tv anviṣya rājendra salilānte na dṛṣṭavān 
śrīśaṃ punas tam evāhaṃ padmam āśritya cintayan // NsP_25.46

tad rūpaṃ vāsudevasya draṣṭuṃ tepe mahat tapaḥ 
tato mām antarikṣasthā vāg uvācāśarīriṇī // NsP_25.47

vṛthā kiṃ kliśyate brahman sāṃprataṃ kuru me vacaḥ 
na dṛśyo bhagavān viṣṇus tapasā mahatāpi te // NsP_25.48

sṛṣṭiṃ kuru tadājñapto yadi draṣṭum ihecchasi 
śuddhasphaṭikasaṃkāśanāgaparyaṅkaśāyinam // NsP_25.49

yad dṛṣṭaṃ śārṅgiṇo rūpaṃ bhinnāñjanasamaprabham 
pratibhāniyataṃ rūpaṃ vimānasthaṃ mahāmate // NsP_25.50

bhaja nityam anālasyas tato drakṣyasi mādhavam 
tayetthaṃ codito rājaṃs tyaktvā taptam anukṣaṇam // NsP_25.51

sṛṣṭavān lokabhūtānāṃ sṛṣṭiṃ sṛṣṭvā sthitasya ca 
āvir babhūva manasi viśvakarmā prajāpatiḥ // NsP_25.52

anantakṛṣṇayos tena dve rūpe nirmite śubhe 
vimānastho yathāpūrvaṃ mayā dṛṣṭo jale nṛpa // NsP_25.53

tathaiva taṃ tato bhaktyā saṃpūjyāhaṃ hariṃ sthitaḥ 
tatprasādāt tapaḥ śreṣṭhaṃ mayā jñānam anuttamam // NsP_25.54

labdhvā muktiṃ ca paśyāmi avikārakriyāsukham 
tad ahaṃ te pravakṣyāmi hitaṃ nṛpavareśvara // NsP_25.55

visṛjyaitat tapo ghoraṃ purīṃ vraja nijāṃ nṛpa 
prajānāṃ pālanaṃ dharmas tapaś caiva mahībhṛtām // NsP_25.56

vimānaṃ preṣayiṣyāmi siddhadvijagaṇānvitam 
tatrārādhaya deveśaṃ bāhyārthair akhilaiḥ śubhaiḥ // NsP_25.57

nārāyaṇam anantākhye śayānaṃ kratubhir yajan 
niṣkāmo nṛpaśārdūla prajā dharmeṇa pālaya // NsP_25.58

prasādād vāsudevasya muktis te bhavitā nṛpa 
ity uktvā taṃ jagāmātha brahmalokaṃ pitāmahaḥ // NsP_25.59

ikṣvākuś cintayann āste padmayonivaco dvija 
āvir babhūva purato vimānaṃ tan mahībhṛtaḥ // NsP_25.60

brahmadattaṃ dvijayutaṃ mādhavānantayoḥ śubham 
taṃ dṛṣṭvā parayā bhaktyā natvā ca puruṣottamam // NsP_25.61

ṛṣīn praṇamya viprāṃś ca tad ādāya yayau purīm 
paurair janaiś ca nārībhir dṛṣṭaḥ śobhāsamanvitaiḥ // NsP_25.62

lājā vinikṣipadbhiś ca nīto rājā svakaṃ gṛham 
svamandire viśāle tu vimānaṃ vaiṣṇavaṃ śubham // NsP_25.63

saṃsthāpyārādhayām_asa tair dvijair arcitaṃ harim 
mahiṣyaḥ śobhanā yās tu piṣṭvā tu haricandanam // NsP_25.64

mālāṃ kṛtvā sugandhāḍhyāṃ prītis tasya vavardha ha 
paurāḥ karpūraṃ śrīkhaṇḍaṃ kuṅkumādy aguruṃ tathā // NsP_25.65

kṛtsnaṃ viśeṣato vastraṃ mahiṣākhyaṃ ca guggulam 
puṣpāṇi viṣṇuyogyāni dadur ānīya bhūpateḥ // NsP_25.66

vimānasthaṃ hariṃ pūjya gandhapuṣpādibhiḥ kramāt 
trisaṃdhyaṃ parayā bhaktyā japaiḥ stotraiś ca vaiṣṇavaiḥ // NsP_25.67

gītaiḥ kolāhalaiḥ śabdaiḥ śaṅkhavāditranāditaiḥ 
prekṣaṇair api śāstroktaiḥ prītaiś ca niśi jāgaraiḥ // NsP_25.68

kārayām_asa suciram utsavaṃ paramaṃ hareḥ 
yāgaiś ca toṣayitvā taṃ sarvadevamayaṃ harim // NsP_25.69

niṣkāmo dānadharmaiś ca paraṃ jñānam avāptavān 
yajan yajñaṃ mahīṃ rakṣan sa kurvan keśavārcanam // NsP_25.70

utpādya putrān pitrarthaṃ dhyānāt tyaktvā kalevaram 
dhyāyan vai kevalaṃ brahma prāptavān vaiṣṇavaṃ padam // NsP_25.71

ajaṃ viśokaṃ vimalaṃ viśuddhaṃ śāntaṃ sadānandacidātmakaṃ tataḥ 
vihāya saṃsāram anantaduḥkhaṃ jagāma tad viṣṇupadaṃ hi rājā // NsP_25.72

|| iti śrīnarasiṃhapurāṇe ikṣvākucarite pañcaviṃśo 'dhyāyaḥ || narp 25 ||

ikṣvākor vikukṣināmaputraḥ |(NsP_26.2)

 sa tu siddhe pitari maharṣibhir abhiṣikto dharmeṇa pṛthivīṃ pālayan vimānastham anantabhogaśāyinam acyutam ārādhya yāgair api devān iṣṭvā svaputraṃ rājye subāhum abhiṣicya divam āruroha | subāhor bhrājamānād udyoto 'bhigīyate | sa tu saptadvīpāṃ pṛthvīṃ dharmeṇa pālayitvā bhaktiṃ parāṃ nārāyaṇe pitāmahavat kṛtvā kratubhir bhūridakṣiṇair yajñeśvaraṃ niṣkāmena manaseṣṭvā nityaṃ nirañjanaṃ nirvikalpaṃ paraṃ jyotir amṛtākṣaraṃ paramātmarūpaṃ dhyātvā harim anantaṃ ca param ārādhya svargalokaṃ gataḥ || tasya yuvanāśvo yuvanāśvasya ca māndhātā putro 'bhavat | sa cābhiṣikto maharṣibhir nisargād eva viṣṇubhakto 'nantaśayanam acyutaṃ bhaktyārādhayan yāgaiś ca vividhair iṣṭvā saptadvīpavatīṃ pṛthivīṃ paripālya divaṃ gataḥ ||(NsP_26.1)

yasyaiṣa śloko gīyate |

yāvat sūrya udeti sma yāvac ca pratitiṣṭhati 
sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate // NsP_26.3

tasya purukuśyo 'bhavad yena devā brāhmaṇāś ca yāgadānaiḥ saṃtuṣṭāḥ ||(NsP_26.4)

purukuśyād dṛṣado dṛṣadād abhiśaṃbhuḥ | abhiśaṃbhor dāruṇo dāruṇāt sagaraḥ ||(NsP_26.5)

sagarād dharyaśvo haryaśvād dhārīto hārītād rohitāśvaḥ | rohitāśvād aṃśumān ||(NsP_26.6)

aṃśumato bhagīrathaḥ | 
ḥyena mahatā tapasā purā divo gaṅgā aśeṣakalmaṣanāśinī caturvidhapuruṣārthadāyinī bhuvam ānītā |
ḥasthiśarkarābhūtāḥ kapilamaharṣinirdagdhāś ca guravaḥ sagarākhyā gaṅgātoyasaṃspṛṣṭā divam āropitāḥ |
ḥbhagīrathāt saudāsaḥ saudāsāt satrasavaḥ || NsP_26.7
 satrasavād anaraṇyo 'naraṇyād dīrghabāhuḥ ||(NsP_26.8)

dīrghabāhor ajo 'jād daśarathaḥ | tasya gṛhe rāvaṇavināśārthaṃ sākṣān nārāyaṇo 'vatīrṇo rāmaḥ ||(NsP_26.9)

ḥsa tu pitṛvacanād bhrātṛbhāryāsahito daṇḍakāraṇyaṃ prāpya tapaś cacāra |
ḥvane rāvaṇāpahṛtabhāryo bhrātrā saha duḥkhito 'nekakoṭivānaranāyakasugrīvasahāyo mahodadhau setuṃ nibadhya tair gatvā laṅkāṃ rāvaṇaṃ devakaṇṭakaṃ sabāndhavaṃ hatvā sītām ādāya punar ayodhyāṃ prāpya bharatābhiṣikto vibhīṣaṇāya laṅkārājyaṃ vimānaṃ vā dattvā taṃ preṣayām_asa |
ḥsa tu parameśvaro vimānastho vibhīṣaṇena nīyamāno laṅkāyām api rākṣasapuryāṃ vastum anicchan puṇyāraṇyaṃ tatra sthāpitavān || NsP_26.10

tan nirīkṣya tatraiva mahāhibhogaśayane bhagavān śete | so 'pi vibhīṣaṇas tatas tadvimānaṃ netum asamarthaḥ tadvacanāt svāṃ purīṃ jagāma ||(NsP_26.11)

nārāyaṇasaṃnidhānān mahad vaiṣṇavaṃ kṣetram abhavad adyāpi dṛśyate |

ḥrāmāl lavo lavāt padmaḥ padmād ṛtuparṇa ṛṭuparṇād astrapāṇiḥ |
ḥastrapāṇeḥ śuddhodanaḥ śuddhodanād buddhaḥ |
ḥbuddhād vaṃśo nivartate || NsP_26.12

ete mahīpā ravivaṃśajās tava prādhānyatas te kathitā mahābalāḥ 
purātanair yair vasudhā prapālitā yajñakriyābhiś ca divaukasair nṛpaiḥ // NsP_26.13

|| iti śrīnarasiṃhapurāṇe sūryavaṃśānucaritaṃ nāma ṣaḍviṃśo 'dhyāyaḥ || narp 26 ||

atha somavaṃśodbhavānāṃ bhūbhujāṃ saṃkṣepeṇa caritam ucyate ||(NsP_27.1)

ādau tāvat samastaṃ trailokyaṃ kukṣau kṛtvā ekārṇave mahāmbhasi nāgabhogaśayane ||(NsP_27.2)

ḥṛṅmayo yajurmayaḥ sāmamayo 'tharvamayo bhagavān nārāyaṇo yoganidrāṃ samārebhe |
ḥtasya suptasya nābhau mahāpadmam ajāyata |
ḥtasmin padme caturmukho brahmābhavat || NsP_27.3

ḥtasya brahmaṇo mānasaḥ putro 'trir abhavat |
ḥatrer anasūyāyāṃ somaḥ |
ḥsa tu prajāpater dakṣasya trayastriṃśat kanyā rohiṇyādyā bhāryārthaṃ gṛhītvā priyāyāṃ jyeṣṭhāyāṃ viśeṣāt prasannamanāḥ rohiṇyāṃ budhaṃ putram utpādayām_asa || NsP_27.4

ḥbudho 'pi sarvaśāstrajñaḥ pratiṣṭhāne pure 'vasat |
ḥilāyāṃ purūravasaṃ putram utpādayām_asa |
ḥtasyātiśayarūpānvitasya svargabhogān vihāya urvaśī bahukālaṃ bhāryā babhūva || NsP_27.5

purūravasaḥ urvaśyām āyuḥ putro jajñe | sa tu rājyaṃ dharmataḥ kṛtvā divam āruroha ||(NsP_27.6)

ḥāyo rūpavatyāṃ nahuṣaḥ putro 'bhavat |
ḥyenendratvaṃ prāptam |
ḥnahuṣasyāpi pitṛmatyāṃ yayātiḥ || NsP_27.7

yasya vaṃśajā vṛṣṇayaḥ | yayāteḥ śarmiṣṭhāyāṃ pūrur abhavat ||(NsP_27.8)

pūror vaṃśadāyāṃ saṃyātiḥ putro 'bhavat | yasya pṛthivyāṃ saṃpannāḥ sarve kāmāḥ ||(NsP_27.9)

saṃyāter bhānudattāyāṃ sārvabhaumaḥ | sa tu sarvāṃ pṛthivīṃ dharmeṇa paripālayan narasiṃhaṃ bhagavantam ārādhya yāgadānaiḥ siddhim āpa ||(NsP_27.10)

tasya sārvabhaumasya vaidehyāṃ bhojaḥ | yasya vaṃśe purā devāsurasaṃgrāme viṣṇucakrahataḥ kālanemiḥ kaṃso bhūtvā vṛṣṇivaṃśajena vāsudevena ghātito nidhanaṃ gataḥ ||(NsP_27.11)

ḥtasya bhojasya kaliṅgāyāṃ duṣyantaḥ |
ḥsa tu narasiṃhaṃ bhagavantam ārādhya tatprasādān niṣkaṇṭakaṃ rājyaṃ dharmeṇa kṛtvā divaṃ prāptavān |
ḥduṣyantasya śakuntalāyāṃ bharataḥ sa tu dharmeṇa rājyaṃ kurvan kratubhir bhūridakṣiṇaiḥ sarvadevatāmayaṃ bhagavantam ārādhya nivṛttādhikāro brahmadhyānaparo vaiṣṇave pare jyotiṣi layam avāpa || NsP_27.12

bharatasya ānandāyām ajamīḍhaḥ | sa ca paramavaiṣṇavo narasiṃham ārādhya jātaputro dharmeṇa kṛtarājyo viṣṇupuram āruroha ||(NsP_27.13)

ḥajamīḍhasya sudevyāṃ vṛṣṇiḥ putro 'bhavat |
ḥso 'pi bahuvarṣaṃ dharmeṇa rājyaṃ kurvan duṣṭanigrahaṃ śiṣṭaparipālanaṃ saptadvīpāṃ vaśe cakre |
ḥvṛṣṇer ugrasenāyāṃ pratyañcaḥ putro babhūva || NsP_27.14

ḥso 'pi dharmeṇa medinīṃ pālayan pratisaṃvatsaraṃ jyotiṣṭomaṃ cakāra |
ḥnirvāṇam api labdhavān |
ḥpratyañcasya bahurūpāyāṃ śāṃtanuḥ || NsP_27.15

tasya devadattasyandanārohaṇam aśakyaṃ babhūva purataḥ śakyaṃ ca ||(NsP_27.16)

|| iti śrīnarasiṃhapurāṇe somavaṃśavarṇanaṃ nāma saptaviṃśo 'dhyāyaḥ || narp 27 ||

syandanārohaṇe pūrvam aśaktiḥ śāṃtanoḥ katham 
paścāc chaktiḥ kathaṃ cāsīt tasya vai tad vadasva naḥ // NsP_28.1

bharadvāja śṛṇuṣvaitat purāvṛttaṃ vadāmi te 
sarvapāpaharaṃ tad dhi caritaṃ śāṃtanor nṛṇām // NsP_28.2

babhūva śāṃtanur bhakto narasiṃhatanau purā 
nāradoktavidhānena pūjayām_asa mādhavam // NsP_28.3

narasiṃhasya devasya nirmālyaṃ tena laṅghitam 
rājñā śāṃtanunā vipra tasmāt syandanam uttamam // NsP_28.4

devadattaṃ tad āroḍhum aśaktas tatkṣaṇād abhūt 
kim iyaṃ me gatir bhagnā sahasā vai rathāt tataḥ // NsP_28.5

duḥkhaṃ cintayatas tasya saṃprāpto nāradaḥ kila 
kiṃ viṣaṇṇaḥ sthito rājann iti pṛṣṭaḥ sa śāṃtanuḥ // NsP_28.6

nāradaitan na jānāmi gatibhaṅgasya kāraṇam 
ityukto nārado dhyātvā jñātvā tatkāraṇaṃ tataḥ // NsP_28.7

śāṃtanuṃ prāha rājānaṃ vinayena yataḥ sthitaḥ 
yatra kvāpi tvayā rājan narasiṃhasya vai dhruvam // NsP_28.8

nirmālyo laṅghitas tasmād rathārohaṇakarmaṇi 
gatir bhagnā mahārāja śrūyatām atra kāraṇam // NsP_28.9

antarvedyāṃ purā rājann āsīt kaścin mahāmatiḥ 
mālākāro ravir nāmnā tena vṛndāvanaṃ kṛtam // NsP_28.10

vividhāni ca puṣpārthaṃ vanāni sukṛtāni vai 
mallikāmālatījātibakulādīni sarvaśaḥ // NsP_28.11

prākāram ucchritaṃ tasya svabhūmau cāpi vistṛtam 
alaṅghyam apraveśyaṃ ca kṛtvā cakre svakaṃ gṛham // NsP_28.12

gṛhaṃ praviśya taddvāraṃ bhaven nānyatra sattama 
evaṃ kṛtvā nu vasato mālākārasya dhīmataḥ // NsP_28.13

puṣpitaṃ tad vanaṃ tv āsīd gandhāmoditadiṅmukham 
bhāryayā saha puṣpāṇi samāhṛtya dine dine // NsP_28.14

kṛtvā mālāṃ yathānyāyaṃ narasiṃhasya nityaśaḥ 
dadau kāścid dvijebhyaś ca kāścid vikrīya poṣaṇam // NsP_28.15

cakre samāt prajīvī ca bhāryāder ātmanas tathā 
atha svargād upāgamya indraputro rathena vai // NsP_28.16

apsarogaṇasaṃyukto niśi puṣpāṇi saṃharet 
tadgandhalipsuḥ sarvāṇi vicityāhṛtya gacchati // NsP_28.17

dine dine hṛte puṣpe mālākāro 'py acintayat 
nānyad dvāraṃ vanasyāsyālaṅghyaprākāram unnatam // NsP_28.18

samastapuṣpajātasya haraṇe niśi vai nṛṇām 
ahaṃ śaktiṃ na paśyāmi kim idaṃ nu parīkṣaye // NsP_28.19

iti saṃcintya medhāvī jāgrad rātrau vane sthitaḥ 
tathaivāgatya puṣpāṇi saṃgṛhītva gataḥ pumān // NsP_28.20

taṃ dṛṣṭvā duḥkhito 'tīva mālyajīvī vane 'bhavat 
tato nidrāṃ gataḥ svapne dṛṣṭavāṃs taṃ nṛkesarim // NsP_28.21

tadvākyaṃ śrutavāṃś caivaṃ nirmālyaṃ mama putraka 
ānīya kṣipyatāṃ kṣipraṃ puṣpārāmasamīpataḥ // NsP_28.22

indraputrasya duṣṭasya nānyad asti nivāraṇam 
iti śrutvā harer vākyaṃ narasiṃhasya dhīmataḥ // NsP_28.23

buddhvānīya tu nirmālyaṃ tathā cakre yathoditam 
so 'py āgatya yathāpūrvaṃ rathenālakṣitena tu // NsP_28.24

rathād uttīrya puṣpāṇi vicinvaṃs tadbhuvi sthitam 
nirmālyaṃ laṅghayām_asa indrasūnur aniṣṭakṛt // NsP_28.25

tatas tasya na śaktiḥ syad rathārohaṇakarmaṇi 
uktaḥ sārathinā caiva rathasyārohaṇe tava // NsP_28.26

narasiṃhasya nirmālyalaṅghane nāsti yogyatā 
gacchāmi divam evāhaṃ tvaṃ bhūmyāṃ vasa māruha // NsP_28.27

tenaivam ukto matimāṃs tam āha harinandanaḥ 
pāpasya nodanaṃ tv atra karmaṇā yena me bhavet // NsP_28.28

tad uktvā gaccha nākaṃ tvaṃ karmāsmān sārathe drutam // NsP_28.29ab

rāmasattre kurukṣetre dvādaśābde tu nityaśaḥ // NsP_28.29cd

dvijocchiṣṭāpanayanaṃ kṛtvā tvaṃ śuddhim eṣyasi 
ity uktvāsau gataḥ svargaṃ sārathir devasevitam // NsP_28.30

indrasūnuḥ kurukṣetraṃ prāptaḥ sārasvataṃ taṭam 
rāmasattre tathā kuryād dvijocchiṣṭasya mārjanam // NsP_28.31

pūrṇe dvādaśame varṣe tam ūcuḥ śaṅkitā dvijāḥ 
kas tvaṃ brūhi mahābhāga nityam ucchiṣṭamārjakaḥ // NsP_28.32

na bhuñjase ca naḥ sattre śaṅkā no mahatī bhavet 
ityuktaḥ kathayitvā tu yathāvṛttam anukramāt // NsP_28.33

jagāma tridivaṃ kṣipraṃ rathena tanayo hareḥ 
tasmāt tvam api bhūpāla brāhmaṇocchiṣṭam ādarāt // NsP_28.34

mārjanaṃ kuru rāmasya sattre dvādaśavārṣike 
brāhmaṇebhyaḥ paraṃ nāsti sarvapāpaharaṃ param // NsP_28.35

evaṃ kṛte devadattasyandanārohaṇe gatiḥ 
bhaviṣyati mahīpāla prāyaścitte kṛte tava // NsP_28.36

ata ūrdhvaṃ ca nirmālyaṃ mā laṅghaya mahāmate 
narasiṃhasya devasya tathānyeṣāṃ divaukasām // NsP_28.37

ityuktaḥ śāṃtanus tena brāhmaṇocchiṣṭamārjanam 
kṛtavān dvādaśābdaṃ tu āruroha rathaṃ ca tam // NsP_28.38

evaṃ purvam aśaktiḥ syād rathārohe mahīkṣitaḥ 
paścāt tasyaiva viprendra śaktir evam ajāyata // NsP_28.39

evaṃ te kathito vipra doṣo nirmālyalaṅghane 
puṇyaṃ tathā dvijānāṃ tu proktam ucchiṣṭamārjane // NsP_28.40

bhaktyā dvijocchiṣṭam ihāpamārjayec chucir naro yaḥ susamāhitātmā 
sa pāpabandhaṃ pravihāya bhuṅkte gavāṃ pradānasya phalaṃ divi sthitaḥ // NsP_28.41

|| iti śrīnarasiṃhapurāṇe śāṃtanucaritaṃ nāmāṣṭaviṃśo 'dhyāyaḥ || narp 28 ||

śaṃtanayor yojanagandhāyāṃ vicitravīryaḥ | sa tu hastināpure sthitvā prajāḥ svadharmeṇa pālayan devāṃś ca yāgaiḥ pitṛṃś ca śrāddhaiḥ saṃtarpya saṃjātaputro divam āruroha ||(NsP_29.1)

ḥvicitravīryasyāmbālikāyāṃ pāṇḍuḥ putro jajñe |
ḥso 'pi rājyaṃ dharmataḥ kṛtvā muniśāpāc charīraṃ vihāya devalokam avāpa |
ḥtasya pāṇḍoḥ kuntidevyām arjunaḥ || NsP_29.2

sa tu mahatā tapasā śaṃkaraṃ toṣayitvā pāśupatam astram avāpya triviṣṭapādhipateḥ śatrūn nivātakavacān dānavān hatvā khāṇḍavavanam agner yathāruci nivedya tṛptāgnito divyān varān avāpya suyodhanena hṛtarājyo dharmabhīmanakulasahadevadraupadīsahito virāṭanagare 'jñātavāsaṃ caritvā gograhe ca bhīṣmadroṇakṛpaduryodhanakarṇādīn jitvā samastagomaṇḍalaṃ nivartayitvā bhrātṛbhiḥ saha virāṭarājakṛtapūjo vāsudevasahitaḥ kurukṣetre dhārtarāṣṭrair bahubalair yuddhaṃ kurvan bhīṣmadroṇakṛpaśalyakarṇādibhir bhūriparākramaiḥ kṣatriyair nānādeśāgatair anekair api rājaputraiḥ saha duryodhanādīn dhārtarāṣṭrān hatvā svarājyaṃ prāpya dharmeṇa rājyaṃ paripālya bhrātṛbhiḥ saha mudito divam āruroha ||(NsP_29.3)

arjunasya subhadrāyām abhimanyuḥ | yena bhāratayuddhe cakravyūhaṃ praviśyānekabhūbhujo nidhanaṃ prāpitāḥ ||(NsP_29.4)

abhimanyor uttarāyāṃ parīkṣitaḥ | so 'py abhiṣikto vanaṃ gacchatā dharmaputreṇa rājyaṃ kṛtvā rājaputro nākaṃ saṃprāpya reme ||(NsP_29.5)

parīkṣitān mātṛvatyāṃ janamejayaḥ | yena brahmahatyāvāraṇārthaṃ mahābhārataṃ vyāsaśiṣyād vaiśaṃpāyanāt sādyantaṃ śrutam ||(NsP_29.6)

rājyaṃ ca dharmataḥ kṛtvā divam āruroha | janamejayasya puṣpavatyāṃ śatānīkaḥ ||(NsP_29.7)

sa tu dharmeṇa rājyaṃ kurvan saṃsāraduḥkhād viraktaḥ śaunakopadeśena kriyāyogena sakalalokanāthaṃ viṣṇum ārādhya niṣkāmo vaiṣṇavaṃ padam avāpa | tasya śatānīkasya phalavatyāṃ sahasrānīkaḥ ||(NsP_29.8)

sa tu bāla evābhiṣikto narasiṃhe 'tyantaṃ bhaktimān abhavat | tasya caritam upariṣṭād bhaviṣyati ||(NsP_29.9)

sahasrānīkasya mṛgavantyām udayanaḥ | so 'pi rājyaṃ kṛtvā dharmato nārāyaṇam ārādhya tatpuram avāpa ||(NsP_29.10)

ḥudayanasya vāsavadattāyāṃ naravāhanaḥ |
ḥsa tu yathānyāyaṃ rājyaṃ kṛtvā divam avāpa |
ḥnaravāhanasyāśvamedhadattāyāṃ kṣemakaḥ || NsP_29.11

sa ca rājyasthaḥ prajāḥ paripālya mlecchābhibhūte jagati jñānabalāt kalāpagrāmam āśritaḥ ||(NsP_29.12)

yaḥ śraddadhānaḥ paṭhate śṛṇoti vā harau ca bhaktiṃ caritaṃ mahībhṛtām 
sa saṃtatiṃ prāpya viśuddhakarmakṛd divaṃ samāsādya vasec ciraṃ sukhī // NsP_29.13

|| iti śrīnarasiṃhapurāṇe śaṃtanusaṃtativarṇanaṃ nāma ekonatriṃśo 'dhyāyaḥ || narp 29 ||

ataḥ paraṃ pravakṣyāmi bhūgolaṃ dvijasattamāḥ 
saṃkṣepāt parvatākīrṇaṃ nadībhiś ca samantataḥ // NsP_30.1

ḥjambuplakṣaśālmalakuśakrauñcaśākapuṣkarasaṃjñāḥ sapta dvīpāḥ |
ḥlakṣayojanapramāṇāj jambudvīpād uttarottaradviguṇāḥ |
ḥlavaṇekṣurasasurāsarpirdadhidugdhasvacchodakasaṃjñaiḥ parasparaṃ dviguṇaiḥ saptasamudrair valayākārais te dvīpāḥ paridhiṣṭhitāḥ || NsP_30.2

yo 'sau manuputraḥ priyavrato nāma sa saptadvīpādhipatir babhūva | tasya agnīdhrādayo daśa putrā babhūvuḥ ||(NsP_30.3)

ḥtrayaḥ pravrajitāḥ |
ḥśiṣṭānāṃ saptānāṃ saptadvīpāḥ pitrā dattāḥ |
ḥtatra jambudvīpādhipater agnīdhrasya nava putrāḥ jātāḥ || NsP_30.4

nābhiḥ kiṃpuruṣaś caiva harivarṣa ilāvṛtaḥ 
ramyo hiraṇyayaś caiva kurur bhadraś ca ketumān // NsP_30.5

ḥnavavarṣāḥ vibhajya putrebhyaḥ pitrā dattā vanaṃ praviśatā |
ḥagnīdhrīyaṃ himāhvayam |
ḥyasyādhipatir nābheḥ ṛṣabhaḥ putro babhūva || NsP_30.6

ṛṣabhād bharato bharatena cirakālaṃ dharmeṇa pālitatvād idaṃ bhārataṃ varṣam abhūt | 
ḥilāvṛtasya madhye meruḥ suvarṇamayaś caturaśītisahasrāṇi yojanāni tasyocchrāyaḥ |
ḥṣoḍaśasahasram apy adhastād avagāḍhaḥ |
ḥtaddviguṇo mūrdhni vistāraḥ || NsP_30.7
 tanmadhye brahmaṇaḥ purī | aindryām indrasya cāmarāvatī | āgneyyām agnes tejovatī | yāmyāṃ yamasya saṃyamanī | nairṛtyāṃ nirṛter bhayaṃkarī | vāruṇyāṃ varuṇasya viśvāvatī | 
ḥvāyavyāṃ vāyor gandhavatī |
ḥudīcyāṃ somasya vibhāvarīti |
ḥnavavarṣānvitaṃ jambūdvīpaṃ puṇyaparvataiḥ puṇyanadībhir anvitam || NsP_30.8
 kiṃpuruṣādīny aṣṭavarṣāṇi puṇyavatāṃ bhogasthānāni sākṣād bhāratavarṣam ekaṃ karmabhūmiś cāturvarṇyayutam ||(NsP_30.9)

tatraiva karmabhiḥ svargaṃ kṛteḥ prāpsyanti mānavāḥ 
muktiś cātraiva niṣkāmaiḥ prāpyate jñānakarmabhiḥ 
adhogatim ito vipra yānti vai pāpakāriṇaḥ // NsP_30.10

ye pāpakāriṇas tān viddhi pātālatale narake koṭisamanvitān ||(NsP_30.11)

ḥatha sapta kulaparvatāḥ kathyante |
ḥmahendro malayaḥ śuktimān ṛṣyamūkaḥ sahyaparvato vindhyaḥ pāriyātraḥ |
ḥity ete bhārate kulaparvatāḥ || NsP_30.12

narmadā surasā ṛṣikulyā bhīmarathī kṛṣṇāveṇī candrabhāgā tāmraparṇī ity etāḥ sapta nadyaḥ | gaṅgā yamunā godāvarī tuṅgabhadrā kāverī sarayūr ity etā mahānadyaḥ papaghnyaḥ ||(NsP_30.13)

jambunāmnā ca vikhyātaṃ jambudvīpam idaṃ śubham 
lakṣayojanavistīrṇam idaṃ śreṣṭhaṃ tu bhāratam // NsP_30.14

ḥṛkṣadvīpādipuṇyā janapadāḥ |
ḥniṣkāmā ye svadharmeṇa narasiṃhaṃ yajanti te tatra nivasanti |
ḥadhikārakṣayān muktiṃ ca prāpnuvanti || NsP_30.15

ḥjambvādyāḥ svādūdakāntāḥ sapta payodhayaḥ |
ḥtataḥ parā hiraṇmayī bhūmiḥ |
ḥtato lokālokaparvataḥ eṣa bhūrlokaḥ || NsP_30.16

asyopari antarikṣalokaḥ | khecarāṇāṃ ramyas tadūrdhvaṃ svargalokaḥ ||(NsP_30.17)

svargasthānaṃ mahāpuṇyaṃ procyamānaṃ nibodhata 
bhārate kṛtapuṇyānāṃ devānām api cālayam // NsP_30.18

madhye pṛthivyām adrīndro bhāsvān merur hiraṇmayaḥ 
yojanānāṃ sahasrāṇi caturāśītim ucchritaḥ // NsP_30.19

praviṣṭaḥ ṣoḍaśādhastād dharaṇyāṃ dharaṇīdharaḥ 
tāvatpramāṇā pṛthivī parvatasya samantataḥ // NsP_30.20

tasya śṛṅgatrayaṃ mūrdhni svargo yatra pratiṣṭhitaḥ 
nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam // NsP_30.21

madhyamaṃ paścimaṃ pūrvaṃ meroḥ śṛṅgāṇi trīṇi vai 
madhyamaṃ sphāṭikaṃ śṛṅgaṃ vaiḍūryamaṇikāmayam // NsP_30.22

indranīlamayaṃ pūrvaṃ māṇikyaṃ paścimaṃ smṛtam 
yojanānāṃ sahasrāṇi niyutāni caturdaśa // NsP_30.23

ucchritaṃ madhyamaṃ śṛṅgaṃ svargo yatra triviṣṭapaḥ 
aprabhāntaritaṃ śṛṅgaṃ mūrdhni chatrākṛti sthitam // NsP_30.24

pūrvam uttaraśṛṅgāṇām antaraṃ madhyamasya ca 
triviṣṭapo nākapṛṣṭhe hy apsarāḥ santi nirvṛtāḥ // NsP_30.25

ānando 'tha pramodaś ca svargaśṛṅge tu madhyame 
śvetaś ca pauṣṭikaś caiva upaśobhanamanmathau // NsP_30.26

āhlādaḥ svargarājā vai svargaśṛṅge tu paścime 
nirmamo nirahaṃkāraḥ saubhāgyaś cātinirmalaḥ // NsP_30.27

svargāś caiva dvijaśreṣṭha pūrvaśṛṅge samāsthitaḥ 
ekaviṃśāni svargā vai niviṣṭā merumūrdhani // NsP_30.28

ahiṃsādānakartāro yajñānaṃ tapasāṃ tathā 
tat teṣu nivasanti sma janāḥ krodhavivarjitāḥ // NsP_30.29

jalapraveśe cānandaṃ pramodaṃ vahnisāhase 
bhṛguprapāte saukhyaṃ ca raṇaṃ caivāsya nirmalam // NsP_30.30

anāśake tu saṃnyāse mṛto gacchet triviṣṭapam 
ṛtuyājī nākapṛṣṭhaṃ agnihotrī ca nirvṛtim // NsP_30.31

taḍāgakūpakartā ca labhate pauṣṭikaṃ dvijaḥ 
suvarṇadāyī saubhāgyaṃ labhan svargaṃ tapaḥ phalam // NsP_30.32

śītakāle mahāvahniṃ prajvālayati yo naraḥ 
sarvasattvahitārthāya svargaṃ so 'psarasaṃ labhet // NsP_30.33

hiraṇyagopradāne hi nirahaṃkāram āpnuyāt 
bhūmidānena śuddhena labhate śāntikaṃ padam // NsP_30.34

raupyadānena svargaṃ tu nirmalaṃ labhate naraḥ 
aśvadānena puṇyāhaṃ kanyādānena maṅgalam // NsP_30.35

dvijebhyas tarpaṇaṃ kṛtvā dattvā vastrāṇi bhaktitaḥ 
śvetaṃ tu labhate svargaṃ yatra gatvā na śocate // NsP_30.36

kapilāgopradānena paramārthe mahīyate 
govṛṣasya pradānena svargaṃ manmathām āpnuyāt // NsP_30.37

māghamāse saritsnāyī tiladhenupradas tathā 
chatropānahadātā ca svargaṃ yāty upaśobhanam // NsP_30.38

devatāyatanaṃ kṛtvā dvijaśuśrūṣakas tathā 
tīrthayātrāparaś caiva svargarāje mahīyate // NsP_30.39

ekānnabhogī yo martyo naktabhogī ca nityaśaḥ 
upavāsī trirātrādyaiḥ śāntaḥ svargaṃ śubhaṃ labhet // NsP_30.40

saritsnāyī jitakrodho brahmacārī dṛḍhavrataḥ 
nirmalaṃ svargam āpnoti yathābhūtahite rataḥ 
vidyādānena medhāvī nirahaṃkāram āpnuyāt // NsP_30.41

yena yena hi bhāvena yad yad dānaṃ prayacchati 
tat tat svargam avāpnoti yad yad icchati mānavaḥ // NsP_30.42

catvāri atidānāni kanyā gaur bhūḥ sarasvatī 
narakād uddharanty ete jayavāhanadohanāt // NsP_30.43

yas tu sarvāṇi dānāni brāhmaṇebhyaḥ prayacchati 
saṃprāpya na nivarteta svargaṃ śāntam anāmayam // NsP_30.44

śṛṅge tu paścime yatra brahmā tatra sthitaḥ svayam 
pūrvaśṛṅge svayaṃ viṣṇuḥ madhye caiva śivaḥ sthitaḥ // NsP_30.45

ataḥ paraṃ tu viprendra svargādhvānam imaṃ śṛṇu 
vimalaṃ vipulaṃ buddham upary upari saṃsthitaḥ // NsP_30.46

prathame tu kumāras tu dvitīye mātaraḥ sthitaḥ 
tṛtīye siddhagandharvās turye vidyādharā dvija // NsP_30.47

pañcame nāgarājā ca ṣaṣṭhe tu vinatāsutaḥ 
saptame divyapitaro dharmarājas tathāṣṭame 
navame tu tathā dakṣa ādityo daśame pathi // NsP_30.48

bhūrlokāc chatasahasrād ūrdhvaṃ carati bhāskaraḥ 
yojanānāṃ sahasre dve viṣṭambhanasamaṃ tataḥ // NsP_30.49

triguṇaṃ pariṇāhena sūryabimbaṃ pramāṇataḥ 
somapuryāṃ vibhāvaryāṃ madhyāhne cāryamā yadā 
mahendrasyāmarāvatyāṃ tadā tiṣṭhati bhāskaraḥ // NsP_30.50

madhyāhne tv amarāvatyāṃ yadā bhavati bhāskaraḥ 
tadā saṃyamane yāmye tatrodyaṃs tu pradṛśyate // NsP_30.51

meruṃ pradakṣiṇaṃ kurvan bhāty eva savitā sadā 
dhruvādhāras tathottiṣṭhan vālikhilyādibhiḥ stutaḥ // NsP_30.52

|| iti śrīnarasiṃhapurāṇe bhūgolakathane triṃśo 'dhyāyaḥ || narp 30 ||

ko 'sau dhruvaḥ kasya sutaḥ sūryādhāro 'bhavat katham 
vicintya kathayāśu tvaṃ sūta jīva samāḥ śatam // NsP_31.1

manoḥ svāyaṃbhuvasyāsīd uttānacaraṇaḥ sutaḥ 
tasya kṣitipater vipra dvau sutau saṃbabhūvatuḥ // NsP_31.2

surucyām uttamo jyeṣṭhaḥ sunītyāṃ tu dhruvo 'paraḥ 
madhyesabhaṃ narapater upaviṣṭasya caikadā // NsP_31.3

sunītyā rājasevāyai niyukto 'laṃkṛtaḥ sutaḥ 
dhruvo dhātreyikāputraiḥ samaṃ vinayatatparaḥ // NsP_31.4

sa gatvottānacaraṇaṃ kṣoṇīśaṃ praṇanāma ha 
dṛṣṭvottamaṃ tadutsaṅge niviṣṭaṃ janakasya vai // NsP_31.5

prāpya siṃhāsanasthaṃ ca nṛpatiṃ bālacāpalāt 
ārurukṣum avekṣyāmuṃ surucir dhruvam abravīt // NsP_31.6

daurbhageya kim āroḍhum iccher aṅkaṃ mahīpateḥ 
bāla bāliśabuddhitvād abhāgyājāṭharodbhavaḥ // NsP_31.7

asmin siṃhāsane sthātuṃ sukṛtaṃ kiṃ tvayā kṛtam // NsP_31.8

yadi syāt sukṛtaṃ tat kiṃ durbhāgyodarago 'bhavaḥ 
anenaivānumānena budhyasva svalpapuṇyatām // NsP_31.9

bhūtvā rājakumāro 'pi nālaṃkuryā mamodaram 
sukukṣijaṃ amuṃ paśya tvam uttamam anuttamam // NsP_31.10

adhijānu dharājaner mānena paribṛṃhitam // NsP_31.11ab

madhyerājasabhaṃ bālas tayeti paribhartsitaḥ // NsP_31.11cd

nipatannetrabāṣpāmbur dhairyāt kiṃcin na coktavān 
ucitaṃ nocitaṃ kiṃcin nocivān so 'pi pārthivaḥ // NsP_31.12

niyantrito mahiṣyāś ca tasyāḥ saubhāgyagauravāt 
visarjitasabhālokaṃ śokaṃ saṃhṛtya ceṣṭitaiḥ // NsP_31.13

śaiśavaiḥ sa śiśur natvā nṛpaṃ svasadanaṃ yayau 
sunītir nītinilayam avalokyātha bālakam // NsP_31.14

mukhalakṣmyaiva cājñāsīd dhruvaṃ rājāpamānitam 
atha dṛṣṭvā sunītiṃ tu raho 'ntaḥpuravāsinīm // NsP_31.15

āliṅgya dīrghaṃ niḥśvasya muktakaṇṭhaṃ ruroda ha 
sāntvayitvā sunītis taṃ vadanaṃ parimārjya ca // NsP_31.16

dukūlāñcalasaṃparkair vījya taṃ mṛdupāṇinā 
papraccha tanayaṃ mātā vada rodanakāraṇam // NsP_31.17

vidyamāne narapatau śiśo kenāpamānitaḥ // NsP_31.18ab

saṃpṛcche janani tvāhaṃ saṃyak śaṃsa mamāgrataḥ // NsP_31.18cd

bhāryātve 'pi ca sāmānye kathaṃ sā suruciḥ priyā 
kathaṃ na bhavatī mātaḥ priyā kṣitipater asi // NsP_31.19

katham uttamatāṃ prāpta uttamaḥ suruceḥ sutaḥ 
kumāratve 'pi sāmānye kathaṃ cāham anuttamaḥ // NsP_31.20

kathaṃ tvaṃ mandabhāgyāsi sukukṣiḥ suruciḥ katham 
kathaṃ nṛpāsanaṃ yogyam uttamasya kathaṃ na me // NsP_31.21

kathaṃ me sukṛtaṃ tuccham uttamasyottamaṃ katham 
iti śrutvā vacas tasya sunītir nītimacchiśoḥ // NsP_31.22

kiṃcid ucchvasya śanakaiḥ śiśuśokopaśāntaye 
svabhāvamadhurāṃ vāṇīṃ vaktuṃ samupacakrame // NsP_31.23

ayi tāta mahābuddhe viśuddhenāntarātmanā 
nivedayāmi te sarvaṃ māvamāne matiṃ kṛthāḥ // NsP_31.24

tayā yad uktaṃ tat sarvaṃ tathyam eva na cānyathā 
yadi sā mahiṣī rājño rājñīnām ativallabhā // NsP_31.25

mahāsukṛtasaṃbhārair uttamaś cottamodare 
uvāsa tasyāḥ puṇyāyā nṛpasiṃhāsanocitaḥ // NsP_31.26

ātapatraṃ ca candrābhaṃ śubhe cāpi hi cāmare 
bhadrāsanaṃ tathoccaṃ ca sindhurāś ca madotkaṭāḥ // NsP_31.27

turaṃgamāś ca turagā anādhivyādhi jīvitam 
niḥsapatnaṃ śubhaṃ rājyaṃ prāpyaṃ viṣṇuprasādataḥ // NsP_31.28

ity ākarṇya sunītyās tan mātur vākyam aninditam 
saunīteyo dhruvo vācam ādade vaktum uttaram // NsP_31.29

janayitri sunīte me śṛṇu vākyam anākulam 
uttānacaraṇād anyan nāstīti me matiḥ śubhe // NsP_31.30

siddhārtho 'smy amba yady asti kaścid āśritakāmadhuk 
adyaiva sakalārādhyaṃ tam ārādhya jagatpatim // NsP_31.31

tattadāsāditaṃ viddhi padam anyair durāsadam 
ekam eva hi sāhāyyaṃ mātar me kartum arhasi // NsP_31.32

anujñāṃ dehi me viṣṇuṃ yathā cārādhayāmy aham // NsP_31.33ab

anujñātuṃ na śaknomi tvām uttānaśayāṅgaja // NsP_31.33cd

saptāṣṭavarṣadeśīyaḥ krīḍāyogyo 'si putraka 
tvadekatanayā tāta tvadādhāraikajīvitā // NsP_31.34

labdho 'si katibhiḥ kaṣṭhair iṣṭā saṃprārthya devatāḥ 
yadā yadā bahir yāsi raṃtuṃ tricaturaṃ padam 
tadā tadā mama prāṇas tāta tvām upagacchati // NsP_31.35

adya yāvat pitā mātā tvaṃ cottānapado vibhuḥ 
adyaprabhṛti me mātā pitā viṣṇur na śaṃśayaḥ // NsP_31.36

viṣṇor ārādhane nāhaṃ vāraye tvāṃ suputraka 
jihvā me śatadhā yāti yadi tvāṃ vārayāmi bhoḥ // NsP_31.37

ity anujñām iva prāpya jananīcaraṇāmbujau 
parikramya praṇamyātha tapase sa dhruvo yayau // NsP_31.38

tayāpi dhairyasūtreṇa sunītyā parigumphya ca 
tatrendīvarajā mālā dhruvasyopāyanīkṛtā // NsP_31.39

mātrā tanmārgarakṣārthaṃ tadā tadanugīkṛtāḥ 
parair avāryaprasarāḥ svāśīrvādāḥ paraḥśatāḥ // NsP_31.40

sarvatrāvatu te putra śaṅkhacakagadādharaḥ 
nārāyaṇo jagadvyāpī prabhuḥ kāruṇyavāridhiḥ // NsP_31.41

svasaudhāt sa vinirgatya bālo bālaparākramaḥ 
anukūlena marutā darśitādhvāviśad vanam // NsP_31.42

sa mātṛdaivatobhijñaḥ kevalaṃ rājavartmani 
na veda kānanādhvānaṃ kṣaṇaṃ dadhyau nṛpātmajaḥ // NsP_31.43

puropavanam āsādya cintayām_asa so 'rbhakaḥ 
kiṃ karomi kva gacchāmi ko me sāhāyyado bhavet // NsP_31.44

evam unmīlya nayane yāvat paśyati sa dhruvaḥ 
tāvad dadarśa saptarṣīn atarkitagatīn vane // NsP_31.45

atha dṛṣṭvā sa saptarṣīn saptasaptatitejasaḥ 
bhāgyasūtrair ivākṛṣyo-panītān pramumoda ha // NsP_31.46

tilakāṅkitasadbhālān kuśopagrahitāṅgulīn 
kṛṣṇājinopaviṣṭāṃś ca brahmasūtrair alaṃkṛtān // NsP_31.47

upagamya vinamrāṃsaḥ prabaddhakarasaṃpuṭaḥ 
dhruvo vijñāpayaṃ_cakre praṇamya lalitaṃ vacaḥ // NsP_31.48

avaita māṃ munivarāḥ sunītyudarasaṃbhavam 
uttānapādatanayaṃ dhruvaṃ nirviṇṇamānasam // NsP_31.49

taṃ dṛṣṭvorjasvalaṃ bālaṃ svabhāvamadhurākṛtim 
anarghyanayane pathyaṃ mṛdugambhīrabhāṣiṇam // NsP_31.50

upopaveśya śiśukaṃ procus te vismitā bhṛśam 
tavādyāpi na jānīmo vatsa nirvedakāraṇam // NsP_31.51

anavāptābhilāṣāṇāṃ vairāgyaṃ jāyate nṛṇām 
saptadvīpapate rājñaḥ kumāras tvaṃ tathā katham // NsP_31.52

kim asmābhir aho kāryaṃ kas tavāsti manorathaḥ // NsP_31.53ab

munayo mama yo bandhur uttamaś cottamottamaḥ // NsP_31.53cd

pitrā pradattaṃ tasyāstu tad bhadrāsanam uttamam 
bhavatkṛtaṃ hi sāhāyyaṃ etad icchāmi suvratāḥ // NsP_31.54

ananyanṛpabhuktaṃ yad yad anyebhyaḥ samucchritam 
indrādiduravāpaṃ yat kathaṃ labhyeta tat padam // NsP_31.55

iti śrutvā vacas tasya munayo bālakasya tu 
yathārtham eva pratyūcur marīcyādyās tadā dhruvam // NsP_31.56

anāsvāditagovindapadāmbujarajorasaḥ 
manorathapathātītaṃ sphītaṃ nākalayet phalam // NsP_31.57

anarcitācyutapadaḥ padam āsādayet katham 
indrādiduravāpaṃ yan mānavaiḥ sudurāsadam // NsP_31.58

na hi dūre padaṃ tasya sarvāsāṃ saṃpadām iha 
kamalākāntakāntāṅghrikamalaṃ yaḥ suśīlayet // NsP_31.59

yasya smaraṇamātreṇa mahāpātakasaṃtatiḥ 
paramāntakam āpnoti sa viṣṇuḥ sarvado dhruva // NsP_31.60

yad āhuḥ paramaṃ brahma pradhānapuruṣāt param 
yanmāyayā kṛtaṃ sarvaṃ sa viṣṇu kīrtito 'rthadaḥ // NsP_31.61

yo yajñapuruṣo viṣṇur vedavedyo janārdanaḥ 
antarātmāsya jagataḥ saṃtuṣṭaḥ kiṃ na yacchati // NsP_31.62

yad bhūnartanavartinyaḥ siddhayo 'ṣṭau nṛpātmaja 
tam ārādhya hṛṣīkeśaṃ caturvargo na dūrataḥ // NsP_31.63

satyam uktaṃ dvijendrā vo viṣṇor ārādhanaṃ prati 
kathaṃ sa bhagavān ijyaḥ sa vidhiś copadiśyatām // NsP_31.64

prabhūtado bhaved yo vai durārādhyatamo bhavet 
bālo 'haṃ rājaputro 'haṃ duḥkhaṃ naiva mayā kṣamam // NsP_31.65

tiṣṭhatā gacchatā vāpi svapatā jāgratā tathā 
śayānenopaviṣṭena vedyo nārāyaṇaḥ sadā // NsP_31.66

putrān kalatraṃ mitrāṇi rājyaṃ svargāpavargakam 
vāsudevaṃ japan martyaḥ sarvaṃ prāpnoty asaṃśayam // NsP_31.67

dvādaśākṣaramantreṇa vāsudevātmakena ca 
dhyāyaṃś caturbhujaṃ viṣṇuṃ japtvā siddhiṃ na ko gataḥ // NsP_31.68

pitāmahena cāpy eṣa mahāmantra upāsitaḥ 
manunā rājyakāmena vaiṣṇavena nṛpātmaja // NsP_31.69

tvam apy etena mantreṇa vāsudevaparo bhava 
yathābhilaṣitām ṛddhiṃ kṣipraṃ prāpsyasi sattama // NsP_31.70

ity uktvāntarhitāḥ sarve mahātmāno munīśvarāḥ 
vāsudevamanā bhūtvā dhruvo 'pi tapase yayau // NsP_31.71

dhruvaḥ sarvārthadaṃ mantraṃ japan madhuvane tapaḥ 
sa cakre yamunātīre munidiṣṭena vartmanā // NsP_31.72

śraddhānvitena japatā ca tapaḥprabhāvāt sākṣād ivābjanayanaṃ dadṛśe hṛdīśam 
divyākṛtiṃ sapadi tena tataḥ sa eva harṣāt punaḥ sa prajajāpa nṛpātmabhūtaḥ // NsP_31.73

kṣuttarṣavarṣaghanavātamahoṣṇatādi śārīraduḥkhakulam asya na kiṃcanābhūt 
magne manasy anupameyasukhāmburāśau rājñaḥ śiśur na ca viveda śarīravārtām // NsP_31.74

vighnāś ca tasya kila śaṅkitadevasṛṣṭā bālasya tīvratapaso viphalā babhūvuḥ 
śītātapādir iva viṣṇumayaṃ muniṃ hi prādeśikā na khalu dharṣayituṃ kṣamante // NsP_31.75

atha bhaktajanapriyaḥ prabhuḥ śiśunā dhyānabalena toṣitaḥ 
varadaḥ patagendravāhano harir āgāt svajanaṃ tam īkṣitum // NsP_31.76

maṇipiṇḍakamaulirājito vilasadratnamahāghanacchaviḥ 
sa babhāv udayādrimatsarād dhṛtabālārka ivāsitācalaḥ // NsP_31.77

sa rājasūnuṃ tapasi sthitaṃ taṃ dhruvaṃ dhruvasnigdhadṛg ity uvāca 
dantāṃśusaṃjñair amitapravāhaiḥ prakṣālayan reṇum ivāsya gātre // NsP_31.78

varaṃ varaṃ vatsa vṛṇīṣva yas te manogatas tvattapasāsmi tuṣṭaḥ 
dhyānena te cendriyanigraheṇa manonirodhena ca duṣkareṇa // NsP_31.79

śṛṇvan vacas tat sakalaṃ gambhīram unmīlitākṣaḥ sahasā dadarśa 
sve cintyamānaṃ tv idam eva mūrtaṃ puraḥsthitaṃ brahma caturbhujaṃ saḥ // NsP_31.80

dṛṣṭvā kṣaṇaṃ rājasutaḥ supūjyaṃ puras trayīśaṃ kim iha bravīmi 
kiṃ vā karomīti sasaṃbhramaḥ sa tu na cābravīt kiṃcana no cakāra // NsP_31.81

harṣāśrupūrṇaḥ pulakāñcitāṅgas trilokanātheti vadann athoccaiḥ 
daṇḍapraṇāmāya papāta bhūmau pravepamānabhru hareḥ puraḥ sa hi // NsP_31.82

daṇḍavat praṇipatyātha paritaḥ pariluṇṭhya ca 
roroda harṣeṇa ciraṃ dṛṣṭvā taṃ jagato gurum // NsP_31.83

nāradena sanandena sanakena ca saṃśrutam 
anyaiḥ sanatkumārādyair yogibhir yogināṃ varam // NsP_31.84

kāruṇyabāṣpanīrārdraṃ puṇḍarīkavilocanam 
dhruvam utthāpayāṃ_cakre cakrī dhṛtvā kareṇa tam // NsP_31.85

haris tu paripasparśa tadaṅgaṃ dhūlidhūsaram 
karābhyāṃ komalābhyāṃ sa pariṣvajyāha taṃ hariḥ // NsP_31.86

varaṃ varaya bho bāla yat te manasi vartate 
tad dadāmi na saṃdeho nādeyaṃ vidyate tava // NsP_31.87

tato varaṃ rājaśiśur yayāce viṣṇuṃ varaṃ te stavaśaktim eva 
taṃ mūrtivijñānanibhena devaḥ pasparśa śaṅkhena mukhe 'malena // NsP_31.88

atha suramunidattajñānacandreṇa samyag vimalitam iva cittaṃ pūrṇam eva dhruvasya 
tribhuvanaguruśaṅkhasparśajajñānabhānān udayati nitarāntaḥ sādhu tuṣṭāva hṛṣṭaḥ // NsP_31.89
 akhilamunijananivahanamitacaraṇaḥ | kharakadanakaraḥ | capalacaritaḥ | devārādhitapādajalaḥ | sajalajaladharaśyāmaḥ | śamitasaubhapatiśālvādhāmā | abhirāmarāmātivinayakṛtanavarasarasāpahatendriyasuraramaṇīvihitāntaḥkaraṇānandaḥ | anādinidhanaḥ | adhananijadvijamitroddharaṇadhīraḥ | avadhīritasuranāthanāthitavipakṣapakṣaḥ | ṛkṣarājabilapraveśāpahatasyamantakāpamārjita nijāpavādadūritahṛtatrailokyabhāraḥ | dvārakāvāsanirataḥ | svaritamadhuraveṇuvādanaśravaṇāmṛtaprakaṭita atīndriyajñānaḥ | yamunātaṭacaraḥ | dvijadhenubhṛṅgagaṇais tyaktanijanijāhāraḥ | saṃsāradustarapārāvārasamuttāraṇāṅghripotaḥ | svapratāpānalahutakālayavanaḥ | vanamālādharavaramaṇikuṇḍalālaṃkṛtaśravaṇaḥ | nānāprasiddhābhidhānaḥ | nigamavibudhamunijanavacanamanogocaraḥ | kanakapiśaṅgakauśeyavāso bhagavān bhṛgupadakaustubhavibhūṣitoraḥsthalaḥ | svadayitākrūranijajananīgokulapālakacatur bhujaśaṅkhacakragadāpadmatulasīnavadala dāmahārakeyūrakaṭakamukuṭālaṃkṛtaḥ | sunandanādibhāgavatopāsitaviśvarūpaḥ | purāṇapuruṣottamaḥ | uttamaślokaḥ | lokāvāso vāsudevaḥ | śrīdevakījaṭharasaṃbhūtaḥ | bhūtapativirañcinatacaraṇāravindaḥ | vṛndāvanakṛtakeligopikājanaśramāpahaḥ | satataṃ saṃpāditasujanakāmaḥ | kundanibhaśaṅkhadharam indunibhavaktraṃ sundarasudarśanam udāratarahāsaṃ vidvajjanavanditam idaṃ ye rūpam atihṛdyam akhileśvaraṃ nato 'smi | 
sthānābhikāmī tapasi sthito 'ham tvāṃ dṛṣṭavān sādhumunīndraguhyam 
kācaṃ vicinvann iva divyaratnaṃ svāmin kṛtārtho 'smi varān na yāci // NsP_31.90

apūrvadṛṣṭe tava pādapadme dṛṣṭvā dṛḍhaṃ nātha na hi tyajāmi 
kāmān na yāce sa hi ko 'pi mūḍho yaḥ kalpavṛkṣāt tuṣamātram icchet // NsP_31.91

tvāṃ mokṣabījaṃ śaraṇaṃ prapannaḥ śaknomi bhoktuṃ na bahiḥsukhāni 
ratnākare deva sati svanāthe vibhūṣaṇaṃ kācamayaṃ na yuktam // NsP_31.92

ato na yāce varam īśa yuṣmat pādābjabhaktiṃ satataṃ mamāstu 
imaṃ varaṃ devavara prayaccha punaḥ punas tvām idam eva yāce // NsP_31.93

ity ātmasaṃdarśanalabdhadivyajñānaṃ gadantaṃ bhagavāñ jagāda // NsP_31.94

ārādhya viṣṇuṃ kim anena labdhaṃ mā bhūñjane 'pīttham asādhuvādaḥ 
sthānaṃ paraṃ prāpnuhi yan mataṃ te kālena māṃ prāpsyasi śuddhabhāvaḥ // NsP_31.95

ādhārabhūtaḥ sakalagrahāṇāṃ kalpadrumaḥ sarvajanaiś ca vandyaḥ 
mama prasādāt tava sā ca mātā mamāntike yā ca sunītir āryā // NsP_31.96

taṃ sādhayitveti varair mukundaḥ svam ālayaṃ dṛśyavapur jagāma 
tyaktvā śanair divyavapuḥ svabhaktaṃ muhuḥ parāvṛttya samīkṣamāṇaḥ // NsP_31.97

tāvac ca sadyaḥ surasiddhasaṅghaḥ śrīviṣṇutadbhaktasamāgamaṃ tam 
dṛṣṭvātha varṣan surapuṣpavṛṣṭiṃ tuṣṭāva harṣād dhruvam avyayaṃ ca // NsP_31.98

śriyābhimatyā ca sunītisūnur vibhāti devair api vandyamānaḥ 
yo 'yaṃ nṛṇāṃ kīrtanadarśanābhyām āyur yaśo vardhayati śriyaṃ ca // NsP_31.99

itthaṃ dhruvaḥ prāpa padaṃ durāpaṃ hareḥ prasādān na ca citram etat 
tasmin prasanne dvijarājapatre na durlabhaṃ bhaktajaneṣu kiṃcit // NsP_31.100

sūryamaṇḍalamānāt tu dviguṇaṃ somamaṇḍalam 
pūrṇe śatasahasre dve tasmān nakṣatramaṇḍalam // NsP_31.101

dve lakṣe 'pi budhasyāpi sthānaṃ nakṣatramaṇḍalāt 
tāvatpramāṇabhāge tu budhasyāpy uśanā sthitaḥ // NsP_31.102

aṅgārako 'pi śukrasya tāvanmāne vyavasthitaḥ 
lakṣadvayaṃ tu bhaumasya sthito devapurohitaḥ // NsP_31.103

saurir bṛhaspateś cordhvaṃ dvilakṣe tu vyavasthitaḥ 
tasmāc chanaiścarād ūrdhvaṃ lakṣe saptarṣimaṇḍalam // NsP_31.104

saptarṣimaṇḍalād ūrdhvam ekaṃ lakṣaṃ dhruvaḥ sthitaḥ 
meḍhībhūtaḥ samastasya jyotiścakrasya sattama // NsP_31.105

svabhāvāt tapati viprendra adhaś cordhvaṃ ca raśmibhiḥ 
kālasaṃkhyāṃ trilokasya sa karoti yuge yuge // NsP_31.106

janas tapas tathā satyam etāṃl lokān dvijottama 
brahmaṇā muniśārdūla viṣṇubhaktivivardhitaḥ // NsP_31.107

ūrdhvagatair dvijaśreṣṭha raśmibhis tapate raviḥ 
adhogataiś ca bhūrlokaṃ dyotate dīrghadīdhitiḥ // NsP_31.108

sarvapāpaharaḥ sūryaḥ kartā tribhuvanasya ca 
chatravat pratipaśyeta maṇḍalān maṇḍalaṃ param // NsP_31.109

