Sārdhatriśatikālottarāgama


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_sArdhatrizatikAlottarAgama.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Dominic Goodall
## Contribution: Dominic Goodall
## Date of this version: 2020-07-31

## Source: 
   - N.R. Bhatt: Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha. Pondicherry : Institut Francais d'Indologie 1979. (Publications de l'Institut Francais d'Indologie, 61).

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Sārdhatriśatikālottarāgama = Stk,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from stkal_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Sardhatrisatikalottaragama
Based on the edition by N.R. Bhatt:
Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha.
Pondicherry : Institut Francais d'Indologie 1979.
(Publications de l'Institut Francais d'Indologie, 61)
Input by Dominic Goodall, corrected by Yang Mei
[NOTE by D. Goodall:
The commentary has not been entered.
A small handful of suggested corrections to the edition has been incorporated
and the supplanted readings of the edition have been recorded. But this is not
a new edition of the text and many further corrections could have been suggested
on the basis of the Nepalese sources.]
TEXT WITH PADA MARKERS
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text

bhagavandevadeveśa lokanātha jagatpate 
mantratantraṃ tvayā proktaṃ vistarādvastusādhanam // Stk_1.1

alpāyuṣastvime martyā alpavīryālpabuddhayaḥ 
alpasattvālpavittāśca lobhamohāsamanvitāḥ // Stk_1.2

alpagranthaṃ mahārthaṃ ca padārthānīkasaṃkulam 
vaktumarhasi devaiṣāṃ prasādārthaṃ mama prabho // Stk_1.3

athātaḥ sampravakṣyāmi śāstraṃ paramadurlabham 
nāmnā tu vātulāttantrād dadhno ghṛtamivoddhṛtam // Stk_1.4

nādākhyaṃ yatparaṃ bījaṃ sarvabhūteṣvavasthitam 
muktidaṃ paramaṃ kiṃ ca divyasiddhipradāyakam // Stk_1.5

tadviditvā mahāsena deśikaḥ pāśahā bhavet 
āgopālāṅganā bālā mlecchāḥ prākṛtabhāṣiṇaḥ // Stk_1.6

antarjalagatāḥ sattvāste api nityaṃ bruvanti tam 
sthūlaṃ sūkṣmaṃ paraṃ jñātvā karma kuryādyathepsitam // Stk_1.7

sthūlaṃ śabda iti proktaṃ sūkṣmaṃ cintāmayaṃ bhavet 
cintayā rahitaṃ yattu tatparaṃ parikīrtitam // Stk_1.8

sāntaṃ sarvagataṃ śūnyaṃ mātrādvādaśake sthitam 
brahmāṇi hrasvāḥ proktāni dīrghā hyaṅgāni ṣaṇmukha // Stk_1.9

anusvāro bhavennetraṃ sarveṣāṃ copari sthitaḥ 
savisargaṃ bhavedastram anusvāravivarjitam // Stk_1.10

ṣaṣṭhaṃ trayodaśāntaṃ ca pañcame viniyojayet 
śivaṃ tattu vijānīyān mantramūrtiṃ sadāśivam // Stk_1.11

ṣaṣṭhamasya dvitīyaṃ tu caturthādyena saṃyutam 
dvitīyātpañcamāccaiva ādimaṃ yojayetpunaḥ // Stk_1.12

hanti vighnāñśivāstreṇa śikhayā muktidaṃ smṛtam 
etatpāśupataṃ divyaṃ sarvapāśanikṛntanam // Stk_1.13

brahmāṇi ca śivaṃ sāṅgaṃ netraṃ pāśupataṃ ca yat 
samāsātkathitaḥ sarvo mantroddhārastvayaṃ śubhaḥ // Stk_1.14

asya mudrāṃ pravakṣyāmi sādhakānāṃ hitāya vai 
hastābhyāṃ saṃspṛśetpādād ūrdhvaṃ yāvattu mastakam // Stk_1.15

eṣā mudrā mahāmudrā sarvakāmārthasādhikā 
karanyāsaṃ purā kṛtvā mudrābandhaṃ tu kārayet // Stk_1.16

talikāṃ hastapṛṣṭhaṃ ca astrabījena śodhayet 
kaniṣṭhāmāditaḥ kṛtvā aṅguṣṭhaṃ cāpyapaścimam // Stk_1.17

brahmāṇi vinyasettatra tathaivāṅgāni yatnataḥ 
prāsādaṃ vinyasetpaścād vyāpinaṃ sarvatomukham // Stk_1.18

prathamaḥ paṭalaḥ

antaḥkaraṇavinyāso bhūtaśuddhistathaiva ca 
bhūtaśuddhiṃ purā kṛtvā tato 'ntaḥkaraṇaṃ kuru // Stk_2.1

hṛdbījaṃ pārthive yuktaṃ pārthivīṃ dhārayetkramāt 
śiro 'psu tejasi śikhāṃ kavacaṃ vāyunā saha // Stk_2.2

astraṃ ca śivasaṃyuktam ākāśaṃ dhārayetsadā 
huṃphaḍantena paṭalaṃ bhittvā cordhvaṃ viśeṣataḥ // Stk_2.3

pañcodghātāśca catvāras trayo dvāveka eva ca 
dvādaśānte nirālambaṃ vijñānaṃ kevalaṃ sthitam // Stk_2.4

dīkṣāyāṃ tu yathā vatsa tatprayogaṃ samācaret 
prakriyāntasthamamṛtaṃ sravantaṃ cintayettataḥ // Stk_2.5

omityanena kamalaṃ yogapīṭhaṃ tadā bhavet 
sūryamaṇḍalasaṃkāśam akāraṃ hyātmasambhavam // Stk_2.6

vidyātattvamukāraṃ tu śivatattvaṃ makārajam 
puryaṣṭakaṃ ca tanmātraṃ turyātītaṃ sadāśivam // Stk_2.7

cintayetparamaṃ dhāma suṣumnābhinnamastakam 
tenāplāvitamātmānaṃ paripūrṇaṃ vicintayet // Stk_2.8

yo 'bhasedīdṛśaṃ martyaḥ samādhiṃ mṛtyunāśanam 
na tasya jāyate mṛtyur iti śāstrasya niścayaḥ // Stk_2.9

paścādguroḥ sādhakānāṃ mūrtestu grahaṇaṃ bhavet 
īśānādyāstu sadyāntaṃ mūrdhna ārabhya vinyaset // Stk_2.10

netraṃ dattvā tadāvāhyo devadevaḥ sadāśivaḥ 
sarvajñaṃ ca tadātmānaṃ cintayettu vicakṣaṇaḥ // Stk_2.11

hṛdayaṃ ca śiraścaiva śikhāṃ kavacameva ca 
nyasedastraṃ ca mantrajño yathāsthāneṣvanukramāt // Stk_2.12

hṛdaye 'rcāvidhānaṃ tu nābhau homaṃ prakalpayet 
lalāṭe tvīśvaraṃ dhyāyed varadaṃ sarvatomukham // Stk_2.13

yathārcane tathāgnau ca dhyāne snāne tathaiva ca 
yathā deve tathā dehe cintayettu vicakṣaṇaḥ // Stk_2.14

kṛtvāntaḥkaraṇaṃ hyevaṃ paścādbāhyaṃ tu ṣaṇmukha 
sabāhyantaraṃ kṛtvā paścādyajanamārabhet // Stk_2.15

antaḥkaraṇavinyāsapaṭalaḥ iti dvitīyaḥ paṭalaḥ

ataḥ paraṃ pravakṣyāmi snānaṃ pāpaharaṃ śubham 
sakṛjjaptena saṃgṛhya mṛdā astreṇa mantravit // Stk_3.1

malasnānaṃ purā kṛtvā sakṛjjaptvā tu saṃhitām 
tāmeva mṛttikāṃ paścād abhimantrya sakṛtsakṛt // Stk_3.2

bhāgatrayaṃ tataḥ kṛtvā ekamastreṇa mantrayet 
dvitīyaṃ brahmabhirvatsa śivajaptaṃ tṛtīyakam // Stk_3.3

astrajaptena bhāgena diśāṃ bandhaṃ tu kārayet 
śivajaptena tīrthaṃ tu brahmajaptena vigraham // Stk_3.4

kuṇṭhayitvā tataḥ snāyāc chivatīrthasya madhyataḥ 
cakravatyupacāreṇa sugandhāmalakādibhiḥ // Stk_3.5

upaspṛśya vidhānena saṃdhyāṃ vandeta sādhakaḥ 
mantraiḥ sarvaiḥ sakṛdvatsa upasthānaṃ tu kārayet // Stk_3.6

abhiṣekaṃ purā kṛtvā tataḥ saṃdhyāṃ samācaret 
astraṃ na yojayeddehe kṣipettadbahireva ca // Stk_3.7

