Kātyāyanasmṛti


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_kAtyAyanasmRti.xml.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Akihiko Akamatsu
## Contribution: Akihiko Akamatsu
## Date of this version: 2020-01-06

## Source: 
   - Pandurang Vaman Kane (ed.): Kātyāyanasmṛtisāroddhāraḥ or Kātyāyanasmṛti on vyavahāra (law and procedure). Text (reconstructed), translation, notes and introduction. Bombay 1933.

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Kātyāyanasmṛti = Kāty,
   - the number of the verse in arabic numerals.

## Notes:
   Version 1 (completed on June 30, 1991); Revised on Feb.11, 1992.

   The sandhi-analysis has been converted from BHELA-style encoding and resolves only vowel-sandhis.



# Text


kātyāyanasmṛtisāroddhāraḥ

vinītaḥ śāstrasaṃpannaḥ kośaśauryasamanvitaḥ /
brahmaṇyo dānaśīlaḥ syāt satyadharmaparo nṛpaḥ // Kāty_001

stambhopatāpapaiśunyacāpalakrodhavarjitaḥ /
pragalbhaḥ sannatodagraḥ saṃbhāṣī priyadarśanaḥ // Kāty_002

vaśyendriyaṃ jitātmānaṃ dhṛtadaṇḍaṃ vikāriṣu /
parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate // Kāty_003

śauryavidyārthabāhulyāt prabhutvāc ca viśeṣataḥ /
sadā cittaṃ narendrāṇāṃ moham āyāti kāraṇāt // Kāty_004

tasmāc cittaṃ praboddhavyaṃ rājadharme sadā dvijaiḥ /
pavitraṃ paramaṃ puṇyaṃ smṛtivākyaṃ na laṅghayet // Kāty_005

vedadhvaniprabhāveṇa devāḥ svarganivāsinaḥ /
te 'pi tatra pramodante tṛptās tu dvijapūjanāt // Kāty_006

tasmād yatnena kartavyā dvijapūjā sadā nṛpaiḥ /
tena bhūyo 'pi śakratvaṃ narendratvaṃ punaḥ punaḥ // Kāty_007

surādhyakṣaś cyutaḥ svargān nṛparūpeṇa tiṣṭhati /
kartavyaṃ tena tan nityaṃ yena tattvaṃ samāpnuyāt // Kāty_008

ātmīye saṃsthitā dharme nṛpāḥ śakratvam āpnuyuḥ /
avīcivāsino ye tu vyapetācāriṇaḥ sadā // Kāty_009

gacchet samyagavijñāya vaśaṃ krodhasya yo nṛpaḥ /
vaset sa narakaṃ ghore kalpārdhaṃ tu na saṃśayaḥ // Kāty_010

etair eva guṇair yuktam amātyaṃ kāryacintakam /
brāhmaṇaṃ tu prakurvīta nṛpabhaktaṃ kulodvaham // Kāty_011

mantriṇo yatra sabhyāś ca vaidyāś ca priyavādinaḥ /
rājyād dharmāt sukhāt tatra kṣipraṃ hīyeta pārthivaḥ // Kāty_012

na tasya vacane kopam eteṣāṃ tu pravartayet /
yasmād etaiḥ sadā vācyaṃ nyāyyaṃ supariniṣṭhitam // Kāty_013

yatra karmāṇi nṛpatiḥ svayaṃ paśyati dharmataḥ /
tatra sādhusamācārā nivaseyuḥ sukhaṃ prajāḥ // Kāty_014

prajānāṃ rakṣaṇaṃ nityaṃ kaṇṭakānāṃ ca śodhanam /
dvijānāṃ pūjanaṃ caiva etad arthaṃ kṛto nṛpaḥ // Kāty_015

bhūsvāmī tu smṛto rājā nānyadravyasya sarvadā /
tatphalasya hi ṣaḍbhāgaṃ prāpnuyān nānyathaiva tu // Kāty_016

bhūtānāṃ tannivāsitvāt svāmitvaṃ tena kīrtitam /
tatkriyā baliṣaḍbhāgaṃ śubhāśubhanimittajam // Kāty_017

evaṃ pravartate yas tu lobhaṃ tyaktvā narādhipaḥ /
tasya putrāḥ prajāyante rāṣṭraṃ kośaś ca vardhate // Kāty_018

anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārthivaḥ /
sasyabhāgaṃ ca śulkaṃ cāpy ādadīta sa pāpabhāk // Kāty_019

arthaśāstroktam utsṛjya dharmaśāstroktam āvrajet // Kāty_020

duṣṭasyāpi narendrasya tadrāṣṭraṃ na vināśayet /
na prajānumato yasmād anyāyeṣu pravartate // Kāty_021

akleśenārthine yas tu rājā samyaṅ nivedayet /
tat tārayaty anantaṃ syād dharmārthaṃ dānam īdṛśam // Kāty_022

nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ /
tac chuddhaṃ tatpradeyaṃ tan nānyathopahṛtaṃ kvacit // Kāty_023

rājā purohitaṃ kuryād uditaṃ brāhmaṇaṃ hitam /
kṛtādhyayanasaṃpannam alubdhaṃ satyavādinam // Kāty_024

prayatnasādhye vicchinne dharmākhye nyāyavistare /
sādhyamūlas tu yo vādo vyavahāraḥ sa ucyate // Kāty_025

vi nānārthe 'va saṃdehe haraṇaṃ hāra ucyate /
nānāsaṃdehaharaṇād vyavahāra iti smṛtaḥ // Kāty_026

na rājā tu viśitvena dhanalobhena vā punaḥ /
svayaṃ kāryāṇi kurvīta narāṇām avivādinām // Kāty_027

utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
yācam ānaya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā // Kāty_028

dvipade sādhyabhedāt tu padāṣṭādaśatāṃ gate /
aṣṭādaśa kriyābhedād bhinnāny aṣṭasahasraśaḥ // Kāty_029

sādhyavādasya mūlaṃ syād vādinā yan niveditam /
deyāpradānaṃ hiṃsā cety utthānadvayam ucyate // Kāty_030

pūrvapakṣaś cottaraṃ ca pratyākalitam eva ca /
kriyāpādaś ca tenāyaṃ catuṣpāt samudāhṛtaḥ // Kāty_031

dharmaśāstrārthaśāstre tu skandhadvayam udāhṛtam /
jayaś caivāvasāyaś ca dve phale samudāhṛte // Kāty_032

śāstreṇa ninditaṃ tv arthamukhyo rājñā pracoditaḥ /
āvedayati yaḥ pūrvaṃ stobhakaḥ sa udāhṛtaḥ // Kāty_033

nṛpeṇaiva niyukto yaḥ padadoṣam avekṣitum /
nṛpasya sūcayej jñātvā sūcakaḥ sa udāhṛtaḥ // Kāty_034

doṣakārī tu kartṛtvaṃ dhanasvāmī svakaṃ dhanam /
vivāde prāpnuyād yatra dharmeṇaiva sa nirṇayaḥ // Kāty_035

smṛtiśāstraṃ tu yat kiṃcit prathitaṃ dharmasādhakaiḥ /
kāryāṇāṃ nirṇayārthe tu vyavahāraḥ smṛto hi saḥ // Kāty_036

yad yad ācaryate yena dharmyaṃ vādharmyam eva vā /
deśasyācaraṇān nityaṃ caritraṃ tatprakīrtitam // Kāty_037

nyāyaśāstrāvirodhena deśadṛṣṭes tathaiva ca /
yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tadrājaśāsanam // Kāty_038

yuktiyuktaṃ tu kāryaṃ syād divyaṃ yatra vivarjitam /
dharmas tu vyavahāreṇa bādhyate tatra nānyathā // Kāty_039

pratilomaprasūteṣu tathā durganivāsiṣu /
viruddhaṃ niyataṃ prāhus taṃ dharmaṃ na vicālayet // Kāty_040

nirṇayaṃ tu yadā kuryāt tena dharmeṇa pārthivaḥ /
vyavahāraś caritreṇa tadā tenaiva bādhyate // Kāty_041

viruddhaṃ nyāyato yat tu caritraṃ kalpyate nṛpaiḥ /
evaṃ tatra nirasyeta caritraṃ tu nṛpājñayā // Kāty_042

anena vidhinā yuktaṃ bādhakaṃ yad yad uttaram /
anyathābādhanaṃ yatra tatra dharmo vihanyate // Kāty_043

asvargyā lokanāśāya parānīkabhayāvahā /
āyurbījaharī rājñāṃ sati vākye svayaṃ kṛtiḥ // Kāty_044

tasmāc chāstrānusāreṇa rājā kāryāṇi sādhayet /
vākyābhāve tu sarveṣāṃ deśadṛṣṭena sannayet // Kāty_045

yasya deśasya yo dharmaḥ pravṛttaḥ sārvakālikaḥ /
śrutismṛtyavirodhena deśadṛṣṭaḥ sa ucyate // Kāty_046

deśapattanagoṣṭheṣu puragrāmeṣu vāsinām /
teṣāṃ svasamayair dharmaśāstrato 'nyeṣu taiḥ saha // Kāty_047

deśasyānumatenaiva vyavasthā yā nirūpitā /
likhitā tu sadā dhāryā mudritā rājam udrayā // Kāty_048

śāstravad yatnato rakṣyā tāṃ nirīkṣya vinirṇayet /
naigamasthais tu yat kāryaṃ likhitaṃ yad vyavasthitam // Kāty_049

tasmāt tat saṃpravarteta nānyathaiva pravartayet /
pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam // Kāty_050

aprvṛttaṃ kṛtaṃ yatra śrutismṛtyanumoditam /
nānyathā tat punaḥ kāryaṃ nyāyāpetaṃ vivarjayet // Kāty_051

dharmaśāstravicāreṇa mūlasāravivecanam /
yatrādhikriyate sthāne dharmādhikaraṇaṃ hi tat // Kāty_052

prātar utthāya nṛpatiḥ śaucaṃ kṛtvā samāhitaḥ /
guruṃ jyotirvidaṃ vaidyān devān viprān purohitān // Kāty_053

yathārham etān saṃpūjya supuṣpābharaṇāmbaraiḥ /
abhivandya ca gurvādīn sumukhāṃ praviśet sabhām // Kāty_054

vinītaveṣo nṛpatiḥ sabhāṃ gatvā samāhitaḥ /
āsīnaḥ prāṅmukhaḥ sthitvā paśyet kāryāṇi kāryiṇām /
saha traividyavṛddhaiś ca mantrajñaiś caiva mantribhiḥ // Kāty_055

saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ /
sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ // Kāty_056

saha sabhyaiḥ sthirair yuktaiḥ prājñair maulair dvijottamaiḥ /
dharmaśāstrārthakuśalair arthaśāstraviśāradaiḥ // Kāty_057

kulaśīlavayovṛttavittavadbhir amatsaraiḥ /
vaṇigbhiḥ syāt katipayaiḥ kulabhūtair adhiṣṭhitam // Kāty_058

śrotāro vaṇijas tatra kartavyā nyāyadarśinaḥ // Kāty_059

sabhāsthāneṣu pūrvāhṇe kāryāṇāṃ nirṇayaṃ nṛpaḥ /
kuryāc chāstrapraṇītena mārgeṇāmitrakarṣaṇaḥ // Kāty_060

divasasyāṣṭamaṃ bhāgaṃ muktvā kālatrayaṃ tu yat /
sa kālo vyavahārāṇāṃ śāstradṛṣṭaḥ paraḥ smṛtaḥ // Kāty_061

ādyād ahno 'ṣṭabhāgād yad ūrdhvaṃ bhāgatrayaṃ bhavet /
sa kālo vyavahārasya śāstre dṛṣṭo manīṣibhiḥ // Kāty_062

yadā kuryān na nṛpatiḥ svayaṃ kāryavinirṇayam /
tadā tatra niyuñjīta brāhmaṇaṃ śāstrapāragam // Kāty_063

dakṣaṃ kulīnamadhyastham anudvegakaraṃ sthiram /
paratra bhīruṃ dharmiṣṭham udyuktaṃ krodhavarjitam // Kāty_064

akrūro madhuraḥ snigdhaḥ kṣamāyāto vicakṣaṇaḥ /
utsāhavān alubdhaś ca vāde yojyo nṛpeṇa tu // Kāty_065

ekaśāstram adhīyāno na vidyāt kāryaniścayam /
tasmād bahvāgamaḥ kāryo vivādeṣūttamo nṛpaiḥ // Kāty_066

brāhmaṇo yatra na syāt tu kṣatriyaṃ tatra yojayet /
vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet // Kāty_067

ato 'nyair yat kṛtaṃ kāryam anyāyena kṛtaṃ tu tat /
niyuktair api vijñeyaṃ daivād yady api śāstrataḥ // Kāty_068

vyavahārāśritaṃ praśnaṃ pṛcchati prāṅ iti sthitiḥ /
vivecayati yas tasmin prāḍvivākas tataḥ smṛtaḥ // Kāty_069

anirṇīte tu yady arthe saṃbhāṣeta raho 'rthinā /
prāḍvivāko 'tha daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ // Kāty_070

alubdhā dhanavantaś ca dharmajñāḥ satyavādinaḥ /
sarvaśāstrapravīṇāś ca sabhyāḥ kāryā dvijottamāḥ // Kāty_071

nyāyaśāstram atikramya sabhyair yatra viniścitam /
tatra dharmo hy adharmeṇa hato hanti na saṃśayaḥ // Kāty_072

yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ // Kāty_073

adharmataḥ pravṛttaṃ tu nopekṣeran sabhāsadaḥ /
upekṣamāṇāḥ sanṛpā narakaṃ yānty adhomukhāḥ // Kāty_074

anyāyenāpi taṃ yāntaṃ ye 'nuyānti sabhāsadaḥ /
te 'pi tadbhāginas tasmād bodhanīyaḥ sa tair nṛpaḥ // Kāty_075

nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ /
vaktavyaṃ tatpriyaṃ tatra na sabhyaḥ kilviṣī bhavet // Kāty_076

sabhyenāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ /
śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ // Kāty_077

adharmāya yadā rājā niyuñjīta vivādinām /
vijñāpya nṛpatiṃ sabhyas tadā kāryaṃ nivartayet // Kāty_078

snehād ajñānato vāpi lobhād vā mohato 'pi vā /
tatra sabhyo 'nyathāvādī daṇḍyo 'sabhyaḥ smṛto hi saḥ // Kāty_079

kāryasya nirṇayaṃ samyag jñātvā sabhyas tato vadet /
anyathā naiva vaktavyaṃ vaktā dviguṇadaṇḍabhāk // Kāty_080

sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā /
kāryaṃ tu kāryiṇām eva niścitaṃ na vicālayet // Kāty_081

kulāni śreṇayaś caiva gaṇas tv adhikṛto nṛpaḥ /
pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram // Kāty_082

tapasvināṃ tu kāryāṇi traividyair eva kārayet /
māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt // Kāty_083

samyagvijñānasaṃpanno nopadeśaṃ prakalpayet /
utkṛṣṭajātiśīlānāṃ gurvācāryatapasvinām // Kāty_084

gotrasthitis tu yā teṣāṃ kramād āyāti dharmataḥ /
kuladharmaṃ tu taṃ prāhuḥ pālayet taṃ tathaiva tu // Kāty_085

kāle kāryārthinaṃ pṛcchet praṇataṃ purataḥ sthitam /
kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava // Kāty_086

kena kasmin kadā kasmāt pṛcched evaṃ sabhāgataḥ /
evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyair brāhmaṇaḥ sahaḥ // Kāty_087

vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param /
mudrāṃ vā nikṣipet tasmin puruṣaṃ vā samādiśet // Kāty_088

samarpito 'rthinā yo 'nyaḥ paro dharmādhikāriṇi /
prativādī sa vijñeyaḥ pratipannaś ca yaḥ svayam // Kāty_089

adhikāro 'bhiyuktasya netarasyāsty asaṅgateḥ /
itaro 'py abhiyuktena pratirodhikṛto mataḥ // Kāty_090

arthinā saṃniyukto vā pratyarthiprahito 'pi vā /
yo yasyārthe vivadate tayor jayaparājayau // Kāty_091

dāsāḥ karmakarāḥ śiṣyā niyuktā bāndhavās tathā /
vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍabhāk // Kāty_092

brahmahatyāsurāpānasteyagurvaṅganāgame /
anyeṣu cātipāpeṣu prativādī na dīyate // Kāty_093

manuṣyamāraṇe steye paradārābhimarśane /
abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣaṇe // Kāty_094

pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca /
prativādī na dātavyaḥ kartā tu vivadet svayam // Kāty_095

dharmotsukān abhyudaye rogiṇo 'tha jaḍān api /
asvasthamattonmattārtastriyo nāhvānayen nṛpaḥ // Kāty_096

na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām /
sarvavarṇottamāṃ kanyāṃ tā jñātiprabhukāḥ smṛtāḥ // Kāty_097

tadadhīnakuṭumbinyaḥ svairiṇyo gaṇikāś ca yāḥ /
niṣkulā yāś ca patitās tāsām āhvānam iṣyate // Kāty_098

saśastro 'nuttarīyo vā muktakeśaḥ sahāsanaḥ /
vāmahas tena vā vādaṃ vadan daṇḍam avāpnuyāt // Kāty_099

āhūtas tv avamanyeta yaḥ śakto rājaśāsanam /
tasya kuryān nṛpo daṇḍaṃ vidhidṛṣṭena karmaṇā // Kāty_100

hīne karmāṇi pañcāśanmadhyame dviśatāvaraḥ /
gurukāryeṣu daṇḍaḥ syān nityaṃ pañcaśatāvaraḥ // Kāty_101

kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani // Kāty_102

utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
yācam ānāya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā // Kāty_103

āvedya tu nṛpe kāryam asaṃdigdhe pratiśrute /
tadāsedhaṃ prayuñjīta yāvad āhvānadarśanam // Kāty_104

āsedhayogya āsiddha utkrāman daṇḍam arhati // Kāty_105

yas tv indriyanirodhena vyāhārocchvasanādibhiḥ /
āsedhayed anāsedhyaṃ sa daṇḍyo na tv atikramī // Kāty_106

vṛkṣaparvatam ārūḍhā hastyaśvarathanausthitāḥ /
viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ // Kāty_107

vyādhyārtā vyasanasthāś ca yajamānās tathaiva ca /
anuttīrṇāś ca nāsedhyā mattonmattajaḍās tathā // Kāty_108

na karṣako bījakāle senākāle tu sainikaḥ /
pratijñāya prayātaś ca kṛtakālaś ca nāntarā // Kāty_109

udyuktaḥ karṣakaḥ sasye toyasyāgamane tathā /
ārambhāt saṃgrahaṃ yāvat tatkālaṃ na vivādayet /
āsedhayaṃs tv anāsedhyaṃ rajñā śāsya iti sthitiḥ // Kāty_110

abhiyuktaś ca ruddhaś ca tiṣṭheyuś ca nṛpājñayā /
na tasyānyena kartavyam abhiyuktaṃ vidur budhāḥ // Kāty_111

ekāhadvyāhādyapekṣaṃ deśakālādyapekṣayā /
dūtāya sādhite kārye tena bhaktaṃ pradāpayet // Kāty_112

deśakālavayaḥśaktyādyapekṣaṃ bhojanaṃ smṛtam /
ākārakasya sarvatra iti tattvavido viduḥ // Kāty_113

na svāmī na ca vai śatruḥ svāminādhikṛtas tathā /
niruddho daṇḍitaś caiva saṃśayasthāś ca na kvacit // Kāty_114

naiva rikthī na riktaś ca na caivātyantavāsinaḥ /
rājakāryaniyuktaś ca ye ca pravrajitā narāḥ // Kāty_115

nāśakto dhanine dātuṃ daṇḍaṃ rājñe ca tatsamam /
jīvan vāpi pitā yasya tathaivecchāpravartakaḥ /
nāvijñāto grahītavyaḥ pratibhūtvakriyāṃ prati // Kāty_116

atha cet pratibhūr nāsti vādayogyasya vādinaḥ /
sa rakṣito dinasyānte dadyād dūtāya vetanam // Kāty_117

dvijātiḥ pratibhūhīno rakṣyaḥ syād bāhyacāribhiḥ /
śūdrādīn pratibhūhīnān bandhayen nigaḍena tu // Kāty_118

atikrame 'payāte ca daṇḍayet taṃ paṇāṣṭakam /
nityakarmāparodhas tu kāryaḥ sarvavarṇinām // Kāty_119

grahītagrahaṇo nyāye na pravartyo mahībhṛtā /
tasya vā tatsamarpyaṃ syāt sthāpayed vā parasya tat // Kāty_120

tatrābhiyoktā prāg brūyād abhiyuktas tv anantaram /
tayor ante sadasyāstu prāḍvivākas tataḥ param // Kāty_121

yasya syād adhikā pīḍā kāryaṃ vāpy adhikaṃ bhavet /
pūrvapakṣo bhavet tasya na yaḥ pūrvaṃ nivedayet // Kāty_122

yasya vārthagatā pīḍā śārīrī vādhikā bhavet /
tasyārthivādo dātavyo na yaḥ pūrvaṃ nivedayet // Kāty_123

niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tirthi tathā /
velāṃ pradeśaṃ viṣayaṃ sthānaṃ jātyākṛtī vayaḥ // Kāty_124

sādhyapramāṇaṃ dravyaṃ ca saṃkhyāṃ nāma tathātmanaḥ /
rājñāṃ ca kramaśo nāma nivāsaṃ sādhyanāma ca // Kāty_125

kramāt pitṝṇāṃ nāmāni pīḍāṃ cāhartṛdāyakau /
kṣamāliṅgāni cānyāni pakṣaṃ saṃkīrtya kalpayet // Kāty_126

deśaś caiva tathā sthānaṃ saṃniveśas tathaiva ca /
jātiḥ saṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca // Kāty_127

pitṛpaitāmahaṃ caiva pūrvarājānukīrtanam /
sthāvareṣu vivādeṣu daśaitāni niveśayet // Kāty_128

rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet /
tad om iti likhet sarvaṃ vādinaḥ phalakādiṣu // Kāty_129

adhikān śodhayed arthān nyūnāṃś ca pratipūrayet /
bhūmau niveśayet tāvad yāvat pakṣaḥ pratiṣṭhitaḥ // Kāty_130

pūrvapakṣaṃ svabhāvoktaṃ prāḍvivāko 'bhilekhayet /
pāṇḍulekhena phalake tataḥ patre viśodhitam // Kāty_131

anyad uktaṃ likhed anyad yo 'rthipratyarthināṃ vacaḥ /
cauravac chāsayet taṃ tu dhārmikaḥ pṛthivīpatiḥ // Kāty_132

sollekhanaṃ vā labhate try ahaṃ saptāham eva vā /
matir utpadyate yāvad vivāde vaktum icchataḥ // Kāty_133

yasmāt kāryasamārambhāc cirāt tena viniścayaḥ /
tasmāt na labhate kālam abhiyuktas tu kālabhāk // Kāty_134

matir notsahate yatra vivāde kāryam icchatoḥ /
dātavyas tatra kālaḥ syād arthipratyarthinor api // Kāty_135

yaś ca rāṣṭraviruddhaś ca yaś ca rājñā vivarjitaḥ /
anekapadasaṃkīrṇaḥ pūrvapakṣo na siddhyati // Kāty_136

bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitam /
kāmaṃ tad api gṛhṇīyād rājā tattvabubhutsayā // Kāty_137

deśakālavihīnaś ca dravyasaṃkhyāvivarjitaḥ /
sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate // Kāty_138

nyāyasthaṃ necchate kartum anyāyaṃ vā karoty ayam /
na lekhayati yat tv evaṃ tasya pakṣo na sidhyati // Kāty_139

aprasiddhaṃ nirābādhaṃ nirarthaṃ niṣprayojanam /
asādhyaṃ vā viruddhaṃ vā pakṣābhāsaṃ vivarjayet // Kāty_140

pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam /
niścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ // Kāty_141

svalpākṣaraḥ prabhūtārtho niḥsaṃdigdho nirākulaḥ /
virodhikāraṇair mukto virodhipratiṣedhakaḥ // Kāty_142

yadā tv evaṃ vidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā /
dadyāt tatpakṣasaṃbaddhaṃ prativādī tadottaram // Kāty_143