ādityamaṇḍalādhastād bhuvarlokaṃ pratiṣṭhitam 
trailokyasyeśvaratvaṃ ca viṣṇudattaṃ śatakratoḥ // NsP_31.110

lokapālaiḥ sa sahito lokān rakṣati dharmataḥ 
vaset svarge mahābhāga devendraḥ sa tu kīrtimān // NsP_31.111

tato 'dhastān mune cedaṃ pātālaṃ viddhi saprabham 
na tatra tapate sūryo na rātrir na niśākaraḥ // NsP_31.112

divyasvarūpam āsthāya tapanti satataṃ janāḥ 
pātālasthā dvijaśreṣṭha dīpyamanāḥ svatejasā // NsP_31.113

svarlokāt tu maharlokaḥ koṭimātre vyavasthitaḥ 
tato yojanamātreṇa dviguṇo maṇḍalena tu // NsP_31.114

janalokaḥ sthito vipra pañcamo munisevitaḥ 
tatropari tapolokaś caturbhiḥ koṭibhiḥ sthitaḥ // NsP_31.115

satyaloko 'ṣṭakoṭībhis tapolokoparisthitaḥ 
sarve chatrākṛtijñeyā bhuvanoparisaṃsthitāḥ // NsP_31.116

brahmalokād viṣṇuloko dviguṇaś ca vyavasthitaḥ 
vārāhe tasya māhātmyaṃ kathitaṃ lokacintakaiḥ // NsP_31.117

tataḥ paraṃ dvijaśreṣṭha sthitaḥ paramapuruṣaḥ 
brahmāṇḍāt paramaḥ sākṣān nirlepaḥ puruṣaḥ sthitaḥ // NsP_31.118

paśupāśair vimucyeta tapojñānasamanvitaḥ 
iti te saṃsthitiḥ proktā bhūgolasya mayānagha 
yas tu samyag imāṃ vetti sa yāti paramāṃ gatim // NsP_31.119

lokasya saṃsthānakaro 'prameyo viṣṇur nṛsiṃho naradevapūjitaḥ 
yuge yuge viṣṇur anādimūrtimān āsthāya viśvaṃ paripāti duṣṭahā // NsP_31.120

|| iti śrīnarasiṃhapurāṇe ekatriṃśo 'dhyāyaḥ || narp 31 ||

sahasrānīkasya harer avatārāṃś ca śārṅgiṇaḥ 
sāṃprataṃ śrotum icchāmi tan me vada mahāmate // NsP_32.1

hanta te kathayiṣyāmi caritaṃ tasya dhīmataḥ 
sahasrānīkasya harer avatārāṃś ca me śṛṇu // NsP_32.2

sahasrānīko 'bhiṣikto nijarājye dvijottamaiḥ 
pālayām_asa dharmeṇa rājyaṃ sa tu nṛpātmajaḥ // NsP_32.3

tasya pālayato rājyaṃ rājaputrasya dhīmataḥ 
bhaktir babhūva deveśe narasiṃhe surottame // NsP_32.4

taṃ draṣṭum āgataḥ sākṣād viṣṇubhaktaṃ bhṛguḥ purā 
arghyapādyāsanai rājā tam abhyarcyābravīd idam // NsP_32.5

pāvito 'haṃ muniśreṣṭha sāṃprataṃ tava darśanāt 
tvaddarśanam apuṇyānāṃ kalāv asmin sudurlabham // NsP_32.6

narasiṃhaṃ pratiṣṭhāpya devadevaṃ sanātanam 
ārādhayitum icchāmi vidhānaṃ tatra me vada // NsP_32.7

avatārān aśeṣāṃś ca devadevasya cakriṇaḥ 
śrotum icchāmi sakalāṃs tān puṇyān api me vada // NsP_32.8

śṛṇu bhūpālaputra tvaṃ na hi kaścit kalau yuge 
harau bhaktiṃ karoty atra nṛsiṃhe cātibhaktimān // NsP_32.9

svabhāvād yasya bhaktiḥ syān narasiṃhe surottame 
tasyārayaḥ praṇaśyanti kāryasiddhiś ca jāyate // NsP_32.10

tvam atīva harer bhaktaḥ pāṇḍuvaṃśe 'pi sattamaḥ 
tena te nikhilaṃ vakṣye śṛṇuṣvaikāgramānasaḥ // NsP_32.11

yaḥ kuryāc chobhanaṃ veśma narasiṃhasya bhaktimān 
sa sarvapāpanirmukto viṣṇulokam avāpnuyāt // NsP_32.12

pratimāṃ lakṣaṇopetāṃ narasiṃhasya kārayet 
sa sarvapāpanirmukto viṣṇulokam avāpnuyāt // NsP_32.13

pratiṣṭhāṃ narasiṃhasya yaḥ karoti yathāvidhi 
niṣkāmo naraśārdūla dehabādhāt pramucyate // NsP_32.14

narasiṃhaṃ pratiṣṭhapya yaḥ pūjām ācaren naraḥ 
tasya kāmāḥ prasidhyanti paramaṃ padam āpnuyāt // NsP_32.15

brahmādayaḥ surāḥ sarve viṣṇum ārādhya te purā 
svaṃ svaṃ padam anuprāptāḥ keśavasya prasādataḥ // NsP_32.16

ye ye nṛpavarā rājan māndhātṛpramukhā nṛpāḥ 
te te viṣṇuṃ samārādhya svargalokam ito gatāḥ // NsP_32.17

yas tu pūjayate nityaṃ narasiṃhaṃ sureśvaram 
sa svargamokṣabhāgī syān nātra kāryā vicāraṇā // NsP_32.18

tasmād ekamanā bhūtvā yāvajjīvaṃ pratijñayā 
arcanān narasiṃhasya prāpsyase svābhivāñchitam // NsP_32.19

vidhivat sthāpayed yas tu kārayitvā janārdanam 
na tu nirgamanaṃ tasya viṣṇulokād bhaven nṛpa // NsP_32.20

naro nṛsiṃhaṃ tam anantavikramaṃ surāsurair arcitapādapaṅkajam 
saṃsthāpya bhaktyā vidhivac ca pūjayet payāti sākṣāt parameśvaraṃ harim // NsP_32.21

|| iti śrīnarasiṃhapurāṇe sahasrānīkacarite dvātriṃśo 'dhyāyaḥ || narp 32 ||

harer arcāvidhiṃ puṇyāṃ śrotum icchāmi sattvataḥ 
tvatprasādād viśeṣeṇa bhagavan prabravīhi me // NsP_33.1

saṃmārjanakaro yaś ca narasiṃhasya mandire 
yat puṇyaṃ labhate tadvad upalepanakṛṇ naraḥ // NsP_33.2

śuddhodakena yat puṇyaṃ snāpite keśave bhavet 
kṣīrasnānena yat puṇyaṃ dadhnā ca madhunā tathā 
ghṛtasnānena yat puṇyaṃ pañcagavyena yad bhavet // NsP_33.3

kṣālite coṣṇatoyena pratimāyāṃ ca bhaktitaḥ 
karpūrāgurutoyena miśreṇa snāpitena ca // NsP_33.4

arghyadānena yat puṇyaṃ pādyācamanadānake 
mantreṇa snāpite yac ca vastradānena yad bhavet // NsP_33.5

śrīkhaṇḍakuṅkumābhyāṃ tu arcite kiṃ phalaṃ bhavet 
puṣpair abhyarcite yac ca yat phalaṃ dhūpadīpayoḥ // NsP_33.6

naivedyair yat phalaṃ proktaṃ pradakṣiṇakṛte tu yat 
namaskārakṛte yac ca phalaṃ yas stotragītayoḥ // NsP_33.7

tālavṛntapradānena cāmarasya ca yad bhavet 
dhvajapradāne yad viṣṇoḥ śaṅkhadānena yad bhavet // NsP_33.8

etac cānyac ca yat kiṃcid ajñānān na pracoditam 
tat sarvaṃ kathaya brahman bhaktasya mama keśave // NsP_33.9

iti saṃprerito vipras tena rājñā bhṛgus tadā 
mārkaṇḍeyaṃ niyujyātha kathane sa gato muniḥ // NsP_33.10

so 'pi tasmin mudāyukto haribhaktyā viśeṣataḥ 
rājñe pravaktum ārebhe bhṛguṇā codito muniḥ // NsP_33.11

rājaputra śṛṇuṣvedaṃ haripūjāvidhiṃ kramāt 
viṣṇubhaktasya vakṣyāmi tavāhaṃ pāṇḍuvaṃśaja // NsP_33.12

narasiṃhasya nityaṃ ca yaḥ saṃmārjanam ārabhet 
sarvapāpavinirmukto viṣṇuloke sa modate // NsP_33.13

gomayena mṛdā toyair yaḥ karoty upalepanam 
sa cākṣayaphalaṃ prāpya viṣṇuloke mahīyate // NsP_33.14

atrārthe yat purāvṛttam itihāsaṃ purātanam 
yac chrutvā sarvapāpebhyo muktir bhavati sattama // NsP_33.15

purā yudhiṣṭhiro rājā pañcabhir bhrātṛbhir yutaḥ 
draupadyā saha rājendra kānanaṃ vicacāra ha // NsP_33.16

śūlakaṇṭakaniṣkrāntās tatas te pañca pāṇḍavāḥ 
nārado 'pi gato nākaṃ juṣṭvedaṃ tīrtham uttamam // NsP_33.17

tato yudhiṣṭhiro rājā prasthitas tīrtham uttamam 
darśanaṃ munimukhyasya tīrthadharmopadeśinaḥ // NsP_33.18

cintayati ca dharmātmā krodhapaiśunyavarjitaḥ 
dānavo bahuromā ca tathā sthūlaśirā nṛpa // NsP_33.19

pāṇḍavān gacchato vīkṣya dānavo draupadīcchayā 
kṛtvā bhūpa mune rupaṃ bahuromā gatas tadā // NsP_33.20

praṇidhānaṃ vidhāyātha āsīnaḥ kuśaviṣṭare 
bibhrat kamaṇḍaluṃ pārśve darbhasūcīṃ tathā kare // NsP_33.21

akṣamālāṃ japan mantraṃ svanāsāgraṃ nirīkṣayan 
sa dṛṣṭaḥ pāṇḍavais tatra revāyāṃ vanacāribhiḥ // NsP_33.22

tato yudhiṣṭhiro rājā taṃ praṇamya sahānujaḥ 
jagāda vacanaṃ dṛṣṭvā bhāgyenāsi mahāmune // NsP_33.23

tīrthāni rudradehāyāḥ sugopyāni nivedaya 
munīnāṃ darśanaṃ nātha śrutaṃ dharmopadeśakam // NsP_33.24

yāvan munim uvācedaṃ dharmaputro yudhiṣṭhiraḥ 
tāvat sthūlaśirāḥ prāpto munirūpadharo 'paraḥ // NsP_33.25

jalpann ity āturaṃ vākyaṃ ko nāmāsty atra rakṣakaḥ 
bhayāturaṃ naro jīvaṃ yo rakṣec charaṇāgatam // NsP_33.26

tasyānantaphalaṃ syād vai kiṃ punar māṃ dvijottamam 
ekato medinīdānaṃ merubhūdharadakṣiṇam // NsP_33.27

anyato hy ārtajīvānāṃ prāṇasaṃśayavāraṇam 
dvijaṃ dhenuṃ striyaṃ bālaṃ piḍyamānaṃ ca durjanaiḥ // NsP_33.28

upekṣeta naro yas tu sa ca gacchati rauravam 
atha māṃ hṛtasarvasvaṃ prāṇatyāgaparāyaṇam // NsP_33.29

ko rakṣati naro vīraḥ parābhūtaṃ hi dānavaiḥ 
gṛhītvā cākṣamālāṃ me tathā subhakamaṇḍalum // NsP_33.30

nihato 'haṃ karāghātais tathā khāṭo manoharaḥ 
gṛhītaṃ mama sarvasvaṃ dānavena durātmanā // NsP_33.31

ity ākarṇya vacaḥ klībaṃ pāṇḍavā jātasaṃbhramāḥ 
yānti romāñcitā bhūyo vidhāyāgniṃ ca taṃ munim // NsP_33.32

vimucya draupadīṃ tatra muneḥ pārśve mahātmanaḥ 
tato dūrataraṃ prāptāḥ saṃrambhāt te ca pāṇḍavāḥ // NsP_33.33

tato yudhiṣṭhiro 'vocat kiṃ ca no nātra dṛśyate 
kṛṣṇāsaṃrakṣaṇārthāya vraja vyāvartya cārjuna // NsP_33.34

tato 'rjuno viniṣkrānto bandhuvākyapraṇoditaḥ 
tato yudhiṣṭhiro rājā satyāṃ vācam akalpayat // NsP_33.35

nirīkṣya maṇḍalaṃ bhānos tadā sugahane vane 
mama satyāc ca sukṛtād dharmasaṃbhāṣaṇāt prabho // NsP_33.36

tathyaṃ śaṃsantu tridaśā mama saṃśayabhājinaḥ 
tato 'mbare 'bhavad vāṇī tadā bhūpāśarīriṇī // NsP_33.37

dānavo 'yaṃ mahārāja muniḥ sthūlaśirāḥ sthitaḥ 
nāsāv upadrutaḥ kena māyaiṣāsya durātmanaḥ // NsP_33.38

tato bhīmaḥ karāghātair naśyamānaṃ hi dānavam 
saṃrambhāt kupito 'tyarthaṃ maulideśe jaghāna tam // NsP_33.39

so 'pi rūpaṃ nijaṃ prāpya raudraṃ bhīmam atāḍayat 
tatra yuddhaṃ pravavṛte dāruṇaṃ bhīmadaityayoḥ // NsP_33.40

kaṣṭād babhañja bhīmo 'pi tasya sthūlaṃ śiro vane 
arjuno 'pi samāyāto naiva paśyati taṃ munim // NsP_33.41

tathā ca draupadīṃ bhūyaḥ sādhvīṃ kāntāṃ ca vallabhām 
tato vṛkṣaṃ samāruhya yāvat paśyati cārjunaḥ // NsP_33.42

tāvad vidhāya tāṃ skandhe śīghraṃ dhāvati dānavaḥ 
saṃhṛtā yāti duṣṭena rudatī kurarī yathā // NsP_33.43

kurvatī bhīmabhīmeti dharmaputreti vādinī 
tāṃ dṛṣṭvā sa yayau vīraḥ śabdair saṃnādayan diśaḥ // NsP_33.44

pādanyāsoruvegena prabhagnāḥ pādapā bhṛśam 
tato daityo 'pi tāṃ tanvīṃ vihāyāśu palāyitaḥ // NsP_33.45

tathāpi cārjuno tasya kopān muñcati nāsuram 
patito medinīpṛṣṭhe tāvad eva caturbhujaḥ // NsP_33.46

pīte cavāsasī bibhrat śaṅkhacakrāyudhāni ca 
tataḥ sa vismayākrānto natvā pārtho vaco 'vadat // NsP_33.47

kathaṃ kṛtaiṣā bhagavaṃs tvayā māyātra vaiṣṇavī 
mayāpy apakṛtaṃ nātha tat kṣamasva namo 'stu te // NsP_33.48

nūnam ajñānabhāvena karmaitad dāruṇaṃ mayā 
tat kṣantavyaṃ jagannātha caitanyaṃ mānave kutaḥ // NsP_33.49

nāhaṃ kṛṣṇo mahābāho bahuromāsmi dānavaḥ 
upayāto harer dehaṃ pūrvakarmaprabhāvataḥ // NsP_33.50

bahuroman purvajātiṃ karma me śaṃsa tattvataḥ 
kena karmavipākena viṣṇoḥ sārūpyam āptavān // NsP_33.51

śṛṇv arjuna mahābhāga sahito bhrātṛbhir mama 
caritaṃ citram atyarthaṃ śṛṇvatāṃ mudavardhanam // NsP_33.52

aham āsaṃ purā rājā somavaṃśasamudbhavaḥ 
jayadhvaja iti khyāto nārāyaṇaparāyaṇaḥ // NsP_33.53

viṣṇor devālaye nityaṃ saṃmārjanaparāyaṇaḥ 
upaleparataś caiva dīpadāne samudyataḥ // NsP_33.54

vītihotra iti khyāta āsīt sādhupurohitaḥ 
mama taccaritaṃ dṛṣṭvā vipro vismayam āgataḥ // NsP_33.55

kadācid upaviṣṭaṃ taṃ rājānaṃ viṣṇutatparam 
apṛcchad vītihotras taṃ vedavedāṅgapāragaḥ // NsP_33.56

rājan paramadharmajña haribhaktaparāyaṇa 
viṣṇubhaktimatāṃ puṃsāṃ śreṣṭho 'si puruṣarṣabha // NsP_33.57

saṃmārjanaparo nityaṃ upaleparatas tathā 
tan me vada mahābhāga tvayā kiṃ viditaṃ phalam // NsP_33.58

karmāṇy anyāni santy eva viṣṇoḥ priyatarāṇi vai 
tathāpi tvaṃ mahābhāga etayoḥ satatodyataḥ // NsP_33.59

sarvātmanā mahāpuṇyaṃ janeśa viditaṃ tava 
tad brūhi yady aguhyaṃ ca prītir mayi tavāsti cet // NsP_33.60

śṛṇuṣva vipraśārdūla mamaiva caritaṃ purā // NsP_33.61

jātismaratvāj jānāmi śrotṝṇāṃ vismayāvaham 
pūrvajanmani viprendra raivato nāma vāḍavaḥ // NsP_33.62

ayājyayājako 'haṃ vai sadaiva grāmayājakaḥ 
piśuno niṣṭhuraś caiva apaṇyanāṃ ca vikrayī // NsP_33.63

niṣiddhakarmācaraṇāt parityaktaḥ svabandhubhiḥ 
mahāpāparato nityaṃ brahmadveṣaratas tathā // NsP_33.64

paradāraparadravyalolupo jantuhiṃsakaḥ 
madyapānarato nityaṃ brahmadveṣaratas tathā // NsP_33.65

evaṃ paparato nityaṃ bahuśo mārgarodhakṛt 
kadācit kāmacāro 'haṃ gṛhītvā brāhmaṇastriyaḥ // NsP_33.66

śūnyaṃ pūjādibhir viṣṇor mandiraṃ prāptavān niśi 
svavastraprāntato brahman kiyadaṃśaḥ sa mārjitaḥ // NsP_33.67

pradīpaḥ sthāpitas tatra suratārthād dvijottama 
tenāpi mama duṣkarma niḥśeṣaṃ kṣayam āgatam // NsP_33.68

evaṃ sthitaṃ viṣṇugṛhe mayā bhogecchayā dvija 
tadaiva dīpakaṃ dṛṣṭvā āgatāḥ purapālakāḥ // NsP_33.69

cauryārthaṃ paradūto 'yam ity uktvā mām apātayan 
khaḍgena tīkṣṇadhāreṇa śiraś chittvā ca te gatāḥ // NsP_33.70

divyaṃ vimānam āruhya prabhudāsasamanvitam 
gandharvair gīyamāno 'haṃ svargalokaṃ tadā gataḥ // NsP_33.71

tatra sthitvā brahmakalpaṃ śataṃ sāgraṃ dvijottamāḥ 
divyabhogasamāyukto divyarūpasamanvitaḥ // NsP_33.72

jāto 'haṃ puṇyayogād dhi somavaṃśasamudbhavaḥ 
jayadhvaja iti khyāto rājā rājīvalocanaḥ // NsP_33.73

tatrāpi kālavaśato mṛtaḥ svargam avāptavān 
indralokam anuprāpya rudralokaṃ tato gataḥ // NsP_33.74

rudralokād brahmalokaṃ gacchatā nārado muniḥ 
dṛṣṭaś ca namito naiva garvān me hasitaś ca saḥ // NsP_33.75

kupitaḥ śaptavān māṃ sa rākṣaso bhava bhūpate 
iti śāpaṃ samākarṇya dattaṃ tena dvijanmanā // NsP_33.76

prasādito mayā bhūpa prasādaṃ kṛtavān muniḥ 
yadā revāmaṭhe rājan dharmaputrasya dhīmataḥ // NsP_33.77

bhāryāpahāraṃ nayataḥ śāpamokṣo bhaviṣyati 
so 'ham arjuna bhūpāla dharmaputra yudhiṣṭhira // NsP_33.78

viṣṇoḥ sārūpyam agamaṃ yāmi vaikuṇṭham adya vai // NsP_33.79ab

ity uktvā garuḍārūḍho dharmaputrasya paśyataḥ // NsP_33.79cd

gatavān viṣṇubhavanaṃ yatra viṣṇuḥ śriyā saha 
saṃmārjanopalepābhyāṃ mahimā tena varṇitaḥ // NsP_33.80

avaśenāpi yat karma kṛtvemāṃ śriyam āgataḥ 
bhaktimadbhiḥ praśāntaiś ca kiṃ punaḥ samyagarcanāt // NsP_33.81

mārkaṇḍeyavacaḥ śrutvā pāṇḍuvaṃśasamudbhavaḥ 
sahasrānīkabhūpālo haripūjārato 'bhavat // NsP_33.82

tasmāc chṛṇuta viprendrā devo nārāyaṇo 'vyayaḥ 
jñānato 'jñānato vāpi pūjakānāṃ vimuktidaḥ // NsP_33.83

arcayadhvaṃ jagannāthaṃ bhūyo bhūyo vadāmy aham 
tartuṃ yadīcchatha dvijā dustaraṃ bhavasāgaram // NsP_33.84

ye 'rcayanti hariṃ bhaktāḥ praṇatārtiharaṃ harim 
te vandyās te prapūjyāś ca namasyāś ca viśeṣataḥ // NsP_33.85

|| iti śrīnarasimhapurāṇe sahasrānīkacarite mārkaṇḍeyenopadiṣṭasaṃmārjanopalepaphalaṃ nāma trayastriṃśo 'dhyāyaḥ || narp 33 ||

punar eva dvijaśreṣṭha mārkaṇḍeya mahāmate 
nirmālyāpanayād viṣṇor yat puṇyaṃ tad vadasva me // NsP_34.1

nirmālyam apanīyātha toyena snāpya keśavam 
narasiṃhākṛtiṃ rājan sarvapāpaiḥ pramucyate // NsP_34.2

sarvatīrthaphalaṃ prāpya yānārūḍho divaṃ vrajet 
śrīviṣṇoḥ sadanaṃ prāpya modate kālam akṣayam // NsP_34.3

āgaccha narasiṃheti āvāhyākṣatapuṣpakaiḥ 
etāvatāpi rājendra sarvapāpaiḥ pramucyate // NsP_34.4

dattvāsanam athārghyaṃ ca pādyam ācamanīyakam 
devadevasya vidhinā sarvapāpaiḥ pramucyate // NsP_34.5

snāpya toyena payasā narasiṃhaṃ narādhipa 
sarvapāpavinirmukto viṣṇuloke mahīyate // NsP_34.6

snāpya dadhnā sakṛd yas tu nirmalaḥ priyadarśanaḥ 
viṣṇulokam avāpnoti pūjyamānaḥ surottamaiḥ // NsP_34.7

yaḥ karoti harer arcāṃ madhunā snāpayan naraḥ 
agniloke sa moditvā punar viṣṇupure vaset // NsP_34.8

ghṛtena snapanaṃ yas tu snānakāle viśeṣataḥ 
narasiṃhākṛteḥ kuryāc *chaṅkhabherīnināditam // NsP_34.9

pāpakañcukam unmucya yathā jīrṇam ahis tvacam 
divyaṃ vimānam āsthāya viṣṇuloke mahīyate // NsP_34.10

pañcagavyena deveśaṃ yaḥ snāpayati bhaktitaḥ 
mantrapūrvaṃ mahārāja tasya puṇyam anantakam // NsP_34.11

yaś ca godhūmakaiś cūrṇair udvartyoṣṇena vāriṇā 
prakṣālya devadeveśaṃ vāruṇaṃ lokam āpnuyāt // NsP_34.12

pādapīṭhaṃ tu yo bhaktyā bilvapatrar nirgharṣitam 
uṣṇāmbunā ca prakṣālya sarvapāpair pramucyate // NsP_34.13

kuśapuṣpodakaiḥ snātvā brahmalokam avāpnuyāt 
ratnodakena sāvitraṃ kauberaṃ hemavāriṇā 
narasiṃhaṃ tu saṃsnāpya karpūrāguruvāriṇā // NsP_34.14

indraloke sa moditvā paścād viṣṇupure vaset 
puṇyodakena govindaṃ snāpya bhaktyā narottama // NsP_34.15

sāvitraṃ lokam āsādya viṣṇuloke mahīyate 
vastrābhyām arcanaṃ bhaktyā paridhāpya hariṃ hareḥ // NsP_34.16

somaloke ramitvā ca viṣṇuloke mahīyate 
kuṅkumāguruśrīkhaṇḍakardamair acyutākṛtim // NsP_34.17

ālipya bhaktyā rājendra kalpakoṭiṃ vased divi 
mallikāmālatījātiketakyaśokacampakaiḥ // NsP_34.18

puṃnāganāgabakulaiḥ padmair utpalajātibhiḥ 
tulasīkaravīraiś ca pālāśaiḥ sānukumbakaiḥ // NsP_34.19

etair anyaiś ca kusumaiḥ praśastair acyutaṃ naraḥ 
arcayed daśasuvarṇasya pratyekaṃ phalam āpnuyāt // NsP_34.20

mālāṃ kṛtvā yathālābham eteṣāṃ viṣṇum arcayet 
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca // NsP_34.21

divyāṃ vimānam āsthāya viṣṇuloke sa modate 
narasiṃhaṃ tu yo bhaktyā bilvapatrair akhaṇḍitaiḥ // NsP_34.22

niśchidraiḥ pūjayed yas tu tulasībhiḥ samanvitam 
sarvapāpavinirmuktaḥ sarvabhūṣaṇabhūṣitaḥ // NsP_34.23

kāñcanena vimānena viṣṇuloke mahīyate 
māhiṣākhyaṃ guggulaṃ ca ājyayuktaṃ saśarkaram // NsP_34.24

dhūpaṃ dadāti rājendra narasiṃhasya bhaktimān 
dhūpitaiḥ sarvadigbhyas tu sarvapāpavivarjitaḥ // NsP_34.25

apsarogaṇasaṃkīrṇavimānena virājate 
vāyuloke sa moditvā paścād viṣṇupuraṃ vrajet // NsP_34.26

ghṛtena vātha tailena dīpaṃ prajvālayen naraḥ 
viṣṇave vidhivad bhaktyā tasya puṇyaphalaṃ śṛṇu // NsP_34.27

vihāya pāpakalilaṃ saharādityasaprabhaḥ 
jyotiṣmatā vimānena viṣṇulokaṃ sa gacchati // NsP_34.28

haviḥ śālyodanaṃ divān ājyayuktaṃ saśarkaram 
nivedya narasiṃhāya yāvakaṃ pāyasaṃ tathā // NsP_34.29

samās tandulasaṃkhyāyā yāvatīs tāvatīr nṛpa 
viṣṇuloke mahābhogān bhuñjann āste sa vaiṣṇavaḥ // NsP_34.30

balinā vaiṣṇavenātha tṛptāḥ santo divaukasaḥ 
śāntiṃ tasya prayacchanti śriyam ārogyam eva ca // NsP_34.31

pradakṣiṇena caikena devadevasya bhaktitaḥ 
kṛtena yat phalaṃ nṝṇāṃ tac chṛṇuṣva nṛpātmaja // NsP_34.32

pṛthvīpradakṣiṇaphalaṃ prāpya viṣṇupure vaset 
namaskāraḥ kṛto yena bhaktyā vai mādhavasya ca // NsP_34.33

dharmārthakāmamokṣākhyaṃ phalaṃ tenāptam añjasā 
stotrair japaiś ca devāgre yaḥ stauti madhusūdanam // NsP_34.34

sarvapāpavinirmukto viṣṇuloke mahīyate 
gītavādyādikaṃ nāṭyaṃ śaṅkhatūryādiniḥsvanaiḥ // NsP_34.35

yaḥ kārayati vai viṣṇoḥ sa yāti mandiraṃ naraḥ 
parvakāle viśeṣeṇa kāmagaḥ kāmarūpavān // NsP_34.36

susaṃgītavidaiś caiva sevyamāno 'psarogaṇaiḥ 
mahārhamaṇicitreṇa vimānena virājatā // NsP_34.37

svargāt svargam anuprāpya viṣṇuloke mahīyate 
dhvajaṃ tu viṣṇave yas tu garuḍena samanvitam // NsP_34.38

dadyāt so 'pi dhvajākīrṇavimānena virājatā 
viṣṇulokam avāpnoti sevyamāno 'psarogaṇaiḥ // NsP_34.39

suvarṇābharaṇair divyair hārakeyūrakuṇḍalaiḥ 
mukuṭābharaṇādyaiś ca yo viṣṇuṃ pūjayen nṛpa // NsP_34.40

sarvapāpavinirmuktaḥ sarvabhūṣaṇabhūṣitaḥ 
indraloke vased dhīmān yāvad indrāś caturdaśa // NsP_34.41

yo gāṃ payasvinīṃ viṣṇoḥ kapilāṃ saṃprayacchati 
ārādhya tam athāgre tu yat kiṃcid dagdham uttamam // NsP_34.42

tad dattvā narasiṃhāya viṣṇuloke mahīyate 
pitaras tasya modante śvetadvīpe ciraṃ nṛpa // NsP_34.43

evaṃ yaḥ pūjayed rājan narasiṃhaṃ narottamaḥ 
tasya svargāpavargau tu bhavato nātra saṃśayaḥ // NsP_34.44

yatraivaṃ pūjyate viṣṇur narasiṃho narair nṛpa 
na tatra vyādhidurbhikṣarājacaurādikaṃ bhayam // NsP_34.45

narasiṃhaṃ samārādhya vidhinānena mādhavam 
nānāsvargasukhaṃ bhuktvā na bhūyaḥ stanapo bhavet // NsP_34.46

nityaṃ sarpis tilair homo grāme yasmin pravartate 
na bhavet tasya grāmasya bhayaṃ vā tatra kutracit // NsP_34.47

anāvṛṣṭir māhāmārī doṣā no dāhakā nṛpa 
narasiṃhaṃ samārādhya brāhmaṇair vedapāragaiḥ // NsP_34.48

kārayel lakṣahomaṃ tu grāme yatra purādhipaḥ 
kṛte tasmin mayokte tu āgacchati na tadbhayam // NsP_34.49

dṛṣṭopasargamaraṇaṃ prajānām ātmanaś ca hi 
samyagārādhanīyaṃ tu narasiṃhasya mandire // NsP_34.50

śaṃkarāyatane cāpi koṭihomaṃ narādhipa 
kārayet saṃyatair vipraiḥ sabhojanasadakṣiṇaiḥ // NsP_34.51

kṛte tasmin nṛpaśreṣṭha narasiṃhaprasādataḥ 
upasargādimaraṇaṃ prajānām upaśāmyati // NsP_34.52

duḥsvapnadarśane ghore grahapīḍāsu cātmanaḥ 
homaṃ ca bhojanaṃ caiva tasya doṣaḥ praṇaśyati // NsP_34.53

ayane viṣuve caiva candrasūryagrahe tathā 
narasiṃhaṃ samārādhya lakṣahomaṃ tu kārayet // NsP_34.54

śāntir bhavati rājendra tasya tatsthānavāsinām 
evamādiphalopetaṃ narasiṃhārcanaṃ nṛpa // NsP_34.55

kuru tvaṃ bhūpateḥ putra yadi vāñchasi sadgatim 
ataḥ parataraṃ nāsti svargamokṣaphalapradam // NsP_34.56

narendraiḥ sukaraṃ kartuṃ devadevasya pūjanam 
santy araṇye hy amūlyāni patrapuṣpāṇi śākhinām // NsP_34.57

toyaṃ nadītaḍāgeṣu devaḥ sādhāraṇaḥ sthitaḥ 
mano niyamayed ekaṃ vidyāsādhanakarmaṇi // NsP_34.58

mano niyamitaṃ yena muktis tasya kare sthitā // NsP_34.59

ity evam uktaṃ bhṛgucoditena mayā tavehārcanam acyutasya 
dine dine tvaṃ kuru viṣṇupūjāṃ vadasva cānyat kathayāmi kiṃ te // NsP_34.60

|| iti śrīnarasiṃhapurāṇe sahasrānīkacarite śrīviṣṇoḥ pūjāvidhir nāma catustriṃśo 'dhyāyaḥ || narp 34 ||

aho mahat tvayā proktaṃ viṣṇvārādhanajaṃ phalam 
suptās te muniśārdūla ye viṣṇuṃ nārcayanti vai // NsP_35.1

tvatprasādāc chrutaṃ hy etan narasiṃhārcanakramam 
bhaktyā taṃ pūjayiṣyāmi koṭihomaphalaṃ vada // NsP_35.2

imam arthaṃ purā pṛṣṭaḥ śaunako guruṇā nṛpa 
yat tasmai kathayām_asa śaunakas tad vādami te // NsP_35.3

śaunakaṃ tu sukhāsīnaṃ paryapṛcchad bṛhaspatiḥ // NsP_35.4ab

lakṣahomasya yā bhūmiḥ koṭihomasya yā śubhā // NsP_35.4cd

tāṃ me kathaya viprendra homasya carite vidhim // NsP_35.5ab

ityukto guruṇā so 'tha lakṣahomādikaṃ vidhim // NsP_35.5cd

śaunako vaktum ārebhe yathāvan nṛpasattama // NsP_35.6ab

pravakṣyāmi yathāvat te śṛṇu devapurohita // NsP_35.6cd

lakṣahomamahābhūmiṃ tadviśuddhiṃ viśeṣataḥ 
yajñakarmaṇi śastāyā bhūmer lakṣaṇam uttamam // NsP_35.7

susaṃskṛtāṃ samāṃ snigdhāṃ pūrvapūrvam athottamām 
ūrumātraṃ khanitvā ca śodhayet tāṃ viśeṣataḥ // NsP_35.8

bahiracchatayā tatra mṛdācchādya pralepayet 
pramāṇaṃ bāhumātraṃ tu sarvataḥ kuṇḍalakṣaṇam // NsP_35.9

caturasraṃ catuṣkoṇaṃ tulyasūtreṇa kārayet 
upari mekhalāṃ kuryāc caturasrāṃ suvistarām // NsP_35.10

caturaṅgulamātraṃ tu ucchritāṃ sūtrasūtritām 
brāhmaṇān vedasaṃpannān brahmakarmasamanvitān // NsP_35.11

āmantrayed yathānyāyaṃ yajamāno viśeṣataḥ 
brahmacaryavrataṃ kuryus trirātraṃ te dvijātayaḥ // NsP_35.12

ahorātram upoṣyātha gāyatrīm ayutaṃ japet 
te śuklavāsasaḥ snātā gandhasrakpuṣpadhāriṇaḥ // NsP_35.13

śucayaś ca nirāhārāḥ saṃtuṣṭā saṃyatendriyāḥ 
kauśam āsanam āsīnā ekāgramanasaḥ punaḥ // NsP_35.14

ārabheyuś ca te yatnāt tato homam atandritāḥ 
bhūmim ālikhya cābhyukṣya yatnād agniṃ nidhāpayet // NsP_35.15

gṛhyoktena vidhānena homaṃ tatra ca homayet 
āghārāv ājyabhāgau ca juhuyāt pūrvam eva tu // NsP_35.16

yavadhānyatilair miśrāṃ gāyatryā prathamāhutim 
juhuyād ekacittena svāhākārānvitāṃ budhaḥ // NsP_35.17

gāyatrī chandasāṃ mātā brahmayoniḥ pratiṣṭhitā 
savitā devatā tasya viśvāmitras tathā ṛṣiḥ // NsP_35.18

tato vyāhṛtibhiḥ paścāj juhuyāc ca tilānvitam 
yāvat prapūryate saṃkhyā lakṣaṃ vā koṭir eva vā // NsP_35.19

tāvad dhomaṃ tilaiḥ kuryād acyutārcanapūrvakam 
dīnānāthajanebhyas tu yajamānaḥ prayatnataḥ // NsP_35.20

tāvac ca bhojanaṃ dadyād yāvad dhomaṃ samācaret 
samāpte dakṣiṇāṃ dadyād ṛtvigbhyaḥ śraddhayānvitaḥ // NsP_35.21

yathārhatā na lobhena tataḥ śāntyudakena ca 
prokṣayed grāmamadhye tu vyādhitāṃs tu viśeṣataḥ // NsP_35.22

evaṃ kṛte tu homasya purasya nagarasya ca 
rāṣṭrasya ca mahābhāga rājño janapadasya ca 
sarvabādhāpraśamanī śāntir bhavati sarvadā // NsP_35.23

ity etac chaunakaproktaṃ kathitaṃ nṛpanandana 
lakṣahomādikavidhiṃ kāryaṃ rāṣṭre suśāntidam // NsP_35.24

grāme gṛhe vā purabāhyadeśe dvijair ayaṃ yatnakṛtaḥ purovidhiḥ 
tatrāpi śāntir bhavitā narāṇāṃ gavāṃ ca bhṛtyaiḥ saha bhūpateś ca // NsP_35.25

|| iti śrīnarasiṃhapurāṇe lakṣahomavidhir nāma pañcatriṃśo 'dhyāyaḥ || narp 35 ||

avatārān ahaṃ vakṣye devadevasya cakriṇaḥ 
tān śṛṇuṣva mahīpāla pavitrān pāpanāśanān // NsP_36.1

yathā matsyena rūpeṇa dattā vedāḥ svayaṃbhuve 
madhukaiṭabhau ca nidhanaṃ prāpitau ca mahātmanā // NsP_36.2

yathā kaurmeṇa rūpeṇa viṣṇunā mandaro dhṛtaḥ 
yathā pṛthvī dhṛtā rājan vārāheṇa mahātmanā // NsP_36.3

tenaiva nidhanaṃ prāpto yathā rājan mahābalaḥ 
hiraṇyākṣo mahāvīryo ditiputro mahātanuḥ // NsP_36.4

yathā hiraṇyakaśipus tridaśānām ariḥ purā 
narasiṃhena devena prāpito nidhanaṃ nṛpa // NsP_36.5

yathā baddho baliḥ pūrvaṃ vāmanena mahātmanā 
indras tribhuvanādhyakṣaḥ kṛtas tena nṛpātmaja // NsP_36.6

rāmeṇa bhūtvā ca yathā viṣṇunā rāvaṇo hataḥ 
sagaṇāś cādbhutā rājan rākṣasā devakaṇṭakāḥ // NsP_36.7

yathā paraśurāmeṇa kṣatram utsāditaṃ purā 
balabhadreṇa rāmeṇa yathā daityaḥ purā hataḥ // NsP_36.8

yathā kṛṣṇena kaṃsādyā hatā daityāḥ suradviṣaḥ 
kalau prāpte yathā buddho bhaven nārāyaṇaḥ prabhuḥ // NsP_36.9

kalkirūpaṃ samāsthāya yathā mlecchā nipātitāḥ 
samāpte tu kalau bhūyas tathā te kathayāmy aham // NsP_36.10

harer anantasya parākramaṃ yaḥ śṛṇoti bhūpāla samāhitātmā 
mayocyamānaṃ ca vimucya pāpaṃ prayāti viṣṇoḥ padam atyudāram // NsP_36.11

|| iti śrīnarasiṃhapurāṇe hareḥ prādurbhāvānukramaṇe ṣaṭtriṃśo 'dhyāyaḥ || narp 36 ||

nānātvād avatārāṇām acyutasya mahātmanaḥ 
na śakyaṃ vistarād vaktuṃ tān bravīmi samāsataḥ // NsP_37.1

purā kila jagatsraṣṭā bhagavān puruṣottamaḥ 
anantabhogaśayane yoganidrāṃ samāgataḥ // NsP_37.2

atha tasya prasuptasya devadevasya śārṅgiṇaḥ 
śrotrābhyām apatat toye svedabindudvayaṃ nṛpa // NsP_37.3

madhukaiṭabhanāmānau tasmāj jātau mahābalau 
mahākāyau mahāvīryau mahābalaparākramau // NsP_37.4

acyutasya prasuptasya mahat padmam ajāyata 
nābhimadhye nṛpaśreṣṭha tasmin brahmābhyajāyata // NsP_37.5

sa cokto viṣṇunā rājan prajāḥ sṛja mahāmate 
tathety uktvā jagannāthaṃ brahmāpi kamalodbhavaḥ // NsP_37.6

vedaśāstravaśād yāvat prajā sraṣṭuṃ samudyataḥ 
tāvat tatra samāyātau tāv ubhau madhukaiṭabhau // NsP_37.7

āgatya vedaśāstrārthavijñānaṃ brahmaṇaḥ kṣaṇāt 
apakṛtya gatau ghorau dānavau baladarpitau // NsP_37.8

tataḥ padmodbhavo rājan jñānahīno 'bhavat kṣaṇāt 
duḥkhitaś cintayām_asa kathaṃ srakṣyāmi vai prajāḥ // NsP_37.9

coditas tvaṃ sṛjasveti prajā devena tat katham 
srakṣye 'haṃ jñānahīnas tu aho kaṣṭam upasthitam // NsP_37.10

iti saṃcintya duḥkhārto brahmā lokapitāmahaḥ 
yatnato vedaśāstrāṇi smarann api na dṛṣṭavān // NsP_37.11

tato viṣaṇṇacittas tu taṃ devaṃ puruṣottamam 
ekāgramanasā samyak śāstreṇa stotum ārabhat // NsP_37.12

oṃ namo vedanidhaye śāstrāṇāṃ nidhaye namaḥ 
vijñānanidhaye nityaṃ karmaṇāṃ nidhaye namaḥ // NsP_37.13

vidyādharāya devāya vāgīśāya namo namaḥ 
acintyāya namo nityaṃ sarvajñāya namo namaḥ // NsP_37.14

amūrtis tvaṃ mahābāho yajñamūrtir adhokṣaja 
sāmnāṃ mūrtis tvam evādya sarvadā sarvarūpavān // NsP_37.15

sarvajñānamayo 'si tvaṃ hṛdi jñānamayo 'cyuta 
dehi me tvaṃ sarvajñānaṃ devadeva namo namaḥ // NsP_37.16

itthaṃ stutas tadā tena śaṅkhacakragadādharaḥ 
brahmāṇam āha deveśo dāsye te jñānam uttamam // NsP_37.17

ity uktvā tu tadā viṣṇuś cintayām_asa pārthiva 
kenāsya nītaṃ vijñānaṃ kena rūpeṇa cādadhe // NsP_37.18

madhukaiṭabhakṛtaṃ sarvam iti jñātvā janārdanaḥ 
mātsyaṃ rūpaṃ samāsthāya bahuyojanam āyatam 
bahuyojanavistīrṇaṃ sarvajñānamayaṃ nṛpa // NsP_37.19

sa praviśya jalaṃ tūrṇaṃ kṣobhayām_asa taṃ hariḥ 
praviśya ca sa pātālaṃ dṛṣṭavān madhukaiṭabhau // NsP_37.20

tau mohayitvā tumulaṃ taj jñānaṃ jagṛhe hariḥ 
vedaśāstrāṇi munibhiḥ saṃstuto madhusūdanaḥ // NsP_37.21

ānīya brahmaṇe dattvā tyaktvā tan mātsyakaṃ nṛpa 
jagaddhitāya sa punar yoganidrāvaśaṃ gataḥ // NsP_37.22

tataḥ prabuddhau saṃkruddhau tāv ubhau madhukaiṭabhau 
āgatya dadṛśāte tu śayānaṃ devam avyayam // NsP_37.23

ayaṃ sa puruṣo dhūrta āvāṃ saṃmohya māyayā 
ānīya vedaśāstrāṇi dattvā śete 'tra sādhuvat // NsP_37.24

ity uktvā tau mahāghorau dānavau madhukaiṭabhau 
bodhayām_asatus tūrṇaṃ śayānaṃ keśavaṃ nṛpa // NsP_37.25

yuddhārtham āgatāv atra tvayā saha mahāmate 
āvayor dehi saṃgrāmaṃ yudhyasvotthāya sāṃpratam // NsP_37.26

ityukto bhagavāṃs tābhyāṃ devadevo nṛpottama 
tatheti coktvā tau devaḥ śārṅgaṃ sajjam athākarot // NsP_37.27

jyāghoṣatalaghoṣeṇa śaṅkhaśabdena mādhavaḥ 
khaṃ diśaḥ pradiśaś caiva pūrayām_asa līlayā // NsP_37.28

tau ca rājan mahāvīryau jyāghoṣaṃ cakratus tadā 
yuyudhāte mahāghorau hariṇā madhukaiṭabhau // NsP_37.29

kṛṣṇaś ca yuyudhe tābhyāṃ līlayā jagataḥ patiḥ 
samaṃ yuddhaṃ abhūd evaṃ teṣām astrāṇi muñcatām // NsP_37.30

keśavaḥ śārṅganirmuktaiḥ śarair āśīviṣopamaiḥ 
tāni śastrāṇi sarvāṇi ciccheda tilaśas tadā // NsP_37.31

tau yuddhvā suciraṃ tena dānavau madhukaiṭabhau 
hatau śārṅgavinirmuktaiḥ śaraiḥ kṛṣṇena durmadau // NsP_37.32

tayos tu medasā rājan viṣṇunā kalpitā mahī 
medinīti tataḥ saṃjñām avāpeyaṃ vasuṃdharā // NsP_37.33

evaṃ kṛṣṇaprasādena vedāṃl labdhvā prajāpatiḥ 
prajāḥ sasarja bhūpāla vedadṛṣṭena karmaṇā // NsP_37.34

ya idaṃ śṛṇuyān nityaṃ prādurbhāvaṃ harer nṛpa 
vasitvā candrasadane vedavid brāhmaṇo bhavet // NsP_37.35

mātsyaṃ vapus tan mahad adritulyaṃ vidyāmayaṃ lokahitāya viṣṇuḥ 
āsthāya bhīmaṃ janalokasaṃsthaiḥ stuto 'tha yas taṃ smara bhūmipāla // NsP_37.36

|| iti śrīnarasiṃhapūrāṇe matsyaprādurbhāvo nāma saptatriṃśo 'dhyāyaḥ || narp 37 ||

purā devāsure yuddhe devā daityaiḥ parājitāḥ 
sarve te śaraṇaṃ jagmuḥ kṣīrābdhitanayāpatim // NsP_38.1

stotreṇa tuṣṭuvuḥ sarve samārādhya jagatpatim 
kṛtāñjalipuṭā rājan brahmādyā devatāgaṇāḥ // NsP_38.2

namas te devadevāya lokanāthāya śārṅgiṇe 
namas te padmanābhāya lokanāthāya śārṅgiṇe // NsP_38.3

namas te padmanābhāya sarvaduḥkhāpahāriṇe 
namas te viśvarūpāya sarvadevamayāya ca // NsP_38.4

madhukaiṭabhanāśāya keśavāya namo namaḥ // NsP_38.5

daityaiḥ parājitā deva vayaṃ yuddhe balānvitaiḥ 
jayopāyaṃ hi no brūhi karuṇākara te namaḥ // NsP_38.6

iti stuto tadā daivair devadevo janārdanaḥ 
tān abravīd dharir devān teṣām evāgrataḥ sthitaḥ // NsP_38.7

gatvā tatra surāḥ sarve saṃdhiṃ kuruta dānavaiḥ 
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā ca vāsukim // NsP_38.8

sarvauṣadhīḥ samānīya prakṣipyābdhau tvarānvitāḥ 
dānavaiḥ sahitā bhūtvā manthadhvaṃ kṣīrasāgaram // NsP_38.9

ahaṃ ca tatra sāhāyyaṃ kariṣyāmi divaukasaḥ 
bhaviṣyaty amṛtaṃ tatra tatpānād balavattarāḥ // NsP_38.10

bhaviṣyanti kṣaṇād devā amṛtasya prabhāvataḥ 
yūyaṃ sarve mahābhāgās tejiṣṭhā raṇavikramāḥ // NsP_38.11

indrādyās tu mahotsāhās tal labdhvāmṛtam uttamam 
tato hi dānavāñ jetuṃ samarthā nātra saṃśayaḥ // NsP_38.12

ityuktā devadevena devāḥ sarve jagatpatim 
praṇamyāgatya nilayaṃ saṃdhiṃ kṛtvātha dānavaiḥ // NsP_38.13

kṣīrābdher manthane sarve cakrur udyogam uttamam 
balinā coddhṛto rājan mandarākhyo mahāgiriḥ // NsP_38.14

kṣīrābdhau kṣepitaś caiva tenaikena nṛpottama 
sarvauṣadhīṃś ca prakṣipya devadaityaiḥ payonidhau // NsP_38.15

vāsukiś cāgatas tatra rājan nārāyaṇājñayā 
sarve devahitārthāya viṣṇuś ca svayam āgataḥ // NsP_38.16

tatra viṣṇuṃ samāsādya tataḥ sarve surāsurāḥ 
sarve te maitrabhāvena kṣīrābdhes taṭam āśritāḥ // NsP_38.17

manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvātha vāsukim 
tato mathitum ārabdhaṃ nṛpate tarasāmṛtam // NsP_38.18

viṣṇunā mukhabhāge tu yojitā dānavās tadā 
devatāḥ pucchabhāge tu mathanāya niyojitāḥ // NsP_38.19

evaṃ ca mathanāt tatra mandaro 'dhaḥ praviśya ca 
ādhāreṇa vinā rājan taṃ dṛṣṭvā sahasā hariḥ // NsP_38.20

sarvalokahitārthāya kūrmarūpam ādhārayat 
ātmānaṃ saṃpraviśyātha mandarasya girer adhaḥ // NsP_38.21

praviśya dhṛtavān śailaṃ mandaraṃ madhusūdanaḥ 
upary ākrāntavān śailaṃ pṛthagrūpeṇa keśavaḥ // NsP_38.22

cakarṣa nāgarājaṃ ca devaiḥ sārdhaṃ janārdanaḥ 
surair adṛśyarūpeṇa daityamadhye janārdanaḥ 
tatas te tvarayā yuktā mamanthuḥ kṣīrasāgaram // NsP_38.23

yāvacchaktyā nṛpaśreṣṭha balavantaḥ surāsurāḥ 
mathyamānāt tatas tasmāt kṣīrābdher abhavan nṛpa // NsP_38.24

kālakūṭam iti khyātaṃ viṣam atyantaduḥsaham 
taṃ nāgā jagṛhuḥ sarve taccheṣaṃ śaṃkaro 'grahīt // NsP_38.25

nārāyaṇājñayā tena nīlakaṇṭhatvam āptavān 
airāvataś ca nāgendro hariś coccaiḥśravāḥ punaḥ // NsP_38.26

dvitīyāvartanād rājann utpannāv iti naḥ śrutam 
tṛtīyāvartanād rājann apsarāś ca suśobhanā 
caturthāt parijātaś ca utpannaḥ sa mahādrumaḥ // NsP_38.27

pañcamād dhi himāṃśus tu protthitaḥ kṣīrasāgarāt 
taṃ bhavaḥ śirasā dhatte nārīvat svastikaṃ nṛpa // NsP_38.28

nānāvidhāni divyāni ratnāny ābharaṇāni ca 
kṣīrodadher utthitāś ca gandharvāś ca sahasraśaḥ // NsP_38.29

etān dṛṣṭvā tathotpannān atyāścaryasamanvitān 
abhavan jātaharṣās te tatra sarve surāsurāḥ // NsP_38.30

devapakṣe tato meghāḥ svalpaṃ varṣanti saṃsthitāḥ 
kṛṣṇājñayā ca vāyuś ca sukhaṃ vāti surān prati // NsP_38.31

viṣaniḥśvāsavātena vāsukeś cāpare hatāḥ 
nistejaso 'bhavan daityā nirvīryāś ca mahāmate // NsP_38.32

tataḥ śrīr utthitā tasmāt kṣīrodād dhṛtapaṅkajā 
vibhrājamānā rājendra diśaḥ sarvāḥ svatejasā // NsP_38.33

tatas tīrthodakaiḥ snātā divyavastrair alaṃkṛtā 
divyagandhānuliptāṅgī sumanobhiḥ subhūṣaṇaih // NsP_38.34

devapakṣaṃ samāsādya sthitvā kṣaṇam ariṃdama 
harivakṣaḥsthalaṃ prāptā tataḥ sā kamalālayā // NsP_38.35

tato 'mṛtaghaṭaṃ pūrṇaṃ dugdhvā tu payaso nidheḥ 
dhanvantariḥ samuttasthau tataḥ prītāḥ surā nṛpa // NsP_38.36

daityāḥ śriyā parityaktā duḥkhitās te 'bhavan nṛpa 
nītvāmṛtaghaṭaṃ pūrṇaṃ te ca jagmur yathāsukham // NsP_38.37

tataḥ strīrūpam akarod viṣṇur devahitāya vai 
ātmānaṃ nṛpaśārdūla sarvalakṣaṇasaṃyutam // NsP_38.38

tato jagāma bhagavān strīrūpeṇāsurān prati 
divyarūpāṃ tu tāṃ dṛṣṭvā mohitās te suradviṣaḥ // NsP_38.39

sudhāpūrṇaghaṭaṃ te tu mohaiḥ saṃsthāpya sattama 
kāmena pīḍitā hy āsann asurās tatra tatkṣaṇāt // NsP_38.40

mohayitvā tu tān evam asurān avanīpate 
amṛtaṃ tu samādāya devebhyaḥ pradadau hariḥ // NsP_38.41

tat pītvā tu tato devā devadevaprasādataḥ 
balavanto mahāvīryā raṇe jagmus tato 'surān // NsP_38.42

jitvā raṇe 'surān devāḥ svāni rājyāni cakrire 
etat te kathitaṃ rājan prādurbhāvo harer ayam // NsP_38.43

kūrmākhyaḥ puṇyado nṝṇāṃ śṛṇvatāṃ paṭhatām api 
āviskṛtaṃ kaurmam anantavarcasaṃ nārāyaṇenādbhutakarmakāriṇā 
divaukasānāṃ tu hitāya kevalaṃ rūpaṃ paraṃ pāvanam eva kīrtitam // NsP_38.44

|| iti śrīnarasiṃhapurāṇe kūrmaprādurbhāvo nāmāṣṭatriṃśo 'dhyāyaḥ || narp 38 ||

ataḥparaṃ hareḥ puṇyaṃ prādurbhāvaṃ narādhipa 
vārāhaṃ te pravakṣyāmi samāhitamanāḥ śṛṇu // NsP_39.1

ābantapralaye prāpte brahmaṇas tu dinakṣaye 
trailokyam akhilaṃ vyāpya tiṣṭhanty ambhāṃsi sattama // NsP_39.2

trailokye 'khilasattvāni yāni rājendra tāni vai 
grastvā viṣṇus tataḥ śete tasminn ekārṇave jale // NsP_39.3

anantabhogaśayane sahasraphaṇaśobhite 
rātriṃ yugasahasrāntāṃ brahmarūpī jagatpatiḥ // NsP_39.4

diteḥ putro mahān āsīt kaśyapād iti naḥ śrutam 
hiraṇyākṣa iti khyāto mahābalaparākramaḥ // NsP_39.5

pātāle nivasan daityo devān uparurodha saḥ 
yajvinām apākārāya yatate sa tu bhūtale // NsP_39.6

atha bhūmyupari sthitvā martyā yakṣyanti devatāḥ 
tena teṣāṃ balaṃ vīryaṃ tejaś cāpi bhaviṣyati // NsP_39.7

iti matvā hiraṇyākṣaḥ kṛtasargaṃ tu brahmaṇā 
bhūmer yā dhāraṇāśaktis tāṃ nītvā sa mahāsuraḥ // NsP_39.8

viveśa toyamadhye tu rasātalatalaṃ nṛpa 
vinā śaktyā ca jagatī praviveśa rasātalam // NsP_39.9

nidrāvasāne sarvātmā kva sthitā medinīti vai 
saṃcintya jñātvā yogena rasātalatalaṃ gatām // NsP_39.10

atha vedamayaṃ rūpaṃ vārāhaṃ vapur āsthitam 
vedapādaṃ yūpadaṃṣṭraṃ ketuvaktraṃ narādhipa // NsP_39.11

vyūḍhoraskaṃ mahābāhu pṛthuvaktraṃ narādhipa 
agnijihvaṃ srucaṃ tuṇḍaṃ candrārkanayanaṃ mahat // NsP_39.12

pūrteṣṭadharmaśravaṇaṃ divyaṃ tat sāmaniḥsvanam 
prāgvaṃśakāyaṃ havirnāsaṃ kuśadarbhatanūruham // NsP_39.13

sarvavedamayaṃ tac ca puṇyasūktamahāsaṭam 
nakṣatratārāhāraṃ ca pralayāvartabhūṣaṇam // NsP_39.14

itthaṃ kṛtvā tu vārāhaṃ praviveśa vṛṣākapiḥ 
rasātalaṃ nṛpaśreṣṭha sanakādyair abhiṣṭutaḥ // NsP_39.15

praviśya ca hiraṇyākṣaṃ yuddhe jitvā vṛṣākapiḥ 
daṃṣṭrāgreṇa tataḥ pṛthvīm samuddhṛtya rasātalāt // NsP_39.16

stūyamāno 'maragaṇaiḥ sthāpayām_asa pūrvavat 
saṃsthāpya parvatān sarvān yathāsthānam akalpayat // NsP_39.17

vihāya rūpaṃ vārāhaṃ tīrthe koketi viśrute 
vaiṣṇavānāṃ hitārthāya kṣetraṃ tad guptam uttamam // NsP_39.18

brahmarūpaṃ samāsthāya punaḥ sṛṣṭiṃ cakāra saḥ 
viṣṇuḥ pāti jagat sarvam evaṃbhūto yuge yuge 
hanti cānte jagat sarvaṃ rudrarūpī janārdanaḥ // NsP_39.19

vedāntavedyaḥ puruṣo vṛṣākapeḥ kathām imāṃ yaś ca śṛṇoti mānavaḥ 
dṛḍhāṃ matiṃ yajñatanau viveśya vai vihāya pāpaṃ ca naro hariṃ vrajet // NsP_39.20

|| iti śrīnarasiṃhapurāṇe vārāhaprādurbhāvo nāma ekonacatvāriṃśo 'dhyāyaḥ || narp 39 ||

vārāhaḥ kathito hy evaṃ prādurbhāvo hares tava 
sāṃprataṃ nārasiṃhaṃ tu pravakṣyāmi nibodha me // NsP_40.1

diteḥ putro mahān āsīd *dhiraṇyakaśipuḥ purā 
tapas tepe nirāhāro bahuvarṣasahasrakam // NsP_40.2

tapatas tasya saṃtuṣṭo brahmā taṃ prāha dānavam 
varaṃ varaya daityendra yas te manasi vartate // NsP_40.3

ityukto brahmaṇā daityo hiraṇyakaśipuḥ purā 
uvāca natvā deveśaṃ brahmāṇaṃ vinayānvitaḥ // NsP_40.4

yadi tvaṃ varadānāya pravṛtto bhagavan mama 
yad yad vṛṇomy ahaṃ brahmaṃs tat tan me dātum arhasi // NsP_40.5

na śuṣkeṇa na cārdreṇa na jalena na vahninā 
na kāṣṭhena na kīṭena pāṣāṇena na vāyunā // NsP_40.6

nāyudhena na śūlena na śailena na mānuṣaiḥ 
na surair asurair vāpi na gandharvair na rākṣasaiḥ // NsP_40.7

na kiṃnarair na yakṣais tu vidyādharabhujaṃgamaiḥ 
na vānarair mṛgair vāpi naiva mātṛgaṇair api // NsP_40.8

nābhyantare na bāhye tu nānyair maraṇahetubhiḥ 
na dine na ca naktaṃ me tvatprasādād bhaven mṛtiḥ // NsP_40.9

iti vai devadeveśa varaṃ tvatto vṛṇomy aham // NsP_40.10ab

ityukto daityarājena brahmā taṃ prāha pārthiva // NsP_40.10cd

tapasā tava tuṣṭo 'haṃ mahatā tu varān imān 
durlabhān api daityendra dadāmi paramādbhutān // NsP_40.11

anyeṣāṃ nedṛśaṃ dattaṃ na tair itthaṃ tapaḥ kṛtam 
tvatprārthitaṃ mayā dattaṃ sarvaṃ te cāstu daityapa // NsP_40.12

gaccha bhuṅkṣva mahābāho tapasām ūrjitaṃ phalam 
ity evaṃ daityarājasya hiraṇyakaśipoḥ purā // NsP_40.13

dattvā varān yayau brahmā brahmalokam anuttamam 
so 'pi labdhavaro daityo balavān baladarpitaḥ // NsP_40.14

devān siṃhān raṇe jitvā divaḥ prācyāvayad bhuvi 
divi rājyaṃ svayaṃ cakre sarvaśaktisamanvitam // NsP_40.15

devā api bhayāt tasya rudrāś caivarṣayo nṛpa 
vicerur avanau sarve bibhrāṇā mānuṣīṃ tanum // NsP_40.16

prāptatrailokyarājyo 'sau hiraṇyakaśipuḥ prajāḥ 
āhūya sarvā rājendra vākyaṃ cedam abhāṣata // NsP_40.17

na yaṣṭavyaṃ na hotavyaṃ na dātavyaṃ surān prati 
yuṣmābhir aham evādya trailokyādhipatiḥ prajāḥ // NsP_40.18

mamaiva pūjāṃ kuruta yajñadānādikarmaṇā 
tāś ca sarvās tathā cakrur daityendrasya bhayān nṛpa // NsP_40.19

yatraivaṃ kriyamāṇeṣu trailokyaṃ sacarācaram 
adharmayuktaṃ sakalaṃ babhūva nṛpasattama // NsP_40.20

svadharmalopāt sarveṣāṃ pāpe matir ajāyata 
gate kāle tu mahati devāḥ sendrā bṛhaspatim // NsP_40.21

nītijñaṃ sarvaśāstrajñaṃ papracchur vinayānvitāḥ 
hiraṇyakaśipor asya vināśaṃ munisattama // NsP_40.22

trailokyahāriṇaḥ śīghraṃ vadhopāyaṃ vadasva naḥ // NsP_40.23ab

śṛṇudhvaṃ mama vākyāni svapadaprāptaye surāḥ // NsP_40.23cd

prāyo hiraṇyakaśipuḥ kṣīṇabhāgo mahāsuraḥ 
śoko nāśayati prajñāṃ śoko nāśayati śrutam // NsP_40.24