śarīraṃ śoṣayedvatsa tenātmani na yojayet 
vighneṣu pāśajāleṣu sadā yojyaṃ vicakṣaṇaiḥ // Stk_3.8

hṛdayena tato vidvān pitṛdevāṃśca tarpayet 
saṃhāraṃ tasya tīrthasya prāsādenaiva kārayet // Stk_3.9

vāruṇasnānaprakaraṇam iti tṛtīyaḥ paṭalaḥ

bhasmasnānaṃ pravakṣyāmi tadūrdhvaṃ ca ṣaḍānana 
mantraiḥ sarvaiḥ sakṛdbhasma abhimantrya yathākramam // Stk_4.1

jalasnānaṃ purā kṛtvā astrabījena ṣaṇmukha 
vidhisnānaṃ tataḥ kuryān mūrdhna ārabhya mantravit // Stk_4.2

īśānena śiraḥ snāyān mukhaṃ tatpuruṣeṇa tu 
hṛdayaṃ bahurūpeṇa guhyaṃ vai guhyakena tu // Stk_4.3

sarvāṅgāṇi tvajātena abhiṣekaṃ tu pañcabhiḥ 
upariṣṭātprasādena snānaṃ kurvīta ṣaṇmukha // Stk_4.4

bhasmasnānaprakaraṇam iti caturthaḥ paṭalaḥ

yajanaṃ saṃpravakṣyāmi yathāvidhyanupūrvaśaḥ 
bījāṅkuraṃ purā śaktyā paścādānantamāsanam // Stk_5.1

anantaṃ cāntagaṃ kuryāt krameṇaiva ṣaḍānana 
hṛdayaṃ karṇikā padmaṃ dharmaṃ jñānādimeva ca // Stk_5.2

vairāgyaṃ ca tathaiśvaryam īśāntaṃ vahnito nyaset 
śaktibhiḥ kesaravyūhaṃ hṛdayena ca kalpayet // Stk_5.3

āvāhayettato devaṃ hṛdayena tu ṣaṇmukha 
sthāpanaṃ pādyamarghyaṃ ca tathācamanameva ca // Stk_5.4

snapanaṃ pūjanaṃ caiva hṛdayena tu kārayet 
uktānuktaṃ ca yatkiñcit tatsarvaṃ hṛdayena tu // Stk_5.5

ekāvaraṇametattu sarvakāmārthasādhanam 
sarvatantreṣu sāmānyaṃ sarvajñāneṣu cottamam // Stk_5.6

yajanaprakaraṇam iti pañcamaḥ paṭalaḥ

ataḥ paraṃ pravakṣyāmi agnikāryavidhiṃ kramāt 
astreṇollekhanaṃ kuryād varmaṇābhyukṣaṇaṃ tataḥ // Stk_6.1

śaktinyāsaṃ tato darbhair hṛdayenaiva kārayet 
hṛdā vai śaktigarbhe tu prakṣipejjātavedasam // Stk_6.2

garbhādhānādikaṃ kṛtvā niṣkṛtiṃ cāpyapaścimām 
hṛdayenaiva mantrajñaḥ sarvakarmāṇi kārayet // Stk_6.3

paścātpadmavidhānaṃ tu prāguktaṃ parikalpayet 
śivādisarvamantrāṃśca homayedanupūrvaśaḥ // Stk_6.4

agnikāryaprakaraṇam iti ṣaṣṭhaḥ paṭalaḥ

ataḥ paraṃ pravakṣyāmi maṇḍalaṃ sārvakāmikam 
bhūmiśodhanaṃ kṛtvā śāstradṛṣṭena karmaṇā // Stk_7.1

adhivāsaṃ tataḥ kṛtvā nakṣatre guruṇānvite 
ālikhenmaṇḍalaṃ prājñaḥ sarvasiddhipradaṃ śubham // Stk_7.2

sūtreṇa sumitaṃ kṛtvā caturaśraṃ samantataḥ 
madhye padmaṃ pratiṣṭhāpyam aṣṭapatra sakarṇikam // Stk_7.3

ekahastaṃ dvihastaṃ vā caturhastamathāpi vā 
svatantravihitaṃ prājño likhedāvaraṇatrayam // Stk_7.4

vāhayetpaścimadvāram ācāryaḥ susamāhitaḥ 
āgneyyāṃ kārayetkuṇḍaṃ hastamātrapramāṇataḥ // Stk_7.5

yajñakarmavidhiṃ kuryāt susamiddhe hutāśane 
pūrvādārabhya vaktrādīn vinyasedanupūrvaśaḥ // Stk_7.6

pavitrāṇi purā nyasya śivāṅgāni nyasettataḥ 
āgneyyāṃ hṛdayaṃ nyasya aiśānyāṃ tu śirastathā // Stk_7.7

nairṛtyāṃ tu śikhā jñeyā kavacaṃ vāyugocare 
astra dikṣvatha vinyasya karṇikāyāṃ sadāśivam // Stk_7.8

garbhanyāsavidhiḥ prokto dvitīyāvaraṇe śṛṇu 
hṛdā pūrvaṃ samārabhya lokapālānprapūjayet // Stk_7.9

[tṛtīyāvaraṇe 'strāṇi svamantreṇa prapūjayet|]
saṃkṣepeṇa mayā skanda vidhānaṃ parikīrtitam // Stk_7.10

anuktaṃ yadbhavetkiṃcit tatsarvaṃ mūlamāśrayet 
evaṃ vidhividhānajño dīkṣākarma samācaret // Stk_7.11

maṇḍalavidhānaprakaraṇam iti sapatamaḥ paṭalaḥ

atha dīkṣāṃ pravakṣyāmi pañcatattvavyavasthitām 
pṛthivyāpastathā tejo vāyurākāśameva ca // Stk_8.1

pañcaitāni ca tattvāni yairvyāptamakhilaṃ jagat 
sarvatattvāni tatraiva draṣṭavyāni tu sādhakaiḥ // Stk_8.2

brahmāṇḍe tu nivṛttirvai śatarudrāvadhistathā 
tadūrdhvaṃ tu pratiṣṭhā syād yāvadavyaktagocaram // Stk_8.3

tato vidyā niyuktā sā yāvadvidyeśvarāntikam 
śāntistadūrdhvamadhvānte śaktireva śive pade // Stk_8.4

ajñātvaitāni tattvāni yo dīkṣāṃ kartumicchati 
vṛthā pariśramastasya naiva tatphalamāpnuyāt // Stk_8.5

nivṛttiḥ pṛthivī jñeyā pratiṣṭhā āpa ucyate 
vidyāṃ tejo vijānīyād vāyuḥ śāntiḥ prakīrtitaḥ // Stk_8.6