śrāvyamāṇo 'rthinā yatra yo hy artho na vighātitaḥ /
dānakāle 'thavā tūṣṇīṃ sthitaḥ so 'rtho 'numoditaḥ // Kāty_144

śrutvā lekhyagataṃ tv arthaṃ pratyarthī kāraṇād yadi /
kālaṃ vivāde yāceta tasya deyo na saṃśayaḥ // Kāty_145

sadyo vaikāhapañcāhatryahaṃ vā gurulāghavāt /
labhetāsau tripakṣaṃ vā saptāhaṃ vā ṛṇādiṣu // Kāty_146

kālaṃ śaktiṃ viditvā tu kāryāṇāṃ ca balābalam /
alpaṃ vā bahu vā kālaṃ dadyāt pratyarthine prabhuḥ // Kāty_147

dinaṃ māsārdhamāsau vā ṛtuḥ saṃvatsaro 'pi vā /
kriyāsthityanurūpas tu deyaṃ kālaḥ pareṇa tu // Kāty_148

vyapaiti gauravaṃ yatra vināśas tyāga eva vā /
kālaṃ tatra na kurvīta kāryam ātyayikaṃ hi tat // Kāty_149

dhenāv anaḍuhi kṣetre strīṣu prajanane tathā /
nyāse yācitake datte tathaiva krayavikraye // Kāty_150

kanyāyā dūṣaṇe steye kalahe sāhase nidhau /
upadhau kauṭasākṣye ca sadya eva vivādayet // Kāty_151

sāhasasteyapāruṣyago'bhiśāpe tathātyaye /
bhūmau vivādayet kṣipram akāle 'pi bṛhaspatiḥ // Kāty_152

sadyaḥ kṛteṣu kāryeṣu sadya eva vivādayet /
kālātīteṣu vā kālaṃ dadyāt pratyarthine prabhuḥ // Kāty_153

sadyaḥ kṛte sadya eva māsātīte dinaṃ bhavet /
ṣaḍābdike trirātraṃ syāt saptāhaṃ dvādaśābdike // Kāty_154

viṃśatyabde daśāhaṃ tu māsārdhaṃ vā labheta saḥ /
māsaṃ triṃśatsamātīte tripakṣaṃ parato bhavet // Kāty_155

kālaṃ saṃvatsarād arvāk svayam eva yathepsitam /
saṃvatsaraṃ jaḍonmattamanaske vyādhipīḍite // Kāty_156

digantaraprapanne vā ajñātārthe ca vastuni /
mūlaṃ vā sākṣiṇo vātha paradeśe sthitā yadā // Kāty_157

tatra kālo bhavet puṃsām ā svadeśasamāgamāt /
datte 'pi kāle deyaṃ syāt punaḥ kāryasya gauravāt // Kāty_158

pūrvapakṣaśrutārthas tu pratyarthī tadanantaram /
pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ nivedayet // Kāty_159

ācāradravyadāneṣṭakṛtyopasthānanirṇaye /
nopasthito yadā kaścic chalaṃ tatra na kārayet // Kāty_160

daivarājakṛto doṣas tasmin kāle yadā bhavet /
abādhatyāgamātreṇa na bhavet sa parājitaḥ // Kāty_161

daivarājakṛtaṃ doṣaṃ sākṣibhiḥ pratipādayet /
jaihmyena vartamānasya daṇḍo dāpyas tu taddhanam // Kāty_162

abhiyukto 'bhiyoktāram abhiyuñjīta karhicit /
anyatra daṇḍapāruṣyasteyasaṃgrahaṇātyayāt // Kāty_163

yāvan yasmin samācāraḥ pāraṃparyakramāgataḥ /
taṃ pratīkṣya yathānyāyam uttaraṃ dāpayen nṛpaḥ // Kāty_164

satyaṃ mithyottaraṃ caiva pratyavaskandanaṃ tathā /
pūrvanyāyavidhiś caivam uttaraṃ syāc caturvidham // Kāty_165

śrutvā bhāṣārtham anyas tu yadā taṃ pratiṣedhati /
arthataḥ śabdato vāpi mithyā tajjñeyam uttaraṃ // Kāty_166

abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam /
mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ // Kāty_167

sādhyasya satyavacanaṃ pratipattir udāhṛtā // Kāty_168

mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
ajātaś cāsmi tatkāla iti mithyā caturvidham // Kāty_169

yo 'rthinārthaḥ samuddiṣṭaḥ pratyarthī yadi taṃ tathā /
prapadya kāraṇaṃ brūyād ādharyaṃ gurur abravīt // Kāty_170

ācāreṇāvasanno 'pi punar lekhayate yadi /
so 'bhidheyo jitaḥ pūrvaṃ prāṅnyāyas tu sa ucyate // Kāty_171

vibhāvayāmi kulikaiḥ sākṣibhir likhitena vā /
jitaś caiva mayāyaṃ prāk prāṅnyāyastriprakārakaḥ // Kāty_172

aprasiddhaṃ viruddhaṃ yad atyalpam atibhūri ca /
saṃdigdhāsaṃbhavāvyaktam anyārthaṃ cātidoṣavat // Kāty_173

avyāpakaṃ vyastapadaṃ nigūḍhārthaṃ tathākulam /
vyākhyāgamyam asāraṃ ca nottaraṃ śasyate budhaiḥ // Kāty_174

yadvyastapadam avyāpi nigūḍhārthaṃ tathākulam /
vyākhyāgamyam asāraṃ ca nottaraṃ svārthasiddhaye // Kāty_175

cihnākārasahasraṃ tu samayaṃ cāvijānatā /
bhāṣāntareṇa vā proktam aprasiddhaṃ tad uttaram // Kāty_176

pratidattaṃ mayā bālye pratidattaṃ mayā na hi /
yad evam āha vijñeyaṃ viruddhaṃ tad ihottaraṃ // Kāty_177

jitaḥ purā mayāyaṃ ca tv arthe 'sminn iti bhāṣitum /
purā mayāyam iti yat tad ūnaṃ cottaraṃ smṛtam // Kāty_178

gṛhītam iti vācye tu kāryaṃ tena kṛtaṃ mayā /
purā gṛhītaṃ yad dravyam iti yac cātibhūri tat // Kāty_179

deyaṃ mayeti vaktavye mayādeyam itīdṛśam /
saṃdigdham uttaraṃ jñeyaṃ vyavahāre budhais tadā // Kāty_180

balābalena caitena sāhasaṃ sthāpitaṃ purā /
anuktam etan manyante tad anyārtham itīritam // Kāty_181

asmai dattaṃ mayā sārdhaṃ sahasram iti bhāṣite /
pratidattaṃ tadardhaṃ yat tad ihāvyāpakaṃ smṛtam // Kāty_182

pūrvavādī kriyāṃ yāvat samyaṅ naiva niveśayet /
mayā gṛhītaṃ pūrvaṃ no tad vyastapadam ucyate // Kāty_183

tatkiṃ tāmarasaṃ kaścid agṛhītaṃ pradāsyati /
nigūḍhārthaṃ tu tat proktam uttaraṃ vyavahārataḥ // Kāty_184

kiṃ tenaiva sadā deyaṃ mayā deyaṃ bhaved iti /
etad akulam ity uktam uttaraṃ tadvido viduḥ // Kāty_185

kākasya dantā no santi santītyādi yad uttaram /
asāram iti tattvena samyaṅ nottaram iṣyate // Kāty_186

prastutād alpam avyaktaṃ nyūnādhikam asaṅgatam /
avyāpyasāraṃ saṃdigdhaṃ pratipakṣaṃ na laṅghayet // Kāty_187

saṃdigdham anyatprakṛtād atyalpam atibhūri ca /
pakṣaikadeśavyāpyeva tat tu naivottaraṃ bhavet // Kāty_188

pakṣaikadeśe yat satyam ekadeśe ca kāraṇam /
mithyā caivaikadeśe ca saṅkarāt tad anuttaram // Kāty_189

na caikasmin vivāde tu kriyā syād vādinor dvayoḥ /
na cārthasiddhir ubhayor na caikatra kriyādvayam // Kāty_190

prapadya kāraṇaṃ pūrvam anyadgurutaraṃ yadi /
prativākyagataṃ brūyāt sādhyate tad dhi netarat // Kāty_191

yathārtham uttaraṃ dadyād ayacchantaṃ ca dāpayet /
sāmabhedādibhir mārgair yāvat so 'rthaḥ samutthitaḥ // Kāty_192

mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā /
uttarāntargataṃ cāpi tadgrāhyam ubhayor api // Kāty_193

upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ /
atikrānte saptarātre jito 'sau dātum arhati // Kāty_194

śrāvayitvā yathākāryaṃ tyajed anyad vaded asau /
anyapakṣāśrayas tena kṛto vādī sa hīyate // Kāty_195

na mayābhihitaṃ kāryam abhiyujya paraṃ vadet /
vibruvaṃś ca bhaved evaṃ hīnaṃ tam api nirdiśet // Kāty_196

lekhayitvā tu yo vākyaṃṃ hīnaṃ vāpy adhikaṃ punaḥ /
vaded vādī sa hīyeta nābhiyogaṃ tu so 'rhati // Kāty_197

sabhyāś ca sākṣiṇaś caiva kriyā jñeyā manīṣibhiḥ /
tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate // Kāty_198

āhvānād anupasthānāt sadya eva prahīyate // Kāty_199

brūhīt yukto 'pi na brūyāt sadyo bandhanam arhati /
dvitīye 'hani durbuddher vidyāt tasya parājayam // Kāty_200

vyājenaiva tu yatrāsau dīrghakālam abhīpsati /
sāpadeśaṃ tu tad vidyād vādahānikaraṃ smṛtam // Kāty_201

anyavādī paṇān pañca kriyādveṣī paṇān daśa /
nopasthātā daśa dvau ca ṣoḍaśaiva niruttaraḥ /
āhūtaprapalāyī ca paṇān grāhyas tu viṃśatim // Kāty_202

trir āhūtam anāyāntam āhūtaprapalāyinam /
pañcarātram atikrāntaṃ vinayet taṃ mahīpatiḥ // Kāty_203

śrāvitavyavahārāṇām ekaṃ yatra prabhedayet /
vādinaṃ lobhayec caiva hīnaṃ tam iti nirdiśet // Kāty_204

bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam /
etāni vādinor arthasya vyavahāre sa hīyate // Kāty_205

doṣānurūpaṃ saṃgrāhyaḥ punarvādo na vidyate /
ubhayor likhite vācye prārabdhe kāryaniścaye /
ayuktaṃ tatra yo brūyāt tasmād arthāt sa hīyate // Kāty_206

sākṣiṇo yas tu nirdiśya kāmato na vivādayet /
sa vādī hīyate tasmāt triṃśadrātrāt pareṇa tu // Kāty_207

palāyanānuttaratvād anyapakṣāśrayeṇa ca /
hīnasya gṛhyate vādo na svavākyajitasya tu // Kāty_208

yo hīnavākyena jitas tasyoddhāraṃ vidur budhāḥ /
svavākyahīno yas tu syāt tasyoddhāro na vidyate // Kāty_209

āvedya pragṛhītārthāḥ praśamaṃ yānti ye mithaḥ /
sarve dviguṇadaṇḍyāḥ syuḥ vipralambhān nṛpasya te // Kāty_210

kāraṇāt pūrvapakṣo 'pi hy uttaratvaṃ prapadyate /
ataḥ kriyā tadā proktā pūrvapakṣaprasādhinī // Kāty_211

śodhite likhite samyag iti nirdoṣa uttare /
pratyarthino 'rthino vāpi kriyākaraṇam iṣyate // Kāty_212

vādinā yad abhipretaṃ svayaṃ sādhayitum sphuṭam /
tat sādhyaṃ sādhanaṃ yena tat sādhyaṃ sādhyate 'khilam // Kāty_213

likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ viduḥ /
leśoddeśas tu yuktiḥ syād divyānīha viṣādayaḥ // Kāty_214

pūrvavāde 'pi likhite yathākṣaram aśeṣataḥ /
arthī tṛtīyapāde tu kriyayā pratipādayet // Kāty_215

kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriyocyate /
dvibhedā sā punarjñeyā daivikī mānuṣī tathā /
mānuṣī likhyasākṣyādir vadhādir daivikī matā // Kāty_216

saṃbhave sākṣiṇāṃ prājño daivikīṃ varjayet kriyāṃ /
saṃbhave tu prayuñjāno daivikīṃ hīyate tataḥ // Kāty_217

yady eko mānuṣīṃ brūyād anyo brūyāt tu daivikīm /
mānuṣīṃ tatra gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ // Kāty_218

yady ekadeśavyāptāpi kriyā vidyeta mānuṣī /
sā grāhyā na tu pūrṇāpi daivikī vadatāṃ nṛṇām // Kāty_219

pañcaprakāraṃ daivaṃ syān mānuṣaṃ trividhaṃ smṛtam // Kāty_220

kriyāṃ balavatīṃ muktvā durbalāṃ yo 'valambate /
sa jaye 'vadhṛte sabhyaiḥ punas tāṃ nāpnuyāt kriyām // Kāty_221

sārabhūtaṃ padaṃ muktvā asārāṇi bahūny api /
saṃsādhayet kriyā yā tu tāṃ jahyāt sāravarjitām /
pakṣadvayaṃ sādhayed yā tāṃ jahyād dūrataḥ kriyām // Kāty_222

kriyā na daivikī proktā vidyāmāneṣu sākṣiṣu /
lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ // Kāty_223

kālena hīyate lekhyaṃ dūṣitaṃ nyāyatas tathā /
alekhyasākṣike daivīṃ vyavahāre vinirdiśet /
daivasādhye pauruṣeyīṃ na lekhyaṃ vā prayojayet // Kāty_224

pūgaśreṇigaṇādīnāṃ yā sthitiḥ parikīrtitā /
tasyās tu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ // Kāty_225

dvāramārgakriyābhogajalavāhādike tathā /
bhuktir eva hi gurvī syān na lekhyaṃ na ca sākṣiṇaḥ // Kāty_226

dattādatte 'tha bhṛtyānāṃ svāminā nirṇaye sati /
vikrayādānasaṃbandhe krītvā dhanam ayacchati // Kāty_227

dyūte samāhvaye caiva vivāde samupasthite /
sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhyakam // Kāty_228

prakrānte sāhase vāde pāruṣye daṇḍavācike /
balodbhūteṣu kāryeṣu sākṣiṇo divyam eva vā // Kāty_229

gūḍhasāhasikānāṃ tu prāptaṃ divyaiḥ parīkṣaṇam /
yukticihneṅgitākāravākcakṣuśceṣṭitair nṛṇām // Kāty_230

uttameṣu ca sarveṣu sāhaseṣu vicārayet /
sadbhāvaṃ divyadṛṣṭena satsu sākṣiṣu vai bhṛguḥ // Kāty_231

samatvaṃ sākṣiṇāṃ yatra divyais tatrāpi śodhayet /
prāṇāntikavivādeṣu vidyāmāneṣu sākṣiṣu /
divyam ālambate vādī na pṛcchet tatra sākṣiṇaḥ // Kāty_232

ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā /
daivikī vā kriyā proktā prajānāṃ hitakāmyayā // Kāty_233

codanā pratikālaṃ ca yuktileśas tathaiva ca /
tṛtīyaḥ śapathaḥ proktaḥ tair ṛṇaṃ sādhayet kramāt // Kāty_234

abhīkṣṇaṃ codyamāno 'pi pratihanyān na tadvacaḥ /
triḥ catuḥ pañcakṛtvo vā parato 'rthaṃ samācaret // Kāty_235

codanāpratighāte tu yuktileśaiḥ samanviyāt /
deśakālārthasaṃbandhaparimāṇakriyādibhiḥ // Kāty_236

yuktiṣv apy asamarthāsu śapathair eva niṇayet /
arthakālabalāpekṣair agnyambusukṛtādibhiḥ // Kāty_237

yatra syāt sopadhaṃ lekhyaṃ tadrājñaḥ śrāvitaṃ yadi /
divyena śodhayet tatra rājā dharmāsanasthitaḥ // Kāty_238

vākpāruṣye ca bhūmau ca divyaṃ na parikalpayet // Kāty_239

sthāvareṣu vivādeṣu divyāni paridhārayet /
sākṣibhir likhitenārthe bhuktyā caiva prasādhayet // Kāty_240

pramāṇair hetunā vāpi divyenaiva tu niścayam /
sarveṣv eva vivādeṣu sadā kuryān narādhipaḥ // Kāty_241

likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam /
anumānaṃ vidur hetuṃ tarkaṃ caiva manīṣiṇaḥ // Kāty_242

pūrvābhāve pareṇaiva nānyathaiva kadācana /
pramāṇair vādinirdiṣṭair bhuktyā likhitasākṣibhiḥ // Kāty_243

na kaścid abhiyoktāraṃ divyeṣu viniyojayet /
abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ // Kāty_244

mithyoktau sa catuṣpāt syāt pratyavaskandane tathā /
prāṅnyāye sa ca vijñeyo dvipāt saṃpratipattiṣu // Kāty_245

parājayaś ca dvividhaḥ paroktaḥ svokta eva ca /
paroktaḥ syād daśavidhaḥ svokta ekavidhaḥ smṛtaḥ // Kāty_246

vivādāntarasaṃkrāntiḥ pūrvottaraviruddhatā /
dūṣaṇaṃ svakriyotpatteḥ paravākyopapādanam // Kāty_247

anirdeśaś ca deśasya nirdeśo 'deśakālayoḥ /
sākṣiṇām upajāpaś ca vidveṣo vacanasya ca // Kāty_248

lekhyaṃ tu dvividhaṃ proktaṃ svahastānyakṛtaṃ tathā /
asākṣimatsākṣimac ca siddhir deśasthites tayoḥ // Kāty_249

grāhakeṇa svahastena likhitaṃ sākṣivarajitam /
svahastalekhyaṃ vijñeyaṃ pramāṇaṃ tatsmṛtaṃ budhaiḥ // Kāty_250

utpattijātisaṃjñāṃ ca dhanasaṃkhyāṃ ca lekhayet /
smaraty evaṃ prayuktasya naśyed arthas tv alekhitaḥ // Kāty_251

lekhyaṃ tu sākṣimatkāryam aviluptākṣarakramam /
deśācārasthitiyutaṃ samagraṃ sarvavastuṣu // Kāty_252

varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram /
ahīnakramacihnaṃ ca lekhyaṃ tat siddhim āpnuyāt // Kāty_253