śoko matiṃ nāśayati nāsti śokasamo ripuḥ 
soḍhuṃ śakyo 'gnisaṃbandhaḥ śastrasparśaś ca dāruṇaḥ // NsP_40.25

na tu śokabhavaṃ duḥkhaṃ saṃsoḍhuṃ nṛpa śakyate 
kālān nimittāc ca vayaṃ lakṣyāmas tatkṣayaṃ surāḥ // NsP_40.26

budhāś ca sarve sarvatra sthitā vakṣyanti nityaśaḥ 
acirād eva duṣṭo 'sau naśyaty eva parasparam // NsP_40.27

devānāṃ tu parām ṛddhiṃ svapadaprāptilakṣaṇām 
hiraṇyakaśipor nāśaṃ śakunāni vadanti me // NsP_40.28

yata evam ato devāḥ sarve gacchata māciram 
kṣīrodasyottaraṃ tīraṃ prasupto yatra keśavaḥ // NsP_40.29

yuṣmābhiḥ saṃstuto devaḥ prasanno bhavati kṣaṇāt 
sa hi prasanno daityasya vadhopāyaṃ vadiṣyati // NsP_40.30

ityuktās tena devās te sādhu sādhv ity athābruvan 
prītyā ca parayā yuktā gantuṃ cakrur athodyamam // NsP_40.31

puṇye tithau śubhe lagne puṇyaṃ svasti ca maṅgalam 
kārayitvā munivaraiḥ prasthitās te divaukasaḥ // NsP_40.32

nāśāya duṣṭadaityasya svabhūtyai ca nṛpottama 
te śarvam agrataḥ kṛtvā kṣīrābdher uttaraṃ taṭam // NsP_40.33

tatra gatvā surāḥ sarve viṣṇuṃ jiṣṇuṃ janārdanam 
astuvan vividhaiḥ stotraiḥ pūjayantaḥ pratasthire // NsP_40.34

bhavo 'pi bhagavān bhaktyā bhagavantaṃ janārdanam 
astuvan nāmabhiḥ puṇyair ekāgramanasā harim // NsP_40.35

viṣṇur jiṣṇur vibhur devo yajñeśo yajñapālakaḥ 
prabhaviṣṇur grasiṣṇuś ca lokātmā lokapālakaḥ // NsP_40.36

keśavaḥ keśihā kalpaḥ sarvakāraṇakāraṇam 
karmakṛd vāmanādhīśo vāsudevaḥ puruṣṭutaḥ // NsP_40.37

ādikartā varāhaś ca mādhavo madhusūdanaḥ 
nārāyaṇo naro haṃso viṣṇuseno hutāśanaḥ // NsP_40.38

jyotiṣmān dyutimān śrīmān āyuṣmān puruṣottamaḥ 
vaikuṇṭhaḥ puṇḍarīkākṣaḥ kṛṣṇaḥ sūryaḥ surārcitaḥ // NsP_40.39

narasiṃho mahābhīmo vajradaṃstro nakhāyudhaḥ 
ādidevo jagatkartā yogeśo garuḍadhvajaḥ // NsP_40.40

govindo gopatir goptā bhūpatir bhuvaneśvaraḥ 
padmanābho hṛṣīkeśo vibhur dāmodaro hariḥ // NsP_40.41

trivikramas trilokeśo brahmeśaḥ prītivardhanaḥ 
vāmano duṣṭadamano govindo gopavallabhaḥ // NsP_40.42

bhaktipriyo 'cyutaḥ satyaḥ satyakīrtir dhruvaḥ śuciḥ 
kāruṇyaḥ karuṇo vyāsaḥ pāpahā śāntivardhanaḥ // NsP_40.43

saṃnyāsī śāstratattvajño mandāragiriketanaḥ 
badarīnilayaḥ śāntas tapasvī vaidyutaprabhaḥ // NsP_40.44

bhūtāvāso guhāvāsaḥ śrīnivāsaḥ śriyaḥpatiḥ 
tapovāso damo vāsaḥ satyavāsaḥ sanātanaḥ // NsP_40.45

puruṣaḥ puṣkalaḥ puṇyaḥ puṣkarākṣo maheśvaraḥ 
pūrṇaḥ pūrtiḥ purāṇajñaḥ puṇyajñaḥ puṇyavardhanaḥ // NsP_40.46

śaṅkhī cakrī gadī śārṅgī lāṅgalī muśalī halī 
kirīṭī kuṇḍalī hārī mekhalī kavacī dhvajī // NsP_40.47

jiṣṇur jetā mahāvīraḥ śatrughnaḥ śatrutāpanaḥ 
śāntaḥ śāntikaraḥ śāstā śaṃkaraḥ śaṃtanustutaḥ // NsP_40.48

sārathiḥ sāttvikaḥ svāmī sāmavedapriyaḥ samaḥ 
sāvanaḥ sāhasī sattvaḥ saṃpūrṇāṃśaḥ samṛddhimān // NsP_40.49

svargadaḥ kāmadaḥ śrīdaḥ kīrtidaḥ kīrtināśanaḥ 
mokṣadaḥ puṇḍarīkākṣaḥ kṣīrābdhikṛtaketanaḥ // NsP_40.50

stutaḥ surāsurair īśaḥ prerakaḥ pāpanāśanaḥ 
tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāras tvam agnayaḥ // NsP_40.51

tvaṃ svāhā tvaṃ svadhā devas tvaṃ sudhā puruṣottama 
namo devādidevāya viṣṇave śāśvatāya ca // NsP_40.52

anantāyāprameyāya namas te garuḍadhvaja // NsP_40.53ab

ity etair nāmabhir divyaiḥ saṃstuto madhusūdanaḥ // NsP_40.53cd

uvāca prakaṭībhūtvā devān sarvān idaṃ vacaḥ // NsP_40.54ab

yuṣmābhiḥ saṃstuto devā nāmabhiḥ kevalaiḥ śubhaiḥ // NsP_40.54cd

ata eva prasanno 'smi kim arthaṃ karavāṇi vaḥ // NsP_40.55ab

devadeva hṛṣīkeśa puṇḍarīkākṣa mādhava // NsP_40.55cd

tvam eva jānāsi hare kiṃ tasmāt paripṛcchasi // NsP_40.56ab

yuṣmadāgamanaṃ sarvaṃ jānāmy asurasūdanāḥ // NsP_40.56cd

hiraṇyakavināśārthaṃ stuto 'haṃ śaṃkareṇa tu 
puṇyanāmaśatenaiva saṃstuto 'haṃ bhavena ca // NsP_40.57

etena yas tu māṃ nityaṃ tvayoktena mahāmate 
tenāhaṃ pūjito nityaṃ bhavāmīha tvayā yathā // NsP_40.58

prīto 'haṃ gaccha deva tvaṃ kailāsaśikharaṃ śubham 
tvayā stuto haniṣyāmi hiraṇyakaśipuṃ bhava // NsP_40.59

gacchadhvam adhunā devāḥ kālaṃ kaṃcit pratīkṣatām 
yadāsya tanayo dhīmān prahlādo nāma vaiṣṇavaḥ // NsP_40.60

tasya drohaṃ yadā daityaḥ kariṣyati surāṃs tadā 
haniṣyāmi varair guptam ajeyaṃ devadānavaiḥ 
ity uktvā viṣṇunā devā natvā viṣṇuṃ yayur nṛpa // NsP_40.61

|| iti śrīnarasiṃhapurāṇe viṣṇor nāmastotraṃ nāma catvāriṃśo 'dhyāyaḥ || narp 40 ||

mārkaṇḍeya mahāprājña sarvaśāstraviśārada 
prādurbhāvaṃ nṛsiṃhasya yathāvad vaktum arhasi // NsP_41.1

vada prahlādacaritaṃ vistareṇa mamānagha 
dhanyā vayaṃ mahāyogiṃs tvatprasādān mahāmune // NsP_41.2

sudhāṃ pibāmo durlabhyāṃ dhanyāḥ śrīśakathābhidhām // NsP_41.3ab

purā hiraṇyakaśipos taporthaṃ gacchato vanam // NsP_41.3cd

digdāho bhumikampaś ca jātas tasya mahātmanaḥ 
vārito bandhubhir bhṛtyair mitraiś ca hitakāribhiḥ // NsP_41.4

śakunā viguṇā rājañ jātās tac ca na śobhanam 
trailokyādhipatis tvaṃ hi sarve devāḥ parājitāḥ // NsP_41.5

tavāsti na bhayaṃ saumya kimarthaṃ tapyate tapaḥ 
prayojanaṃ na paśyāmo vayaṃ buddhyā samanvitāḥ // NsP_41.6

yo bhaven nyūnakāmo hi tapascaryāṃ karoti saḥ 
evaṃ tair vāryamāṇo 'pi durmado madamohitaḥ // NsP_41.7

yātaḥ kailāsaśikharaṃ dvitrair mitraiḥ parīvṛtaḥ 
tasya saṃtapyamānasya tapaḥ paramaduṣkaram // NsP_41.8

cintā jātā mahīpāla viriñceḥ padmajanmanaḥ 
kiṃ karomi kathaṃ daityas tapaso vinivartate // NsP_41.9

iti cintākulasyaiva brahmaṇo 'ngasamudbhavaḥ 
praṇamya prāha bhūpāla nārado munisattamaḥ // NsP_41.10

kimarthaṃ khidyate tāta nārāyaṇaparāyaṇa 
yeṣām manasi govindas te vai nārhanti śocitum // NsP_41.11

ahaṃ taṃ vārayiṣyāmi tapyantaṃ ditinandanam 
nārāyaṇo jagatsvāmī matiṃ me saṃpradāsyati // NsP_41.12

ity uktvānamya pitaraṃ vāsudevaṃ hṛdi smaran 
prayātaḥ parvatenaiva sārdhaṃ sa munipuṃgavaḥ // NsP_41.13

kalaviṅkau tu tau bhūtvā kailāśaṃ parvatottamam 
yatrāste ditijaśreṣṭho dvitrair mitraiḥ parīvṛtaḥ // NsP_41.14

kṛtasnāno munis tatra vṛkṣaśākhāsamāśritaḥ 
śṛṇvatas tasya daityasya prāha gambhīrayā girā // NsP_41.15

namo nārāyaṇāyeti punaḥ punar udāradhīḥ 
trivāraṃ prajapitvā vai nārado maunam āśritaḥ // NsP_41.16

tac chrutvā vacanaṃ tasya kalaviṅkasya sādaram 
hiraṇyakaśipur daityaḥ kruddhaś cāpaṃ samādade // NsP_41.17

bāṇaṃ dhanuṣi saṃdhāya yāvan muñcati tau prati 
tāvad uḍḍīya tau bhūpa gatau nāradaparvatau // NsP_41.18

so 'pi krodhaparītāṅgo hiraṇyakaśipus tadā 
tyaktvā tam āśramaṃ bhūyo nagaraṃ svaṃ mahīpate // NsP_41.19

tasyāpi bhāryā suśroṇī kayādhūr nāma nāmataḥ 
tadā rajasvalā bhūtvā snātābhūd daivayogataḥ // NsP_41.20

rātrāv ekāntasamaye tayā pṛṣṭaḥ sa daityarāṭ 
svāmin yadā tapaścaryāṃ kartuṃ gehād vanaṃ gataḥ // NsP_41.21

tadā tvayoktaṃ varṣāṇām ayutaṃ me tapas tv idam 
tat kimarthaṃ mahārāja sāṃprataṃ tyaktavān vratam // NsP_41.22

tathyaṃ kathaya me nātha snehāt pṛcchāmi daityapa // NsP_41.23ab

śṛṇu cārvaṅgi me tathyāṃ vācaṃ vratavināśinīm // NsP_41.23cd

krodhasyātīva jananīṃ devānāṃ mudavardhanīm 
kailāsaśikhare devi mahadānandakānane // NsP_41.24

vyāharantau śubhāṃ vāṇīṃ namo nārāyaṇeti ca 
vāradvayaṃ trayaṃ ceti vyāhṛtaṃ vacanaṃ śubhe // NsP_41.25

tena me manasi krodho jāto 'tīva varānane 
kodaṇḍe śaram ādhāya yāvan muñcāmi bhāmini // NsP_41.26

tāvat tau pakṣiṇau bhītau gatau deśāntaraṃ tv aham 
tyaktvā vrataṃ samāyāto bhāvikāryabalena vai // NsP_41.27

ity ucyamāne vacane vīryadrāvo 'bhavat tadā 
ṛtukāle tu saṃprāpte jāto garbhas tadaiva hi // NsP_41.28

punaḥ pravardhamānasya garbhe garbhasya dhīmataḥ 
nāradasyopadeśena vaiṣṇavaḥ samajāyata // NsP_41.29

tad agre kathayiṣyāmi bhūpa śraddhāparo bhava 
tasya sūnur abhud bhaktaḥ prahlādo janmavaiṣṇavaḥ // NsP_41.30

so 'vardhatāsurakule nirmalo malināśraye 
yathā kalau harer bhaktiḥ pāśasaṃsāramocanī // NsP_41.31

sa vardhamāno virarāja bālaiḥ saha trayīnāthapadeṣu bhaktyā 
bālo 'lpadeho mahatīṃ mahātmā vistārayan bhāti sa viṣṇubhaktim // NsP_41.32

yathā caturthaṃ yugam āptadharma kāmārthamokṣaṃ kila kīrtidaṃ hi 
sa bālalīlāsu sahānyaḍimbhaiḥ prahelikākrīḍanakeṣu nityam // NsP_41.33

kathāprasaṅgeṣu ca kṛṣṇam eva provāca yasmāt sa hi tatsvabhāvaḥ 
itthaṃ śiśutve 'pi vicitrakārī vyavardhateśasmaraṇāmṛtāśaḥ // NsP_41.34

taṃ padmavaktraṃ daityendraḥ kadācit strīvṛtaḥ khalaḥ 
bālaṃ gurugṛhāyātaṃ dadarśa svāyatekṣaṇam // NsP_41.35

gṛhītvā tu kare putraṃ paṭṭikā yā suśobhanā 
mūrdhni cakrāṅkitā paṭṭī kṛṣṇanāmāṅkitādarāt // NsP_41.36

tam āhūya mudāviṣṭo lālayan prāha putrakam 
putra te jananī nityaṃ sudhīr me tvā praśaṃsati // NsP_41.37

atha tad vada yat kiṃcid guruveśmani śikṣitam 
vicāryānandajananaṃ samyag āyāti tad vada // NsP_41.38

athāha pitaraṃ harṣāt prahlādo janmavaiṣṇavaḥ 
govindaṃ trijagadvandyaṃ prabhuṃ natvā bravīmi te // NsP_41.39

iti śatroḥ stavaṃ śrutvā putroktaṃ strīvṛtaḥ khalaḥ 
kruddho 'pi taṃ vañcayituṃ jahāsoccaiḥ prahṛṣṭavat // NsP_41.40

āliṅgya tanayaṃ prāha śṛṇu bāla hitaṃ vacaḥ 
rāma govinda kṛṣṇeti viṣṇo mādhava śrīpate // NsP_41.41

evaṃ vadanti ye sarve te putra mama vairiṇaḥ 
śāsitās tu mayedānīṃ tvayedaṃ kva śrutaṃ vacaḥ // NsP_41.42

pitur vacanam ākarṇya dhīmān abhayasaṃyutaḥ 
prahlādaḥ prāha he ārya maivaṃ brūyāḥ kadācana // NsP_41.43

sarvaiśvaryapradaṃ mantraṃ dharmādiparivardhanam 
kṛṣṇeti yo naro brūyāt so 'bhayaṃ vindate padam // NsP_41.44

kṛṣṇanindāsamutthasya aghasyānto na vidyate 
rāma mādhava kṛṣṇeti smara bhaktyātmaśuddhaye // NsP_41.45

gurave 'pi bravīmy etad yato hitakaraṃ param 
śaraṇaṃ vraja sarveśaṃ sarvapāpakṣayaṃkaram // NsP_41.46

athāha prakaṭakrodhaḥ surārir bhartsayan sutam 
kenāyaṃ bālako nīto daśām etāṃ sumadhyamām // NsP_41.47

dhig dhig hāheti duṣputra kiṃ me kṛtam aghaṃ mahat 
yāhi yāhi durācāra pāpiṣṭha puruṣādhama 
uktveti parito vīkṣya punar āha śiśor gurum // NsP_41.48

buddhvā cānīyatāṃ daityaiḥ krūraiḥ krūraparākramaiḥ 
iti śrutvā tato daityās tam ānīya nyavedayan 
dhīmān ūce khalaṃ bhūpaṃ devāntaka parīkṣatām // NsP_41.49

līlayaiva jitaṃ deva trailokyaṃ nikhilaṃ tvayā 
asakṛn na hi roṣeṇa kiṃ kruddhasyālpake mayi // NsP_41.50

iti sāmavacaḥ śrutvā dvijoktaṃ prāha daityarāṭ 
viṣṇustavaṃ mama sutaṃ pāpa bālam apīpaṭhaḥ // NsP_41.51

uktveti tanayaṃ prāha rājā sāmnāmalaṃ sutam 
mamātmajasya kiṃ jāḍyāṃ tava caitad dvijaiḥ kṛtam // NsP_41.52

viṣṇupakṣair dhruvaṃ dhūrtair mūḍha nityaṃ parityaja 
tyaja dvijaprasaṅgaṃ hi dvijasaṅgo hy aśobhanaḥ // NsP_41.53

asmatkulocitaṃ tejo yair dvijais tu tirohitam 
yasya yat saṃgatiḥ puṃso maṇivat syāt sa tadguṇaḥ // NsP_41.54

svakularddhyai tato dhīmān svayūthān eva saṃśrayet 
matsutasyocitaṃ tyaktvā viṣṇupakṣīyanāśanam // NsP_41.55

svayam eva bhajan viṣṇuṃ manda kiṃ tvaṃ na lajjase 
viśvanāthasya me sūnur bhūtvānyaṃ nātham icchasi // NsP_41.56

śṛṇu vatsa jagattattvaṃ kaścin nāsti nijaḥ prabhuḥ 
yaḥ śūraḥ sa śriyaṃ bhuṅkte sa prabhuḥ sa maheśvaraḥ // NsP_41.57

sa devaḥ sakalādhyakṣo yathāhaṃ trijagajjayī 
tyaja jāḍyam ataḥ śauryaṃ bhajasva svakulocitam // NsP_41.58

anye 'pi tvāṃ haniṣyanti vadiṣyanti janās tv idam 
asuro 'yaṃ surān stauti mārjāra iva mūṣakān // NsP_41.59

dveṣyān śikhīva phaṇino durnimittam idaṃ dhruvam 
labdhvāpi mahad aiśvaryaṃ lāghavaṃ yānty abuddhayaḥ // NsP_41.60

yathāyaṃ matsutaḥ stutyaḥ stāvakān stauti nīcavat 
re mūḍha dṛṣṭvāpy aiśvasryaṃ mama brūṣe puro harim // NsP_41.61

asadṛśasya tu hareḥ stutir eṣā viḍambanā 
ity uktvā tanayaṃ bhūpa jātakrodho bhayānakaḥ // NsP_41.62

jihmaṃ nirīkṣya ca prāha tadguruṃ kampayan ruṣā 
yāhi yāhi dvijapaśo sādhu śādhi sutaṃ mama // NsP_41.63

prasāda ity eṣa vadan sa vipro jagāma gehaṃ khalarājasevī 
viṣṇuṃ visṛjyānvasarac ca daityaṃ kiṃ vā na kuryur bharaṇāya lubdhāḥ // NsP_41.64

|| iti śrīnarasiṃhapurāṇe nṛsiṃhaprādurbhāve ekacatvāriṃśo 'dhyāyaḥ || narp 41 ||

so 'py āśu nīto guruveśma daityair daityendrasūnur haribhaktibhūṣaṇaḥ 
aśeṣavidyānivahena sākaṃ kālena kaumāram avāpa yogī // NsP_42.1

prāyeṇa kaumāram avāpya lokaḥ puṣṇāti nāstikyam asadgatiṃ ca 
tasmin vayaḥsthasya bahirviraktir bhavaty abhūc citram aje ca bhaktiḥ // NsP_42.2

atha saṃpūrṇavidyaṃ taṃ kadācid ditijeśvaraḥ 
ānāyya praṇataṃ prāha prahlādaṃ viditeśvaram // NsP_42.3

sādhv ajñānanidher bālyān mukto 'si surasūdana 
idānīṃ bhrājase bhāsvān nīhārād iva nirgataḥ // NsP_42.4

bālye vayaṃ ca tvam iva dvijair jāḍyāya mohitāḥ 
vayasā vardhamānena putrakaivaṃ suśikṣitāḥ // NsP_42.5

tad adya tvayi dhurye 'haṃ saṃsakaṇṭakatādhuram 
vinyasya svāṃ ciradhṛtāṃ sukhī paśyan śriyaṃ tava // NsP_42.6

yadā yadā hi naipuṇyaṃ pitā putrasya paśyati 
tadā tadādhiṃ tyaktvā nu mahat saukhyam avāpnuyāt // NsP_42.7

guruś cātīva naipuṇyaṃ mamāgre 'varṇayat tava 
na citraṃ putra tac chrotuṃ kiṃ nu me vāñchataḥ śrutī // NsP_42.8

netrayoḥ śatrudāridryaṃ śrotrayoḥ sutasūktayaḥ 
yuddhavraṇaṃ ca gātreṣu māyināṃ ca mahotsavaḥ // NsP_42.9

śrutveti nikṛtiprajñaṃ daityādhipavacas tataḥ 
jagāda yogī niśśaṅkaṃ prahlādaḥ praṇato gurum // NsP_42.10

sūktayaḥ śrotrayoḥ satyaṃ mahārāja mahotsavaḥ 
kiṃtu tā vaiṣṇavīr vāco muktvā nānyā vicārayet // NsP_42.11

nītiḥ sūktiḥ kathāḥ śrāvyāḥ śrāvyaṃ kāvyaṃ ca tad vacaḥ 
yatra saṃsṛtiduḥkhaughakakṣāgnir gīyate hariḥ // NsP_42.12

acintyaḥ stūyate yatra bhaktyā bhaktepsitapradaḥ 
arthaśātreṇa kiṃ tāta yatra saṃsṛtisaṃtatiḥ // NsP_42.13

śāstraśrameṇa kiṃ tāta yenātmaiva vihaṃsyate 
vaiṣṇavaṃ vāṅmayaṃ tasmāc *chrāvyaṃ sevyaṃ ca sarvadā // NsP_42.14

mumukṣubhir bhavakleśān no cen naiva sukhī bhavet 
iti tasya vacaḥ śṛṇvan hiraṇyakaśipus tadā // NsP_42.15

jajvāla daityarāṭ taptasarpir adbhir ivādhikam 
prahlādasya giraṃ puṇyāṃ janasaṃsṛtināśinīm // NsP_42.16

nāmṛsyatāsuraḥ kṣudro ghūko bhānuprabhām iva 
parito vīkṣya saṃprāha kruddho daityabhaṭān idam // NsP_42.17

hanyatām eṣa kuṭilaḥ śastrapātaiḥ subhīṣaṇaiḥ 
utkṛttyotkṛttya marmāṇi rakṣitāstu hariḥ svayam // NsP_42.18

paśyatv idānīm evaiṣa harisaṃstavajaṃ phalam 
kākolakaṅkagṛdhrebhyo hy asyāṅgaṃ saṃvibhajyatām // NsP_42.19

athoddhṛtāstrā daiteyas tarjayantaḥ pragarjitaiḥ 
acyutasya priyaṃ bhaktaṃ taṃ jagnuḥ patinoditāḥ // NsP_42.20

prahlādo 'pi prabhuṃ natvā dhyānavajraṃ samādade 
akṛtrimarasam bhaktaṃ tam itthaṃ dhyānaniścalam // NsP_42.21

rarakṣa bhagavān viṣṇuḥ prahlādaṃ bhaktaduḥkhahṛt 
athālabdhapadāny asya gātre śastrāṇi rakṣasām // NsP_42.22

nīlābjaśakalānīva petuś chinnāny anekadhā 
kiṃ prākṛtāni śastrāṇi kariṣyanti haripriye // NsP_42.23

tāpatrayamahāstraughaḥ sarvo 'py asmād bibheti vai 
pīḍayanti janāṃs tāvad vyādhayo rākṣasā grahāḥ // NsP_42.24

yāvad guhāśayaṃ viṣṇuṃ sūkṣmaṃ ceto na vindati 
te tu bhagnāstraśakalaiḥ pratīpotthair itas tataḥ // NsP_42.25

hanyamānā nyavartanta sadyaḥ phaladadair iva 
na citraṃ vibudhānāṃ tad ajñānāṃ vismayāvaham // NsP_42.26

vaiṣṇavaṃ balam ālokya rājā nūnaṃ bhayaṃ dadhau 
punas tasya vadhopāyaṃ cintayan sa sudurmatiḥ // NsP_42.27

samādiśat samāhūya daṃdaśūkān sudurviṣān 
aśastravadhayogyo 'yam asmayo haritoṣakṛt // NsP_42.28

tasmād bhavadibhir acirād hanyatāṃ garalāyudhāḥ 
hiraṇyakaśipoḥ śrutvā vacanaṃ te bhujaṃgamāḥ 
tasyājñāṃ jagṛhur mūrdhnā praharṣād deśavartinaḥ // NsP_42.29

atha jvaladdaśanakarāladaṃṣṭriṇa sphuṭasphuraddaśanasahasrabhīṣaṇāḥ 
akarṣakā harimahisvakarṣakā haripriyaṃ drutataram āpatan ruṣā // NsP_42.30

garāyudhās tvacam api bhettum alpikāṃ vapuṣyajasmṛtibaladurbhidākṛteḥ 
alaṃ na te harivapuṣaṃ tu kevalaṃ vidaśya taṃ nijadaśanair vinā kṛtāḥ // NsP_42.31

tataḥ sravatkṣatajaviṣaṇṇamūrtayo dvidhākṛtādbhutadaśanā bhujaṃgamāḥ 
sametya te ditijapatiṃ vyajijñapan viniḥśvasatpracalaphaṇā bhujaṃgamāḥ // NsP_42.32

prabho mahīdhrān api bhasmaśeṣāṃs tasminn aśaktās tu tadaiva vadhyāḥ 
mahānubhāvasya tavātmajasya vadhe niyuktvā daśanair vinā kṛtāḥ // NsP_42.33

itthaṃ dvijihvāḥ kaṭhinaṃ nivedya yayur visṛṣṭāḥ prabhuṇākṛtārthāḥ 
vicintayantaḥ pṛthuvismayena prahlādasāmarthyanidānam eva // NsP_42.34

athāsureśaḥ sacivair vicārya niścitya sūnuṃ tam adaṇḍasādhyam 
āhūya sāmnā praṇataṃ jagāda vākyaṃ sadā nirmalapuṇyacittam 
prahlāda duṣṭo 'pi nijāṅgajāto na vadhya ity adya kṛpā mamābhūt // NsP_42.35

tatas tūrṇaṃ samāgatya daityarājapurohitāḥ 
mūḍhāḥ prāñjalayaḥ prāhur dvijāḥ śāstraviśāradāḥ // NsP_42.36

trailokyaṃ kampate deva bhṛśaṃ tvayy abhikāṅkṣiṇi 
prahlādas tvāṃ na jānāti kruddhaṃ svalpo mahābalam // NsP_42.37

tad alaṃ deva roṣeṇa dayāṃ kartuṃ tvam arhasi 
putraḥ kuputratām eti na mātāpitarau kadā // NsP_42.38

uktveti kuṭilaprajñaṃ daityaṃ daityapurohitāḥ 
ādāya tadanujñātaṃ prahlādaṃ dhīdhanaṃ yayuḥ // NsP_42.39

|| iti śrīnarasiṃhapurāṇe narasiṃhaprādurbhāve dvicatvāriṃśo 'dhyāyaḥ || narp 42 ||

atha sa gurugṛhe 'pi vartamānaḥ sakalavidacyutasaktapuṇyacetāḥ 
jaḍa iva vicacāra bāhyakṛtye satatam anantamayam jagat prapaśyan // NsP_43.1

sahagurukulavāsinaḥ kadācic chrutiviratā hy avadan sametya bālāḥ 
tava caritam aho vicitram etat kṣitipatiputra yato 'sy abhogalubdhaḥ 
hṛdi kim api vicintya hṛṣṭaromā bhavasi sadā ca vadāṅga yady aguhyam // NsP_43.2

iti gaditavataḥ sa mantriputrān avadad idaṃ nṛpa sarvavatsalatvāt 
śṛṇuta sumanasaḥ surāriputrā yad aham ananyaratir vadāmi pṛṣṭaḥ // NsP_43.3

dhanajanataruṇīvilāsaramyo bhavavibhavaḥ kila bhāti yas tam enam 
vimṛśata subudhair utaiṣa sevyo drutam atha vā parivarjya eva dūrāt // NsP_43.4

prathamam iha vicāryatāṃ yad ambā jaṭharagatair anubhūyate suduḥkham 
sukuṭilatanubhis tadagnitaptair vividhapurājananāni saṃsmaradbhiḥ // NsP_43.5

kārāgṛhe dasyur ivāsmi baddho jarāyuṇā viṭkṛmimūtragehe 
paśyāmi garbhe 'pi sakṛn mukundapādābjayor asmaraṇena kaṣṭam // NsP_43.6

tasmāt sukhaṃ garbhaśayasya nāsti bālye tathā yauvanavārddhake vā 
evaṃ bhavo duḥkhamayaḥ sadaiva sevyaḥ kathaṃ daityasutāḥ prabuddhaiḥ 
evaṃ bhave 'smin parimṛgyamāṇā vīkṣāmahe naiva sukhāṃśaleśam // NsP_43.7

yathā yathā sādhu vicārayāmas tathā tathā duḥkhataraṃ ca vidmaḥ 
tasmād bhave 'smin kila cārurūpe duḥkhākare naiva patanti santaḥ // NsP_43.8

patanty atho 'tattvavidaḥ sumūḍhā vahnau pataṃgā iva darśanīye 
yady asti nānyac charaṇaṃ sukhāya yuktaṃ tadaitat patanaṃ sukhābhe // NsP_43.9

avindatām annam aho kṛśānāṃ yuktaṃ hi piṇyākatuṣādibhakṣaṇam 
asti tv ajaṃ śrīpatipādapadma dvaṃdvārcanaprāpyam anantam ādyam // NsP_43.10

akleśataḥ prāpyam idaṃ visṛjya mahāsukhaṃ yo 'nyasukhāni vāñchet 
rājyaṃ karasthaṃ svam asau visṛjya bhikṣām aṭed dīnamanāḥ sumūḍhaḥ // NsP_43.11

tac cārcyate śrīpatipādapadma dvaṃdvaṃ na vastrair na dhanaiḥ śramair na 
ananyacittena nareṇa kiṃtu uccāryate keśava mādhaveti // NsP_43.12

evaṃ bhavaṃ duḥkhamayaṃ viditvā daityātmajāḥ sādhu hariṃ bhajadhvam 
evaṃ jano janmaphalaṃ labheta no ced bhavābdhau prapated adho 'dhaḥ // NsP_43.13

tasmād bhave 'smin hṛdi śaṅkacakra gadādharaṃ devam anantam īḍyam 
smarantu nityaṃ varadaṃ mukundaṃ sadbhaktiyogena nivṛttakāmāḥ // NsP_43.14

anāstikatvāt kṛpayā bhavadbhyo vadāmi guhyaṃ bhavasindhusaṃsthāḥ 
sarveṣu bhūteṣu ca mitrabhāvaṃ bhajantv ayaṃ sarvagato hi viṣṇuḥ // NsP_43.15

prahlāda tvaṃ vayaṃ cāpi bālabhāvān mahāmate 
ṣaṇḍāmarkāt paraṃ mitraṃ guruṃ cānyaṃ na vidmahe // NsP_43.16

tvayaitac chikṣitaṃ kutra tathyaṃ no vada nistuṣam // NsP_43.17ab

yadā tātaḥ prayāto me taporthaṃ kānanaṃ mahat // NsP_43.17cd

tadā cendraḥ samāgatya puraṃ tasya rurodha ha 
mṛtaṃ vijñāya daityendraṃ hiraṇyakaśipuṃ tadā // NsP_43.18

indro me jananīṃ gṛhya prayāto manmathāgninā 
dahyamāno mahābhāgāṃ mārge gacchati satvaram // NsP_43.19

tadā māṃ garbhagaṃ jñātvā nārado devadarśanaḥ 
āgatyendraṃ jagādoccair mūḍha muñca pativratām // NsP_43.20

asyā garbhe sthito yo 'sau sa vai bhāgavatottamaḥ 
tac chrutvā nāradavaco mātaraṃ praṇipatya me // NsP_43.21

viṣṇubhaktyā pramucyātha gataḥ svaṃ bhuvanaṃ hariḥ 
nāradas tāṃ samānīya āśramaṃ svaṃ śubhavrataḥ // NsP_43.22

mām uddiśya mahābhāgām etad vai kathitaṃ tadā 
tathā me vismṛtaṃ naiva bālābhyāsād danoḥ sutāḥ // NsP_43.23

viṣṇoś cānugraheṇaiva nāradasyopadeśataḥ 
ekadā guptacaryāyāṃ gato 'sau rākṣasādhipaḥ // NsP_43.24

śṛṇoti rātrau nagare jaya rāmeti kīrtanam 
avait putrakṛtaṃ sarvaṃ balavān dānaveśvaraḥ // NsP_43.25

athāhūyāha daityendraḥ krodhāndhaḥ sa purohitān 
re re kṣudradvijā yūyam atimumūrṣatāṃ gatāḥ // NsP_43.26

prahlādo 'yaṃ mṛṣālāpān vakty anyān pāṭhayaty api 
iti nirbhartsya tān viprān śvasan rājāviśad gṛham // NsP_43.27

na ca putravadhe cintāṃ jahau svavadhakāriṇīm 
āsannamaraṇo 'marṣāt kṛtyam ekaṃ vimṛśya saḥ // NsP_43.28

akṛtyam eva daityādīn āhūyopādiśad rahaḥ 
adya kṣapāyāṃ prahlādaṃ prasuptaṃ duṣṭam ulbaṇaiḥ // NsP_43.29

nāgapāśair dṛḍhaṃ baddhvā madhye nikṣipatāmbudheḥ 
tadājñāṃ śirasādāya dadṛśus tam upetya te // NsP_43.30

rātripriyaṃ samādhisthaṃ prabuddhaṃ suptavat sthitam 
saṃchinnarāgalobhādimahābandhaṃ kṣapācarāḥ // NsP_43.31

babandhus taṃ mahātmānaṃ phalgubhiḥ sarparajjubhiḥ 
garuḍadhvajabhaktaṃ taṃ buddhvāhibhir abuddhayaḥ // NsP_43.32

jalaśāyipriyaṃ nītvā jalarāśau nicikṣipuḥ 
balinas te 'calān daityā tasyopari nidhāya ca // NsP_43.33

śaśaṃsus taṃ priyaṃ rājñe drutaṃ tān so 'py amānayat 
prahlādaṃ cābdhimadhyasthaṃ tam aurvāgnim ivāparam // NsP_43.34

jvalantaṃ tejasā viṣṇor grāhā bhūribhiyātyajan 
sa cābhinnacidānandasindhumadhye samāhitaḥ // NsP_43.35

na veda baddham ātmānaṃ lavaṇāmbudhimadhyagam 
atha brahmāmṛtāmbhodhi, maye svasmin sthite munau // NsP_43.36

yayau kṣobhaṃ dvitīyābdhipraveśād iva sāgaraḥ 
kleśāt kleśān ivoddhūya prahlādam atha vīcayaḥ // NsP_43.37

ninyus tīre 'plavāmbhodheḥ gurūktaya ivāmbudheḥ 
dhyānena viṣṇubhūtaṃ taṃ bhagavān varuṇālayaḥ // NsP_43.38

vinyasya tīre ratnāni gṛhītvā draṣṭum āyayau 
tāvad bhagavatādiṣṭaḥ prahṛṣṭaḥ pannagāśanaḥ // NsP_43.39

bandhanāhīn samabhyetya bhakṣayitvā punar yayau 
athābabhāṣe prahlādaṃ gambhīradhvanir arṇavaḥ // NsP_43.40

praṇamya divyarūpaḥ san samādhisthaṃ hareḥ priyam 
prahlāda bhagavadbhakta puṇyātmann arṇavo 'smy aham // NsP_43.41

cakṣurbhyām atha māṃ dṛṣṭvā pāvayārthinam āgatam 
ity ambudhigiraḥ śrutvā sa mahātmā hareḥ priyaḥ // NsP_43.42

udvīkṣya sahasā devaṃ taṃ natvāhāsurātmajaḥ 
kadāgataṃ bhagavatā tam athāmbudhir abravīt // NsP_43.43

yoginn ajñātavṛttas tvam aparāddhaṃ tavāsuraiḥ 
baddhas tvam ahibhir daityair mayi kṣipto 'dya vaiṣṇava // NsP_43.44

tatas tūrṇaṃ mayā tīre nyastas tvaṃ phaṇinaś ca tān 
idānīm eva garuḍo bhakṣayitvā gato mahān // NsP_43.45

mahātmann anugṛhṇīṣva tvaṃ māṃ satsaṅgam ārthinam 
gṛhāṇemāni ratnāni pūjyas tvaṃ me harir yathā // NsP_43.46

yady apy etair na te kṛtyaṃ ratnair dāsyāmy athāpy aham 
dīpān nivedayaty eva bhāskarasyāpi bhaktimān // NsP_43.47

tvam āpatsv api ghorāsu viṣṇunaiva hi rakṣitaḥ 
tvādṛśā nirmalātmāno na santi bahavo 'rkavat // NsP_43.48

bahunā kiṃ kṛtārtho 'smi yat tiṣṭhāmi tvayā saha 
ālapāmi kṣaṇam api nekṣe hy etat phalopamām // NsP_43.49

ity abdhinā stutaḥ śrīśamāhātmyavacanaiḥ svayam 
yayau lajjāṃ praharṣaṃ ca prahlādo bhagavatpriyaḥ // NsP_43.50

pratigṛhya sa ratnāni vatsalaḥ prāha vāridhim 
mahātman sutarāṃ dhanyaḥ śete tvayi hi sa prabhuḥ // NsP_43.51

kalpānte 'pi jagat kṛtsnaṃ grasitvā sa jaganmayaḥ 
tvayy evaikārṇavībhūte śete kila mahātmani // NsP_43.52

locanābhyāṃ jagannāthaṃ draṣṭum icchāmi vāridhe 
tvaṃ paśyasi sadā dhanyas tatropāyaṃ prayaccha me // NsP_43.53

uktveti pādāvanataṃ tūrṇam utthāpya sāgaraḥ 
prahlādaṃ prāha yogīndra tvaṃ paśyasi sadā hṛdi // NsP_43.54

draṣṭum icchasy athākṣibhyāṃ stuhi taṃ bhaktavatsalam 
uktveti sindhuḥ prahlādam ātmanaḥ sa jale 'viśat // NsP_43.55

gate nadīndre sthitvaiko hariṃ rātrau sa daityajaḥ 
bhaktyāstaud iti manvānas taddarśanam asaṃbhavam // NsP_43.56

vedāntavākyaśatamārutasaṃpravṛddha vairāgyavahniśikhayā paritāpya cittam 
saṃśodhayanti yadavekṣaṇayogyatāyai dhīrāḥ sadaiva sa kathaṃ mama gocaraḥ syāt // NsP_43.57

mātsaryaroṣasmaralobhamoha madādibhir vā sudṛḍhaiḥ suṣaḍbhiḥ 
uparyuparyāvaraṇaiḥ subaddham andhaṃ mano me kva hariḥ kva vāham // NsP_43.58

yaṃ dhātṛmukhyā vibudhā bhayeṣu śāntyarthinaḥ kṣīranidher upāntam 
gatvottamastotrakṛtaḥ kathaṃcit paśyanti taṃ draṣṭum aho mamāśā // NsP_43.59

ayogyam ātmānam itīśadarśane sa manyamānas tadanāptikātaraḥ 
udvegaduḥkhārṇavamagnamānasaḥ srutāśrudhāro nṛpa mūrcchito 'patat // NsP_43.60

atha kṣaṇāt sarvagataś caturbhujaḥ śubhākṛtir bhaktajanaikavallabhaḥ 
duḥsthaṃ tam āśliṣya sudhāmayair bhujais tatraiva bhūpāvir abhūd dayānidhiḥ // NsP_43.61

sa labdhasaṃjño 'tha tadaṅgasaṅgād unmīlitākṣaḥ sahasā dadarśa 
prasannavaktraṃ kamalāyatākṣaṃ sudīrghabāhuṃ yamunāsavarṇam // NsP_43.62

udāratejomayam aprameyaṃ gadāriśaṅkhāmbujacārucihnitam 
sthitaṃ samāliṅgya vibhuṃ sa dṛṣṭvā prakampito vismayabhītiharṣaiḥ // NsP_43.63

tat svapnam evātha sa manyamānaḥ svapne 'pi paśyāmi hariṃ kṛtārtham 
iti praharṣārṇavamagnacetāḥ svānandamūrchāṃ sa punaś ca bheje // NsP_43.64

tataḥ kṣitāv eva niviśya nāthaḥ kṛtvā tam aṅke svajanaikabandhuḥ 
śanair vidhunvan karapallavena spṛśan muhur mātṛvad āliliṅga // NsP_43.65

tataś cireṇa prahlādaḥ saṃmukhonmīlitekṣaṇaḥ 
āluloke jagannāthaṃ vismayāviṣṭacetasā // NsP_43.66

tataś cirāt taṃ saṃbhāvya dhīraḥ śrīśāṅkaśāyinam 
ātmānaṃ sahasottasthau sadyaḥ sabhayasaṃbhramaḥ // NsP_43.67

praṇāmāyāpatac corvyāṃ prasīdeti vadan muhuḥ 
saṃbhramāt sa bahujño 'pi nānyāṃ pūjoktim asmarat // NsP_43.68

tam athābhayahastena gadāśaṅkhāridhṛk prabhuḥ 
gṛhītvā sthāpayām_asa prahlādaṃ sa dayānidhiḥ // NsP_43.69

karābjasparśanāhlādagaladaśruṃ savepathum 
bhūyo 'thāhlādayan svāmī taṃ jagādeti sāntvayan // NsP_43.70

sabhayaṃ saṃbhramaṃ vatsa madgauravakṛtaṃ tyaja 
naivaṃ priyo me bhakteṣu svādhīnapraṇayī bhava // NsP_43.71

nityaṃ saṃpūrṇakāmasya janmāni vividhāni me 
bhaktasarveṣṭadānāya tasmāt kiṃ te priyaṃ vada // NsP_43.72

atha vyajijñapad viṣṇuṃ prahlādaḥ prāñjalir naman 
salaulyam utphulladṛśā paśyann evaṃ ca tanmukham // NsP_43.73

nāpy ayaṃ varadānāya kālo naiṣa prasīda me 
tvaddarśanāmṛtāsvādād antarātmā na tṛpyati // NsP_43.74

brahmādidevair durlakṣyaṃ tvām eva paśyataḥ prabho 
tṛptiṃ neṣyati me cittaṃ kalpāyutaśatair api // NsP_43.75

naivam etad dhy atṛptasya tvāṃ dṛṣṭvānyad vṛṇoti kim 
tataḥ smitasudhāpūraiḥ pūrayan sa priyaṃ priyāt // NsP_43.76

yojayan mokṣalakṣmyaiva taṃ jagāda jagatpatiḥ 
satyaṃ maddarśanād anyad vatsa naivāsti te priyam // NsP_43.77

kiṃcit te dātum iṣṭaṃ me matpriyārthaṃ vṛṇīṣva tat 
prahlādo 'thābravīd dhīmān deva janmāntareṣv api // NsP_43.78

dāsas tavāhaṃ bhūyāsaṃ garutmān iva bhaktimān 
athāha nāthaḥ prahlādaṃ saṃkaṭaṃ khalv idaṃ kṛtam // NsP_43.79

ahaṃ tavātmadānecchus tvaṃ tu bhṛtyatvam icchasi 
varān anyāṃś ca varaya dhīman daityeśvarātmaja // NsP_43.80

prahlādo 'pi punaḥ prāha bhaktakāmapradaṃ harim 
prasīda sāstu me nātha tvadbhaktiḥ sāttvikī sthirā // NsP_43.81

anayātha ca tvāṃ naumi nṛtyāmi tvatparaḥ sadā 
athābhituṣṭo bhagavān priyam āha priyaṃvadam // NsP_43.82

vatsa yad yad abhīṣṭaṃ te tat tad astu sukhī bhava 
antarhite ca mayy atra mā khida tvaṃ mahāmate // NsP_43.83

tvaccittān nāpayāsyāmi kṣīrābdher iva supriyāt 
punar dvitridinais tvaṃ māṃ draṣṭā duṣṭavadhodyatam // NsP_43.84

apūrvāviṣkṛtākāraṃ nṛsiṃhaṃ pāpabhīṣaṇam 
uktvety ataḥ praṇamataḥ paśyataś cātilālasam // NsP_43.85

atuṣṭasyaiva tasyeśo māyayāntar dadhe hariḥ 
tato haṭhād adṛṣṭvā taṃ sarvato bhaktavatsalam // NsP_43.86

hāhety aśruplutaḥ procya vavande sa cirād iti 
śrūyamāṇe 'tha paritaḥ pratibuddhajanasvane // NsP_43.87

utthāyābdhitaṭād dhīmān prahlādaḥ svapuraṃ yayau // NsP_43.88

atha ditijasutaś ciraṃ prahṛṣṭaḥ smṛtibalataḥ paritas tam eva paśyan 
harimanujagatiṃ tv alaṃ ca paśyan gurugṛham utpulakaḥ śanair avāpa // NsP_43.89

|| iti śrīnarasiṃhapurāṇe narasiṃhaprādurbhāve tricatvāriṃśo 'dhyāyaḥ || narp 43 ||

athāgataṃ te prahlādaṃ dṛṣṭvā daityāḥ suvismitāḥ 
śaśaṃsur daityapataye yaiḥ kṣiptaḥ sa mahārṇave // NsP_44.1

svasthaṃ tam āgataṃ śrutvā daityarāḍ vismayākulaḥ 
āhūyatāṃ ca ity āha krodhān mṛtyuvaśe sthitaḥ // NsP_44.2

tathāsurair durānītaḥ samāsīnaṃ sa divyadṛk 
āsannamṛtyuṃ daityendraṃ dadarśātyūrjitaśriyam // NsP_44.3

nīlāṃśumiśramāṇikyadyuticchannavibhūṣaṇam 
sadhūmāgnim iva vyāptam uccāsanacitisthitam // NsP_44.4

daṃṣṭrotkaṭair ghoratarair ghanacchavibhir udbhaṭaiḥ 
kumārgadarśibhir daityair yamadūtair ivāvṛtam // NsP_44.5

dūrāt praṇamya pitaraṃ prāñjalis tu vyavasthitaḥ 
athāhākaraṇakrodhaḥ sa khalo bhartsayan sutam // NsP_44.6

bhagavatpriyam atyuccair mṛtyum evāśrayann iva 
mūḍha re śṛṇu madvākyam etad evāntimaṃ dhruvam // NsP_44.7

ito na tvāṃ pravakṣyāmi śrutvā kuru yathepsitam 
uktveti drūtam ākṛṣya candrahāsāsim adbhutam // NsP_44.8

saṃbhramād vīkṣitaḥ sarvaiś cālayann āha taṃ punaḥ 
kva cāsti mūḍha te viṣṇuḥ sa tvām adya prarakṣatu // NsP_44.9

tvayoktaṃ sa hi sarvatra kasmāt stambhe na dṛśyate 
yadi paśyāmi taṃ viṣṇum adhunā stambhamadhyagam // NsP_44.10

tarhi tvāṃ na vadhiṣyāmi bhaviṣyasi dvidhānyathā 
prahlādo 'pi tathā dṛṣṭvā dadhyau taṃ parameśvaram // NsP_44.11

puroktaṃ tadvacaḥ smṛtvā praṇanāma kṛtāñjaliḥ 
tāvatprasphuṭitastambho vīkṣito daityasūnunā // NsP_44.12

ādarśarūpe daityasya khaḍgajo yaḥ pratiṣṭhitaḥ 
tanmadhye dṛśyate rūpaṃ bahuyojanam āyatam // NsP_44.13

atiraudraṃ mahākāyaṃ dānavānāṃ bhayaṃkaram 
mahānetraṃ mahāvaktraṃ mahādaṃṣṭraṃ mahābhujam // NsP_44.14

mahānakhaṃ mahāpādaṃ kālāgnisadṛśānanam 
karṇāntakṛtavistāravadanaṃ cātibhīṣaṇam // NsP_44.15

kṛtvetthaṃ nārasiṃhaṃ tu yayau viṣṇus trivikramaḥ 
narasiṃhaḥ stambhamadhyād nirgatya praṇanāda ca // NsP_44.16

ninādaśravaṇād daityā narasiṃham aveṣṭayan 
tān hatvā sakalāṃs tatra svapauruṣaparākramāt // NsP_44.17

babhañja ca sabhāṃ divyāṃ hiraṇyakaśipor nṛpa 
vārayām_asur abhyetya narasiṃhaṃ mahābhaṭāḥ // NsP_44.18

te tu rājan kṣaṇād eva narasiṃhena vai hatāḥ 
tataḥ śastrāṇi varṣanti narasiṃhe pratāpini // NsP_44.19

sa tu kṣaṇena bhagavān hatvā tad balam ojasā 
nanāda ca mahānādaṃ diśaḥ śabdena pūrayan // NsP_44.20

tān mṛtān api vijñāya punar anyān mahāsuraḥ 
aṣṭāśītisahasrāṇi hetihastān samādiśat // NsP_44.21

te 'py āgatya vai taṃ devaṃ rurudhuḥ sarvato diśam 
hatvā tān akhilān yuddhe yudhyamāno nanāda saḥ // NsP_44.22

punaḥ sabhāṃ babhañjāsau hiraṇyakaśipoḥ śubhām 
tān hatān api vijñāya krodhasaṃraktalocanaḥ // NsP_44.23

tato hiraṇyakaśipur niścakrāma mahābalaḥ 
uvāca ca mahīpāla dānavān baladarpitān // NsP_44.24

hanyatāṃ hanyatām eva gṛhyatāṃ gṛhyatām ayam 
ity evaṃ vadatas tasya pramukhe tu mahāsurān // NsP_44.25

yudhyamānān raṇe hatvā narasiṃho nanāda ca 
tato 'tidudruvur daityā hataśeṣā diśo diśaḥ // NsP_44.26

yāvad dhatā yudhyamānā daityāḥ koṭisahasraśaḥ 
narasiṃhena tāvac ca nabhobhāgaṃ gato raviḥ // NsP_44.27

śastrāstravarṣacaturaṃ hiraṇyakaśipuṃ javāt 
pragṛhya tu balād rājan narasiṃho mahābalaḥ // NsP_44.28

saṃdhyākāle gṛhadvāri sthitvorau sthāpya taṃ ripum 
vajratulyamahoraskaṃ hiraṇyakaśipuṃ ruṣā 
nakhair kisalayam iva dārayaty āha so 'suraḥ // NsP_44.29

yatrākhaṇḍaladantidantamusalāny ākhaṇḍitāny āhave dhārā yatra pinākapāṇiparaśor ākuṇṭhatām āgamat 
tan me tāvad uro nṛsiṃhakarajair vyādīryate sāṃprataṃ daive durjanatāṃ gate tṛṇam api prāyo 'py avajñāyate // NsP_44.30

evaṃ vadati daityendre dadāra narakesarī 
hṛdayaṃ daityarājasya padmapatram iva dvipaḥ // NsP_44.31

śakale dve tirobhūte nakharandhre mahātmane 
tataḥ kva yāto duṣṭo 'sāv iti devo 'tivismitaḥ // NsP_44.32

nirīkṣya sarvato rājan vṛthaitat karma me 'bhavat 
iti saṃcintya rājendra narasiṃho mahābalaḥ // NsP_44.33

vyadhūnayat karāv uccais tatas te śakale nṛpa 
nakharandhrān nipatite bhūmau reṇusame hareḥ // NsP_44.34

dṛṣṭvā vyatītasaṃroṣo jahāsa parameśvaraḥ 
puṣpavarṣaṃ ca varṣanto narasiṃhasya mūrdhani // NsP_44.35

devā sabrahmakāḥ sarve āgatāḥ prītisaṃyutāḥ 
āgatya pūjayām_asur narasiṃhaṃ paraṃ prabhum // NsP_44.36

brahmā ca daityarājānaṃ prahlādam abhiṣecayat 
dharme ratiḥ samastānāṃ janānām abhavat tadā // NsP_44.37

indro 'pi sarvadevais tu hariṇā sthāpito divi 
narasiṃho 'pi bhagavān sarvalokahitāya vai // NsP_44.38

śrīśailaśikharaṃ prāpya viśrutaḥ surapūjitaḥ 
sthito bhaktahitārthāya abhaktānāṃ kṣamāya ca // NsP_44.39

ity etan narasiṃhasya māhātmyaṃ yaḥ paṭhen naraḥ 
śṛṇoti vā nṛpaśreṣṭha mucyate sarvapātakaiḥ // NsP_44.40

naro vā yadi vā nārī śṛṇoty ākhyānam uttamam 
vaidhavyād duḥkhaśokāc ca duṣṭasaṅgāt pramucyate // NsP_44.41

duśśīlo 'pi durācāro duṣprajo doṣakarmakṛt 
adharmiṣṭho 'nabhogī ca śṛṇvan śuddho bhaven naraḥ // NsP_44.42

hariḥ sureśo naralokapūjito hitāya lokasya carācarasya 
kṛtvā virūpaṃ ca purātmamāyayā hiraṇyakaṃ duḥkhakaraṃ nakhaiś chinat // NsP_44.43

|| iti śrīnarasiṃhapurāṇe narasiṃhaprādurbhāvo nāma catuścatvāriṃśo 'dhyāyaḥ || narp 44 ||

śṛṇu rājan samāsena vāmanasya parākramam 
baliyāge hatā yena purā daityāḥ sahasraśaḥ // NsP_45.1

virocanasutaḥ pūrvaṃ mahābalaparākramaḥ 
trailokyaṃ bubhuje jitvā devān indrapurogamān // NsP_45.2

tataḥ kṛśatarā devā babhūvus tena khaṇḍitāḥ 
indraṃ kṛśataraṃ dṛṣṭvā naṣṭarājyaṃ nṛpottama // NsP_45.3

aditir devamātā yā sātapyat paramaṃ tapaḥ 
tuṣṭāva vāgbhir iṣṭābhiḥ praṇipatya janārdanam // NsP_45.4

tataḥ stutyābhisaṃtuṣṭo devadevo janārdanaḥ 
sthitvā tatpurato vācam uvāca madhusūdanaḥ // NsP_45.5

tava putro bhaviṣyāmi subhage balibandhanaḥ 
ity uktvā tāṃ gato viṣṇuḥ svagṛhaṃ sā samāyayau // NsP_45.6

tataḥ kālena sā garbham avāpa nṛpa kaśyapāt 
ajāyata sa viśveśo bhagavān vāmanākṛtiḥ // NsP_45.7

tasmiñ jāte samāgatya brahmā lokapitāmahaḥ 
jātakarmādikāḥ sarvāḥ kriyās tatra cakāra vai // NsP_45.8

kṛtopanayano devo brahmacārī sanātanaḥ 
aditiṃ capy anujñāpya yajñaśālāṃ baler yayau // NsP_45.9

gacchataḥ pādavikṣepāc cacāla sakalā mahī 
yajñabhāgān na gṛhṇanti dānavāś ca baler makhāt // NsP_45.10

praśāntāś cāgnayas tatra ṛtvijo mantrataś cyutāḥ 
viparītam idaṃ dṛṣṭvā śukram āha mahābalaḥ // NsP_45.11

na gṛhṇanti mune kasmād *dhavirbhāgaṃ mahāsurāḥ 
kasmāc ca vahnayaḥ śāntāḥ kasmād bhūś calati dvija // NsP_45.12

kasmāc ca mantrato bhraṣṭā ṛtvijaḥ sakalā amī 
ityukto balinā śukro dānavendraṃ vaco 'bravīt // NsP_45.13

he bale śṛṇu me vākyaṃ tvayā devā nirākṛtāḥ 
teṣāṃ rājyapradānāya adityām acyuto 'sura // NsP_45.14

devadevo jagadyoniḥ saṃjāto vāmanākṛtiḥ 
sa tv āgacchati te yajñaṃ tadpadanyāsakampitā // NsP_45.15

calatīyaṃ mahī sarvā tenādyāsurabhūpate 
tatsaṃnidhānād asurā na gṛhṇanti havir makhe // NsP_45.16

tavāgnayo 'pi vai śāntā vāmanāgamanād dhi bhoḥ 
ṛtvijaś ca na bhāsante homamantro bale 'dhunā // NsP_45.17

asurāṇāṃ śriyo hanti surāṇāṃ bhūtir uttamā 
ityuktaḥ sa baliḥ prāha śukraṃ nītimatāṃ varam // NsP_45.18

