Matsyapurāṇa, 1-176


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_matsyapurANa1-176.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Oliver Hellwig
## Contribution: Oliver Hellwig
## Date of this version: 2020-07-31

## Source: 
   - Calcutta: Caukhamba Vidyabhavan, 1954.

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Matsyapurāṇa, 1-176 = ,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from mtp176au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Matsyapurana, Adhyayas 1-176
Based on the ed. Calcutta: Caukhamba Vidyabhavan, 1954.
Input by Oliver Hellwig
TEXT WITH PADA MARKERS
The transliteration emulates Devanagari script.
Therefore, word boundaries are usually not marked by blanks
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text


matsya-purāṇa 1

pracaṇḍatāṇḍavāṭope prakṣiptā yena diggajāḥ 
bhavantu vighnabhaṅgāya bhavasya caraṇāmbujāḥ // MatsP_Mang.1

pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti 
viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām // MatsP_1.1

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam 
devīṃ sarasvatīṃ caiva tato jayam udīrayet // MatsP_1.2

ajo 'pi yaḥ kriyāyogān nārāyaṇa iti smṛtaḥ 
triguṇāya trivedāya namas tasmai svayambhuve // MatsP_1.3

sūtamekāgramāsīnaṃ naimiṣāraṇyavāsinaḥ 
munayo dīrghasattrānte papracchur dīrghasaṃhitām // MatsP_1.4

pravṛttāsu purāṇīṣu dharmyāsu lalitāsu ca 
kathāsu śaunakādyās tu abhinandya muhurmuhuḥ // MatsP_1.5

kathitāni purāṇāni yānyasmākaṃ tvayānagha 
tānyevāmṛtakalpāni śrotum icchāmahe punaḥ // MatsP_1.6

kathaṃ sasarja bhagavaṃl lokanāthaścarācaram 
kasmācca bhagavān viṣṇur matsyarūpatvam āśritaḥ // MatsP_1.7

bhairavatvaṃ bhavasyāpi purāritvaṃ ca kena hi 
kasya hetoḥ kapālitvaṃ jagāma vṛṣabhadhvajaḥ // MatsP_1.8

sarvam etat samācakṣva sūta vistaraśaḥ kramāt 
tvadvākyenāmṛtasyeva na tṛptiriha jāyate // MatsP_1.9

puṇyaṃ pavitram āyuṣyam idānīṃ śṛṇuta dvijāḥ 
mātsyaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ // MatsP_1.10

purā rājā manur nāma cīrṇavān vipulaṃ tapaḥ 
putre rājyaṃ samāropya kṣamāvān ravinandanaḥ // MatsP_1.11

malayasyaikadeśe tu sarvātmaguṇasaṃyutaḥ 
samaduḥkhasukho vīraḥ prāptavān yogam uttamam // MatsP_1.12

babhūva varadaś cāsya varṣāyutaśate gate 
varaṃ vṛṇīṣva provāca prītaḥ sa kamalāsanaḥ // MatsP_1.13

evamukto 'bravīd rājā praṇamya sa pitāmaham 
ekam evāham icchāmi tvatto varamanuttamam // MatsP_1.14

bhūtagrāmasya sarvasya sthāvarasya carasya ca 
bhaveyaṃ rakṣaṇāyālaṃ pralaye samupasthite // MatsP_1.15

evamastviti viśvātmā tatraivāntaradhīyata 
puṣpavṛṣṭiḥ sumahatī khātpapāta surārpitā // MatsP_1.16

kadācidāśrame tasya kurvataḥ pitṛtarpaṇam 
papāta pāṇyor upari śapharī jalasaṃyutā // MatsP_1.17

dṛṣṭvā tacchapharīrūpaṃ sa dayālurmahīpatiḥ 
rakṣaṇāyākarodyatnaṃ sa tasminkarakodare // MatsP_1.18

ahorātreṇa caikena ṣoḍaśāṅgulavistṛtaḥ 
so 'bhavanmatsyarūpeṇa pāhi pāhīti cābravīt // MatsP_1.19

sa tamādāya maṇike prākṣipajjalacāriṇam 
tatrāpi caikarātreṇa hastatrayam avardhata // MatsP_1.20

punaḥ prāhārtanādena sahasrakiraṇātmajam 
sa matsyaḥ pāhi pāhīti tvāmahaṃ śaraṇaṃ gataḥ // MatsP_1.21