cātruvidyapuraśreṇīgaṇapaurādikasthitiḥ /
tatsidhyarthaṃ tu yal lekhyaṃ tad bhavet sthitipatrakam // Kāty_254

abhiśāpe samuttīrṇe prāyaścitte kṛte janaiḥ /
viśuddhipatrakaṃ jñeyaṃ tebhyaḥ sākṣisamanvitam // Kāty_255

uttameṣu samasteṣu abhiśāpe samāgate /
vṛttānuvādalekhyaṃ yat taj jñeyaṃ sandhipatrakam // Kāty_256

sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate // Kāty_257

rājñaḥ svahastasaṃyuktaṃ samudrācihnitaṃ tathā /
rājakīyaṃ smṛtaṃ lekhyaṃ sarveṣv artheṣu sākṣimat // Kāty_258

arthipratyarthivākyāni pratijñā sākṣivāk tathā /
nirṇayaś ca yathā tasya yathā cāvadhṛtaṃ svayam // Kāty_259

etad yathākṣaraṃ lekhye yathāpūrvaṃ niveśayet /
abhiyoktṛabhiyuktānāṃ vacanaṃ prāṅ niveśayet // Kāty_260

sabhyānāṃ prāḍvivākasya kulānāṃ vā tataḥ param /
niścayaṃ smṛtiśāstrasya mataṃ tatraiva lekhayet // Kāty_261

siddhenārthena saṃyojyo vādī satkārapūrvakam /
lekhyaṃ svahastasaṃyuktaṃ tasmai dadyāt tu pārthivaḥ // Kāty_262

sabhāsadaś ca ye tatra smṛtiśāstravidaḥ sthitāḥ /
yathālekhyavidhhau tadvat svahastaṃ tatra dāpayet // Kāty_263

anena vidhinā lekhyaṃ paścātkāraṃ vidur budhāḥ /
nirastā tu kriyā yatra pramāṇenaiva vādinā /
paścātkāro bhavet tatra na sarvāsu vidhīyate // Kāty_264

anyavādīādihīnebhya itareṣāṃ pradīyate /
vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam // Kāty_265

rājājñayā samāhūya yathānyāyaṃ vicārayet /
lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ // Kāty_266

varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram /
ahīnakramacihnaṃ ca lekhyaṃ tatsiddhim āpnuyāt // Kāty_267

deśācārayutaṃ varṣam āsapakṣādivṛddhimat /
ṛṇisākṣilekhakānām hastāṅgam lekhyam ucyate // Kāty_268

sthānabhraṣṭās tv apaṅktisthāḥ saṃdigdhā lakṣaṇacyutāḥ /
yadā tu saṃsthitā varṇāḥ kūṭalekhyaṃ tadā bhavet // Kāty_269

deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam /
kṛtam asvāminā yac ca sādhyahīnaṃ ca duṣyati // Kāty_270

mattenopādhibhītena tathonmattena pīḍitaiḥ /
strībhir bālāsvatantraiś ca kṛtaṃ lekhyaṃ na sidhyati // Kāty_271

khyāpitaṃ ced dvitīye 'hni na kaścid vinivartayet /
tathā tat syāt pramāṇaṃ tu mattonmattakṛtād ṛte // Kāty_272

sākṣidoṣād bhaved duṣṭaṃ patraṃ vai lekhakasya vā /
dhanikasyopadhādoṣāt tathā dhāraṇikasya vā // Kāty_273

duṣṭair duṣṭaṃ bhavel lekhyaṃ śuddhaṃ śuddhair vinirdiśet /
tat patram upadhāduṣṭaiḥ sākṣilekhakakārakaiḥ // Kāty_274

pramāṇasya hi ye doṣā vaktavyās te vivādinā /
gūḍhās tu prakaṭāḥ sabhyaiḥ kāle śāstrapradarśanāt // Kāty_275

sākṣilekhakakartāraḥ kūṭatāṃ yānti te yathā /
tathā doṣāḥ prayoktavyā duṣṭair lekhyaṃ praduṣyāta // Kāty_276

na lekhakena likhitaṃ na dṛṣṭaṃ sākṣibhis tathā /
evaṃ pratyarthinokte tu kūṭalekhyaṃ prakīrtitam // Kāty_277

nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate // Kāty_278

evaṃ duṣṭaṃ nṛpasthāne yasmiṃs tad dhi vicāryate /
vimṛśya brāhmaṇaiḥ sārdhaṃ patradoṣān nirūpayet // Kāty_279

yena te kūṭatāṃ yānti sākṣilekhakakārakāḥ /
tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhiṃ vinirdiśet // Kāty_280

dhanikena svahastena likhitaṃ sākṣivarjitam /
bhavet kūṭaṃ na cet kartā kṛtaṃ hīti vibhāvayet // Kāty_281

dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnate /
patrasthaiḥ sākṣibhir vācyo lekhakasya matena vā // Kāty_282

kṛtākṛtavivādeṣu sākṣibhiḥ patranirṇayaḥ /
dūṣite patrake vādī tadārūḍhāṃs tu nirdiśet // Kāty_283

trividhasyāpi lekhyasya bhrāntiḥ sañjāyate nṛṇām /
ṛṇisākṣilekhakānāṃ hastoktyā sādhayet tataḥ // Kāty_284

atha pañcatvam āpanno lekhakaḥ saha sākṣibhiḥ /
tatsvahastādibhis teṣāṃ viśudhyet tu na saṃśayaḥ // Kāty_285

ṛṇisvahastasaṃdehe jīvato vā mṛtasya vā /
tatsvahastakṛtair anyaiḥ patrais tallekhyanirṇayaḥ // Kāty_286

samudre 'pi lekhye mṛtāḥ sarve 'pi te sthitāḥ (?) /
likhitaṃ tatpramāṇaṃ tu mṛteṣv api hi teṣu ca // Kāty_287

pratyakṣam anumānena na kadācit prabādhyate /
tasmāl lekhyasya duṣṭasya vacobhiḥ sākṣiṇāṃ bhavet // Kāty_288

nirṇayaḥ svadhanārthaṃ hi patraṃ dūṣayati svayam /
likhitaṃ likhitenaiva sākṣimatsākṣibhir haret // Kāty_289

kūṭoktau sākṣiṇāṃ vākyāl lekhakasya ca patrakam /
nayec chuddhiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam // Kāty_290

āḍhyasya nikaṭasthasya yac chaktena na yācitam /
śuddharṇaśaṅkayā tat tu lekhyaṃ durbalatām iyāt // Kāty_291

lekhyaṃ triṃśatsamātītam adṛṣṭāśrāvitaṃ ca yat /
na tat siddhim avāpnoti tiṣṭhatsv api hi sākṣiṣu // Kāty_292

prayukte śāntalābhe tu likhitaṃ yo na darśayet /
naiva yāceta ṛṇikaṃ na tat siddhim avāpnuyāt // Kāty_293

paścāt kāranibaddhaṃ yat tad yatnena vicārayet /
yadi syād yuktiyuktaṃ tu pramāṇaṃ likhitaṃ tadā // Kāty_294

anyathā dūrataḥ kāryaṃ punar eva vinirṇayet /
atathyaṃ tathyabhāvena sthāpitaṃ jñānavibhramāt /
nivartyaṃ tatpramāṇaṃ syād yatnenāpi kṛtaṃ nṛpaiḥ // Kāty_295

mudrāśuddhaṃ kriyāśuddhaṃ bhuktiśuddhaṃ sacihnakam /
rājñaḥ svahastasaṃśuddhaṃ śuddhim āyāti śāsanam // Kāty_296

nirdoṣaṃ prathitaṃ yat tu lekhyaṃ tat siddhim āpnuyāt // Kāty_297

dṛṣṭe patre sphuṭān doṣān noktav ānṛṇiko yadi /
tato viṃśativarṣāṇi sthitaṃ patraṃ sthiraṃ bhavet // Kāty_298

śaktasya saṃnidhāv arthe yena lekhyena bhujyate /
varṣāṇi viṃśatiṃ yāvat tat patraṃ doṣavarjitam // Kāty_299

atha viṃśativarṣāṇi ādhir bhuktaḥ suniścitam /
tena lekhyena tat siddhir lekhyadoṣavivarjitā // Kāty_300

sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate /
tasya doṣāḥ pravaktavyā yāvad varṣāṇi viṃśatiḥ // Kāty_301

ādhānasahitaṃ yatra ṛṇaṃ lekhye niveśitam /
mṛtasākṣi pramāṇaṃ tu svalpabhogeṣu tadviduḥ // Kāty_302

prāptaṃ vānena cet kiñcid dānaṃ cāpy anirūpitam /
vināpi mudrayā lekhyaṃ pramāṇaṃ mṛtasākṣikam // Kāty_303

yadi labdhaṃ bhavet kiñcit prajñaptir vā kṛtā bhavet /
pramāṇam eva likhitaṃ mṛtā yady api sākṣiṇaḥ // Kāty_304

darśitaṃ pratikālaṃ yad grāhitaṃ smāritaṃ tathā /
lekhyaṃ sidhyati sarvatra mṛteṣv api ca sākṣiṣu // Kāty_305

na divyaiḥ sākṣibhir vāpi hīyate likhitaṃ kvacit /
lekhyadharmaḥ sadā śreṣṭho hy ato nānyena hīyate // Kāty_306

tadyuktapratilekhyena tadviśiṣṭena vā sadā /
lekhyakriyā nirasyeta nirasyānyena na kvacit // Kāty_307

darpaṇasthaṃ yathā bimbam asatsad iva dṛśyate /
tathā lekhyasya bimbāni kurvanti kuśalā janāḥ // Kāty_308

dravyaṃ gṛhītvā yal lekhyaṃ parasmai saṃpradīyate /
channam anyena cārūḍhaṃ saṃyataṃ cānyaveśmani // Kāty_309

datte vṛtte 'tha vā dravye kvacillikhitapūrvake /
eṣa eva vidhir jñeyo lekhyaśuddhivinirṇaye // Kāty_310

sthāvare vikrayādhāne lekhyaṃ kūṭaṃ karoti yaḥ /
sa samyagbhāvitaḥ kāryo jihvāpāṇyaṅghrivarjitaḥ // Kāty_311

malair yad bheditaṃ dagdhaṃ chidritaṃ vītam eva vā /
tad anyat kārayel lekhyaṃ svedenollikhitaṃ tathā // Kāty_312

likhitaṃ sākṣiṇo bhuktiḥ pramāṇatrayam iṣyate /
pramāṇeṣu smṛtā bhukteḥ sal lekhasamatā nṛṇām // Kāty_313

rathyānirgamanadvārajalavāhādisaṃśaye /
bhuktir eva tu gurvī syāt pramāṇeṣv iti niścayaḥ // Kāty_314

anumānād guruḥ sakṣī sākṣibhyo likhitaṃ guru /
avyāhatā tripuruṣī bhuktir ebhyo garīyasī // Kāty_315

nopabhoge balaṃ kāryam āhartrā tatsutena vā /
paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ // Kāty_316

bhuktis tu dvividhā proktā sāgamānāgamā tathā /
tripuruṣī yā svatantrā sā ced alpā tu sāgamā // Kāty_317

mukhyā paitāmahī bhuktiḥ paitṛkī cāpi saṃmatā /
tribhir etair avicchinnā sthirā ṣaṣṭyābdikī matā // Kāty_318

sāgamena tu bhuktena samyagbhuktaṃ yadā tu yat /
āhartā labhate tat tu nāpahāryaṃ tu tat kvacit // Kāty_319

pranaṣṭāgamalekhyena bhogārūḍhena vādinā /
kālaḥ pramāṇaṃ dānaṃ ca kīrtanīyāni saṃsadi // Kāty_320

smārtakāle kriyā bhūmeḥ sāgamā bhuktir iṣyate /
asmārte 'nugamābhāvāt kramāt tripuruṣāgatā // Kāty_321

ādau tu kāraṇaṃ madhye bhuktis tu sāgamā (?) /
kāraṇaṃ bhuktir evaikā saṃtatā yā tripauruṣī // Kāty_322

āhartā bhuktiyukto 'pi lekhyadoṣān viśodhayet /
tatsuto bhuktidoṣāṃs tu lekhyadoṣāṃs tu nāpnuyāt // Kāty_323

yenopāttaṃ hi yad dravyaṃ so 'bhiyuktas tad uddharet /
cirakālopabhoge 'pi bhuktis tasyaiva neṣyate // Kāty_324

cirantanam avijñātaṃ bhogaṃ lobhān na cālayet // Kāty_325

pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat // Kāty_326

tribhir eva tu yā bhuktā puruṣair bhū yathāvidhi /
lekhyābhāve 'pi tāṃ tatra caturthaḥ samavāpnuyāt // Kāty_327

yathā kṣīraṃ janayati dadhi kālād rasānvitam /
dānahetus tathā kālād bhogas tripuruṣāgataḥ // Kāty_328

bhuktir balavatī śāstre saṃtatā yā cirantanī /
vicchinnāpi sā jñeyā yā tu pūrvaprasādhitā // Kāty_329

na bhogaṃ kalpayet strīṣu devarājadhaneṣu ca /
bālaśrotriyavit te ca mātṛtaḥ pitṛtaḥ kramāt // Kāty_330

brahmacarī caret kaścid avrataṃ ṣaṭtriṃśadābdikam /
arthārthī cānyaviṣaye dīrghakālaṃ vasen naraḥ // Kāty_331

samāvṛtto 'vratī kuryāt svadhanānveṣaṇaṃ tataḥ /
pañcāśadābdiko bhogas tad dhanasyāpahārakaḥ // Kāty_332

pravivedaṃ dvādaśābdaḥ kālo vidyārthināṃ smṛtaḥ /
śilpavidyārthināṃ caiva grahaṇāntaḥ prakīrtitaḥ // Kāty_333

suhṛdbhir bandhubhiś caiṣāṃ yat svaṃ bhuktam apaśyatām /
nṛpāparādhināṃ caiva na tat kālena hīyate // Kāty_334

sanābhibhir bāndhavaiś ca yad bhuktaṃ svajanais tathā /
bhogāt tatra na siddhiḥ syād bhogam anyatra kalpayet // Kāty_335

arthinābhyarthito yas tu vighātaṃ na prayojayet /
tricatuḥpañcakṛtvo vā paras tad ṛṇī bhavet // Kāty_336

dānaṃ prajñāpanā bhedaḥ saṃpralobhakriyā ca yā /
cittāpanayanaṃ caiva hetavo hi vibhāvakāḥ // Kāty_337

eṣām anyatamo yatra vādinā bhāvito bhavet /
mūlakriyā tu tatra syād bhāvite vādinihnave // Kāty_338

na kālaharaṇaṃ kāryaṃ rājñā sākṣiprabhāṣaṇe /
mahān doṣo bhavet kālād dharmavyāvṛttilakṣaṇaḥ // Kāty_339

upasthitān parīkṣeta sākṣiṇo nṛpatiḥ svayam /
sākṣibhir bhāṣitaṃ vākyaṃ sabhyaiḥ saha parīkṣayet // Kāty_340

samyakkriyāparijñāne deyaḥ kālas tu sākṣiṇām /
saṃdigdhaṃ yatra sākṣyaṃ syāt sadyaḥ spaṣṭaṃ vivādayet // Kāty_341

sabhāntaḥ sākṣiṇaḥ sarvān arthipratyarthisaṃnidhau /
prāṅvivāko niyuñjīta vidhinānena sāntvayan // Kāty_342

yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ /
tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā // Kāty_343

devabrāhmanasānnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān /
udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn // Kāty_344

āhūya sākṣiṇaḥ pṛcchen niyamya śapathair bhṛśam /
samastān viditācārān vijñātārthān pṛthakpṛthak // Kāty_345

arthipratyarthisāṃnidhyād anubhūtaṃ tu yad bhavet /
tad grāhyaṃ sākṣiṇo vākyam anyathā na bṛhaspatiḥ // Kāty_346

prakhyātakulaśīlāś ca lobhamohavivarjitāḥ /
āptāḥ śuddhā viśiṣṭā ye teṣāṃ sākṣyam asaṃśayam // Kāty_347

vibhāvyo vādinā yādṛk sadṛśair eva bhāvayet /
notkṛṣṭaś cāvakṛṣṭas tu sākṣibhir bhāvayet sadā // Kāty_348

liṅginaḥ śreṇipūgāś ca vaṇigvrātās tathāpare /
samūhasthāś ca ye cānye vargās tān abravīd bhṛguḥ // Kāty_349

dāsacāraṇamallānāṃ hastyaśvāyudhajīvinām /
pratyekaikaṃ samūhānāṃ nāyakā vargiṇas tathā /
teṣāṃ vādaḥ svavargeṣu vargiṇas teṣu sākṣiṇaḥ // Kāty_350

strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ // Kāty_351

aśakya āgamo yatra videśaprativāsinām /
traividyaprahitaṃ tatra lekhyasākṣyaṃ pravādayet // Kāty_352

abhyantaras tu nikṣepe sākṣyam eko 'pi vācyate /
arthinā prahitaḥ sākṣī bhavaty eko 'pi dūtakaḥ // Kāty_353

saṃskṛtaṃ yena yat paṇyaṃ tat tenaiva vibhāvayet /
eka eva pramāṇaṃ sa vivāde tatra kīrtitaḥ // Kāty_354

lekhakaḥ prāṅvivākaś ca sabhyāś caivānupūrvaśaḥ /
nṛpe paśyati yat kāryaṃ sākṣiṇaḥ samudāhṛtāḥ // Kāty_355

anye punar anirdiṣṭāḥ sākṣiṇaḥ samudāhṛtāḥ /
grāmaś ca prāṅvivākaś ca rājā ca vyavahāriṇām // Kāty_356

kāryeṣv abhyantaro yaś ca arthinā prahitaś ca yaḥ /
kulyāḥ kulavivādeṣu bhaveyus te 'pi sākṣiṇaḥ // Kāty_357

rikthabhāgavivāde tu saṃdehe samupasthite /
kulyānāṃ vacanaṃ tatra pramāṇaṃ tadviparyaye // Kāty_358

sākṣiṇāṃ likhitānāṃ tu nirdiṣṭānāṃ ca vādinā /
teṣām eko 'nyathāvādī bhedāt sarve na sākṣiṇaḥ // Kāty_359

anyena hi kṛtaḥ sākṣī naivānyastaṃ vivādayet /
tadabhāve niyukto vā bāndhavo vā vivādayet // Kāty_360

tadvṛttijīvino ye ca tatsevāhitakāriṇaḥ /
tadbandhusuhṛdo bhṛtyā āptās te tu na sākṣiṇaḥ // Kāty_361

mātṛṣvasṛsutāś caiva sodaryāsutamātulāḥ /
ete sanābhayas tūktāḥ sākṣyaṃ teṣu na yojayet // Kāty_362

kulyāḥ saṃbandhinaś caiva vivāhyo bhaginīpatiḥ /
pitā bandhuḥ pitṛvyaś ca śvaśuro guravas tathā // Kāty_363

nagaragrāmadeśeṣu niyuktā ye padeṣu ca /
vallabhāś ca na pṛccheyur bhaktās te rājapūruṣāḥ // Kāty_364

ṛṇādiṣu parīkṣeta sākṣiṇaḥ sthirakarmasu /
sāhasātyayike caiva parīkṣā kutracit smṛtā // Kāty_365

vyāghāteṣu nṛpājñāyāḥ saṃgrahe sāhaseṣu ca /
steyapāruṣyayoś caiva na parīkṣeta sākṣiṇaḥ // Kāty_366

antarveśmani rātrau ca bahirgrāmāc ca yad bhavet /
eteṣv evābhiyogaś cen na parīkṣeta sākṣiṇaḥ // Kāty_367

na sākṣyaṃ sākṣibhir vācyam apṛṣṭair arthinā sadā /
na sākṣyaṃ teṣu vidyeta svayam ātmani yojayet // Kāty_368

lekhyārūḍhaś cottaraś ca sākṣī mārgadvayānvitaḥ // Kāty_369

atha svahastenārūḍhas tiṣṭhaṃś caikaḥ sa eva tu /
na cet pratyabhijānīyāt tatsvahastaiḥ prasādhayet // Kāty_370

arthinā svayam ānīto yo lekhye saṃniveśyate /
sa sākṣī likhito nāma smāritaḥ patrakād ṛte // Kāty_371

yas tu kāryaprasiddhyarthaṃ dṛṣṭvā kāryaṃ punaḥ punaḥ /
smāryate hy arthinā sākṣī sa smārita ihocyate // Kāty_372

prayojanārtham ānītaḥ prasaṅgād āgataś ca yaḥ /
dvau sākṣiṇau tv alikhitau pūrvapakṣasya sādhakau // Kāty_373

arthinā svārthasiddyarthaṃ pratyarthivacanaṃ sphuṭam /
yaḥ śrāvitaḥ sthito gūḍho gūḍhasākṣī sa ucyate // Kāty_374

sākṣiṇām api yaḥ sākṣyam uparyupari bhāṣate /
śravaṇāc chrāvaṇād vāpi sa sākṣyuttarasaṃjñitaḥ // Kāty_375

ullapyaṃ yasya viśrambhāt kāryaṃ vā viniveditam /
gūḍhacārī sa vijñeyaḥ kāryam adhyagatas tathā // Kāty_376

arthī yatra vipannaḥ syāt tatra sākṣī mṛtāntaraḥ /
pratyarthī ca mṛto yatra tatrāpy evaṃ prakalpyate // Kāty_377

lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ /
vādakāle tu vaktavyāḥ paścād uktān na dūṣayet // Kāty_378

ukter arthe sākṣiṇo yas tu dūṣayet prāgdūṣitān /
na ca tatkāraṇaṃ brūyāt prāpnuyāt pūrvasāhasam // Kāty_379

nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate // Kāty_380

pratyarthinārthinā vāpi sākṣidūṣaṇasādhane /
prastutārthopayogitvād vyavahārāntaraṃ na ca // Kāty_381

sākṣidoṣāḥ pravaktavyāḥ saṃsadi prativādinā /
patre vilikhya tān sarvān vācyaḥ pratyuttaraṃ tataḥ // Kāty_382

pratipattau tu sākṣitvam arhanti na kadācana /
ato 'nyathā bhāvanīyāḥ kriyayā prativādinā // Kāty_383

abhāvayan dhanam dāpyaḥ pratyarthī sākṣiṇaḥ sphuṭam /
bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ // Kāty_384