śṛṇu brahman vaco me tvam āgate vāmane makhe 
yan mayā cādya kartavyaṃ vāmanasyāsya dhīmataḥ // NsP_45.19

tan me vada mahābhāga tvaṃ hi naḥ paramo guruḥ // NsP_45.20ab

iti saṃcoditaḥ śukraḥ sa rājñā balinā nṛpa // NsP_45.20cd

tam uvāca baliṃ vākyaṃ mamāpi śṛṇu sāṃpratam 
devānām upakārāya bhavatāṃ saṃkṣayāya ca // NsP_45.21

sa nūnam āyāti bale tava yajñe na śaṃśayaḥ 
āgate vāmane deve tvayā tasya mahātmanaḥ // NsP_45.22

pratijñā naiva kartavyā dadāmy etat taveti vai 
iti śrutvā vacas tasya balir balavatāṃ varaḥ // NsP_45.23

uvāca tāṃ śubhāṃ vāṇīṃ śukram ātmapurohitam 
āgate vāmane śukra yajñe me madhusūdane // NsP_45.24

na śakyate pratikhyātuṃ dānaṃ prati mayā guro 
anyeṣām api jantūnām ity uktaṃ te mayādhunā // NsP_45.25

kiṃ punar vāsudevasya āgatasya tu śārṅgiṇaḥ 
tvayā vighno na kartavyo vāmane 'trāgate dvija // NsP_45.26

yad yad dravyaṃ prārthayate tat tad dravyaṃ dadāmy aham 
kṛtārtho 'haṃ muniśreṣṭha yady āgacchati vāmanaḥ // NsP_45.27

ity evaṃ vadatas tasya yajñaśālāṃ sa vāmanaḥ 
āgatya praviveśātha praśaśaṃsa baler makham // NsP_45.28

taṃ dṛṣṭvā sahasā rājan rājā daityādhipo baliḥ 
upacāreṇa saṃpūjya vākyam etad uvāca ha // NsP_45.29

yad yat prārthayase māṃ tvaṃ devadeva dhanādikam 
tat sarvaṃ tava dāsyāmi māṃ yācasvādya vāmana // NsP_45.30

ityukto vāmanas tatra nṛpendra balinā tadā 
yācayām_asa deveśo bhūmer dehi padatrayam // NsP_45.31

mamāgniśaraṇārthāya na me 'rthe 'sti prayojanam 
ityukto vāmanenātha baliḥ prāha ca vāmanam // NsP_45.32

padatrayeṇa cet tṛptir mayā dattaṃ padatrayam 
evam ukte tu balinā vāmano balim abravīt // NsP_45.33

dīyatāṃ me kare toyaṃ yadi dattaṃ padatrayam 
ityukto devadevena tadā tatra svayaṃ baliḥ // NsP_45.34

sajalaṃ hemakalaśaṃ gṛhītvotthāya bhaktitaḥ 
yāvat sa vāmanakare toyaṃ dātum upasthitaḥ // NsP_45.35

tāvac chukraḥ kalaśago jaladhārāṃ rorodha ha 
tataś ca vāmanaḥ kruddhaḥ pavitrāgreṇa sattama // NsP_45.36

udake kalaśadvāri tacchukrākṣim avedhayat 
tato vyapagataḥ śukro viddhaikākṣo narottama // NsP_45.37

toyadhārā nipatitā vāmanasya kare punaḥ 
kare nipatite toye vāmano vavṛdhe kṣaṇāt // NsP_45.38

pādenaikena vikrāntā tenaiva sakalā mahī 
antarikṣaṃ dvitīyena dyaus tṛtīyena sattama // NsP_45.39

anekān dānavān hatvā hṛtvā tribhuvanaṃ baleḥ 
puraṃdarāya trailokyaṃ dattvā balim uvāca ha // NsP_45.40

yasmāt te bhaktito dattaṃ toyam adya kare mama 
tasmāt te sāṃprataṃ dattaṃ pātālatalam uttamam // NsP_45.41

tatra gatvā mahābhāga bhuṅkṣva tvaṃ matprasādataḥ 
vaivasvate 'ntare 'tīte punar indro bhaviṣyasi // NsP_45.42

praṇamya ca tato gatvā talaṃ bhogam avāptavān // NsP_45.43

śukro 'pi svargam āruhya prasādād vāmanasya vai 
samāgatās tribhuvanaṃ rājan devasamanvitaḥ // NsP_45.44

yaḥ smaret prātar utthāya vāmanasya kathām imām 
sarvapāpavinirmukto viṣṇuloke mahīyate // NsP_45.45

itthaṃ purā vāmanarūpam āsthito harir baler hṛtya jagattrayaṃ nṛpa 
kṛtvā prasādaṃ ca divaukasāṃ pater dattvā trilokaṃ sa yayau mahodadhim // NsP_45.46

|| iti śrīnarasiṃhapurāṇe vāmanaprādurbhāve pañcacatvāriṃśo 'dhyāyaḥ || narp 45 ||

ataḥ paraṃ pravakṣyāmi prādurbhāvaṃ hareḥ śubham 
jāmadagnyaṃ purā yena kṣatram utsāditaṃ śṛṇu // NsP_46.1

purā devagaṇair viṣṇuḥ stutaḥ kṣīrodadhau nṛpa 
ṛṣibhiś ca mahābhāgair jamadagneḥ suto 'bhavat // NsP_46.2

parśurāma iti khyātaḥ sarvalokeṣu sa prabhuḥ 
duṣṭānāṃ nigrahaṃ kartum avatīrṇo mahītale // NsP_46.3

kṛtavīryasutaḥ śrīmān kārtavīryo 'bhavat purā 
dattātreyaṃ samārādhya cakravartitvam āptavān // NsP_46.4

sa kadācin mahābhāgo jamadagnyāśramaṃ yayau 
jamadagnis tu taṃ dṛṣṭvā caturaṅgabalānvitam // NsP_46.5

uvāca madhuraṃ vākyaṃ kārtavīryaṃ nṛpottamam 
mucyatām atra te senā atithis tvaṃ samāgataḥ 
vanyādikaṃ mayā dattaṃ bhuktvā gaccha mahāmate // NsP_46.6

pramucya senāṃ munivākyagauravāt sthito nṛpas tatra mahānubhāvaḥ 
āmantrya rājānam alaṅghyakīrtir muniḥ sa dhenuṃ ca dudoha dogdhrīm // NsP_46.7

hastyaśvaśālā vividhā narāṇāṃ gṛhāṇi citrāṇi ca toraṇāni 
sāmantayogyāni śubhāni rājan samicchatāṃ yāni sukānanāni // NsP_46.8

gṛhaṃ variṣṭhaṃ bahubhūmikaṃ punaḥ samanvitaṃ sādhuguṇair upaskaraiḥ 
dugdhvā prakalpan munir āha pārthivaṃ gṛhaṃ kṛtaṃ te praviśeha rājan // NsP_46.9

ime ca mantripravarā janās te gṛheṣu divyeṣu viśantu śīghram 
hastyaśvajātyaś ca viśantu śālāṃ bhṛtyāś ca nīceṣu gṛheṣu santu // NsP_46.10

ityuktamātre muninā nṛpo 'sau gṛhaṃ variṣṭhaṃ praviveśa rājā 
anyeṣu cānyeṣu gṛheṣu satsu muniḥ punaḥ pārthivam ābabhāṣe // NsP_46.11

snānapradānārtham idaṃ mayā te prakalpitaṃ strīśatam uttamaṃ nṛpa 
snāhi tvam adyātra yathāprakāmaṃ yathā surendro divi nṛtyagītaiḥ // NsP_46.12

sa snātavāṃs tatra surendravan nṛpo gītyādiśabdair madhuraiś ca vādyaiḥ 
snātasya tasyāśu śubhe_2 ca vastre_2 dadau munir bhūpa vibhūṣite_2 dve // NsP_46.13

paridhāya vastraṃ ca kṛtottarīyaḥ kṛtakriyo viṣṇupūjāṃ cakāra 
muniś ca dugdhvānnamayaṃ mahāgiriṃ nṛpāya bhṛtyāya ca dattavān asau // NsP_46.14

yāvat sa rājā bubhuje sabhṛtyas tāvac ca sūryo gatavān nṛpāstam 
rātrau ca gītādivinodayuktaḥ śete sa rājā muninirmite gṛhe // NsP_46.15

tataḥ prabhāte vimale svapnalabdham ivābhavat 
bhūmibhāgaṃ tataḥ kaṃcid dṛṣṭvāsau cintayan nṛpaḥ // NsP_46.16

kim iyaṃ tapasaḥ śaktir muner asya mahātmanaḥ 
surabhyā vā mahābhāga brūhi me tvaṃ purohita // NsP_46.17

ityuktaḥ kārtavīryeṇa tam uvāca purohitaḥ 
muneḥ sāmarthyam apy asti siddhiś ceyaṃ hi gor nṛpa // NsP_46.18

tathāpi sā na hartavyā tvayā lobhān narādhipa 
yas tv etāṃ hartum icched vai tasya nāśo dhruvaṃ bhavet // NsP_46.19

atha mantrivaraḥ prāha brāhmaṇo brāhmaṇapriyaḥ 
rājakāryaṃ ne paśyed vai svapakṣasyaiva poṣaṇāt // NsP_46.20

he rājaṃs tvayi tiṣṭhanti gṛhāṇi vividhāni ca 
tathā suvarṇapātrāṇi śayanādīni ca striyaḥ // NsP_46.21

tāṃ dhenuṃ prāpya rājendra līyamānāni tatkṣaṇāt 
asmābhis tatra dṛṣṭāni nīyatāṃ dhenur uttamā // NsP_46.22

tavaiva yogyā rājendra yadīcchasi mahāmate 
gatavāham ānayiṣyāmi ājñāṃ me dehi bhūbhuja // NsP_46.23

ityukto mantriṇā rājā tathety āha nṛpottama 
sacivas tatra gatvātha surabhiṃ hartum ārabhat // NsP_46.24

vārayām_asa sacivaṃ jamadagniḥ samantataḥ 
rājayogyām imāṃ brahman dehi rājñe mahāmate // NsP_46.25

tvaṃ tu śākaphalāhārī kiṃ dhenvā te prayojanam 
ity uktvā tāṃ balād dhṛtvā netuṃ mantrī pracakrame // NsP_46.26

punaḥ sabhāryaḥ sa munir vārayām_asa taṃ nṛpam 
tato mantrī suduṣṭātmā muniṃ hatvā tu taṃ nṛpa // NsP_46.27

brahmahā netum ārebhe vāyumārgeṇa sā gatā 
rājā ca kṣubdhahṛdayo yayau māhiṣmatīṃ purīm // NsP_46.28

munipatnī suduḥkhārtā rodayantī bhṛśaṃ tadā 
trisaptakṛtvaḥ svāṃ kukṣiṃ tāḍayām_asa pārthiva // NsP_46.29

tac chṛṇvann āgato rāmo gṛhītaparaśus tadā 
puṣpādīni gṛhītvā tu vanān mātaram abravīt // NsP_46.30

alam amba prahāreṇa nimittād viditaṃ mayā 
haniṣyāmi durācāram arjunaṃ duṣṭamantriṇam // NsP_46.31

tvayaikaviṃśavāreṇa yasmāt kukṣiś ca tāḍitā 
triḥsaptakṛtvas tasmāt tu haniṣye bhuvi pārthivān // NsP_46.32

iti kṛtvā pratijñāṃ sa gṛhītvā paraśuṃ yayau 
māhiṣmatīṃ purīṃ prāpya kārtavīryam athāhvayat // NsP_46.33

yuddhārtham āgataḥ so 'tha anekākṣauhiṇīyutaḥ 
tayor yuddham abhūt tatra bhairavaṃ lomaharṣaṇam // NsP_46.34

piśitāśijanānandaṃ śastrāstraśatasaṃkulam 
tataḥ paraśurāmo 'bhūn mahābalaparākramaḥ // NsP_46.35

paraṃ jyotir acintyātmā viṣṇuḥ kāraṇamūrtimān 
kārtavīryabalaṃ sarvam anekaiḥ kṣatriyaiḥ saha // NsP_46.36

hatvā nipātya bhūmau tu paramādbhutavikramaḥ 
kārtavīryasya bāhūnāṃ vanaṃ ciccheda roṣavān 
chinne bāhuvane tasya śiraś ciccheda bhārgavaḥ // NsP_46.37

viṣṇuhastād vadhaṃ prāpya cakravartī sa pārthivaḥ 
divyarūpadharaḥ śrīmān divyagandhānulepanaḥ // NsP_46.38

divyaṃ vimānam āruhya viṣṇulokam avāptavān 
krodhāt paraśurāmo 'pi mahābalaparākramaḥ // NsP_46.39

triḥsaptakṛtvo bhūmyāṃ vai pārthivān nijaghāna saḥ 
kṣatriyāṇāṃ vadhāt tena bhūmer bhāro 'vatāritaḥ // NsP_46.40

bhūmiś ca sakalā dattā kaśyapāya mahātmane 
ity eṣa jāmadagnyākhyaḥ prādurbhāvo mayoditaḥ // NsP_46.41

yaś ca tac chṛṇuyād bhaktyā sarvapāpaiḥ pramucyate // NsP_46.42

avatīrya bhūmau harir eṣa sākṣāt triḥsaptakṛtvaḥ kṣitipān nihatya sa 
kṣātraṃ ca tejo pravibhajya rājan rāmaḥ sthito 'dyāpi girau mahendre // NsP_46.43

|| iti śrīnarasiṃhapurāṇe paraśurāmaprādurbhāvo nāma ṣaṭcatvāriṃśo 'dhyāyaḥ || narp 46 ||

śṛṇu rājan pravakṣyāmi prādurbhāvaṃ hareḥ śubham 
nihato rāvaṇo yena sagaṇo devakaṇṭakaḥ // NsP_47.1

brahmaṇo mānasaḥ putraḥ pulastyo 'bhūn mahāmuniḥ 
tasya vai viśravā nāma putro 'bhūt tasya rākṣasaḥ // NsP_47.2

tasmāj jāto mahāvīro rāvaṇo lokarāvaṇaḥ 
tapasā mahatā yuktaḥ sa tu lokān upādravat // NsP_47.3

sendrā devā jitāstena gandharvāḥ kiṃnarās tathā 
yakṣāś ca dānavāś caiva tena rājan vinirjitāḥ // NsP_47.4

striyaś caiva surūpiṇyo hṛtās tena durātmanā 
devādīnāṃ nṛpaśreṣṭha ratnāni vividhani ca // NsP_47.5

raṇe kuberaṃ nijitya rāvaṇo baladarpitaḥ 
tatpurīṃ jagṛhe laṅkāṃ vimānaṃ cāpi puṣpakam // NsP_47.6

tasyāṃ puryāṃ daśagrīvo rakṣasām adhipo 'bhavat 
putrāś ca bahavas tasya babhūvur amitaujasaḥ // NsP_47.7

rākṣasāś ca tam āśritya mahābalaparākramāḥ 
anekakoṭayo rājan laṅkāyāṃ nivasanti ye // NsP_47.8

devān pitṝn manuṣyāṃś ca vidyādharagaṇān api 
yakṣāṃś caiva tataḥ sarve ghātayanti divāniśam // NsP_47.9

saṃtrastaṃ tadbhayād eva jagad āsīc carācaram 
duḥkhābhibhūtam atyarthaṃ saṃbabhūva narādhipa // NsP_47.10

etasminn eva kāle tu devāḥ sendrā maharṣayaḥ 
siddhā vidyādharāś caiva gandharvāḥ kiṃnarās tathā // NsP_47.11

guhyakā bhujagā yakṣā ye cānye svargavāsinaḥ 
brahmāṇam agrataḥ kṛtvā śaṃkaraṃ ca narādhipa // NsP_47.12

te yayur hatavikrāntāḥ kṣīrābdhes taṭam uttamam 
tatrārādhya hariṃ devās tasthuḥ prāñjalayas tadā // NsP_47.13

brahmā ca viṣṇum ārādhya gandhapuṣpādibhiḥ śubhaiḥ 
prāñjaliḥ praṇato bhūtvā vāsudevam athāstuvan // NsP_47.14

namaḥ kṣīrābdhivāsāya nāgaparyaṅkaśāyine 
namaḥ śrīkarasaṃspṛṣṭadivyapādāya viṣṇave // NsP_47.15

namas te yoganidrāya yogāntarbhāvitāya ca 
tārkṣyāsanāya devāya govindāya namo namaḥ // NsP_47.16

namaḥ kṣīrābdhikallolaspṛṣṭamātrāya śārṅgiṇe 
namo 'ravindapādāya padmanābhāya viṣṇave // NsP_47.17

bhaktārcitasupādāya namo yogapriyāya vai 
śubhāṅgāya sunetrāya mādhavāya namo namaḥ // NsP_47.18

sukeśāya sunetrāya sulalāṭāya cakriṇe 
suvaktrāya sukarṇāya śrīdharāya namo namaḥ // NsP_47.19

suvakṣase sunābhāya padmanābhāya vai namaḥ 
subhruve cārudehāya cārudantāya śārṅgiṇe // NsP_47.20

cārujaṅghāya divyāya keśavāya namo namaḥ 
sunakhāya suśāntāya suvidyāya gadābhṛte // NsP_47.21

dharmapriyāya devāya vāmanāya namo namaḥ 
asuraghnāya cogrāya rakṣoghnāya namo namaḥ // NsP_47.22

devānām ārtināśāya bhīmakarmakṛte namaḥ 
namas te lokanāthāya rāvaṇāntakṛte namaḥ // NsP_47.23

iti stuto hṛṣīkeśas tutoṣa parameṣṭhinā 
svarūpaṃ darśayitvā tu pitāmaham uvāca ha // NsP_47.24

kimarthaṃ tu suraiḥ sārdham āgatas tvaṃ pitāmaha 
yat kāryaṃ brūhi me brahman yadarthaṃ saṃstutas tvayā // NsP_47.25

ityukto devadevena viṣṇunā prabhaviṣṇunā 
sarvadevagaṇaiḥ sārdhaṃ brahmā prāha janārdanam // NsP_47.26

nāśitaṃ tu jagat sarvaṃ rāvaṇena durātmanā 
sendrāḥ parājitās tena bahuśo rakṣasā vibho // NsP_47.27

rākṣasair bhakṣitā martyā yajñāś cāpi vidūṣitāḥ 
devakanyā hṛtās tena balāc chatasahasraśaḥ // NsP_47.28

tvām ṛte puṇḍarīkākṣa rāvaṇasya vadhaṃ prati 
na samarthā yato devās tvam atas tadvadhaṃ kuru // NsP_47.29

ityukto brahmaṇā viṣṇur brahmāṇam idam abravīt 
śṛṇuṣvāvahito brahman yad vadāmi hitaṃ vacaḥ // NsP_47.30

sūryavaṃśodbhavaḥ śrīmān rājāsīd bhuvi vīryavān 
nāmnā daśarathakhyātas tasya putro bhavāmy aham // NsP_47.31

rāvaṇasya vadhārthāya caturdhāṃśena sattama 
svāṃśair vānararūpeṇa sakalā devatāgaṇāḥ // NsP_47.32

vartāyantāṃ viśvakartaḥ syād evaṃ rāvaṇakṣayaḥ 
ityukto devadevena brahmā lokapitāmahaḥ // NsP_47.33

devāś ca te praṇamyātha merupṛṣṭhaṃ tadā yayuḥ 
svāṃśair vānararūpeṇa avateruś ca bhūtale // NsP_47.34

athāputro daśaratho munibhir vedapāragaiḥ 
iṣṭiṃ tu kārayām_asa putraprāptikarīṃ nṛpaḥ // NsP_47.35

tataḥ sauvarṇapātrasthaṃ havir ādāya pāyasam 
vahniḥ kuṇḍāt samuttasthau nūnaṃ devena noditaḥ // NsP_47.36

ādāya munayo mantrāc cakruḥ piṇḍadvayaṃ śubham 
datte kauśalyakaikeyyor dve piṇḍe_2 mantramantrite_2 // NsP_47.37

te piṇḍaprāśane kāle sumitrāyā mahāmate 
piṇḍābhyām alpam alpaṃ tu subhāginyāḥ prayacchataḥ // NsP_47.38

tatas tāḥ prāśayām_asū rājapatnyo yathāvidhi 
piṇḍān devakṛtān prāśya prāpur garbhān aninditān // NsP_47.39

evaṃ viṣṇur daśarathāj jātas tatpatniṣu triṣu 
svāṃśair lokahitāyaiva caturdhā jagatīpate // NsP_47.40

rāmaś ca lakṣmaṇaś caiva bharataḥ śatrughnaiva ca 
jātakarmādikaṃ prāpya saṃskāraṃ munisaṃskṛtam // NsP_47.41

mantrapiṇḍavaśād yogaṃ prāpya cerur yathārbhakāḥ 
rāmaś ca lakṣmaṇaś caiva saha nityaṃ viceratuḥ // NsP_47.42

janmādikṛtasaṃskārau pituḥ prītikarau nṛpa 
vavṛdhāte mahāvīryau śrutiśabdātilakṣaṇau // NsP_47.43

bharataḥ kaikayo rājan bhrātrā saha gṛhe 'vasat 
vedaśāstrāṇi bubudhe śastraśāstraṃ nṛpottama // NsP_47.44

etasminn eva kāle tu viśvāmitro mahātapā 
yāgena yaṣṭum ārebhe vidhinā madhusūdanam // NsP_47.45

sa tu vighnena yāgo 'bhūd rākṣasair bahuśaḥ purā 
netuṃ sa yāgarākṣārthaṃ saṃprāpto rāmalakṣmaṇau // NsP_47.46

viśvāmitro nṛpaśreṣṭha tatpitur mandiraṃ śubham 
daśarathas tu taṃ dṛṣṭvā pratyutthāya mahāmatiḥ // NsP_47.47

arghyapādyādividhina viśvāmitram apūjayat 
sa pūjito muniḥ prāha rājānaṃ rājasaṃmnidhau // NsP_47.48

śṛṇu rājan daśaratha yadartham aham āgataḥ 
tat kāryaṃ nṛpaśārdūla kathayāmi tavāgrataḥ // NsP_47.49

rākṣasair nāśito yāgo bahuśo me durāsadaiḥ 
yajñasya rakṣaṇārthaṃ me dehi tvaṃ rāmalakṣmaṇau // NsP_47.50

rājā daśarathaḥ śrutvā viśvāmitravaco nṛpa 
viṣaṇṇavadano bhūtva viśvāmitram uvāca ha // NsP_47.51

bālābhyāṃ mama putrābhyāṃ kiṃ te kāryaṃ bhaviṣyati 
ahaṃ tvayā sahāgatya śaktyā rakṣāmi te makham // NsP_47.52

rājñas tu vacanaṃ śrutvā rājānaṃ munir abravīt 
rāmo 'pi śaknute nūnaṃ sarvān nāśayituṃ nṛpa // NsP_47.53

rāmeṇaiva hi te śakyā na tvayā rākṣasā nṛpa 
ato me dehi rāmaṃ ca na cintāṃ kartum arhasi // NsP_47.54

ityukto muninā tena viśvāmitreṇa dhīmatā 
tuṣṇīṃ sthitvā kṣaṇaṃ rājā munivaryam uvāca ha // NsP_47.55

yad bravīmi muniśreṣṭha prasannas tvaṃ nibodha me 
rājīvalocanaṃ rāmam ahaṃ dāsye sahānujam // NsP_47.56

kiṃ tv asya jananī brahman adṛṣṭvainaṃ mariṣyati 
ato 'haṃ caturaṅgeṇa balena sahito mune // NsP_47.57

āgatya rākṣasān hanmīty evaṃ me manasi sthitam 
viśvāmitraḥ punaḥ prāha rājānam amitaujasam // NsP_47.58

nājño rāmo nṛpaśreṣṭha sa sarvajñaḥ samaḥ kṣamaḥ 
śeṣanārāyaṇāv etau tava putrau na saṃśayaḥ // NsP_47.59

duṣṭānāṃ nigrahārthāya śiṣṭānāṃ pālanāya ca 
avatīrṇau na saṃdeho gṛhe tava narādhipa // NsP_47.60

na mātrā na tvayā rājan śokaḥ kāryo 'tra cāṇv api 
niḥkṣepe ca mahārāja arpayiṣyāmi te sutau // NsP_47.61

ityukto daśarathas tena viśvāmitreṇa dhīmatā 
tacchāpabhīto manasā nīyatām ity abhāṣata // NsP_47.62

kṛcchrāt pitrā vinirmuktaṃ rāmam ādāya sānujam 
tataḥ siddhāśramaṃ rājan saṃpratasthe sa kauśikaḥ // NsP_47.63

taṃ prasthitam athālokya rājā daśarathas tadā 
anuvrajyābravīd etad vaco daśarathas tadā // NsP_47.64

aputro 'haṃ purā brahman bahubhiḥ kāmyakarmabhiḥ 
muniprasādād adhunā putravān asmi sattama // NsP_47.65

manasā tadviyogaṃ tu na śakṣyāmi viśeṣataḥ 
tvam eva jānāsi mune nītvā śīghraṃ prayaccha me // NsP_47.66

ity evam ukto rājānaṃ viśvāmitro 'bravīt punaḥ 
samāptayajñaś ca punar neṣye rāmaṃ ca lakṣmaṇam // NsP_47.67

satyapūrvaṃ tu dāsyāmi na cintāṃ kartum arhasi 
ityuktaḥ preṣayām_asa rāmaṃ lakṣmaṇasaṃyutam // NsP_47.68

anicchann api rājāsau muniśāpabhayān nṛpaḥ 
viśvāmitras tu tau gṛhya ayodhyāyā yayau śanaiḥ // NsP_47.69

sarayvās tīram āsādya gacchann eva sa kauśikaḥ 
tayoḥ prītyā sa rājendra dve vidye prathamaṃ dadau // NsP_47.70

valām ativalāṃ caiva samantre ca sasaṃgrahe 
kṣutpipāsāpanayane punaś caiva mahāmatiḥ // NsP_47.71

astragrāmam aśeṣaṃ tu śikṣayitvā tu tau tadā 
āśramāni ca divyāni munīnāṃ bhāvitātmanām // NsP_47.72

darśayitvā uṣitvā ca puṇyasthāneṣu sattamaḥ 
gaṅgām uttīrya śoṇasya tīram āsādya paścimam // NsP_47.73

munidhārmikasiddhāṃś ca paśyantau rāmalakṣmaṇau 
ṛṣibhyaś ca varān prāpya tena nītau nṛpātmajau // NsP_47.74

tāṭakāyā vanaṃ ghoraṃ mṛtyor mukham ivāparam 
gate tatra nṛpaśreṣṭha viśvāmitro mahātapāḥ // NsP_47.75

rāmam akliṣṭakarmāṇam idaṃ vacanam abravīt rāma rāma mahābāho tāṭakā nāma rākṣasī 
rāvaṇasya niyogena vasaty asmin mahāvane tayā manuṣyā bahavo muniputrā mṛgās tathā // NsP_47.77

nihatā bhakṣitāś caiva tasmāt tāṃ vadha sattama 
ity evamukto muninā rāmas taṃ munim abravīt // NsP_47.78

kathaṃ hi strīvadhaṃ kuryām aham adya mahāmune 
strīvadhe tu mahāpāpaṃ pravadanti manīṣiṇaḥ // NsP_47.79

iti rāmavacaḥ śrutvā viśvāmitra uvāca tam 
tasyās tu nidhanād rāma janāḥ sarve nirākulāḥ // NsP_47.80

bhavanti satataṃ tasmāt tasyāḥ puṇyaprado vadhaḥ 
ity evaṃ vādini munau viśvāmitre niśācarī // NsP_47.81

āgatā sumahāghorā tāṭakā vivṛtānanā 
muninā prerito rāmas tāṃ dṛṣṭvā vivṛtānanām // NsP_47.82

udyataikabhujayaṣṭim āyatīṃ śroṇilambipuruṣāntramekhalām 
tāṃ vilokya vanitāvadhe ghṛṇāṃ patriṇā saha mumoca rāghavaḥ // NsP_47.83

śaraṃ saṃdhāya vegena tena tasyā uraḥsthalam 
vipāṭitaṃ dvidhā rājan sā papāta mamāra ca // NsP_47.84

ghātayitvā tu tām evaṃ tāv ānīya munis tu tau 
prāpayām_asa taṃ tatra nānāṛṣiniṣevitam // NsP_47.85

nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam 
nānānirjharatoyāḍhyaṃ vindhyaśailāntarasthitam // NsP_47.86

śākamūlaphalopetaṃ divyaṃ siddhāśramaṃ svakam 
rakṣārthaṃ tāv ubhau sthāpya śikṣayitvā viśeṣataḥ // NsP_47.87

tataś cārabdhavān yāgaṃ viśvāmitro mahātapāḥ 
dīkṣāṃ praviṣṭe ca munau viśvāmitre mahātmani // NsP_47.88

yajñe tu vitate tatra karma kurvanti ṛtvijaḥ 
mārīcaś ca subāhuś ca bahavaś cānyarākṣasāḥ // NsP_47.89

āgatā yāganāśāya rāvaṇena niyojitāḥ 
tān āgatān sa vijñāya rāmaḥ kamalalocanaḥ // NsP_47.90

śareṇa pātayām_asa subāhuṃ dharaṇītale 
asṛkpravāhaṃ varṣantaṃ mārīcaṃ bhallakena tu // NsP_47.91

pratāḍya nītavān abdhiṃ yathā parṇaṃ tu vāyunā 
śeṣāṃs tu hatavān rāmo lakṣmaṇāś ca niśācarān // NsP_47.92

rāmeṇa rakṣitamakho viśvāmitro mahāyaśāḥ 
samāpya yāgaṃ vidhivat pūjayām_asa ṛtvijān // NsP_47.93

sadasyān api saṃpūjya yathārhaṃ ca hy ariṃdama 
rāmaṃ ca lakṣmaṇaṃ caiva pūjayām_asa bhaktitaḥ // NsP_47.94

tato devagaṇas tuṣṭo yajñabhāgena sattama 
vavarṣa puṣpavarṣaṃ tu rāmadevasya mūrdhani // NsP_47.95

nivārya rākṣasabhayaṃ kārayitvā tu tanmakham 
śrutvā nānākathāḥ puṇyā rāmo bhrātṛsamanvitaḥ // NsP_47.96

tena nīto vinītātmā ahalyā yatra tiṣṭhati 
vyabhicārān mahendreṇa bhartrā śaptā hi sā purā // NsP_47.97

pāṣāṇabhūtā rājendra tasya rāmasya darśanāt 
ahalyā muktaśāpā ca jagāma gautamaṃ prati // NsP_47.98

viśvāmitras tatas tatra cintayām_asa vai kṣaṇam 
kṛtadāro mayā neyo rāmaḥ kamalalocanaḥ // NsP_47.99

iti saṃcintya tau gṛhya viśvāmitro mahātapāḥ 
śiṣyaiḥ parivṛto 'nekair jagāma mithilāṃ prati // NsP_47.100

nānādeśād athāyātā janakasya niveśanam 
rājaputrā mahāvīryāḥ pūrvaṃ sītābhikāṅkṣiṇaḥ // NsP_47.101

tān dṛṣṭvā pūjayitvā tu janakaś ca yathārhataḥ 
yat sītāyāḥ samutpannaṃ dhanur māheśvaraṃ mahat // NsP_47.102

arcitaṃ gandhamālābhī ramyaśobhāsamanvite 
raṅge mahati vistīrṇe sthāpayām_asa tad dhanuḥ // NsP_47.103

uvāca ca nṛpān sarvāṃs tadoccair janako nṛpaḥ 
ākarṣaṇād idaṃ yena dhanur bhagnaṃ nṛpātmajāḥ // NsP_47.104

tasyeyaṃ dharmato bhāryā sītā sarvāṅgaśobhanā 
ity evaṃ śrāvite tena janakena mahātmanā // NsP_47.105

kramād ādāya te tat tu sajyīkartum athābhavan 
dhanuṣā tāḍitāḥ sarve kramāt tena mahīpate // NsP_47.106

vidhūya patitā rājan vilajjās tatra pārthivāḥ 
teṣu bhagneṣu janakas tad dhanus tryambakaṃ nṛpa // NsP_47.107

saṃsthāpya sthitavān vīro rāmāgamanakāṅkṣayā 
viśvāmitras tataḥ prāpto mithilādhipater gṛham // NsP_47.108

janako 'pi ca taṃ dṛṣṭvā viśvāmitraṃ gṛhāgatam 
rāmalakṣmaṇasaṃyuktaṃ śiṣyaiś cābhigataṃ tadā // NsP_47.109

taṃ pūjayitvā vidhivat prājñaṃ viprānuyāyinam 
rāmaṃ raghupatiṃ cāpi lāvaṇyādiguṇair yutam // NsP_47.110

śīlācāraguṇopetaṃ lakṣmaṇaṃ ca mahāmatim 
pūjayitvā yathānyāyaṃ janakaḥ prītamānasaḥ // NsP_47.111

hemapīṭhe sukhāsīnaṃ śiṣyaiḥ pūrvāparair vṛtam 
viśvāmitram uvācātha kiṃ kartavyaṃ mayeti saḥ // NsP_47.112

iti śrutvā vacas tasya muniḥ prāha mahīpatim 
eṣa rāmo mahārāja viṣṇuḥ sākṣān mahīpatiḥ // NsP_47.113

rakṣārthaṃ viṣṭapānāṃ tu jāto daśarathātmajaḥ 
asmai sītāṃ prayaccha tvaṃ devakanyām iva sthitām // NsP_47.114

asyā vivāhe rājendra dhanurbhaṅgam ūdīritam 
tad ānaya bhavadhanur arcayasva janādhipa // NsP_47.115

tathety uktvā ca rājā hi bhavacāpaṃ tad adbhutam 
anekabhūbhujāṃ bhaṅgi sthāpayām_asa pūrvavat // NsP_47.116

tato daśarathasuto viśvāmitreṇa coditaḥ 
teṣāṃ madhyāt samutthāya rāmaḥ kamalalocanaḥ // NsP_47.117

praṇamya viprān devāṃś ca dhanur ādāya tat tadā 
sajyaṃ kṛtvā mahābāhur jyāghoṣam akarot tadā // NsP_47.118

ākṛṣyamāṇaṃ tu balāt tena bhagnaṃ mahad dhanuḥ 
sītā ca mālam ādāya śubhāṃ rāmasya mūrdhani // NsP_47.119

kṣiptvā saṃvarayām_asa sarvakṣatriyasaṃnidhau 
tatas te kṣatriyāḥ kruddhā rāmam āsādya sarvataḥ // NsP_47.120

mumucuḥ śarajālāni garjayanto mahābalāḥ 
tān nirīkṣya tato rāmo dhanur ādāya vegavān // NsP_47.121

jyāghoṣatalaghoṣeṇa kampayām_asa tān nṛpān 
ciccheda śarajālāni teṣāṃ svāstrai rathāṃs tataḥ // NsP_47.122

dhanūṃṣi ca patākāś ca rāmaś ciccheda līlayā 
saṃnahya svabalaṃ sarvaṃ mithilādhipatis tataḥ // NsP_47.123

jāmātaraṃ raṇe rakṣan pārṣṇigrāho babhūva ha 
lakṣmaṇas ca mahāvīro vidrāvya yudhi tān nṛpān // NsP_47.124

hastyaśvāñ jagṛhe teṣāṃ syandanāni bahūni ca 
vāhanāni parityajya palāyanaparān nṛpān // NsP_47.125

tān nihantuṃ ca dhāvat sa pṛṣṭhato lakṣmaṇas tadā 
mithilādhipatis taṃ ca vārayām_asa kauśikaḥ // NsP_47.126

jitasenaṃ mahāvīraṃ rāmaṃ bhrātrā samanvitam 
ādāya prativeśātha janakaḥ svagṛhaṃ śubham // NsP_47.127

dūtaṃ ca preṣayām_asa tadā daśarathāya saḥ 
śrutvā dūtamukhāt sarvaṃ viditārthaḥ saḥ pārthivaḥ // NsP_47.128

sabhāryaḥ sasutaḥ śrīmān hastyaśvarathavāhanaḥ 
mithilām ājagāmāśu svabalena samanvitaḥ // NsP_47.129

janako 'py asya satkāraṃ kṛtvā svāṃ ca sutāṃ tataḥ 
vidhivat kṛtaśulkāṃ tāṃ dadau rāmāya pārthiva // NsP_47.130

aparāś ca sutās tisro rūpavatyaḥ svalaṃkṛtāḥ 
tribhyas tu lakṣmaṇādibhyaḥ svakanyā vidhivad dadau // NsP_47.131

evaṃ kṛtavivāho 'sau rāmaḥ kamalalocanaḥ 
bhrātṛbhir mātṛbhiḥ sārdhaṃ pitrā balavatā saha // NsP_47.132

dināni katicit tatra sthito vividhabhojanaiḥ 
tato 'yodhyāpurīṃ gantum utsukaṃ sasutaṃ nṛpam 
dṛṣṭvā daśarathaṃ rājā sītāyāḥ pradadau vasu // NsP_47.133

ratnāni divyāni bahūni dattvā rāmāya vastrāṇy atiśobhanāni 
hastyaśvadāsān api karmayogyān dāsījanāṃś ca pravarāḥ striyaś ca // NsP_47.134

sītāṃ suśīlāṃ bahuratnabhūṣitāṃ rathaṃ samāropya sutāṃ surūpām 
vedādighoṣair bahumaṅgalaiś ca saṃpreṣayāṃ āsa sa pārthivo balī // NsP_47.135

preṣayitvā sutāṃ diyāṃ natvā daśarathaṃ nṛpam 
viśvāmitraṃ namaskṛtya janakaḥ saṃnivṛttavān // NsP_47.136

tasya patnyo mahābhāgāḥ śikṣayitvā sutāṃ tadā 
bhartṛbhaktiṃ kuru śubhe śvaśrūṇāṃ śvaśurasya ca // NsP_47.137

śvaśrūṇām arpayitvā tāṃ nivṛttā viviśuḥ puram 
tatas tu rāmaṃ gacchantam ayodhyāṃ prabalānvitam // NsP_47.138

śrutvā paraśurāmo vai panthānaṃ saṃrurodha ha 
taṃ dṛṣṭvā rājapuruṣāḥ sarve te dīnamānasāḥ // NsP_47.139

āsīd daśarathaś cāpi duḥkhaśokapariplutaḥ 
sabhāryaḥ saparīvāro bhārgavasya bhayān nṛpa // NsP_47.140

tato 'bravīj janān sarvān rājānaṃ ca suduḥkhitam 
vasiṣṭhaś corjitatapā brahmacārī mahāmuniḥ // NsP_47.141

yuṣmābhir atra rāmārthaṃ na kāryaṃ duḥkham aṇv api // NsP_47.142

pitrā vā mātṛbhir vāpi anyair bhṛtyajanair api 
ayaṃ hi nṛpate rāma sākṣād viṣṇus tu te gṛhe // NsP_47.143

jagataḥ pālanārthāya janmaprāpto na saṃśayaḥ 
yasya saṃkīrtyaṃ nāmāpi bhavabhītiḥ praṇaśyati // NsP_47.144

brahma mūrtaṃ svayaṃ yatra bhayādes tatra kā kathā 
yatra saṃkīrtyate rāmakathāmātram api prabho // NsP_47.145

nopasargabhayaṃ tatra nākālamaraṇaṃ nṛṇām 
ityukte bhārgavo rāmo rāmam āhāgrataḥ sthitam // NsP_47.146

tyaja tvaṃ rāmasaṃjñāṃ tu mayā vā saṃgaraṃ kuru 
ityukte rāghavaḥ prāha bhārgavaṃ taṃ pathi sthitam // NsP_47.147

rāmasaṃjñāṃ kutas tyakṣye tvayā yotsye sthiro bhava 
ity uktvā taṃ pṛthak sthitvā rāmo rājīvalocanaḥ // NsP_47.148

jyāghoṣam akarod vīro vīrasyaivāgratas tadā 
tataḥ paraśurāmasya dehān niṣkramya vaiṣṇavam // NsP_47.149

paśyatāṃ sarvabhūtānāṃ tejo rāmamukhe 'viśat 
dṛṣṭvā taṃ bhārgavo rāmaḥ prasannavadano 'bravīt // NsP_47.150

rāma rāma mahābāho rāmas tvaṃ nātra saṃśayaḥ 
viṣṇur eva bhavāñ jāto jñāto 'sy adya mayā vibho // NsP_47.151

gaccha vīra yathākāmaṃ devakāryaṃ ca vai kuru 
duṣṭānāṃ nidhanaṃ kṛtvā śiṣṭāṃś ca paripālaya // NsP_47.152

yāhi tvaṃ svecchayā rāma ahaṃ gacche tapovanam 
ity uktvā pūjitas tais tu munibhāvena bhārgavaḥ // NsP_47.153

mahendrādriṃ jagāmātha tapase dhṛtamānasaḥ 
tatas tu jātaharṣās te janā daśarathaś ca ha // NsP_47.154

purīm ayodhyāṃ saṃprāpya rāmeṇa saha pārthivaḥ 
divyaśobhāṃ purīṃ kṛtvā sarvato bhadraśālinīm // NsP_47.155

pratyutthāya tataḥ paurāḥ śaṅkhatūryādibhiḥ svanaiḥ 
viśantaṃ rāmam āgatya kṛtadāraṃ raṇe 'jitam // NsP_47.156

taṃ vīkṣya harṣitāḥ santo viviśus tena vai purīm 
tau dṛṣṭvā sa muniḥ prāptau rāmaṃ lakṣmaṇam antike // NsP_47.157

daśarathāya tatpitre mātṛbhyaś ca viśeṣataḥ 
tau samarpya muniśreṣṭhas tena rājñā ca pūjitaḥ 
viśvāmitraś ca sahasā pratigantuṃ mano dadhe // NsP_47.158

samarpya rāmaṃ sa muniḥ sahānujaṃ sabhāryam agre pitur ekavallabham 
punaḥ punaḥ śrāvya hasan mahāmatir jagāma siddhāśramam evam ātmanaḥ // NsP_47.159

|| iti śrīnarasiṃhapurāṇe rāmaprādurbhāve saptacatvāriṃśo 'dhyāyaḥ || narp 47 ||

kṛtadāro mahātejā rāmaḥ kamalalocanaḥ 
pitre sumahatīṃ prītiṃ janānām upapādayan // NsP_48.1

ayodhyāyāṃ sthito rāmaḥ sarvabhogasamanvitaḥ 
prītyā nandaty ayodhyāyāṃ rāme raghupatau nṛpa // NsP_48.2

bhrātā śatrughnasahito bharato mātulaṃ yayau 
tato daśaratho rājā prasamīkṣya suśobhanam // NsP_48.3

yuvānaṃ balinaṃ yogyaṃ bhūpasiddhyai sutaṃ kavim 
abhiṣicya rājyabhāraṃ rāme saṃsthāpya vaiṣṇavam // NsP_48.4

padaṃ prāptuṃ mahad yatnaṃ kariṣyāmīty acintayat 
saṃcintya tatparo rājā sarvadikṣu samādiśat // NsP_48.5

prājñān bhṛtyān mahīpālān mantrigaṇaś ca tvarānvitaḥ 
rāmābhiṣekadravyāṇi ṛṣiproktāni yāni vai // NsP_48.6

tāni bhṛtyāḥ samāhṛtya śīghram āgantum arhatha 
dūtāmātyāḥ samādeśāt sarvadikṣu narādhipān // NsP_48.7

āhūya tān samāhṛtya śīghram āgantum arhatha 
ayodhyāpuram atyarthaṃ sarvaśobhāsamanvitam // NsP_48.8

janāḥ kuruta sarvatra nṛtyagītādinanditam 
puravāsijanānandaṃ deśavāsimanaḥpriyam // NsP_48.9

rāmābhiṣekaṃ vipulaṃ śvo bhaviṣyati jānatha 
śrutvetthaṃ mantriṇaḥ prāhus taṃ nṛpaṃ praṇipatya ca // NsP_48.10

śobhanaṃ te mataṃ rājan yad idaṃ paribhāṣitam 
rāmābhiṣekam asmākaṃ sarveṣāṃ ca priyaṃkaram // NsP_48.11

ityukto daśarathas tais tān sarvān punar abravīt 
ānīyantāṃ drutaṃ sarve saṃbhārā mama śāsanāt // NsP_48.12

sarvataḥ sārabhūtā ca purī ceyaṃ samantataḥ 
adya śobhānvitā kāryā kartavyaṃ yāgamaṇḍalam // NsP_48.13

ity evamuktā rājñā te mantriṇaḥ śīghrakāriṇaḥ 
tathaiva cakrus te sarve punaḥ punar udīritāḥ // NsP_48.14

prāptaharṣaḥ sa rājā ca śubhaṃ dinam udīkṣayan 
kauśalyā lakṣmaṇaś caiva sumitrā nāgaro janaḥ // NsP_48.15

rāmābhiṣekam ākarṇya mudaṃ prāpyātiharṣitaḥ 
śvaśruśvaśurayoḥ samyak śuśrūṣaṇaparā tu sā // NsP_48.16

mudānvitā sitā sītā bhartur ākarṇya śobhanam 
śvobhāviny abhiṣeke tu rāmasya viditātmanaḥ // NsP_48.17

dāsī tu mantharānāmnī kaikeyyāḥ kubjarūpiṇī 
svāṃ svāminīṃ tu kaikeyīm idaṃ vacanam abravīt // NsP_48.18

śṛṇu rājñi mabhābhāge vacanaṃ mama śobhanam 
tvatpatis tu mahārājas tava nāśāya codyataḥ // NsP_48.19

rāmo 'sau kauśalīputraḥ śvo bhaviṣyati bhūpatiḥ 
vasuvāhanakośādi rājyaṃ ca sakalaṃ śubhe // NsP_48.20

bhaviṣyaty adya rāmasya bharatasya na kiṃcana 
bharato 'pi gato dūraṃ mātulasya gṛhaṃ prati // NsP_48.21

hā kaṣṭaṃ mandabhāgyāsi sāpatnyād duḥkhitā bhṛśam 
saivam ākarṇya kaikeyī kubjām idam athābravīt // NsP_48.22

paśya me dakṣatāṃ kubje adyaiva tvaṃ vicakṣaṇe 
yathā tu sakalaṃ rājyaṃ bharatasya bhaviṣyati // NsP_48.23

rāmasya vanavāsaś ca tathā yatnaṃ karomy aham 
ity uktvā mantharāṃ sā tu unmucya svāṅgabhūṣaṇam // NsP_48.24

vastraṃ puṣpāṇi conmucya sthūlavāsodharābhavat 
nirmālyapuṣpadhṛk kaṣṭā kaśmalāṅgī virūpiṇī // NsP_48.25

bhasmadhūlyādinirdigdhā bhasmadhūlyā tathā śrite 
bhūbhāge śāntadīpe sā saṃdhyākāle suduḥkhitā // NsP_48.26

lalāṭe śvetacailaṃ tu baddhvā suṣvāpa bhāminī 
mantribhiḥ saha kāryāṇi saṃmantrya sakalāni tu // NsP_48.27

puṇyāhaḥsvastimāṅgalyaiḥ sthāpya rāmaṃ tu maṇḍale 
ṛṣibhis tu vasiṣṭhādyaiḥ sārdhaṃ saṃbhāramaṇḍape // NsP_48.28

vṛddhijāgaraṇīyaiś ca sarvatas tūryanādite 
gītanṛtyasamakīrṇe śaṅkhakāhalaniḥsvanaiḥ // NsP_48.29

svayaṃ daśarathas tatra sthitvā pratyāgataḥ punaḥ 
kaikeyyā veśmano dvāraṃ jaradbhiḥ parirakṣitam // NsP_48.30

rāmābhiṣekaṃ kaikeyīṃ vaktukāmaḥ sa pārthivaḥ 
kaikeyībhavanaṃ vīkṣya sāndhakāram athābravīt // NsP_48.31

andhakāram idaṃ kasmād adya te mandire priye 
rāmābhiṣekaṃ harṣāya antyajā api menire // NsP_48.32

gṛhālaṃkaraṇaṃ kurvanty adya lokā manoharam 
tvayādya na kṛtaṃ kasmād ity uktvā ca mahīpatiḥ // NsP_48.33

jvālayitvā gṛhe dīpān praviveśa gṛhaṃ nṛpaḥ 
aśobhanāṅgīṃ kaikeyīṃ svapatnīṃ patitāṃ bhuvi // NsP_48.34

dṛṣṭvā daśarathaḥ prāha tasyāḥ priyam idaṃ tv iti 
āśliṣyotthāya tāṃ rājā śṛṇu me paramaṃ vacaḥ // NsP_48.35

svamātur adhikāṃ nityaṃ yas te bhaktiṃ karoti vai 
tasyābhiṣekaṃ rāmasya śvo bhaviṣyati śobhane // NsP_48.36

ityuktā pārthivenāpi kiṃcin novāca sā śubhā 
muñcantī dīrgham uṣṇaṃ ca roṣocchvāsaṃ muhur muhuḥ // NsP_48.37

tasthāv āśliṣya hastābhyāṃ pārthivaḥ prāha roṣitām 
kiṃ te kaikeyi duḥkhasya kāraṇaṃ vada śobhane // NsP_48.38

vastrābharaṇaratnādi yad yad icchasi śobhane 
tat tvaṃ gṛhṇīṣva niḥśaṅkaṃ bhāṇḍārāt sukhinī bhava // NsP_48.39

bhāṇḍāreṇa mama śubhe śvo 'rthasiddhir bhaviṣyati 
yadābhiṣekaṃ saṃprāpte rāme rājīvalocane // NsP_48.40

bhāṇḍāgārasya me dvāraṃ mayā muktaṃ nirargalam 
bhaviṣyati punaḥ pūrṇaṃ rāme rājyaṃ praśāsati // NsP_48.41

bahu mānaya rāmasya abhiṣekaṃ mahātmanaḥ 
ityuktā rājavaryeṇa kaikeyī pāpalakṣaṇā // NsP_48.42

kumatir nirghṛṇā duṣṭā kubjayā śikṣitābravīt 
rājānaṃ svapatiṃ vākyaṃ krūram atyantaniṣṭhuram // NsP_48.43

ratnādi sakalaṃ yat te tan mamaiva na saṃśayaḥ 
devāsuramahāyuddhe prītyā yan me varadvayam // NsP_48.44

purā dattaṃ tvayā rājaṃs tad idānīṃ prayaccha me 
ityuktaḥ pārthivaḥ prāha kaikeyīm aśubhāṃ tadā // NsP_48.45

adattam apy ahaṃ dāsye tava nānyasya vā śubhe 
kiṃ me pratiśrutaṃ pūrvaṃ dattam eva mayā tava // NsP_48.46

śubhāṅgī bhava kalyāṇi tyaja kopam anarthakam 
rāmābhiṣekajaṃ harṣaṃ bhajottiṣṭha sukhī bhava // NsP_48.47

ityuktā rājavaryeṇa kaikeyī kalahapriyā 
uvāca paruṣaṃ vākyaṃ rājño maraṇakāraṇam // NsP_48.48

varadvayaṃ pūrvadattaṃ yadi dāsyasi me vibho 
śvobhūte gacchatu vanaṃ rāmo 'yaṃ kośalātmajaḥ // NsP_48.49

dvādaśābdaṃ nivasatu tvadvākyād daṇḍake vane 
abhiṣekaṃ ca rājyaṃ ca bharatasya bhaviṣyati // NsP_48.50

ity ākarṇya sa kaikeyyā vacanaṃ ghoram apriyam 
papāta bhuvi niḥsaṃjño rājā sāpi vibhūṣitā // NsP_48.51

rātriśeṣaṃ nayitvā tu prabhāte sā mudāvatī 
dūtaṃ sumantram āhaivaṃ rāma ānīyatām iti // NsP_48.52

rāmas tu kṛtapuṇyāhaḥ kṛtasvastyayano dvijaiḥ 
yāgamaṇḍapamadhyasthaḥ śaṅkhatūryaravānvitaḥ // NsP_48.53

tam āsādya tato dūtaḥ praṇipatya puraḥsthitaḥ 
rāma rāma mahābāho ājñāpayati te pitā // NsP_48.54

drutam uttiṣṭha gaccha tvaṃ yatra tiṣṭhati te pitā 
ityuktas tena dūtena śīghram utthāya rāghavaḥ // NsP_48.55

anujñāpya dvijān prāptaḥ kaikeyyā bhavanaṃ prati 
praviśantaṃ gṛhaṃ rāmaṃ kaikeyī prāha nirghṛṇā // NsP_48.56

pitus tava mataṃ vatsa idaṃ te prabravīmy aham 
vane vasa mahābāho gatvā tvaṃ dvādaśābdakam // NsP_48.57

adyaiva gamyatāṃ vīra tapase dhṛtamānasaḥ 
na cintyam anyathā vatsa ādarāt kuru me vacaḥ // NsP_48.58

etac chrutvā pitur vākyaṃ rāmaḥ kamalalocanaḥ 
tathety ājñāṃ gṛhītvāsau namaskṛtya ca tāv ubhau // NsP_48.59

niṣkramya tadgṛhād rāmo dhanur ādāya veśmataḥ 
kauśalyāṃ ca namaskṛtya sumitrāṃ gantum udyataḥ // NsP_48.60

tac chrutvā tu tataḥ paurā duḥkhaśokapariplutāḥ 
vivyathuś cātha saumitriḥ kaikeyīṃ prati roṣitaḥ // NsP_48.61

tatas taṃ rāghavo dṛṣṭvā lakṣmaṇaṃ raktalocanam 
vārayām_asa dharmajño dharmavāgbhir mahāmatiḥ // NsP_48.62

tatas tu tatra ye vṛddhās tān praṇamya munīṃś ca saḥ 
rāmo rathaṃ khinnasūtaṃ prasthānāyāruroha vai // NsP_48.63

ātmīyaṃ sakalaṃ dravyaṃ brāhmaṇebhyo nṛpātmajaḥ 
śraddhayā parayā dattvā vastrāṇi vividhāni ca // NsP_48.64

tisraḥ śvaśrūḥ samāmantrya śvaśuraṃ ca visaṃjñitam 
muñcantam aśrudhārāṇi netrayoḥ śokajāni ca // NsP_48.65

paśyatī sarvataḥ sītā cāruroha tathā ratham 
ratham āruhya gacchantaṃ sītayā saha rāghavam // NsP_48.66

dṛṣṭvā sumitrā vacanaṃ lakṣmaṇaṃ cāha duḥkhitā 
rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām // NsP_48.67

ayodhyām aṭavīṃ viddhi vraja tābhyāṃ guṇākara 
mātraivamukto dharmātmā stanakṣīrārdradehayā // NsP_48.68

tāṃ natvā cāruyānaṃ tam āruroha sa lakṣmaṇaḥ 
gacchato lakṣmaṇo bhrātā sītā caiva pativratā // NsP_48.69

rāmasya pṛṣṭhato yātau purād dhīrau mahāmate 
vidhicchinnābhiṣekaṃ taṃ rāmaṃ rājīvalocanam // NsP_48.70

ayodhyāyā viniṣkrāntam anuyātāḥ purohitāḥ 
mantriṇaḥ pauramukhyāś ca duḥkhena mahatānvitāḥ // NsP_48.71

taṃ ca prāpya hi gacchantaṃ rāmam ūcur idaṃ vacaḥ 
rāma rāma mahābāho gantuṃ nārhasi śobhana // NsP_48.72

rājann atra nivartasva vihāyāsmān kva gacchasi 
ityukto rāghavas tais tu tān uvāca dṛḍhavrataḥ // NsP_48.73

gacchadhvaṃ mantriṇaḥ paurā gacchadhvaṃ ca purodhasaḥ 
pitrādeśaṃ mayā kāryam abhiyāsyāmi vai vanam // NsP_48.74

dvādaśābdaṃ vrataṃ caitan nītvāhaṃ daṇḍake vane 
āgacchāmi pituḥ pādaṃ mātṝṇāṃ draṣṭum añjasā // NsP_48.75

ity uktvā tāñ jagāmātha rāmaḥ satyaparāyaṇaḥ 
taṃ gacchantaṃ punar yātāḥ pṛṣṭhato duḥkhitā janāḥ // NsP_48.76

punaḥ prāha sa kākutstho gacchadhvaṃ nagarīm imām 
mātṝś ca pitaraṃ caiva śatrughnaṃ nagarīm imām // NsP_48.77

prajāḥ samastās tatrasthā rājyaṃ bharatam eva ca 
pālayadhvaṃ mahābhāgās tapase yāmy ahaṃ vanam // NsP_48.78

atha lakṣmaṇam āhedaṃ vacanaṃ rāghavas tadā 
sītām arpaya rājānaṃ janakaṃ mithileśvaram // NsP_48.79

pitṛmātṛvaśe tiṣṭha gaccha lakṣmaṇa yāmy aham 
ityuktaḥ prāha dharmātmā lakṣmaṇo bhrātṛvatsalaḥ // NsP_48.80

maivam ājñāpaya vibho mām adya karuṇākara 
gantum icchasi yatra tvam avaśyaṃ tatra yāmy aham // NsP_48.81

ityukto lakṣmaṇenāsau sītāṃ tām āha rāghavaḥ 
sīte gaccha mamādeśāt pitaraṃ prati śobhane // NsP_48.82

sumitrāyā gṛhe cāpi kauśalyāyāḥ sumadhyame 
nivartasva hi tāvat tvaṃ yāvad āgamanaṃ mama // NsP_48.83

ityuktā rāghavenāpi sītā prāha kṛtāñjaliḥ 
yatra gatvā vane vāsaṃ tvaṃ karoṣi mahābhuja // NsP_48.84

tatra gatvā tvayā sārdhaṃ vasāmy aham ariṃdama 
viyogaṃ no sahe rājaṃs tvayā satyavatā kvacit // NsP_48.85

atas tvāṃ prārthayiṣyāmi dayāṃ kuru mama prabho 
gantum icchasi yatra tvam avaśyaṃ tatra yāmy aham // NsP_48.86

nānāyānair upagatāñ janān vīkṣya sa pṛṣṭhataḥ 
yoṣitāṃ ca gaṇān rāmo vārayām_asa dharmavit // NsP_48.87

nivṛttya sthīyatāṃ svairam ayodhyāyāṃ janāḥ striyaḥ 
gatvāhaṃ daṇḍakāraṇyaṃ tapase dhṛtamānasaḥ // NsP_48.88

katipayābdād āyāsye nānyathā satyam īritam 
lakṣmaṇena saha bhrātrā vaidehyā ca svabhāryayā // NsP_48.89

janān nivartya rāmo 'sau jagāma ca guhāśramam 
guhas tu rāmabhakto 'sau svabhāvād eva vaiṣṇavaḥ // NsP_48.90

kṛtāñjalipuṭo bhūtvā kiṃ kartavyam iti sthitaḥ 
mahatā tapasaānītā guruṇā yā hi vaḥ purā // NsP_48.91

bhāgīrathena yā bhūmiṃ sarvapāpaharā śubhā 
nānāmunijanair juṣṭā kūrmamatsyasamākulā // NsP_48.92

gaṅgā tuṅgormimālāḍhyā sphaṭikābhajalāvahā 
guhopanītanāvā tu tāṃ gaṅgāṃ sa mahādyutiḥ // NsP_48.93

uttīrya bhagavān rāmo bharadvājāśramaṃ subham 
prayāge tu tatas tasmin snātvā tīrthe yathāvidhi // NsP_48.94

lakṣmaṇena saha bhrātrā rāghavaḥ sītayā saha 
bharadvājāśrame tatra viśrāntas tena pūjitaḥ // NsP_48.95

tataḥ prabhāte vimale tam anujñāpya rāghavaḥ 
bharadvājoktamārgeṇa citrakūṭaṃ śanair yayau // NsP_48.96

nānādrumalatākīrṇaṃ puṇyatīrtham anuttamam 
tāpasaṃ veṣam āsthāya jahnukanyām atītya vai // NsP_48.97

gate rāme sabhārye tu saha bhrātrā sasārathau 
ayodhyām avasan bhūpa naṣṭasobhāṃ suduḥkhitāḥ // NsP_48.98

naṣṭasaṃjño daśarathaḥ śrutvā vacanam apriyam 
rāmapravāsajananaṃ kaikeyyā mukhaniḥsṛtam // NsP_48.99

labdhasaṃjñaḥ kṣaṇād rājā rāma rāmeti cukruśe 
kaikeyy uvāca bhūpālaṃ bharataṃ cābhiṣecaya // NsP_48.100

sītālakṣmaṇasaṃyukto rāmacandro vanaṃ gataḥ 
putraśokābhisaṃtapto rājā daśarathas tadā // NsP_48.101

vihāya dehaṃ duḥkhena devalokaṃ gatas tadā 
tatas tasya mahāpuryyām ayodhyāyām ariṃdama // NsP_48.102

rurudur duḥkhaśokārtā janāḥ sarve ca yoṣitaḥ 
kauśalyā ca sumitrā ca kaikeyī kaṣṭakāriṇī // NsP_48.103

parivārya mṛtaṃ tatra rurudus tāḥ patiṃ tataḥ 
tataḥ purohitas tatra vasiṣṭhaḥ sarvadharmavit // NsP_48.104

tailadroṇyāṃ vinikṣipya mṛtaṃ rajakalevaram 
dūtaṃ vai preṣayām_asa sahamantrigaṇaiḥ sthitaḥ // NsP_48.105

sa gatvā yatra bharataḥ śatrughnena saha sthitaḥ 
tatra prāpya tathā vārtā saṃnivartya nṛpātmajau // NsP_48.106

tāv ānīya tataḥ śīghram ayodhyāṃ punar āgataḥ 
krūrāṇi dṛṣṭvā bharato nimittāni ca vai pathi // NsP_48.107

viparītaṃ tv ayodhyāyām iti mene sa pārthivaḥ 
niḥśobhāṃ nirgataśrīkāṃ duḥkhaśokānvitāṃ purīm // NsP_48.108

kaikeyyagnivinirdagdhām ayodhyāṃ praviveśa saḥ 
duḥkhānvitā janāḥ sarve tau dṛṣṭvā rurudur bhṛśam // NsP_48.109

hā tāta rāma hā sīte lakṣmaṇeti punaḥ punaḥ 
ruroda bharatas tatra śatrughnaś ca suduḥkhitaḥ // NsP_48.110

kaikeyyās tatkṣaṇāc chrutvā cukrodha bharatas tadā 
duṣṭā tvaṃ duṣṭacittā ca yayā rāmaḥ pravāsitaḥ // NsP_48.111

lakṣmaṇena saha bhrātrā rāghavaḥ sītayā vanam 
sāhasaṃ kiṃ kṛtaṃ duṣṭe tvayā sadyo 'lpabhāgyayā // NsP_48.112

udvāsya sītayā rāmaṃ lakṣmaṇena mahātmanā 
mamaiva putraṃ rājānaṃ karotv iti matis tava // NsP_48.113

duṣṭāyā naṣṭabhāgyāyāḥ putro 'haṃ bhāgyavarjitaḥ 
bhrātrā rāmeṇa rahito nāhaṃ rājyaṃ karomi vai // NsP_48.114

yatra rāmo naravyāghraḥ padmapatrāyatekṣaṇaḥ 
dharmajño sarvaśāstrajño matimān bandhuvatsalaḥ // NsP_48.115

sītā ca yatra vaidehī niyamavratacāriṇī 
pativratā mahābhāgā sarvalakṣaṇasaṃyutā // NsP_48.116

lakṣmaṇaś ca mahāvīryo guṇavān bhrātṛvatsalaḥ 
tatra yāsyāmi kaikeyi mahat pāpaṃ tvayā kṛtam // NsP_48.117

rāma eva mama bhrātā jyeṣṭho matimatāṃ varaḥ 
sa eva rājā duṣṭātme bhṛtyo 'haṃ tasya vai sadā // NsP_48.118

ity uktvā mātaraṃ tatra ruroda bhṛśaduḥkhitaḥ 
hā rājan pṛthivīpāla māṃ vihāya suduḥkhitam // NsP_48.119

kva gato 'sy adya vai tāta kiṃ karomīha tad vada 
bhrātā pitrā samaḥ kvāste jyeṣṭho me karunākaraḥ // NsP_48.120

sītā ca mātṛtulyā me kva gato lakṣmaṇaś ca ha 
ity evaṃ vilapantaṃ taṃ bharataṃ mantribhiḥ saha // NsP_48.121

vasiṣṭho bhagavān āha kālakarmavibhāgavit 
uttiṣṭhottiṣṭha vatsa tvaṃ na śokaṃ kartum arhasi // NsP_48.122

karmakālavaśād eva pitā te svargam āsthitaḥ 
tasya saṃskārakāryāṇi karmāṇi kuru śobhana // NsP_48.123

rāmo 'pi duṣṭanāśāya śiṣṭānāṃ pālanāya ca 
avatīrṇo jagatsvāmī svāṃśena bhuvi mādhavaḥ // NsP_48.124

prāyas tatrāsti rāmeṇa kartavyaṃ lakṣmaṇena ca 
yatrāsau bhagavān vīraḥ karmaṇā tena coditaḥ // NsP_48.125

tat kṛtvā punar āyāti rāmaḥ kamalalocanaḥ 
ityukto bharatas tena vasiṣṭhena mahātmanā // NsP_48.126

saṃskāraṃ lambhayām_asa vidhidṛṣṭena karmaṇā 
agnihotrāgninā dagdhvā pitur dehaṃ vidhānataḥ // NsP_48.127

snātvā sarayvāḥ salile kṛtvā tasyodakakriyām 
śatrughnena saha śrīmān mātṛbhir bāndhavaiḥ saha // NsP_48.128

tasyaurdhvadehikaṃ kṛtvā mantriṇā mantrināyakaḥ 
hastyaśvarathapattībhiḥ saha prāyān mahāmatiḥ // NsP_48.129

bharato rāmam anveṣṭuṃ rāmamārgeṇa sattamaḥ 
tam āyāntaṃ mahāsenaṃ rāmasyānuvirodhinam // NsP_48.130

matvā taṃ bharataṃ śatruṃ rāmabhakto guhas tadā 
svaṃ sainyaṃ vartulaṃ kṛtvā saṃnaddhaḥ kavacī rathī // NsP_48.131

mahābalaparīvāro rurodha bharataṃ pathi // NsP_48.132

sabhrātṛkaṃ sabhāryaṃ me rāmaṃ svāminam uttamam 
prāpayas tvaṃ vanaṃ duṣṭa sāṃprataṃ hantum icchasi // NsP_48.133

gamiṣyasi durātmaṃs tvaṃ senayā saha durmate 
ityukto bharatas tatra guhena nṛpanandanaḥ // NsP_48.134

tam uvāca vinītātmā rāmāyātha kṛtāñjaliḥ 
yathā tvaṃ rāmabhakto 'si tathāham api bhaktimān // NsP_48.135

proṣite mayi kaikeyyā kṛtam etan mahāmate 
rāmasyānayanārthāya vrajāmy adya mahāmate // NsP_48.136

satyapūrvaṃ gamiṣyāmi panthānaṃ dehi me guha 
iti viśvāsam ānīya jāhnavīṃ tena tāritaḥ // NsP_48.137

naukāvṛndair anekais tu snātvāsau jāhnavījale 
bharadvājāśramaṃ prāpto bharatas taṃ mahāmunim // NsP_48.138

praṇamya śirasā tasmai yathāvṛttam uvāca ha 
bharadvājo 'pi taṃ prāha kālena kṛtam īdṛśam // NsP_48.139

duḥkhaṃ na tāvat kartavyaṃ rāmārthe 'pi tvayādhunā 
vartate citrakūṭe 'sau rāmaḥ satyaparākramaḥ // NsP_48.140

tvayi tatra gate vāpi prāyo 'sau nāgamiṣyati 
tathāpi tatra gaccha tvaṃ yas asau vakti tat kuru // NsP_48.141

rāmas tu sītayā sārdhaṃ vanakhaṇḍe sthitaḥ śubhe 
lakṣmaṇas tu mahāvīryo duṣṭālokanatatparaḥ // NsP_48.142

ityukto bharatas tatra bhāradvājena dhīmatā 
uttīrya yamunāṃ yātaś citrakūṭaṃ mahān agam // NsP_48.143

sthito 'sau dṛṣṭavān dūrāt sadhūlīṃ cottarāṃ diśam 
rāmāya kathayitvāsa tadādeśāt tu lakṣmaṇaḥ // NsP_48.144

vṛkṣam āruhya medhāvī vīkṣamāṇaḥ prayatnataḥ 
sa tato dṛṣṭavān hṛṣṭām āyāntīṃ mahatīṃ camūm // NsP_48.145

hastyaśvarathasaṃyuktāṃ dṛṣṭvā rāmam athābravīt 
he bhrātas tvaṃ mahābāho sītāpārśve sthiro bhava // NsP_48.146

bhūpo 'sti balavān kaścid *dhastyaśvarathapattibhiḥ 
ity ākarṇya vacas tasya lakṣmaṇasya mahātmanaḥ // NsP_48.147

rāmas tam abravīd vīro vīraṃ satyaparākramaḥ 
prāyeṇa bharato 'smākaṃ draṣṭum āyāti lakṣmaṇa // NsP_48.148

ity evaṃ vadatas tasya rāmasya viditātmanaḥ 
ārāt saṃsthāpya senāṃ tāṃ bharato vinayānvitaḥ // NsP_48.149

brāhmaṇair mantribhiḥ sārdhaṃ rudann āgatya pādayoḥ 
rāmasya nipapātātha vaidehyā lakṣmaṇasya ca // NsP_48.150

mantriṇo mātṛvargaś ca snigdhabandhusuhṛjjanāḥ 
parivārya tato rāmaṃ ruruduḥ śokakātarāḥ // NsP_48.151

svaryātaṃ pitaraṃ jñātvā tato rāmo mahāmatiḥ 
lakṣmaṇena saha bhrātrā vaidehyātha samanvitaḥ // NsP_48.152

snātvā malāpahe tīrthe dattvā ca salilāñ jalim 
mātrādīn abhivādyātha rāmo duḥkhasamanvitaḥ // NsP_48.153

uvāca bharataṃ rājan duḥkhena mahatānvitam 
ayodhyāṃ gaccha bharata itaḥ śīghraṃ mahāmate // NsP_48.154

rājñā vihīnāṃ nagarīṃ anāthāṃ paripālaya 
ityukto bharato prāha rāmaṃ rājīvalocanam // NsP_48.155

tvām ṛte puruṣavyāghra na yāsye 'ham ito dhruvam 
yatra tvaṃ tatra yāsyāmi vaidehī lakṣmaṇo yathā // NsP_48.156

ity ākarṇya punaḥ prāha bharataṃ purataḥ sthitam 
nṛṇāṃ pitṛsamo jyeṣṭhaḥ svadharmam anuvartinām // NsP_48.157

yathā na laṅghyaṃ vacanaṃ mayā pitṛmukheritam 
tathā tvayā na laṅghyaṃ syād vacanaṃ mama sattama // NsP_48.158

matsamīpād ito gatvā prajās tvaṃ paripālaya 
dvādaśābdikam etan me vrataṃ pitṛmukheritam // NsP_48.159

tad araṇye caritvā tu āgamisyāmi te 'ntikam 
gaccha tiṣṭha mamādeśe na duḥkhaṃ kartum arhasi // NsP_48.160

ityukto bharataḥ prāha bāṣpaparyākulekṣaṇaḥ 
yathā pitā tathā tvaṃ me nātra karyā vicāraṇā // NsP_48.161

tavādeśān mayā kāryaṃ dehi tvaṃ pāduke_2 mama 
nandigrāme vasiṣye 'haṃ pāduke_2 dvādaśābdikam // NsP_48.162

tvadveṣam eva madveṣaṃ tvadvrataṃ me mahāvratam 
tvaṃ dvādaśābdikād ūrdhvaṃ yadi nāyāsi sattama // NsP_48.163

tato havir yathā cāgnau pradhakṣyāmi kalevaram 
ity evaṃ śapathaṃ kṛtvā bharato hi suduḥkhitaḥ // NsP_48.164

bahu pradakṣiṇaṃ kṛtvā namaskṛtya ca rāghavam 
pāduke_2 śirasā sthāpya bharataḥ prasthitaḥ śanaiḥ // NsP_48.165

sa kurvan bhrātur ādeśaṃ nandigrāme sthito vaśī 
tapasvī niyatāhāraḥ śākamūlaphalāśanaḥ // NsP_48.166

jaṭākalāpaṃ śirasā ca bibhrat tvacaś ca vārkṣīḥ kila vanyabhojī 
rāmasya vākyādarato hṛdi sthitaṃ babhāra bhūbhāram aninditātmā // NsP_48.167

|| iti śrīnarasiṃhapurāṇe śrīrāmaprādurbhāve aṣṭacatvāriṃśo 'dhyāyaḥ || narp 48 ||

gate 'tha bharate tasmin rāmaḥ kamalalocanaḥ 
lakṣmaṇena saha bhrātrā bhāryayā sītayā saha // NsP_49.1