tataḥ sa kūpe taṃ matsyaṃ prāhiṇod ravinandanaḥ 
yadā na māti tatrāpi kūpe matsyaḥ sarovare // MatsP_1.22

kṣipto 'sau pṛthutāmāgāt punar yojanasaṃmitām 
tatrāpyāha punar dīnaḥ pāhi pāhi nṛpottama // MatsP_1.23

tataḥ sa manunā kṣipto gaṅgāyāmapyavardhata 
yadā tadā samudre taṃ prākṣipanmedinīpatiḥ // MatsP_1.24

yadā samudramakhilaṃ vyāpyāsau samupasthitaḥ 
tadā prāha manurbhītaḥ ko 'pi tvamasureśvaraḥ // MatsP_1.25

athavā vāsudevastvam anya īdṛkkathaṃ bhavet 
yojanāyutaviṃśatyā kasya tulyaṃ bhavedvapuḥ // MatsP_1.26

jñātastvaṃ matsyarūpeṇa māṃ khedayasi keśava 
hṛṣīkeśa jagannātha jagaddhāma namo 'stu te // MatsP_1.27

evamuktaḥ sa bhagavān matsyarūpī janārdanaḥ 
sādhu sādhviti covāca samyagjñātas tvayānagha // MatsP_1.28

acireṇaiva kālena medinī medinīpate 
bhaviṣyati jale magnā saśailavanakānanā // MatsP_1.29

naur iyaṃ sarvadevānāṃ nikāyena vinirmitā 
mahājīvanikāyasya rakṣaṇārthaṃ mahīpate // MatsP_1.30

svedāṇḍajodbhido ye vai ye ca jīvā jarāyujāḥ 
asyāṃ nidhāya sarvāṃs tān anāthān pāhi suvrata // MatsP_1.31

yugāntavātābhihatā yadā bhavati naur nṛpa 
śṛṅge 'sminmama rājendra tademāṃ saṃyamiṣyasi // MatsP_1.32

tato layānte sarvasya sthāvarasya carasya ca 
prajāpatistvaṃ bhavitā jagataḥ pṛthivīpate // MatsP_1.33

evaṃ kṛtayugasyādau sarvajño dhṛtimānnṛpaḥ 
manvantarādhipaścāpi devapūjyo bhaviṣyasi // MatsP_1.34


matsya-purāṇa 2

evamukto manustena papraccha madhusūdanam 
bhagavankiyadbhirvarṣair bhaviṣyatyantarakṣayaḥ // MatsP_2.1

sattvāni ca kathaṃ nātha rakṣiṣye madhusūdana 
tvayā saha punaryogaḥ kathaṃ vā bhavitā mama // MatsP_2.2

adyaprabhṛtyanāvṛṣṭir bhaviṣyati mahītale 
yāvadvarṣaśataṃ sāgraṃ durbhikṣam aśubhāvaham // MatsP_2.3

tato 'lpasattvakṣayadā raśmayaḥ sapta dāruṇāḥ 
saptasapterbhaviṣyanti prataptāṅgāravarṣiṇaḥ // MatsP_2.4

aurvānalo 'pi vikṛtiṃ gamiṣyati yugakṣaye 
viṣāgniścāpi pātālāt saṃkarṣaṇamukhacyutaḥ 
bhavasyāpi lalāṭotthas tṛtīyanayanānalaḥ // MatsP_2.5

trijagannirdahan kṣobhaṃ sameṣyati mahāmune 
evaṃ dagdhā mahī sarvā yadā syādbhasmasaṃnibhā // MatsP_2.6

ākāśamūṣmaṇā taptaṃ bhaviṣyati paraṃtapa 
tataḥ sadevanakṣatraṃ jagadyāsyati saṃkṣayam // MatsP_2.7

saṃvarto bhīmanādaśca droṇaścaṇḍo balāhakaḥ 
vidyutpatākaḥ śoṇastu saptaite layavāridāḥ // MatsP_2.8

agniprasvedasambhūtāḥ plāvayiṣyanti medinīm 
samudrāḥ kṣobhamāgatya caikatvena vyavasthitāḥ // MatsP_2.9

etadekārṇavaṃ sarvaṃ kariṣyanti jagattrayam 
vedanāvamimāṃ gṛhya sattvabījāni sarvaśaḥ // MatsP_2.10