ākāro 'ṅgitaceṣṭābhis tasya bhāvaṃ vibhāvayet /
prativādī bhaved dhīnaḥ so 'numānena lakṣyate // Kāty_385

kampaḥ svedo 'tha vaikalyam oṣṭhaśoṣābhimarśane /
bhūlekhanaṃ sthānahānis tiryagūrdhvanirīkṣaṇam /
svarabhedaś ca duṣṭasya cihnāny āhur manīṣiṇaḥ // Kāty_386

sabhāntaḥsthais tu vaktavyaṃ sākṣyaṃ nānyatra sākṣibhiḥ /
sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu tu // Kāty_387

arthipratyarthisāṃnidhye sādhyārthasya ca saṃnidhau /
pratyakṣaṃ deśayet sakṣyaṃ parokṣaṃ na kathaṃcana // Kāty_388

arthasyopari vaktavyaṃ tayor api vinā kvacit /
catuṣpadeṣv ayaṃ dharmo dvipadasthāvareṣu ca // Kāty_389

taulyagaṇimameyānām abhāve 'pi vivādayet /
kriyākāreṣu sarveṣu sākṣitvaṃ na tato 'nyathā // Kāty_390

vadhe cet prāṇināṃ sākṣyaṃ vādayec chivasaṃnidhau /
tadabhāve tu cihnasya nānyathaiva pravādayet // Kāty_391

svabhāvoktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam /
ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ // Kāty_392

svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam /
ato yad anyad vibrūyur dharmārthaṃ tad apārthakam // Kāty_393

samavetais tu yad dṛṣṭaṃ vaktavyaṃ tat tathaiva tu /
vibhinnaikaikakāryaṃ yad vaktavyaṃ tat pṛthak pṛthak // Kāty_394

bhinnakāle tu yat kāryaṃ vijñātaṃ tatra sākṣibhiḥ /
ekaikaṃ vādayet tatra bhinnakālaṃ tu tad bhṛguḥ // Kāty_395

ṛṇādiṣu vivādeṣu sthiraprāyeṣu niścitam /
ūne vāpy adhike vārthe prokte sādhyaṃ na sidhyati // Kāty_396

sādhyārthāṃśe 'pi gadite sākṣibhiḥ sakalaṃ bhavet /
strīsaṅge sāhase caurye yat sādhyaṃ parikalpitam // Kāty_397

ūnādhikaṃ tu yatra syāt tat sākṣyaṃ tatra varjayet /
sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati // Kāty_398

deśaṃ kālaṃ dhanaṃ saṃkhyāṃ rūpaṃ jātyākṛtī vayaḥ /
visaṃvaded yatra sākṣye tad anuktaṃ vidur budhāḥ // Kāty_399

nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣya āgate /
na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet // Kāty_400

ūnam abhyadhikaṃ vārthaṃ vibrūyur yatra sākṣiṇaḥ /
tad apy ayuktaṃ vijñeyam eṣa sākṣiviniścayaḥ // Kāty_401

apṛṣṭaḥ sarvavacane pṛṣṭasyākathane tathā /
sākṣiṇaḥ saṃniroddhavyā garhyā daṇḍyāś ca dharmataḥ // Kāty_402

vākpāruṣye chale vāde dapyāḥ syur triśataṃ damam /
ṛṇādivādeṣu dhanaṃ te syur dāpyā ṛṇaṃ tathā // Kāty_403

yaḥ sākṣī naiva nirdiṣṭā nāhūto nāpi darśitaḥ /
brūyān mithyeti tathyaṃ vā daṇḍyaḥ so 'pi narādhamaḥ // Kāty_404

sākṣī sākṣyaṃ na ced brūyāt samadaṇḍaṃ vahed ṛṇam /
ato 'nyeṣu vivādeṣu triśataṃ daṇḍam arhati // Kāty_405

uktvānyathā bruvāṇāś ca daṇḍyāḥ syur vākchalānvitāḥ // Kāty_406

yena kāryasya lobhena nirdiṣṭāḥ kūṭasākṣiṇaḥ /
gṛhītvā tasya sarvasvaṃ kuryān nirviṣayaṃ tataḥ // Kāty_407

yatra vai bhāvitaṃ kāryaṃ sākṣibhir vādinā bhavet /
prativādī yadā tatra bhāvayet kāryam anyathā /
bahubhiś ca kulīnair vā pūrvāḥ syuḥ kūṭasākṣiṇaḥ // Kāty_408

yadā śuddhā kriyā nyāyāt tadā tadvākyaśodhanam /
śuddhāc ca vākyād yaḥ śuddhaḥ sa śuddho 'rtha iti sthitiḥ // Kāty_409

saptāhāt tu pratīyeta yatra sākṣy anṛtaṃ vadet /
rogo 'gnir jñātimaraṇaṃ dvisaptāhāt trisapta vā /
ṣaṭcatvāriṃśake vāpi dravyajātyādibhedataḥ // Kāty_410

na kaścid abhiyoktāraṃ divyeṣu viniyojayet /
abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ // Kāty_411

pārthivaiḥ śaṅkitānāṃ tu tulādīni niyojayet /
ātmaśuddhividhāne ca na śiras tatra kalpayet // Kāty_412

lokāpavādaduṣṭānāṃ śaṅkitānāṃ ca dasyubhiḥ /
tulādīni niyojyāni na śiras tatra vai bhṛguḥ // Kāty_413

na śaṅkāsu śiraḥ kośe kalpayet tu kadācana /
aśirāṃsi ca divyāni rājabhṛtyeṣu dāpayet // Kāty_414

śaṅkāviśvāsasaṃdhāne vibhāge rikthināṃ sadā /
kriyāsamūhakartṛtve kośam eva pradāpayet // Kāty_415

dattasyāpahnavo yatra pramāṇaṃ tatra kalpayet /
steyasāhasayor divyaṃ svalpe 'py arthe pradāpayet // Kāty_416

sarvadravyapramāṇaṃ tu jñātvā hema prakalpayet /
hemapramāṇayuktaṃ tu tadā divyaṃ niyojayet // Kāty_417

jñātvā saṃkhyāṃ suvarṇānāṃ śatanāśe viṣaṃ smṛtam /
aśītes tu vināśe vai dadyāc caiva hutāśanam // Kāty_418

ṣaṣṭyā nāśe jalaṃ deyaṃ catvāriṃśati vai ghaṭam /
viṃśaddaśavināśe vai kośapānaṃ vidhīyate // Kāty_419

pañcādhikasya vā nāśe tadardhārdhasya tandulāḥ /
tadardhārdhasya nāśe tu spṛśet putrādimastakam // Kāty_420

tadardhārdhasya nāśe tu laukikāś ca kriyāḥ smṛtāḥ /
evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate // Kāty_421

rājanye 'gniṃ ghaṭaṃ vipre vaiśye toyaṃ niyojayet /
sarveṣu sarvadivyaṃ vā viṣaṃ varṃjya dviyottame // Kāty_422

gorakṣakān vāṇijakāṃs tathā kārukuśīlavān /
preṣyān vārdhuṣikāṃś caiva grāhayec śūdravad dvijān // Kāty_423

na lohaśilpinām agniṃ salilaṃ nāmbusevinām /
mantrayogavidāṃ caiva viṣaṃ dadyāc ca na kvacit /
taṇḍulair na niyuñjīta vratinaṃ mukharogiṇam // Kāty_424

kuṣṭhināṃ varjayed agniṃ salilaṃ śvāsakāsinām /
pittaśleṣmavatāṃ nityaṃ viṣaṃ tu parivarjayet // Kāty_425

madyapastrīvyasanināṃ kitavānāṃ tathaiva ca /
kośaḥ prājñair na dātavyo ye ca nāstikavṛttayaḥ // Kāty_426

mātāpitṛdvijagurubālastrīrājaghātinām /
mahāpātakayuktānāṃ nāstikānāṃ viśeṣataḥ // Kāty_427

liṅgināṃ praśaṭhānāṃ tu mantrayogakriyāvidām /
varṇasaṃkarajātānāṃ pāpābhyāsapravartinām // Kāty_428

eteṣv evābhiyogeṣu nindyeṣv eva ca yatnataḥ /
divyaṃ prakalpyen naiva rājā dharmaparāyaṇaḥ // Kāty_429

etair eva niyuktānāṃ sādhūnāṃ divyam arhati /
necchanti sādhavo yatra tatra śodhyāḥ svakair naraiḥ // Kāty_430

mahāpātakayukteṣu nāstikeṣu viśeṣataḥ /
na deyaṃ teṣu divyaṃ tu pāpābhyāsarateṣu ca // Kāty_431

eṣu vādeṣu divyāni pratiṣiddhāni yatnataḥ /
kārayet sajjanais tāni nābhiśastaṃ tyajen manuḥ // Kāty_432

aspṛśyādhamadāsānāṃ mlecchānāṃ pāpakāriṇām /
prātilomyapasūtānāṃ niścayo na tu rājani /
tatprasiddhāni divyāni saṃśaye teṣu nirdiśet // Kāty_433

indrasthāne 'bhiśastānāṃ mahāpātakināṃ nṛṇām /
nṛpadrohe pravṛttānāṃ rājadvāre prayojayet // Kāty_434

prātilomyaprasūtānāṃ divyaṃ deyaṃ catuṣpathe /
ato 'nyeṣu sabhāmadhye divyaṃ deyaṃ vidur budhāḥ // Kāty_435

kāladeśavirodhe tu yathāyuktaṃ prakalpayet /
anyena hārayed divyaṃ vidhir eṣa viparyaye // Kāty_436

adeśakāladattāni bahirvāsakṛtāni ca /
vyabhicāraṃ sadārtheṣu kurvantīha na saṃśayaḥ // Kāty_437

sādhayet tat punaḥ sādhyaṃ vyāghāte sādhanasya hi /
dattāny api yathoktāni rājā divyāni varjayet /
mūrkhair lubdhaiś ca duṣṭaiś ca punar deyāni tāni vai // Kāty_438

tasmād yathoktavidhinā divyaṃ deyaṃ viśāradaiḥ /
ayathoktaprayuktaṃ tu na śaktaṃ tasya sādhane // Kāty_439

śikyac chede tulābhaṅge tathā vāpi guṇasya vā /
śuddhes tu saṃśaye caiva parīkṣeta punar naram // Kāty_440

praskhalaty abhiyuktaś cet sthānād anyatra dahyate /
na dagdhaṃ tu vidur devās tasya bhūyo 'pi dāpayet // Kāty_441

śarāṃs tv anāyasair agraiḥ prakurvīta viśuddhaye /
veṇakāṇḍamayāṃś caiva kṣeptā ca sudṛḍhaṃ kṣipet // Kāty_442

kṣipte tu majjanaṃ kāryaṃ gamanaṃ samakālikam /
gamane tv āgamaḥ kāryaḥ pumān anyo jale viśet // Kāty_443

śiromānaṃ tu dṛśyeta na karṇau nāpi nāsikā /
apsu praveśane yasya śuddhaṃ tam api nirdiśet // Kāty_444

nimajjyotplavate yas tu dṛṣṭaś cet prāṇibhir naraḥ /
punas tatra nimajjet sa deśacihnavibhāvite // Kāty_445

ajāśṛṅganibhaṃ śyāmaṃ supīnaṃ śṛṅgasaṃbhavam /
bhaṅge ca śṛṅgaverābhaṃ khyātaṃ tacśṛṅgiṇāṃ viṣam // Kāty_446

raktaṃ tadasitaṃ kuryāt kaṭinaṃ caiva tallakṣaṇāt /
anena vidhinā jñeyaṃ divyaṃ divyaviśāradaiḥ // Kāty_447

vatsanābhanibhaṃ pītaṃ varṇajñānena niścayaḥ /
śuktiśaṅkhākṛtir bhaṅge vidyāt tadvatsanābhakam // Kāty_448

madhukṣīrasamāyuktaṃ svacchaṃ kurvīta tatkṣaṇāt /
bāhyam evaṃ samākhyātaṃ lakṣaṇaṃ dharmasādhakaiḥ // Kāty_449

pūrvāhṇe śītale deśe viṣaṃ dadyāt tu dehinām /
ghṛtena yojitaṃ ślakṣṇaṃ piṣṭaṃ triṃśadguṇena tu // Kāty_450

viṣasya palaṣaḍbhāgād bhāgo viṃśatim astu yaḥ /
tam aṣṭabhāgahīnaṃ śodhye deyaṃ ghṛtāplutam // Kāty_451

svalpe 'parādhe devānāṃ snāpayitvāyudhodakam /
pāyyo vikāre cāśuddho niyamyaḥ śucir anyathā // Kāty_452

devatāsnānapānīyadivye taṇḍulabhakṣaṇe /
śuddhaniṣṭhīvanāc śuddho niyamyo 'śucir anyathā // Kāty_453

avaṣṭambhābhiyuktasya viśuddhasyāpi kośataḥ /
sadaṇḍam abhiyogaṃ ca dāpayed abhiyojakam /
divyena śuddhaṃ puruṣaṃ sat kuryād dhārmiko nṛpaḥ // Kāty_454

śoṇitaṃ dṛśyate yatra hanuvālaṃ ca sīdati /
gātraṃ ca kampate yasya tam aśuddhaṃ vinirdiśet // Kāty_455

atha daivavisaṃvādāt trisaptāhāt tu dāpayet /
abhiyuktaṃ tu yatnena tam arthaṃ daṇḍam eva ca // Kāty_456

tasyaikasya na sarvasya janasya yadi tad bhavet /
rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ // Kāty_457

kṣayātisāravisphoṭās tālvasthiparipīḍanam /
netraruggalarogaś ca tathonmādaḥ prajāyate /
śirorugbhujabhaṅgaś ca daivikā vyādhayo nṛṇām // Kāty_458

śatārdhaṃ dāpayec śuddham aśuddho daṇḍabhāg bhavet // Kāty_459

viṣe toye hutāśe ca tulākośe ca taṇḍule /
taptamāṣakadivye ca kramād daṇḍaṃ prakalpayet // Kāty_460

sahasraṃ ṣaṭśataṃ caiva tathā pañca śatāni ca /
catustridvyekam evaṃ ca hīnaṃ hīneṣu kalpayet // Kāty_461

yatropadiśyate karma kartur aṅgaṃ na tūcyate /
dakṣiṇas tatra vijñeyaḥ karmaṇāṃ pāragaḥ karaḥ // Kāty_462

ācaturdaśakād ahno yasya no rājadaivikam /
vyasanaṃ jāyate ghoraṃ sa jñeyaḥ śapathe śuciḥ // Kāty_463

unmattenaiva mattena tathā bhāvāntareṇa vā /
yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet // Kāty_464

asvatantrakṛtaṃ kāryaṃ tasya svāmī nivartayet /
na bhartrā vivadetānyo bhītonmattakṛtād ṛte // Kāty_465

pitāsvatantraḥ pitṛmān bhrātā bhātṛvya eva vā /
kaniṣṭho vāvibhaktasvo dāsaḥ karmakaras tathā // Kāty_466

na kṣetragṛhadāsānāṃ dānādhamanavikrayāḥ /
asvatantrakṛtāḥ siddhiṃ prāpnuyur nānuvarṇitāḥ // Kāty_467

pramāṇaṃ sarva evaite paṇyānāṃ krayavikraye /
yadi saṃvyavahāraṃ te kurvanto 'py anumoditāḥ // Kāty_468

kṣetrādīṇāṃ tathaiva syur bhrātā bhrātṛsutaḥ sutaḥ /
nisṛṣṭāḥ kṛtyakaraṇe guruṇā yadi gacchatā // Kāty_469

nisṛṣṭārthas tu yo yasmin tasminn arthe prabhus tu saḥ /
tadbhartā tatkṛtaṃ kāryaṃ nānyathā kartum arhati // Kāty_470

sutasya sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
vikraye caiva dāne ca vaśitvaṃ na sute pituḥ // Kāty_471

śuddhis tu śāstratattvajñaiś cikitsā samudāhṛtā /
prāyaścittaṃ ca daṇḍaṃ ca tābhyāṃ sā dvividhā smṛtā // Kāty_472

anekārthābhiyoge 'pi yāvat saṃsādhayed dhanī /
sākṣibhis tāvad evāsau labhate sādhitaṃ dhanam // Kāty_473

sarvāpalāpaṃ yaḥ kṛtvā mitho 'lpam api saṃvadet /
sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ // Kāty_474

evaṃ dharmāsanasthena samenaiva vivādinā /
kāryāṇāṃ nirṇayo dṛśyo brāhmaṇaiḥ saha nānyathā // Kāty_475

vyavahārān svayaṃ dṛṣṭvā śrutvā vā prāṅvivākataḥ /
jayapatraṃ tato dadyāt parijñānāya pārthivaḥ // Kāty_476

rājā tu svāmine vipraṃ sāntvenaiva pradāpayet /
deśācāreṇa cānyāṃs tu duṣṭān saṃpīḍya dāpayet // Kāty_477

rikthinaṃ suhṛdaṃ vāpi cchalenaiva pradāpayet /
vaṇijaḥ karṣakāṃś cāpi śilpinaś cābravīd bhṛguḥ // Kāty_478

dhanadānāsahaṃ buddhvā svādhīnaṃ karma kārayet /
aśaktau bandhanāgāraṃ praveśyo brāhmaṇād ṛte // Kāty_479

karṣakān kṣatraviśśūdrān samīhānāṃs tu dāpayet // Kāty_480

ācāryasya pitur mātur bāndhavānāṃ tathaiva ca /
eteṣām aparādheṣu daṇḍo naiva vidhīyate // Kāty_481

prāṇātyaye tu yatra syād akāryakaraṇaṃ kṛtam /
daṇḍas tatra tu naiva syād eṣa dharmo bhṛgusmṛtaḥ // Kāty_482

na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv avasthitam /
rāṣṭrāc cainaṃ bahiḥ kuryāt samagradhanam akṣatam // Kāty_483

caturṇām api varṇānāṃ prāyaścittam akurvatām /
śarīradhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet // Kāty_484

yena doṣeṇa śūdrasya daṇḍo bhavati dharmataḥ /
tena cet kṣatraviprāṇāṃ dviguṇo dviguṇo bhavet // Kāty_485

pravrajyāvasitaṃ śūdraṃ japahomaparāyaṇam /
vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam // Kāty_486

sarveṣu cāparādheṣu puṃso yo 'rthadamaḥ smṛtaḥ /
tadardhaṃ yoṣito dadyur vadhe puṃso 'ṅga kartanam // Kāty_487

nāsvatantrāḥ striyo grāhyāḥ pumāṃs tatrāparādhyati /
prabhuṇā śāsanīyās tā rājā tu puruṣaṃ nayet // Kāty_488

proṣitasvāmikā nārī prāpitā yady api grahe /
tāvat sā bandhane sthāpyā yāvat pratyāgataḥ prabhuḥ // Kāty_489

kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani // Kāty_490

māṣapādo dvipādo vā daṇḍo yatra pravartitaḥ /
anirdiṣṭaṃ tu vijñeyaṃ māṣakaṃ tu prakalpayet // Kāty_491

yatrokto māṣakair daṇḍo rājataṃ tatra nirdiśeta /
kṛṣṇalaiś coktam eva syād uktadaṇḍaviniścayaḥ // Kāty_492

māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu /
kākaṇī tu caturbhāgā māṣakasya paṇasya ca // Kāty_493

pañcanadyāḥ pradeśe tu saṃjñeyaṃ vyavahārikī /
kārṣāpaṇoṇḍikā jñeyās tāś catasras tu dhānakaḥ /
te dvādaśa suvarṇās tu dīnāraś citrakaḥ smṛtaḥ // Kāty_494

asat sad iti yaḥ pakṣaḥ sabhyair evāvadhāryate /
tīritaḥ so 'nuśiṣṭas tu sākṣivākyāt prakīrtitaḥ // Kāty_495

kulādibhir niścite 'pi santoṣaṃ na gatas tu yaḥ /
vicārya tat kṛtaṃ rājā kukṛtaṃ punar uddharet // Kāty_496

na strībhyo dāsabālebhyaḥ prayacchet kvacid uddhṛtam /
dātā na labhate tat tu tebhyo dadyāt tu yad vasu // Kāty_497

ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā /
āpatkālakṛtā nityaṃ dātavyā kāritā tu sā /
anyathā kāritā vṛddhir na dātavyā kathaṃcana // Kāty_498

ekāntenaiva vṛddhiṃ tu śodhayed yatra carṇikam /
pratikālaṃ dadāty eva śikhāvṛddhis tu sā smṛtā // Kāty_499

gṛhāt toṣaḥ phalaṃ kṣetrād bhogalābhaḥ prakīrtitaḥ // Kāty_500

ādhibhogas tv aśeṣo yo vṛddhis tu parikalpitaḥ /
prayogo yatra caivaṃ syād ādhibhogaḥ sa ucyate // Kāty_501

yo yācitakam ādāya tam adattvā diśaṃ vrajet /
ūrdhvaṃ saṃvatsarāt tasya taddhanaṃ vṛddhim āpnuyāt // Kāty_502

kṛtvoddhāram adattvā yo yācitas tu diśaṃ vrajet /
ūrdhvaṃ māsatrayāt tasya taddhanaṃ vṛddhim āpnuyāt // Kāty_503

svadeśe 'pi sthito yas tu na dadyād yācitaḥ kvacit /
taṃ tato 'kāritāṃ vṛddhim anicchantaṃ ca dāpayet // Kāty_504

prītidattaṃ na vardheta yāvan na pratiyācitam /
yācyamānam adattaṃ ced vardhate pañcakaṃ śatam // Kāty_505

nikṣiptaṃ vṛddhiśeṣaṃ ca krayavikrayam eva ca /
yācyamānam adattaṃ ced vardhate pañcakaṃ śatam // Kāty_506

paṇyaṃ gṛhītvā yo mūlyam adattvaiva diśaṃ vrajet /
ṛtutrayasyāpariṣṭāt taddhanaṃ vṛddhim āpnuyāt // Kāty_507

carmasasyāsavadyūte paṇyamūlye ca sarvadā /
strīśulkeṣu na vṛddhiḥ syāt prātibhāvyāgateṣu ca // Kāty_508

grāhyaṃ syād dviguṇaṃ dravyaṃ prayuktaṃ dhanināṃ sadā /
labhate cen na dviguṇaṃ punar vṛddhiṃ prakalpayet // Kāty_509

maṇimuktāpravālānāṃ suvarṇarajatasya ca /
tiṣṭhati dviguṇā vṛddhiḥ phālakaiṭāvikasya ca // Kāty_510

tailānāṃ caiva sarveṣāṃ madyānām atha sarpiṣām /
vṛddhir aṣṭaguṇā jñeyā guḍasya lavaṇasya ca // Kāty_511

kupyaṃ pañcaguṇaṃ bhūmis tathaivāṣṭaguṇā matā /
sadya eveti vacanāt sadya eva pradīyate // Kāty_512

ekāhe likhitaṃ yat tu tat tu kuryād ṛṇaṃ samam /
grahaṇaṃ rakṣaṇaṃ lābham anyathā tu yathākramam // Kāty_513

nānāṛṇasamavāye tu yad yat pūrvakṛtaṃ bhavet /
tat tad evāgrato deyaṃ rājñaḥ syāc śrotriyād anu // Kāty_514

yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet /
tad dravyam ṛṇikenaiva dātavyaṃ tasya nānyathā // Kāty_515

dravyaṃ gṛhītvā vṛddhyarthaṃ bhogayogyaṃ dadāti cet /
jaṅgamaṃ sthāvaraṃ vāpi bhogyādhiḥ sa tu kathyate /
mūlyaṃ tadādhikaṃ dattvā svakṣetrādikam āpnuyāt // Kāty_516

ādhim ekaṃ dvayor yas tu kuryāt kā pratipad bhavet /
tayoḥ pūrvakṛtaṃ grāhyaṃ tatkartā coradaṇḍabhāk // Kāty_517

ādhānaṃ vikrayo dānaṃ lekhyasākṣyakṛtaṃ yadā /
ekakriyāviruddhaṃ tu lekhyaṃ tatrāpahārakam // Kāty_518

anirdiṣṭaṃ ca nirdiṣṭam ekatra ca vilekhitam /
viśeṣalikhitaṃ jyāya iti kātyāyano 'bravīt // Kāty_519

yo 'vidyamānaṃ prathamam anirdiṣṭasvarūpakam /
ākāśabhūtam ādadhyād anirdiṣṭaṃ ca tad bhavet /
yad yat tadāsya vidyeta tad ādiṣṭaṃ vinirdiśet // Kāty_520

yas tu sarvasvam ādiśya prāk paścān nāmacihnitam /
ādadhyāt tat kathaṃ na syāc cihnitaṃ balavattaram // Kāty_521

maryādācihnitaṃ kṣetraṃ grāmaṃ vāpi yadā bhavet /
grāmādayaś ca likhyante tadā siddhim avāpnuyāt // Kāty_522

ādhīkṛtaṃ tu yat kiṃcid vinaṣṭaṃ daivarājataḥ /
tatra ṛṇaṃ sodayaṃ dāpyo dhaninām adhamarṇakaḥ // Kāty_523

na ced dhanikadoṣeṇa nipated vā mriyeta vā /
ādhim anyaṃ sa dāpyaḥ syād ṛṇān mucyeta narṇikaḥ // Kāty_524

akāmam ananujñātam adhiṃ yaḥ karma kārayet /
bhoktā karmaphalaṃ dāpyo vṛddhiṃ vā labhate na saḥ // Kāty_525

yas tv ādhiṃ karma kurvāṇaṃ vācā daṇḍena karmabhiḥ /
pīḍayed bhatsayec caiva prāpnuyāt pūrvasāhasam // Kāty_526

balādakāmaṃ yatrādhim anisṛṣṭaṃ praveśayet /
prāpnuyāt sāhasaṃ pūrvam ādhātā cādhim āpnuyāt // Kāty_527

ādhiṃ duṣṭena lekhyena bhuṅkte yam ṛṇikād dhanī /
nṛpo damaṃ dāpayitvā ādhikekhyaṃ vināśayet // Kāty_528

ādhātā yatra na syāt tu dhanī bandhaṃ nivedayet /
rājñas tataḥ sa vikhyāto vikreya iti dhāraṇā /
savṛddhikaṃ gṛhītvā tu śeṣaṃ rājan yathārpayet // Kāty_529

dānopasthānavādeṣu viśvāsaśapathāya ca /
lagnakaṃ kārayed evaṃ yathāyogaṃ viparyaye // Kāty_530

darśanapratibhūryas taṃ deśe kāle na darśayet /
nibandham āvahet tatra daivarājakṛtād ṛte // Kāty_531

naṣṭasyānveṣaṇārthaṃ tu deyaṃ pakṣatrayaṃ param /
yady asau darśayet tatra moktavyaḥ pratibhūr bhavet // Kāty_532

kāle vyatīte pratibhūr yadi taṃ naiva darśayet /
sa tam arthaṃ pradāpyaḥ syāt prete caivaṃ vidhīyate // Kāty_533

gṛhītvā bandhakaṃ yatra darśane 'sya sthito bhavet /
vinā pitrā dhanaṃ tasmād dāpyaḥ syāt tad ṛṇaṃ sutaḥ // Kāty_534

yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ /
adarśayan sa taṃ tasmai prayacchet svadhanād ṛṇam // Kāty_535

ādyau tu vitathe dāpyau tatkālāveditaṃ dhanam /
uttarau tu visaṃvāde tau vinā tatsutau tathā // Kāty_536

ekacchāyāśrite sarvaṃ dadyāt tu proṣite sutaḥ /
mṛte pitari pitṛaṃśaṃ pararṇaṃ na bṛhaspatiḥ // Kāty_537

ekacchāyāpraviṣṭānāṃ dāpyo tas tatra dṛśyate /
proṣite tatsutaḥ sarvaṃ pitraṃśaṃ tu mṛte sutaḥ // Kāty_538

prātibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ /
tripakṣāt parataḥ so 'rthaṃ dviguṇaṃ labdhum arhati // Kāty_539

yasyārthe yena yad dattaṃ vidhinābhyarthitena tu /
sākṣibhir bhāvitenaiva pratibhūs tat samāpnuyāt // Kāty_540

satyaṃkāravisaṃvāde dviguṇaṃ pratidāpayet /
akurvatas tu tad dhāni satyaṃkāraprayojanam // Kāty_541

kuṭumbārtham aśaktena gṛhītaṃ vyādhitena vā /
upaplavanimitte ca vidyād āpatkṛte tu tat // Kāty_542

kanyāvaivāhikaṃ caiva pretakārye ca yatkṛtam /
etat sarvaṃ pradātavyaṃ kuṭumbena kṛtaṃ prabhoḥ // Kāty_543

ṛṇaṃ putrakṛtaṃ pitrā na deyam iti dharmataḥ /
deyaṃ pratiśrutaṃ yat syāt yac ca syād anumoditam // Kāty_544

proṣitasyāmatenāpi kuṭumbārtham ṛṇaṃ kṛtam /
dāsastrīmātṛśiṣyair vā dadyāt putreṇa vā bhṛguḥ // Kāty_545

bhartrā putreṇa vā sārdhaṃ kevalenātmanā kṛtam /
ṛṇam evaṃvidhaṃ deyaṃ nānyathā tatkṛtaṃ striyā // Kāty_546

martukāmena yā bhartrā proktā deyam ṛṇaṃ tvayā /
aprapannāpi sā dāpyā dhanaṃ yady āśritaṃ striyām // Kāty_547

vidyamāneapi rogārte svadeśāt proṣite 'pi vā /
viṃśāt saṃvatsarād deyaṃ ṛṇaṃ pitṛkṛtaṃ sutaiḥ // Kāty_548

vyādhitonmattavṛddhānāṃ tathā dīrghapravāsinām /
ṛṇam evaṃvidhaṃ putrāñ jīvatām api dāpayet // Kāty_549

sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam /
jātyandhapatitonmattakṣayaśvitrādirogiṇaḥ // Kāty_550

pitṝṇāṃ sūnubhir jātair dānenaivādhamād ṛṇāt /
vimokṣas tu yatas tasmād icchanti pitaraḥ sutān // Kāty_551

nāprāptavyavahāreṇa pitary uparate kvacit /
kāle tu vidhinā deyaṃ vaseyur narake 'nyathā // Kāty_552

aprāptavyavahāraś cet svatantro 'pīha narṇabhāk /
svātantryaṃ hi smṛtaṃ jyeṣṭhe jyaiṣṭhe guṇavayaḥkṛtam // Kāty_553

yad dṛṣṭaṃ dattaśeṣaṃ vā deyaṃ paitāmahaṃ tu tat /
sadoṣaṃ vyāhataṃ pitrā naiva deyam ṛṇaṃ kvacit // Kāty_554

pitrā dṛṣṭam ṛṇaṃ yat tu kramāyātaṃ pitāmahāt /
nirdoṣaṃ noddhṛtaṃ putrair deyaṃ pautrais tu tadbhṛguḥ // Kāty_555

paitāmahaṃ tu yat putrair na dattaṃ rogibhiḥ sthitaiḥ /
tasmād evaṃvidhaṃ pautrair deyaṃ paitāmahaṃ samam // Kāty_556

ṛṇaṃ tu dāpayet putraṃ yadi syān nirupadravaḥ /
draviṇārhaś ca dhuryaś ca nānyathā dāpayet sutam // Kāty_557

yad deyaṃ pitṛbhir nityaṃ tadabhāve tu taddhanāt /
tad dhanaṃ putraputrair vā deyaṃ tatsvāmine tadā // Kāty_558

pitrarṇe vidyamāne tu na ca putro dhanaṃ haret /
deyaṃ taddhanike dravyaṃ mṛte gṛhṇaṃs tu dāpyate // Kāty_559

putrābhāve tu dātavyam ṛṇaṃ pautreṇa yatnataḥ /
caturthena na dātavyaṃ tasmāt tad vinirvartate // Kāty_560

prātibhāvyāgataṃ pautrair dātavyaṃ na tu tatkvacit /
putreṇāpi samaṃ deyam ṛṇaṃ sarvatra paitṛkam // Kāty_561

rikthahartrā ṛṇaṃ deyaṃ tadabhāve ca yoṣitaḥ /
putraiś ca tadabhāve 'nyai rikthabhāgbhir yathākramam // Kāty_562

yāvan na paitṛkaṃ dravyaṃ vidyamānaṃ labhet sutaḥ /
susamṛddo 'pi dāpyaḥ syāt tāvan naivādhamarṇikaḥ // Kāty_563

likhitaṃ muktakaṃ vāpi deyaṃ yat tu pratiśrutam /
parapūrvastriyai yat tu vidyāt kāmakṛtaṃ nṛṇām // Kāty_564

yatra hiṃsāṃ samutpādya krodhād dravyaṃ vināśya vā /
uktaṃ tuṣṭikaraṃ yat tu vidyād krodhakṛtaṃ tu tat // Kāty_565

svasthenārtena vā deyaṃ bhāvitaṃ dharmakāraṇāt /
adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ // Kāty_566

nirdhanair anapatyais tu yat kṛtaṃ śauṇḍikādibhiḥ /
tatstrīṇām upabhoktā tu dadyāt tadṛṇam eva hi // Kāty_567

śauṇḍikavyādhajanakagopanāvikayoṣitām /
adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛkriyāsu tat // Kāty_568

na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
āpatkṛtād ṛte puṃsāṃ kuṭumbārthe hi vistaraḥ // Kāty_569

anyatra rajakavyādhagopaśauṇḍikayoṣitām /
teṣāṃ tu tatparā vṛttiḥ kuṭumbaṃ ca tadāśrayam // Kāty_570

amatenaiva putrasya pradhanā yānyam āśrayet /
putreṇaivāpahāryaṃ taddhanaṃ duhitṛbhir vinā // Kāty_571

ṛṇārtham āharet tantuṃ na sukhārthaṃ kadācana /
ayukte kāraṇe yasmāt pitarau tu na dāpayet // Kāty_572

yā svaputraṃ tu jahyāt strī samartham api putriṇī /
āhṛtya strīdhanaṃ tatra pitryarṇaṃ śodhayen manuḥ // Kāty_573

bālaputrādhikārthā ca bhartāraṃ yānyam āśritā /
āśritas tadṛṇaṃ dadyād bālaputrāvidhiḥ smṛtaḥ // Kāty_574

dīrghapravāsinirbandhujaḍonmattārtaliṅginām /
jīvatām api dātavyaṃ tatstrīdravyasamāśritaiḥ // Kāty_575

vyasanābhiplute putre bālo vā yatna dṛśyate /
dravyahṛd dāpyate tatra tasyābhāve purandhrihṛt // Kāty_576

pūrvaṃ dadyād dhanagrāhaḥ putras tasmād anantaram /
yoṣidgrāhaḥ sutābhāve putro vātyantanirdhanaḥ // Kāty_577

deyaṃ bhāryākṛtam ṛṇaṃ bhartrā putreṇa mātṛkam /
bhartur arthe kṛtaṃ yat syād abhidhāya gate diśam // Kāty_578

deyaṃ putrakṛtaṃ tat syād yac ca syād anuvarṇitam /
kṛtāsaṃvāditaṃ yac ca śrutvā caivānucoditam // Kāty_579

dhāryo 'varuddhas tv ṛṇikaḥ prakāśaṃ janasaṃsadi /
yāvan na dadyād deyaṃ ca deśācārasthitir yathā // Kāty_580

viṇmūtraśaṅkā yasya syād dhāryamāṇasya dehinaḥ /
pṛṣṭhato vānugantavyo nibaddhaṃ vā samutsṛjet // Kāty_581

sa kṛtapratibhūś caiva moktavyaḥ syād dine dine /
āhārakāle rātrau ca nibandhe pratibhūḥ sthitaḥ // Kāty_582

yo darśanapratibhuvaṃ nādhigacchen na cāśrayet /
sa cārake niroddhavyaḥ sthāpyo vāvedya rakṣiṇaḥ // Kāty_583

na cārake niroddhavya āryaḥ prātyayikaḥ śuciḥ /
so 'nibaddhaḥ pramoktavyo nibaddhaḥ śapathena vā // Kāty_584

pīḍanenoparodhena sādhayed ṛṇikaṃ dhanī /
karmaṇā vyavahāreṇa sāntvenādau vibhāvitaḥ // Kāty_585

ādadītārtham evaṃ tu vyājenācaritena ca /
karmaṇā kṣatraviśśūdrān samahīnāṃś ca dāpayet // Kāty_586

rājānaṃ svāminaṃ vipraṃ sāntvenaiva pradāpayet /
rikthinaṃ suhṛdaṃ vāpi cchalenaiva prasādhayet // Kāty_587

vaṇijaḥ karṣakāś caiva śilpinaś cābravīd bhṛguḥ /
deśācāreṇa dāpyāḥ syur duṣṭān saṃpīḍya dāpayet // Kāty_588

pīḍayet tu dhanī yatra ṛṇikaṃ nyāyavādinam /
tasmād arthāt sa hīyeta tatsamaṃ cāpnuyād damam // Kāty_589

yadi hy ādāv anādiṣṭam aśubhaṃ karma kārayet /
prāpnuyāt sāhasaṃ pūrvam ṛṇān mucyeta carṇikaḥ // Kāty_590

uddhārādikam ādāya svāmine na dadāti yaḥ /
sa tasya dāso bhṛtyaḥ strī paśur vā jāyate gṛhe // Kāty_591

trayaproṣitanikṣiptabandhānvāhitayācitam /
vaiśyavṛttyarpitaṃ caiva so 'rthas tūpanidhiḥ smṛtaḥ // Kāty_592

nikṣiptaṃ yasya yat kiṃcit tatprayatnena pālayet /
daivarājakṛtād anyo vināśas tasya kīrtyate // Kāty_593

yasya doṣeṇa yat kiṃcid vināśyeta hriyeta vā /
tad dravyaṃ sodayaṃ dāpyo daivarājakṛtād vinā // Kāty_594

yācitānantaraṃ nāśe daivarājakṛte 'pi saḥ /
grahītā pratidāpyaḥ syān mūlyamātraṃ na saṃśayaḥ // Kāty_595

nyāsādikaṃ paradravyaṃ prabhakṣitam upekṣitam /
ajñānanāśitaṃ caiva yena dāpyaḥ sa eva tat // Kāty_596

bhakṣitaṃ sodayaṃ dāpyaḥ samaṃ dāpya upekṣitam /
kiṃcin nyūnaṃ pradāpyaḥ syād dravyam ajñānanāśitam // Kāty_597

arājadaivikenāpi nikṣiptaṃ yatra nāśitam /
grahītuḥ saha bhāṇḍena dātur naṣṭaṃ tad ucyate // Kāty_598

jñātvā dravyaviyogaṃ tu dātā yatra vinikṣipet /
sarvopāyavināśe 'pi grahītā naiva dāpyate // Kāty_599

grāhakasya hi yad doṣān naṣṭaṃ tu grāhakasya tat /
tasmin naṣṭe hṛte vāpi grahītā mūlyam āharet // Kāty_600

grāhyas tūpanidhiḥ kāle kālahīnaṃ tu varjayet /
kālahīnaṃ dadaddaṇḍaṃ dviguṇaṃ ca pradāpyate // Kāty_601

sarveṣūpanidhiṣv ete vidhayaḥ parikīrtitāḥ // Kāty_602

yaiś ca saṃskriyate nyāso divasaiḥ pariniścitaiḥ /
tadūrdhvaṃ sthāpayec śilpī dāpyo daivahate 'pi tat // Kāty_603

nyāsadoṣād vināśaḥ syāc śilpinaṃ tan na dāpayet /
dāpayec śilpidoṣāt tat saṃskārārthaṃ yad arpitam // Kāty_604

svalpenāpi ca yat karma naṣṭaṃ ced bhṛtakasya tat /
paryāptaṃ ditsatas tasya vinaśyet tad agṛhṇataḥ // Kāty_605

yadi tat kāryam uddiśya kālaṃ pariniyamya vā /
yācito 'rdhakṛte tasminn aprāpte na tu dāpyate // Kāty_606

prāptakāle kṛte kārye na dadyād yācito 'pi san /
tasmin naṣṭe vāpi grahītā mūlyam āharet // Kāty_607

yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet // Kāty_608

atha kāryavipattis tu tasyaiva svāmino bhavet /
aprāpte vai sa kāle tu dāpyas tv ardhakṛte 'pi tat // Kāty_609

yo yācitakam ādāya na dadyāt pratiyācitaḥ /
sa nigṛhya balād dāpyo daṇḍyaś ca na dadāti yaḥ // Kāty_610

anumārgeṇa kāryeṣu anyasmin vacanān mama /
dadyās tvam iti yo dattaḥ sa ihānvādhir ucyate // Kāty_611

asvāmivikrayaṃ dānam ādhiṃ ca vinivartayet // Kāty_612

abhiyoktā dhanaṃ kuryāt prathamaṃ jñātibhiḥ svakam /
paścād ātmaviśudhyarthaṃ krayaṃ ketā svabandhubhiḥ // Kāty_613

nāṣṭikas tu prakurvīta tad dhanaṃ jñātṛbhiḥ svakam /
adattatyaktavikrītaṃ kṛtvā svaṃ labhate dhanam // Kāty_614

prakāśaṃ vā krayaṃ kuryān mūlaṃ vāpi samarpayet /
mūlānayanakālas tu deyo yojanasaṃkhyayā // Kāty_615

prakāśaṃ ca krayaṃ kuryāt sādhubhir jñātibhiḥ svakaiḥ /
na tatrānyā kriyā proktā daivikī na ca mānuṣī // Kāty_616

yadā mūlam upanyasya punar vādī krayaṃ vadet /
āharen mūlam evāsau na krayeṇa prayojanam // Kāty_617

asamāhāryamūlas tu krayam eva viśodhayet /
viśodhite kraye rājñā na vaktavyaḥ sa kiṃcana // Kāty_618

anupasthāpayan mūlaṃ krayaṃ vāpy aviśodhayan /
yathābhiyogaṃ dhanine dhanaṃ dāpyo damaṃ ca saḥ // Kāty_619

yadi svaṃ naiva kurute jñātibhir nāṣṭiko dhanam /
prasaṅgavinivṛttyarthaṃ coravaddaṇḍam arhati // Kāty_620

vaniṅvīthīparigataṃ vijñātaṃ rājapuruṣaiḥ /
avijñātāśrayāt krītaṃ vikretā yatra vā mṛtaḥ // Kāty_621

svāmī datvārdhamūlyaṃ tu pragṛhṇīta svaka dhanam /
ardhaṃ dvayor apahṛtaṃ tatra syād vyavahārataḥ // Kāty_622

avijñātakrayo doṣas tathā cāparipālanam /
etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ // Kāty_623

samavetās tu ye kecic śalpino vaṇijo 'pi vā /
avibhajya pṛthagbhūtaiḥ prāptaṃ tatra phalaṃ samam // Kāty_624

bhāṇḍapiṇḍavyayoddhārabhārasārārthavīkṣaṇam /
kuryus te 'vyabhicāreṇa samayena vyavasthitāḥ // Kāty_625

prayogaṃ kurvate ye tu hemadhānyarasādinā /
samanyūnādhikair aṃśair lābhas teṣāṃ tathāvidhaḥ // Kāty_626

bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ /
ṛṇaṃ ca kārayed vāpi sarvair eva kṛtaṃ bhavet // Kāty_627

jñātisaṃbandhisuhṛdām ṛṇaṃ deyaṃ sabandhakam /
anyeṣāṃ lagnakopetaṃ lekhyasākṣiyutaṃ tathā // Kāty_628

svecchādeyaṃ hiraṇyaṃ tu rasā dhānyaṃ ca sāvidhi /
deśasthityā pradātavyaṃ grahītavyaṃ tathaiva ca // Kāty_629

samavetais tu yad dattaṃ prārthanīyaṃ tathaiva tat /
na ca yāceta yaḥ kaścil lābhāt sa parihīyate // Kāty_630

corataḥ salilād agner dravyaṃ yas tu samāharet /
tasyāṃśo daśamo deyaḥ sarvavādeṣv ayaṃ vidhiḥ // Kāty_631