śākamūlaphalāhāro vicacāra mahāvane 
kadācil lakṣmaṇam ṛte rāmadevaḥ pratāpavān // NsP_49.2

citrakūṭavanoddeśe vaidehyutsaṅgam āśritaḥ 
suṣvāpa sa muhūrtaṃ tu tataḥ kāko durātmavān // NsP_49.3

sītābhimukham abhyetya vidadāra stanāntaram 
vidārya vṛkṣam āruhya sthito 'sau vāyasādhamaḥ // NsP_49.4

tataḥ prabuddho rāmo 'sau dṛṣṭvā raktaṃ stanāntare 
śokāviṣṭāṃ tu sītāṃ tām uvāca kamalekṣaṇaḥ // NsP_49.5

vada stanāntare bhadre tava raktasya kāraṇam 
ityuktā sā ca taṃ prāha bhartāraṃ vinayānvitā // NsP_49.6

paśya rājendra vṛkṣāgre vāyasaṃ duṣṭaceṣṭitam 
anenaiva kṛtaṃ karma supte tvayi mahāmate // NsP_49.7

rāmo 'pi dṛṣṭavān kākaṃ tasmin krodham athākarot 
iṣīkāstraṃ samādhaya brahmāstreṇābhimantritam // NsP_49.8

kākam uddiśya cikṣepa so 'py adhāvad bhayānvitaḥ 
sa tv indrasya suto rājann indralokaṃ viveśa ha // NsP_49.9

rāmāstraṃ prajvalad dīptaṃ tasyānu praviveśa vai 
viditārthaś ca devendro devaiḥ saha samanvitaḥ // NsP_49.10

niṣkrāmayac ca taṃ duṣṭaṃ rāghavasyāpakāriṇam 
tato 'sau sarvadevais tu devalokād bahiḥ kṛtaḥ // NsP_49.11

punaḥ so 'py apatad rāmaṃ rājānaṃ śaraṇaṃ gataḥ 
pāhi rāma mahābāho ajñānād apakāriṇam // NsP_49.12

iti bruvantaṃ taṃ prāha rāmaḥ kamalalocanaḥ 
amoghaṃ ca mamaivāstram aṅgam ekaṃ prayaccha vai // NsP_49.13

tato jīvasi duṣṭa tvam apakāro mahān kṛtaḥ 
ityukto 'sau svakaṃ netram ekam astrāya dattavān // NsP_49.14

astraṃ tannetram ekaṃ tu bhasmīkṛtya samāyayau 
tataḥ prabhṛti kākānāṃ sarveṣām ekanetratā // NsP_49.15

cakṣuṣaikena paśyanti hetunā tena pārthiva 
uṣitvā tatra suciraṃ citrakūṭe sa rāghavaḥ // NsP_49.16

jagāma daṇḍakāraṇyaṃ nānāmuniniṣevitam 
sabhrātṛkaḥ sabhāryaś ca tāpasaṃ veṣam āsthitaḥ // NsP_49.17

dhanuḥparvasupāṇiśca seṣudhiś ca mahābalaḥ 
tato dadarśa tatrasthān ambubhakṣān mahāmunīn // NsP_49.18

aśmakuṭṭān anekāṃś ca dantolūkhalinas tathā 
pañcāgnimadhyagān anyān anyān ugratapaś carān // NsP_49.19

tān dṛṣṭvā praṇipatyoccai rāmas taiś cābhinanditaḥ 
tato 'khilaṃ vanaṃ dṛṣṭvā rāmaḥ sākṣāj janārdanaḥ // NsP_49.20

bhrātṛbhāryāsahāyaś ca saṃpratasthe mahāmatiḥ 
darśayitvā tu sītāyai vanaṃ kusumitaṃ śubham // NsP_49.21

nānāścaryasamāyuktaṃ śanair gacchan sa dṛṣṭavān 
kṛṣṇāṅgaṃ raktanetraṃ tu sthūlaśailasamānakam // NsP_49.22

śubhradaṃṣṭraṃ mahābāhuṃ saṃdhyāghanaśiroruham 
meghasvanaṃ sāparādhaṃ śaraṃ saṃdhāya rāghavaḥ // NsP_49.23

vivyādha rākṣasaṃ krodhāl lakṣmaṇena saha prabhuḥ 
anyair avadhyaṃ hatvā taṃ girigarte mahātanum // NsP_49.24

śilābhiś chādya gatavāñ śarabhaṅgāśramaṃ tataḥ 
taṃ natvā tatra viśramya tatkathātuṣṭamānasaḥ // NsP_49.25

tīkṣṇāśramam upāgamya dṛṣṭavāṃs taṃ mahāmunim 
tenādiṣṭena mārgeṇa gatvāgastyaṃ dadarśa ha // NsP_49.26

khaḍgaṃ tu vimalaṃ tasmād avāpa raghunandanaḥ 
iṣudhi cākṣayaśaraṃ cāpaṃ caiva tu vaiṣṇavam // NsP_49.27

tato 'gastyāśramād rāmo bhrātṛbhāryāsamanvitaḥ 
godāvaryāḥ samīpe tu pañcavaṭyām uvāsa saḥ // NsP_49.28

tato jaṭāyur abhyetya rāmaṃ kamalalocanam 
natvā svakulam ākhyāya sthitavān gṛdhranāyakaḥ // NsP_49.29

rāmo 'pi tatra taṃ dṛṣṭvā ātmavṛttaṃ viśeṣataḥ 
kathayitvā tu taṃ prāha sītāṃ rakṣa mahāmate // NsP_49.30

ityukto 'sau jaṭāyus tu rāmam āliṅgya sādaram 
kāryārthaṃ tu gate rāme bhrātrā saha vanāntaram // NsP_49.31

ahaṃ rakṣyāmi te bhāryāṃ sthīyatām atra śobhana 
ity uktvā gatavān rāmaṃ gṛdhrarājaḥ svam āśramam // NsP_49.32

samīpe dakṣiṇe bhāge nānāpakṣiniṣevite 
vasantaṃ rāghavaṃ tatra sītayā saha sundaram // NsP_49.33

manmathākārasadṛśaṃ kathayantaṃ mahākathāḥ 
kṛtvā māyāmayaṃ rūpaṃ lāvaṇyaguṇasaṃyutam // NsP_49.34

madanākrāntahṛdayā kadācid rāvaṇānujā 
gāyantī susvaraṃ gītaṃ śanair āgatya rākṣasī // NsP_49.35

dadarśa rāmam āsīnaṃ kānane sītayā saha 
atha śūrpaṇakhā ghorā māyārūpadharā śubhā // NsP_49.36

niḥśaṅkā duṣṭacittā sā rāghavaṃ pratyabhāṣata 
bhaja māṃ kānta kalyāṇīṃ bhajantīṃ kāminīm iha // NsP_49.37

bhajamānāṃ tyajed yas tu tasya doṣo mahān bhavet 
ityuktaḥ śūrpaṇakhayā rāmas tām āha pārthivaḥ // NsP_49.38

kalatravān ahaṃ bāle kanīyāṃsaṃ bhajasva me 
iti śrutvā tataḥ prāha rākṣasī kāmarūpiṇī // NsP_49.39

atīva nipuṇā cāhaṃ ratikarmaṇi rāghava 
tyaktvainām anabhijñāṃ tvaṃ sītāṃ māṃ bhaja śobhanam // NsP_49.40

ity ākarṇya vacaḥ prāha rāmas tāṃ dharmatatparaḥ 
parastriyaṃ na gacche 'haṃ tvam ito gaccha lakṣmaṇam // NsP_49.41

tasya nātra vane bhāryā tvām asau saṃgrahīṣyati 
ityuktā sā punaḥ prāha rāmaṃ rājīvalocanam // NsP_49.42

yathā syāl lakṣmaṇo bhartā tathā tvaṃ dehi patrakam 
tathaivam uktvā matimān rāmaḥ kamalalocanaḥ // NsP_49.43

chindhy asyā nāsikām iti moktavyā nātra saṃśayaḥ 
iti rāmo mahārājo likhya patraṃ pradattavān // NsP_49.44

sā gṛhītvā tu tatpatraṃ gatvā tasmān mudānvitā 
gatvā dattavatī tadval lakṣmaṇāya mahātmane // NsP_49.45

tāṃ dṛṣṭvā lakṣmaṇaḥ prāha rākṣasīṃ kāmarūpiṇīm 
na laṅghyaṃ raghavavaco mayā tiṣṭhātmakaśmale // NsP_49.46

tāṃ pragṛhya tataḥ khaḍgam udyamya vimalaṃ sudhīḥ 
tena tatkarṇanāsāṃ tu viccheda tilakāṇḍavat // NsP_49.47

chinnanāsā tataḥ sā tu ruroda bhṛśaduḥkhitā 
hā daśāsya mama bhrātaḥ sarvadevavimardaka // NsP_49.48

hā kaṣṭaṃ kumbhakarṇādyā-yātā me cāpadā parā 
hā hā kaṣṭaṃ guṇanidhe vibhīṣaṇa mahāmate // NsP_49.49

ity evam ārtā rudatī sā gatvā kharadūṣaṇau 
triśirasaṃ ca sā dṛṣṭvā nivedyātmaparābhavam // NsP_49.50

rāmam āha janasthāne bhrātrā saha mahābalam 
jñātvā te rāghavaṃ kruddhāḥ preṣayām_asur ūrjitān // NsP_49.51

caturdaśasahasrāṇi rākṣasānāṃ balīyasām 
agre nijagmus tenaiva rakṣasāṃ nāyakās trayaḥ // NsP_49.52

rāvaṇena niyuktās te puraiva tu mahābalāḥ 
mahābalaparīvārā janasthānam upāgatāḥ // NsP_49.53

krodhena mahatāviṣṭā dṛṣṭvā tāṃ chinnanāsikām 
rudatīm aśrudigdhāṅgīṃ bhaginīṃ rāvaṇasya tu // NsP_49.54

rāmo 'pi tadbalaṃ dṛṣṭvā rākṣasānāṃ balīyasām 
saṃsthāpya lakṣmaṇaṃ tatra sītāyā rakṣaṇaṃ prati // NsP_49.55

gatvā tu prahitais tatra rākṣasair baladarpitaiḥ 
caturdaśasahasraṃ tu rākṣasānāṃ mahābalam // NsP_49.56

kṣaṇena nihataṃ tena śarair agniśikhopamaiḥ 
kharaś ca nihatas tena dūṣaṇaś ca mahābalaḥ // NsP_49.57

triśirāś ca mahāroṣād raṇe rāmeṇa pātitaḥ 
hatvā tān rākṣasān duṣṭān rāmaś cāśramam āviśat // NsP_49.58

śūrpaṇakhā ca rudatī rāvaṇāntikam āgatā 
chinnanāsāṃ ca tāṃ dṛṣṭvā rāvaṇo bhaginīṃ tadā // NsP_49.59

mārīcaṃ prāha durbuddhiḥ sītāharaṇakarmaṇi 
puṣpakeṇa vimānena gatvāhaṃ tvaṃ ca mātula // NsP_49.60

janasthānasamīpe tu sthitvā tatra mamājñayā 
sauvarṇamṛgarūpaṃ tvam āsthāya tu śanaiḥ śanaiḥ // NsP_49.61

gaccha tvaṃ tatra kāryārthaṃ yatra sītā vyavasthitā 
dṛṣṭvā sā mṛgapotaṃ tvāṃ sauvarṇaṃ tvayi mātula // NsP_49.62

spṛhāṃ kariṣyate rāmaṃ preṣayiṣyati bandhane 
tadvākyāt tatra gachantaṃ dhāvasva gahane vane // NsP_49.63

lakṣmaṇasyāpakarṣārthaṃ vaktavyaṃ vāgudīraṇam 
tataḥ puṣpakam āruhya māyārūpeṇa cāpy aham // NsP_49.64

tāṃ sītām aham āneṣye tasyām āsaktamānasaḥ 
tvam api svecchayā paścād āgamiṣyasi śobhana // NsP_49.65

ityukte rāvaṇenātha mārīco vākyam abravīt 
tvam eva gaccha pāpiṣṭha nāhaṃ gacchāmi tatra vai // NsP_49.66

puraivānena rāmeṇa vyathito 'haṃ muner makhe 
ityuktavati mārīce rāvaṇaḥ krodhamūrcchitaḥ // NsP_49.67

mārīcaṃ hantum ārebhe mārīco 'py āha rāvaṇam 
tava hastavadhād vīra rāmeṇa maraṇaṃ varam // NsP_49.68

ahaṃ gamiṣyāmi tatra yatra tvaṃ netum icchasi 
atha puṣpakam āruhya janasthānam upāgataḥ // NsP_49.69

mārīcas tatra sauvarṇaṃ mṛgam āsthāya cāgrataḥ 
jagāma yatra sā sītā vartate janakātmajā // NsP_49.70

sauvarṇaṃ mṛgapotaṃ tu dṛṣṭvā sītā yaśasvinī 
bhāvikarmavaśād rāmam uvāca patim ātmanaḥ // NsP_49.71

gṛhītvā dehi sauvarṇaṃ mṛgapotaṃ nṛpātmaja 
ayodhāyāṃ tu madgehe krīḍanārtham idaṃ mama // NsP_49.72

tayaivam ukto rāmas tu lakṣmaṇaṃ sthāpya tatra vai 
rakṣaṇārthaṃ tu sītāyā gato 'sau mṛgapṛṣṭhatah // NsP_49.73

rāmeṇa cānuyāto 'sau abhyadhāvad vane mṛgaḥ 
tataḥ sareṇa vivyādha rāmas taṃ mṛgapotakam // NsP_49.74

hā lakṣmaṇeti coktvāsau nipapāta mahītale 
mārīcaḥ parvatākāras tena naṣṭo babhūva saḥ // NsP_49.75

ākarṇya rudataḥ śabdaṃ sītā lakṣmaṇam abravīt 
gaccha lakṣmaṇa putra tvaṃ yatrāyaṃ śabda utthitaḥ // NsP_49.76

bhrātur jyeṣṭhasya tat tvaṃ vai rudataḥ śrūyate dhvaniḥ 
prāyo rāmasya saṃdehaṃ lakṣaye 'ham mahātmanaḥ // NsP_49.77

ityuktaḥ sa tathā prāha lakṣmaṇas tām aninditām 
na hi rāmasya saṃdeho na bhayaṃ vidyate kvacit // NsP_49.78

iti bruvānaṃ taṃ sītā bhāvikarmabalād bhṛtam 
lakṣmaṇaṃ prāha vaidehī viruddhavacanaṃ tadā // NsP_49.79

mṛte rāme tu mām icchann atas tvaṃ na gamiṣyasi 
ityuktaḥ sa vinītātmā asahann apriyaṃ vacaḥ // NsP_49.80

jagāma rāmam anveṣṭuṃ tadā pārthivanandanaḥ 
saṃnyāsaveṣam āsthāya rāvaṇo 'pi durātmavān // NsP_49.81

sa sītāpārśvam āsādya vacanaṃ cedam uktavān 
āgato bharataḥ śrīmān ayodhyāyā mahāmatiḥ // NsP_49.82

rāmeṇa saha saṃbhāṣya sthitavāṃs tatra kānane 
māṃ ca preṣitavān rāmo vimānam idam āruha // NsP_49.83

ayodhyāṃ yāti rāmas tu bharatena prasāditaḥ 
mṛgabālaṃ tu vaidehi krīḍārthaṃ te gṛhītavān // NsP_49.84

kleśitāsi mahāraṇye bahukālaṃ tvam īdṛśam 
saṃprāptarājyas te bhartā rāmaḥ sa rucirānanaḥ // NsP_49.85

lakṣmaṇaś ca vinītātmā vimānam idam āruha 
ityuktā sā tathā gatvā nītā tena mahātmanā // NsP_49.86

āruroha vimānaṃ tu chadmanā preritā satī 
taj jagāma tataḥ śīghraṃ vimānaṃ dakṣiṇāṃ diśam // NsP_49.87

tataḥ sītā suduḥkhārtā vilalāpa suduḥkhitā 
vimāne khe 'pi rodantyāś cakre sparśaṃ na rākṣasaḥ // NsP_49.88

rāvaṇaḥ svena rūpeṇa babhūvātha mahātanuḥ 
daśagrīvaṃ mahākāyaṃ dṛṣṭvā sītā suduḥkhitā // NsP_49.89

hā rāma vañcitādyāhaṃ kenāpi cchadmarūpiṇā 
rakṣasā ghorarūpeṇa trāyasveti bhayārditā // NsP_49.90

he lakṣmaṇa mahābāho māṃ hi duṣṭena rakṣasā 
drutam āgatya rakṣasva nīyamānām athākulām // NsP_49.91

evaṃ pralapamānāyāḥ sītāyās tan mahat svanam 
ākarṇya gṛdhrarājas tu jaṭāyus tatra cāgataḥ // NsP_49.92

tiṣṭha rāvaṇa duṣṭātman muñca muñcātra maithilīm 
ity uktvā yuyudhe tena jaṭāyus tatra vīryavān // NsP_49.93

pakṣābhyāṃ tāḍayām_asa jaṭāyus tasya vakṣasi 
tāḍayantaṃ tu taṃ matvā balavān iti rāvaṇaḥ // NsP_49.94

tuṇḍacañcuprahārais tu bhṛśaṃ tena prapīḍitaḥ 
tata utthāpya vegena candrahāsam asiṃ mahat // NsP_49.95

jaghāna tena duṣṭātmā jaṭāyuṃ dharmacāriṇam 
nipapāta mahīpṛṣṭhe jaṭāyuḥ kṣīṇacetanaḥ // NsP_49.96

uvāca ca daśagrīvaṃ duṣṭātman na tvayā hataḥ 
candrahāsasya vīryeṇa hato 'haṃ rākṣasādhama // NsP_49.97

nirāyudhaṃ ko hanen mūḍha sāyudhas tvām ṛte janaḥ 
sītāpaharaṇaṃ viddhi mṛtyus te duṣṭa rākṣasa // NsP_49.98

duṣṭa rāvaṇa rāmas tvāṃ vadhiṣyati na saṃśayaḥ 
rudatī duḥkhaśokārtā jaṭāyuṃ prāha maithilī // NsP_49.99

matkṛte maraṇam yasmāt tvayā prāptaṃ dvijottama 
tasmād rāmaprasādena viṣṇulokam avāpsyasi // NsP_49.100

yāvad rāmeṇa saṅgas te bhaviṣyati mahādvija 
tāvat tiṣṭhantu te prāṇā ity uktvā tu khagottamam // NsP_49.101

tatas tāny arpitāny aṅgād bhūṣaṇāni vimucya sā 
śīghraṃ nibadhya vastreṇa rāmahastaṃ gamiṣyatha // NsP_49.102

ity uktvā pātayām_asa bhūmau sītā suduḥkhitā 
evaṃ hṛtvā sa sītāṃ tu jaṭāyuṃ pātya bhūtale // NsP_49.103

puṣpakeṇa gataḥ śīghraṃ laṅkāṃ duṣṭaniśācaraḥ 
aśokavanikāmadhye sthāpayitvā sa maithilīm // NsP_49.104

imām atraiva rakṣadhvaṃ rākṣasyo vikṛtānanāḥ 
ity ādiśya gṛhaṃ yāto rāvaṇo rākṣaseśvaraḥ // NsP_49.105

laṅkānivāsinaś cocur ekāntaṃ ca parasparam 
asyāḥ puryā vināśārthaṃ sthāpiteyaṃ durātmanā // NsP_49.106

rākṣasībhir virūpābhī rakṣyamāṇā samantataḥ 
sītā ca duḥkhitā tatra smarantī rāmam eva sā // NsP_49.107

uvāsa sā suduḥkhārtā duḥkhitā rudatī bhṛśam 
yathā jñānakhale devī haṃsayānā sarasvatī // NsP_49.108

sugrīvabhṛtyā harayaś caturaś ca yadṛcchayā 
vastrabaddhaṃ tayotsṛṣṭaṃ gṛhītvā bhūṣaṇaṃ drutam // NsP_49.109

svabhartre vinivedyocuḥ sugrīvāya mahātmane 
araṇye 'bhūn mahāyuddhaṃ jaṭāyo rāvaṇasya ca // NsP_49.110

atha rāmaś ca taṃ hatvā mārīcaṃ māyayāgatam 
nivṛtto lakṣaṇaṃ dṛṣṭvā tena gatvā svam āśramam // NsP_49.111

sītām apaśyan duḥkhārtaḥ praruroda sa rāghavaḥ 
lakṣmaṇaś ca mahātejā ruroda bhṛśaduḥkhitaḥ // NsP_49.112

bahuprakāram asvasthaṃ rudantaṃ rāghavaṃ tadā 
bhūtale patitaṃ dhīmān utthāpyāśvāsya lakṣmaṇaḥ // NsP_49.113

uvāca vacanaṃ prāptaṃ tadā yat tac chṛṇuṣva me 
ativelaṃ mahārāja na śokaṃ kartum arhasi // NsP_49.114

uttiṣṭhottiṣṭha śīghraṃ tvaṃ sītāṃ mṛgayituṃ prabho 
ity evaṃ vadatā tena lakṣmaṇena mahātmanā // NsP_49.115

utthāpito narapatir duḥkhito duḥkhitena tu 
bhrātrā saha jagāmātha sītāṃ mṛgayituṃ vanam // NsP_49.116

vanāni sarvāṇi viśodhya rāghavo girīn samastān girisānugocarān 
tathā munīnām api cāśramān bahūṃs tṛṇādivallīgahaneṣu bhūmiṣu // NsP_49.117

nadītaṭe bhūvivare guhāyāṃ nirīkṣamāṇo 'pi mahānubhāvaḥ 
priyām apaśyan bhṛśaduḥkhitas tadā jaṭāyuṣaṃ vīkṣya ca ghātitaṃ nṛpaḥ // NsP_49.118

aho bhavān kena hatas tvam īdṛśīṃ daśām avāpto 'si mṛto 'si jīvasi 
mamādya sarvaṃ samaduḥkhitasya bhoḥ patnīviyogād iha cāgatasya vai // NsP_49.119

ityuktamātre vihago 'tha kṛcchrād uvāca vācaṃ madhurāṃ tadānīm 
śṛṇuṣva rājan mama vṛttam atra vadāmi dṛṣṭaṃ ca kṛtaṃ ca sadyaḥ // NsP_49.120

daśānanas tām apanīya māyayā sītāṃ samāropya vimānam uttamam 
jagāma khe dakṣiṇadiṅmukho 'sau sītā ca mātā vilalāpa duḥkhitā // NsP_49.121

ākarṇya sītāsvanam āgato 'haṃ sītāṃ vimoktuṃ svabalena rāghava 
yuddhaṃ ca tenāham atīva kṛtvā hataḥ punaḥ khaḍgabalena rakṣasā // NsP_49.122

vaidehivākyād iha jīvatā mayā dṛṣṭo bhavān svargam ito gamiṣye 
mā rāma śokaṃ kuru bhūmipāla jahy adya duṣṭaṃ sagaṇaṃ tu nairṛtam // NsP_49.123

rāmo jaṭāyuṣetyuktaḥ punas taṃ cāha śokataḥ 
svasty astu te dvijavara gatis tu paramāstu te // NsP_49.124

tato jaṭāyuḥ svaṃ dehaṃ vihāya gatavān divam 
vimānena tu ramyeṇa sevyamāno 'psarogaṇaiḥ // NsP_49.125

rāmo 'pi dagdhvā taddehaṃ snāto dattvā jalāñjalim 
bhrātrā sa gacchan duḥkhārto rākṣasīṃ pathi dṛṣṭavān // NsP_49.126

udvamantīṃ maholkābhāṃ vivṛtāsyāṃ bhayaṃkarīm 
kṣayaṃ nayantīṃ jantūn vai pātayitvā gato ruṣā // NsP_49.127

gacchan vanāntaraṃ rāmaḥ sa kabandhaṃ dadarśa ha 
virūpaṃ jaṭharamukhaṃ dīrghabāhuṃ ghanastanam // NsP_49.128

rundhānaṃ rāmamārgaṃ tu dṛṣṭvā taṃ dagdhavāñ śanaiḥ 
dagdho 'sau divyarūpī tu khastho rāmam abhāṣata // NsP_49.129

rāma rāma mahābāho tvayā mama mahāmate 
virūpaṃ nāśitaṃ vira muniśāpāc cirāgatam // NsP_49.130

tridivaṃ yāmi dhanyo 'smi tvatprasādān na saṃśayaḥ 
tvaṃ sītāprāptaye sakhyaṃ kuru sūryasutena bhoḥ // NsP_49.131

vānarendreṇa gatvā tu sugrīve svaṃ nivedya vai 
bhaviṣyati nṛpaśreṣṭha ṛṣyamūkagiriṃ vraja // NsP_49.132

ity ukvā tu gate tasmin rāmo lakṣmaṇasaṃyutaḥ 
siddhais tu munibhiḥ śūnyam āśramaṃ praviveśa ha // NsP_49.133

tatrasthāṃ tāpasīṃ dṛṣṭvā tayā saṃlāpya saṃsthitaḥ 
śabarīṃ munimukhyānāṃ sa paryāhatakalmaṣām // NsP_49.134

tayā saṃpūjito rāmo badarādibhir īśvaraḥ 
sāpy enaṃ pūjayitvā tu svām avasthāṃ nivedya vai // NsP_49.135

sītāṃ tvaṃ prāpsyasīty uktvā praviśyāgniṃ divaṃgatā 
divaṃ prasthāpya tāṃ cāpi jagāmānyatra rāghavaḥ // NsP_49.136

tato vinītena guṇānvitena bhrātrā sameto jagadekanāthaḥ 
priyāviyogena suduḥkhitātmā jagāma yāmyāṃ sa tu rāmadevaḥ // NsP_49.137

|| iti śrīnarasiṃhapurāṇe rāmaprādurbhāve ekonapañcāśo 'dhyāyaḥ || narp 49 ||

vālinā kṛtavairo 'tha durgavartī harīśvaraḥ 
sugrīvo dṛṣṭavān dūrād dṛṣṭvāha pavanātmajam // NsP_50.1

kasyemau sudhanuḥpāṇī cīravalkaladhāriṇau 
paśyantau sarasīṃ divyāṃ padmotpalasamāvṛtām // NsP_50.2

nānārūpadharāv etau tāpasaṃ veṣam āsthitau 
vālidūtāv iha prāptāv iti niścitya sūryajaḥ // NsP_50.3

utpapāta bhayatrastaḥ ṛṣyamūkād vanāntaram 
vānaraiḥ sahitaḥ sarvair agastyāśramam uttamam // NsP_50.4

tatra sthitvā sa sugrīvaḥ prāha vāyusutaṃ punaḥ 
hanūman pṛccha śīghraṃ tvaṃ gaccha tāpasaveṣadhṛk // NsP_50.5

kau hi kasya sutau jātau kimarthaṃ tatra saṃsthitau 
jñātvā satyaṃ mama brūhi vāyuputra mahāmate // NsP_50.6

ityukto hanumān gatvā pampātaṭam anuttamam 
bikṣurūpī sa taṃ prāha rāmaṃ bhrātrā samanvitam // NsP_50.7

ko bhavān iha saṃprāptas tathyaṃ brūhi mahāmate 
araṇye nirjane ghore kutas tvaṃ kiṃ prayojanam // NsP_50.8

evaṃ vadantaṃ taṃ prāha lakṣmaṇo bhrātur ājñayā 
pravakṣyāmi nibodha tvaṃ rāmavṛttāntam āditaḥ // NsP_50.9

rājā daśaratho nāma babhūva bhuvi viśrutaḥ 
tasya putro mahābuddhe rāmo jyeṣṭho mamāgrajaḥ // NsP_50.10

asyābhiṣeka ārabdhaḥ kaikeyyā tu nivāritaḥ 
pitur ājñām ayaṃ kurvan rāmo bhrātā mamāgrajaḥ // NsP_50.11

mayā saha viniṣkramya sītayā saha bhāryayā 
praviṣṭo daṇḍakāraṇyaṃ nānāmunisamākulam // NsP_50.12

janasthāne nivasato rāmasyāsya mahātmanaḥ 
bhāryā sītā tatra vane kenāpi pāpmanā hṛtā // NsP_50.13

sītām anveṣayan vīro rāmaḥ kamalalocanaḥ 
ihāyātas tvayā dṛṣṭa iti vṛttāntam īritam // NsP_50.14

śrutvā tato vacas tasya lakṣmaṇasya mahātmanaḥ 
avyañjitātmā viśvāsād *dhanūmān mārutātmajaḥ // NsP_50.15

tvaṃ me svāmī iti vadan rāmaṃ raghupatiṃ tadā 
āśvāsyānīya sugrīvaṃ tayoḥ sakhyam akārayat // NsP_50.16

śirasy āropya pādābjaṃ rāmasya viditātmanaḥ 
sugrīvo vānarendras tu uvāca madhurākṣaram // NsP_50.17

adyaprabhṛti rājendra tvaṃ me svāmī na saṃśayaḥ 
ahaṃ tu tava bhṛtyaś ca vānaraiḥ sahitaḥ prabho // NsP_50.18

tvacchatrur mama śatruḥ syād adyaprabhṛti rāghava 
mitraṃ te mama sanmitraṃ tvadduḥkhaṃ tan mamāpi ca // NsP_50.19

tvatprītir eva matprītir ity uktvā punar āha tam 
vālī nāma mama jyeṣṭho mahābalaparākramaḥ // NsP_50.20

bhāryāpahārī duṣṭātmā madanāsaktamānasaḥ 
tvām ṛte puruṣavyāghra nāsti hantādya vālinam // NsP_50.21

yugapat saptatālāṃs tu tarūn yo vai vadhiṣyati 
sa taṃ vadhiṣyatīty uktaṃ purāṇajñair nṛpātmaja // NsP_50.22

tatpriyārthaṃ hi rāmo 'pi śrīmāṃś chittvā mahātarūn 
ardhākṛṣṭena bāṇena yugapad raghunandanaḥ // NsP_50.23

viddhvā mahātarūn rāmaḥ sugrīvaṃ prāha pārthivam 
vālinā gaccha yudhyasva kṛtacihno raveḥ suta // NsP_50.24

ityuktaḥ kṛtacihno 'yaṃ yuddhaṃ cakre 'tha vālinā 
rāmo 'pi tatra gatvātha śareṇaikena vālinam // NsP_50.25

vivyādha vīryavān vālī papāta ca mamāra ca 
vitrastaṃ vāliputraṃ tu aṅgadaṃ vinayānvitam // NsP_50.26

raṇaśauṇḍaṃ yauvarājye niyuktvā rāghavas tadā 
tāṃ ca tārāṃ tathā dattvā rāmaś ca ravisūnave // NsP_50.27

sugrīvaṃ prāha dharmātmā rāmaḥ kamalalocanaḥ 
rājyam anveṣaya svaṃ tvaṃ kapīnāṃ punar āvraja // NsP_50.28

tvaṃ sītānveṣaṇe yatnaṃ kuru śīghraṃ harīśvara 
ityuktaḥ prāha sugrīvo rāmaṃ lakṣmaṇasaṃyutam // NsP_50.29

prāvṛṭkālo mahān prāptaḥ sāṃprataṃ raghunandana 
vānarāṇāṃ gatir nāsti vane varṣati vāsave // NsP_50.30

gate tasmiṃs tu rājendra prāpte śaradi nirmale 
cārān saṃpreṣayiṣyāmi vānarān dikṣu rāghava // NsP_50.31

ity uktvā rāmacandraṃ sa taṃ praṇamya kapīśvaraḥ 
pampāpuraṃ praviśyātha reme tārāsamanvitaḥ // NsP_50.32

rāmo 'pi vidhivad bhrātrā śailasānau mahāvane 
nivāsaṃ kṛtavān śaile nīlakaṇṭhe mahāmatiḥ // NsP_50.33

prāvṛṭkāle gate kṛcchrāt prāpte śaradi rāghavaḥ 
sītāviyogād vyathitaḥ saumitriṃ prāha lakṣmaṇam // NsP_50.34

ullaṅghitas tu samayaḥ sugrīveṇa tato ruṣā 
lakṣmaṇaṃ prāha kākutstho bhrātaraṃ bhrātṛvatsalaḥ // NsP_50.35

gaccha lakṣmaṇa duṣṭo 'sau nāgataḥ kapināyakaḥ 
gate tu varṣākāle 'haṃ āgamiṣyāmi te 'ntikam // NsP_50.36

anekair vānaraiḥ sārdham ity uktvāsau tadā gataḥ 
tatra gaccha tvarāyukto yatrāste kapināyakaḥ // NsP_50.37

taṃ duṣṭaṃ agrataḥ kṛtvā harisenāsamanvitam 
ramantaṃ tārayā sārdhaṃ śīghram ānaya māṃ prati // NsP_50.38

nātrāgacchati sugrīvo yady asau prāptabhūtikaḥ 
tadā tvayaivaṃ vaktavyaḥ sugrīvo 'nṛtabhāṣakaḥ // NsP_50.39

vālihantā śaro duṣṭa kare me 'dyāpi tiṣṭhati 
smṛtvaitad ācara kape rāmavākyaṃ hitaṃ tava // NsP_50.40

ityuktas tu tathety uktvā rāmaṃ natvā ca lakṣmaṇaḥ 
pampāpuraṃ jagāmātha sugrīvo yatra tiṣṭhati 
dṛṣṭvā sa tatra sugrīvaṃ kapirājaṃ babhāṣa vai // NsP_50.41

tārābhogaviṣaktas tvaṃ rāmakāryaparāṅmukhaḥ 
kiṃ tvayā vismṛtaṃ sarvaṃ rāmāgre samayaṃ kṛtam // NsP_50.42

sītām anviṣya dāsyāmi yatra kvāpīti durmate 
hatvā tu vālinaṃ rājyaṃ yena dattaṃ purā tava // NsP_50.43

tvām ṛte ko 'vamanyeta kapīndra pāpacetasa 
pratiśrutya ca rāmasya bhāryāhīnasya bhūpate // NsP_50.44

sāhāyyaṃ te karomīti devāgnijalasaṃnidhau 
ye ye ca śatravo rājaṃs te te ca mama śatravaḥ // NsP_50.45

mitrāṇi yāni te deva tāni mitrāṇi me sadā 
sītām anveṣituṃ rājan vānarair bahubhir vṛtaḥ // NsP_50.46

satyaṃ yāsyāmi te pārśvam ity uktvā ko 'nyathākarot 
tvām ṛte pāpinaṃ duṣṭaṃ rāmadevasya saṃnidhau // NsP_50.47

kārayitvā tu tenaivaṃ svakāryaṃ duṣṭavānara 
ṛṣīṇāṃ satyavad vākyaṃ tvayi dṛṣṭaṃ mayādhunā // NsP_50.48

sarvasya hi kṛtārthasya matir anyā pravartate 
vatsaḥ kṣīrakṣayaṃ dṛṣṭvā parityajati mātaram // NsP_50.49

janavṛttavidāṃ loke sarvajñānāṃ mahātmanām 
na taṃ paśyāmi loke 'smin kṛtaṃ pratikaroti yaḥ // NsP_50.50

śāstreṣu niṣkṛtir dṛṣṭā mahāpātakinām api 
kṛtaghnasya kape duṣṭa na dṛṣṭā niṣkṛtiḥ purā // NsP_50.51

kṛtaghnatā na kāryā te tvatkṛtaṃ samayaṃ smara 
ehy ehy āgaccha śaraṇaṃ kakutsthaṃ hitapālakam // NsP_50.52

yadi nāyāsi ca kape rāmavākyam idaṃ śṛṇu 
nayiṣe mṛtyusadanaṃ sugrīvaṃ vālinaṃ yathā // NsP_50.53

sa śaro vidyate 'smākaṃ yena vālī hataḥ kapiḥ 
lakṣmaṇenaivam ukto 'sau sugrīvaḥ kapināyakaḥ // NsP_50.54

nirgatya tu namaś cakre lakṣmaṇaṃ mantriṇoditaḥ 
uvāca ca mahātmānaṃ lakṣmaṇaṃ vānarādhipaḥ // NsP_50.55

ajñānakṛtapāpānām asmākaṃ kṣantum arhasi 
samayaḥ kṛto mayā rājñā rāmeṇāmitatejasā // NsP_50.56

yas tadānīṃ mahābhāga tam adyāpi na laṅghaye 
yāsyāmi nikhilair adya kapibhir nṛpanandana // NsP_50.57

tvayā saha mahāvīra rāmapārśvaṃ na saṃśayaḥ 
māṃ dṛṣṭvā tatra kākutstho yad vakṣyati ca māṃ prati // NsP_50.58

tat sarvaṃ śirasā gṛhya kariṣyāmi na saṃśayaḥ 
santi me harayaḥ śūrāḥ sītānveṣaṇakarmaṇi // NsP_50.59

tāny ahaṃ preṣayiṣyāmi dikṣu sarvāsu pārthiva 
ityuktaḥ kapirājena sugrīveṇa sa lakṣmaṇaḥ // NsP_50.60

ehi śīghraṃ gamiṣyāmo rāmapārśvam ito 'dhunā 
senā cāhūyatāṃ vīra ṛkṣāṇāṃ hariṇām api // NsP_50.61

yāṃ dṛṣṭvā prītim abahyeti rāghavas te mahāmate 
ityukto lakṣmaṇenātha sugrīvaḥ sa tu vīryavān // NsP_50.62

pārśvasthaṃ yuvarājānam aṅgadaṃ saṃjñayābravīt 
so 'pi nirgatya senānīm āha senāpatiṃ tadā // NsP_50.63

tenāhūtāḥ samāgatya ṛkṣavānarakoṭayaḥ 
guhāsthāś ca giristhāś ca vṛkṣasthāś caiva vānarāḥ // NsP_50.64

taiḥ sārdhaṃ parvatākārair vānarair bhīmavikramaiḥ 
sugrīvaḥ śīghram āgatya vavande rāghavaṃ tadā // NsP_50.65

lakṣmaṇo 'pi namaskṛtya rāmaṃ bhrātaram abravīt 
prasādaṃ kuru sugrīve vinīte cādhunā nṛpa // NsP_50.66

ityukto rāghavas tena bhrātā sugrīvam abravīt 
āgacchātra mahāvīra sugrīva kuśalaṃ tava // NsP_50.67

śrutvetthaṃ rāmavacanaṃ prasannaṃ ca narādhipam 
śirasy añjalim ādhāya sugrīvo rāmam abravīt // NsP_50.68

tadā me kuśalaṃ rājan sītādevī tava prabho 
anviṣya tu yadā dattā mayā bhavati nānyathā // NsP_50.69

ityukte vacane tena hanūmān mārutātmajaḥ 
natvā rāmaṃ babhāṣainaṃ sugrīvaṃ kapināyakam // NsP_50.70

śṛṇu sugrīva me vākyaṃ rājāyaṃ duḥkhito bhṛśam 
sītāviyogena ca sadā nāśnāti ca phalādikam // NsP_50.71

asya duḥkhena satataṃ lakṣmaṇo 'yaṃ suduḥkhitaḥ 
etayor atra yāvasthā tāṃ śrutvā bharato 'nujaḥ // NsP_50.72

duḥkhī bhavati tadduḥkhād duḥkhaṃ prāpnoti tajjanaḥ 
yata evam ato rājan sītānveṣanam ācara // NsP_50.73

ityukte vacane tatra vāyuputreṇa dhīmatā 
jāmbavān atitejasvī natvā rāmaṃ puraḥsthitaḥ // NsP_50.74

sa prāha kapirājaṃ taṃ nītimān nītimad vacaḥ 
yad uktaṃ vāyuputreṇa tat tathety avagaccha bhoḥ // NsP_50.75

yatra kvāpi sthitā sītā rāmabhāryā yaśasvinī 
pativratā mahābhāgā vaidehī janakātmajā // NsP_50.76

adyāpi vṛttasaṃpannā iti me manasi sthitam 
na hi kalyāṇacittāyāḥ sītāyāḥ kenacid bhuvi // NsP_50.77

parābhavo 'sti sugrīva preṣayādyaiva vānarān 
ityuktas tena sugrīvaḥ prītātmā kapināyakaḥ // NsP_50.78

paścimāyāṃ diśi tadā preṣayām asa tān kapīn 
anveṣṭuṃ rāmabhāryāṃ tāṃ mahābalaparākramaḥ // NsP_50.79

uttarasyāṃ diśi tadā niyutān vānarān asau 
preṣayām_asa dharmātmā sītānveṣaṇakarmaṇi // NsP_50.80

pūrvāsyāṃ diśi kapīṃś ca kapirājaḥ pratāpavān 
preṣayām_asa rāmasya subhārānveṣaṇāya vai // NsP_50.81

iti tān preṣayām_asa vānarān vānarādhipaḥ 
sugrīvo vāliputraṃ tam aṅgadaṃ prāha buddhimān // NsP_50.82

tvaṃ gaccha dakṣiṇaṃ deśaṃ sītānveṣaṇakarmaṇi 
jāmbavāṃś ca hanūmāṃś ca maindo dvivida eva ca // NsP_50.83

nīlādyāś caiva harayo mahābalaparākramāḥ 
anuyāsyanti gacchantaṃ tvām adya mama śāsanāt // NsP_50.84

acirād eva yūyaṃ tāṃ dṛṣṭvā sītāṃ yaśasvinīm 
sthānato rūpataś caiva śīlataś ca viśeṣataḥ // NsP_50.85

kena nītā ca kutrāste jñātvātrāgaccha putraka 
ityuktaḥ kapirājena pitṛvyeṇa mahātmanā // NsP_50.86

aṅgadas tūrṇam utthāya tasyājñāṃ śirasā dadhe 
ityukte dūrataḥ sthāpya vānarān atha jāmbavān // NsP_50.87

rāmaṃ ca lakṣmaṇaṃ caiva sugrīvaṃ mārutātmajam 
ekataḥ sthāpya tān āha nītimān nītimad vacaḥ // NsP_50.88

śrūyatāṃ vacanaṃ me 'dya sītānveṣaṇakarmaṇi 
śrutvā ca tad gṛhāṇa tvaṃ rocate yan nṛpātmaja // NsP_50.89

rāvaṇena janasthānān nīyamānā tapasvinī 
jaṭāyuṣā tu sā dṛṣṭvā śaktyā yuddhaṃ prakurvatā // NsP_50.90

bhūṣaṇāni ca dṛṣṭāni tayā kṣiptāni tena vai 
tāny asmābhiḥ pradṛṣṭāni sugrīvāyārpitāni ca // NsP_50.91

jaṭāyuvākyād rājendra satyam ity avadhāraya 
etasmāt kāraṇāt sītā nītā tenaiva rakṣasā // NsP_50.92

rāvaṇena mahābāho laṅkāyāṃ vartate tu sā 
tvāṃ smarantī tu tatrasthā tvadduḥkhena suduḥkhitā // NsP_50.93

rakṣantī yatnato vṛttaṃ tatrāpi janakātmajā 
tvaddhyānenaiva svān prāṇān dhārayantī śubhānanā // NsP_50.94

sthitā prāyeṇa te devī sītā duḥkhaparāyaṇā 
hitam eva ca te rājann udadher laṅghane kṣamam // NsP_50.95

vāyuputraṃ hanūmantaṃ tvam atrādeṣṭum arhasi 
tvaṃ cāpy arhasi sugrīva preṣituṃ mārutātmajam // NsP_50.96

tam ṛte sāgaraṃ gantuṃ vānarāṇāṃ na vidyate 
balaṃ kasyāpi vā vīra iti me manasi sthitam // NsP_50.97

kriyatāṃ madvacaḥ kṣipraṃ hitaṃ pathyaṃ ca naḥ sadā 
ukte jāmbavataivaṃ tu nītisvalpākṣarānvite // NsP_50.98

vākye vānararājo 'sau śīghram utthāya cāsanāt 
vāyuputrasamīpaṃ tu taṃ gatvā vākyam abravīt // NsP_50.99

śṛṇu madvacanaṃ vīra hanuman mārutātmaja 
ayam ikṣvākutilako rājā rāmaḥ pratāpavān // NsP_50.100

pitur ādeśam ādāya bhrātṛbhāryāsamanvitaḥ 
praviṣṭo daṇḍakāraṇyaṃ sākṣād dharmaparāyaṇaḥ // NsP_50.101

sarvātmā sarvalokeśo viṣṇur mānuṣarūpavān 
asya bhāryā hṛtā tena duṣṭenāpi durātmanā // NsP_50.102

tadviyogajaduḥkhārto vicinvaṃs tāṃ vane vane 
tvayā dṛṣṭo nṛpaḥ pūrvam ayaṃ vīraḥ pratāpavān // NsP_50.103

etena saha saṃgamya samayaṃ cāpi kāritam 
anena nihataḥ śatrur mama vālir mahābalaḥ // NsP_50.104

asya prasādena kape rājyaṃ prāptaṃ mayādhunā 
mayā ca tat partijñātam asya sāhāyyakarmaṇi // NsP_50.105

tat satyaṃ kartum icchāmi tvadbalān mārutātmaja 
uttīrya sāgaraṃ vīra dṛṣṭvā sītām aninditām // NsP_50.106

bhūyas tartuṃ balaṃ nāsti vānarāṇāṃ tvayā vinā 
atas tvam eva jānāsi svāmikāryaṃ mahāmate // NsP_50.107

balavān nītimāṃś caiva dakṣas tvaṃ dautyakarmaṇi 
tenaivam ukto hanumān sugrīveṇa mahātmanā // NsP_50.108

svāmino 'rthaṃ na kiṃ kuryām īdṛśaṃ kiṃ nu bhāṣase 
ityukto vāyuputreṇa rāmas taṃ purataḥ sthitam // NsP_50.109

prāha vākyaṃ mahābāhur bāṣpasaṃpūrṇalocanaḥ 
sītāṃ smṛtvā suduḥkhārtaḥ kālayuktam amitrajit // NsP_50.110

tvayi bhāraṃ samāropya samudrataraṇādikam 
sugrīvaḥ sthāpyate hy atra mayā sārdhaṃ mahāmate // NsP_50.111

hanūmaṃs tatra gaccha tvaṃ matprītyai kṛtaniścayaḥ 
jñātīnāṃ ca tathā prītyai sugrīvasya viśeṣataḥ // NsP_50.112

prāyeṇa rakṣasā nītā bhāryā me janakātmajā 
tatra gaccha mahāvīra yatra sītā vyavasthitā // NsP_50.113

yadi pṛcchati sādṛśyaṃ madākāram aśeṣataḥ 
ato nirīkṣya māṃ bhūyo lakṣmaṇaṃ ca mamānujam // NsP_50.114

jñātvā sarvāṅgagaṃ lakṣma sakalaṃ cāvayor iha 
nānyathā viśvaset sītā iti me manasi sthitam // NsP_50.115

ityukto rāmadevena prabhañjanasuto balī 
utthāya tatpuraḥ sthitvā kṛtāñjalir uvāca tam // NsP_50.116

jānāmi lakṣaṇaṃ sarvaṃ yuvayos tu viśeṣataḥ 
gacchāmi kapibhiḥ sārdhaṃ tvaṃ śokaṃ mā kuruṣva vai // NsP_50.117

anyac ca dehy abhijñānaṃ viśvāso yena me bhavet 
sītāyās tava devyās tu rājan rājīvalocana // NsP_50.118

ityukto vāyuputreṇa rāmaḥ kamalalocanaḥ 
aṅgulīyakam unmucya dattavān rāmacihnitam // NsP_50.119

tad gṛhītvā tadā so 'pi hanūmān mārutātmajaḥ 
rāmaṃ pradakṣiṇīkṛtya lakṣmaṇaṃ ca kapīśvaram // NsP_50.120

natvā tato jagāmāśu hanūmān añjanīsutaḥ 
sugrīvo 'pi ca tāñ chrutvā vānarān gantum udyatān // NsP_50.121

ājñeyān ājñāpayati vānarān baladarpitān 
śṛṇvantu vānarāḥ sarve śāsanaṃ mama bhāṣitam // NsP_50.122

vilambanaṃ na kartavyaṃ yuṣmābhiḥ parvatādiṣu 
drutaṃ gatvā tu tāṃ vīkṣya āgantavyam aninditām // NsP_50.123

rāmapatnīṃ mahābhāgāṃ sthāsye 'haṃ rāmasaṃnidhau 
kartanaṃ vā kariṣyāmi anyathā kaṛnanāsayoḥ // NsP_50.124

evaṃ tān preṣayitvā tu ājñāpūrvaṃ kapīśvaraḥ 
atha te vānarā yātāḥ paścimādiṣu dikṣu vai // NsP_50.125

te sānuṣu samasteṣu girīṇām api mūrdhasu 
nadītīreṣu sarveṣu munīnām āśrameṣu ca // NsP_50.126

kandareṣu ca sarveṣu vaneṣūpavaneṣu ca 
vṛkṣeṣu vṛkṣagulmeṣu guhāsu ca śilāsu ca // NsP_50.127

sahyaparvatapārśveṣu vindhyasāgarapārśvayoḥ 
himavaty api śaile ca tathā kiṃpuruṣādiṣu // NsP_50.128

manudeśeṣu sarveṣu saptapātālakeṣu ca 
madhyadeśeṣu sarveṣu kaśmīreṣu mahābalāḥ // NsP_50.129

pūrvadeśeṣu sarveṣu kāmarūpeṣu kośale 
tīrthasthāneṣu sarveṣu saptakoṅkaṇakeṣu ca // NsP_50.130

yatra tatraiva te sītām adṛṣṭvā punar āgatāḥ 
āgatya te namaskṛtya rāmalakṣmaṇapādayoḥ // NsP_50.131

sugrīvaṃ ca viśeṣeṇa nāsmābhiḥ kamalekṣaṇā 
dṛṣṭā sītā mahābhāgety uktvā tāṃs tatra tasthire // NsP_50.132

tatas taṃ duḥkhitaṃ prāha rāmadevaṃ kapīśvaraḥ 
sītā dakṣiṇadigbhāge sthitā draṣṭuṃ vane nṛpa // NsP_50.133

śakyā vānarasiṃhena vāyuputreṇa dhīmatā 
dṛṣṭvā sītām ihāyāti hanūmān nātra saṃśayaḥ // NsP_50.134

sthiro bhava mahābāho rāma satyam idaṃ vacaḥ 
lakṣmaṇo 'py āha śakunaṃ tatra vākyam idaṃ tadā // NsP_50.135

sarvathā dṛṣṭasītas tu hanumān āgamiṣyati 
ity āśvāsya sthitau tatra rāmaṃ sugrīvalakṣmaṇau // NsP_50.136

athāṅgadaṃ puraskṛtya ye gatā vānarottamāḥ 
yatnād anveṣanārthāya rāmapatnīṃ yaśasvinīm // NsP_50.137

adṛṣṭvā śramam āpannāḥ kṛcchrabhūtās tadā vane 
bhakṣaṇena vihīnās te kṣudhayā ca prapīḍitāḥ // NsP_50.138

bhramadbhir gahane 'raṇye kvāpi dṛṣṭā ca suprabhā 
guhānivāsinī siddhā ṛsipatnī hy aninditā // NsP_50.139

sā ca tān āgatān dṛṣṭvā svāśramaṃ prati vānarān 
āgatāḥ kasya yūyaṃ tu kutaḥ kiṃ nu prayojanam // NsP_50.140

ityukte jāmbavān āha tāṃ siddhāṃ sumahāmatiḥ 
sugrīvasya vayaṃ bhṛtyā āgatā hy atra śobhane // NsP_50.141

rāmabhāryārtham anaghe sītānveṣaṇakarmaṇi 
kāṃdigbhūtā nirāhārā adṛṣṭvā janakātmajām // NsP_50.142

ityukte jāmbavaty atra punas tān āha sā śubhā 
jānāmi rāmaṃ sītāṃ ca lakṣmaṇaṃ ca kapīśvaram // NsP_50.143

bhuñjīdhvam atra me dattam āhāraṃ ca kapīśvarāḥ 
rāmakāryāgatās tv atra yūyaṃ rāmasamā mama // NsP_50.144

ity uktvā cāmṛtaṃ teṣāṃ yogād dattvā tapasvinī 
bhojayitvā yathākāmaṃ bhūyas tān āha tāpasī // NsP_50.145

sītāsthānaṃ tu jānāti saṃpātir nāma pakṣirāṭ 
āsthito vai vane so 'pi mahendre parvate dvijaḥ // NsP_50.146

mārgeṇānena harayas tatra yūyaṃ gamiṣyatha 
sa vakti sītāṃ saṃpātir dūradarśī tu yaḥ khagaḥ // NsP_50.147

tenādiṣṭaṃ tu panthānaṃ punar āsādya gacchatha 
avaśyaṃ jānakīṃ sītāṃ drakṣyate pavanātmajaḥ // NsP_50.148

tayaivamuktāḥ kapayaḥ parāṃ prītim upāgatāḥ 
hṛṣṭās tejanam āpannās tāṃ praṇamya pratasthire // NsP_50.149

mahendrādriṃ gatā vīrā vānarās taddidṛkṣayā 
tatra sampātim āsīnaṃ dṛṣṭavantaḥ kapīśvarāḥ // NsP_50.150

tān uvācātha sampātir vānarān āgatān dvijaḥ 
ke yūyam iti saṃprāptāḥ kasya vā brūta mā ciram // NsP_50.151

ityukte vānarā ūcur yathāvṛttam anukramāt 
rāmadūtā vayaṃ sarve sītānveṣaṇakarmaṇi // NsP_50.152

preṣitāḥ kapirājena sugrīveṇa mahātmanā 
tvāṃ draṣṭum iha saṃprāptāḥ siddhāyā vacanād dvija // NsP_50.153

sītāsthānaṃ mahābhāga tvaṃ no vada mahāmate 
ityukto vānaraiḥ śyeno vīkṣāṃ cakre sudakṣiṇām // NsP_50.154

sītāṃ dṛṣṭvā sa laṅkāyām aśokākhye mahāvane 
sthiteti kathitaṃ tena jaṭāyus tu mṛtas tava // NsP_50.155

bhrāteti cocuḥ sa snātvā dattvā tasyodakāñjalim 
yogam āsthāya svaṃ dehaṃ visasarja mahāmatiḥ // NsP_50.156

tatas taṃ vānarā dagdhvā dattvā tasyodakāñjalim 
gatvā mahendraśṛṅgaṃ te tam āruhya kṣaṇaṃ sthitāḥ // NsP_50.157

sāgaraṃ vīkṣya te sarve parasparam athābruvan 
rāvaṇenaiva bhāryā sā nītā rāmasya niścitam // NsP_50.158

sampātivacanād adya saṃjñātaṃ sakalaṃ hi tat 
vānarāṇāṃ tu kaś cātra uttīrya lavaṇodadhim // NsP_50.159

laṅkāṃ praviṣya dṛṣṭvā tāṃ rāmapatnīṃ yaśasvinīm 
punas codadhitaraṇe śaktiṃ brūta hi śobhanāḥ // NsP_50.160

ityukto jāmbavvan prāha sarve śaktās tu vānarāḥ 
sāgarottaraṇe kiṃtu kāryam anyasya saṃbhavet // NsP_50.161

tatra dakṣo 'yam evātra hanūmān iti me matiḥ 
kālakṣepo na kartavyo māsārdham adhikaṃ gatam // NsP_50.162

yady adṛṣṭvā tu gacchāmo vaidehīṃ vānararṣabhāḥ 
karṇanāsādi naḥ svāṅgaṃ nikṛntati kapīśvaraḥ // NsP_50.163

tasmāt prārthyaḥ sa cāsmābhir vāyuputras tu me matiḥ 
ityuktās te tathety ūcur vānarā vṛddhavānaram // NsP_50.164

tatas te prārthayām_asur vānarāḥ pavanātmajam 
hanūmantaṃ mahāprājñaṃ dakṣaṃ kāryeṣu cādhikam // NsP_50.165

gaccha tvaṃ rāmabhṛtyas tvaṃ rāvaṇasya bhayāya ca 
rakṣasva vānarakulam asmākam añjanīsuta 
ityuktas tāṃs tathety āha vānarān pavanātmajaḥ // NsP_50.166

rāmaprayuktaś ca punaḥ svabhartṛṇā punar mahendraṃ kapibhiś ca noditaḥ 
gantuṃ pracakre matim añjanīsutaḥ samudram uttīrya niśācarālayam // NsP_50.167

|| iti śrīnarasiṃhapurāṇe rāmaprādurbhāve pañcāśo 'dhyāyaḥ || narp 50 ||

sa tu rāvaṇanītāyāḥ sītāyāḥ parimārgaṇam 
iyeṣa padam anveṣṭuṃ cāraṇācarite pathi // NsP_51.1

añjaliṃ prāṅmukhaṃ kṛtvā sagaṇāyātmayonaye 
manasāvandya rāmaṃ ca lakṣmaṇaṃ ca mahāratham // NsP_51.2

sāgaraṃ saritaś caiva praṇamya śirasā kapiḥ 
jñātīṃś caiva pariṣvajya kṛtvā caiva pradakṣiṇām // NsP_51.3

ariṣṭaṃ gaccha panthānaṃ puṇyavāyuniṣevitam 
punarāgamanāyeti vānarair abhipūjitaḥ // NsP_51.4

añjasā svaṃ tathā vīryam āviveśātha vīryavān 
mārgam ālokayan dūrād ūrdhvaṃ praṇihitekṣaṇaḥ // NsP_51.5

saṃpūrṇam iva cātmānaṃ bhāvayitvā mahābalaḥ 
utpapāta gireḥ śṛṅgān niṣpīḍya girim ambaram // NsP_51.6

pitur mārgeṇa yātasya vāyuputrasya dhīmataḥ 
rāmakāryaparasyāsya sāgareṇa pracoditah // NsP_51.7

viśrāmārthaṃ samuttasthau maināko lavaṇodadheḥ 
taṃ nirīkṣya nipīḍyātha rayāt saṃbhāṣya sādaram // NsP_51.8

utpataṃś ca vane vīraḥ siṃhikāsyaṃ mahākapiḥ 
āsyaprāntaṃ praviśyātha vegenāntarviniḥsṛtaḥ // NsP_51.9

niḥsṛtya gatavāñ śīghraṃ vāyuputraḥ pratāpavān 
laṅghayitvā tu taṃ deśaṃ sāgaraṃ pavanātmajaḥ // NsP_51.10

trikūṭaśikhare ramye vṛkṣāgre nipapāta ha 
tasmin sa parvataśreṣṭhe dinaṃ nītvā dinakṣaye // NsP_51.11

saṃdhyām upāsya hanumān rātrau laṅkām śanair niśi 
laṅkābhidhāṃ vinirjitya devatāṃ praviveśa ha // NsP_51.12

laṅkām anekaratnāḍhyāṃ bahvāścaryasamanvitām 
rākṣaseṣu prasupteṣu nītimān pavanātmajaḥ // NsP_51.13

rāvaṇasya tato veśma praviveśātha ṛddhimat 
śayānaṃ rāvaṇaṃ dṛṣṭvā talpe mahati vānaraḥ // NsP_51.14

nāsāpuṭair ghorakārair viśidbhir vāyumocakaiḥ 
tathaiva daśabhir vaktrair daṃṣṭropetais tu saṃyutam // NsP_51.15

strīsahasrais tu dṛṣṭvā taṃ nānābharaṇabhūṣitam 
tasmin sītām adṛṣṭvā tu rāvaṇasya gṛhe śubhe // NsP_51.16

tathā śayānāṃ svagṛhe rākṣasānāṃ ca nāyakam 
duḥkhito vāyuputras tu saṃpāter vacanaṃ smaran // NsP_51.17

aśokavanikāṃ prāpto nānāpuṣpasamanvitām 
juṣṭāṃ malayajātena candanena sugandhinā // NsP_51.18

praviśya śiṃśapāvṛkṣam āśritāṃ janakātmajām 
rāmapatnīṃ samadrākṣīd rākṣasībhir surakṣitām // NsP_51.19

aśokavṛkṣam āruhya puṣpitaṃ madhupallavam 
āsāṃ cakre haris tatra seyaṃ sīteti saṃsmaran // NsP_51.20

sītāṃ nirīkṣya vṛkṣāgre yāvad āste 'nilātmajaḥ 
strībhiḥ parivṛtas tatra rāvaṇas tāvad āgataḥ // NsP_51.21