śāntyatītā bhavedvyoma tatparaṃ śāntamavyayam 
taṃ viditvā mahāsena śvapacānapi dīkṣayet // Stk_8.7

nivṛttiṃ hṛdayenaiva pratiṣṭhāṃ śirasā guruḥ 
śivo vidyāṃ tu śikhayā śāntiṃ vai kavacena tu // Stk_8.8

śāntyatītaṃ paraṃ vyoma prāsādena tu homayet 
ekaikasya śataṃ homyam ityevaṃ pañca homayet // Stk_8.9

pañcapūrṇāhutīrdadyāt prāsādena tu ṣaṇmukha 
prāyaścittaviśuddhyartham aṣṭāvekaikayāhutīḥ // Stk_8.10

astrabījena mantrajño homayedanupūrvaśaḥ 
evaṃ samāpyate dīkṣā jananādivivarjitā // Stk_8.11

hutenaiva tu mucyante sādhakā janmabandhanāt 
iyamiṣṭirna prakāśyā gopanīyā prayatnataḥ // Stk_8.12

rahasyaṃ sarvatantrāṇām eṣa saṃskāra uttamaḥ 
yoninyāsādikaṃ karmoddhāraṇaṃ cāpyapaścimam // Stk_8.13

śodhanānukramaṃ deva kathayasva yathāvidhi 
daśa sapta ca ye śodhyāḥ pṛṣṭāścātra tvayā guha // Stk_8.14

yasya yadbījamuktaṃ tu tadvakṣyāmyanupūrvaśaḥ 
yonibījaṃ tu hṛdaye kalpayecca yathākramam // Stk_8.15

arcanaṃ prokṣaṇaṃ caiva tāḍanaṃ ca tathā param 
saṃdhānaṃ caiva saṃyogaṃ nikṣepaṃ tadanantaram // Stk_8.16

arcanaṃ ca tataḥ kuryād garbhādhānaṃ tathaiva ca 
jananaṃ cādhikāraṃ ca bhogaṃ caiva layaṃ tathā // Stk_8.17

svatattve cāhutiśataṃ hṛdayena tu ṣaṇmukha 
pāśacchedaṃ tathāstreṇa dadyātpūrṇāhutiṃ tataḥ // Stk_8.18

hṛdayenātra tūddhāraḥ kartavyaścāpyanukramāt 
uddhāre prokṣaṇe caiva tāḍane ca tathaiva ca // Stk_8.19

humphaṭkārasamāyuktaṃ kartavyaṃ cānupūrvaśaḥ 
saṃdhānaṃ caiva tattvānāṃ kartavyaṃ tu yathākramam // Stk_8.20

tattve tattve tvidaṃ karma eṣa eva vidhikramaḥ 
ebhistu śodhitairvatsa vidhiṃ prāpnoti puṣkalam // Stk_8.21

anyathā naiva mucyante vidhihīnāḥ ṣaḍānana 
pūrṇāhutipradānaṃ ca kartavyaṃ dhāraṇāyutam // Stk_8.22

amṛtaṃ yatparaṃ vatsa sravantaṃ manasā smaret 
dīkṣāprakaraṇe hyetad yojyaṃ sarvatra sarvadā // Stk_8.23

liṅgoddhāravidhāne ca nityasaṃskārakarmasu 
paśorgrahaṇamokṣaṃ tu yattvayoktaṃ purānagha // Stk_8.24

pāśā ābhyantarā bāhyāḥ kamsinsthāne kathaṃ sthitāḥ 
kasminsthāne tu vicchedyāḥ sadya utkramaṇaṃ katham // Stk_8.25

paśūnāṃ caiva nirdeśaṃ kathayasva maheśvara 
ādimasya dvitīyena gṛhītvātmānamātmanā // Stk_8.26

muṣṭinā yāvatsthānaṃ tan nayettaṃ suvicakṣaṇaḥ 
viṣuvatsamprayogeṇa brahmādyāste śivāntakāḥ // Stk_8.27

ekatra samatāṃ yānti anyathā tu pṛthakpṛthak 
dvādaśānte tu te cchedyāḥ śareṇāstreṇa saṃyutāḥ // Stk_8.28

tadā sāyujyatāṃ yānti samayaiḥ parivarjitāḥ 
anirdiṣṭamasaṃjñaṃ ca yatkṛtaṃ tadvṛthā bhavet // Stk_8.29

tamuddiśya kṛtaṃ karma mokṣadaṃ tanna saṃśayaḥ 
sūryasya grahaṇe vatsa viṣuvadyogasaṃyutam // Stk_8.30

āyāmānte yadā cchinnaṃ tadā cotkramate dhruvam 
manasi grathitāḥ pāśāḥ sūtre maṇigaṇā iva // Stk_8.31

hṛtpadmādyāvattatpadmaṃ manastantuvitānitam 
taddṛṣṭvā chedanaṃ kuryān manovṛttyā manaścchidā // Stk_8.32

manasā manasi cchinne jīvaḥ kevalatāṃ vrajet 
vistaraṃ tyaja deveśa saṃkṣepātkathayasva me // Stk_8.33

yena vijñātamātreṇa paśūnmocayate kṣaṇāt 
śṛṇu ṣaṇmukha tattvena yena mokṣo dhruvaṃ bhavet // Stk_8.34

prayogeṇātisūkṣmeṇa yogadṛṣṭena mantravit 
divyena yogamārgeṇa śaktiṃ yaḥ prerayettu tām // Stk_8.35

taṃ viditvā mahāsena jīvaṃ prāṇamayaṃ budhaḥ 
viṣuvatsamprayogeṇa yojayecchāśvate pade // Stk_8.36

yogaṃ tu viṣuvaṃ prāpya ko na mucyeta bandhanāt 
pṛthivyādyabjanāḍīrvai śabdādiguṇavāyubhiḥ // Stk_8.37

ātmādhidevatā mantrāñ jñātvā muktastu mocayet 
nāḍīvivarasambandhā ūrdhvanālā hyadhomukhāḥ // Stk_8.38

granthidvayayutāḥ sarve humphaḍantena yojitāḥ 
tataścordhvatvamāyānti udghātaiḥ pūrvavadguha // Stk_8.39

kṣmādyānālokya manasā sabāhyābhyantaraṃ punaḥ 
tattve tattve niyoktavyā viyuktā nirahaṃkṛtā // Stk_8.40

brahmādyāñśrāvayedvatsa na punarjanmatāṃ vrajet 
tejaśceto dvirabhyasya āyāmo bhāskarasya tu // Stk_8.41

tāḍayitvā purā vatsa grahaṇaṃ pūrvavadbhavet 
bhittvārgalāṃ nyasedyoniṃ tattvaṃ tattvena saṃdhayet 
śaktibhiḥ sampuṭīkṛtya vauṣaḍantena nikṣipet // Stk_8.42

dīkṣāprakaraṇam aṣṭamam

abhiṣekaṃ pravakṣyāmi saṃkṣepānna tu vistarāt 
hitāya sādhakendrāṇāṃ parameśena bhāṣitam // Stk_9.1

mṛṇmayaṃ kalaśaṃ hyekaṃ candanena vilepitam 
brahmapatrapuṭaṃ vātha padmapatramathāpi vā // Stk_9.2

sarvauṣadhiyutaṃ kṛtvā sarvagandhopaśobhitam 
śatamaṣṭottaraṃ japtvā prāsādaṃ sarvatomukham // Stk_9.3

yāgaṃ kṛtvā tu pūrvoktam abhiṣekaṃ tu kārayet 
śubhanakṣatradivase muhūrte karaṇānvite // Stk_9.4

bahumaṅgalanirghoṣaiḥ śaṅkhavāditraniḥsvanaiḥ 
brahmaghoṣaiśca vividhair nṛttagītasamanvitaiḥ 
anujñāto 'bhiṣiktaśca ācāryaḥ pāśahā bhavet // Stk_9.5