āropya rajjuyogena matpradattena suvrata 
saṃyamya nāvaṃ macchṛṅge matsyabhāvābhirakṣitaḥ // MatsP_2.11

ekaḥ sthāsyasi deveṣu dagdheṣvapi paraṃtapa 
somasūryāvahaṃ brahmā caturlokasamanvitaḥ // MatsP_2.12

narmadā ca nadī puṇyā mārkaṇḍeyo mahānṛṣiḥ 
bhavo vedāḥ purāṇāni vidyābhiḥ sarvatovṛtam // MatsP_2.13

tvayā sārdhamidaṃ viśvaṃ sthāsyatyantarasaṃkṣaye 
evamekārṇave jāte cākṣuṣāntarasaṃkṣaye // MatsP_2.14

vedānpravartayiṣyāmi tvatsargādau mahīpate 
evamuktvā sa bhagavāṃs tatraivāntaradhīyata // MatsP_2.15

manur apyāsthito yogaṃ vāsudevaprasādajam 
abhyasan yāvad ābhūtasamplavaṃ pūrvasūcitam // MatsP_2.16

kāle yathokte saṃjāte vāsudevamukhodgate 
śṛṅgī prādurbabhūvātha matsyarūpī janārdanaḥ // MatsP_2.17

bhujaṃgo rajjurūpeṇa manoḥ pārśvamupāgamat 
bhūtānsarvānsamākṛṣya yogenāropya dharmavit // MatsP_2.18

bhujaṃgarajjvā matsyasya śṛṅge nāvamayojayat 
uparyupasthitastasyāḥ praṇipatya janārdanam // MatsP_2.19

ābhūtasamplave tasminn atīte yogaśāyinā 
pṛṣṭena manunā proktaṃ purāṇaṃ matsyarūpiṇā 
tadidānīṃ pravakṣyāmi śṛṇudhvamṛṣisattamāḥ // MatsP_2.20

yadbhavadbhiḥ purā pṛṣṭaḥ sṛṣṭyādikamahaṃ dvijāḥ 
tad evaikārṇave tasmin manuḥ papraccha keśavam // MatsP_2.21

utpattiṃ pralayaṃ caiva vaṃśānmanvantarāṇi ca 
vaṃśyānucaritaṃ caiva bhuvanasya ca vistaram // MatsP_2.22

dānadharmavidhiṃ caiva śrāddhakalpaṃ ca śāśvatam 
varṇāśramavibhāgaṃ ca tatheṣṭāpūrtasaṃjñitam // MatsP_2.23

devatānāṃ pratiṣṭhādi yaccānyadvidyate bhuvi 
tatsarvaṃ vistareṇa tvaṃ dharmaṃ vyākhyātumarhasi // MatsP_2.24

mahāpralayakālānta etadāsīttamomayam 
prasuptamiva cātarkyam aprajñātamalakṣaṇam // MatsP_2.25

avijñeyamavijñātaṃ jagat sthāsnu cariṣṇu ca 
tataḥ svayambhūr avyaktaḥ prabhavaḥ puṇyakarmaṇām // MatsP_2.26

vyañjayannetadakhilaṃ prādurāsīt tamonudaḥ 
yo 'tīndriyaḥ paro vyaktād aṇur jyāyān sanātanaḥ 
nārāyaṇa iti khyātaḥ sa ekaḥ svayam udbabhau // MatsP_2.27

yaḥ śarīrād abhidhyāya sisṛkṣurvividhaṃ jagat 
apa eva sasarjādau tāsu vīryam avāsṛjat // MatsP_2.28

tadevāṇḍaṃ samabhavad dhemarūpyamayaṃ mahat 
saṃvatsarasahasreṇa sūryāyutasamaprabham // MatsP_2.29

praviśyāntarmahātejāḥ svayam evātmasambhavaḥ 
prabhāvād api tadvyāptyā viṣṇutvam agamat punaḥ // MatsP_2.30

tadantarbhagavāneṣa sūryaḥ samabhavatpurā 
ādityaścādibhūtatvād brahmā brahma paṭhann abhūt // MatsP_2.31

divaṃ bhūmiṃ samakarot tadaṇḍaśakaladvayam 
sa cākaroddiśaḥ sarvā madhye vyoma ca śāśvatam // MatsP_2.32

jarāyurmerumukhyāś ca śailās tasyābhavaṃs tadā /
yad aulbaṃ tad abhūn meghas taḍitsaṅghātamaṇḍalam // MatsP_2.33*

nadyo 'ṇḍanāmnaḥ saṃbhūtāḥ pitaro manavas tathā 
sapta ye 'mī samudrāś ca te 'pi cāntarjalodbhavāḥ 
lavaṇekṣusurādyāś ca nānāratnasamanvitāḥ // MatsP_2.34