āgatya sītāṃ prāhātha priye māṃ bhaja kāmukam 
bhuṣitā bhava vaidehi tyaja rāmāgataṃ manaḥ // NsP_51.22

ity evaṃ bhāṣamāṇaṃ tam antardhāya tṛṇaṃ tataḥ 
prāha vākyaṃ śanaiḥ sītā kampamānātha rāvaṇam // NsP_51.23

gaccha rāvaṇa duṣṭa tvaṃ paradāraparāyaṇa 
acirād rāmabāṇās te pibantu rudhiraṃ raṇe // NsP_51.24

tathetyukto bhartsitaś ca rākṣasīr āha rākṣasaḥ 
dvimāsābhyantare cainaṃ vaśīkuruta mānuṣīm // NsP_51.25

yadi necchati māṃ sītā tataḥ khādata mānuṣīm 
ity uktvā gatavān duṣṭo rāvaṇaḥ svaṃ niketanam // NsP_51.26

tato bhayena tāṃ prāhū rākṣasyo janakātmajām 
rāvaṇaṃ bhaja kalyāṇi sadhanaṃ sukhinī bhava // NsP_51.27

ityuktā prāha tāḥ sītā rāghavo 'laghuvikramaḥ 
nihatya rāvaṇaṃ yuddhe sagaṇaṃ māṃ nayiṣyati // NsP_51.28

nāham anyasya bhāryā syām ṛte rāmaṃ raghūttamam 
sa hy āgatya daśagrīvaṃ hatvā māṃ pālayiṣyati // NsP_51.29

ity ākarṇya vacas tasyā rākṣasyo dadṛśur bhayam 
hanyatāṃ hanyatām eṣā bhakṣyatāṃ bhakṣyatām iyam // NsP_51.30

tatas tās trijatā prāha svapne dṛṣṭam aninditā 
śṛṇudhvaṃ duṣṭarākṣasyo rāvaṇasya vināśanaḥ // NsP_51.31

rakṣobhiḥ saha sarvais tu rāvaṇasya mṛtipradaḥ 
lakṣmaṇena saha bhrātrā rāmasya vijayapradaḥ // NsP_51.32

svapnaḥ śubho mayā dṛṣṭaḥ sītāyās ca patipradaḥ 
trijatāvākyam ākarṇya sītāpārśvaṃ visṛjya tāḥ // NsP_51.33

rākṣasyas tā yayuḥ sarvāḥ sītām āhāñjanīsutaḥ 
kīrtayan rāmavṛttāntaṃ sakalaṃ pavanātmajaḥ // NsP_51.34

tasyāṃ viśvāsam ānīya dattvā rāmāṅgulīyakam 
saṃbhāṣya lakṣaṇaṃ sarvaṃ rāmalakṣmaṇayos tataḥ // NsP_51.35

mahatyā senayā yuktaḥ sugrīvaḥ kapināyakaḥ 
tena sārdham ihāgatya rāmas tava patiḥ prabhuḥ // NsP_51.36

lakṣmaṇaś ca mahāvīro devaras te śubhānane 
rāvaṇaṃ sagaṇaṃ hatvā tvām ito 'dāya gacchati // NsP_51.37

ityukte sā tu viśvastā vāyuputram athābravīt 
katham atrāgato vīra tvam uttīrya mahodadhim // NsP_51.38

ity ākarṇya vacas tasyāḥ punas tām āha vānaraḥ 
goṣpadavan mayottīrṇaḥ samudro 'yaṃ varānane // NsP_51.39

japato rāma rāmeti sāgaro goṣpadāyate 
duḥkhamagnāsi vaidehi sthirā bhava śubhānane // NsP_51.40

kṣipraṃ paśya hi rāmaṃ tvaṃ satyam etad bravīmi te 
ity āśvāsya satīṃ sītāṃ duḥkhitāṃ janakātmajām // NsP_51.41

tataś cūḍāmaṇi prāpya śrutvā kākaparābhavam 
natvā tāṃ prasthito vīro gantuṃ kṛtamatiḥ kapiḥ // NsP_51.42

tato vimṛśya tad bhuṅktvā kṛīḍāvanam aśeṣataḥ 
toraṇastho nanādoccai rāmo jayati vīryavān // NsP_51.43

anekān rākṣasān hatvā senāḥ senāpatīṃś ca saḥ 
tadā tvakṣakumāraṃ tu hatvā rāvaṇasainikam // NsP_51.44

sāśvaṃ sasārathiṃ hatvā indrajit taṃ gṛhītavān 
rāvaṇasya puraḥ sthitvā rāmaṃ saṃkīrtya lakṣmaṇam // NsP_51.45

sugrīvaṃ ca mahāvīryaṃ dagdhvā laṅkām aśeṣataḥ 
nirbhartsya rāvaṇaṃ duṣṭaṃ punaḥ saṃbhāṣya jānakīm // NsP_51.46

bhūyaḥ sāgaram uttīrya jñātīn āsādya vīryavān 
sītādarśanam āvedya hanūmāṃś caiva pūjitaḥ // NsP_51.47

vānaraiḥ sārdham āgatya hanumān madhuvanaṃ mahat 
nihatya rakṣapālāṃs tu pāyayitvā ca tanmadhu // NsP_51.48

sarve dadhimukhaṃ pātya harṣito haribhiḥ saha 
kham utpatya ca saṃprāpya rāmalakṣmaṇapādayoḥ // NsP_51.49

natvā tu hanumāṃs tatra sugrīvaṃ ca viśeṣataḥ 
āditaḥ sarvam āvedya samudrataraṇādikam // NsP_51.50

kathayām_asa rāmāya sītā dṛṣṭā mayeti vai 
aśokavanikāmadhye sītā devī suduḥkhitā // NsP_51.51

rākṣasībhiḥ parivṛtā tvāṃ smarantī ca sarvadā 
aśrupūrṇamukhī dīnā tava patnī varānanā // NsP_51.52

śīlavṛttasamāyuktā tatrāpi janakātmajā 
sarvatrānveṣamāṇena mayā dṛṣṭā pativratā // NsP_51.53

mayā saṃbhāṣitā sītā viśvastā raghunandana 
alaṃkāraś ca sumaṇis tayā te preṣitaḥ prabho // NsP_51.54

ity uktvā dattavāṃs tasmai cūḍāmaṇim anuttamam 
idaṃ ca vacanaṃ tubhyaṃ patnyā saṃpreṣitaṃ śṛṇu // NsP_51.55

citrakūṭe madaṅke tu supte tvayi mahāvrata 
vāyasābhibhavaṃ rājaṃs tat kila smartum arhasi // NsP_51.56

alpāparādhe rājendra tvayā balibhuji prabho 
yat kṛtaṃ tan na kartuṃ ca śakyaṃ devāsurair api // NsP_51.57

brahmāstraṃ tu tadotsṛṣṭaṃ rāvaṇaṃ kiṃ na jeṣyasi 
ity evamādi bahuśaḥ proktvā sītā ruroda ha 
evaṃ tu duḥkhitā sītā tāṃ moktuṃ yatnam ācara // NsP_51.58

ity evam ukte pavanaātmajena sītāvacas tac chubhabhūṣaṇaṃ ca 
śrutvā ca dṛṣṭvā ca ruroda rāmaḥ kapiṃ samāliṅgya śanaiḥ pratasthe // NsP_51.59

|| iti śrīnarasiṃhapurāṇe rāmaprādurbhāve ekapañcāso 'dhyāyaḥ || narp 51 ||

iti śrutvā priyāvārtāṃ vāyuputreṇa kīrtitām 
rāmo gatvā samudrāntaṃ vānaraiḥ saha vistṛtaiḥ // NsP_52.1

sāgarasya taṭe ramye tālīvanavirājite 
sugrīvo jāmbavāṃś cātha vānarair atiharṣitaiḥ // NsP_52.2

saṃkhyātītair vṛtaḥ śrīmān nakṣatrair iva candramāḥ 
anujena ca dhīreṇa vīkṣya tasthau saritpatim // NsP_52.3

rāvaṇenātha laṅkāyāṃ sa sūktau bhartsito 'nujaḥ 
vibhīṣaṇo mahābuddhiḥ śāstrajñair mantribhiḥ saha // NsP_52.4

narasiṃhe mahādeve śrīdhare bhaktavatsale 
evaṃ rāme 'calāṃ bhaktim āgatya vinayāt tadā // NsP_52.5

kṛtāñjalir uvācedaṃ rāmam akliṣṭakāriṇam 
rāma rāma mahābāho devadeva janārdana // NsP_52.6

vibhīṣaṇo 'smi māṃ rakṣa ahaṃ te śaraṇaṃ gataḥ 
ity uktvā nipapātātha prāñjalī rāmapādayoḥ // NsP_52.7

viditārtho 'tha rāmas tu tam utthāpya mahāmatim 
samudratoyais taṃ vīram abhiṣicya vibhīṣaṇam // NsP_52.8

laṅkārājyaṃ tavaiveti proktaḥ saṃbhāṣya tasthivān 
tato vibhīṣaṇenoktaṃ tvaṃ viṣṇur bhuvaneśvaraḥ // NsP_52.9

abdhir dadātu mārgaṃ te deva taṃ yācayāmahe 
ityukto vānaraiḥ sārdhaṃ śiśye tatra sa rāghavaḥ // NsP_52.10

supte rāme gataṃ tatra trirātram amitadyutau 
tataḥ kruddho jagannātho rāmo rājīvalocanaḥ // NsP_52.11

saṃśoṣaṇam apāṃ kartum astram āgneyam ādade 
tadotthāya vacaḥ prāhaḥ lakṣmaṇaś ca ruṣānvitam // NsP_52.12

krodhas te layakartā hi enaṃ jahi mahamate 
bhūtānāṃ rakṣaṇārthāya avatāras tvayā kṛtaḥ // NsP_52.13

kṣantavyaṃ devadeveśa ity uktvā dhṛtavān śaram 
tato rātritraye yāte kruddhaṃ rāmam avekṣya saḥ // NsP_52.14

āgneyāstrāc ca saṃtrastaḥ sāgaro 'bhyetya mūrtimān 
āha rāmaṃ mahādevaṃ rakṣa mām apakāriṇam // NsP_52.15

mārgo datto mayā te 'dya kuśalaḥ setukarmaṇi 
nalas ca kathito vīras tena kāraya rāghava // NsP_52.16

yāvadiṣṭaṃ tu vistīrṇaṃ setubandhanam uttamam 
tato nalamukhair anyair vānarair amitaujasaiḥ // NsP_52.17

bandhayitvā mahāsetuṃ tena gatvā sa rāghavaḥ 
suvelākhyaṃ giriṃ prāptaḥ sthito 'sau vānarair vṛtaḥ // NsP_52.18

harmyasthalasthitaṃ duṣṭaṃ rāvaṇaṃ vīkṣya cāṅgadaḥ 
rāmādeśād athotplutya dūtakarmasu tatparaḥ // NsP_52.19

prādāt pādapraharaṃ tu roṣād rāvaṇamūrdhani 
vismitaṃ taiḥ suragaṇair vīkṣitaḥ so 'tivīryavān // NsP_52.20

sādhayitvā pratijñāṃ tāṃ suvelaṃ punar āgataḥ 
tato vānarasenābhiḥ saṃkhyātītābhir acyutaḥ // NsP_52.21

rurodha rāvaṇapurīṃ laṅkāṃ tatra pratāpavān 
rāmaḥ samantād ālokya prāha lakṣmaṇam antike // NsP_52.22

tīrṇo 'rṇavaḥ kavaliteva kapīśvarasya senābhaṭair jhaṭiti rākṣasarājadhānī 
yat pauruṣocitam ihāṅkuritaṃ mayā tad daivasya vaśyam aparaṃ dhanuṣo 'tha vāsya // NsP_52.23

lakṣmaṇaḥ prāha: kātarajanamanovalambinā kiṃ daivena |

yāval lalāṭaśikharaṃ bhrukuṭir na yāti yāvan na kārmukaśikhām adhirohati jyā 
tāvan niśācarapateḥ paṭim ānametu trailokyamūlavibhujeṣu bhujeṣu darpaḥ // NsP_52.24

tadā lakṣmaṇaḥ rāmasya karṇe lagitvā pitṛvadhavairasmaraṇe atha tadbaktivīryaparīkṣaṇāya lakṣaṇavijñānāyādiśyatām aṅgadāya dūtyam | rāmaḥ sādhu iti bhaṇitvā aṅgadaṃ sabahumānam avalokya ādiśati ||(NsP_52.25)

aṅgada |

pitā te yad vālī balini daśakaṇṭhe kalitavān na śaktās tad vaktuṃ vayam api mudā tena pulakaḥ 
sa eva tvaṃ vyāvartayasi tanujatvena pitṛtāṃ tataḥ kiṃ vaktavyaṃ tilakayati sṛṣṭārthapadavīm // NsP_52.26

aṅgado maulimaṇḍalamilatkarayugalena praṇamya yad ājñāpayati devaḥ | avadhāryatām ||(NsP_52.27)

kiṃ prākāravihāratoraṇavatīṃ laṅkām ihaivānaye kiṃ vā sainyam ahaṃ drutaṃ raghupate tatraiva saṃpādaye 
atyalpaṃ kulaparvatair aviralair badhnāmi vā sāgaraṃ devādeśaya kiṃ karomi sakalaṃ dordaṇḍasādhyaṃ mama // NsP_52.28

śrīrāmas tadvacanamātreṇaiva tadbhaktiṃ sāmarthyaṃ cāvekṣya vadati ||(NsP_52.29)

ajñānād athavādhipatyarabhasā vāsmatparokṣe hṛtā sīteyaṃ pravimucyatām iti vaco gatvā daśāsyaṃ vada 
no cel lakṣmaṇamuktamārgaṇagaṇacchedocchalacchoṇitac chatracchannadigantam antakapurīṃ putrair vṛto yāsyasi // NsP_52.30

aṅgadaḥ ||(NsP_52.31)

deva |

saṃdhau vā vigrahe vāpi mayi dūte daśānanī 
akṣatā vā kṣatā vāpi kṣitipīṭhe luṭhiṣyati // NsP_52.32

tadā śrīrāmacandreṇa praśasya prahito 'ṅgadaḥ 
uktipratyukticāturyaiḥ parājityāgato ripum // NsP_52.33

rāghavasya balaṃ jñātvā cārais tadanujasya ca 
vānarāṇāṃ ca bhīto 'pi nirbhīr iva daśānanaḥ // NsP_52.34

laṅkāpurasya rakṣārtham ādideśa sa rākṣasān 
ādiśya sarvato dikṣu putrān āha daśānanaḥ // NsP_52.35

dhūmrākṣaṃ dhūmrapānaṃ ca rākṣasā yāta me purīm 
pāśair badhnīta tau martyau amitrāntakavīryavān 
kumbhakarṇo 'pi madbhrātā turyanādaiḥ prabodhitaḥ // NsP_52.36

rākṣasāś caiva saṃdiṣṭā rāvaṇena mahābalāḥ 
tasyājñāṃ śirasādāya yuyudhur vānaraiḥ saha // NsP_52.37

yudhyamānā yathāśaktyā koṭisaṃkhyās tu rākṣasāḥ 
vānarair nidhanaṃ prāptāḥ punar anyān yathādiśat // NsP_52.38

pūrvadvāre daśagrīvo rākṣasān amitaujasaḥ 
te cāpi yudhya haribhir nīlādyair nidhanaṃ gatāḥ // NsP_52.39

atha dakṣiṇadigbhāge rāvaṇena niyojitāḥ 
te sarve vānaravarair dāritās tu yamaṃ gatāḥ // NsP_52.40

paścime 'ṅgadamukhyaiś ca vānarair atigarvitaiḥ 
rākṣasāḥ parvatākārāḥ prāpitā yamasādanam // NsP_52.41

taduttare tu digbhāge rāvaṇena niveśitāḥ 
petus te rākṣasāḥ krūrā maindādyair vānarair hatāḥ // NsP_52.42

tato vānarasaṃghās tu laṅkāprākāram ucchritam 
utplutyābhyantarasthāṃś ca rākṣasān baladarpitān // NsP_52.43

hatvā śīghraṃ punaḥ prāptāḥ svasenām eva vānarāḥ 
evaṃ hateṣu sarveṣu rākṣaseṣu daśānanaḥ // NsP_52.44

rodamānāsu tatstrīṣu nirgataḥ krodhamūrcchitaḥ 
dvāre sa paścime vīro rākṣasair bahubhir vṛtaḥ // NsP_52.45

kvāsau rāmeti ca vadan dhanuṣpāṇiḥ pratāpavān 
rathasthaḥ śaravarṣaṃ ca visṛjan vānareṣu saḥ // NsP_52.46

tatas tadbāṇachinnāṅgā vānarā dudruvus tadā 
palāyamānāṃs tān dṛṣṭvā vānarān rāghavas tadā // NsP_52.47

kasmāt tu vānarā bhagnāḥ kim eṣāṃ bhayam āgatam 
iti rāmavacaḥ śrutvā prāha vākyaṃ vibhīṣaṇaḥ // NsP_52.48

śṛṇu rājan mahābāho rāvaṇo nirgato 'dhunā 
tadbāṇachinnā harayaḥ palāyante mahāmate // NsP_52.49

ityukto rāghavas tena dhanur udyamya roṣitaḥ 
jyāghoṣatalaghoṣābhyāṃ pūrayām_asa khaṃ diśaḥ // NsP_52.50

yuyudhe rāvaṇenātha rāmaḥ kamalalocanaḥ 
sugrīvo jāmbavāṃś caiva hanumān aṅgadas tathā // NsP_52.51

vibhīṣaṇo vānarāś ca lakṣmaṇaś cāpi vīryavān 
upetya rāvaṇīṃ senāṃ varṣantīṃ sarvasāyakān // NsP_52.52

hastyaśvarathasaṃyuktāṃ te nijaghnur mahābalāḥ 
rāmarāvaṇayor yuddham abhūt tatrāpi bhīṣaṇam // NsP_52.53

rāvaṇena visṛṣṭāni śastrāstrāṇi ca yāni vai 
tāni chittvātha śastrais tu rāghavaś ca mahābalaḥ // NsP_52.54

śareṇa sārathiṃ hatvā daśabhiś ca mahāhayān 
rāvaṇasya dhanus chittvā bhallenaikena rāghavaḥ // NsP_52.55

mukuṭaṃ pañcadaśabhiś chittvā tanmastakaṃ punaḥ 
suvarṇapuṅkhair daśabhiḥ śarair vivyādha vīryavān // NsP_52.56

tadā daśāsyo vyathito rāmabāṇair bhṛśaṃ tadā 
viveśa mantribhir nītaḥ svapurīṃ devamardakaḥ // NsP_52.57

bodhitas tūryanādais tu gajayūthakramaiḥ śanaiḥ 
punaḥ prākāram ullaṅghya kumbhakarṇo vinirgataḥ // NsP_52.58

uttuṅgasthūladeho 'sa bhīmadṛṣṭir mahābalaḥ 
vānarān bhakṣayan duṣṭo vicacāra kṣudhānvitaḥ // NsP_52.59

taṃ dṛṣṭvotpatya sugrīvaḥ śūlenorasy atāḍayat 
karṇadvayaṃ karābhyāṃ tu *cchittvā vakreṇa nāsikām // NsP_52.60

sarvato yudhyamānāṃś ca rakṣonāthān raṇe 'dhikān 
rāghavo ghātayitvā tu vānarendraiḥ samantataḥ // NsP_52.61

cakarta viśikhais tīkṣṇaiḥ kumbhakarṇasya kandharām 
vijityendrajitaṃ sākṣād garuḍenāgatena saḥ // NsP_52.62

rāmo lakṣmaṇasaṃyuktaḥ śuśubhe vānarair vṛtaḥ 
vyarthaṃ gate cendrajiti kumbhakarṇe nipātite // NsP_52.63

laṅkānāthas tataḥ kruddhaḥ putraṃ triśirasaṃ punaḥ 
atikāyamahākāyau devāntakanarāntakau // NsP_52.64

yūyaṃ hatvā tu putrādyā tau narau yudhi nighnata 
tān niyujya daśagrīvaḥ putrān evaṃ punar bravīt // NsP_52.65

mahodaramahāpāśvau sārdham etair mahābalaiḥ 
saṃgrāme 'smin ripūn hantuṃ yuvāṃ vrajatam udyatau // NsP_52.66

dṛṣṭvā tān āgatāṃś caiva yudhyamānān raṇe ripūn 
anayal lakṣmaṇaḥ ṣaḍbhiḥ śarais tīkṣṇair yamālayam // NsP_52.67

vānarāṇāṃ samūhaś ca śiṣṭāṃś ca rajanīcarān 
sugrīveṇa hataḥ kumbho rākṣaso baladarpitaḥ // NsP_52.68

nikumbho vāyuputreṇa nihato devakaṇṭakaḥ 
virūpākṣaṃ yudhyamānāṃ gadayā tu vibhīṣaṇaḥ // NsP_52.69

bhīmamaindau ca śvapatiṃ vānarendrau nijaghnatuḥ 
aṅgado jāmbavāṃś cātha harayo 'nyān niśācarān // NsP_52.70

yudhyamanas tu samare mahālakṣaṃ mahācalam 
jaghāna rāmo 'tha raṇe bāṇavṛṣṭikaraṃ nṛpa // NsP_52.71

indrajin mantralabdhaṃ tu ratham āruhya vai punaḥ 
vānareṣu ca sareṣu śaravarṣaṃ vavarṣa saḥ // NsP_52.72

rātrau tadbāṇabhinnaṃ tu balaṃ sarvaṃ ca rāghavam 
niśceṣṭam akhilaṃ dṛṣṭvā jāmbavat preritas tadā // NsP_52.73

vīryād auṣadham ānīya hanūmān mārutātmajaḥ 
bhūmyāṃ śayānam utthāpya rāmaṃ harigaṇāṃs tathā // NsP_52.74

tair eva vānaraiḥ sārdhaṃ jvalitolkākarair niśi 
dāhayām_asa laṅkāṃ tāṃ hastyaśvaratharakṣasām // NsP_52.75

varṣantaṃ śarajālāni sarvadikṣu ghano yathā 
sa bhrātrā meghanādaṃ taṃ ghātayām_asa rāghavaḥ // NsP_52.76

ghātiteṣv atha rakṣassu putramitrādibandhuṣu 
kāriteṣv atha vighneṣu homajapyādikarmaṇām // NsP_52.77

tataḥ kruddho daśagrīvo laṅkādvāre vinirgataḥ 
kvāsau rāma iti brūte mānuṣas tāpasākṛtiḥ // NsP_52.78

yoddhā kapibalīty uccair vyāharad rākṣasādhipaḥ 
vegavadbhir vinītaiś ca aśvaiś citrarathe sthitaḥ // NsP_52.79

athāyāntaṃ tu taṃ dṛṣṭvā rāmaḥ prāha daśānanam 
rāmo 'ham atra duṣṭātmann ehi rāvaṇa māṃ prati // NsP_52.80

ityukte lakṣmaṇaḥ prāha rāmaṃ rājīvalocanam 
anena rākṣasā yotsye tvaṃ tiṣṭheti mahābalaḥ // NsP_52.81

tatas tu lakṣmaṇo gatvā rurodha śaravṛṣṭibhiḥ 
viṃśadbāhuvisṛṣṭais tu śastrāstrair lakṣmaṇaṃ yudhi // NsP_52.82

rurodha sa daśagrīvaḥ tayor yuddham abhūn mahat 
devā vyomni vimānasthā vīkṣya tasthur mahāhavam // NsP_52.83

tato rāvaṇaśastrāṇi *cchittvā svais tīkṣṇasāyakaiḥ 
lakṣmaṇaḥ sārathiṃ hatvā tasyāśvān api bhallakaiḥ // NsP_52.84

rāvaṇasya dhanuś chittvā dhvajaṃ ca niśitaiḥ śaraiḥ 
vakṣaḥsthalaṃ mahāvīryo vivyādha paravīrahā // NsP_52.85

tato rathān nipatyādhaḥ kṣipraṃ rākṣasanāyakaḥ 
śaktiṃ jagrāha kupito ghaṇṭānādavinādinīm // NsP_52.86

agnijvālājvalajjihvāṃ maholkāsadṛśadyutim 
dṛḍhamuṣṭyā tu nikṣiptā śaktiḥ sā lakṣmaṇorasi // NsP_52.87

vidāryāntaḥpraviṣṭātha devās trastās tato 'mbare 
lakṣmaṇaṃ patitaṃ dṛṣṭvā rudadbhir vānareśvaraiḥ // NsP_52.88

duḥkhitaḥ śīghram āgamya tatpārśvaṃ prāha rāghavaḥ 
kva gato hanumān vīro mitro me pavanātmajaḥ // NsP_52.89

yadi jīvati me bhrātā kathaṃcit patito bhuvi 
ityukte hanumān rājan vīro vikhyātapauruṣaḥ // NsP_52.90

baddhvāñjaliṃ babhāṣedaṃ dehy anujñāṃ sthito 'smi bhoḥ 
rāmaḥ prāha mahāvīra viśalyakaraṇī mama // NsP_52.91

anujaṃ virujaṃ śīghraṃ kuru mitra mahābala 
tato vegāt samutpatya gatvā droṇagiriṃ kapiḥ // NsP_52.92

baddhvā ca śighram ānīya lakṣmaṇaṃ nīrujaṃ kṣaṇāt 
cakāra devadeveśāṃ paśyatāṃ rāghavasya ca // NsP_52.93

tataḥ kruddho jagannātho rāmaḥ kamalalocanaḥ 
rāvaṇasya balaṃ śiṣṭaṃ hastyaśvaratharākṣasam // NsP_52.94

hatvā kṣaṇena rāmas tu taccharīraṃ tu sāyakaiḥ 
tīkṣṇair jarjaritaṃ kṛtvā tasthivān vānarair vṛtaḥ // NsP_52.95

astaceṣṭo daśagrīvaḥ saṃjñāṃ prāpya śanaiḥ punaḥ 
utthāya rāvaṇaḥ kruddhaḥ siṃhanādaṃ nanāda ca // NsP_52.96

tannādaśravaṇair vyomni vitrasto devatāgaṇaḥ 
etasminn eva kale tu rāmaṃ prāpya mahāmuniḥ // NsP_52.97

rāvaṇe baddhavairas tu agastyo vai jayapradam 
ādityahṛdayaṃ nāma mantraṃ prādāj jayapradam // NsP_52.98

rāmo 'pi japtvā tanmantram agastyoktaṃ jayapradam 
taddattaṃ vaiṣṇavaṃ cāpam atulaṃ sadguṇaṃ dṛḍham // NsP_52.99

pūjayitvā tad ādāya sajyaṃ kṛtvā mahābalaḥ 
sauvarṇapuṅkhais tīkṣṇais tu śarair marmavidāraṇaiḥ // NsP_52.100

yuyudhe rākṣasendreṇa raghunāthaḥ pratāpavān 
tayos tu yudhyatos tatra bhīmaśaktyor mahāmate // NsP_52.101

parasparavisṛṣṭas tu vyomni saṃvarddhito 'nalaḥ 
samutthito nṛpaśreṣṭha rāmarāvaṇayor yudhi // NsP_52.102

saṃgare vartamāne tu rāmo dāśarathis tadā 
padātir yuyudhe vīro rāmo 'nuktaparākramaḥ // NsP_52.103

sahasrāśvayutaṃ divyaṃ rathaṃ mātalim eva ca 
preṣayām_asa devendro mahāntaṃ lokaviśrutam // NsP_52.104

rāmas tam ratham āruhya pūjyamānaḥ surottamaiḥ 
mātulyuktopadeśas tu rāmacandraḥ pratāpavān // NsP_52.105

brahmadattavaraṃ duṣṭaṃ brahmāstreṇa daśānanam 
jaghāna vairiṇaṃ krūraṃ rāmadevaḥ pratāpavān // NsP_52.106

rāmeṇa nihate tatra rāvaṇe sagaṇe ripau 
indrādyā devatāḥ sarvāḥ parasparam athābruvan // NsP_52.107

rāmo bhūtvā harir yasmād asmākaṃ vairiṇaṃ raṇe 
anyair avadhyam apy enaṃ jaghāna yudhi rāvaṇam // NsP_52.108

tasmāt taṃ rāmanāmānam anantam aparājitam 
pūjayāmo 'vatīryainam ity uktvā te divaukasaḥ // NsP_52.109

nānāvimānaiḥ śrīmadbhir avatīrya mahītale 
rudrendravasucandrādyā vidhātāraṃ sanātanam // NsP_52.110

viṣṇuṃ jiṣṇuṃ jaganmūrtiṃ sānujaṃ rāmam avyayam 
taṃ pūjayitvā vidhivat parivāryopatasthire // NsP_52.111

rāmo 'yaṃ dṛśyatāṃ devā lakṣmaṇo 'yaṃ vyavasthitaḥ 
sugrīvo raviputro 'yaṃ vāyuputro 'yam āsthitaḥ // NsP_52.112

aṅgadādyā ime sarve ity ūcus te divaukasaḥ 
gandhāmoditadikpālā bhramarālipadānugā // NsP_52.113

devastrīkaranirmuktā rāmamūrdhani śobhitā 
papāta puṣpavṛṣṭis tu lakṣmaṇasya ca mūrdhani // NsP_52.114

tato brahmā samāgatya haṃsayānena rāghavam 
amoghākhyena stotreṇa stutvā rāmam avocata // NsP_52.114

tvaṃ viṣṇur ādir bhūtānām ananto jñānadṛk prabhuḥ 
tvam eva śāśvataṃ brahma vedānte viditaṃ param // NsP_52.116

tvayā yad adya nihato rāvaṇo lokarāvaṇaḥ 
tadāśru sarvalokānāṃ devānāṃ karma sādhitam // NsP_52.117

ityukte padmayonau tu śaṃkaraḥ pritim āsthitaḥ 
praṇamya rāmaṃ tasmai taṃ bhūyo daśarathaṃ nṛpam // NsP_52.118

darśayitvā gato devaḥ sītā suddheti kīrtayan 
tato bāhubalaprāptaṃ vimānaṃ puṣpakaṃ śubham // NsP_52.119

pūtām āropya sītāṃ tām ādiṣṭaḥ pavanātmajaḥ 
tatas tu jānakīṃ devīṃ viśokāṃ bhūṣaṇānvitām // NsP_52.120

vanditāṃ vānarendrais tu sārdhaṃ bhrātā mahābalaḥ 
pratiṣṭhāpya mahādevaṃ setumadhye sa rāghavaḥ // NsP_52.121

labdhavān paramaṃ bhaktiṃ śive śaṃbhor anugrahāt 
rāmeśvara iti khyāto mahādevaḥ pinākadhṛk // NsP_52.122

tasya darśanamātreṇa sarvahatyāṃ vyapohati 
rāmas tīrṇapratijño 'sau bharatāsaktamānasaḥ // NsP_52.123

tato 'yodhyāṃ purīṃ divyāṃ gatvā tasyāṃ dvijottamaiḥ 
abhiṣikto vasiṣṭhādyair bharatena prasāditaḥ 
akarod dharmato rājyaṃ ciraṃ rāmaḥ pratāpavān // NsP_52.124

yajñādikaṃ karma nijaṃ ca kṛtvā paurais tu rāmo divam āruroha 
rājan mayā te kathitaṃ samāsato rāmasya bhūmyāṃ caritaṃ mahātmanaḥ 
idaṃ subhaktyā paṭhatāṃ ca śṛṇvatāṃ dadāti rāmaḥ svapadaṃ jagatpatiḥ // NsP_52.125

|| iti śrīnarasiṃhapurāṇe rāmaprādurbhāve dvipañcāśo 'dhyāyaḥ || narp 52 ||

ataḥ paraṃ pravakṣyāmi prādurbhāvadvayaṃ śubham 
tṛtīyasya tu rāmasya kṛṣṇasya tu samāsataḥ // NsP_53.1

purā hy asurabhārārtā mahī prāha nṛpottama 
āsīnaṃ devamadhye tu brahmāṇaṃ kamalāsanam // NsP_53.2

devāsure hatā ye tu viṣṇunā daityadānavāḥ 
te sarve kṣatriyā jātāḥ kaṃsādyāḥ kamalodbhava // NsP_53.3

tadbhūribhārasaṃprāptā sīdantī caturānana 
mama tadbhārahāniḥ syād yathā deva tathā kuru // NsP_53.4

tayaivam ukto brahmātha devaiḥ saha jagāma ha 
kṣīrodasyottaraṃ kūlaṃ viṣṇuṃ bhaktivibodhitam // NsP_53.5

tatra gatvā jagatsraṣṭā devaiḥ sārdhaṃ janārdanam 
narasiṃhaṃ mahādevaṃ gandhapuṣpādibhiḥ kramāt // NsP_53.6

abhyarcya bhaktyā govindaṃ vākpuṣpeṇa ca keśavam 
pūjayām_asa rājendra tena tuṣṭo jagatpatiḥ // NsP_53.7

vākpuṣpeṇa kathaṃ brahman brahmāpy arcitavān harim 
tan me kathaya viprendra brahmoktaṃ stotram uttamam // NsP_53.8

śṛṇu rājan pravakṣyāmi stotraṃ brahmamukheritam 
sarvapāpaharaṃ puṇyaṃ viṣṇutuṣṭikaraṃ param // NsP_53.9

tam ārādhya jagannātham ūrdhvabāhuḥ pitāmahaḥ 
bhūtvaikāgramanā rājann idaṃ stotram udīrayat // NsP_53.10

namāmi devaṃ naranātham acyutaṃ nārāyaṇaṃ lokaguruṃ sanātanam 
anādim avyaktam acintyam avyayaṃ vedāntavedyaṃ puruṣottamaṃ harim // NsP_53.11

ānandarūpaṃ paramaṃ parāt paraṃ cidātmakaṃ jñānavatāṃ parāṃ gatim 
sarvātmakaṃ sarvagataikarūpaṃ dhyeyasvarūpaṃ praṇamāmi mādhavam // NsP_53.12

bhaktapriyaṃ kāntam atīvaṃ nirmalaṃ surādhipaṃ sūrijanair abhiṣṭutam 
caturbhujaṃ nīrajavarṇam īśvaraṃ rathāṅgapāṇiṃ praṇato 'smi keśavam // NsP_53.13

gadāsiśaṅkhābjakaraṃ śriyaḥ patiṃ sadāśivaṃ śārṅgadharaṃ raviprabham 
pītāmbaraṃ hāravirājitodaraṃ namāmi viṣṇuṃ satataṃ kirīṭinam // NsP_53.14

gaṇḍasthalāsaktasuraktakuṇḍalaṃ sudīpitāśeṣadiśaṃ nijatviṣā 
gandharvasiddhair upagītam ṛgdhvaniṃ janārdanaṃ bhūtapatiṃ namāmi tam // NsP_53.15

hatvāsurān pāti yuge yuge surān svadharmasaṃsthān bhuvi saṃsthito hariḥ 
karoti sṛṣṭiṃ jagataḥ kṣayaṃ yas taṃ vāsudevaṃ praṇato 'smi keśavam // NsP_53.16

yo matsyarūpeṇa rasātalasthitān vedān samāhṛtya mama pradattavān 
nihatya yuddhe madhukaiṭabhāv ubhau taṃ vedavedyaṃ praṇato 'smy ahaṃ sadā // NsP_53.17

devāsuraiḥ kṣīrasamudramadhyato nyasto girir yena dhṛtaḥ purā mahān 
hitāya kaurmaṃ vapur āsthito yas taṃ viṣṇum ādyaṃ praṇato 'smi bhāskaram // NsP_53.18

hatvā hiraṇyākṣam atīvaṃ darpitaṃ varāharūpī bhagavān sanātanaḥ 
yo bhūmim etāṃ sakalāṃ samuddharaṃs taṃ vedamūrtiṃ praṇamāmi sūkaram // NsP_53.19

kṛtvā nṛsiṃhaṃ vapur ātmanaḥ paraṃ hitāya lokasya sanātano hariḥ 
jaghāna yas tīkṣṇanakhair diteḥ sutaṃ taṃ nārasiṃhaṃ puruṣaṃ namāmi // NsP_53.20

yo vāmano 'sau bhagavān janārdano baliṃ babandha tribhir ūrjitaiḥ padaiḥ 
jagattrayaṃ kramya dadau puraṃdare tad evaṃ ādyaṃ praṇato 'smi vāmanam // NsP_53.21

yaḥ kārtavīryaṃ nijaghāna roṣāt triḥsaptakṛtvaḥ kṣitipātmajān api 
taṃ jāmadagnyaṃ kṣitibhāranāśakaṃ nato 'smi viṣṇuṃ puruṣottamaṃ sadā // NsP_53.22

setuṃ mahāntaṃ jaladhau babandha yaḥ saṃprāpya laṅkāṃ sagaṇaṃ daśānanam 
jaghāna bhṛtyai jagatāṃ sanātanaṃ taṃ rāmadevaṃ satataṃ nato 'smi // NsP_53.23

yathā tu vārāhanṛsiṃharūpaiḥ kṛtaṃ tvayā deva hitaṃ surāṇām 
tathādya bhūmeḥ kuru bhārahāniṃ prasīda viṣṇo bhagavan namas te // NsP_53.24

iti stuto jagannāthaḥ śrīdharaḥ padmayoninā 
āvir babhūva bhagavān śaṅkhacakragadādharaḥ // NsP_53.25

uvāca ca hṛṣīkeśaḥ padmayoniṃ surān api 
stutyānayāhaṃ saṃtuṣṭaḥ pitāmaha divaukasaḥ // NsP_53.26

paṭhatāṃ pāpanāśāya nṛṇāṃ bhaktimatām api 
yato 'smi prakaṭībhūto durlabho 'pi hariḥ surāḥ // NsP_53.27

devaiḥ sendraiḥ sarudrais tu pṛthvyā ca prārthito hy aham 
padmayone vadādya tvaṃ śrutvā tat karavāṇi te // NsP_53.28

ityukte viṣṇunā prāha brahmā lokapitāmahaḥ 
daityānāṃ gurubhāreṇa pīḍiteyaṃ mahī bhṛśam // NsP_53.29

laghvīm imāṃ kārayituṃ tvayāhaṃ puruṣottama 
tenāgataḥ suraiḥ sārdhaṃ nānyad astīti kāraṇam // NsP_53.30

ityukto bhagavān prāha gacchadhvam amarāḥ svayam 
sthānaṃ nirāmayāḥ sarve padmayonis tu gacchatu // NsP_53.31

devakyāṃ vasudevāc ca avatīrya mahītale 
sitakṛṣṇe ca macchaktī kaṃsādīn ghātayiṣyataḥ // NsP_53.32

ity ākarṇya harer vākyaṃ hariṃ natvā yayuḥ surāḥ 
gateṣu tridivaukaḥsu devadevo janārdanaḥ // NsP_53.33

śiṣṭānāṃ pālanārthāya duṣṭanigrahaṇāya ca 
preṣayām_asa te śaktī sitakṛṣṇe svake nṛpa // NsP_53.34

tayoḥ sitā ca rohiṇyāṃ vasudevād babhūva ha 
tadvat kṛṣṇā ca devakyāṃ vasudevād babhūva ha // NsP_53.35

rauhiṇeyo 'tha puṇyātmā rāmanāmāśrito mahān 
devakīnandanaḥ kṛṣṇas tayoḥ karma śṛṇuṣva me // NsP_53.36

gokule bālakāle tu rākṣasī śakunī niśi 
rāmeṇa nihatā rājan tathā kṛṣṇena pūtanā // NsP_53.37

dhenukaḥ sagaṇas tālavane rāmeṇa ghātitaḥ 
śakaṭaś cārjunau vṛkṣau tadvat kṛṣṇena ghātitau // NsP_53.38

pralambo nidhanaṃ nīto daityo rāmeṇa muṣṭinā 
kāliyo damitas toye kālindyāṃ viṣapannagaḥ // NsP_53.39

govardhanaś ca kṛṣṇena dhṛto varṣati vāsave 
gokulaṃ rakṣatā tena ariṣṭaś ca nipātitaḥ // NsP_53.40

keśī ca nidhanaṃ nīto duṣṭavājī mahāsuraḥ 
akrūreṇa ca tau nītau mathurāyāṃ mahātmanā // NsP_53.41

dadarśa tu nimagnaś ca rāmakṛṣṇau mahāmate 
svaṃ svaṃ rūpaṃ jale tasya akrūrasya vibhūtidam // NsP_53.42

anayor bhāvam atulaṃ jñātvā dṛṣṭvā ca yādavāḥ 
babhūvuḥ prītamanaso hy akrūraś ca nṛpātmaja // NsP_53.43

durvacaś ca prajalpantaṃ kaṃsasya rajakaṃ tataḥ 
kṛṣṇo jaghāna rāmaś ca tadvastraṃ brahmaṇe dadau // NsP_53.44

mālākāreṇa bhaktyā tu sumanobhiḥ prapūjitau 
tatas tasya varān dattvā durlabhān rāmakeśavau // NsP_53.45

gacchantau rājamārge tu kubjayā pūjitau tataḥ 
tatkauṭilyam apānīya virūpaṃ kārmukaṃ tataḥ // NsP_53.46

babhañja kṛṣṇo balavān kaṃsasyākṛṣya tatkṣaṇāt 
rakṣapālān jaghānātha rāmas tatra khalān bahūn 
hatvā kuvalayākhyaṃ ca gajaṃ rāmajanārdanau // NsP_53.47

praviśya raṅgaṃ gajadantapāṇī madānuliptau vasudevaputrau 
yuddhe tu rāmo nijaghāna mallaṃ śailopamaṃ muṣṭikam avyayātmā // NsP_53.48

kṛṣṇo 'pi cāṇūram atiprasiddhaṃ balena vīryeṇa ca kaṃsamallakam 
yuddhvā tu tenātha ciraṃ jaghāna taṃ daityamallaṃ janasaṃsadīśaḥ // NsP_53.49

mṛtasya mallasya ca muṣṭikasya mitraṃ punaḥ puṣkarakaṃ sa rāmaḥ 
yuddhārtham utthāya kṛtakṣaṇaṃ taṃ muṣṭiprahāreṇa jaghāna vīraḥ // NsP_53.50

kṛṣṇaḥ punas tān sakalān nihatya nigṛhya kaṃsaṃ vinipātya bhūmau 
svayaṃ ca dehe vinipatya tasya hatvā tathorvyāṃ nicakarṣa kṛṣṇaḥ // NsP_53.51

hate tu kaṃse hariṇātikruddho bhrātāpi tasyātiruṣeṇa cotthitaḥ 
sunābhasaṃjño balavīryayukto rāmeṇa nīto yamasādanaṃ kṣaṇāt // NsP_53.52

tau vandya mātāpitarau suhṛṣṭau janaiḥ samastair yadubhiḥ susaṃvṛtau 
kṛtvā nṛpaṃ cograsenaṃ yadūnāṃ sabhāṃ sudharmāṃ dadatur mahendrīm // NsP_53.53

sarvajñabhāvāv api rāmakṛṣṇau saṃprāpya sāṃdīpanito 'stravidyām 
guroḥ kṛte pañcajanaṃ nihatya yamaṃ ca jitvā gurave sutaṃ dadau // NsP_53.54

nihatya rāmo magadheśvarasya balaṃ samastaṃ bahuśaḥ samāgatam 
divyāstrapūrair amarāv imāv ubhau śubhāṃ purīṃ cakratuḥ sāgarānte // NsP_53.55

tasyāṃ vidhāyātha janasya vāsaṃ hatvā śṛgālaṃ harir avyayātmā 
dagdhvā mahāntaṃ yavanaṃ hy upāyād varaṃ ca dattvā nṛpater jagāma // NsP_53.56

rāmo 'tha saṃśāntasamastavigrahaḥ saṃprāpya nandasya punaḥ sa gokulam 
vṛndāvane gopajanaiḥ subhāṣitaḥ sīreṇa rāmo yamunāṃ cakarṣa // NsP_53.57

saṃprāpya bhāryām atha revatīṃ ca reme tayā dvāravatīṃ sa lāṅgalī 
kṣātreṇa saṃprāpya tadā sa rukmiṇīṃ kṛṣṇo 'pi reme puruṣaḥ purāṇaḥ // NsP_53.58

dyūte kaliṅgarājasya dantān utpāṭya lāṅgalī 
jaghānāṣṭapadenaiva rukmiṇaṃ cānṛtānvitam // NsP_53.59

kṛṣṇaḥ prāgjyotiṣo daityān hayagrīvādikān bahūn 
hatvā tu narakaṃ cāpi jagrāha ca mahad dhanam // NsP_53.60

adityai kuṇḍale dattvā jitvendraṃ daivataiḥ saha 
gṛhītvā pārijātaṃ tu tato dvārāvatīṃ purīm // NsP_53.61

kurubhiś ca dhṛtaṃ sāmbaṃ rāma eko mahābalaḥ 
kurūṇāṃ bhayam utpādya mocayām_asa vīryavān // NsP_53.62

bāṇabāhuvanaṃ chinnaṃ kṛṣṇena yudhi dhīmatā 
rāmeṇa tadbalaṃ nītaṃ kṣayaṃ koṭiguṇaṃ kṣaṇāt // NsP_53.63

devāpakārī rāmeṇa nihato vānaro mahān 
tato 'rjunasya sāhāyyaṃ kurvatā kaṃsaśatruṇā // NsP_53.64

sarvabhūtavadhād rājan bhuvo bhāro 'varopitaḥ 
tīrthayātrā kṛtā tadvad rāmeṇa jagataḥ kṛte // NsP_53.65

rāmeṇa nihitā ye tu tān na saṃkhyātum utsahe 
evaṃ tau rāmakṛṣṇau tu kṛtvā duṣṭavadhaṃ nṛpa // NsP_53.66

avatārya bhuvo bhāraṃ jagmatuḥ svecchayā divam 
ity etau kathitau divyau prādurbhāvau mayā tava 
saṃkṣepād rāmakṛṣṇasya kālkyaṃ śṛṇu mamādhunā // NsP_53.67

itthaṃ hi śaktī sitakṛṣṇarūpe harer anantasya mahābalāḍhye 
kṛtvā tu bhūmer nṛpa bhārahāniṃ punaś ca viṣṇuṃ pratijagmatus te // NsP_53.68

|| iti śrīnarasiṃhapurāṇe kṛṣṇaprādurbhāve nāma tripañcāśo 'dhyāyaḥ || narp 53 ||

ataḥparaṃ pravakṣyāmi śṛṇu rājan samāhitaḥ 
prādurbhāvaṃ hareḥ puṇyaṃ kalkyākhyaṃ pāpanāśanam // NsP_54.1

kalikālena rājendra naṣṭe dharme mahītale 
vṛddhiṃ gate tathā pāpe vyādhisaṃpīḍite jane // NsP_54.2

devaiḥ saṃprārthito viṣṇuḥ kṣīrābdhau stutipūrvakam 
sāmbhalākhye mahāgrāme nānājanasamākule // NsP_54.3

nāmnā viṣṇuyaśaḥputraḥ kalkī rājā bhaviṣyati 
aśvam āruhya khaḍgena mleccchān utsādayiṣyati // NsP_54.4

mlecchān samastān kṣitināśabhūtān hatvā sa kalkī puruṣottamāṃśaḥ 
kṛtvā ca yāgaṃ bahukāñcanākhyaṃ saṃsthāpya dharmaṃ divam āruroha // NsP_54.5

daśāvatārāḥ kathitās tavaiva harer mayā pārthiva pāpahantuḥ 
imaṃ sadā yas tu nṛsiṃhabhaktaḥ śṛṇoti nityaṃ sa tu yāti viṣṇum // NsP_54.6

tava prasādād viprendra prādurbhāvāḥ śrutā mayā 
nārāyaṇasya devasya śṛṇvatāṃ kalmaṣāpahāḥ // NsP_54.7

kaliṃ vistarato brūhi tvaṃ hi sarvavidāṃ vara 
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca munisattama // NsP_54.8

kimāhārāḥ kimācārā bhaviṣyanti kalau yuge // NsP_54.9ab

śṛṇudhvam ṛṣayaḥ sarve bharadvājena saṃyutāḥ // NsP_54.9cd

sarve dharmā vinaśyanti kṛṣṇe kṛṣṇatvam āgate 
tasmāt kalir mahāghoraḥ sarvapāpasya sādhakaḥ // NsP_54.10

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā dharmaparāṅmukhāḥ 
ghore kaliyuge prāpte dvijadevaparāṅmukhāḥ // NsP_54.11

vyājadharmaratāḥ sarve dambhācāraparāyaṇāḥ 
asūyāniratāś caiva vṛthāhaṃkāradūṣitāḥ // NsP_54.12

sarvaiḥ saṃkṣipyate satyaṃ naraiḥ paṇḍitagarvitaiḥ 
aham evādhika iti sarva eva vadanti vai // NsP_54.13

adharmalolupāḥ sarve tathānyeṣāṃ ca nindakāḥ 
ataḥ svalpāyuṣaḥ sarve bhaviṣyanti kalau yuge // NsP_54.14

alpāyuṣṭvān manuṣyāṇāṃ na vidyāgrahaṇaṃ dvijāḥ 
vidyāgrahaṇaśūnyatvād adharmo vartate punaḥ // NsP_54.15

brāhmaṇādyās tathā varṇāḥ saṃkīryante parasparam 
kāmakrodhaparā mūḍhā vṛthā saṃtāpapīḍitāḥ // NsP_54.16

baddhavairā bhaviṣyanti parasparavadhepsavaḥ 
brāhmaṇāḥ kṣatriyā vaiśyāḥ sarve dharmaparāṅmukhāḥ // NsP_54.17

śūdratulyā bhaviṣyanti tapaḥsatyavivarjitāḥ 
uttamā nīcatāṃ yānti nīcāś cottamatāṃ tathā // NsP_54.18

rājāno dravyaniratās tathā lobhaparāyaṇāḥ 
dharmakañcukasaṃvītā dharmavidhvaṃsakāriṇaḥ // NsP_54.19

ghore kaliyuge prāpte sarvādharmasamanvite 
yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati // NsP_54.20

pitṝn putrā niyokṣyanti vadhvaḥ śvaśrūś ca karmasu 
patīn putrān vañcayitvā gamiṣyanti striyo 'nyataḥ // NsP_54.21

puruṣālpaṃ bahustrīkaṃ śvabāhulyaṃ gavāṃ kṣayaḥ dhanāni ślaghanīyāni satāṃ vṛttam apūjitam 
khaṇḍavarṣī ca parjanyaḥ panthānas taskarāvṛtāḥ sarvaḥ sarvaṃ ca jānāti vṛddhān anupasevya ca // NsP_54.22

na kaścid akavir nāma surāpā brahmavādinaḥ 
kiṃkarāś ca bhaviṣyanti śūdrāṇāṃ ca dvijātayaḥ // NsP_54.23

dviṣanti pitaraṃ putrāḥ guruṃ śiṣyā dviṣanti ca 
patiṃ ca vanitā dveṣṭi kalau ghore samāgate // NsP_54.24

lobhābhibhūtamanasaḥ sarve duṣkarmaśīlinaḥ 
parānnalolupā nityaṃ bhaviṣyanti dvijātayaḥ // NsP_54.25

parastrīniratāḥ sarve paradravyaparāyaṇāḥ 
ghore kaliyuge prāpte naraṃ dharmaparāyaṇam // NsP_54.26

asūyāniratāḥ sarve upahāsaṃ prakurvate 
na vratāni cariṣyanti brāhmaṇā vedanindakāḥ // NsP_54.27

na yakṣyanti na hoṣyanti hetuvādair vikutsitāḥ 
dvijāḥ kurvanti dambhārthaṃ pitṛyajñādikāḥ kriyāḥ // NsP_54.28

na pātreṣv eva dānāni kurvanti na narās tathā 
kṣīropādhinimittena goṣu prītiṃ prakurvate // NsP_54.29

badhnanti ca dvijān eva dhanārthaṃ rājakiṃkarāḥ 
dānayajñajapādīnāṃ vikrīṇante phalaṃ dvijāḥ // NsP_54.30

pratigrahaṃ prakurvanti caṇḍālāder api dvijāḥ 
kaleḥ prathamapāde 'pi vinindanti hariṃ narāḥ // NsP_54.31

yugānte ca harer nāma naiva kaścit smariṣyati 
śūdrastrīsaṅganiratā vidhavāsaṅgalolupāḥ // NsP_54.32

śūdrānnabhoganiratā bhaviṣyanti kalau dvijāḥ 
na ca dvijātiśūsrūṣāṃ na svadharmapravartanam // NsP_54.33

kariṣyanti tadā śūdrāḥ pravrajyāliṅgino 'dhamāḥ 
sukhāya parivītāś ca jaṭilā bhasmadhūrdharāḥ // NsP_54.34

śūdrā dharmān pravakṣyanti kūṭabuddhiviśāradāḥ 
ete cānye ca bahavaḥ pāṣaṇḍā viprasattamāḥ // NsP_54.35

brāhmaṇāḥ kṣatriyā vaiśyā bhaviṣyanti kalau yuge 
gītavādyaratā viprā vedavādaparāṅmukhāḥ // NsP_54.36

bhaviṣyanti kalau prāpte śūdramārgapravartinaḥ 
alpadravyā vṛthāliṅgā vṛthāhaṃkāradūṣitāḥ // NsP_54.37

hartāro na ca dātāro bhaviṣyanti kalau yuge 
pratigrahaparā nityaṃ dvijāḥ sanmārgaśīlinaḥ // NsP_54.38

ātmastutiparāḥ sarve paranindāparās tathā 
viśvāsahīnāḥ puruṣā devavedadvijātiṣu // NsP_54.39

asaṃśrutoktivaktāro dvijadveṣaratās tathā 
svadharmatyāginaḥ sarve kṛtaghnā bhinnavṛttayaḥ // NsP_54.40

yācakāḥ piśunāś caiva bhaviṣyanti kalau yuge 
parāpavādaniratā ātmastutiparāyaṇāḥ // NsP_54.41

parasvaharaṇopāyacintakāḥ sarvadā janāḥ 
atyāhlādaparās tatra bhuñjānāḥ paraveśmani // NsP_54.42

tasminn eva dine prāyo devatārcanatatparāḥ 
tatraiva nindāniratā bhuktvā caikatra saṃsthitāḥ // NsP_54.43

dvijāś ca kṣatriyā vaiśyāḥ śūdrāś cānye ca jātayaḥ 
atyantakāminaś caiva saṃkīryante parasparam // NsP_54.44

na śiṣyo na guruḥ kaścin na putro na pitā tathā 
na bhāryā na patiś caiva bhavitā tatra saṃkare // NsP_54.45

śūdravṛttyaiva jīvanti dvijā narakabhoginaḥ 
anāvṛṣṭibhayaprāyā gaganāsaktadṛṣṭayaḥ // NsP_54.46

bhaviṣyanti janāḥ sarve tadā kṣudbhayakātarāḥ 
annopādhinimittena śiṣyān gṛhṇanti bhikṣavaḥ // NsP_54.47

ubhābhyām api pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ 
kurvantyo gurubhartṛṇām ājñā bhetsyanti tā hitāḥ // NsP_54.48

yadā yadā na yakṣyanti na hoṣyanti dvijātayaḥ 
tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ // NsP_54.49

sarvadharmeṣu naṣṭeṣu yāti niḥśrīkatāṃ jagat // NsP_54.50ab

evaṃ kaleḥ svarūpaṃ tat kathitaṃ viprasattamāḥ // NsP_54.50cd

haribhaktiparān evaṃ na kalir bādhate dvijāḥ 
tapaḥ paraṃ kṛtayuge tretāyāṃ dhyānam eva hi // NsP_54.51

dvāpare yajñam evāhur dānam ekaṃ kalau yuge 
yatate daśabhir varṣais tretāyāṃ hāyanena tat // NsP_54.52

dvāpare tac ca māsena ahorātreṇa tat kalau 
dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan // NsP_54.53

yad āpnoti tad āpnoti kalau saṃkīrtya keśavam 
samastajagadādhāraṃ paramārthasvarūpiṇam // NsP_54.54

ghore kaliyuge prāpte viṣṇuṃ dhyāyan na sīdati 
aho 'tīva mahābhāgyāḥ sakṛd ye keśavārcakāḥ // NsP_54.55

ghore kaliyuge prāpte sarvakarmabahiṣkṛte 
nyūnātiriktatā na syāt kalau vedoktakarmaṇām // NsP_54.56

harismaraṇam evātra saṃpūrṇaphaladāyakam 
hare keśava govinda vāsudeva jaganmaya // NsP_54.57

janārdana jagaddhāma pītāmbaradharācyuta 
itīrayanti ye nityaṃ na hi tān bādhate kaliḥ // NsP_54.58

aho hariparā ye tu kalau sarvabhayaṃkare 
te sabhāgyā mahātmānas tatsaṃgatiratā api // NsP_54.59

harināmaparā ye ca harikīrtanatatparāḥ 
haripūjāratā ye ca te kṛtārthā na saṃśayaḥ // NsP_54.60

ity etad vaḥ samākhyātaṃ sarvaduḥkhanivāraṇam 
samastapuṇyaphaladaṃ kalau viṣṇoḥ prakīrtanam // NsP_54.61

|| ity śrīnarasiṃhapurāṇe kalilakṣaṇakīrtanaṃ catuḥpañcāśo 'dhyāyaḥ || narp 54 ||

mārkaṇḍeya kathaṃ śukraḥ purā balimakhe guruḥ 
vāmanena sa viddhākṣaḥ stutvā tallabdhavān katham // NsP_55.1

vāmanena sa viddhākṣo bahutīrtheṣu bhārgavaḥ 
jāhnavīsalile sthitvā devam abhyarcya vāmanam // NsP_55.2