śikṣakābhijñakuśalā ācāryaś ceti śilpinaḥ /
ekadvitricaturbhāgān hareyus te yathottaram // Kāty_632

pararāṣṭrād dhanaṃ yat syāc cauraiḥ svāmyājñayāhṛtam /
rājño daśāṃśam uddhṛtya vibhajeran yathāvidhi // Kāty_633

corāṇāṃ mukhyabhūtas tu caturo 'ṃśāṃs tato haret /
śūro 'ṃśāṃs trīn samartho dvau śoṣās tv ekaikam eva ca // Kāty_634

teṣāṃ cet prasṛtānāṃ yo grahaṇaṃ samavāpnuyāt /
tanmokṣaṇārthaṃ yad dattaṃ vaheyus te yathāṃśataḥ // Kāty_635

nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ /
tālajño labhate hy ardhaṃ gāyanās tu samāṃśinaḥ /
pramukhā dvyaṃśam arhanti so 'yaṃ saṃbhūya kurvatām // Kāty_636

vaṇijāṃ karṣakāṇāṃ ca corāṇāṃ śilpināṃ tathā /
aniyamyāṃśakartṝṇāṃ sarveṣām eṣa nirṇayaḥ // Kāty_637

vikrayaṃ caiva dānaṃ ca na neyāḥ syur anicchavaḥ /
dārāḥ putrāś ca sarvasvam ātmanaiva tu yojayet // Kāty_638

āpatkāle tu kartavyaṃ dānaṃ vikraya eva vā /
anyathā na pravarteta iti śāstraviniścayaḥ // Kāty_639

sarvasvagṛhavarjaṃ tu kuṭumbabharaṇādhikam /
yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā // Kāty_640

ataś ca sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
vikraye caiva dāne ca vaśitvaṃ na sute pituḥ // Kāty_641

svecchayā yaḥ pratiśrutya brāhmaṇāya pratigraham /
na dadyād ṛṇava dāpyaḥ prāpnuyāt pūrvasāhasam // Kāty_642

pratiśrutasyādānena dattasyācchādanena ca /
kalpakoṭiśataṃ martyas tiryagyonau ca jāyate // Kāty_643

avijñātopalabdhyarthaṃ dānaṃ yatra nirūpitam /
upalabdhikriyālabdhaṃ sā bhṛtiḥ parikīrtitā // Kāty_644

bhayatrāṇāya rakṣārthaṃ tathā kāryaprasādhanāt /
anena vidhinā labdhaṃ vidyāt pratyupakārataḥ // Kāty_645

prāṇasaṃśayam āpannaṃ yo mām uttārayed itaḥ /
sarvasvaṃ tasya dāsyāmīty ukte 'pi na tathā bhavet // Kāty_646

kāmakrodhāsvatantrārtaklībonmattapramohitaiḥ /
vyatyāsaparihāsāc ca yad dattaṃ tat punar haret // Kāty_647

yā tu kāryasya siddhyartham utkocā syāt pratiśrutā /
tasminn api pasiddhe 'rthe na deyā syāt kathaṃcana // Kāty_648

atha prāg eva dattā syāt pratidāpyas tathā balāt /
daṇḍaṃ caikādaśaguṇam āhur gārgīyamānavāḥ // Kāty_649

stenasāhasikodvṛttapārajāyikaśaṃsanāt /
darśanād vṛttanaṣṭasya tathāsatyapravartanāt // Kāty_650

prāptam etais tu yat kiṃcit tad utkocākhyam ucyate /
na dātā tatra daṇḍyaḥ syān madhyasthaś caiva doṣabhāk // Kāty_651

niyukto yas tu kāryeṣu sa ced utkocam āpnuyāt /
sa dāpyas taddhanaṃ kṛtsnaṃ damaś caikādaśādhikam // Kāty_652

aniyuktas tu kāryārtham utkocaṃ yam avāpnuyāt /
kṛtapratyupakārārthas tasya doṣo na vidyate // Kāty_653

svasthenārtena vā dattaṃ śrāvritaṃ dharmakāraṇāt /
adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ // Kāty_654

yogādhamanavikrītaṃ yogadānapatigraham /
yasya vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet // Kāty_655

bhṛtāvaniścitāyāṃ tu daśabhāgam avāpnuyāt /
lābhagovīryasasyānāṃ vaṇiggopakṛṣīvalāḥ // Kāty_656

karmārambhaṃ tu yaḥ kṛtvā siddhaṃ naiva tu kārayet /
balāt kārayitavyo 'sau akurvan daṇḍam arhati // Kāty_657

vighnayan vāhako dāpyaḥ prasthāne dviguṇāṃ bhṛtim // Kāty_658

na tu dāpyo hṛtaṃ corair dagdhamūḍhaṃ jalena vā // Kāty_659

tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtam eva vā /
prāpnuyāt sāhasaṃ pūrvaṃ grāme tryaham apālayan // Kāty_660

yadā tu pathi tadbhāṇḍam āsidhyeta hriyeta vā /
yāvān adhvā gatas tena prāpnuyāt tāvatīṃ bhṛtim // Kāty_661

hastyaśvagokharoṣṭrādīn gṛhītvā bhāṭakena yaḥ /
nārpayet kṛtakṛtyārthaḥ sa tu dāpyaḥ sabhāṭakam // Kāty_662

gṛhavāryāpaṇādīṇi gṛhītvā bhāṭakena yaḥ /
svāmine nārpayed yāvat tāvad dāpyaḥ sabhāṭakam // Kāty_663

kṣetrārāmavivīteṣu gṛheṣu paśuvāṭiṣu /
grahaṇaṃ tatpraviṣṭānāṃ tāḍanaṃ vā bṛhaspatiḥ // Kāty_664

adhamottamamadhyānāṃ paśūnāṃ caiva tāḍane /
svāmī tu vivaded yatra daṇḍaṃ tatra prakalpayet // Kāty_665

ajāteṣv eva sasyeṣu kuryād āvaraṇaṃ mahat /
duḥkheneha nivāryante labdhasvādurasā mṛgāḥ // Kāty_666

dāpayet paṇapādaṃ gāṃ dvau pādau mahiṣīṃ tathā /
tathājāvikavatsānāṃ pādo daṇḍaḥ prakīrtitaḥ // Kāty_667

samūhināṃ tu yo dharmas tena dharmeṇa te sadā /
prakuryuḥ sarvakarmāṇi svadharmeṣu vyavasthitāḥ // Kāty_668

avirodhena dharmasya nirgataṃ rājaśāsanam /
tasyaivācaraṇaṃ pūrvaṃ kartavyaṃ tu nṛpājñayā // Kāty_669

rājapravartitān dharmān yo naro nānupālayet /
garhyaḥ sa pāpo daṇḍyaś ca lopayan rājaśāsanam // Kāty_670

yuktiyuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ /
ayuktaṃ caiva yo brūte sa dāpyaḥ pūrvasāhasam // Kāty_671

sāhasī bhedakārī ca gaṇadravyavināśakaḥ /
ucchedyāḥ sarva evaite vikhyāpyaivaṃ nṛpe bhṛguḥ // Kāty_672

ekapātre ca vā paṅktyāṃ saṃbhoktā yasya yo bhavet /
akurvaṃs tat tathā daṇḍyas tasya doṣam adarśayan // Kāty_673

gaṇam uddiśya yat kiṃcit kṛtvarṇaṃ bhakṣitaṃ bhavet /
ātmārthaṃ viniyuktaṃ vā deyaṃ tair eva tad bhavet // Kāty_674

gaṇānāṃ śreṇivargāṇāṃ gatāḥ syur ye tu madhyatām /
prāktanasya dhanarṇasya samāṃśāḥ sarva eva te // Kāty_675

tathaiva bhojyavaibhājyadānadharmakriyāsu ca /
samūhastho 'ṃśabhāgī syāt pragatas tv aṃśabhāṅ na tu // Kāty_676

yat taiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam /
rājaprasādalabdhaṃ ca sarveṣām eva tatsamam // Kāty_677

nānāpaurasamūhas tu naigamaḥ parikīrtitaḥ /
nānāyudhadharā vrātāḥ samavetāḥ prakīrtitāḥ // Kāty_678

samūho vaṇijādīnāṃ pūgaḥ saṃparikīrtitaḥ /
pravrajyāvasitā ye tu pāṣaṇḍāḥ parikīrtitāḥ // Kāty_679

brāhmaṇānāṃ samūhas tu gaṇaḥ saṃparikīrtitaḥ /
śilpopajīvino ye tu śilpinaḥ parikīrtitāḥ // Kāty_680

ārhatasaugatānāṃ tu samūhaḥ saṅgha ucyate /
cāṇḍālaśvapacādīnāṃ samūho gulma ucyate // Kāty_681

gaṇapāṣaṇḍapūgāś ca vrātāś ca śreṇayas tathā /
samūhasthāś ca ye cānye vargākhyās te bṛhaspatiḥ // Kāty_682

krītvā prāptaṃ na gṛhṇīyād yo na dadyād adūṣitam /
sa mūlyād daśamaṃ bhāgaṃ dattvā svadravyam āpnuyāt // Kāty_683

aprāpte 'rthakriyākāle kṛte naiva pradāpayet /
evaṃ dharmo daśāhāt tu parato 'nuśayo na tu // Kāty_684

bhūmer daśāhe vikretur āyas tatkretur eva ca /
dvādaśāhaḥ sapiṇḍānām api cālpam ataḥ param // Kāty_685

krītvānuśayavān paṇyaṃ tyajed dohyādi yo naraḥ /
aduṣṭam eva kāle tu sa mūlyād daśamaṃ vahet // Kāty_686

krītvā gacchann anuśayaṃ krayī hastam upāgate /
ṣaḍbhāgaṃ tatra mūlyasya dattvā krītaṃ tyajed budhaḥ // Kāty_687

avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam /
krītaṃ tat svāmine deyaṃ kāle ced anyathā na tu // Kāty_688

nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ prayacchati /
mūlyaṃ tad dviguṇaṃ dāpyo vinayaṃ tāvad eva ca // Kāty_689

upahanyeta vā paṇyaṃ dahyetāpahriyeta vā /
vikretur eva so 'nartho vikrīyāsaṃprayacchataḥ // Kāty_690

dīyamānaṃ na gṛhṇāti krīta paṇyaṃ ca yaḥ krayī /
vikrītaṃ ca tad anyatra vikretā nāparādhruyāt // Kāty_691

mattonmattena vikrītaṃ hīnamūlyaṃ bhayena vā /
asvatantreṇa mugdhena tyājyaṃ tasya punar bhavet // Kāty_692

tryahaṃ dohyaṃ parīkṣeta patrcāhad vāhyam eva tu (?) /
muktāvajrapravālānāṃ saptāhaṃ syāt pravīkṣaṇam // Kāty_693

dvipadām ardhamāsaṃ tu puṃsāṃ tad dviguṇaṃ striyāḥ /
daśāhaṃ sarvabījānām ekāhaṃ lohavāsasām // Kāty_694

ato 'rvākpaṇyadoṣas tu yadi saṃjāyate kvacit /
vikretuḥ pratideyaṃ tat kretā mūlyam avāpnuyāt // Kāty_695

paribhuktaṃ tu yad vāsaḥ kliṣṭarūpaṃ malīmasam /
sadoṣam api tat krītaṃ viketur na bhavet punaḥ // Kāty_696

sādhāraṇaṃ tu yat krītaṃ naiko dadyān narādhamaḥ /
nādadyān na ca gṛhṇīyād vikrīyāc ca na caiva hi // Kāty_697

krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī /
vikretuḥ pratideyaṃ tat tasminn evāhnyavīkṣitam // Kāty_698

dvitīye 'hni dadat kretā mūlyāt tryaṃśāṃśam āharet /
dviguṇaṃ tṛtīye 'hni parataḥ kretur eva tat // Kāty_699

dravyasvaṃ pañcadhā kṛtvā tribhāgo mūlyam ucyate /
lābhaś caturtho bhāgaḥ syāt pañcamaḥ satyam ucyate // Kāty_700

sandhiś ca parivṛttiś ca viṣamā vā tribhogataḥ /
ājñayāpi krayaś cāpi daśābdaṃ vinivartayet // Kāty_701

jñātyādīn ananujñāpya samīpasthānaninditān /
krayavikrayadharmo 'pi bhūmer nāstīti nirṇayaḥ // Kāty_702

svagrāme daśarātraṃ syād anyagrāme tripakṣakam /
rāṣṭrāntareṣu ṣaṇmāsaṃ bhāṣābhede tu vatsaram // Kāty_703

palāyite tu karade karapratibhuvā saha /
karārthaṃ karadakṣetraṃ vikrīṇīyuḥ sabhāsadaḥ // Kāty_704

samavetais tu sāmantair abhijñaiḥ pāpabhīrubhiḥ /
kṣetrārāmagṛhādīnāṃ dvipadāṃ ca catuṣpadām // Kāty_705

kalpitaṃ mūlyam ity āhur bhāgaṃ kṛtvā tad aṣṭadhā /
ekabhāgātiriktaṃ vā hīnaṃ vānucitaṃ smṛtam // Kāty_706

samāḥ śatam atīte 'pi sarvaṃ tad vinivartate /
krayavikrayaṇe krayyaṃ yan mūlyaṃ dharmato 'rhati // Kāty_707

tat turye pañcame ṣaṣṭe saptame 'ṃśe 'ṣṭame 'pi vā /
hīno yadi vinirvṛtte krayavikrāyaṇe sati // Kāty_708

hīnamūlyaṃ tu tat sarvaṃ kṛtam apy akṛtaṃ bhavet /
uktād alpatare hīne kraye naiva praduṣyati // Kāty_709

tenāpy aṃśena hīyeta mūlyataḥ krayavikraye /
katam apy akṛtaṃ prāhur anye dharmavido janāḥ // Kāty_710

ardhādhike krayaḥ sidhyed uktalābho daśādhikaḥ /
avakrayas tribhāgena sadya eva rucikrayaḥ // Kāty_711

mūlyāt svalpapradāne 'pi krayasiddhiḥ kṛtā bhavet /
cakravṛddyāṃ pradātavyaṃ deyaṃ tat samayād ṛte // Kāty_712

yas tu na grāhayec śilpaṃ karmāṇy anyāni kārayet /
prāpnuyāt sāhasaṃ pūrvaṃ tasmāc śiṣyo nivartate // Kāty_713

śikṣito 'pi śritaṃ kāmam antevāsī samācaret /
tatra karma ca yat kuryād ācāryasyaiva tat phalam // Kāty_714

svatantrasyātmano dānād dāsatvaṃ dāravad bhṛguḥ /
triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit // Kāty_715

varṇānām anulāmyena dāsyaṃ na pratilomataḥ /
rājanyavaiśyaśūdrāṇāṃ tyajatāṃ hi svatantratām // Kāty_716

samavarṇo 'pi vipraṃ tu dāsatvaṃ naiva kārayet /
brāhmaṇasya hi dāsatvān nṛpatejo vihanyate // Kāty_717

kṣatraviśśūdradharmas tu samavarṇe kadācana /
kārayed dāsakarmāṇi brāhmaṇaṃ na bṛhaspatiḥ // Kāty_718

śīlādhyayanasaṃpanne tadūnaṃ karma kāmataḥ /
tatrāpi nāśubhaṃ kiṃcit prakurvīta dvijottamaḥ // Kāty_719

viṇmūtronmārjanaṃ caiva nagnatvaparimardanam /
prāyo dāsīsutāḥ kuryur gavādigrahaṇaṃ ca yat // Kāty_720

pravrajyāvasitā yatra trayo varṇā dvijādayaḥ /
nirvāsaṃ kārayed vipraṃ dāsatvaṃ kṣatraviḍ nṛpaḥ // Kāty_721

śūdraṃ tu kārayed dāsaṃ krītam akrītam eva vā /
dāsyāyaiva hi sṛṣṭaḥ sa svayam eva svayam bhuvā // Kāty_722

svadāsīṃ yas tu saṃgacchet prasūtā ca bhavet tataḥ /
avekṣya bījaṃ kāryā syān na dāsī sānvayā tu sā // Kāty_723

dāsasya tu dhanaṃ yat syāt svāmī tasya prabhuḥ smṛtaḥ /
prakāśaṃ vikrayād yat tu na svāmī dhanam arhati // Kāty_724

dāsenoḍhā svadāsī yā sāpi dāsītvam āpnuyāt /
yasmād bhartā prabhus tasyāḥ svāmyadhīnaḥ prabhur yataḥ // Kāty_725

ādadyād brāhmaṇīṃ yas tu cikrīṇīta tathaiva ca /
rājñā tad akṛtaṃ kāryaṃ daṇḍyā syuḥ sarva eva te // Kāty_726

kāmāt tu saṃśritāṃ yas tu dāsīṃ kuryāt kulastriyam /
saṃkrāmayeta vānyatra daṇḍyas tac cākṛtaṃ bhavet // Kāty_727

bāladhātrīm adāsīṃ ca dāsīm iva bhunakti yaḥ /
paricārakapatnīṃ vā prāpnuyāt pūrvasāhasam // Kāty_728

vikrośamānāṃ yo bhaktāṃ dāsīṃ vikretum icchati /
anāpadisthaḥ śaktaḥ san prāpnuyād dviśataṃ damam // Kāty_729

tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam // Kāty_730

pravrajyāvasito dāso moktavyaś ca na kenacit /
anākālabhṛto dāsyān mucyate goyugaṃ dadat // Kāty_731