sa sisṛkṣur abhūd devaḥ prajāpatir arindama 
tattejasaś ca tatraiṣa mārtaṇḍaḥ samajāyata // MatsP_2.35

mṛte 'ṇḍe jāyate yasmān mārtaṇḍas tena saṃsmṛtaḥ 
rajoguṇamayaṃ yattad rūpaṃ tasya mahātmanaḥ 
caturmukhaḥ sa bhagavān abhūl lokapitāmahaḥ // MatsP_2.36

yena sṛṣṭaṃ jagat sarvaṃ sadevāsuramānuṣam 
tamavehi rajorūpaṃ mahat sattvam udāhṛtam // MatsP_2.37


matsya-purāṇa 3

caturmukhatvam agamat kasmāl lokapitāmahaḥ 
kathaṃ tu lokān asṛjad brahmā brahmavidāṃ varaḥ // MatsP_3.1

tapaś cacāra prathamam amarāṇāṃ pitāmahaḥ 
āvibhūtās tathā vedāḥ sāṅgopāṅgapadakramāḥ // MatsP_3.2

purāṇasarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam 
nityaṃ śabdamayaṃ puṇyaṃ śatakoṭipravistaram // MatsP_3.3

anantaraṃ ca vaktrebhyo vedās tasya viniḥsṛtāḥ 
mīmāṃsānyāyavidyāś ca pramāṇāṣṭakasaṃyutāḥ // MatsP_3.4

vedābhyāsaratasyāsya prajākāmasya mānasāḥ 
manasaḥ pūrvasṛṣṭā vai jātā yat tena mānasāḥ // MatsP_3.5

marīcir abhavat pūrvaṃ tato 'trir bhagavān ṛṣiḥ 
aṅgiraś cābhavat paścāt pulastyas tadanantaram // MatsP_3.6

tataḥ pulahanāmā vai tataḥ kratur ajāyata 
pracetāś ca tataḥ putro vasiṣṭhaś cābhavat punaḥ // MatsP_3.7

putro bhṛgur abhūt tadvan nārado 'py acirād abhūt 
daśemān mānasān brahmā munīn putrān ajijanat // MatsP_3.8

śārīrān atha vakṣyāmi mātṛhīnān prajāpateḥ 
aṅguṣṭhād dakṣiṇād dakṣaḥ prajāpatir ajāyata // MatsP_3.9

dharmaḥ stanāntād abhavad dhṛdayāt kusumāyudhaḥ 
bhrūmadhyād abhavat krodho lobhaś cādharasaṃbhavaḥ // MatsP_3.10

buddher mohaḥ samabhavad ahaṃkārād abhūn madaḥ 
pramodaś cābhavat kaṇṭhān mṛtyur locanato ṇrpa 
bharataḥ karamadhyāt tu brahmasūnur abhūt tataḥ // MatsP_3.11

ete nava sutā rājan kanyā ca daśamī punaḥ 
aṅgajā iti vikhyātā daśamī brahmaṇaḥ sutā // MatsP_3.12

buddher mohaḥ samabhavad iti yat parikīrtitam 
ahaṃkāraḥ smṛtaḥ krodho buddhir nāma kim ucyate // MatsP_3.13

sattvaṃ rajas tamaś caiva guṇatrayam udāhṛtam 
sāmyāvasthitir eteṣāṃ prakṛtiḥ parikīrtitā // MatsP_3.14

kecit pradhānam ity āhur avyaktam apare jaguḥ 
etad eva prajāsṛṣṭiṃ karoti vikaroti ca // MatsP_3.15

guṇebhyaḥ kṣobhamāṇebhyas trayo devā vijajñire 
ekā mūrtis trayo bhāgā brahmaviṣṇumaheśvarāḥ // MatsP_3.16

savikārāt pradhānāt tu mahat tattvaṃ prajāyate 
mahān iti yataḥ khyātir lokānāṃ jāyate sadā // MatsP_3.17

ahaṃkāraś ca mahato jāyate mānavardhanaḥ 
indriyāṇi tataḥ pañca vakṣye buddhivaśāni tu 
prādur bhavanti cānyāni tathā karmavaśāni tu // MatsP_3.18

śrotraṃ tvak cakṣuṣī jihvā nāsikā ca yathākramam 
pāyūpasthaṃ hastapādaṃ vākka cendriyasaṃgrahaḥ // MatsP_3.19

śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ 
utsargānandanādānagatyālāpāś ca tatkriyāḥ // MatsP_3.20

mana ekādaśaṃ teṣāṃ karmabuddhiguṇānvitam 
indriyāvayavāḥ sūkṣmās tasya mūrtiṃ manīṣiṇaḥ // MatsP_3.21

śrayanti yasmāt tanmātrāḥ śarīraṃ tena saṃsmṛtam 
śarīrayogāj jīvo 'pi śarīrī gadyate budhaiḥ // MatsP_3.22

manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā 
ākāśaṃ śabdatanmātrād abhūc chabdaguṇātmakam // MatsP_3.23

ākāśavikṛter vāyuḥ śabdasparśaguṇo 'bhavat 
vāyoś ca sparśatanmātrāt tejaś cāvir abhūt tataḥ // MatsP_3.24

triguṇaṃ tadvikāreṇa tacchabdasparśarūpavat 
tejovikārād abhavad vāri rājaṃś caturguṇam // MatsP_3.25

rasatanmātrasaṃbhūtaṃ prāyo rasaguṇātmakam 
bhūmis tu gandhatanmātrād abhūt pañcaguṇānvitā // MatsP_3.26

prāyo gandhaguṇā sā tu buddhir eṣā garīyasī 
ebhiḥ saṃpāditaṃ bhuṅkte puruṣaḥ pañcaviṃśakaḥ // MatsP_3.27

īśvarecchāvaśaḥ so 'pi jīvātmā kathyate budhaiḥ 
evaṃ ṣaḍviṃśakaṃ proktaṃ śarīram iha mānave // MatsP_3.28

sāṃkhyaṃ saṃkhyātmakatvāc ca kapilādibhir ucyate 
etat tattvātmakaṃ kṛtvā jagad vedhā ajījanat // MatsP_3.29

sāvitrīṃ lokasṛṣṭyarthe hṛdi kṛtvā samāsthitaḥ 
tataḥ saṃjapatas tasya bhitvā deham akalmaṣam // MatsP_3.30

strīrūpam ardham akarod ardhaṃ puruṣarūpavat 
śatarūpā ca sā khyātā sāvitrī ca nigadyate // MatsP_3.31

sarasvaty atha gāyatrī brahmāṇī ca parantapa 
tataḥ svadehasaṃbhūtām ātmajām ity akalpayat // MatsP_3.32

dṛṣṭvā tāṃ vyathitas tāvat kāmabāṇārdito vibhuḥ 
aho rūpam aho rūpam iti cāha prajāpatiḥ // MatsP_3.33

tato vāsiṣṭhapramukhā bhaginīm iti cukruśuḥ 
brahmā na kiṃcid dadṛśe tanmukhālokanād ṛte // MatsP_3.34

aho rūpam aho rūpam iti prāha punaḥ punaḥ 
tataḥ praṇāmanamrāṃ tāṃ punar evābhyalokayat // MatsP_3.35

atha pradakṣiṇaṃ cakre sā pitur varavarṇinī 
putrebhyo lajjitasyāsya tadrūpālokanecchayā // MatsP_3.36

āvirbhūtaṃ tatro vaktraṃ dakṣiṇaṃ pāṇḍugaṇḍavat 
vismayasphuradoṣṭhaṃ ca pāścātyam udagāt tataḥ // MatsP_3.37

caturtham abhavat paścād vāmaṃ kāmaśarāturam 
tato 'nyad abhavat tasya kāmāturatayā tathā // MatsP_3.38

utpatantyās tadākārā ālokanakutūhalāt 
sṛṣṭyarthaṃ yat kṛtaṃ tena tapaḥ paramadāruṇam // MatsP_3.39

tat sarvaṃ nāśam agamat svasutopagamecchayā 
tenordhvaṃ vaktram abhavat pañcamaṃ tasya dhīmataḥ 
āvirbhavajjaṭābhiś ca tad vaktraṃ cāvṛṇot prabhuḥ // MatsP_3.40

tatas tān abravīd brahmā putrān ātmasamudbhavān 
prajāḥ sṛjadhvam abhitaḥ sadevāsuramānuṣīḥ // MatsP_3.41

evam uktās tataḥ sarve sasṛjur vividhāḥ prajāḥ 
gateṣu teṣu sṛṣṭyarthaṃ praṇāmāvanatām imām // MatsP_3.42