abhiṣekaprakaraṇaṃ navamam

nāḍīcakraṃ paraṃ sūkṣmaṃ pravakṣyāmyanupūrvaśaḥ 
nābheradhastādyatkandam aṅkurāstatra nirgatāḥ // Stk_10.1

dvāsaptatisahasrāṇi nābhimadhye vyavasthitāḥ 
tiryagūrdhvamadhaścaiva vyāptaṃ nābheḥ samantataḥ // Stk_10.2

cakravatsaṃsthitā nāḍyaḥ pradhānā daśa tāsu yāḥ 
iḍā ca piṅgalā caiva suṣumnā ca tṛtīyakā // Stk_10.3

gāndhārī hastijihvā ca pūṣā caiva yaśāstathā 
alambuṣā kuhūścaiva śaṅkhinī daśamī smṛtā // Stk_10.4

daśa prāṇavahā hyetā nāḍayaḥ parikīrtitāḥ 
prāṇo 'pānaḥ samānaśca udāno vyāna eva ca // Stk_10.5

nāgaḥ kūrmo 'tha kṛkaro devadatto dhanaṃjayaḥ 
prāṇastu prathamo vāyur navānāmapi sa prabhuḥ // Stk_10.6

prāṇaḥ prāṇamayaḥ prāṇo visargaḥ pūraṇaṃ prati 
nityamāpūrayatyeṣa prāṇināmurasi sthitaḥ // Stk_10.7

niśvāsocchvāsakāsaistu prāṇo jīvasamāśritaḥ 
prayāṇaṃ kurute yasmāt tasmātprāṇaḥ prakīrtitaḥ // Stk_10.8

apānayatyapānastu āhāraṃ ca nṛṇāmadhaḥ 
mūtraśuklamalānvāyur apānastena kīrtitaḥ // Stk_10.9

pītaṃ bhakṣitamāghrātaṃ raktapittakaphādikam 
samaṃ nayati gātreṣu samāno nāma mārutaḥ // Stk_10.10

spandatyadharaṃ vaktraṃ netragātraprakopanaḥ 
udvejayati marmāṇi udāno nāma mārutaḥ // Stk_10.11

vyāno vināmayatyaṅgaṃ vyāno vyādhiprakopanaḥ 
prītervināśakaraṇo vyāpanādvyāna ucyate // Stk_10.12

udgāre nāga ityuktaḥ kūrma unmīlane smṛtaḥ 
kṛkarastu kṣute caiva devadatto vijṛmbhaṇe 
dhanaṃjayaḥ sthito ghoṣe mṛtasyāpi na muñcati // Stk_10.13

ityetadvāyuvṛndaṃ hṛdi ca vinihitaṃ nābhicakrapratiṣṭhitam niśvāsocchvāsakaiḥ śvasanapuramadhaḥ kampitāghūrṇitaiśca 
nityaṃ nityālpajanmā vyasanayati paśuṃ yauvane bālabhāve ākrānto vāyurekaḥ sa jananamaraṇaiḥ krīḍati bhrāntasattvaiḥ // Stk_10.14

nāḍīcakraṃ yathāvasthaṃ pravakṣyāmyanupūrvaśaḥ 
daśāraṃ cakramettattu vibhāgo jāyate yathā // Stk_10.15

cakre bhramatyasau jīvo daśasthāneṣvanukramāt 
sa jīvo jīvalokasya budhyante naiva mohitāḥ // Stk_10.16

jīvaḥ prayāti daśadhā tena cakraṃ prakīrtitam 
nāḍīcakramiti proktaṃ yena saṃkrāmati hyasau // Stk_10.17

hṛdvyomamadhye paṅkajamaṣṭadalaṃ karṇikā ca tasyāntaḥ /
hṛdaye paṅkajamarkendvagnihiraṇyadyotābhāḥ śaktayastasmin // Stk_10.18*

uparicarī khalu śaktistāsāṃ prāgbhāvinī śivasya tataḥ /
śakticatuṣṭayapaṅkajamadhye puruṣo 'liriva sa līnaḥ // Stk_10.19*

śūnyamarutsaṃdaṃśakagṛhītakaraṇātmako hyubhayato 'pi /
saṃyāti yatra neyaḥ śuṣkadalaṃ māruteneva // Stk_10.20*

bhrāmyati paṅkajamadhye kalācatuṣkātmapāśasaṃruddhaḥ /
golakamiva helābhihatamutpatanaṃ nipātanaṃ kurute // Stk_10.21*

īśvarayogādviṣuvatsaṃkrāntiścaiva siddhisaṃyogāt /
sauraniyogāddakṣiṇamudagayanaṃ cāndrasaṃyogāt // Stk_10.22*

ayane savyāsavye dvau puṭakau yugmato viṣuvadāhuḥ /
saṃkrāntiritaścetaśca gacchatastena samākhyātā // Stk_10.23*

sauraḥ savyo mārgaścāndramasaścetaraḥ samākhyātaḥ /
dhanyo 'bhiṣeka induḥ sauraḥ khalu vahnisaṃdhāne // Stk_10.24*

dhyānādyo viṣuvati ca prāgdalasaṃstho nṛpāvalepī syāt /
tejasvī ca bubhukṣā pīḍā vā jāyate 'gnidikpatre // Stk_10.25*

yāmye yāmyo bhāvo nairṛtye nairṛto vinirdiṣṭaḥ /
vāruṇapatre vāruṇo mārutpatre gato marudbhāvam // Stk_10.26*

saumye saumyo bhāvastvaiśe tvaiśaḥ samākhyātaḥ /
yāṃ yāṃ diśamabhigacchati tadbhāvaṃ nikhilamāyāti // Stk_10.27*

patrāntarālayogācchūnyamivātmā tato bhāti /
iti khalu pudgalacāro nāḍīsadhānamaṇḍalaṃ mukhyam /
kathitamiha siddhihetorboddhyavyaṃ yatnataḥ siddham // Stk_10.28*

nāḍīcakraprakaraṇaṃ daśamam

sa jīvo jīvalokasya jñāyate 'dhyātmago yathā 
saṃśayo me mahādeva prasādībhava śūladhṛk // Stk_11.1

jīvasya puruṣākhyasya darśanaṃ śṛṇu ṣaṇmukha 
kathayāmi na sandehaḥ putrasnehādviśeṣataḥ // Stk_11.2

saṃkrāntiṃ viṣuvaṃ caiva ahorātrāyanāni ca 
adhimāsamṛṇaṃ cāpi ūnarātraṃ dhanaṃ tathā // Stk_11.3

ūnarātraṃ kṣutaṃ jñeyam adhimāso vijṛmbhikā 
ṛṇaṃ ca kāso vijñeyo niśvāso dhanamucyate // Stk_11.4

uttaraṃ dakṣiṇaṃ jñeyaṃ vāmadakṣiṇasaṃsthitam 
madhye tu viṣuvatproktaṃ puṭadvayaviniḥsṛtam // Stk_11.5

saṃkrāntiḥ punarasyaiva svasthānātsthāna eva ca 
iḍā ca piṅgalā caiva amā caiva tṛtīyakā // Stk_11.6

suṣumnā madhyame hyaṅge iḍā vāme prakīrtitā 
piṅgalā dakṣiṇe hyaṅge eṣu saṃkrāntirucyate // Stk_11.7

ūrdhvaṃ prāṇo hyahaḥ proktaḥ apāno rātrirucayte 
vibhāgā daśa prāṇasya yo vettyevaṃ sa vedavit // Stk_11.8