ūrdhvabāhuḥ sa deveśaṃ śaṅkhacakragadādharam 
hṛdi saṃcintya tuṣṭāva narasiṃhaṃ sanātanam // NsP_55.3

namāmi devaṃ viśveśaṃ vāmanaṃ viṣṇurūpiṇam 
balidarpaharaṃ śāntaṃ śāśvataṃ puruṣottamam // NsP_55.4

dhīraṃ śūraṃ mahādevaṃ śaṅkhacakragadādharam 
viśuddhaṃ jñānasaṃpannaṃ namāmi harim acyutam // NsP_55.5

sarvaśaktimayaṃ devaṃ sarvagaṃ sarvabhāvanam 
anādim ajaraṃ nityaṃ namāmi garuḍadhvajam // NsP_55.6

surāsurair bhaktimadbhiḥ stuto nārāyaṇaḥ sadā 
pūjitaṃ ca hṛṣikeśaṃ taṃ namāmi jagadgurum // NsP_55.7

hṛdi saṃkalpya yadrūpaṃ dhyāyanti yatayaḥ sadā 
jyotīrūpam anaupamyaṃ narasiṃhaṃ namāmy aham // NsP_55.8

na jānanti paraṃ rūpaṃ brahmādyā devatāgaṇāḥ 
yasyāvatārarūpāṇi samarcanti namāmi tam // NsP_55.9

etat samastaṃ yenādau sṛṣṭaṃ duṣṭavadhāt punaḥ 
trātaṃ yatra jagal līnaṃ taṃ namāmi janārdanam // NsP_55.10

bhaktair abhyarcito yas tu nityaṃ bhaktapriyo hi yaḥ 
taṃ devam amalaṃ divyaṃ praṇamāmi jagatpatim // NsP_55.11

durlabhaṃ cāpi bhaktānāṃ yaḥ prayacchati toṣitaḥ 
taṃ sarvasākṣiṇaṃ viṣṇuṃ praṇamāmi sanātanam // NsP_55.12

iti stuto jagannāthaḥ purā śukreṇa pārthiva 
prādur babhūva tasyāgre śaṅkhacakragadādharaḥ // NsP_55.13

uvāca śukram ekākṣaṃ devo nārāyaṇas tadā 
kimarthaṃ jāhnavītīre stuto 'haṃ tad bravīhi me // NsP_55.14

devadeva mayā pūrvam aparādho mahān kṛtaḥ 
taddoṣasyāpanuttyarthaṃ stutavān asmi sāṃpratam // NsP_55.15

mamāparādhān nayanaṃ naṣṭam ekaṃ tavādhunā 
saṃtuṣṭo 'smi tataḥ śukra stotreṇānena te mune // NsP_55.16

ity uktvā devadeveśas taṃ muniṃ prahasann iva 
pāñcajanyena taccakṣuḥ pasparśa ca janārdanaḥ // NsP_55.17

spṛṣṭamātre tu śaṅkhena devadevena śārṅgiṇā 
babhūva nirmalaṃ cakṣuḥ pūrvavan nṛpasattama // NsP_55.18

evaṃ dattvā muneś cakṣuḥ pūjitas tena mādhavaḥ 
jagāmādarśanaṃ sadyaḥ śukro 'pi svāśramaṃ yayau // NsP_55.19

ity etad uktaṃ muninā mahātmanā prāptaṃ purā devavaraprasādāt 
śukreṇa kiṃ te kathayāmi rājan punaś ca māṃ pṛccha manorathāntaḥ // NsP_55.20

|| ity śrīnarasiṃhapurāṇe śukravarapradāno nāma pañcapañcāśo 'dhyāyaḥ || narp 55 ||

sāṃprataṃ devadevasya narasiṃh asya śārṅgiṇaḥ 
śrotum icchāmi sakalaṃ pratiṣṭhāyāḥ paraṃ vidhim // NsP_56.1

pratiṣṭhāyā vidhiṃ viṣṇor devadevasya cakriṇaḥ 
pravakṣyāmi yathāśāstraṃ śṛṇu bhūpāla puṇyadam // NsP_56.2

kartuṃ pratiṣṭhāṃ yaś cātra viṣṇor icchati pārthiva 
sa pūrvaṃ sthiranakṣatre bhūmiśodhanam ārabhet // NsP_56.3

khātvā puruṣamātraṃ tu bāhudvayam athāpi vā 
pūrayec chuddhamṛdbhis tu jalāktaiḥ śarkarānvitaiḥ // NsP_56.4

adhiṣṭhānaṃ tato buddhvā pāṣāṇoṣṭakamṛṇmayam 
prāsādaṃ kārayet tatra vāstuvidyāvidā nṛpa // NsP_56.5

caturasraṃ sūtramārge catuḥkoṇaṃ samantataḥ 
śilābhittikam utkṛṣṭaṃ tadalābheṣṭikāmayam // NsP_56.6

tadalābhe tu mṛtkuḍyaṃ pūrvadvāraṃ suśobhanam 
jātikāṣṭhamayaiḥ stambhais tallagnaiḥ phaladānvitaiḥ // NsP_56.7

utpalaiḥ padmapatraiś ca pātitaiś citraśilpibhiḥ 
itthaṃ tu kārayitvā hi harer veśma suśobhanam // NsP_56.8

pūrvadvāraṃ nṛpaśreṣṭha sukapāṭaṃ sucitritam 
ativṛddhātibālais tu kārayen nākṛtiṃ hareḥ // NsP_56.9

kuṣṭhādyupahatair vāpi anyair vā dīrgharogibhiḥ 
viśvakarmoktamārgeṇa purāṇoktāṃ nṛpottama // NsP_56.10

kārayet pratimāṃ divyāṃ puṣṭāṅgena tu dhīmatā 
saumyānanāṃ suśravanāṃ sunāsāṃ ca sulocanām // NsP_56.11

nādhodṛṣṭiṃ nordhvadṛṣṭiṃ tiryagdṛṣṭiṃ na kārayet 
kārayet samadṛṣṭiṃ tu padmapatrāyatekṣaṇām // NsP_56.12

subhruvaṃ sulalātāṃ ca sukapolāṃ samāṃ śubhām 
bimbauṣṭhīṃ suṣṭhucibukāṃ sugrīvāṃ kārayed budhaḥ // NsP_56.13

upabāhukare deyaṃ dakṣiṇe cakram arkavat 
nābhisaṃlagnadivyāraṃ parito nemisaṃyutam // NsP_56.14

vāmapārśve ity upabhuje deyaṃ śaṅkhaṃ śaśiprabham 
pāñcajanyam iti khyātaṃ daityadarpaharaṃ śubham // NsP_56.15

hārārpitavarāṃ divyāṃ kaṇṭhe trivalisaṃyutām 
sustanīṃ cāruhṛdayāṃ sujaṭharāṃ samāṃ śubhām // NsP_56.16

kaṭilagnavāmakarāṃ padmalagnāṃ ca dakṣiṇām 
keyūrabāhukāṃ divyāṃ sunābhivalibhaṅgikām // NsP_56.17

sukaṭīṃ ca sujaṅghorūṃ vastramekhalabhūṣitām 
evaṃ tāṃ kārayitvā tu pratimāṃ rājasattama // NsP_56.18

suvarṇavastradānena tatkartṝn pūjya sattama 
pūrvapakṣe śubhe kāle pratimāṃ sthāpayed budhaḥ // NsP_56.19

prāsādasyāgrataḥ kṛtvā yāgamaṇḍapam uttamam 
caturdvāraṃ caturdikṣu caturbhis toraṇair yutam // NsP_56.20

saptadhānyāṅkurair yuktaṃ śaṅkhabherīnināditam 
pratimāṃ kṣālya vidvadbhiḥ ṣattriṃśadbhir ghaṭodakaiḥ // NsP_56.21

praviśya maṇḍape tasmin brāhmaṇair vedapāragaiḥ 
tatrāpi snāpayet paścāt pañcagavyaiḥ pṛthak pṛthak // NsP_56.22

tathoṣṇavāriṇā snāpya punaḥ śītodakena ca 
haridrākuṅkumādyais tu candanaiś copalepayet // NsP_56.23

puṣpamālyair alaṃkṛtya vastrair ācchādya tāṃ punaḥ 
puṇyāhaṃ tatra kṛtvā tu ṛgbhis tā prokṣya vāribhiḥ // NsP_56.24

snātvā tāṃ brāhmaṇair bhaktaiḥ śaṅkhabherīsvanair yuktam 
vāsayet saptarātraṃ tu trirātraṃ vā nadījale // NsP_56.25

hṛde tu vimale śuddhe taḍāge vāpi rakṣayet 
adhivāsya jale devam evaṃ pārthivapuṃgava // NsP_56.26

tata utthāpya viprais tu sthāpyālaṃkṛtya pūrvavat 
tato bherīninādais tu vedaghoṣaiś ca keśavam // NsP_56.27

ānīya maṇḍape śuddhe padmākāravinirmite 
kṛtvā punas tataḥ snāpya viṣṇubhaktair alaṃkriyāt // NsP_56.28

brāhmaṇān bhojayitvā tu vidhivat ṣoḍaśartvijaḥ 
caturbhir adhyayanaṃ kāryaṃ caturbhir pālanaṃ tathā // NsP_56.29

caturbhis tu caturdikṣu homaḥ kāryo vicakṣaṇaiḥ 
pūṣpākṣatānnamiśreṇa dadyād dikṣu balīn nṛpa // NsP_56.30

ekena dāpayet teṣām indrādyaḥ prīyantām iti 
pratyekaṃ sāyaṃ saṃdhyāyāṃ madhyarātre tathoṣasi // NsP_56.31

udite ca tato dadyān mātṛvipragaṇāya vā 
japan puruṣasūktaṃ tu ekatas tu punaḥ punaḥ // NsP_56.32

ekato manasā rājan viṣṇor mandiramadhyagaḥ 
ahorātroṣito bhūtvā yajamāno dvijaiḥ saha // NsP_56.33

praviśya pratimādvāraṃ śubhalagne vicakṣaṇaḥ 
devasūktaṃ dvijaiḥ sārdham upasthāpya ca tāṃ dṛḍham // NsP_56.34

saṃsthāpya viṣṇusūktena pavamānena vā punaḥ 
prokṣayed devadeveśam ācāryaḥ kuśavāriṇā // NsP_56.35

tadagre cāgnim ādhāya saṃparistīrya yatnataḥ 
juhuyāj jātakarmādi gāyatryā vaiṣṇavena tu // NsP_56.36

caturbhir ājyāhutibhir ekām ekāṃ kriyāṃ prati 
ācāryas tu svayaṃ kuryād astrair bandhaṃ ca kārayet // NsP_56.37

trātāram iti caindryāṃ tu kuryād ājyapraṇunnakam 
parodiveti yāmyāyāṃ vāruṇyāṃ niṣaveti ca // NsP_56.38

yā te rudreti sāumyāṃ tu huved ājyāhutīr nṛpa 
paromātreti sūktābhyāṃ sarvatrājyāhutīr nṛpa // NsP_56.39

hutvā japec ca vidhivad yad asyeti ca sviṣṭakṛt 
tataḥ sa dakṣiṇāṃ dadyād ṛtvigbhyaś ca yathārhataḥ // NsP_56.40

vastre dve kuṇḍale caiva gurave cāṅgulīyakam 
yajamānas tato dadyād vibhave sati kāñcanam // NsP_56.41

kalaśāṣṭasahasreṇa kalaśāṣṭaśatena vā 
ekaviṃśatinā vāpi snapanaṃ kārayed budhaḥ // NsP_56.42

śaṅkhadundubhinirghoṣair vedaghoṣaiś ca maṅgalaiḥ 
yavavrīhiyutaiḥ pātrair uddhṛtair ucchritāṅkuraiḥ // NsP_56.43

dīpayaṣṭipatākābhiś chatracāmaratoraṇaiḥ 
snapanaṃ kārayitvā tu yathāvibhavavistaram // NsP_56.44

tatrāpi dadyād viprebhyo yathāśaktyā tu dakṣiṇām 
evaṃ yaḥ kurute rājan pratiṣṭhāṃ devacakriṇaḥ // NsP_56.45

sarvapāpavinirmuktaḥ sarvabhūṣaṇabhūṣitaḥ 
vimānena vicitreṇa trissaptakulajair vṛtaḥ // NsP_56.46

pūjāṃ saṃprāpya mahatīm indralokādiṣu kramāt 
bāndhavāṃs teṣu saṃsthāpya viṣṇuloke mahīyate // NsP_56.47

tatraiva jñānam āsādya vaiṣṇavaṃ padam āpnuyāt 
pratiṣṭhāvidhir ayaṃ viṣṇor mayaivaṃ te prakīrtitaḥ // NsP_56.47

paṭhatāṃ śṛṇvatāṃ caiva sarvapāpapraṇāśanaḥ // NsP_56.49

yadā nṛsiṃhaṃ naranātha bhūmau saṃsthāpya viṣṇuṃ vidhinā hy anena 
tadā hy asau yāti hareḥ padaṃ tu yatra sthito 'yaṃ na nivartate punaḥ // NsP_56.50

|| iti śrīnarasiṃhapurāṇe pratiṣṭhāvidhir nāma ṣaṭpañcāśo 'dhyāyaḥ || narp 56 ||

bhaktānāṃ lakṣaṇaṃ brūhi narasiṃh asya me dvija 
yeṣāṃ saṃgatimātreṇa viṣṇuloko na dūrataḥ // NsP_57.1

viṣṇubhaktā mahotsāhā viṣṇvarcanavidhau sadā 
saṃyatā dharmasaṃpannāḥ sarvārthān sādhayanti te // NsP_57.2

paropakāraniratā guruśuśrūṣaṇe ratāḥ 
varṇāśramācārayutāḥ sarveṣāṃ supriyaṃvadāḥ // NsP_57.3

vedavedārthatattvajñā gataroṣā gataspṛhāḥ 
śāntāś ca saumyavadanā nityaṃ dharmaparāyaṇāḥ // NsP_57.4

hitaṃ mitaṃ ca vaktāraḥ kāle śaktyātithipriyāḥ 
dambhamāyāvinirmuktāḥ kāmakrodhavivarjitāḥ // NsP_57.5

īdṛgvidhā narā dhīrāḥ kṣamāvanto bahuśrutāḥ 
viṣṇukīrtanasaṃjātaharṣā romāñcitā janāḥ // NsP_57.6

viṣṇvarcāpūjane yattās tatkathāyāṃ kṛtādarāḥ 
īdṛgvidhā mahātmāno viṣṇubhaktāḥ prakīrtitāḥ // NsP_57.7

ye varṇāśramadharmasthās te bhaktāḥ keśavaṃ prati 
iti proktaṃ tvayā vidvan bhṛguvarya guro mama // NsP_57.8

varṇānām āśramāṇāṃ ca dharmaṃ me vaktum arhasi 
yaiḥ kṛtais tuṣyate devo narasiṃhaḥ sanātanaḥ // NsP_57.9

atre te varṇayiṣyāmi purāvṛttam anuttamam 
munibhiḥ saha saṃvādaṃ hārītasya mahātmanaḥ // NsP_57.10

hārītaṃ dharmatattvajñam āsīnaṃ bahupāṭhakam 
praṇipatyābruvan sarve munayo dharmakāṅkṣiṇaḥ // NsP_57.11

bhagavan sarvadharmajña sarvadharmapravartaka 
varṇānām āśramāṇāṃ ca dharmaṃ prabrūhi śāśvatam // NsP_57.12

nārāyaṇaḥ purā devo jagatsraṣṭā jalopari 
suṣvāpa bhogiparyaṅke śayane tu śriyā saha // NsP_57.13

tasya suptasya nābhau tu divyaṃ padmam abhūt kila 
tanmadhye cābhavad brahmā vedavedāṅgabhūṣaṇaḥ // NsP_57.14

sa coktas tena devena brāhmaṇān mukhato 'sṛjat 
asṛjat kṣatriyān bāhvor vaiśyāṃs tu ūruto 'sṛjat // NsP_57.15

śūdrās tu pādataḥ sṛṣṭās teṣāṃ caivānupūrvaśaḥ 
dharmaśāstraṃ ca maryādāṃ provāca kamalodbhavaḥ // NsP_57.16

tadvat sarvaṃ pravakṣyāmi śṛṇuta dvijasattamāḥ 
dhanyaṃ yaśasyam āyuṣyaṃ svargamokṣaphalapradam // NsP_57.17

brāhmaṇyāṃ brāhmaṇenaiva cotpanno brāhmaṇaḥ smṛtaḥ 
tasya dharmaṃ pravakṣyāmi tadyogyaṃ deśam eva ca // NsP_57.18

kṛṣṇasāro mṛgo yatra svabhāvāt tu pravartate 
tasmin deśe vaser dharmaṃ kuru brāhmaṇapuṃgava // NsP_57.19

ṣaṭkarmāṇi ca yāny āhur brāhmaṇasya manīṣiṇaḥ 
tair eva satataṃ yas tu pravṛttaḥ sukham edhate // NsP_57.20

adhyayanādhyāpanaṃ ca yajanaṃ yājanaṃ tathā 
dānaṃ pratigrahaś ceti karmaṣaṭkam ihocyate // NsP_57.21

adhyāpanaṃ ca trividhaṃ dharmasyārthasya kāraṇam 
śuśrūṣākāraṇaṃ caiva trividhaṃ parikīrtitam // NsP_57.22

yogyān adhyāpayec chiṣyān yājyān api ca yājayet 
vidhinā pratigṛhṇaṃś ca gṛhadharmapasiddhaye // NsP_57.23

vedam evābhyasen nityaṃ śubhe deśe samāhitaḥ 
nityaṃ naimittakaṃ kāmyaṃ karma kuryāt prayatnataḥ // NsP_57.24

guruśuśrūṣaṇaṃ caiva yathānyāyam atandritaḥ 
sāyaṃ prātar upāsīta vidhināgniṃ dvijottamaḥ // NsP_57.25

kṛtasnānas tu kurvīta vaiśvadevaṃ dine dine 
atithiṃ cāgataṃ bhaktyā pūjayec chaktito gṛhī // NsP_57.26

anyān athāgatān dṛṣṭvā pūjayed avirodhataḥ 
svadāranirato nityaṃ paradāravivarjitaḥ // NsP_57.27

satyavādī jitakrodhaḥ svadharmanirato bhavet 
svakarmaṇi ca saṃprāpte pramādaṃ naiva kārayet // NsP_57.28

priyāṃ hitāṃ vaded vācaṃ paralokāvirodhinīm 
evaṃ dharmaḥ samuddiṣṭo brāhmaṇasya samāsataḥ 
dharmam evaṃ tu yaḥ kuryāt sa yāti brahmaṇaḥ padam // NsP_57.29

ity eṣa dharmaḥ kathitomayā vai viprasya viprā akhilāghahārī 
vadāmi rājādijanasya dharmaṃ pṛthak pṛthag bodhata vipravaryāḥ // NsP_57.30

|| iti śrīnarasiṃhapurāṇe brāhmaṇadharmakathanaṃ nāma saptapañcāśo 'dhyāyaḥ || narp 57 ||

kṣatrādīnāṃ pravakṣyāmi yathāvad anupūrvaśaḥ 
yena yena pravartante vidhinā kṣatriyādayaḥ // NsP_58.1

rājyasthaḥ kṣatriyaś caiva prajā dharmeṇa pālayet 
kuryād adhyayanaṃ samyag yajed yajñān yathāvidhi // NsP_58.2

dadyād dānaṃ dvijāgryebhyo dharmabuddhisamanvitaḥ 
svadāranirato nityaṃ paradāravivarjitaḥ // NsP_58.3

nītiśāstrārthakuśalaḥ saṃdhivigrahatattvavit 
devabrāhmaṇabhaktaś ca pitṛkāryaparas tathā // NsP_58.4

dharmeṇaiva jayaṃ kāṅkṣed adharmaṃ parivarjayet 
uttamāṃ gatim āpnoti kṣatriyo 'thaivam ācaran // NsP_58.5

gorakṣākṛṣivāṇijyaṃ kuryād vaiśyo yathāvidhi 
dānadharmaṃ yathāśaktyā guruśuśrūṣaṇaṃ tathā // NsP_58.6

lobhadambhavinirmuktaḥ satyavāg anasūyakaḥ 
svadāranirato dāntaḥ paradāravivarjitaḥ // NsP_58.7

dhanair viprān samarceta yajñakāle tvarānvitaḥ 
yajñādhyayanadānāni kuryān nityam atandritaḥ // NsP_58.8

pitṛkāryaṃ ca tatkāle narasiṃhārcanaṃ tathā 
etad vaiśyasya karmoktaṃ svadharmam anutiṣṭataḥ // NsP_58.9

etad āsevamānas tu sa svargī syān na saṃśayaḥ 
varṇatrayasya śuśrūṣāṃ kuryāc chūdraḥ prayatnataḥ // NsP_58.10

dāsavad brāhmaṇānāṃ ca viśeṣeṇa samācaret 
ayācitaṃ pradātavyaṃ kṛṣiṃ vṛttyartham ācaret // NsP_58.11

grahāṇāṃ māsikaṃ kāryaṃ pūjanaṃ nyāyadharmataḥ 
dhāraṇaṃ jīrṇavastrasya viprasyocchiṣṭamārjanam // NsP_58.12

svadāreṣu ratiṃ kuryāt paradāravivarjitaḥ 
purāṇaśravaṇaṃ viprān narasiṃhasya pūjanam // NsP_58.13

tathā vipranamaskāraṃ kāryaṃ śraddhāsamanvitam 
satyasaṃbhāṣaṇaṃ caiva rāgadveṣavivarjanam // NsP_58.14

itthaṃ kurvan sadā śūdro manovākkāyakarmabhiḥ 
sthānam aindram avāpnoti naṣṭapāpas tu puṇyabhāk // NsP_58.15

varṇeṣu dharmā vividhā mayoktā yathākramaṃ brāhmaṇavaryasādhitāḥ 
śṛṇudhvam atrāśramadharmam ādyaṃ mayocyamānaṃ kramaśo munīndrāḥ // NsP_58.16

upanīto māṇavako vased gurukule sadā 
guroḥ priyahitaṃ kāryaṃ karmaṇā manasā girā // NsP_58.17

brahmacaryam adhaḥśayyā tathā vahner upāsanam 
udakumbhaṃ guror dadyāt tathā cendhanam āharet // NsP_58.18

kuryād adhyayanaṃ pūrvaṃ brahmacārī yathāvidhi 
vidhiṃ hitvā prakurvāṇo na svādhyāyaphalaṃ labhet // NsP_58.19

yat kiṃcit kurute karma vidhiṃ hitvā nirātmakaḥ 
na tatphalam avāpnoti kurvāṇo vidhivicyutaḥ // NsP_58.20

tasmād evaṃ vratānīha caret svādhyāyasiddhaye 
śaucācāram aśeṣaṃ tu śikṣayed gurusaṃnidhau // NsP_58.21

ajinaṃ daṇḍakāṣṭhaṃ ca mekhalāṃ copavītakam 
dhārayed apramattas tu brahmacārī samāhitaḥ // NsP_58.22

sāyaṃ prātaś cared bhaikṣaṃ bhojanaṃ saṃyatendriyaḥ 
guroḥ kule na bhikṣeta na jñātikulabandhuṣu // NsP_58.23

alābhe tv anyagehānāṃ pūrvapurvaṃ ca varjayet 
ācamya prayato nityam aśnīyād gurvanujñayā // NsP_58.24

śayanāt pūrvam utthāya darbhamṛddantaśodhanam 
vastrādikam athānyac ca gurave pratipādayet // NsP_58.25

snāne kṛte gurau paścāt snānaṃ kurvīta yatnavān 
brahmacārī vratī nityaṃ na kuryād dantaśodhanam // NsP_58.26

chatropānaham abhyaṅgaṃ gandhamālyāni varjayet 
nṛtyagītakathālāpaṃ maithunaṃ ca viśeṣataḥ // NsP_58.27

varjayen madhu māṃsaṃ ca rasāsvādaṃ tathā striyaḥ 
kāmaṃ krodhaṃ ca lobhaṃ ca parivādaṃ tathā nṛṇām // NsP_58.28

strīṇāṃ ca prekṣaṇālambham upaghātaṃ parasya ca 
ekaḥ śayīta sarvatra na retaḥ skandayet kvacit // NsP_58.29

svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ 
snātvārkam arcayitvāgniṃ punar mām ity ṛcaṃ japet // NsP_58.30

āstiko 'har ahaḥ saṃdhyāṃ trikālaṃ saṃyatendriyaḥ 
upāsīta yathānyāyaṃ brahmacārivrate sthitaḥ // NsP_58.31

abhivādya guroḥ pādau saṃdhyākarmāvasānataḥ 
yathāyogaṃ prakurvīta mātāpitros tu bhaktitaḥ // NsP_58.32

eteṣu triṣu tuṣṭeṣu tuṣṭāḥ syuḥ sarvadevatāḥ 
tad eṣāṃ śāsane tiṣṭhed brahmacārī vimatsaraḥ // NsP_58.33

adhītya caturo vedān vedau vedam athāpi vā 
gurave dakṣiṇāṃ dattvā tadā svasvecchayā vaset // NsP_58.34

viraktaḥ pravrajed vidvān saṃraktas tu gṛhī bhavet 
sarāgo narakaṃ yāti pravrajan hi dhruvaṃ dvijaḥ // NsP_58.35

yasyaitāni suśuddhāni jihvopasthodaraṃ giraḥ 
saṃnyased akṛtodvāho brāhmaṇo brahmacaryavān // NsP_58.36

evaṃ yo vidhim āsthāya nayet kālam atandritaḥ 
tena bhūyaḥ prajāyeta brahmacārī dṛḍhavrataḥ // NsP_58.37

yo brahmacārī vidhim etam āsthitaś caret pṛthivyāṃ gurusevane rataḥ 
saṃprāpya vidyām api durlabhāṃ tāṃ phalaṃ hi tasyāḥ sakalaṃ hi vindati // NsP_58.38

gṛhītavedādhyayanaḥ śrutiśāstrārthatattvavit 
guror dattavaraḥ samyak samāvartanam ārabhet // NsP_58.39

asamānanāmagotrāṃ kanyāṃ bhrātṛyutāṃ śubhām 
sarvāvayavasaṃyuktāṃ sadvṛttām udvahet tataḥ // NsP_58.40

nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm 
vācālām atilomāṃ ca na vyaṅgāṃ bhīmadarśanām // NsP_58.41

narkṣavṛkṣanadīnāmnīṃ nāntaparvatanāmikām 
na pakṣiahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām // NsP_58.42

avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm 
tanvoṣṭhakeśadaśanāṃ mṛdvaṅgīm udvahet striyam // NsP_58.43

brāhmeṇa vidhinā kuryāt praśastena dvijottamaḥ 
yathāyogaṃ tathā hy evaṃ vivāhaṃ varṇadharmataḥ // NsP_58.44

uṣaḥkāle samutthāya kṛtaśauco dvijottamaḥ 
kuryāt snānaṃ tato vidvān dantadhāvanapūrvakam // NsP_58.45

mukhe paryuṣite nityaṃ yato 'pūto bhaven naraḥ 
tasmāc chuṣkam athārdraṃ vā bhakṣayed dantadhāvanam // NsP_58.46

khadiraṃ ca kadambaṃ ca karañjaṃ ca vaṭaṃ tathā 
apāmārgaṃ ca bilvaṃ ca arkaś codumbaras tathā // NsP_58.47

ete praśastāḥ kathitā dantadhāvanakarmaṇi 
dantadhāvanakāṣṭhaṃ ca vakṣyāmi tatpraśastatām // NsP_58.48

sarve kaṇṭakinaḥ puṇyāḥ kṣīriṇas tu yaśasvinaḥ 
aṣṭāṅgulena mānena tatpramāṇam ihocyate // NsP_58.49

prādeśamātram athavā tena dantān viśodhayet 
pratipaddarśaṣaṣṭhīṣu navamyāṃ caiva sattamāḥ // NsP_58.50

dantānāṃ kāṣṭhasaṃyogad dahaty āsaptamaṃ kulam 
alābhe dantakāṣṭhasya pratiṣiddhe ca taddine // NsP_58.51

apāṃ dvādaśagaṇḍūṣair mukhaśuddhir vidhīyate 
snātvā mantravad ācamya punar ācamanaṃ caret // NsP_58.52

mantravān prokṣya cātmānaṃ prakṣiped udakāñjalim 
ādityena saha prātar mandehā nāma rākṣasāḥ // NsP_58.53

yudhyanti varadānena brahmaṇo 'vyaktajanmanaḥ 
udakāñjalivikṣepo gāyatryā cābhimantritaḥ // NsP_58.54

tān hanti rākṣasān sarvān mandehān ravivairiṇaḥ 
tataḥ prayāti savitā brāhmaṇai rakṣito divi // NsP_58.55

marīcyādyair mahābhāgaiḥ sanakādyais ca yogibhiḥ 
tasmān na laṅghayet saṃdhyāṃ sāyaṃ prātar dvijaḥ sadā // NsP_58.56

ullaṅghayati yo mohāt sa yāti narakaṃ dhruvam 
sāyaṃ mantravad ācamya prokṣya sūryasya cāñjalim // NsP_58.57

dattvā pradakṣiṇaṃ kṛtvā jalaṃ spṛṣṭvā viśudhyati 
pūrvāṃ saṃdhyāṃ sanakṣatrām upakramya yathāvidhi // NsP_58.58

gāyatrīm abhyaset tāvad yāvad ṛkṣāṇi paśyati 
tatas tv āvasathaṃ prāpya homaṃ kuryāt svayaṃ budhaḥ // NsP_58.59

saṃcintya bhṛtyavargasya bharaṇārthaṃ vicakṣaṇaḥ 
tataḥ śiṣyahitārthāya svādhyāyaṃ kiṃcid ācaret // NsP_58.60

īśvaraṃ caiva rakṣārtham abhigacched dvijottamaḥ 
kuśapuṣpendhanādīni gatvā dūrāt samāharet // NsP_58.61

mādhyāhnikīṃ kriyāṃ kuryāc *chucau deśe samāhitaḥ 
vidhiṃ snānasya vakṣyāmi samāsāt pāpanāśanam // NsP_58.62

snātvā yena vidhānena sadyo mucyeta kilbiṣāt 
sudhīḥ snānārtham ādāya suklāṃ kuśatilaiḥ saha // NsP_58.63

sumanāś ca tato gacchen nadīṃ śuddhāṃ manoramām 
nadyāṃ tu vidyamānāyāṃ na snāyād alpavāriṣu // NsP_58.64

śucau deśe samabhyukṣya sthāpayet kuśamṛttikām 
mṛttoyena svakaṃ deham abhiprakṣālya yatnataḥ // NsP_58.65

snānāc charīraṃ saṃśodhya kuryād ācamanaṃ budhaḥ 
śubhe jale praviśyātha named varuṇam appatim // NsP_58.66

harim eva smaraṃś citte nimajjec ca bahūdake 
tataḥ snānaṃ samāsādyā apa ācamya mantrataḥ // NsP_58.67

prokṣayed varuṇaṃ devaṃ tair mantraiḥ pāvamānibhiḥ 
kuśāgrasthena toyena prokṣyātmānaṃ prayatnataḥ // NsP_58.68

ālabhen mṛttikāṃ gātre idaṃ viṣṇur iti tridhā 
tato nārāyaṇaṃ devaṃ saṃsmaran praviśej jalam // NsP_58.69

nimajjyāntarjale samyak triḥ paṭhed aghamarṣaṇam 
snātvā kuśatilais tadvad devarṣīn pitṛbhiḥ saha // NsP_58.70

tarpayitvā jalāt tasmān niṣkramya ca samāhitaḥ 
jalatīraṃ samāsādya dhaute śukle ca vāsasī // NsP_58.71

paridhāyottarīyaṃ ca na kuryāt keśadhūnanam 
na raktam ulbaṇaṃ vāso na nīlaṃ tat praśasyate // NsP_58.72

malāktaṃ tu daśāhīnaṃ varjayed ambaraṃ budhaḥ 
tataḥ prakṣālayet pādau mṛttoyena vicakṣaṇaḥ // NsP_58.73

triḥ pibed vīkṣitaṃ toyam āsyaṃ dviḥ parimārjayet 
pādau śirasi cābhyukṣet trir ācamya tu saṃspṛśet // NsP_58.74

aṅguṣṭhena pradeśinyā nāsikāṃ samupaspṛśet 
aṅguṣṭhakaniṣṭhikābhyāṃ nābhau hṛdi talena ca // NsP_58.75

śiraś cāṅgulibhiḥ sarvair bāhuṃ caiva tataḥ spṛśet 
anena vidhinācamya brāhmaṇaḥ śuddhamānasaḥ // NsP_58.76

darbhe tu darbhapāṇiḥ syāt prāṅmukhaḥ susamāhitaḥ 
prāṇāyāmāṃs tu kurvīta yathāśāstram atandritaḥ // NsP_58.77

japayajñaṃ tataḥ kuryād gāyatrīṃ vedamātaram 
trividho japayajñaḥ syāt tasya bhedaṃ nibodhata // NsP_58.78

vācikaś ca upāṃśuś ca mānasas trividhaḥ smṛtaḥ 
trayāṇāṃ japayajñānāṃ śreyaḥ syād uttarottamam // NsP_58.79

yad uccanīcasvaritaiḥ spaṣṭaśabdavadakṣaraiḥ 
śabdam uccārayed vācā japayajñaḥ sa vācikaḥ // NsP_58.80

śanair uccārayen mantram īṣad oṣṭhau pracālayet 
kiṃcin mantraṃ svayaṃ vindyād upāṃśuḥ sa japaḥ smṛtaḥ // NsP_58.81

dhiyā yad akṣaraśreṇyā varṇād varṇaṃ padāt padam 
śabdārthacintanaṃ dhyānaṃ tad uktaṃ mānasaṃ japaḥ // NsP_58.82

japena devatā nityaṃ stūyamānā prasīdati 
prasannā vipulān bhogān dadyān muktiṃ ca śāśvatīm // NsP_58.83

yakṣarakṣaḥ piśācāś ca grahāḥ sūryādidūṣaṇāḥ 
jāpinaṃ nopasarpanti dūrad evāpayānti te // NsP_58.84

ṛkṣādikaṃ parijñāya japayajñam atandritaḥ 
japed ahar ahaḥ snātvā sāvitrīṃ tanmanā dvijaḥ // NsP_58.85

sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām 
gāyatrīṃ yo japen nityaṃ na sa pāpair hi lipyate // NsP_58.86

atha puṣpāñjaliṃ dattvā bhānave cordhvabāhukaḥ 
udutyaṃ ca japen mantraṃ citraṃ taccakṣur ity api // NsP_58.87

pradakṣiṇam upāvṛtya namas kuryād divākaram 
svena tīrthena devādīn adbhiḥ saṃtarpayed budhaḥ // NsP_58.88

devān devagaṇāṃś caiva ṛṣīn ṛṣigaṇāṃs tathā 
pitṝn pitṛgaṇāṃś caiva nityaṃ saṃtarpayed budhaḥ // NsP_58.89

snānavastraṃ tataḥ pīḍya punar ācamanaṃ caret 
darbheṣu darbhapāṇiḥ syād brahmayajñavidhānataḥ // NsP_58.90

prāṅmukho brahmayajñaṃ tu kuryād buddhisamanvitaḥ 
tato 'rghaṃ bhānave dadyāt tilapuṣpajalānvitam // NsP_58.91

utthāya mūrdhaparyantaṃ haṃsaḥ śuciṣad ity ṛcā 
jale devaṃ namaskṛtya tato gṛhagataḥ punaḥ // NsP_58.92

vidhinā puruṣasūktena tatra viṣṇuṃ samarcayet 
vaiśvadevaṃ tataḥ kuryād balikarma yathāvidhi // NsP_58.93

godohamātram atithiṃ prativīkṣeta vai gṛhī 
adṛṣṭapūrvam atithim āgataṃ prāk samarcayet // NsP_58.94

āgatya ca punar dvāraṃ pratyutthānena sādhunā 
svāgatenāgnayas tuṣṭā bhavanti gṛhamedhinām // NsP_58.95

āsanena tu dattena prīto bhavati devarāṭ 
pādaśaucena pitaraḥ prītim āyānti tasya ca // NsP_58.96

annādyena ca dattena tṛpyatīha prajāpatiḥ 
tasmād atithaye kāryaṃ pūjanaṃ gṛhamedhinā // NsP_58.97

bhaktyā ca bhaktimān nityaṃ viṣṇum abhyarcya cintayet 
bhikṣāṃ ca bhikṣave dadyāt parivrāḍbrahmacāriṇe // NsP_58.98

ākalpitānnād uddhṛtya sarvavyañjanasaṃyutam 
dadyāc ca manasā nityaṃ bhikṣāṃ bhikṣoḥ prayatnataḥ // NsP_58.99

akṛte vaiśvadeve tu bhikṣau bhikṣārtham āgate 
avaśyam eva dātavyaṃ svargasopānakārakam // NsP_58.100

uddhṛtya vaiśvadevānnaṃ bhikṣāṃ dattvā visarjayet 
vaiśvadevākṛtaṃ doṣaṃ śakto bhikṣur vyapohitum // NsP_58.101

suvāsinīḥ kumārīś ca bhojayitvāturān api 
bālavṛddhāṃs tataḥ śeṣaṃ svayaṃ bhuñjīta vai gṛhī // NsP_58.102

prāṅmukhodaṅmukho vāpi maunī ca mitabhāṣaṇaḥ 
annaṃ pūrvaṃ namaskṛtya prahṛṣṭenāntarātmanā // NsP_58.103

pañca prāṇāhutīḥ kuryāt sa mantreṇa pṛthak pṛthak 
tataḥ svādukaraṃ cānnaṃ bhuñjīta susamāhitaḥ // NsP_58.104

ācamya devatām iṣṭāṃ saṃsmared udaraṃ spṛśan 
itihāsapurāṇābhyāṃ kaṃcit kālaṃ nayed budhaḥ // NsP_58.105

tataḥ saṃdhyām upāsīta bahir gatvā vidhānataḥ 
kṛtahomaś ca bhuñjīta rātrāv atithim arcayet // NsP_58.106

sāyaṃ prātar dvijātīnām aśanaṃ śruticoditam 
nāntarā bhojanaṃ kuryād agnihotrasamo vidhiḥ // NsP_58.107

śiṣyān adhyāpayet tadvad anadhyāyaṃ vivarjayet 
smṛtyuktān sakalān pūrvaṃ purāṇoktān api dvijaḥ // NsP_58.108

mahānavamyāṃ dvādaśyāṃ bharaṇyām api caiva hi 
tathākṣayyatṛtīyāyāṃ śiṣyān nādhyāpayed budhaḥ // NsP_58.109

māghamāse tu saptamyāṃ rathyām adhyayanaṃ tyajet 
adhyāpanam athābhyajya snānakāle vivarjayet // NsP_58.110

dānaṃ ca vidhinā deyaṃ gṛhasthena hitaiṣiṇā 
hiraṇyadānaṃ godānaṃ bhūmidānaṃ viśeṣataḥ // NsP_58.111

etāni yaḥ prayaccheta śrotriyebhyo dvijottamaḥ 
sarvapāpavinirmuktaḥ svargaloke mahīyate // NsP_58.112

maṅgalācārayuktaś ca śuciḥ śraddhāparo gṛhī 
śrāddhaṃ ca śraddhayā kuryāt sa yāti brahmaṇaḥ padam // NsP_58.113

jātāv utkarṣam āyāti narasiṃhaprasādataḥ 
sa tasmān muktim āpnoti brahmaṇā saha sattamāḥ // NsP_58.114

evaṃ hi viprāḥ kathito mayā vaḥ samāsataḥ śāśvatadharmarāśiḥ 
samyag gṛhasthasya sato hi dharmaṃ kurvan prayatnād dharim eti muktaḥ // NsP_58.115

|| iti śrīnarasiṃhapurāṇe gṛhasthadharmo nāmāṣṭapañcāśo 'dhyāyaḥ || narp 58 ||

ataḥ paraṃ pravakṣyāmi vānaprasthasya lakṣaṇam 
dharmam agryaṃ mahābhāgāḥ kathyamānaṃ nibodhata // NsP_59.1

gṛhasthaḥ putrapautrādīn dṛṣṭvā palitam ātmanaḥ 
svabhāryāṃ tanaye sthāpye svaśiṣyaiḥ praviśed vanam // NsP_59.2

jaṭākalāpacīrāṇi nakhagātraruhāṇi vā 
dhārayañ juhuyād agnau vaitānavidhinā sthitaḥ // NsP_59.3

bhṛtaparṇair mṛtsaṃbhūtair nīvārādyair atandritaḥ 
kandamūlaphalair vāpi kuryān nityakriyāṃ budhaḥ // NsP_59.4

trikālaṃ snānayuktas tu kuryāt tīvraṃ tapaḥ sadā 
pakṣe gate vā aśnīyān māsānte vā parākakṛt // NsP_59.5

catuḥkāle 'pi cāśnīyāt kāle 'py uta tathāṣṭame 
ṣaṣṭhāhnakāle hy athavā athavā vāyubhakṣakaḥ // NsP_59.6

gharme pañcāgnimadhyastho dhārāvarṣāsu vai nayet 
haimantike jale sthitvā nayet kālaṃ tapaś caran // NsP_59.7

evaṃ svakarmabhogena kṛtvā śuddhim athātmanaḥ 
agniṃ cātmani vai kṛtvā vrajed vāthottarāṃ diśam // NsP_59.8

ādehapātād vanago maunam āsthāya tāpasaḥ 
smarann atīndriyaṃ brahma brahmaloke mahīyate // NsP_59.9

tapo hi yaḥ sevati kānanastho vasen mahatsattvasamādhiyuktaḥ 
vimuktapāpo hi manaḥpraśāntaḥ prayāti viṣṇoḥ sadanaṃ dvijendraḥ // NsP_59.10

|| iti śrīnarasiṃhapurāṇe vānaprasthadharmo nāma ekonaṣaṣṭitamo 'dhyāyaḥ || narp 59 ||

ata ūrdhvaṃ pravakṣyāmi yatidharmam anuttamam 
śraddhayā yad anuṣṭhāya yatir mucyeta bandhanāt // NsP_60.1

evaṃ vanāśrame tiṣṭhaṃs tapasā dagdhakilbiṣaḥ 
caturtham āśramaṃ gacchet saṃnyasya vidhinā dvijaḥ // NsP_60.2

divyaṃ ṛṣibhyo devebhyaḥ svapitṛbhyaś ca yatnataḥ 
dattvā śrāddham ṛṣibhyaś ca manujebhyas tathātmane // NsP_60.3

iṣṭiṃ vaiśvānarīṃ kṛtvā prājāpatyam athāpi vā 
agniṃ svātmani saṃsthāpya mantravat pravrajet punaḥ // NsP_60.4

tataḥ prabhṛti putrādau sukhalobhādi varjayet 
dadyāc ca bhūmāv udakaṃ sarvabhūtābhayaṃkaram // NsP_60.5

tridaṇḍaṃ vaiṇavaṃ saumyaṃ satvacaṃ samaparvakam 
veṣṭitaṃ kṛṣṇagovālarajjvā ca caturaṅgulam // NsP_60.6

granthibhir vā tribhir yuktaṃ jalapūtaṃ ca dhārayet 
gṛhṇīyād dakṣiṇe haste mantreṇaiva tu mantravit // NsP_60.7

kaupīnāc chādanaṃ vāsaḥ kuthāṃ śītanivāriṇīm 
pāduke cāpi gṛhṇīyāt kuryān nānyasya saṃgraham // NsP_60.8

etāni tasya liṅgāni yateḥ proktāni dharmataḥ 
saṃgṛhya kṛtasaṃnyāso gatvā tīrtham anuttamam // NsP_60.9

snātvā hy ācamya vidhivaj jalayuktāṃśukena vai 
vāriṇā tarpayitvā tu mantravad bhāskaraṃ namet // NsP_60.10

āsīnaḥ prāṅmukho maunī prāṇāyāmatrayaṃ caret 
gāyatrīṃ ca yathāśakti japtvā dhyāyet paraṃ padam // NsP_60.11

sthityartham ātmano nityaṃ bhikṣāṭanam athācaret 
sāyāhnakāle viprāṇāṃ gṛhāṇi vicared yatiḥ // NsP_60.12

syād arthī yāvatānnena tāvad bhaikṣaṃ samācaret 
tato nivṛttya tatpātram abhyukṣyācamya saṃyamī // NsP_60.13

sūryādidaivatebhyo hi dattvānnaṃ prokṣya vāriṇā 
bhuñjīta parṇapuṭake pātre vā vagyato yatiḥ // NsP_60.14

vaṭakāśvatthapatreṣu kumbhītindukapatrayoḥ 
kovidārakarañjeṣu na bhūñjīta kadācana // NsP_60.15

bhuktvācamya niruddhāsur upatiṣṭheta bhāskaram 
japadhyānetihāsais tu dinaśeṣaṃ nayed yatiḥ // NsP_60.16

palāśāḥ sarva ucyante yatayaḥ kāṃsyabhojinaḥ 
kāṃsyasyeva tu yatpātraṃ gṛhasthasya tathaiva ca // NsP_60.17*

kāṃsyabhojī yatiḥ sarvaṃ prāpnuyāt kilbiṣaṃ punaḥ 
bhuktapātre yatir nityaṃ bhakṣayen mantrapūrvakam // NsP_60.17*

na duṣyet tasya tat pātraṃ yajñeṣu camasā iva 
kṛtasaṃdhyas tato rātriṃ nayed devagṛhādiṣu // NsP_60.17*

hṛtpuṇḍarīkanilaye dhyāyan nārāyaṇaṃ harim 
tatpadaṃ samavāpnoti yat prāpya na nivartate // NsP_60.17*

|| iti śrīnarasiṃhapurāṇe yatidharmo nāma ṣaṣṭitamo 'dhyāyaḥ || narp 60 ||

varṇānām āśramāṇāṃ ca kathitaṃ dharmalakṣaṇam 
yataḥ svargāpavargau tu prāpnuyus te dvijādayaḥ // NsP_61.1

yogaśāstrasya vakṣyāmi saṃkṣepāt sāram uttamam 
yasyābhyāsabalād yānti mokṣaṃ ceha mumukṣavaḥ // NsP_61.2

yogābhyāsaratasyeha naśyeyuḥ pātakāni ca 
tasmād yogaparo bhūtvā dhyāyen nityaṃ kriyāntare // NsP_61.3

prāṇāyāmena vacanaṃ pratyāhāreṇa cendriyam 
dhāraṇābhir vaśīkṛtya punar durdharṣaṇaṃ manaḥ // NsP_61.4

ekaṃ kāraṇam ānandabodhaṃ ca tam anāmayam 
sukṣmāt sūkṣmataraṃ dhyāyej jagadādhāram acyutam // NsP_61.5

ātmānam aravindasthaṃ taptacāmīkaraprabham 
rahasy ekāntam āsīta dhyāyed ātmahṛdi sthitam // NsP_61.6

yaḥ sarvaprāṇacittajño yaḥ sarveṣāṃ hṛdi sthitaḥ 
yaś ca sarvajanair jñeyaḥ so 'ham asmīti cintayet // NsP_61.7

ātmalābhasukhaṃ yāvat tāvad dhyānam udāhṛtam 
śrutismṛtyuditaṃ karma tattadūrdhvaṃ samācaret // NsP_61.8

yathāśvā rathahīnāś ca rathāś cāśvair vinā yathā 
evaṃ tapaś ca vidyā ca ubhāv api tapasvinaḥ // NsP_61.9

yathānnaṃ madhusaṃyuktaṃ madhu cānnena saṃyutam 
evaṃ tapaś ca vidyā ca saṃyukte bheṣajaṃ mahat // NsP_61.10

dvābhyām eva hi pakṣābhyāṃ yathā vai pakṣiṇāṃ gatiḥ 
tathaiva jñānakarmabhyāṃ prāpyate brahma śāśvatam // NsP_61.11

vidyātapobhyāṃ saṃpanno brāhmaṇo yogatatparaḥ 
dehadvandvaṃ vihāyāśu mukto bhavati bandhanāt // NsP_61.12

na devayānamārgeṇa yāvat prāptaṃ paraṃ padam 
na tāvad dehaliṅgasya vināśo vidyate kvacit // NsP_61.13

mayā vaḥ kathitaḥ sarvo varṇāśramavibhāgaśaḥ 
saṃkṣepeṇa dvijaśreṣṭhā dharmas teṣāṃ sanātanaḥ // NsP_61.14

śrutvaivam ṛṣayo dharmaṃ svargamokṣaphalapradam 
praṇamya tam ṛṣiṃ jagmur muditās te svam ālayam // NsP_61.15

dharmaśāstram idaṃ yas tu hārītamukhaniḥsṛtam 
śrutvā ca kurute dharmaṃ sa yāti paramāṃ gatim // NsP_61.16

mukhajasya tu yat karma karma yad bāhujasya tu 
ūrujasya tu yat karma pādajasya tathā nṛpa // NsP_61.17

svaṃ svaṃ karma prakurvāṇā viprādyā yānti sadgatim 
anyathā vartamāno hi sadyaḥ patati yāty adhaḥ // NsP_61.18

yasya ye 'bhihitā dharmāḥ sa tu tais taiḥ pratiṣṭhitaḥ 
tasmāt svadharmaṃ kurvīta nityam evam anāpadi // NsP_61.19

caturvarṇāś ca rājendra catvāraś cāpi cāśramāḥ 
svadharmaṃ ye 'nutiṣṭhanti te yānti paramāṃ gatim // NsP_61.20

svadharmeṇa yathā nṛṇāṃ narasiṃhaḥ pratuṣyati 
varṇadharmānusāreṇa narasiṃhaṃ tathārcayet // NsP_61.21

utpannavairāgyabalena yogād dhyāyet paraṃ brahma sadā kriyāvān 
satyātmakaṃ citsukharūpam ādyaṃ vihāya dehaṃ padam eti viṣṇoḥ // NsP_61.22

|| iti śrīnarasiṃhapurāṇe yogādhyāyo nāmaikaṣaṣṭitamo 'dhyāyaḥ || narp 61 ||

varṇānām āśramāṇāṃ ca kathitaṃ lakṣaṇaṃ tava 
bhūyaḥ kathaya rājendra śuśrūṣā tatra kā nṛpa // NsP_62.1

snātvā veśmani deveśam arcayed acyutaṃ tv iti 
tvayoktaṃ mama viprendra tat kathaṃ pūjanaṃ bhavet // NsP_62.2

yair mantrair arcyate viṣṇur yeṣu sthāneṣu vai mune 
tāni sthānāni tān mantrāṃs tvam ācakṣva mahāmune // NsP_62.3

arcanaṃ saṃpravakṣyāmi viṣṇor amitatejasaḥ 
yat kṛtvā munayaḥ sarve paraṃ nirvāṇam āpnuyuḥ // NsP_62.4

agnau kriyāvatāṃ devo hṛdi devo manīṣiṇām 
pratimāsv alpabuddhīnāṃ yogināṃ hṛdaye hariḥ // NsP_62.5

ato 'gnau hṛdaye sūrye sthaṇḍile pratimāsu ca 
eteṣu ca hareḥ samyag arcanaṃ munibhiḥ smṛtam // NsP_62.6

tasya sarvamayatvāc ca sthaṇḍile pratimāsu ca 
ānuṣṭubhasya sūktasya viṣṇus tasya ca devatā // NsP_62.7

puruṣo yo jagadbījaṃ ṛṣir nārāyaṇaḥ smṛtaḥ 
dadyāt puruṣasūktena yaḥ puṣpāṇy apa eva ca // NsP_62.8

arcitaṃ syāj jagat sarvaṃ tena vai sacarācaram 
ādyayāvāhayed devam ṛcā tu puruṣottamam // NsP_62.9

dvitīyayāsanaṃ dadyāt pādyaṃ dadyāt tṛtīyayā 
caturthyārghyaḥ pradātavyaḥ pañcamyācamanīyakam // NsP_62.10

ṣaṣṭhyā snānaṃ prakurvīta saptamyā vastram eva ca 
yajñopavītam aṣṭamyā navamyā gandham eva ca // NsP_62.11

daśamyā puṣpadānaṃ syād ekādaśyā ca dhūpakam 
dvādaśyā ca tathā dīpaṃ trayodaśyārcanaṃ tathā // NsP_62.12

caturdaśyā stutiṃ kṛtvā pañcadaśyā pradakṣiṇam 
ṣoḍaśyodvāsanaṃ kuryāc *cheṣakarmāṇi pūrvavat // NsP_62.13

snānaṃ vastraṃ ca naivedyaṃ dadyād ācanamīyakam 
ṣaṇmāsāt siddhim āpnoti devadevaṃ samarcayan // NsP_62.14

saṃvatsareṇa tenaiva sāyujyam adhigachati 
haviṣāgnau jale puṣpair dhyānena hṛdaye harim // NsP_62.15

arcanti sūrayo nityaṃ japena ravimaṇḍale 
ādityamaṇḍale divyaṃ devadevam anāmayam 
śaṅkhacakragadāpāṇiṃ dhyātvā viṣṇum upāsate // NsP_62.16

dhyeyaḥ sadā savitṛmaṇḍalamadhyavartī nārāyaṇaḥ sarasijāsanasaṃniviṣṭaḥ 
keyūravān makarakuṇḍalavān kirīṭī hārī hiraṇmayavapur dhṛtaśaṅkhacakraḥ // NsP_62.17

etat paṭhan kevalam eva sūktaṃ dine dine bhāvitaviṣṇubuddhiḥ 
sa sarvapāpaṃ pravihāya vaiṣṇavaṃ padaṃ prayāty acyutatuṣṭikṛn naraḥ // NsP_62.18

patreṣu puṣpeṣu phaleṣu toyeṣv akrītalabhyeṣu sadaiva satsu 
bhaktyaikalabhye puruṣe purāṇe muktyai kimarthaṃ kriyate na yatnaḥ // NsP_62.19

ity evam uktaḥ puruṣasya viṣṇor arcāvidhis te 'dya mayā nṛpendra 
anena nityaṃ kuru viṣṇupūjāṃ prāptuṃ tadiṣṭaṃ yadi vaiṣṇavaṃ padam // NsP_62.20

|| iti śrīnarasiṃhapurāṇe viṣṇor arcāvidhir nāma dviṣaṣṭitamo 'dhyāyaḥ || narp 62 ||

satyam uktaṃ tvayā brahman vaidikaḥ paramo vidhiḥ 
viṣṇor devātidevasya pūjanaṃ prati me 'dhunā // NsP_63.1

anena vidhinā brahman pūjyate madhusūdanaḥ 
vedajñair eva nānyais tu tasmāt sarvahitaṃ vada // NsP_63.2

aṣṭākṣareṇa deveśaṃ narasiṃham anāmayam 
gandhapuṣpādibhir nityam arcayed acyutaṃ naraḥ // NsP_63.3

rājann aṣṭākṣaro mantraḥ sarvapāpaharaḥ paraḥ 
samastayajñaphaladaḥ sarvaśāntikaraḥ śubhaḥ // NsP_63.4

oṃ namo nārāyaṇāya |

gandhapuṣpādisakalam anena vai nivedayet 
anenābhyarcito devaḥ prīto bhavati tatkṣaṇāt // NsP_63.5

kiṃ tasya bahubhir mantraiḥ kiṃ tasya bahubhir vrataiḥ 
oṃ namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ // NsP_63.6

imaṃ mantraṃ japed yas tu śucir bhūtvā samāhitaḥ 
sarvapāpavinirmukto viṣṇusāyujyam āpnuyāt // NsP_63.7

sarvatīrthaphalaṃ hy etat sarvatīrthavaraṃ nṛpa 
harer arcanam avyagraṃ sarvayajñaphalaṃ nṛpa // NsP_63.8

tasmāt kuru nṛpaśreṣṭha pratimādiṣu cārcanam dānāni vipramukhebhyaḥ prayaccha vidhinā nṛpa 
evaṃ kṛte nṛpaśreṣṭha narasiṃhaprasādataḥ prāpnoti vaiṣṇavaṃ tejo yat kāṅkṣanti mumukṣavaḥ // NsP_63.9

purā puraṃdaro rājan strītvaṃ prāpto 'padharmataḥ 
tṛṇabindumuneḥ śāpān mukto hy aṣṭākṣarāj japāt // NsP_63.10

etat kathaya bhūdeva devendrasyāghamocanam 
ko 'padharmaḥ kathaṃ strītvaṃ prāpto me vada kāraṇam // NsP_63.11

rājendra mahad ākhyānaṃ śṛṇu kautūhalānvitam 
viṣṇubhaktiprajananaṃ śṛṇvatāṃ paṭhatām idam // NsP_63.12

purā puraṃdarasyaiva devarājyaṃ prakurvataḥ 
vairāgyasyāpi jananaṃ saṃbhūtaṃ bāhyavastuṣu // NsP_63.13

indras tadābhūd viṣamasvabhāvo rājyeṣu bhogeṣv api so 'py acintayat 
dhruvaṃ virāgīkṛtamānasānāṃ svargasya rājyaṃ na ca kiṃcid eva // NsP_63.14

rājyasya sāraṃ viṣayeṣu bhogo bhogasya cānte na ca kiṃcid asti 
vimṛśya caitan munayo 'py ajasraṃ mokṣādhikāraṃ paricintayanti // NsP_63.15

sadaiva bhogāya tapaḥpravṛttir bhogāvasāne hi tapo vinaṣṭam 
maitryādisaṃyogaparāṅmukhānāṃ vimuktibhājāṃ na tapo na bhogaḥ // NsP_63.16

vimṛśya caitat sa surādhinātho vimānam āruhya sakiṅkiṇīkam 
nūnaṃ harārādhanakāraṇena kailāsam abhyeti vimuktikāmaḥ // NsP_63.17

sa ekadā mānasam āgataḥ san saṃvīkṣya tāṃ yakṣapateś ca kāntām 
samarcayantīṃ girijāṅghriyugmaṃ dhvajām ivānaṅgamahārathasya // NsP_63.18

pradhānajāmbūnadaśuddhavarṇāṃ karṇāntasaṃlagnamanojñanetrām 
susūkṣmavastrāntaradṛśyagātrāṃ nīhāramadhyād iva candralekhām // NsP_63.19

tāṃ vīkṣya vīkṣaṇasahasrabhareṇa kāmaṃ kāmāṅgamohitamatir na yayau tadānīm 
dūrādhvagaṃ svagṛham etya susaṃcitārthas tasthau tadā surapatir viṣayābhilāṣī // NsP_63.20

pūrvaṃ varaṃ syāt sukule 'pi janma tato hi sarvāṅgaśarīrarūpam 
tato dhanaṃ durlabham eva paścād dhanādhipatyaṃ sukṛtena labhyam // NsP_63.21

svargādhipatyaṃ ca mayā pralabdhaṃ tathāpi bhogāya na cāsti bhāgyam 
yaḥ svaṃ parityajya vimuktikāmas tiṣṭhāmi me durmatir asti citte // NsP_63.22

mokṣo 'munā yady api mohanīyo mokṣe 'pi kiṃ kāraṇam asti rājye 
kṣetraṃ supakvaṃ parihṛtya dvāre kiṃ nāma cāraṇyakṛṣiṃ karoti // NsP_63.23

saṃsāraduḥkhopahatā narā ye kartuṃ samarthā na ca kiṃcid eva 
akarmiṇo bhāgyavivarjitāś ca vāñchanti te mokṣapathaṃ vimūḍhāḥ // NsP_63.24

etad vimṛśya bahudhā matimān pravīro rūpeṇa mohitamanā dhanadāṅganāyāḥ 
sarvādhir ākulamatiḥ parimuktadhairyaḥ sasmāra māram amarādhipacakravartī // NsP_63.25

samāgato 'sau parimandamandaṃ kāmo 'tikāmākulacittavṛttiḥ 
purā maheśena kṛtāṅganāśo dhairyāl layaṃ gacchati ko viśaṅkaḥ // NsP_63.26

ādiśyatāṃ nātha yad asti kāryaṃ ko nāma te saṃprati śatrubhūtaḥ 
śīghraṃ samādeśaya mā vilambaṃ tasyāpadaṃ saṃprati bho diśāmi // NsP_63.27