upayeme sa viśvātmā śatarūpām aninditām 
saṃbabhūva tayā sārdham atikāmāturo vibhuḥ 
salajjāṃ cakame devaḥ kamalodaramandire // MatsP_3.43

yāvad abdaśataṃ divyaṃ yathānyaḥ prākṛto janaḥ 
tataḥkālena mahatā tasyāḥ putro 'bhavan manuḥ // MatsP_3.44

svāyaṃbhuvo iti khyātaḥ sa virāḍ iti naḥ śrutam 
tadrūpaguṇasāmānyād adhipuruṣa ucyate // MatsP_3.45

vairājā yatra te jātā bahavaḥ śaṃsitavratāḥ 
svāyaṃbhuvā mahābhāgāḥ sapta sapta tathāpare // MatsP_3.46

svārociṣādyāḥ sarve te brahmatulyasvarūpiṇaḥ 
auttamipramukhās tadvad yesāṃ tvaṃ saptamo 'dhunā // MatsP_3.47


matsya-purāṇa 4

aho kaṣṭataraṃ caitad aṅgajāgamanaṃ vibho 
kathaṃ na doṣamagamat karmaṇānena padmabhūḥ // MatsP_4.1

parasparaṃ ca sambandhaḥ sagotrāṇām abhūt katham 
vaivāhikastatsutānāṃ chinddhi me saṃśayaṃ vibho // MatsP_4.2

divyeyamādisṛṣṭistu rajoguṇasamudbhavā 
atīndriyendriyā tadvad atīndriyaśarīrikā // MatsP_4.3

divyatejomayī bhūpa divyajñānasamudbhavā 
na martyairabhitaḥ śakyā vaktuṃ vai māṃsacakṣubhiḥ // MatsP_4.4

yathā bhujaṃgāḥ sarpāṇām ākāśaṃ viśvapakṣiṇām 
vidanti mārgaṃ divyānāṃ divyā eva na mānavāḥ // MatsP_4.5

kāryākārye na devānāṃ śubhāśubhaphalaprade 
yasmāttasmānna rājendra tadvicāro nṛṇāṃ śubhaḥ // MatsP_4.6

anyacca sarvavedānām adhiṣṭhātā caturmukhaḥ 
gāyatrī brahmaṇastadvad aṅgabhūtā nigadyate // MatsP_4.7

amūrtaṃ mūrtimad vāpi mithunaṃ tatpracakṣate 
viriñcir yatra bhagavāṃs tatra devī sarasvatī 
bhāratī yatra yatraiva tatra tatra prajāpatiḥ // MatsP_4.8

yathātapo na rahitaś chāyayā dṛśyate kvacit 
gāyatrī brahmaṇaḥpārśvaṃ tathaiva na vimuñcati // MatsP_4.9

vedarāśiḥ smṛto brahmā sāvitrī tadadhiṣṭhitā 
tasmānna kaściddoṣaḥ syāt sāvitrīgamane vibho // MatsP_4.10

tathāpi lajjāvanataḥ prajāpatir abhūtpurā 
svasutopagamād brahmā śaśāpa kusumāyudham // MatsP_4.11

yasmānmamābhibhavatā manaḥ saṃkṣobhitaṃ śaraiḥ 
tasmāttvaddehamacirād rudro bhasmīkariṣyati // MatsP_4.12

tataḥ prasādayāmāsa kāmadevaścaturmukham 
na māmakāraṇe śaptuṃ tvamihārhasi mānada // MatsP_4.13

ahamevaṃvidhaḥ sṛṣṭas tvayaiva caturānana 
indriyakṣobhajanakaḥ sarveṣāmeva dehinām // MatsP_4.14

strīpuṃsoravicāreṇa mayā sarvatra sarvadā 
kṣobhyaṃ manaḥ prayatnena tvayaivoktaṃ purā vibho // MatsP_4.15

tasmādanaparādho 'haṃ tvayā śaptastathā vibho 
kuru prasādaṃ bhagavan svaśarīrāptaye punaḥ // MatsP_4.16

vaivasvate 'ntare prāpte yādavānvayasambhavaḥ 
rāmo nāma yadā martyo matsattvabalamāśritaḥ // MatsP_4.17

avatīryāsuradhvaṃsī dvārakām adhivatsyati 
tadbhrātustatsamasya tvaṃ tadā putratvameṣyasi // MatsP_4.18

evaṃ śarīramāsādya bhuktvā bhogānaśeṣataḥ 
tato bharatavaṃśānte bhūtvā vatsanṛpātmajaḥ // MatsP_4.19