āyāmo dehamadhyasthaḥ somagrahaṇamiṣyate 
dehātītaṃ tu taṃ vidyād ādityagrahaṇaṃ budhaḥ // Stk_11.9

ayute dve sahasraṃ tu ṣaṭśatāni tathaiva ca 
ahorātreṇa yogīndro japasaṃkhyāṃ karoti saḥ // Stk_11.10

prāṇāyāmaṃ samāsena kathayāmi tavākhilam 
uccārayettu praṇavaṃ svareṇaikena yogavit // Stk_11.11

udaraṃ pūrayitvā tu vāyunā yāvadīpsitam 
prāṇāyāmo bhavedeṣa pūrako dehapūrakaḥ // Stk_11.12

pidhāya sarvadvārāṇi niśvāsocchvāsavarjitaḥ 
sampūrṇakumbhavattiṣṭhet prāṇāyāmaḥ sa kumbhakaḥ // Stk_11.13

muñcedvāyuṃ tataścordhvaṃ śvāsenaikena yogavit 
niśvāsayogayuktastu yāvadūrdhvaṃ sa recayet // Stk_11.14

recakastveṣa vikhyātaḥ prāṇasaṃśayakārakaḥ 
yattaddhṛdi sadā padmam adhomukhamavasthitam // Stk_11.15

vikasatyetadūrdhvaṃ tu pūrakeṇa tu pūritam 
ūrdhvasroto bhavetpadmaṃ kumbhakena nirodhitam // Stk_11.16

recakena tathā kṣiptaṃ sadyaḥprāṇahareṇa tu 
muktvā hṛdayapadmaṃ tu ūrdhvasrotovyavasthitam // Stk_11.17

recito gacchati hyūrdhvaṃ granthiṃ bhittvā kṣaṇena tu 
bhittvā kapāladvāraṃ tu jīvo hyūrdhvaṃ tu recitaḥ // Stk_11.18

sadāśivapadaṃ gatvā na bhūyo janma cāpnuyāt 
āyāmaḥ kriyate tasya nānyasya tu kadācana 
sa jīvo jīvalokasya mayā proktaḥ samāsataḥ // Stk_11.19

ityekādaśaḥ paṭalaḥ

candrāgniriva saṃyuktā ādyā kuṇḍalinī tu yā 
hṛtpradeśe tu sā jñeyā aṅkurākāravatsthitā // Stk_12.1

sṛṣṭinyāsaṃ nyasettatra dvirabhyāsapaderitam 
sravantaṃ cintayettasminn amṛtaṃ sādhakottamaḥ // Stk_12.2

agnīṣomātmakaṃ sarvaṃ jagatsthāvarajaṅgamam 
cintayedviparītaṃ tu siddhikāmaḥ samāhitaḥ // Stk_12.3

svadehaṃ cintayedvidvān divyarūpamanaupamam 
yasya yatkarma coddiṣṭaṃ tatkarma paricintayet // Stk_12.4

idaṃ ca yo 'bhyasedevam amṛtaṃ sarvatomukham 
acireṇaiva kālena sa siddhiphalabhāgbhavet // Stk_12.5

sṛṣṭinyāsamavijñāya kathaṃ yuñjīta sādhakaḥ 
hanyānmuṣṭibhirākāśaṃ tuṣānkuṭṭayatīva saḥ // Stk_12.6

iti dvādaśaḥ paṭalaḥ

athātaḥ sampravakṣyāmi sṛṣṭiṃ mantralipeḥ kramāt 
yathā tu sakalo devo niṣkalena samanvitaḥ // Stk_13.1

kalāmutpādayāmāsa sarvamantrapravartikām 
oṃkāramūrdhni madhyastha oṃkāravyāpakastathā // Stk_13.2

oṃkāraprathamāṃ rekhāṃ sṛjati prabhuḥ(?) 
vidyā nāma kalā sā tu varṇe varṇe vyavasthitā // Stk_13.3

oṃkārasya ukārābhā rekhā yā sampradṛśyate 
pratiṣṭhā nāma sā jñeyā ukārākṣarasambhavā // Stk_13.4

mūrdhni tasya bhavedyāsau sūkṣmarekhā nirañjanā 
makāro hyabhavattatra nivṛttirnāma sā kalā // Stk_13.5

oṃkāramūrdhni saṃyuktā laya oṃkāramūrdhani 
rekheyaṃ vyomni nirvāṇā sā kalā śāntirucyate // Stk_13.6

saṃyogātsamprakāśeta niṣkale sakale sthitā 
mūrdhanyākrāna oṃkāre śabdastatra tu jāyate // Stk_13.7

sā śaktiḥ paramā sūkṣmā bindunā sahitā matā 
dīpādiva mahattejo visphuliṅgaśikhānvitam // Stk_13.8

nipatantī tridhā yāti śivavidyātmakairyathā 
śāntirvidyā pratiṣṭhā ca nivṛttiśceti tāḥ kalāḥ // Stk_13.9

yā kalā rekhinī tatra patitā bindunā saha 
savidyeśaḥ śivaḥ prokto devadevaḥ sadāśivaḥ // Stk_13.10

prathamaṃ tasya tadbījaṃ nādabinduritīritam 
na jahāti paraṃ sthānaṃ śāśvataṃ dhruvamavyayam // Stk_13.11

binduṃ tadudare kṣiptvā mātṛvatparirakṣati 
tasyordhvaṃ vāmapārśve 'tha viṣṇubījaṃ pratiṣṭhitam // Stk_13.12

dakṣiṇaṃ brahmayonistham ekameva tridhā sthitam 
pārśvabindudvayopetā sā rekhā madhyataḥ sthitā // Stk_13.13

tatra devaḥ śivaḥ sūkṣmo gūḍhastiṣṭhati śaṃkaraḥ 
tadbījaṃ paramaṃ devaṃ śaktigarbho maheśvaraḥ // Stk_13.14

yataḥ pravartate sarvaṃ mantratantraṃ carācaram 
avyaktaṃ paramaṃ sūkṣmaṃ śaktidehaṃ nirañjanam // Stk_13.15

śivaṃ tvanādinidhanaṃ yaṃ buddhvā nābhijāyate 
dakṣiṇasthaṃ hi yadbījaṃ jñānaśaktiḥ parā hi sā // Stk_13.16

tadbījamaparaṃ brahmā yatra gūḍhaḥ sa tiṣṭhati 
vāmago 'tha paro binduḥ kriyāśaktiḥ parā hi sā // Stk_13.17

tatra viṣṇuḥ svayaṃ bīje gūḍhaḥ sūkṣmo nirañjanaḥ 
eṣa devo 'pi sargastho visṛṣṭo yaḥ sa śambhunā // Stk_13.18

nigūḍhatvānna paśyanti yena sṛṣṭaṃ carācaram 
visargājjāyate sṛṣṭir īśvaraḥ prabhureva saḥ // Stk_13.19

visṛṣṭaṃ yena tadbījaṃ visargastena cocyate 
tena cāpūritamidaṃ jagatsarvaṃ ca tanmayam // Stk_13.20