ādhikyaṃ nyūnatā cāṃśe astināstitvam eva ca /
abhogabhuktiḥ sīmā ca ṣaṭ bhūvād asya hetavaḥ // Kāty_732

tasmin bhogaḥ prayoktavyaḥ sarvasākṣiṣu tiṣṭhati /
lekhyārūḍhaś cetaraś ca sākṣī mārgadvayānvitaḥ // Kāty_733

kṣetravāstutaḍāgeṣu kūpopavanasetuṣu /
dvayor vivāde sāmantaḥ pratyayaḥ sarvavastuṣu // Kāty_734

sāmantabhāve 'sāmantaiḥ kuryāt kṣetrādinirṇayam /
grāmasīmāsu ca tathā tadvan nagaradeśayoḥ // Kāty_735

grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam /
gṛhaṃ gṛhasya nirdiṣṭa samantāt parirabhya hi // Kāty_736

teṣām abhāve sāmantamaulavṛddhoddhṛtādayaḥ /
sthāvare ṣaṭprakāre 'pi nātra kāryā vicāraṇā // Kāty_737

saṃsaktās tv atha sāmantās tat saṃsaktās tathottarāḥ /
saṃsaktasaktasaṃsaktāḥ padmākārāḥ prakīrtitāḥ // Kāty_738

svārthasiddhau praduṣṭeṣu sāmanteṣv arthagauravāt /
tatsaṃsaktais tu kartavya uddhāro nātra saṃśayaḥ // Kāty_739

saṃsaktasaktadoṣe tu tatsaṃsaktāḥ prakīrtitāḥ /
kartavyā na praduṣṭās tu rājñā dharmaṃ vijānatā // Kāty_740

nājñānena hi mucyante sāmantā nirṇayaṃ prati /
ajñānoktau daṇḍayitvā punaḥ sīmāṃ vicārayet /
kīrtite yadi bhedaḥ syād daṇḍyās tūttamasāhasam // Kāty_741

tyaktvā duṣṭāṃs tu sāmantān anyān maulādibhiḥ saha /
saṃmiśraya kārayet sīmām evaṃ dharmavido viduḥ // Kāty_742

ye tatra pūrvaṃ sāmantāḥ paścād deśāntaraṃ gatāḥ /
tanmūlatvāt tu te maulā ṛṣibhiḥ saṃprakīrtitāḥ // Kāty_743

niṣpādyamānaṃ yair dṛṣṭaṃ tat kāryaṃ nṛguṇānvitaiḥ /
vṛddhā vā yadi vāvṛddhās te vṛddhāḥ parikīrtitāḥ // Kāty_744

upaśravaṇasaṃbhogakāryākhyānopacihnitāḥ /
uddharanti tato yasmād uddhṛtās te tataḥ smṛtaḥ // Kāty_745

sāmantāḥ sādhanaṃ pūrvam aniṣṭoktau guṇānvitāḥ /
dviguṇās tūttarā jñeyā tato 'nye triguṇā matāḥ // Kāty_746

eko yadvan nayet sīmām ubhayor īpsitaḥ kvacit /
mastake kṣitim āropya raktavāsāḥ samāhitāḥ // Kāty_747

bhayavarjitabhūpena sarvābhāve svayaṃkṛtā // Kāty_748

kṣetrakūpataḍāgānāṃ kedārārāmayor api /
gṛhaprāsādāvasathanṛpadevagṛheṣu ca // Kāty_749

bahūnāṃ tu gṛhītānāṃ na sarve nirṇayaṃ yadi /
kuryur bhayād vā lobhād vā dāpyās tūttamasāhasam // Kāty_750

sīmācaṅkramaṇe kośe pādasparśe tathaiva ca /
tripakṣapakṣasaptāhaṃ daivarājikam iṣyate // Kāty_751

mekhalābhramaniṣkāsagavākṣān noparodhayet /
praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍabhāg bhavet // Kāty_752

niveśasamayād ūrdhvaṃ naite yojyāḥ kadācana /
dṛṣṭipātaṃ praṇālīṃ ca na kuryāt paraveśmamu // Kāty_753

viṇmūtrodakavapraṃ ca vahniśvabhraniveśanam /
aratnidvayam utsṛjya parakuḍyān niveśayet // Kāty_754

sarve janāḥ sadā yena prayānti sa catuṣpathaḥ /
aniruddho yathākālaṃ rājamārgaḥ sa ucyate // Kāty_755

na tatra ropayet kiṃcin nopahanyāt tu kenacit /
guruācāryanṛpādīnāṃ mārgādānāt tu daṇḍabhāk // Kāty_756

yas tatra saṃkaraśvabhrān vṛkṣāropaṇam eva ca /
kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ // Kāty_757

taṭākodyānatīrthāni yo 'medhyena vināśayet /
amedhyaṃ śodhayitvā tu daṇḍayet pūrvasāhasam // Kāty_758

dūṣayet siddhatīrthāni sthāpitāni mahātmabhiḥ /
puṇyāni pāvanīyāni prāpnuyāt pūrvasāhasam // Kāty_759

sīmāmadhye tu jātānāṃ vṛkṣāṇāṃ kṣetrayor dvayoḥ /
phalaṃ puṣpaṃ ca sāmānyaṃ kṣetrasvāmiṣu nirdiśet // Kāty_760

anyakṣetre tu jātānāṃ śākhā yatrānyasaṃśritāḥ /
svāminaṃ taṃ vijānīyād yasya kṣetreṣu saṃśritāḥ // Kāty_761

asvāmyanumatenaiva saṃskāraṃ kurute tu yaḥ /
gṛhodyānataṭākānāṃ saṃskartā labhate na tu // Kāty_762

vyayaṃ svāmini cāyāte na nivedya nṛpe yadi /
athāvedya prayuktas tu tadgataṃ labhate vyayam // Kāty_763

aśaktito na dadyāc cet khilārtho yat kṛto vyayaḥ /
tadaṣṭabhāgahīnaṃ tu karṣakaḥ phalam āpnuyāt /
varṣāṇy aṣṭau sa bhoktā syāt parataḥ svāmine tu tat // Kāty_764

aśaktapretanaṣṭeṣu kṣetrikeṣv anivāritaḥ /
kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam // Kāty_765

vikṛṣyamāṇe kṣetre ca kṣetrikaḥ punar āvrajet /
śīlopacāraṃ tat sarvaṃ dattvā kṣetramavāpnuyāt // Kāty_766

tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ /
samāpte 'ṣṭame varṣe bhuktakṣetraṃ labheta saḥ // Kāty_767

huṅkāraḥ kāsanaṃ caiva loke yac ca vigarhitam /
anukuryād anubrūyād vākpāruṣyaṃ tad ucyate // Kāty_768

niṣṭhurāślīlatīvratvāt tad api trividhaṃ smṛtam /
ākṣepo niṣṭhuraṃ jñeyam aślīlaṃ nyaṅgasaṃjñitam /
patanīyair upākrośais tīvram āhur manīṣiṇaḥ // Kāty_769

yat tv asatsaṃjñitair aṅgaiḥ paramākṣipati kvacit /
abhūtair vātha bhūtair vā niṣṭhurā vāksmṛtā budhaiḥ // Kāty_770

nyagbhāvakaraṇaṃ vācā krodhāt tu kurute yadā /
vṛttadeśakulādīnām aślīlā sā budhaiḥ smṛtā // Kāty_771

mahāpātakayoktrī ca rāgadveṣakarī ca yā /
jātibhraṃśakārī vātha tīvrā sā prathitā tu vāk // Kāty_772

yo 'guṇān kīrtayet krodhān niguṇo vā guṇajñatām /
anyasaṃjñānuyogī vā vāgduṣṭaṃ taṃ naraṃ viduḥ // Kāty_773

aduṣṭasyaiva yo doṣān kīrtayed doṣakāraṇāt /
anyāpadeśavādī ca vāgduṣṭaṃ taṃ naraṃ viduḥ // Kāty_774

mohāt pramādāt saṅgharṣāt prītyā coktaṃ mayeti yat /
nāham evaṃ punar vakṣye daṇḍārdhaṃ tasya kalpayet // Kāty_775

yatra syāt parihārārthaṃ patitas tena kīrtanam /
vacanāt tatra na syāt tu doṣo yatra vibhāvayet // Kāty_776

anyathā tulyadoṣaḥ syān mithyoktau tūttamaḥ smṛtaḥ /
mahatā praṇidhānena vāgduṣṭaṃ sādhayen naram // Kāty_777

atathyaṃ śrāvitaṃ rājā prayatnena vicārayet /
anṛtākhyānaśīlānāṃ jihvācchedo viśodhanam // Kāty_778

hetuādibhir na paśyec ced daṇḍapāruṣyakāraṇam /
tatra sākṣikṛtaṃ caiva divyaṃ vā viniyojayet // Kāty_779

ābhīṣaṇena daṇḍena prahared yas tu mānavaḥ /
pūrvaṃ cāpīḍito vātha sa daṇḍyaḥ parikīrtitaḥ // Kāty_780

karṇauṣṭhaghrāṇapādākṣijihvāśiśnakarasya ca /
chedane cottamo daṇḍo bhedane madhyamo bhṛguḥ // Kāty_781

manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahate sati /
yathā yathā bhaved duḥkhaṃ daṇḍaṃ kuryāt tathā tathā // Kāty_782

aspṛśyadhūrtadāsānāṃ mlecchānāṃ pāpakāriṇām /
pratilomaprasūtānāṃ tāḍanaṃ nārthato damaḥ // Kāty_783

chardimūtrapurīṣādyair āpādyaḥ sa caturguṇaḥ /
ṣaḍguṇaḥ kāyamadhye syān mūrdhni tv aṣṭaguṇaḥ smṛtaḥ // Kāty_784

udgūraṇe tu hastasya kāryo dvādaśako damaḥ /
sa eva dviguṇaḥ proktaḥ pātaneṣu svajātiṣu // Kāty_785

vākpāruṣye yathaivoktāḥ prātilomyānulomataḥ /
tathaiva daṇḍapāruṣye pātyā daṇḍā yathākramam // Kāty_786

dehendriyavināśe tu yathā daṇḍaṃ prakalpayet /
tathā tuṣṭikaraṃ deyaṃ samutthānaṃ ca paṇḍitaiḥ /
samutthānavyayaṃ cāsau dadyād āvraṇaropaṇāt // Kāty_787

vāgdaṇḍas tāḍanaṃ caiva yeṣūktam aparādhiṣu /
hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā // Kāty_788

śrāntāṃs tṛṣārtān kṣudhitān akāle vāhayen naraḥ /
kharagomahiṣoṣṭrādīn prāpnuyāt pūrvasāhasam // Kāty_789

dvipaṇo dvādaśapaṇo vadhe tu mṛgapakṣiṇām /
sarpamārjāranakulaśvasūkaravadhe nṛṇām // Kāty_790

gokumārīdevapaśumukṣāṇaṃ vṛṣabhaṃ tathā /
vāhayan sāhasaṃ pūrvaṃ prāpnuyād uttamaṃ vadhaḥ // Kāty_791

pramāpaṇe prāṇabhṛtāṃ dadyāt tatpratirūpakam /
tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ // Kāty_792

vanaspatīnāṃ sarveṣām upabhogo yathā yathā /
tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā // Kāty_793

śiṣyaṃ krodhena hanyāc ced ācāryo latayā vinā /
yenātyarthaṃ bhavet pīḍā vādaḥ syāc śiṣyataḥ pituḥ // Kāty_794

sahasā yat kṛtaṃ karma tat sāhasam udāhṛtam // Kāty_795

sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat /
sāhasaṃ ca bhaved evaṃ steyam uktaṃ vinihnavaḥ // Kāty_796

vinā cihnais tu yat kāryaṃ sāhasākhyaṃ pravartate /
śapathaiḥ sa viśodhyaḥ syāt sarvavādeṣv ayaṃ vidhiḥ // Kāty_797

ekaṃ ced vahavo hanyuḥ saṃrabdhāḥ puruṣaṃ narāḥ /
marmaghāto tu yas teṣāṃ sa ghātaka iti smṛtaḥ // Kāty_798

vyāpādanena tatkārī vadhaṃ citram avāpnuyāt /
vināśahetum āyāntaṃ hanyād evāvicārayan // Kāty_799

udyatānāṃ tu pāpānāṃ hantur doṣo na vidyate /
nivṛttās tu yad ārambhād grahaṇaṃ na vadhaḥ smṛtaḥ // Kāty_800

ātatāyini cotkṛṣṭe tapaḥsvādhyāyajanmataḥ /
vadhas tatra tu naiva syāt pāpe hīne vadho bhṛguḥ // Kāty_801

udyatāsiviṣāgniś ca cāpodyatakaras tathā /
ātharvaṇena hantā ca piśunaś caiva rājani // Kāty_802

bhāryātikramakārī ca randhrānveṣaṇatatparaḥ /
evam ādyān vijānīyāt sarvān evātatāyinaḥ // Kāty_803

yaśovṛttaharān pāpān āhur dharmārthahārakān /
anākṣāritapūrvo yas tv aparādhe pravartate /
prāṇadravyāpahāre ca taṃ vidyād ātatāyinam // Kāty_804

nakhināṃ śṛṇgiṇāṃ caiva daṃṣṭriṇāṃ cātatāyinām /
hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk // Kāty_805

garbhasya pātane steno brāhmaṇyāṃ śastrapātena /
aduṣṭāṃ yoṣitaṃ hatvā hantvyo brāhmaṇo 'pi hi // Kāty_806

kṣataṃ bhaṅgopamardau ca kuryād dravyeṣu yo naraḥ /
prāpnuyāt sāhasaṃ pūrvaṃ dravyabhāksvāmyudāhṛtaḥ // Kāty_807

hared bhindyād dahed vāpi devānāṃ pratimāṃ yadi /
taggṛhaṃ caiva yo bhindyāt prāpnuyāt pūrvasāhasam // Kāty_808

prākāraṃ bhedayed yas tu pātayec chātayet tathā /
badhnīyād ambhaso mārgaṃ prāpnuyāt pūrvasāhasam // Kāty_809

pracchannaṃ vā prakāśaṃ vā niśāyām atha vā divā /
yat paradravyaharaṇaṃ steyaṃ tat parikīrtitam // Kāty_810

anyahastāt paribhraṣṭam akāmād uddhṛtaṃ bhuvi /
caureṇa vā parikṣiptaṃ loptraṃ yatnāt parīkṣayet // Kāty_811

tulāmānapratimānapratirūpakalakṣitaiḥ /
carann alakṣitair vāpi prāpnuyāt pūrvasāhasam // Kāty_812

gṛhe tu muṣitaṃ rājā cauragrāhāṃs tu dāpayet /
ārakṣakāṃś ca dikpālān yadi cauro na labhyate // Kāty_813

grāmāntare hṛtaṃ dravyaṃ grāmādhyakṣaṃ pradāpayet /
vivīte svāminā deyaṃ cauroddhartā vivītake // Kāty_814

svadeśe yasya yat kiṃcid dhṛtaṃ deyaṃ nṛpeṇa tu /
gṛhṇīyāt tat svayaṃ naṣṭaṃ prāptam anviṣya pārthivaḥ // Kāty_815

caurair hṛtaṃ prayatnena svarūpaṃ pratipādayet /
tadabhāve tu mūlyaṃ syād anyathā kilviṣī nṛpaḥ // Kāty_816

labdhe 'pi caure yadi tu moṣas tasmān na labhyate /
dadyāt tam atha vā cauraṃ dāpayet tu yatheṣṭataḥ // Kāty_817

tasmiṃś ced dāpyamānānāṃ bhaved doṣe tu saṃśayaḥ /
muṣitaḥ śapathaṃ dāpyo bandhubhir vā viśodhayet // Kāty_818

yasmād apahṛtāl labdhaṃ dravyāt svalpaṃ tu svāminā /
tac śeṣam āpnuyāt tasmāt pratyaye svāminā kṛte // Kāty_819

svadeśaghātino ye syus tathā mārganirodhakāḥ /
teṣāṃ sarvasvam ādāya rājā śūle niveśayet // Kāty_820

acorād dāpitaṃ dravyaṃ caurānveṣaṇatatparaiḥ /
upalabdhe labheraṃs te dviguṇaṃ tatra dāpayet // Kāty_821

yena yena paradrohaṃ karoty aṅgena taskaraḥ /
chindyād aṅgaṃ nṛpas tasya na karoti yathā punaḥ // Kāty_822-1

trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam /
kharjūrabadarādīnāṃ muṣṭiṃ gṛhṇan na duṣyati // Kāty_822-2

mānavāḥ sadya evāhuḥ sahoḍhānāṃ pravāsanam /
gautamānām aniṣṭaṃ yat prāṇyucchedad vigarhitam // Kāty_823

sahoḍham asahoḍhaṃ vā tattvāgamitasāhasam /
pragṛhyāc chinnam āvedya sarvasvair viprayojayet // Kāty_824

ayaḥsandānaguptās tu mandabhaktā balānvitāḥ /
kuryuḥ karmāṇi nṛpater āmṛtyor iti kauśikaḥ // Kāty_825

paradeśād dhṛtaṃ dravyaṃ vaideśyena yadā bhavet /
gṛhītvā tasya taddravyam adaṇḍaṃ taṃ visarjayet // Kāty_826

corāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
kretāraś caiva bhāṇḍānāṃ pratigrāhiṇa eva ca /
samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān // Kāty_827

avidvān yājako vā syāt pravaktā cānavasthitaḥ /
tau ubhau coradaṇḍena vinīya sthāpayet pathi // Kāty_828

dūtopacārayuktaś ced avelāsthānasaṃsthitiḥ /
kṇṭhakeśāṇ calagrāhaḥ karṇanāsākarādiṣu /
ekasthānāsanāhārāḥ saṃgraho navadhā smṛtaḥ // Kāty_829

strīṣu vṛttopabhogaḥ syāt prasahya puruṣo yadā /
vadhe tatra pravarteta kāryātikramaṇaṃ hi tat // Kāty_830

kāmārtā svairiṇī yā tu svayam eva prakāmayet /
rājādeśena moktavyā vikhyāpya janasaṃnidhau // Kāty_831

ārambhakṛtsahāyaś ca tathā mārgānudeśakaḥ /
āśrayaḥ śastradātā ca bhaktadātā vikarmiṇām // Kāty_832

yuddhopadeśakaś caiva tadvināśapradarśakaḥ /
upekṣākāryayuktaś ca doṣavaktranumokakaḥ // Kāty_833

aniṣeddhākṣamo yaḥ syāt sarve tatkāryakāriṇaḥ /
yathāśaktyanurūpaṃ tu daṇḍam eṣāṃ prakalpayet // Kāty_834

patyā cāpy aviyoginyā śuśrūṣyo 'gnir vinītayā /
saubhāgyavad avvaidhavyakāmyayā bhartṛbhaktayā // Kāty_835

matiśuśrūṣayaiva strī sarvān kāmān samaśnute /
divaḥ punar ihāyātā sukhānāṃ śevadhir bhavet // Kāty_836

mṛte bhartari yā sādhvī brahmacarye vyavasthitā /
sārundhatīsamācārā brahmaloke mahīyate // Kāty_837

sakalaṃ dravyajātaṃ yad bhāgair gṛhṇanti tat samaiḥ /
pitaro bhrātaraś caiva vibhāgo dharmya ucyate // Kāty_838

paitāmahaṃ samānaṃ syāt pituḥ putrasya cobhayoḥ /
svayaṃ copārjite pitrā na putraḥ svāmyam arhati // Kāty_839

paitāmahaṃ ca pitryaṃ ca yac cānyat svayam arjitam /
dāyādānāṃ vibhāge tu sarvam etad vibhajyate // Kāty_840

dṛśyamānaṃ vibhajyeta gṛhaṃ kṣetraṃ catuṣpadam /
gūḍhadravyābhiśaṅkāyāṃ pratyayas tatra kīrtitaḥ // Kāty_841

gṛhopaskaravāhyāś ca dohyābharaṇakarmiṇaḥ /
dṛśyamānā vibhajyante kośaṃ gūḍhe 'bravīd bhṛguḥ // Kāty_842

jīvadvibhāge tu pitā naikaṃ putraṃ viśeṣayet /
nirbhājayen na caivaikam akasmāt kāraṇaṃ vinā // Kāty_843

saṃprāptavyavahārāṇāṃ vibhāgaś ca vidhīyate /
puṃsāṃ ca ṣoḍaśe varṣe jāyate vyavahāritā // Kāty_844

aprāptavyavahārāṇāṃ ca dhanaṃ vyayavivarjitam /
nyaseyur bandhumitreṣu proṣitānāṃ tathaiva ca // Kāty_845-1

proṣitasya tu yo bhāgo rakṣeyuḥ sarva eva tam /
bālaputre mṛte rikthaṃ rakṣyaṃ tat tantubandhubhiḥ /
paugaṇḍāḥ paratas taṃ tu vibhajeran yathāṃśataḥ // Kāty_845-2

bhrātrā pitṛvyamātṛbhyāṃ kuṭumbārtham ṛṇaṃ kṛtam /
vibhāgakāle deyaṃ tadrikthibhiḥ sarvam eva tu // Kāty_846

tad ṛṇaṃ dhanine deyaṃ nānyathaiva pradāpayet /
bhāvitaṃ cet pramāṇena virodhāt parato yadā // Kāty_847

dharmārthaṃ prītidattaṃ ca yad ṛṇaṃ syān niyojitam /
tad dṛśyamānaṃ vibhajen na dānaṃ paitṛkād dhanāt // Kāty_848

pitryaṃ pitryarṇasaṃśuddham ātmīyaṃ cātmanā kṛtam /
ṛṇam evaṃvidhaṃ śodhyaṃ vibhāge bandhubhiḥ saha // Kāty_849