śrutvā tadā tasya vaco abhirāmaṃ manogataṃ tat paramaṃ tutoṣa 
niṣpannam arthaṃ sahasaiva matvā jagāda vākyaṃ sa vihasya vīraḥ // NsP_63.28

rudro 'pi yenārdhaśarīramātraś cakre 'py anaṅgatvam upāgatena 
soḍhuṃ samartho 'tha paro 'pi loke ko nāma te māra śarābhighātam // NsP_63.29

ekāgracittā girijārcane 'pi yā mohayaty eva mamātra cittam 
etām anaṅgāyatalocanākhyāṃ madaṅgasaṅgaikarasāṃ vidhehi // NsP_63.30

sa evam uktaḥ suravallabhena svakāryabhāvādhikagauraveṇa 
saṃdhāya bāṇaṃ kusumāyudho 'pi sasmāra māraḥ parimohanaṃ sudhīḥ // NsP_63.31

saṃmohitā puṣpaśareṇa bālā kāmena kāmaṃ madavihvalāṅgī 
vihāya pūjāṃ hasate sureśaṃ kaḥ kāmakodaṇḍaravaṃ saheta // NsP_63.32

vilolanetre ayi kāsi bāle surādhipo vākyam idaṃ jagāda 
saṃmohayantīva manāṃsi puṃsāṃ kasyeha kāntā vada puṇyabhājaḥ // NsP_63.33

uktāpi bālā madavihvalāṅgī romāñcasaṃsvedasakampagātrā 
kṛtākulā kāmaśilīmukhena sagadgadaṃ vākyam uvāca mandam // NsP_63.34

kāntā dhaneśasya ca yakṣakanyā prāptā ca gaurīcaraṇārcanāya 
prabrūhi kāryaṃ ca tavāsti nātha kas tvaṃ vades tiṣṭhasi kāmarūpaḥ // NsP_63.35

sā tvaṃ samāgaccha bhajasva māṃ cirān madaṅgasaṅgotsukatāṃ vrajāśu 
tvayā vinā jīvitam apy analpaṃ svargasya rājyaṃ mama niṣphalaṃ syāt // NsP_63.36

uktā ca saivaṃ madhuraṃ ca tena kandarpasaṃtāpitacārudehā 
vimānam āruhya calatpatākaṃ sureśakaṇṭhagrahaṇaṃ cakāra // NsP_63.37

jagāma śīghraṃ sa hi nākanāthaḥ sākaṃ tayā mandarakandarāsu 
adṛṣṭadevāsurasaṃcarāsu vicitraratnāṅkurabhāsurāsu // NsP_63.38

reme tayā sākam udāravīryaś citraṃ suraiśvaryagatādaro 'pi 
svayaṃ ca yasyā laghupuṣpaśayyāṃ cakāra cāturyanidhiḥ sakāmaḥ // NsP_63.39

jātaḥ kṛtārtho 'maravṛndanāthaḥ sakāmabhogeṣu sadā vidagdhaḥ 
mokṣādhikaṃ sneharasātimṛṣṭaṃ parāṅganāliṅganasaṅgasaukhyam // NsP_63.40

athāgatā yakṣapateḥ samīpaṃ nāryo 'nuvarjyaiva ca citrasenām 
sasaṃbhramāḥ saṃbhramakhinnagātrāḥ sagadgadaṃ procur asāhasajñāḥ // NsP_63.41

nūnaṃ samākarṇaya yakṣanātha vimānam āropya jagāma kaścit 
saṃvīkṣamāṇaḥ kakubho 'pi kāntāṃ vigṛhya vegād iha so 'pi taskaraḥ // NsP_63.42

vaco niśamyātha dhanādhinātho viṣopamaṃ jātamaṣīnibhānanaḥ 
jagāda bhūyo na ca kiṃcid eva babhūva vai vṛkṣa ivāgnidagdhaḥ // NsP_63.43

vijñāpitārtho varakanyakābhir yaś citrasenāsahacāriṇībhiḥ 
mohāpanodāya matiṃ dadhānaḥ sa kaṇṭhakubjo 'pi samājagāma // NsP_63.44

śrutvāgataṃ vīkṣya sa rājarāja unmīlitākṣo vacanaṃ jagāda 
viniḥśvasan gāḍhasakampagātraḥ svasthaṃ mano 'py āśu vidhāya dīnaḥ // NsP_63.45

tad yauvanaṃ yad yuvatīvinodo dhanaṃ tu caitat svajanopayogi 
taṃ jīvitaṃ yat kriyate sudharmas tad ādhipatyaṃ yadi naṣṭavigraham // NsP_63.46

dhiṅ me dhanaṃ jīvitam atyanalpaṃ rājyaṃ bṛhat saṃprati guhyakānām 
viśāmi cāgniṃ na ca veda kaścit parābhavo 'stīti ca ko mṛtānām // NsP_63.47

pārśve sthitasyāpi ca jīvito me gatā taḍāgaṃ girijārcanāya 
hṛtā ca kenāpi vayaṃ na vidmo dhruvaṃ na tasyāsti bhayaṃ ca mṛtyoḥ // NsP_63.48

jagāda vākyaṃ sa ca kaṇṭhakubjo mohāpanodāya vibhoḥ sa mantrī 
ākarṇyatāṃ nātha na cāsti yogyaḥ kāntāviyoge nijadehaghātaḥ // NsP_63.49

ekā purā rāmavadhūr hṛtā ca niśācareṇāpi mṛto na so 'pi 
anekaśaḥ santi tavātra nāryaḥ ko nāma citte kriyate viṣādaḥ // NsP_63.50

vimucya śokaṃ kuru vikrame matiṃ dhairyaṃ samālambaya yakṣarāja 
bhṛśaṃ na jalpanti rudanti sādhavaḥ parābhavaṃ bāhyakṛtaṃ sahante // NsP_63.51

kṛtaṃ hi kāryaṃ guru darśayanti sahāyavān vittapa kātaro 'si kim 
sahāyakāryaṃ kurute hi saṃprati svayaṃ hi yasyāvarajo vibhīṣaṇaḥ // NsP_63.52

vibhīṣaṇo me pratipakṣabhūto dāyādabhāvaṃ na vimuñcatīti 
dhruvaṃ prasannā na bhavanti durjanāḥ kṛtopakārā harivajraniṣṭhurāḥ // NsP_63.53

na copakārair na guṇair na sauhṛdaiḥ prasādam āyāti mano hi gotriṇaḥ 
uvāca vākyaṃ sa ca kaṇṭhakubjo yuktaṃ tvayoktaṃ ca dhanādhinātha // NsP_63.54

parasparaṃ ghnanti ca te viruddhās tathāpi loke na parābhavo 'sti 
parābhavaṃ nānyakṛtaṃ sahante noṣṇaṃ jalaṃ jvālayate tṛṇāni // NsP_63.55

tasmāt samāgaccha dhanādhinātha pārśvaṃ na vegena vibhīṣaṇasya 
svabāhuvīryārjitavittabhogināṃ svabandhuvargeṣu hi ko virodhaḥ // NsP_63.56

ityuktaḥ sa tadā tena kaṇṭhakubjena mantriṇā 
vibhīṣaṇasya sāmīpyaṃ jagāmāśu vicārayan // NsP_63.57

tato laṅkādhipaḥ śrutvā bāndhavaṃ pūrvajaṃ tadā 
prāptaṃ pratyājagāmāśu vinayena samanvitaḥ // NsP_63.58

tato vibhīṣaṇo dṛṣṭvā tadā dīnaṃ ca bāndhavam 
saṃtaptamānaso bhūpa jagādedaṃ vaco mahat // NsP_63.59

kathaṃ dīno 'si yakṣeśa kiṃ kaṣṭaṃ tava cetasi 
nivedayādhunāsmākaṃ niścayān mārjayāmi tat // NsP_63.60

tadaikāntaṃ samāsādya kathayām_asa vedanām // NsP_63.61ab

gṛhītā kiṃ svayaṃ yātā nihatā kenacid dviṣā // NsP_63.61cd

bhrātaḥ kāntāṃ na paśyāmi citrasenāṃ manoramām 
etad bandho mahat kaṣṭaṃ mama nārīsamudbhavam // NsP_63.62

prāṇān vai ghātayiṣyāmi anāsādya ca vallabhām // NsP_63.63ab

ānayiṣyāmi te kāntāṃ yatra tatra sthitāṃ vibho // NsP_63.63cd

kaḥ samartho 'dhunāsmākaṃ hartuṃ nātha tṛṇasya ca 
tato vibhīṣaṇas tatra nāḍījaṅghāṃ niśācarīm // NsP_63.64

bhṛśaṃ saṃjalpayām_asa nānāmāyāgarīyasīm 
dhanadasya ca yā kāntā citrasenāvidhānataḥ // NsP_63.65

sā ca kena hṛtā loke manase sarasi sthitā 
tāṃ ca jānīhi saṃvīkṣya devarājādiveśmasu // NsP_63.66

tato niśācarī bhūpa kṛtvā māyāmayaṃ vapuḥ 
jagāma tridivaṃ śīghraṃ devarājādiveśmasu // NsP_63.67

yayā dṛṣṭyā kṣaṇaṃ dṛṣṭo mohaṃ yāsyati copalaḥ 
yasyāḥ samaṃ dhruvaṃ rūpaṃ vidyate na carācare // NsP_63.68

etasminn eva kāle ca devarājo 'pi bhūpate 
saṃprāpto mandarāc chīghraṃ preritaś citrasenayā // NsP_63.69

grahītuṃ divyapuṣpāṇi nandanaprabhavāṇi ca 
tatra paśyan sa tāṃ tanvīṃ nijasthāne sabhāgatām // NsP_63.70

atīvarūpasaṃpannāṃ gītagānaparāyaṇām 
tāṃ vīkṣya devarājo 'pi sa kāmavaśago 'bhavat // NsP_63.71

tataḥ saṃprerayām_asa devavaidyau surādhipaḥ 
tasyāḥ pārśve samānetuṃ dhruvaṃ cāntaḥpure tadā // NsP_63.72

devavaidyau tadāgatya jalpataś cāgrataḥ sthitau 
āgaccha bhava tanvaṅgi devarājasamīpagā // NsP_63.73

ityuktā sā tadā tābhyāṃ jagāda madhurākṣaram // NsP_63.74ab

devarājaḥ svayaṃ yan me pārśvaṃ cātrāgamiṣyati // NsP_63.74cd

tasya vācyaṃ ca kartavyaṃ nānyathā sarvathā mayā 
tau tadā vāsavaṃ gatvā ūcatur vacanaṃ śubham // NsP_63.75

samādeśaya tanvaṅgi kiṃ kartavyaṃ mayādhunā 
sarvadā dāsabhūtas te yācase tad dadāmy aham // NsP_63.76

yācitaṃ yadi me nātha dāsyasīti na saṃśayaḥ 
tato 'haṃ vaśagā deva bhaviṣyāmi na saṃśayaḥ // NsP_63.77

adya tvaṃ darśayāsmākaṃ sarvaḥ kāntāparigrahaḥ 
mama rūpasamā rāmā kāntā te cāsti vā na vā // NsP_63.78

tayā cokte ca vacane sa bhūyo vāsavo 'vadat 
darśayiṣyāmi sarvaṃ te devi kāntāparigraham // NsP_63.79

sa sarvaṃ darśayām_asa vāsavo 'ntaḥpuraṃ tadā 
tato jagāda bhūyaḥ sa kiṃcid gūḍhaṃ mama sthitam // NsP_63.80

vimucyaikāṃ ca yuvatīṃ sarvaṃ te darśitaṃ mayā // NsP_63.81ab

sā rāmā mandare cāsti avijñātā surāsuraiḥ // NsP_63.81cd

tāṃ ca te darśayiṣyāmi nākhyeyaṃ kasyacit tvayā 
tataḥ sa devarājo 'pi tayā sārdhaṃ ca bhūpate // NsP_63.82

gacchann evāmbare bhūpa mandaraṃ prati bhūdharam 
tasya vai gacchamānasya vimānenārkavarcasā // NsP_63.83

darśanaṃ nāradasyāpi tasya jātaṃ tadāmbare 
taṃ vīkṣya nāradaṃ vīro lajjamāno 'pi vāsavaḥ // NsP_63.84

namaskṛtya jagādoccaiḥ kva yāsyasi mahāmune 
tataḥ kṛtāśīḥ sa munir avadat trideveśvaram // NsP_63.85

gacchāmi mānase snātuṃ devarāja sukhī bhava 
nāḍījaṅghe 'sti kuśalaṃ rākṣasānāṃ mahātmanām // NsP_63.86

vibhīṣaṇo 'pi te bhrātā sukhī tiṣṭhati sarvadā 
evam uktā ca muninā sā kṛṣṇavadanābhavat // NsP_63.87

vismito devarājo 'pi chalito duṣṭayānayā 
nārado 'pi gataḥ snātuṃ kailāse mānasaṃ saraḥ // NsP_63.88

indras tāṃ hantukāmo 'pi āgacchan mandarācalam 
yatrāśramo 'sti vai nūnaṃ tṛṇabindor mahātmanaḥ // NsP_63.89

kṣaṇaṃ viśramya tatraiva dhṛtvā keśeṣu rākṣasīm 
hantum icchati deveśo nāḍījaṅghāṃ niśācarīm // NsP_63.90

tāvat tatra samāyātas tṛṇabindur nijāśramāt 
dhṛtā krandati sā rājann indreṇāpi niśācarī // NsP_63.91

mā māṃ rakṣati puṇyātmā hanyamānāṃ ca sāṃpratam 
tadāgatya muniśreṣṭhas tṛṇabindur mahātapāḥ // NsP_63.92

jagāda purataḥ sthitvā muñcemāṃ mahilāṃ vane 
jalpaty evaṃ munau tasmin mahendreṇa niśācarī // NsP_63.93

vajreṇa nihatā bhūyaḥ kopayuktena cetasā 
sa cukopa muniśreṣṭhaḥ prekṣamāṇo muhur muhuḥ // NsP_63.94

yad eṣā yuvatī duṣṭa nihatā me tapovane 
tatas tvaṃ mama śāpena niścayāt strī bhaviṣyasi // NsP_63.95

eṣā nātha mahāduṣṭā rākṣasī nihatā mayā 
ahaṃ svāmī surāṇāṃ ca śāpaṃ mā dehi me 'dhunā // NsP_63.96

nūnaṃ tapovane 'smākaṃ duṣṭās tiṣṭhanti sādhavaḥ 
mamātra tapaso bhāvān na nighnanti parasparam // NsP_63.97

ityukto hi tadā cendraḥ prāptaḥ strītvaṃ na saṃśayaḥ 
jagāma tridivaṃ bhūpa hataśaktiparākramaḥ // NsP_63.98

nāsīno hi bhavaty eva sarvadā devasaṃsadi 
devā duḥkhaṃ samāpannā dṛṣṭvā strītvaṃ gataṃ harim // NsP_63.99

tato devagaṇāḥ sarve vāsavena samanvitāḥ 
jagmuś ca brahmasadanaṃ tathā dīnā śacī tadā // NsP_63.100

brahmā bhagnasamādhiś ca tāvat tatraiva saṃsthitāḥ 
devā ūcuś ca te sarve vāsavena samanvitāḥ // NsP_63.101

tṛṇabindor muneḥ śāpād yātaḥ strītvaṃ surādhipaḥ 
sa muniḥ kopavān brahman naiva gacchaty anugraham // NsP_63.102

svakarmaṇopayāto sau strītvaṃ strīvadhakāraṇāt // NsP_63.103

cakāra durnayaṃ devā devarājo 'pi durmadaḥ 
jahāra citrasenāṃ ca suguptāṃ dhanadāṅganām // NsP_63.104

tathā jaghāna yuvatīṃ tṛṇabindos tapovane 
tena karmavipākena strībhāvaṃ vāsavo gataḥ // NsP_63.105

yad asau kṛtavāñ śaṃbhor durnayaṃ nātha durmatiḥ 
tat sarvaṃ sādhayiṣyāmo vayaṃ śacyā samanvitāḥ // NsP_63.106

kāntā dhanādhināthasya gūḍhā tiṣṭhati yā vibho 
tāṃ ca tasmai pradāsyāmaḥ sarve kṛtvā parāṃ matim // NsP_63.107

trayodaśyāṃ caturdaśyāṃ devarājaḥ śacīyutaḥ 
nandane cārcanaṃ kartā sarvadā yakṣarakṣasām // NsP_63.108

tataḥ śacī tadā gūḍhaṃ citrasenāṃ vigṛhya ca 
mumoca yakṣabhavanaṃ priyakaṣṭānuvartinīm // NsP_63.109

etasminn antare dūto 'kāle laṅkāṃ samāgataḥ 
dhaneśaṃ kathayām_asa citrasenāsamāgamam // NsP_63.110

śacyā sākaṃ samāyātā tava kāntā dhanādhipa 
sakhīṃ svām atulāṃ prāpya caritārthā babhūva sā // NsP_63.111

dhaneśo 'pi kṛtārtho 'bhūj jagāma nijaveśmani 
patihīnā yathā nārī nāthahīnaṃ yathā balam 
gokulaṃ kṛṣṇahīnaṃ tu tathendreṇāmarāvatī // NsP_63.113

japaḥ kriyā tapo dānaṃ jñānaṃ tīrthaṃ ca vai prabho 
vāsavasya samākhyāhi yataḥ strītvād vimucyate // NsP_63.114

nihantuṃ na muneḥ śāpaṃ samartho 'haṃ na śaṃkaraḥ 
tīrthaṃ cānyan na paśyāmi muktvaikaṃ viṣṇupūjanam // NsP_63.115

aṣṭākṣareṇa mantreṇa pūjanaṃ ca tathā japam 
karotu vidhivac chakraḥ strītvād yena ca mucyate // NsP_63.116

ekāgramanasā śakra snātvā śraddhāsamanvitaḥ 
oṃ namo narāyaṇāyeti japa tvam ātmaśuddhaye // NsP_63.117

lakṣadvaye kṛte jāpye strībhāvān mucyase hare 
iti śrutvā tathākārṣīd brahmoktaṃ vacanaṃ hariḥ 
strībhāvāc ca vinirmuktas tadā viṣṇoḥ prasādataḥ // NsP_63.118

iti te kathitaṃ sarvaṃ viṣṇumāhātmyam uttamam 
mayā bhṛguniyuktena kuru sarvam atandritaḥ // NsP_63.119

śṛṇvanti ye viṣṇukathām akalmaṣā vīryaṃ hi viṣṇo 'khilakāraṇasya 
te muktapāpāḥ paradāragāmino viśanti viṣṇoḥ paramaṃ padaṃ dhruvam // NsP_63.120

iti sambodhitas tena mārkaṇḍeyena pārthivaḥ 
narasiṃhaṃ samārādhya prāptavān vaiṣṇavaṃ padam // NsP_63.121

etat te kathitaṃ sarvaṃ bharadvāja mune mayā 
sahasrānīkacaritaṃ kim anyat kathayāmi te // NsP_63.122

kathām imāṃ yas tu śṛṇoti mānavaḥ purātanīṃ sarvavimuktidāṃ ca 
saṃprāpya sa jñānam atīva nirmalaṃ tenaiva viṣṇuṃ pratipadyate janaḥ // NsP_63.123

|| iti śrīnarasiṃhapurāṇe sahasrānīkacarite 'ṣṭākṣaramantrakathanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ || narp 63 ||

satyaṃ kecit praśaṃsanti tapaḥ śaucaṃ tathāpare 
sāṃkhyaṃ kecit praśaṃsanti yogam anye pracakṣate // NsP_64.1

jñānaṃ kecit praśaṃsanti samaloṣṭāśmakāñcanāḥ 
kṣamāṃ kecit praśaṃsanti tathaiva ca dayārjavam // NsP_64.2

kecid dānaṃ praśaṃsanti kecid āhuḥ paraṃ śubham 
samyagjñānaṃ paraṃ kecit kecid vairāgyam uttamam // NsP_64.3

agniṣṭomādikarmāṇi tathā kecit paraṃ viduḥ 
ātmadhyānaṃ paraṃ kecit sāṃkhyatattvārthavedinaḥ // NsP_64.4

dharmārthakāmamokṣāṇāṃ caturṇām iha kevalam 
upāyaḥ padabhedena bahudhaivaṃ pracakṣyate // NsP_64.5

evaṃ cāvasthite loke kṛtyākṛtyavidhau narāḥ 
vyāmoham eva gacchanti vimuktāḥ pāpakarmabhiḥ // NsP_64.6

yad eteṣu paraṃ kṛtyam anuṣṭheyaṃ mahātmabhiḥ 
vaktum arhasi sarvajña mama sarvārthasādhakam // NsP_64.7

śrūyatām idam atyantaṃ gūḍhaṃ saṃsāramocanam 
atraivodāharantīmam itihāsaṃ purātanam // NsP_64.8

puṇḍarīkasya saṃvādaṃ devarṣer nāradasya ca 
brāhmaṇaḥ śrutasaṃpannaḥ puṇḍarīko mahāmatiḥ // NsP_64.9

āśrame prathame tiṣṭhan gurūṇāṃ vaśagaḥ sadā 
jitendriyo jitakrodhaḥ saṃdhyopāsanadhiṣṭhitaḥ // NsP_64.10

vedavedāṅganipuṇaḥ śāstreṣu ca vicakṣaṇaḥ 
samidbhiḥ sādhuyatnena sāyaṃ prātar hutāśanam // NsP_64.11

dhyātvā yajñapatiṃ viṣṇuṃ samyag ārādhayan vibhum 
tapassvādhyāyanirataḥ sākṣād brahmasuto yathā // NsP_64.12

udakendhanapuṣpārthair asakṛt tarpayan gurūn 
mātāpitṛbhyāṃ śuśrūṣur bhikṣāhārī janapriyaḥ // NsP_64.13

brahmavidyām adhīyāṇaḥ prāṇāyāmaparāyaṇaḥ tasya sarvārthabhūtasya saṃsāre 'tyantaniḥspṛhā 
buddhir āsīn mahārāja saṃsārārṇavatāraṇī pitaraṃ mātaraṃ caiva bhrātṛn atha pitāmahān // NsP_64.15

pitṛvyān mātulāṃś caiva sakhīn saṃbandhibāndhavān 
parityajya mahodāras tṛṇānīva yathāsukham // NsP_64.16

vicacāra mahīm etāṃ śākamūlaphalāśanaḥ 
anityaṃ yauvanaṃ rūpam āyuṣyaṃ dravyasaṃcayam // NsP_64.17

iti saṃcintyamānena trailokyaṃ loṣṭhavat smṛtam 
purāṇoditamārgeṇa sarvatīrthāni vai mune // NsP_64.18

gamiṣyāmi yathākālam iti niścitamānasaḥ 
gaṅgāṃ ca yamunāṃ caiva gomatīm atha gaṇḍakīm // NsP_64.19

śatadrūṃ ca payoṣṇīṃ ca sarayūṃ ca sarasvatīm 
prayāgaṃ narmadāṃ caiva mahānadyo nadān api // NsP_64.20

gayāṃ ca vindhyatīrthāni himavatprabhavāṇi ca 
anyāni ca mahātejās tīrtāni sa mahāvrataḥ // NsP_64.21

saṃcacāra mahābāhur yathākālaṃ yathāvidhi 
kadācit prāptavān vīraḥ śālagrāmaṃ tapodhanaḥ // NsP_64.22

puṇḍarīko mahābhāgaḥ puṇyakarmavaśānugaḥ 
āsevyamānam ṛṣibhis tattvavidbhis tapodhanaiḥ // NsP_64.23

munīnām āśramaṃ ramyaṃ purāṇeṣu ca viśrutam 
bhūṣitaṃ cakranadyā ca cakrāṅkitaśilātalam // NsP_64.24

ramyaṃ viviktaṃ vistīrṇaṃ sadā cittaprasādakam 
kecic cakrāṅkitās tasmin prāṇinaḥ puṇyadarśanāḥ // NsP_64.25

vicaranti yathākāmaṃ puṇyatīrthaprasaṅginaḥ 
tasmin kṣetre mahāpuṇye śālagrāme mahāmatiḥ // NsP_64.26

puṇḍarīkaḥ prasannātmā tīrthāni samasevata 
snātvā devahrade tīrthe sarasvatyāṃ ca suvrataḥ // NsP_64.27

jātismaryāṃ cakrakuṇḍe cakranadyāsṛteṣv api 
tathānyāny api tīrthāni tasminn eva cacāra saḥ // NsP_64.28

tataḥ kṣetraprabhāveṇa tīrthānāṃ caiva tejasā 
manaḥ prasādam agamat tasya tasmin mahātmanaḥ // NsP_64.29

so 'pi tīrthe viśuddhātmā dhyānayogaparāyaṇaḥ 
tatraiva siddhim ākāṅkṣan samārādhya jagatpatim // NsP_64.30

śāstroktena vidhānena bhaktyā paramayā yutaḥ 
uvāsa ciram ekākī nirdvandvaḥ saṃyatendriyaḥ // NsP_64.31

śākamūlaphalāhāraḥ saṃtuṣṭaḥ samadarśanaḥ 
yamaiś ca niyamaiś caiva tathā cāsanabandhanaiḥ // NsP_64.32

prāṇāyāmaiḥ sutīkṣṇaiś ca pratyāhāraiś ca saṃtataiḥ 
dhāraṇābhis tathā dhyānaiḥ samādhibhir atandritaḥ // NsP_64.33

yogābhyāsaṃ tadā samyak cakre vigatakalmaṣaḥ 
ārādhya devadeveśaṃ tadgatenāntarātmanā // NsP_64.34

puṇḍarīko mahābhāgaḥ puruṣārthaviśāradaḥ 
prasādaṃ param ākāṅkṣan viṣṇos tadgatamānasaḥ // NsP_64.35

tasya tasmin nivasataḥ śālagrāme mahātmanaḥ 
puṇḍarīkasya rājendra kālo 'gacchan mahāṃs tataḥ // NsP_64.36

mune kadācit taṃ deśaṃ nāradaḥ paramārthavit 
jagāma sumahātejāḥ sākṣādādityasaṃnibhaḥ // NsP_64.37

taṃ draṣṭukāmo devarṣiḥ puṇḍarīkaṃ taponidhim 
viṣṇubhaktiparītātmā vaiṣṇavānāṃ hite rataḥ // NsP_64.38

sa dṛṣṭvā nāradaṃ prāptaṃ sarvatejaḥ prabhānvitam 
mahāmatiṃ mahāprājñaṃ sarvāgamaviśāradam // NsP_64.39

prāñjaliḥ praṇato bhūtvā prahṛṣṭenāntarātmanā 
arghaṃ dattvā yathāyogyaṃ praṇāmam akarot tataḥ // NsP_64.40

ko 'yam atyadbhutākāras tejasvī hṛdyaveṣadhṛk 
ātodyahastaḥ sumukho jaṭāmaṇḍalabhūṣaṇaḥ // NsP_64.41

vivasvān atha vā vahnir indro varuṇa eva vā 
iti saṃcintayan vipraḥ papraccha paramadyutiḥ // NsP_64.42

ko bhavān iha saṃprāptaḥ kuto vā paramadyute 
tvaddarśanaṃ hy apuṇyānāṃ prāyeṇa bhuvi durlabham // NsP_64.43

nārado 'ham anuprāptas tvaddarśanakutūhalāt 
puṇḍarīka harer bhaktas tvādṛśaḥ satataṃ dvija // NsP_64.44

smṛtaḥ saṃbhāṣito vāpi pūjito vā dvijottama 
punāti bhagavadbhaktaś cāṇḍālo 'pi yadṛcchayā // NsP_64.45

dāso 'haṃ vāsudevasya devadevasya śārṅgiṇah 
ityukto nāradenāsau bhaktiparyākulātmanā // NsP_64.46

provāca madhuraṃ vipras taddarśanasuvismitaḥ // NsP_64.47ab

dhanyo 'haṃ dehinām adya supūjyo 'haṃ surair api // NsP_64.47cd

kṛtārthāḥ pitaro me 'dya saṃprātaṃ janmaṇaḥ phalam 
anugṛhṇīṣva devarṣe tvadbhaktasya viśeṣataḥ // NsP_64.48

kiṃ kiṃ karomy ahaṃ vidvan bhrāmyamāṇaḥ svakarmabhiḥ 
kartavyaṃ paramaṃ guhyam upadeṣṭuṃ tvam arhasi // NsP_64.49

tvaṃ gatiḥ saravalokānāṃ vaiṣṇavānāṃ viśeṣataḥ // NsP_64.50ab

anekānīha śāstrāṇi karmāṇi ca tathā dvija // NsP_64.50cd

dharmamārgāś ca bahavas tathaiva prāṇinaḥ smṛtāḥ 
vailakṣaṇyaṃ ca jagatas tasmād eva dvijottama // NsP_64.51

avyaktāj jāyate sarvaṃ sarvātmakam idaṃ jagat 
ity evaṃ prāhur apare tatraiva layam eva ca // NsP_64.52

ātmāno bahavo proktā nityāḥ sarvagatās tathā 
anyair matimatāṃ śreṣṭha tattvālokanatatparaiḥ // NsP_64.53

evamādy anusaṃcintya yathāmati yathāśrutam 
vadanti ṛṣayaḥ sarve nānāmataviśāradāḥ // NsP_64.54

śṛṇuṣvāvahito brahman kathayāmi tavānagha 
paramārtham idaṃ guhyaṃ ghorasaṃsāramocanam // NsP_64.55

anāgatam atītaṃ ca viprakṛṣṭam atīva yat 
na gṛhṇāti nṛṇāṃ dṛṣṭir vartamānārthaniścitā // NsP_64.56

śṛṇuṣvāvahitaṃ tāta kathayāmi tavānagha 
yat proktaṃ brahmaṇā pūrvaṃ pṛcchato mama suvrata // NsP_64.57

kadācid brahmalokasthaṃ padmayoniṃ pitāmaham 
praṇipatya yathānyāyaṃ pṛṣṭavān aham avyayam // NsP_64.58

kiṃ taj jñānaṃ paraṃ deva kaś ca yogaḥ paras tathā 
etan me tattvataḥ sarvaṃ tvam ācakṣva pitāmaha // NsP_64.59

yaḥ paraḥ prakṛteḥ proktaḥ puruṣaḥ pañcaviṃśakaḥ 
sa eva sarvabhūtānāṃ nara ity abhidhīyate // NsP_64.60

narāj jātāni tattvāni nārāṇīti tato viduḥ 
tāny eva cāyanaṃ tasya tena nārāyaṇaḥ smṛtaḥ // NsP_64.61

nārāyaṇāj jagat sarvaṃ sargakāle prajāyate 
tasminn eva punas tac ca pralaye saṃpralīyate // NsP_64.62

nārāyaṇaḥ paraṃ brahma tattvaṃ nārāyaṇaḥ param 
nārāyaṇaḥ paraṃ jyotir ātmā nārāyaṇaḥ paraḥ // NsP_64.63

parād api paraś cāsau tasmān nātiparaṃ mune 
yac ca kiṃcij jagaty asmin dṛśyate śrūyate 'pi vā // NsP_64.64

antar bahiś ca tat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ 
evaṃ viditvā taṃ devāḥ sākāraṃ vyāharan muhuḥ // NsP_64.65

namo nārāyaṇāyeti dhyātvā cānanyamānasāḥ 
kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ // NsP_64.66

yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ 
etaj jñānaṃ varaṃ nāto yogaś caiva paras tathā // NsP_64.67

parasparaviruddhārthaiḥ kim anyaiḥ śāstravistaraiḥ 
bahavo 'pi yathā mārgā viśanty evaṃ mahat puram // NsP_64.68

tathā jñānāni sarvāṇi praviśanti tam īśvaram 
sa hi sarvagato devaḥ sūkṣmo 'vyaktaḥ sanātanaḥ // NsP_64.69

jagadādir anādyantaḥ svayaṃbhūr bhūtabhāvanaḥ 
viṣṇur vibhur acintyātmā nityaḥ sadasadātmakaḥ // NsP_64.70

vāsudevojagadvāsaḥ purāṇaḥ kavir avyayaḥ 
yasmāt prāptaṃ sthitiṃ kṛtsnaṃ trailokyaṃ sacarācaram // NsP_64.71

tasmāt sa bhagavān devo viṣṇur ity abhidhīyate 
yasmād vā sarvabhūtānāṃ tattvādyānāṃ yugakṣaye // NsP_64.72

tasmin nivāsaḥ saṃsarge vāsudevas tatas tu saḥ 
tam āhuḥ puruṣaṃ kecit kecid īśvaram avyayam // NsP_64.73

vijñānamātraṃ kecic ca kecid brahma paraṃ tathā 
kecit kālam anādyantaṃ kecij jīvaṃ sanātanam // NsP_64.74

kecic ca paramātmānaṃ kecic caivam anāmayam 
kecit kṣetrajñam ity āhuḥ kecit ṣaḍviṃśakaṃ tathā // NsP_64.75

aṅguṣṭhamātraṃ kecic ca kecit padmarajoupamam 
ete cānye ca munibhiḥ saṃjñābhedāḥ pṛthagvidhāḥ // NsP_64.76

śāstreṣu kathitā viṣṇor lokavyāmohakārakāḥ 
ekaṃ yadi bhavec chāstraṃ jñānaṃ niḥsaṃśayaṃ bhavet // NsP_64.77

bahutvād iha śātrāṇāṃ jñānatattvaṃ sudurlabham 
āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ // NsP_64.78

idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā 
tyaktvā vyāmohakān sarvān tasmāc chāstrārthavistarān // NsP_64.79

ananyacetā dhyāyasva nārāyaṇam atandritaḥ 
evaṃ jnātvā tu satataṃ devadevaṃ tam avyayam // NsP_64.80

kṣipraṃ yāsyasi tatraiva sāyujyaṃ nātra saṃśayaḥ 
śrutvedaṃ brahmaṇā proktaṃ jñānayogaṃ sudurlabham // NsP_64.81

tato 'ham āsaṃ viprendra nārāyaṇaparāyaṇaḥ 
namo nārāyaṇāyeti ye vidur brahma śāśvatam // NsP_64.82

antakāle japantas te yānti viṣṇoḥ paraṃ padam 
tasmān nārāyaṇas tāta paramātmā sanātanaḥ // NsP_64.83

ananyamanasā nityaṃ dhyeyas tattvavicintakaiḥ 
nārāyaṇo jagadvyāpī paramātmā sanātanaḥ // NsP_64.84

jagatāṃ sṛṣṭisaṃhāraparipālanatatparaḥ 
śravaṇāt paṭhanāc caiva nididhyāsanatatparaiḥ // NsP_64.85

ārādhyaḥ sarvathā brahman puruṣeṇa hitaiṣiṇā 
niḥspṛhā nityasaṃtuṣṭā jñāninaḥ saṃyatendriyāḥ // NsP_64.86

nirmamā nirahaṃkārā rāgadveṣavivarjitāḥ 
apakṣapatitāḥ śāntāḥ sarvasaṃkalpavarjitāḥ // NsP_64.87

dhyānayogaparā brahman te paśyanti jagatpatim 
tyaktatrayā mahātmāno vāsudevaṃ hariṃ gurum // NsP_64.88

kīrtayanti jagannāthaṃ te paśyanti jagatpatim 
tasmāt tvam api viprendra nārāyaṇaparo bhava // NsP_64.89

tadanyaḥ ko mahodāraḥ prārthitaṃ dātum īśvaraḥ 
helayā kīrtito yo vai svaṃ padaṃ diśati dvija // NsP_64.90

api kāryas tvayā caiva japaḥ svādhyāya eva ca 
tam evoddiśya deveśaṃ kuru nityam atandritaḥ // NsP_64.91

kiṃ tatra bahubhir mantraiḥ kiṃ tatra bahubhir vrataiḥ 
namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ // NsP_64.92

cīravāsā jaṭadhārī tridaṇḍī muṇḍa eva vā 
bhūṣito vā dvijaśreṣṭha na liṅgaṃ dharmakāraṇam // NsP_64.93

ye nṛsaṃśā durātmānaḥ pāpācāraratāḥ sadā 
te 'pi yānti paraṃ sthānaṃ narā nārāyaṇāśrayāḥ // NsP_64.94

janmāntarasahasreṣu yasya syād buddhir īdṛśī 
dāso 'ha.m vāsudevasya devadevasya śārṅgiṇaḥ // NsP_64.95

prayāti viṣṇusālokyaṃ puruṣo nātra saṃśayaḥ 
kiṃ punas tatgataprāṇaḥ puruṣa saṃyatendriyaḥ // NsP_64.96

ity uktvā devadevarṣis tatraivāntaradhīyata 
paropakāraniratas trailokyasyaikabhūṣaṇaḥ // NsP_64.97

puṇḍarīko 'pi dharmātmā nārāyaṇaparāyaṇaḥ 
namo 'stu keśavāyeti punaḥ punar udīrayan // NsP_64.98

prasīdasva mahāyoginn idam uccārya sarvadā 
hṛtpuṇḍarīke govindaṃ pratiṣṭhāpya janārdanam // NsP_64.99

tapassiddhikare 'raṇye śālagrāme tapodhanaḥ 
uvāsa ciram ekākī puruṣārthavicakṣaṇaḥ // NsP_64.100

svapne 'pi keśavād anyan na paśyati mahātapāḥ 
nidrāpi tasya naivāsīt puruṣārthavirodhinī // NsP_64.101

tapasā brahmacaryeṇa śaucena ca viśeṣataḥ 
janmajanmāntarārūḍhasaṃskāreṇa ca sa dvijaḥ // NsP_64.102

prasādād devadevasya sarvalokaikasākṣiṇaḥ 
avāpa paramāṃ siddhiṃ vaiṣṇavīṃ vītakalmaṣaḥ // NsP_64.103

siṃhavyāghrās tathānye 'pi mṛgāḥ prāṇivihiṃsakāḥ 
virodhaṃ sahajaṃ hitvā sametās tasya saṃnidhau 
nivasanti dvijaśreṣṭha praśāntendriyavṛttayaḥ // NsP_64.104

tataḥ kadācid bhagavān puṇḍarīkasya dhīmataḥ 
prādur āsīj jagannāthaḥ puṇḍarīkāyatekṣaṇaḥ // NsP_64.105

śaṅkhacakragadāpāṇiḥ pītavāsāḥ sragujjvalaḥ 
śrīvatsavakṣāḥ śrīvāsaḥ kaustubhena vibhūṣitaḥ // NsP_64.106

āruhya garuḍaṃ śrīmān añjanācalasaṃnibhaḥ 
meruśṛṅgam ivāruḍhaḥ kālameghas taḍiddyutiḥ // NsP_64.107

rājatenātapatreṇa muktādāmavilambinā 
virājamāno deveśaś cāmaravyajanādibhiḥ // NsP_64.108

taṃ dṛṣṭvā devadeveśaṃ puṇḍarīkaḥ kṛtāñjaliḥ 
papāta śirasā bhūmau sādhvasāvanato dvijaḥ // NsP_64.109

pipann iva hṛṣīkeśaṃ nayanābhyāṃ samākulaḥ 
jagāma mahatīṃ tṛptiṃ puṇḍarīkas tadānaghaḥ // NsP_64.110

tam evālokayan vīraś ciraprārthitadarśanaḥ 
tatas tam āha bhagavān padmanābhas trivikramaḥ // NsP_64.111

prīto 'smi vatsa bhadraṃ te puṇḍarīka mahāmate 
varaṃ vṛṇīṣva dāsyāmi yat te manasi vartate // NsP_64.112

etac chrutvā tu vacanaṃ devadevena bhāṣitam 
idaṃ vijñāpayam āsa puṇḍarīko mahāmatiḥ // NsP_64.113

kvāham atyantadurbuddhiḥ kva cātmahitavīkṣaṇam 
yad dhitaṃ mama deveśa tad ājñāpaya mādhava // NsP_64.114

evam ukto 'tha bhagavān suprītaḥ punar abravīt 
puṇḍarīkaṃ mahābhāgaṃ kṛtāñjalim upasthitam // NsP_64.115

āgaccha kuśalaṃ te 'stu mayaiva saha suvrata 
madrūpadhārī nityātmā mamaiva pārṣado bhava // NsP_64.116

evam uktavati prītyā śrīdhare bhaktavatsale 
devadundubhayo neduḥ puṣpavṛṣṭiḥ papāta ca // NsP_64.117

devāḥ sendrās tathā siddhāḥ sādhu sādhv ity athābruvan 
jaguś ca siddhagandharvāḥ kiṃnarāś ca viśeṣataḥ // NsP_64.118

athainaṃ samupādāya vāsudevo jagatpatiḥ 
jagāma garuḍārūḍhaḥ sarvadevanamaskṛtaḥ // NsP_64.119

tasmāt tvam api viprendra viṣṇubhaktisamanvitaḥ 
taccittas tadgataprāṇas tadbhaktānāṃ hite rataḥ // NsP_64.120

arcayitvā yathāyogaṃ bhajasva puruṣottamam 
śṛṇuṣva tatkathāḥ puṇyāḥ sarvapāpapraṇāśinīḥ // NsP_64.121

yenopāyena viprendra viṣṇuḥ sarveśvareśvaraḥ 
prīto bhavati viśvātmā tat kuruṣva suvistaram // NsP_64.122

aśvamedhasahasreṇa vājapeyaśatair api 
nāpnuvanti gatiṃ puṇyāṃ nārāyaṇaparāṅmukhāḥ // NsP_64.123

ajaram amaram ekaṃ dhyeyam ādyantaśūnyaṃ saguṇaviguṇam ādyaṃ sthūlam atyantasūkṣmam 
nirupamam upameyaṃ yogināṃ jñānagamyaṃ tribhuvanagurum īśaṃ tvāṃ prapanno 'smi viṣṇo // NsP_64.124

|| iti śrīnarasiṃhapurāṇe puṇḍarīkanāradasaṃvāde catuḥṣaṣṭitamo 'dhyāyaḥ || narp 64 ||

tvatto hi śrotum icchāmi guhyakṣetrāṇi vai hareḥ 
nāmāni ca suguhyāni vada pāpaharāṇi ca // NsP_65.1

mandarasthaṃ hariṃ devaṃ brahmā pṛcchati keśavam 
bhagavantaṃ devadevaṃ śaṅkhacakragadādharam // NsP_65.2

keṣu keṣu ca kṣetreṣu draṣṭavyo 'si mayā hare 
bhaktair anyaiḥ suraśreṣṭha muktikāmair viśeṣataḥ // NsP_65.3

yāni te guhyanāmāni kṣetrāṇi ca jagatpate 
tāny ahaṃ śrotum icchāmi tvattaḥ padmāyatekṣaṇa // NsP_65.4

kiṃ japan sugatiṃ yāti naro nityam atandritaḥ 
tvadbhaktānāṃ hitārthāya tan me vada sureśvara // NsP_65.5

śṛṇuṣvāvahito brahman guhyanāmāni me 'dhunā 
kṣetrāṇi caiva guhyāni tava vakṣyāmi tattvataḥ // NsP_65.6

kokāmukhe tu vārāhaṃ mandare madhusūdanam 
anantaṃ kapiladvīpe prabhāse ravinandanam // NsP_65.7

mālyodapāne vaikuṇṭhaṃ mahendre tu nṛpātmajam 
ṛṣabhe tu mahāviṣṇuṃ dvārakāyāṃ tu bhūpatim // NsP_65.8

pāṇḍusahye tu deveśaṃ vāsurūḍhe jagatpatim 
vallīvaṭe mahāyogaṃ citrakūṭe narādhipam // NsP_65.9

nimiṣe pītavāsaṃ ca gavāṃ niṣkramaṇe harim 
śālagrāme tapovāsam acintyaṃ gandhamādane // NsP_65.10

kubjāgāre hṛṣīkeśaṃ gandhadvāre payodharam 
garuḍadhvajaṃ tu sakale govindaṃ nāma sāyake // NsP_65.11

vṛndāvane tu gopālaṃ mathurāyāṃ svayaṃbhuvam 
kedāre mādhavaṃ vindyād vārāṇasyāṃ tu keśavam // NsP_65.12

puṣkare puṣkarākṣaṃ tu dhṛṣṭadyumne jayadhvajam 
tṛṇabinduvane vīram aśokaṃ sindhusāgare // NsP_65.13

kaseraṭe mahābāhum amṛtaṃ taijase vane 
viśvāsayūpe viśvaīśaṃ narasiṃhaṃ mahāvane // NsP_65.14

halāṅgare ripuharaṃ devaśālāṃ trivikramam 
puruṣottamaṃ daśapure kubjake vāmanaṃ viduḥ // NsP_65.15

vidyādharaṃ vitastāyāṃ vārāhe dharaṇīdharam 
devadāruvane guhyaṃ kāveryāṃ nāgaśāyinam // NsP_65.16

prayāge yogamūrtiṃ ca payoṣṇyāṃ ca sudarśanam 
kumāratīrthe kaumāraṃ lohite hayaśīrṣakam // NsP_65.17

ujjayinyāṃ trivikramaṃ liṅgakūṭe caturbhujam 
hariharaṃ tu bhadrāyāṃ dṛṣṭvā pāpāt pramucyate // NsP_65.18

viśvarūpaṃ kurukṣetre maṇikuṇḍe halāyudham 
lokanātham ayodhyāyāṃ kuṇḍine kuṇḍineśvaram // NsP_65.19

bhāṇḍāre vāsudevaṃ tu cakratīrthe sudarśanam 
āḍhye viṣṇupadaṃ vidyāc *chūkare śūkaraṃ viduḥ // NsP_65.20

brahmeśaṃ mānase tīrthe daṇḍake śyāmalaṃ viduḥ 
trikūṭe nāgamokṣaṃ ca merupṛṣṭhe ca bhāskaram // NsP_65.21

virajaṃ puṣpabhadrāyāṃ bālaṃ keralake viduḥ 
yaśaskaraṃ vipāśāyāṃ māhiṣmatyāṃ hutāśanam // NsP_65.22

kṣīrābdhau padmanābhaṃ tu vimale tu sanātanam 
śivanadyāṃ śivakaraṃ gayāyāṃ ca gadādharam // NsP_65.23

sarvatra paramātmānaṃ yaḥ paśyati sa mucyate 
aṣṭaṣaṣṭiś ca nāmāni kathitāni mayā tava // NsP_65.24

kṣetrāṇi caiva guhyāni kathitāni viśeṣataḥ 
etāni mama nāmāni rahasyāni prajāpate // NsP_65.25

yaḥ paṭhet prātar utthāya śṛṇuyād vāpi nityaśaḥ 
gavāṃ śatasahasrasya dattasya phalam āpnuyāt // NsP_65.26

dine dine śucir bhūtvā nāmāny etāni yaḥ paṭhet 
duḥsvapnaṃ na bhavet tasya matprasādān na saṃśayaḥ // NsP_65.27

aṣṭaṣaṣṭis tu nāmāni trikālaṃ yaḥ paṭhen naraḥ 
vimuktaḥ sarvapāpebhyo mama loke sa modate // NsP_65.28

draṣṭavyāni yathāśaktyā kṣetrāṇy etāni mānavaiḥ 
vaiṣṇavais tu viśeṣeṇa teṣām muktiṃ dadāmy aham // NsP_65.29

hariṃ samabhyarcya tadagrasaṃsthito hariṃ smaran viṣṇudine viśeṣataḥ 
imaṃ stavaṃ yaḥ paṭhate sa mānavaḥ prāpnoti viṣṇor amṛtātmakaṃ padam // NsP_65.30

|| iti śrīnarasiṃhapurāṇe ādye dharmārthamokṣadāyini viṣṇuvallabhe pañcaṣaṣṭitamo 'dhyāyaḥ || narp 65 ||

uktaḥ puṇyaḥ stavo brahman harer ebhis ca nāmabhiḥ 
punar anyāni nāmāni yāni tāni nibodha me // NsP_66.1

gaṅgā tu prathamaṃ puṇyā yamunā gomatī punaḥ 
sarayūḥ sarasvatī ca candrabhāgā carmaṇvatī // NsP_66.2

kurukṣetraṃ gayā caiva puṣkarāṇi tathārbudam 
narmadā ca mahāpuṇyā tīrthāny etāni cottare // NsP_66.3

tāpī payoṣṇī puṇye dve tatsaṅgāt tīrtham uttamam 
tathā brahmagireś cāpi mekhalābhiḥ samanvitāḥ // NsP_66.4

virajaṃ ca tathā tīrthaṃ sarvapāpakṣayaṃkaram 
godāvarī mahāpuṇyā sarvatra caturānana // NsP_66.5

tuṅgabhadrā mahāpuṇyā yatrāhaṃ kamalodbhava 
hareṇa sārdhaṃ prītyā tu vasāmi munipūjitaḥ // NsP_66.6

dakṣiṇagaṅgā kṛṣṇā tu kāverī ca viśeṣataḥ 
sahye tv āmalakagrāme sthito 'haṃ kamalodbhava // NsP_66.7

devadevasya nāmnā tu tvayā brahman sadārcitaḥ 
tatra tīrthāny anekāni sarvapāpaharāṇi vai 
yeṣu snātvā ca pītvā ca pāpān mucyati mānavaḥ // NsP_66.8

ity evaṃ kathayitvā tu tīrthāni madhusūdanaḥ 
brahmaṇe gatavān brahman brahmāpi svapuraṃ gataḥ // NsP_66.9

tasminn āmalakagrāme puṇyatīrthāni yāni vai 
tāni me vada dharmajña vistareṇa yathārthataḥ // NsP_66.10

kṣetrotpattiṃ ca māhātmyaṃ yātrāparvaṃ ca yatra tat 
tatrāsau devadeveśaḥ pūjyate brahmaṇā svayam // NsP_66.11

śṛṇu vipra pravakṣyāmi puṇyaṃ pāpapraṇāśanam 
sahyāmalakatīrthasya utpattyādi mahāmune // NsP_66.12

purā sahyavanoddeśe tarur āmalako mahān 
āsīd brahman mahogro 'yaṃ nāmnāyaṃ cocyate budhaiḥ // NsP_66.13

phalāni tasya vṛkṣasya mahānti surasāni ca 
darśanīyāni divyāni durlabhāni mahāmune // NsP_66.14

pareṣāṃ brāhmaṇānāṃ tu pareṇa brahmaṇā purā 
sa dṛṣṭas tu mahāvṛkṣo mahāphalasamanvitaḥ // NsP_66.15

kim etad iti viprendra dhyānadṛṣṭiparo 'bhavat 
dhyānena dṛṣṭavāṃs tatra punar āmalakaṃ tarum // NsP_66.16

tasyopari tu deveśaṃ śaṅkhacakragadādharam 
utthāya ca punaḥ paśyet pratimām eva kevalām // NsP_66.17

tatpādaṃ bhūtale devaḥ praviveśa mahātaruḥ 
tatas tv ārādhayām_asa devadeveśam avyayam // NsP_66.18

gandhapuṣpādibhir nityaṃ brahmā lokapitamahaḥ 
dvādaśabhiḥ saptabhis tu saṃkhyābhiḥ pujito hariḥ // NsP_66.19

tasmin kṣetre muniśreṣṭha māhātmyaṃ tasya ko vadet 
śrīsahyāmalakagrāme devadeveśam avyayam // NsP_66.20

ārādhya tīrthe saṃprāptā dvādaśa prati caturmukham 
tasya pādatale tīrthaṃ niḥsṛtaṃ paścimāmukham // NsP_66.21

tac cakratīrtham abhavat puṇyaṃ pāpapraṇāśanam 
cakratirthe naraḥ snātvā sarvapāpaiḥ pramucyate // NsP_66.22

bahuvarṣasahasrāṇi brahmaloke mahīyate 
śaṅkhatīrthe naraḥ snātvā vājapeyaphalaṃ labhet // NsP_66.23

pauṣe māse tu puṣyārke tadyātrādivasaṃ mune 
brahmaṇaḥ kuṇḍikā pūrvaṃ gaṅgātoyaprapūritā // NsP_66.24

tasyādrau patitā brahmaṃs tatra tīrthe 'śubhaṃ haret 
nāmnā tatkuṇḍikātīrthaṃ śilāgṛhasamanvitam // NsP_66.25

tattīrthe manujaḥ snātvā tadānīṃ siddhim āpnuyāt 
trirātropoṣito bhūtvā yas tatra snāti mānavaḥ // NsP_66.26

sarvapāpavinirmukto brahmaloke mahīyate 
kuṇḍikātīrthād uttare piṇḍasthānāc ca dakṣiṇe // NsP_66.27

ṛṇamocanatīrthaṃ hi tīrthānāṃ guhyam uttamam 
trirātram uṣito yas tu tatra snānaṃ samācaret // NsP_66.28

ṛṇais tribhir asau brahman mucyate nātra saṃśayaḥ 
śrāddhaṃ kṛtvā pitṛbhyaś ca piṇḍasthāneṣu yo narah // NsP_66.29

pitṝn uddiśya vidhivat piṇḍān nirvāpayiṣyati 
sutṛptāḥ pitaro yānti pitṛlokaṃ na saṃśayaḥ // NsP_66.30

pañcarātroṣitasnāyī tīrthe vai pāpamocane 
sarvapāpakṣayaṃ prāpya viṣṇuloke sa modate // NsP_66.31

tatraiva mahatīṃ dhārāṃ śirasā yas tu dhārayet 
sarvakratuphalaṃ prāpya nākapṛṣṭhe mahīyate // NsP_66.32

dhanuḥpāte mahātīrthe bhaktyā yaḥ snānam ācaret 
āyurbhogaphalaṃ prāpya svargaloke mahīyate // NsP_66.33

śarabindau naraḥ snātvā śatakratupuraṃ vrajet 
vārāhatīrthe viprendra sahye yaḥ snānam ācaret // NsP_66.34

ahorātroṣito bhūtvā viṣṇuloke mahīyate 
ākāśagaṅgānāmnā ca sahyāgre tīrtham uttamam // NsP_66.35

śilātalāt tato brahman nirgatā śvetamṛttikā 
tasyāṃ bhaktyā tu yaḥ snāti naro dvijavarottamam // NsP_66.36

sarvakratuphalaṃ prāpya viṣṇuloke mahīyate 
brahmann amalasahyādrer yadyadtoyavinirgamaḥ // NsP_66.37

tatra tīrthaṃ vijānīhi snātvā pāpāt pramucyate 
sahyādriṃ gatavān nityaṃ snātvā pāpāt pramucyate // NsP_66.38

eteṣu tīrtheṣu naro dvijendra puṇyeṣu sahyādrisamudbhaveṣu 
dattvā supuṣpāṇi hariṃ sa bhaktyā vihāya pāpaṃ praviśet sa viṣṇum // NsP_66.39

sakṛt tīrthādritoyeṣu gaṅgāyāṃ tu punah punaḥ 
sarvatīrthamayī gaṅgā sarvadevamayo hariḥ // NsP_66.40

sarvaśāstramayī gītā sarvadharmo dayāparaḥ 
evaṃ te kathitaṃ vipra kṣetramāhātmyam uttamam // NsP_66.41

śrīsahyāmalakagrāme tīrthe snātvā phalāni ca 
tīrthānām api yat tīrthaṃ tat tīrthaṃ dvijasattama 
devadevasya pādasya talād bhuvi niniḥsṛtam // NsP_66.42

ambhoyugaṃ turagamedhasahasratulyaṃ tac cakratīrtham iti vedavido vadanti 
snānāc ca tatra manujā na punar bhavanti pādau praṇamya śirasā madhusūdanasya // NsP_66.43

gaṅgāprayāgagamanaimiṣapuṣkarāṇi puṇyāyutāni kurujāṅgalayāmunāni 
kālena tīrthasalilāni punanti pāpāt pādodakaṃ bhagavatas tu punāti sadyaḥ // NsP_66.44

|| iti śrīnarasiṃhapuraṇe tīrthapraśaṃsāyāṃ ṣaṭsaṣṭitamo 'dhyāyaḥ || narp 66 ||

tīrthāni kathitāny evaṃ bhaumāni dvijasattama 
mānasāni hi tīrthāni phaladāni viśeṣataḥ // NsP_67.1

manonirmalatā tīrthaṃ rāgādibhir anākulā 
satyaṃ tīrthaṃ dayā tīrthaṃ tīrtham indriyanigrahaḥ // NsP_67.2

guruśuśrūṣaṇaṃ tīrthaṃ mātṛśuśrūṣaṇaṃ tathā 
svadharmācaraṇaṃ tīrthaṃ tīrtham agner upāsanam // NsP_67.3

etāni puṇyatīrthāni vratāni śṛṇu me 'dhunā 
ekabhuktaṃ tathā naktam upavāsaṃ ca vai mune // NsP_67.4

pūrṇamāsyām amāvāsyām ekabhuktaṃ samācaret 
tatraikabhuktaṃ kurvāṇaḥ puṇyāṃ gatim avāpnuyāt // NsP_67.5

caturthyāṃ tu caturdaśyāṃ saptamyāṃ naktam ācaret 
aṣṭamyāṃ tu trayodaśyāṃ sa prāpnoty abhivāñchitam // NsP_67.6

upavāso manuśreṣṭha ekādaśyāṃ vidhīyate 
narasiṃhaṃ samabhyarcya sarvapāpaiḥ pramucyate // NsP_67.7

hastayukte 'rkadivase sauranaktaṃ samācaret 
snātvārkamadhye viṣṇuṃ ca dhyātvā rogāt pramucyate // NsP_67.8

ātmano dviguṇāṃ chāyāṃ yadā saṃtiṣṭhate raviḥ 
sauranaktaṃ vijānīyān na naktaṃ niśi bhojanam // NsP_67.9

guruvāre trayodaśyām aparāhṇe jale tataḥ 
tarpayitvā pitṛn devān ṛṣīṃś ca tilatandulaiḥ // NsP_67.10

narasiṃhaṃ samabhyarcya yaḥ karoty upavāsakam 
sarvapāpavinirmukto viṣṇuloke mahīyate // NsP_67.11

yadāgastyodaye prāpte tadā saptasu rātriṣu 
arghyaṃ dadyāt samabhyarcya agastyāya mahāmune // NsP_67.12

śaṅkhe toyaṃ vinikṣipya sitapuṣpākṣatair yutam 
mantreṇānena vai dadyāc *chitapuṣpādinārcite // NsP_67.13

kāśapuṣpapratīkāśa agnimārutasaṃbhava 
mitrāvaruṇayoḥ putra kumbhayone namo 'stu te // NsP_67.14

ātāpī bhakṣito yena vātāpī ca mahāsuraḥ 
samudraḥ śoṣito yena so 'gastyaḥ prīyatāṃ mama // NsP_67.15

evaṃ tu dadyād yo sarvam agastye vai diśaṃ prati 
sarvapāpavinirmuktas tamas tarati dustaram // NsP_67.16

evaṃ te kathitaṃ sarvaṃ bharadvāja mahāmune 
purāṇaṃ nārasiṃhaṃ ca munīnāṃ saṃnidhau mayā // NsP_67.17

sargaś ca pratisargaś ca vaṃso manvantarāṇi ca 
vaṃśānucaritaṃ caiva sarvam eva prakīrtitam // NsP_67.18

brahmaṇaiva purā proktaṃ marīcyādiṣu vai mune 
tebhyaś ca bhṛguṇā proktaṃ mārkaṇḍeyāya vai tataḥ // NsP_67.19

mārkaṇḍeyena vai proktaṃ rājño nāgakulasya ha 
prasādān narasiṃhasya prāptaṃ vyāsena dhīmatā // NsP_67.20

tatprasādān mayā prāptaṃ sarvapāpapraṇāśanam 
purāṇaṃ narasiṃhasya mayā ca kathitaṃ tava // NsP_67.21

munīnāṃ saṃnidhau puṇyaṃ svasti te 'stu vrajāmy aham 
yaḥ śṛṇoti śucir bhūtvā purāṇaṃ hy etad uttamam // NsP_67.22

māghe māsi prayāge tu sa snānaphalam āpnuyāt 
yo bhaktyā śrāvayed bhaktān nityaṃ naraharer idam // NsP_67.23

sarvatīrthaphalaṃ prāpya viṣṇuloke mahīyate 
śrutvaivaṃ snātakaiḥ sārdhaṃ bharadvājo mahāmatiḥ // NsP_67.24

sūtam abhyarcya tatraiva sthitavān munayo gatāḥ 
sarvapāpaharaṃ puṇyaṃ purāṇaṃ nṛsiṃhātmakam // NsP_67.25

paṭhatāṃ śṛṇvatāṃ nṛṇāṃ narasiṃho prasīdati 
prasanne devadeveśe sarvapāpakṣayo bhavet // NsP_67.26

prakṣīṇapāpabandhās te muktiṃ yānti narā iti // NsP_67.27

|| iti śrīnarasiṃhapurāṇe mānasatīrthavrataṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ || narp 67 ||

ity etat sarvam ākhyātaṃ purāṇaṃ nārasiṃhakam 
sarvapāpaharaṃ puṇyaṃ sarvaduḥkhanivāraṇam // NsP_68.1

samastapuṇyaphaladaṃ sarvayajñaphalapradam 
ye paṭhanty api śṛṇvanti ślokaṃ ślokārdham eva vā // NsP_68.2

na teṣāṃ pāpabandhas tu kadācid api jāyate 
viṣṇvarpitam idaṃ puṇyaṃ purāṇaṃ sarvakāmadam // NsP_68.3

bhaktyā ca vadatām etac *chṛṇvatāṃ ca phalaṃ śṛṇu 
śatajanmārjitaiḥ pāpaiḥ sadya eva vimocitāḥ // NsP_68.4

sahasrakulasaṃyuktāḥ prayānti paramaṃ padam 
kiṃ tīrthair gopradānair vā tapobhir vā kim adhvaraiḥ // NsP_68.5

ahanyahani govindaṃ tatparatvena śṛṇvatām 
yaḥ paṭhet prātar utthāya yad asya ślokaviṃśatim // NsP_68.6

jyotiṣṭomaphalaṃ prāpya viṣṇuloke mahīyate 
etat pavitraṃ pūjyaṃ ca na vācyam akṛtātmanām // NsP_68.7

dvijānāṃ viṣṇubhaktānāṃ śrāvyam etan na saṃśayaḥ 
etat purāṇaśravaṇam ihāmutra sukhapradam // NsP_68.8

vadatāṃ śṛṇvatāṃ sadyaḥ sarvapāpapraṇāśanam 
bahunātra kim uktena bhūyo bhūyo munīśvarāḥ // NsP_68.9

śraddhayāśraddhayā vāpi śrotavyam idam uttamam 
bhāradvājamukhāḥ sarve kṛtakṛtyā dvijottamāḥ // NsP_68.10

sūtaṃ hṛṣṭāḥ prapūjyātha sarve svasvāśramaṃ yayuḥ // NsP_68.11

|| iti śrīnarasiṃhapurāṇe sūtabharadvājādisaṃvāde sarvaduḥkhopaharaṃ śrīnarasiṃhapurāṇasya māhātmyaṃ samāptam || narp 68 ||

        

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_narasiMhapurANa. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8FA0-C