śaktiraśmisamūhena śataśo 'tha sahasraśaḥ 
sṛjati grasati hyeṣa saṃyojakaviyojakaḥ // Stk_13.21

jñānaśaktyā ca bhagavān anugṛhṇāti vai śivaḥ 
visargācca bhavetsṛṣṭiḥ saṃhāro bindunā saha 
nirvāṇaṃ tattvavijñānaṃ tantravistāragocaraḥ // Stk_13.22

mantrasṛṣṭiprakaraṇam

saṃhāraścaiva sṛṣṭiśca sarvaṃ nigaditaṃ prabho 
dīkṣitānāṃ gatibhraṃśaṃ saṃkṣepāt kathayasva me // Stk_14.1

māyāvini śaṭhe krūre niḥsattve kalahapriye 
gatibhraṃśakare yoge tattvaṃ tacchṛṇu ṣaṇmukha // Stk_14.2

vidhāya mūrdhni kṣiptasya āyāme śaśinaḥ kramāt 
pūrvavanmanasālokya gatiṃ tasya nivartayet // Stk_14.3

saṃhārasampuṭaṃ kūṭam ādāvante ṣaḍānana 
mātṛkāyāṃ śataṃ hutvā ekaikasya pṛthak pṛthak // Stk_14.4

gatibhraṃśaprakaraṇam

prāsādaṃ nādamutthāpya japedyaḥ satataṃ naraḥ 
ṣaṇmāsātprāpnuyātsiddhiṃ yogayukto na saṃśayaḥ // Stk_15.1

gamāgamasya japataḥ sarvapāpakṣayo bhavet 
aṇimādiguṇaiśvaryaṃ ṣaṇmāsaistu na saṃśayaḥ // Stk_15.2

gamāgamaṃ viditvā tu mucyate nātra saṃśayaḥ 
tanmayastallayo bhūtvā ṣaṇmāsātsiddhimāpnuyāt // Stk_15.3

sthūlaḥ sūkṣmaḥ paraścaiva prāsādaḥ kathito mayā 
prāsādaṃ ye na budhyanti te na budhyanti śaṅkaram // Stk_15.4

prāsādabhedaprakaraṇam

ataḥ paraṃ pravakṣyāmi prāsādasya tu lakṣaṇam 
hrasvaṃ dīrghaṃ plutaṃ caiva lakṣayenmantravitsadā // Stk_16.1

hrasvo dahati pāpāni dīrgho mokṣaprado bhavet 
āpyāyane plutaścaiva bindunā mūrdhni bhūṣitaḥ // Stk_16.2

sthūlabhedāstrayaḥ proktā vaśyoccāṭanamāraṇe 
plutena tu sadā vaśyaṃ kurute nātra saṃśayaḥ // Stk_16.3

dīrghastūccāṭayetkṣipraṃ phaṭkāreṇa na saṃśayaḥ 
ādāvante ca hrasvasya phaṭkāro māraṇe smṛtaḥ // Stk_16.4

ādāvante ca hṛdayayoga ākarṣaṇe smṛtaḥ 
ākarṣayeddhruvaṃ yukto yojanānāṃ śate sthitam // Stk_16.5

evamākarṣayetsādhyaṃ nāma vijñāya tattvataḥ 
sādhakasya bhavedbahvī nyūnā sādhyasya kīrtitā // Stk_16.6

evaṃ viditvā medhāvī ākarṣaṃ kurute dhruvam 
avijñāya tvidaṃ samyaṅ naiva siddhyate sarvadā // Stk_16.7

yāgaṃ kṛtvā tu pūrvoktaṃ mantrasyārghyaṃ ca dāpayet 
arghyaṃ dattvā tu mantrasya japaṃ kuryādvicakṣaṇaḥ // Stk_16.8

devasya dakṣiṇe bhāge pañcalakṣaṃ sthito japet 
japānte ghṛtahomastu daśasāhasriko bhavet // Stk_16.9

evamāpyāyito mantraḥ karmayogyo bhavettataḥ 
uktānuktāni karmāṇi siddhiṃ yānti na saṃśayaḥ // Stk_16.10

daśalakṣāṇi japato janāḥ svasthānavāsinaḥ 
vaśamāyānti te kṣipram iti śāstrasya niścayaḥ // Stk_16.11

tripañcalakṣaṃ japato daśagrāmanivāsinaḥ 
te janā vaśamāyānti ātmanā ca dhanena ca // Stk_16.12

evaṃ viṃśatibhirlakṣaiḥ prāsādasya ṣaḍānana 
deśadeśādhipānmantrī niyataṃ vaśamānayet // Stk_16.13

lakṣāṇāṃ pañcaviṃśatyā viṣayaṃ vaśamānayet 
triṃśallakṣajapādasya vaśo vai maṇḍalī bhavet // Stk_16.14

pañcatriṃśacca lakṣāṇi japanpṛthvīṃ vaśaṃ nayet 
catvāriṃśajjapāddevam īkṣate hāṭakeśvaram // Stk_16.15

lakṣāṇi japtvā pañcāśadvidyādharasamo bhavet 
tatraiva modate mantrī yāvadābhūtasamplavam // Stk_16.16

prāsādalakṣaṇaprakaraṇaṃ ṣoḍaśam iti ṣoḍaśaḥ paṭalaḥ

adyāpi saṃśayo deva jñānavijñānayoḥ sphuṭam 
kathaṃ vā jñāyate jñānaṃ kathaṃ vā jñeyamucyate // Stk_17.1

vijñāya pūrvamādhāraṃ paścādādheyameva ca 
ādhārādheyavitprājñaḥ samarthaḥ sarvakarmasu // Stk_17.2

ādhāraḥ puramityuktam ādheyastvīśa ucyate 
īśaṃ vijñāya medhāvī sadā yo nandati svayam // Stk_17.3

puryaṣṭakasamāyukto hyadha ūrdhvaṃ sa gacchati 
śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcakam // Stk_17.4

buddhirmanastvahaṅkāraḥ puryaṣṭakamudāhṛtam 
yāvadetairna nirmuktaḥ kathaṃ mucyeta bandhanāt // Stk_17.5

brahmaṇi sparśaśabdau tu rasaṃ vai keśave tyajet 
rūpagandhau tyajedrudre buddhyahaṅkāramīśvare 
mano binduṃ śive tyaktvā ebhirmuktaḥ śivaṃ vrajet // Stk_17.6

vijñānaprakaraṇam iti saptadaśaḥ paṭalaḥ

kālacakravidhānaṃ tu pravakṣyāmyanupūrvaśaḥ 
kālacakramiti khyātaṃ yena kālaḥ prabudhyate // Stk_18.1

tryahorātrapracāreṇa trīṇyabdāni sa jīvati 
dvyahorātrapracāreṇa jīvedvarṣadvayaṃ tu saḥ // Stk_18.2

ahorātrapracāreṇa abdamekaṃ sa jīvati 
aharekaṃ vrajedyasya rātrimekāṃ tathaiva ca // Stk_18.3

ṣaṇmāsājjāyate mṛtyur iti śāstrasya niścayaḥ 
dvitīyasyānucāreṇa ahorātraṃ sa jīvati // Stk_18.4

yathā cādyā tathā vāmā madhyamā ca tathaiva ca 
kālacakraṃ samākhyātaṃ putrasnehādviśeṣataḥ // Stk_18.5

kālacakraprakaraṇam iti aṣṭādaśaḥ paṭalaḥ

pūrvamevaṃ pratijñātaṃ śivabhedo 'ṣṭadhā sthitaḥ 
kathaṃ bhidyeta deveśa tattvataḥ kathaya prabho // Stk_19.1

sakalaṃ niṣkalaṃ śūnyaṃ kalāḍhyaṃ khamalaṅkṛtam 
kṣapaṇaṃ ca tathāntasthaṃ kaṇṭhoṣṭhyaṃ cāṣṭamaṃ viduḥ // Stk_19.2

prāsādaṃ ṣaṣṭhasaṃyuktaṃ ṣaḍantena samanvitam 
sakalaṃ sarvabhūtasthaṃ śivatattvaṃ prakīrtitam // Stk_19.3

niṣkrāmati svayaṃ devo dehaṃ tyaktvā samārutaḥ 
niṣkalaṃ taṃ vijānīyāt ṣaḍvarṇarahitaṃ śivam // Stk_19.4

niśvāsocchvasane hitvā sthito dehe tu kāṣṭhavat 
śūnyaṃ taṃ tu vijānīyād dhṛdayena tu bhāvayet // Stk_19.5

cumbākāreṇa vaktreṇa yattattvaṃ parikīrtitam 
kalāḍhyaṃ taṃ vijānīyād ākāśasthamatha śṛṇu // Stk_19.6