ṛṇaṃ prītipradānaṃ ca dattvā śeṣaṃ vibhājayet // Kāty_850

dvyaṃśaharo 'rdhaharo vā putravittārjanāt pitā /
mātāpi pitari prete putratulyāṃśabhāginī // Kāty_851

yathā yathā vibhāgāptaṃ dhanaṃ yāgārthatām iyāt /
tathā tathā vidhātavyaṃ vidvadbhir bhāgagauravam // Kāty_852

loke rikthavibhāge 'pi na kaścit prabhutām iyāt /
bhoga eva tu kartavyo na dānaṃ na ca vikrayaḥ // Kāty_853

vibhaktā avibhaktā vā dāyādāḥ sthāvare samāḥ /
eko hy anīśaḥ sarvatra dānādhamanavikraye // Kāty_854

avibhakte 'nuje prete tat sutaṃ rikthabhāginam /
kurvīta jīvanaṃ yena labdhaṃ naiva pitāmahāt // Kāty_855

labhetāṃśaṃ sa pitryaṃ tu pitṛvyāt tasya vā sutāt /
sa evāṃśas tu sarveṣā bhrātṝṇāṃ nyāyato bhavet /
labheta tat suto vāpi nivṛttiḥ parato bhavet // Kāty_856

utpanne caurase putre caturthāṃśaharāḥ sutāḥ /
savarṇā asavarṇās tu grāsācchādanabhājanāḥ // Kāty_857

kanyakānāṃ tv adattānāṃ caturto bhāga iṣyate /
putrāṇāṃ tu trayo bhāgāḥ sāmyaṃ tv alpadhane smṛtam // Kāty_858

kṣetrikasya matenāpi phalam utpādayet tu yaḥ /
tasyeha bhāginau tau tu na phalaṃ hi vinaikataḥ // Kāty_859

klībaṃ vihāya patitaṃ yā punar labhate patim /
tasyāṃ paunarbhavo jāto vyaktam utpādakasya saḥ // Kāty_860

na mūtraṃ phenilaṃ yasya viṣṭhā cāpsu nimajjati /
meḍhraś conmādaśukrābhyāṃ hīnaḥ klībaḥ sa ucyate // Kāty_861

akramoḍhāsutaś caiva sagotrādyas tu jāyate /
pravrajyāvasitaś caiva na rikthaṃ teṣu cārhati // Kāty_862

akramoḍhāsutas tv ṛkthī savarṇaś ca yadā pituḥ /
asavarṇaprasūtaś ca kramoḍhāyāṃ ca yo bhavet // Kāty_863

pratilomaprasūtā yā tasyāḥ putro na rikthabhāk /
grāsācchādanam atyantaṃ deyaṃ tadbandhubhir matam // Kāty_864

bandhūnām apy abhāve tu pitṛdravyaṃ tad āpnuyāt /
apitryaṃ draviṇaṃ prāptaṃ dāpanīyā na bāndhavāḥ // Kāty_865

svaśaktyapahṛtaṃ naṣṭaṃ svayam āptaṃ ca yad bhavet /
etat sarvaṃ pitā putrair vibhāge naiva dāpyate // Kāty_866

parabhaktopayogena vidyā prāptān yatas tu yā /
tayā prāptaṃ dhanaṃ yat tu vidyāprāptaṃ tad ucyate // Kāty_867

upanyaste tu yal labdhaṃ vidyayā paṇapūrvakam /
vidyādhanaṃ tu tad vidyād vibhāge na vibhajyate // Kāty_868

śiṣyād ārtvijyataḥ praśnāt saṃdigdhapraśnanirṇayāt /
svajñānaśaṃsanād vādāl labdhaṃ prādhyayanāc ca yat /
vidyādhanaṃ tu tat prāhur vibhāge na vibhajyate // Kāty_869

śilpiṣv api hi dharmo 'yaṃ mūlyāc yac cādhikaṃ bhavet // Kāty_870

paraṃ nirasya yal labdhaṃ vidyāto dyūtapūrvakam /
vidyādhanaṃ tu tad vidyān na vibhājyaṃ bṛhaspatiḥ // Kāty_871

vidyāpratijñayā labdhaṃ śiṣyād āptaṃ ca yad bhavet /
ṛtviṅnyāyena yal labdham etad vidyādhanaṃ bhṛguḥ // Kāty_872

vidyābalakṛtaṃ caiva yājyataḥ śiṣyatas tathā /
etad vidyādhanaṃ prāhuḥ sāmānyaṃ yad ato 'nyathā // Kāty_873

kule vinītavidyānāṃ bhrātṝṇāṃ pitṛto 'pi vā /
śauryaprāptaṃ tu yad vittaṃ vibhājyaṃ tad bṛhaspatiḥ // Kāty_874

nāvidyānāṃ tu vaidyena deyaṃ vidyādhanāt kvacit /
samavidyādhikānāṃ tu deyaṃ vaidyena tad dhanam // Kāty_875

āruhya saṃśayaṃ yatra prasabhaṃ karma kurvate /
tasmin karmaṇi tuṣṭena prasādaḥ svāminā kṛtaḥ /
tatra labdhaṃ tu yat kiñcit dhanaṃ śauryeṇa tad bhavet // Kāty_876

śauryaprāptaṃ vidyayā ca strīdhanaṃ caiva yat smṛtam /
etat sarvaṃ vibhāge tu vibhājyaṃ naiva rikthibhiḥ // Kāty_877

dhvajāhṛtaṃ bhaved yat tu vibhājyaṃ naiva tat smṛtam /
saṃgrāmād āhṛtaṃ yat tu vidrāvya dviṣatāṃ valam /
svāmyarthe jīvitaṃ tyaktvā tad dhvajāhṛtam ucyate // Kāty_878

yal labdhaṃ dānakāle tu svajātyā kanyayā saha /
kanyāgataṃ tu tad vittaṃ śuddhaṃ vṛddhikaraṃ smṛtam // Kāty_879

vaivāhikaṃ tu tad vidyād bhāryayā yat sahāgatam /
dhanam evaṃvidhaṃ sarvaṃ vijñeyaṃ dharmasādhakam // Kāty_880

vivāhakāle yat kiṃcid varāyoddiśya dīyate /
kanyāyās tad dhanaṃ sarvam avibhājyaṃ ca bandhubhiḥ // Kāty_881

dhanaṃ patraniviṣṭaṃ tu dharmārthaṃ ca nirūpitam /
udakaṃ caiva dāsaś ca nibandho yaḥ kramāgataḥ // Kāty_882

dhṛtaṃ vastram alaṃkāro nānurūpaṃ tu yad bhavet /
yathā kālopayogyāni tathā yojyāni bandhubhiḥ // Kāty_883

gopracāraś ca rakṣā ca vastraṃ yac cāṅgayojitam /
prayojyaṃ na vibhajyeta dharmārthaṃ ca bṛhaspatiḥ // Kāty_884-1

deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ /
uditaḥ syāt sa tenaiva dāyabhāgaṃ prakalpayet // Kāty_884-2

pracchāditaṃ yadi dhanaṃ punar āsādya tat samam /
bhajeran bhrātṛbhiḥ sārdham abhāve hi pituḥ sutāḥ // Kāty_885

anyonyāpahṛtaṃ dravyaṃ durvibhaktaṃ ca yad bhavet /
paścāt prāptaṃ vibhajyeta samabhāgena tad bhṛguḥ // Kāty_886

vibhaktenaiva yat prāptaṃ dhanaṃ tasyaiva tad bhavet /
hṛtaṃ naṣṭaṃ ca yal labdhaṃ prāg uktaṃ ca punar bhajet // Kāty_887

bandhunāpahṛtaṃ dravyaṃ balān naiva pradāpayet /
bandhūnām avibhaktānāṃ bhogaṃ naiva pradāpayet // Kāty_888

kṣetraṃ sādhāraṇaṃ tyaktvā yo 'nyadeśaṃ samāśritaḥ /
tad vaṃśyasyāgatasyāṃśaḥ pradātavyo na saṃśayaḥ // Kāty_889

tṛtīyaḥ pañcamo vāpi saptamaś cāpi yo bhavet /
janmanām aparijñāne labhetāṃśaṃ kramāgatam // Kāty_890

yaṃ paraṃparayā maulāḥ sāmantāḥ svāminaṃ viduḥ /
tad anvayasyāgatasya dātavyā gotajair mahī // Kāty_891

vibhaktāḥ pitṛvittāc ced akatra prativāsinaḥ /
vibhajeyuḥ punar dvyaṃśaṃ sa labhetodayo yataḥ // Kāty_892

vaseyur daśa varṣāṇi pṛthagdharmāḥ pṛthakkriyāḥ /
bhrātaras te 'pi vijñeyā vibhaktāḥ paitṛkād dhanāt // Kāty_893

adhyagnyadhyāvāhanikaṃ dattaṃ ca prītitaḥ striyaiḥ /
bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam // Kāty_894

vivāhakāle yat strībhyo dīyate hy agnisaṃnidhau /
tad adhyagnikṛtaṃ sadbhiḥ strīdhanaṃ parikīrtitam // Kāty_895

yat punar labhate nārī nīyamānā pitur gṛhāt /
adhyāvahanikaṃ caiva strīdhanaṃ tad udāhṛtam // Kāty_896

prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa vā /
pādavandanikaṃ caiva prītidattaṃ tad ucyate // Kāty_897

gṛhopaskaravāhyānāṃ dohyābharaṇakarmiṇām /
mūlyaṃ labdhaṃ tu yat kiṃcic śulkaṃ tat parikīrtitam // Kāty_898

vivāhāt parato yat tu labdhaṃ bhartṛkulāt striyā /
anvādheyaṃ tad uktaṃ tu labhdaṃ bandhukulāt tathā // Kāty_899

ūrdhvaṃ labdhaṃ tu yat kiṃcit saṃskārāt prītitaḥ striyā /
bhartuḥ pitroḥ sakāśād vā anvādheyaṃ tu tad bhṛguḥ // Kāty_900

ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe 'pi vā /
bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam // Kāty_901

pitṛmātṛpatibhrātṛjñātibhiḥ strīdhanaṃ striyai /
yathāśaktyā dvisāhasrād dātavyaṃ sthāvarād ṛte // Kāty_902

yat tu sopādhikaṃ dattaṃ yac ca yogavaśena vā /
pitrā bhrātrātha vā patyā na tat strīdhanam iṣyate // Kāty_903

prāptaṃ śilpais tu yad vittaṃ prītyā caiva yad anyataḥ /
bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strīdhanaṃ smṛtam // Kāty_904

saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantryam iṣyate /
yasmāt tadānṛśasyārthaṃ tair dattam upajīvanam // Kāty_905

saudāyike sadā strīṇāṃ svātantryaṃ parikīrtitam /
vikraye caiva dāne ca yatheṣṭaṃ sthāvareṣv api // Kāty_906

bhartṛdāyaṃ mṛte patyau vinyaset strī yatheṣṭataḥ /
vidyamāne tu saṃrakṣet kṣapayet tat kule 'nyathā // Kāty_907

atha cet sa dvibhāryaḥ syān na ca tāṃ bhajate punaḥ /
prītyā nisṛṣṭam api cet pratidāpyaḥ sa tadbalāt // Kāty_908

grāsācchādanavāsānām ācchedo yatra yoṣitaḥ /
tatra svam ādadīta strī vibhāgaṃ rikthināṃ tathā // Kāty_909

likhitasyeti dharmo 'yaṃ prāpte bhartṛkule vaset /
vyādhitā pretakāle tu gacched bandhujanaṃ tataḥ // Kāty_910

na bhartā naiva ca suto na pitā bhrātaro na ca /
ādāne vā visarge vā strīdhane prabhaviṣṇavaḥ // Kāty_911

yadi hy ekataro 'py eṣāṃ strīdhanaṃ bhakṣayed balāt /
savṛddhikaṃ pradāpyaḥ syād daṇḍaṃ caiva samāpnuyāt // Kāty_912

tad eva yady anujñāpya bhakṣayet prītipūrvakam /
mūlyam eva pradāpyaḥ syād yady asau dhanavān bhavet // Kāty_913

vyādhitaṃ vyasanasthaṃ ca dhanikair vopapīḍitam /
jñātvā nisṛṣṭaṃ yat prītyā dadyād ātmecchayā tu saḥ // Kāty_914

jīvantyāḥ patiputrās tu devarāḥ pitṛbāndhavāḥ /
anīśāḥ strīdhanasyoktā daṇḍyās tv apaharanti ye // Kāty_915

bhartrā pratiśrutaṃ deyam ṛṇavat strīdhanaṃ sutaiḥ /
tiṣṭhed bhartṛkule yā tu na sā pitṛkule vaset // Kāty_916

bhaginyo bāndhavaiḥ sārdhaṃ vibhajeran sabhartṛkāḥ /
strīdhanasyeti dharmo 'yaṃ vibhāgas tu prakalpitaḥ // Kāty_917

duhitṝṇām abhāve tu rikthaṃ putreṣu tad bhavet /
bandhudattaṃ tu bandhūnām abhāve bhrtṛgāmi tat // Kāty_918

pitṛbhyāṃ caiva yad dattaṃ duhituḥ sthāvaraṃ dhanam /
aprajāyām atātāyāṃ bhrātṛgāmi tu sarvadā // Kāty_919

āsurādiṣu yal labdhaṃ strīdhanaṃ paitṛkaṃ striyā /
abhāve tad apatyānāṃ mātāpitros tad iṣyate // Kāty_920

aputrā śayanaṃ bhartuḥ pālayantī gurau sthitā /
bhuñjītāmaraṇāt kṣāntā dāyādā ūrdhvam āpnuyuḥ // Kāty_921

svaryāte svāmini strī tu grāsācchādanabhāginī /
avibhakte dhanāṃśe tu prāpnoty āmaraṇāntikam // Kāty_922

bhoktum arhati klṛptāṃśaṃ guruśuśrūṣaṇe ratā /
na kuryād yadi śuśrūṣāṃ cailapiṇḍe niyojyet // Kāty_923

mṛte bhartari bhartṛaṃśaṃ labheta kulapālikā /
yāvaj jīvaṃ na hi svāmyaṃ dānādhamanavikraye // Kāty_924

vratopavāsaniratā brahmacarye vyavasthitā /
damadānaratā nityam aputrāpi divaṃ vrajet // Kāty_925

patnī bhartur dhanaharī yā syād avyabhicāriṇī /
tadabhāve tu duhitā yady anūḍhā bhavet tadā // Kāty_926

aputrasyātha kulajā patnī duhitaro 'pi vā /
tadabhāve pitā mātā bhrātā putrāś ca kīrtitāḥ // Kāty_927

vibhakte saṃsthite dravyaṃ putrābhāve pitā haret /
bhrātā vā jananī vātha mātā vā tat pituḥ kramāt /
apacārakriyyayuktā nirlajjā vārthanāśikā // Kāty_928

vyabhicāraratā yā ca strī dhanaṃ sā na cārhati // Kāty_929

nārī khalv ananujñātā pitrā bhartrā sutena vā /
viphalaṃ tad bhavet tasyā yat karoty aurdhvadehikam // Kāty_930

adāyikaṃ rājagāmi yoṣidbhṛtyordhvadehikam /
apāsya śrotriyadravyaṃ śrotriyebhyas tad arpayet // Kāty_931

saṃsṛṣṭānāṃ tu saṃsṛṣṭāḥ pṛthaksthānāṃ pṛthaksthitāḥ /
abhāve 'rthaharā jñeyā nirbījānyonyabhāginaḥ // Kāty_932

dyūtaṃ naiva tu seveta krodhalobhavivardhakam /
asādhujananaṃ krūraṃ narāṇāṃ dravyanāśanam // Kāty_933

dhruvaṃ dyūtāt kalir yasmād viṣaṃ sarpamukhād iva /
tasmād rājā nivarteta viṣaye vyasanaṃ hi tat // Kāty_934

varteta cet prakāśaṃ tu dvārāvasthitatoraṇam /
asaṃmohārtham āryāṇāṃ kārayet tat karapadam // Kāty_935

sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāt svayaṃ nṛpe /
daśakaṃ tu śate vṛddhiṃ gṛhṇīyāc ca parājayāt // Kāty_936

jetur dadyāt svakaṃ dravyaṃ jitād grāhyaṃ tripakṣakam /
sadyo vā sabhikenaiva kitāvāt tu na saṃśayaḥ // Kāty_937

ekarūpā dvirūpā vā dyūte yasyākṣadevinaḥ /
dṛśyate ca jayas tasya yasmin rakṣā vyavasthitā // Kāty_938

atha vā kitavo rājñe dattvā bhāgaṃ yathoditam /
prakāśaṃ devanaṃ kuryād evaṃ doṣo na vidyate // Kāty_939

prasahya dāpayed deyaṃ tasmin sthāne na cānyathā /
jitaṃ vai sabhikas tatra sabhikapratyayā kriyā // Kāty_940

anabhijño jito mocyo 'mocyo 'bhijño jito rahaḥ /
sarvasve vijite 'bhijñe na sarvasvaṃ pradāpayet // Kāty_941

vigrahe 'tha jaye lābhe karaṇe kūṭadevinām /
pramāṇaṃ sabhikas tatra śuciś ca sabhiko yadi // Kāty_942

mlecchaśvapākadhūrtānāṃ kitavānāṃ tapasminām /
tatkṛtācāram etṝṇāṃ niścayo na tu rājani // Kāty_943

pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat /
āhṛtya paratantrārhtanibaddham asamañjasam // Kāty_944

dṛṣṭāntatvena śāstrānte punar uktakriyāsthitam /
anena vidhinā yac ca vākyaṃ tat syāt prakīrṇakam // Kāty_945

rājadharmān svadharmāṃś ca saṃdigdhānāṃ ca bhāṣaṇam /
pūrvoktād uktaśeṣaṃ ca sarvaṃ tat syāt prakīrṇakam // Kāty_946

sadbhāgakaraśulkaṃ ca garte deyaṃ tathaiva ca /
saṃgrāmacaurabhedī ca paradārābhimardanam // Kāty_947

gobrāhmaṇajighāṃsā ca śasyavyāghātakṛt tathā /
etān daśāparādhāṃs tu nṛpatiḥ svayam anviṣet // Kāty_948

niṣkṛtīnām akaraṇam ājñāsedhavyatikramaḥ /
varṇāśramavilopaś ca prarṇasaṅkaralopanam // Kāty_949

nidhir niṣphalavittaṃ ca daridrasya dhanāgamaḥ /
etāṃś cāraiḥ suviditān svayaṃ rājā nivārayet // Kāty_950

anāmnā tāni kāryāṇi kriyāvādāṃś ca vādinām /
prakṛtīnāṃ prakopaś ca saṅketaś ca parasparam // Kāty_951

aśāstravihitaṃ yac ca prajāyāṃ saṃpravartate /
upāyaiḥ sāmabhedād yair etāni śamaye nṛpaḥ // Kāty_952

mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvini /
yathoktaṃ tasya tat kuryād anuktaṃ sādhu kalpitam // Kāty_953

pramāṇena tu kūṭena mudrayā vāpi kūṭayā /
kāryaṃ tu sādhayed yo vai sa dāpyo damam uttamam // Kāty_954

rājakrīḍāsu ye saktā rājavṛttyupajīvinaḥ /
apriyasya ca yo vaktā vadhaṃ teṣāṃ pravartayet // Kāty_955

pratirūpasya kartāraḥ prekṣakāḥ prakarāś ca ye /
rājārthamoṣakāś caiva prāpnuyur vividhaṃ vadham // Kāty_956

pravrajyāvasitaṃ śūdraṃ japahomaparaṃ tathā /
vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam // Kāty_957

sacihnam api pāpaṃ tu pṛcchet pāpasya kāraṇam /
tadā daṇḍaṃ prakalpeta doṣam āropya yatnataḥ // Kāty_958

sadvṛttānām tu sarveṣām aparādho yadā bhavet /
avaśenaiva daivāt tu tatra daṇḍaṃ na kalpayet // Kāty_959

samyagdaṇḍapraṇetāro nṛpāḥ pūjyāḥ surair api /
ārambhe pradhamaṃ dadyāt pravṛttau madhyamaḥ smṛtaḥ /
yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet // Kāty_960

rājāno mantriṇaś caiva viśeṣād evam āpnuyuḥ /
aśāsanāt tu pāpānāṃ natānāṃ daṇḍadhāraṇāt // Kāty_961

paratantrāś ca ye kecid dāsatvaṃ ye ca saṃsthitāḥ /
anāthās te tu nirdiṣṭās teṣāṃ daṇḍas tu tāḍanam // Kāty_962

tāḍanaṃ vandhanaṃ caiva tathaiva ca viḍambanam /
eṣa daṇḍo hi dāsasya nārthadaṇḍo vidhīyate // Kāty_963

suvarṇaśatam ekaṃ tu vadhārho daṇḍam arhati /
aṅgacchede tad ardhaṃ tu vivāse pañcaviṃśatim // Kāty_964

kulīnāryaviśiṣṭteṣu nikṛṣṭeṣv anusārataḥ /
sarvasvaṃ vā nigṛhyaitān purāt śīghraṃ pravāsayet // Kāty_965

nirdhanā bandhane sthāpyā vadhaṃ naiva pravartayet /
sarveṣāṃ pāpayuktānāṃ viśeṣārthaś ca śāstrataḥ // Kāty_966

vadhāṅgacchedārhavipro niḥsaṅge bandhane viśet /
tad akarmaviyuto 'sau vṛttas tasya damo hi saḥ // Kāty_967

kūṭasākṣy api nirvāsyo vikhyāpyo 'satpratigrahī /
aṅgacchedī viyojyaḥ syāt svadharme bandhanena tu // Kāty_968

etaiḥ samāparādhānāṃ tatrāpy evaṃ prakalpayet /
bālavṛddhāturastrīṇāṃ na daṇḍas tāḍanaṃ damaḥ // Kāty_969

strīdhanaṃ dāpayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
nirdhanā prāptadoṣā strī tāḍanaṃ daṇḍam arhati // Kāty_970

anyāyopārjitaṃ nyastaṃ koṣe koṣaṃ niveśayet /
kāryārthe kāryanāśaḥ syād buddhimān nopapātayet // Kāty_971

dattvā dhanaṃ tad viprebhyaḥ sarvaṃ daṇḍasamutthitam /
putre rājyaṃ samāsajya kurvīta prāyaṇaṃ vane // Kāty_972

evaṃ caret sadā yukto rājā dharmeṣu pārthivaḥ /
hiteṣu caiva lokasya sarvān bhṛtyān niyojayet // Kāty_973

        

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_kAtyAyanasmRti. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8E7C-8