vidyādharādhipatyaṃ ca yāvad ābhūtasaṃplavam 
sukhāni dharmataḥ prāpya matsamīpaṃ gamiṣyasi // MatsP_4.20

evaṃ śāpaprasādābhyām upetaḥ kusumāyudhaḥ 
śokapramodābhiyuto jagāma sa yathāgatam // MatsP_4.21

ko 'sau yaduriti prokto yadvaṃśe kāmasambhavaḥ 
kathaṃ ca dagdho rudreṇa kimatha kusumāyudhaḥ // MatsP_4.22

bharatasyānvaye kasya kā ca sṛṣṭiḥ purābhavat 
etatsarvaṃ samācakṣva mūlataḥ saṃśayo hi me // MatsP_4.23

yā sā dehārdhasambhūtā gāyatrī brahmavādinī 
jananī yā manordevī śatarūpā śatendriyā // MatsP_4.24

ratirmanastapo buddhir mahān diksambhramas tathā 
tataḥ sa śatarūpāyāṃ saptāpatyānyajījanat // MatsP_4.25

ye marīcyādayaḥ putrā mānasāstasya dhīmataḥ 
teṣāmayamabhūllokaḥ sarvajñānātmakaḥ purā // MatsP_4.26

tato 'sṛjadvāmadevaṃ triśūlavaradhāriṇam 
sanatkumāraṃ ca vibhuṃ pūrveṣāmapi pūrvajam // MatsP_4.27

vāmadevastu bhagavān asṛjanmukhato dvijān 
rājanyān asṛjadbāhvor viṭchūdrān ūrupādayoḥ // MatsP_4.28

vidyuto 'śanimeghāṃśca rohitendradhanūṃṣi ca 
chandāṃsi ca sasarjādau parjanyaṃ ca tataḥ param // MatsP_4.29

tataḥ sādhyagaṇānīśas trinetrānasṛjatpunaḥ 
koṭīśca caturaśītiṃ jarāmaraṇavarjitāḥ // MatsP_4.30

vāmo 'sṛjannamartyāṃs tān brahmaṇā vinivāritaḥ 
naivaṃvidhā bhavetsṛṣṭir jarāmaraṇavarjitā // MatsP_4.31

śubhāśubhātmikā yā tu saiva sṛṣṭiḥ praśasyate 
evaṃ sthitaḥ sa tenādau sṛṣṭeḥ sthāṇurato 'bhavat // MatsP_4.32

svāyambhuvo manurdhīmāṃs tapastaptvā suduścaram 
patnīmevāpa rūpāḍhyām anantā nāma nāmataḥ // MatsP_4.33

priyavratottānapādau manustasyām ajījanat 
dharmasya kanyā caturā sūnṛtā nāma bhāminī // MatsP_4.34

uttānapādāttanayān prāpa mantharagāminī 
apasyatim apasyantaṃ kīrtimantaṃ dhruvaṃ tathā // MatsP_4.35

uttānapādo 'janayat sūnṛtāyāṃ prajāpatiḥ 
dhruvo varṣasahasrāṇi trīṇi kṛtvā tapaḥ purā // MatsP_4.36

divyamāpa tataḥ sthānam acalaṃ brahmaṇo varāt 
tameva purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // MatsP_4.37

dhanyā nāma manoḥ kanyā dhruvācchiṣṭam ajījanat 
agnikanyā tu succhāyā śiṣṭātsā suṣuve sutān // MatsP_4.38

kṛpaṃ ripuṃ jayaṃ vṛttaṃ vṛkaṃ ca vṛkatejasam 
cakṣuṣaṃ brahmadauhitryāṃ vīriṇyāṃ sa ripuṃjayaḥ // MatsP_4.39

vīraṇasyātmajāyāṃ tu cakṣurmanumajījanat 
manur vai rājakanyāyāṃ naḍvalāyāṃ sa cākṣuṣaḥ // MatsP_4.40

janayāmāsa tanayān daśa śūrānakalmaṣān 
ūruḥ pūruḥ śatadyumnas tapasvī satyavāgghaviḥ // MatsP_4.41

agniṣṭudatirātraśca sudyumnaścāparājitaḥ 
abhimanyustu daśamo naḍvalāyām ajāyata // MatsP_4.42