ūrdhvanādasya kṣīṇasya yadantaṃ parikīrtitam 
tatrasthaṃ taṃ vijānīyād ākāśena tvalaṅkṛtam // Stk_19.7

vyāvṛtenaiva vaktreṇa brūyadevaṃ jagadgurum 
duḥkhakṣapaṇamityuktaṃ tatkṣayātkṣapaṇaṃ smṛtam // Stk_19.8

adhonādasya kṣīṇasya yadantaṃ parikīrtitam 
antasthaṃ taṃ vijānīyād anuccāryaṃ prakīrtitam // Stk_19.9

saptavargāṣṭamaṃ koṭiḥ saptamasya dvitīyakam 
vargātītaṃ ṣaḍantaṃ ca saptamāttricaturthakam // Stk_19.10

ādimaṃ tu punaryojyaṃ ṣaṣṭhaṃ vai prathamasya tu 
khaśekharasamāyuktaṃ kaṇṭhoṣṭhyaṃ cāṣṭamaṃ smṛtam // Stk_19.11

ete bhedāḥ samākhyātā aṇimādiprasādhane 
anuccāryamasandigdhaṃ mokṣa ityabhidhīyate // Stk_19.12

śivabhedāṣṭakapratipādanaprakaraṇam ityekonaviṃśaḥ paṭalaḥ

kathaṃ vyāpī adhaścordhvaṃ tiryak caiva kathaṃ bhavet 
etanme brūhi tattvena kāruṇyāttvaṃ maheśvara // Stk_20.1

yāvaddehe sthito jantor adhastāvadvyavasthitaḥ 
nirgato vyāpayettiryagantasthaḥ sarvataḥ sthitaḥ // Stk_20.2

trimārgāvasthito devaḥ sarvadeheṣu vartate 
aviditvā na mucyeta yadyapyetallayo bhavet // Stk_20.3

tattrimārgaṃ tryadhiṣṭhānaṃ sarvadeheṣu vartate 
yo vettyevamimāṃ vyāptiṃ sarvavyāpī na saṃśayaḥ // Stk_20.4

na tasya garbhasambhūtir yathā devaḥ prabhāṣate 
tāvadbhramati saṃsāre yāvadvyāptiṃ na vindati // Stk_20.5

viditvā vyāpinaṃ jīvaṃ mucyate nātra saṃśayaḥ 
yathā tṛṇajalūkā nu tṛṇāgraṃ yāvadāgatā // Stk_20.6

upariṣṭānnirālambā tadvajjīvo 'tra saṃsthitaḥ 
ūrdhvaśūnyamadhaḥ śūnyaṃ śūnyaṃ dehāntarasthitam // Stk_20.7

triśūnyaṃ yo vijānāti mucyate sa dhruvaṃ guha 
vyāptiścāsya mayā proktā saṃkṣepānna tu vistarāt 
ataḥ parataraṃ nāsti vyāpakaṃ vyāpakasya tu // Stk_20.8

vyāptiprakaraṇam iti viṃśaḥ paṭalaḥ

ataḥ paraṃ pravakṣyāmi aṣṭadhā pratyayo yathā 
anagnijvalanaṃ caiva vṛkṣasyālabhanaṃ tathā // Stk_21.1

pāśānāṃ stobhanaṃ caiva mahāpātakanāśanam 
viṣasaṃharaṇaṃ caiva nirbījakaraṇaṃ tathā // Stk_21.2

grahajvaravināśaśca pratyayo 'ṣṭavidhaḥ smṛtaḥ 
evaṃ jñātvā tu vidhivat khyātiḥ sarvatra jāyate // Stk_21.3

praṇavenāgnimadhyastho hakāro hrīṃ tathaiva ca 
ādiroṃ ca namaścānte anagnijvalane hitam // Stk_21.4

agniṃ srotasi saṃyojya sahasrodghātasaṃyutam 
pañcākṣaraprayogeṇa jvalatyeva na saṃśayaḥ // Stk_21.5

oṃkāraḥ sarvato 'dhastād rephastasyordhvataḥ sthitaḥ 
pūrvavatsamprayukto 'yaṃ prayogo bhuvi durlabhaḥ // Stk_21.6

śataiḥ saptabhirudghātair ālabdho mriyate drumaḥ 
bhūyasścāpyāyanaṃ tasya vāruṇe srotasi sthitam // Stk_21.7

sa jīvati punarvṛkṣo yathāpūrvaṃ tathaiva saḥ 
tādṛgeva punaścāsau kiṃ tu rephavivarjitaḥ // Stk_21.8

āpyāyanavidhau hyeṣa pañcadhā bindudīpitaḥ 
aukāramadhyasaṃyuktaḥ praṇavenāntadīpitaḥ // Stk_21.9

īkārādiḥ sa hau madhye vahnimadhyaṃ tataḥ param 
prayogo viṣuvatkāle pāśānāṃ stobhakārakaḥ // Stk_21.10

śataiḥ pañcabhirudghātaiḥ patatyeva na saṃśayaḥ 
punaścotthāpanaṃ tasya yathā bhavati tacchṛṇu // Stk_21.11

īkārādyantasaṃyuktaṃ hau ca madhye niyojitam 
prāṇānusvārasandīptaṃ namo 'ntaṃ praṇavaṃ punaḥ // Stk_21.12

utthāpane prayuñjīta sarvabhūteṣu tattvavit 
tāvadbhireva codghātair yojanīyaḥ prayatnataḥ // Stk_21.13

labījaṃ jīvasaṃviṣṭaṃ hakārādyantasaṃsthitam 
pūrvavanmadhyasaṃsthaṃ ca vāyubindusamanvitam // Stk_21.14

yadasyārohaṇe proktaṃ gurutvaṃ jāyate yathā 
bhūya eva pravakṣyāmi laghutvaṃ jāyate yathā // Stk_21.15

oṃkāro haṃ yakāreṇa hyaukāro haṃ namastathā 
tulāpuruṣayogo 'yam udghātairayutena tu // Stk_21.16

sa hakāro vakāreṇa yakāreṇa ca dīpitaḥ 
hyau madhye hlīṃ namaścānte vāruṇena tu buddhimat // Stk_21.17

udghātāṣṭaśatenaiva viṣaṃ saṃharati dhruvam 
yathāgnijvalane dṛṣṭo nirbījakaraṇe tathā // Stk_21.18

śataiḥ pañcabhirudghātair viśeṣo 'tra vidhīyate 
oṃkāramāditaḥ kṛtvā hrūṃkāraṃ tadanantaram // Stk_21.19

hrauṃ hrūṃ ca phaṇṇamaścānte grahāṇāṃ nāśane mataḥ 
prayoge vāruṇe mārge udghātāṣṭaśatena tu // Stk_21.20

praṇavādi tato huṃ phaṭ huṃ phaṭ huṃ phaṭ tathaiva ca 
phaṭ phaṭ phaṭ phaṭ phaḍevaṃ syād vāruṇena tu buddhimān 
udghātāṣṭaśatenaiva kṣipraṃ nāśayati jvaram // Stk_21.21

pratyayaprakaraṇam ityekaviṃśaḥ paṭalaḥ

prāsādaḥ kīdṛśo jñeyo vyāptistasya ca kīdṛśī 
śarīraṃ kīdṛśaṃ tasya kathayasva maheśvara // Stk_22.1

prāsādaṃ yo na jānāti pañcamantramahātanum 
aṣṭatriṃśatkalopetaṃ nāsāvācārya ucyate // Stk_22.2

prāsādaṃ samyagajñātvā yo dīkṣāṃ kurute guruḥ 
adhastācchiṣyamātmānaṃ nayatyatra na saṃśayaḥ // Stk_22.3

prāsādābjaśikhāntastho yastu dīkṣāṃ karoti saḥ 
ācāryaḥ saha śiṣyeṇa śivasāyujyamāpnuyāt // Stk_22.4

brahmā viṣṇuśca rudraśca indraścandro bṛhaspatiḥ 
prajāpatistathādityaḥ śukraḥ skando bhṛgustathā // Stk_22.5

ye cānye prāṇino devāḥ sarve proktāḥ prasādajāḥ 
ete cānye ca bahavo munayaḥ saṃśitavratāḥ // Stk_22.6

dhyāyanti paramaṃ haṃsaṃ prāsādaṃ nāmarūpataḥ 
vibhāgaṃ cāsya vakṣyāmi yaṃ dhyātvāmṛtamaśnute // Stk_22.7

sadyaḥ kalāṣṭasaṃyuktam akārākṣarajaṃ viduḥ 
vidyādukārajaṃ vāmam aghoraṃ ca makārajam // Stk_22.8

bindujaḥ puruṣo jñeya īśānastu śikhātmajaḥ 
evaṃ mantrāstu pañcaite prāsādātsambhavanti ye // Stk_22.9

daśakoṭiḥ sahasrāṇāṃ mantrāṇāmamitaujasām 
iṣṭena tu prasādena sarva iṣṭā na saṃśayaḥ // Stk_22.10

mārutā nava śaktyādyā ye mantrāḥ parikīrtitāḥ 
prāsādābjasamutpannāḥ sarve cāmoghaśaktayaḥ // Stk_22.11

sadyastu pṛthivī jñeyo vāmo hyāpaḥ prakīrtitaḥ 
aghorasteja ityukto vāyustatpuruṣaḥ smṛtaḥ // Stk_22.12

ākāśastu bhavedīśaḥ svayaṃ devo maheśvaraḥ 
sadyojātastu ṛgvedo vāmadevo yajuḥ smṛtaḥ // Stk_22.13

aghoraḥ sāmavedaḥ syād atharvaḥ puruṣaḥ smṛtaḥ 
pañcamastu paraḥ sūkṣmo vyomavyāpī sadāśivaḥ // Stk_22.14

sadyojātastu vai brahmā vāmo viṣṇuḥ prakīrtitaḥ 
aghoro rudradaivatya īśvaraḥ puruṣaḥ smṛtaḥ // Stk_22.15

īśānaḥ śivadaivatyo hṛdayādāvavasthitaḥ 
ṣaṣṭhaṃ tu yatparaṃ tattvam asādṛśyaguṇaiḥ sthitam // Stk_22.16

tasya deho na vaktavyaḥ prākṛtairguṇasambhavaiḥ 
jñātvā paramaniḥśreṇīṃ pañcasaṃsthānagāminīm // Stk_22.17

jñātameva sakṛdyena vistṛtaṃ tu tadeva tat 
tatkāla eva mukto 'sau yadā jñātaṃ hi tatpadam // Stk_22.18

prāsādanirṇayaprakaraṇam iti dvāviṃśaḥ paṭalaḥ

śṛṇu ṣaṇmukha tattvena jñānāmṛtamanuttamam 
yanna kasyacidākhyātaṃ nākhyeyaṃ kathayāmi tat // Stk_23.1

dehasthaḥ sakalo jñeyo niṣkalo dehavarjitaḥ 
āptopadeśagamyo 'sau sarvataḥ kimapi sthitaḥ // Stk_23.2

haṃsa haṃseti yo brūyad dhaṃso devaḥ sadāśivaḥ 
guruvaktrāttu labhyeta pratyakṣaṃ sarvatomukhaḥ // Stk_23.3

tileṣu ca yathā tailaṃ puṣpe gandha iva sthitaḥ 
puruṣastu śarīre 'smin sabāhyābhyantare sthitaḥ // Stk_23.4

ulkāhasto yathā kaścid dravyamālokya tāṃ tyajet 
jñānena jñeyamālokya tathā jñānaṃ parityajet // Stk_23.5

puṣpaṃ tu sakalaṃ vidyād gandhastasya tu niṣkalaḥ 
vṛkṣaṃ tu sakalaṃ vidyāc chāyā tasya tu niṣkalā // Stk_23.6

sakale niṣkalo bhāvaḥ sarvatraiva vyavasthitaḥ 
upāyaḥ sakalastadvad upeyaścaiva niṣkalaḥ // Stk_23.7

sakale sakalo bhāvo niṣkale niṣkalastathā 
trimātraśca dvimātraśca ekamātrastathaiva ca // Stk_23.8

ardhamātrā parā sūkṣmā tasyā ūrdhvaṃ parātparam 
brahmā viṣṇuśca rudraśca īśvaraḥ śiva eva vā // Stk_23.9

pañcadhā pañcadaivatyaḥ sakalaḥ paripaṭhyate 
brahmaṇo hṛdayaṃ sthānaṃ kaṇṭhe viṣṇuḥ samāśritaḥ // Stk_23.10

tālumadhye sthito rudro lalāṭastho maheśvaraḥ 
nāsāgre tu śivaṃ vidyāt tasyānte tu paraṃ padam // Stk_23.11

parasmāttu paraṃ nāsti iti śāstrasya niścayaḥ 
gamāgamaḥ kathaṃ tasya kena vā nīyate tu saḥ // Stk_23.12

saṃśayo me mahādeva kathayasva yathārthataḥ 
śaktyā tu nīyate jīvas tasminprāpya nivartate // Stk_23.13

asyāntaṃ te pravakṣyāmi śṛṇu ṣaṇmukha tattvataḥ 
dehātītaṃ tu tadvidyān nāsāgre dvādaśāṅgulam // Stk_23.14

tadantaṃ tadvijānīyāt tatrastho vyāpayetprabhuḥ 
mano 'pyanyatra nikṣiptaṃ cakṣuranyatra pātitam // Stk_23.15

tathāpi yogināṃ yogo hyavicchinnaḥ pravartate 
etattatparamaṃ guhyam etattatparamākṣaram // Stk_23.16

nātaḥ parataraṃ kiñcin nātaḥ parataraṃ śivam 
nātaḥ parataraṃ jñānam ityāha bhagavāñśivaḥ // Stk_23.17

śivajñānāmṛtaṃ prāpya saṃkṣepānna tu vistarāt 
kathito devadevena paramākṣaranirṇayaḥ // Stk_23.18

etatte śivasadbhāvaṃ śivavaktrādviniḥsṛtam 
guhyādguhyatamaṃ guhyaṃ gūhanīyaṃ prayatnataḥ // Stk_23.19

nāśiṣyāya pradātavyaṃ nāputrāya kadācana 
gurudevāgnibhaktāya nityaṃ muktiratāya ca // Stk_23.20

pradātavyamidaṃ śāstraṃ netarebhyaḥ pradāpayet 
dātāsya narakaṃ yāti siddhyecca na kadācana // Stk_23.21

śivāmṛtaṃ mayā khyātaṃ satyaṃ satyamidaṃ tava 
evaṃ jñātvā tu medhāvī vicarettu yathāsukham // Stk_23.22

gṛhastho brahmacārī ca vānaprastho 'tha bhaikṣukaḥ 
yatra yatra sthito jñānī paramākṣaravit sadā // Stk_23.23

viṣayī viṣayāsakto yāti dehāntake śivam 
jñānādevāsya śāstrasya sarvāvastho 'pi mānavaḥ // Stk_23.24

brahmahatyāśvamedhādyaiḥ puṇyapāpairna lipyate 
codako bodhakaścaiva mokṣadaśca paraḥ smṛtaḥ // Stk_23.25

ityevaṃ trividho jñeya ācāryastu mahītale 
codako darśayenmārgaṃ bodhakaḥ sthānamādiśet 
mokṣadastu paraṃ tattvaṃ yajjñātvāmṛtamaśnute // Stk_23.26

jñānāmṛtaprakaraṇam iti trayoviṃśaḥ paṭalaḥ

        

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_sArdhatrizatikAlottarAgama. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8DBD-F