ūror ajanayat putrān ṣaḍ āgneyī tu suprabhān 
agniṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam // MatsP_4.43

pitṛkanyā sunīthā tu venamaṅgādajījanat 
venamanyāyinaṃ viprā mamanthus tatkarād abhūt 
pṛthurnāma mahātejāḥ sa putrau dvāv ajījanat // MatsP_4.44

antardhānas tu mārīcaṃ śikhaṇḍinyāmajījanat 
havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān 
prācīnabarhiṣaṃ sāṅgaṃ yamaṃ śukraṃ balaṃ śubham // MatsP_4.45

prācīnabarhir bhagavān mahān āsīt prajāpatiḥ 
havirdhānāḥ prajās tena bahavaḥ sampravartitāḥ // MatsP_4.46

savarṇāyāṃ tu sāmudryāṃ daśādhatta sutānprabhuḥ 
sarve pracetaso nāma dhanurvedasya pāragāḥ // MatsP_4.47

tattaporakṣitā vṛkṣā babhur loke samantataḥ 
devādeśācca tānagnir adahadravinandana // MatsP_4.48

somakanyābhavat patnī mārīṣā nāma viśrutā 
tebhyastu dakṣamekaṃ sā putram agryam ajījanat // MatsP_4.49

dakṣādanantaraṃ vṛkṣān auṣadhāni ca sarvaśaḥ 
ajījanatsomakanyā nadīṃ candravatīṃ tathā // MatsP_4.50

somāṃśasya ca tasyāpi dakṣasyāśītikoṭayaḥ 
vakṣye tāsāṃ tu vistāraṃ loke yaḥ supratiṣṭhitaḥ // MatsP_4.51

dvipadaścābhavan kecit kecid bahupadā narāḥ 
valīmukhāḥ śaṅkukarṇāḥ karṇaprāvaraṇās tathā // MatsP_4.52

aśvaṛkṣamukhāḥ kecit kecit siṃhānanāstathā 
śvasūkaramukhāḥ kecit keciduṣṭramukhās tathā // MatsP_4.53

janayāmāsa dharmātmā mlecchānsarvānanekaśaḥ 
sa sṛṣṭvā manasā dakṣaḥ striyaḥ paścādajījanat // MatsP_4.54

dadau sa daśa dharmāya kaśyapāya trayodaśa 
saptaviṃśatiṃ somāya dadau nakṣatrasaṃjñitāḥ 
devāsuramanuṣyādi tābhyaḥ sarvamabhūjjagat // MatsP_4.55


matsya-purāṇa 5

devānāṃ dānavānāṃ ca gandharvoragarakṣasām 
utpattiṃ vistareṇaiva sūta brūhi yathātatham // MatsP_5.1

saṃkalpād darśanātsparśāt pūrveṣāṃ sṛṣṭirucyate 
dakṣātprācetasād ūrdhvaṃ sṛṣṭir maithunasambhavā // MatsP_5.2

prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayambhuvā 
yathā sasarja caivādau tathaiva śṛṇuta dvijāḥ // MatsP_5.3

yadā tu sṛjatastasya devarṣigaṇapannagān 
na vṛddhim agamallokas tadā maithunayogataḥ 
dakṣaḥ putrasahasrāṇi pāñcajanyāmajījanat // MatsP_5.4

tāṃs tu dṛṣṭvā mahābhāgaḥ sisṛkṣurvividhāḥ prajāḥ 
nāradaḥ prāha haryaśvān dakṣaputrānsamāgatān // MatsP_5.5

bhuvaḥ pramāṇaṃ sarvatra jñātvordhvam adha eva ca 
tataḥ sṛṣṭiṃ viśeṣeṇa kurudhvamṛṣisattamāḥ // MatsP_5.6

te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśam 
adyāpi na nivartante samudrādiva sindhavaḥ // MatsP_5.7

haryaśveṣu pranaṣṭeṣu punardakṣaḥ prajāpatiḥ 
vairiṇyāmeva putrāṇāṃ sahasramasṛjatprabhuḥ // MatsP_5.8

śabalā nāma te viprāḥ sametāḥ sṛṣṭihetavaḥ 
nārado 'nugatānprāha punastānpūrvavatsa tān // MatsP_5.9

bhuvaḥ pramāṇaṃ sarvatra jñātvā bhrātṝn atho punaḥ 
āgatya cātha sṛṣṭiṃ ca kariṣyatha viśeṣataḥ // MatsP_5.10

te 'pi tenaiva mārgeṇa jagmurbhrātṛpathā tadā 
tataḥ prabhṛti na bhrātuḥ kanīyānmārgam icchati 
anviṣyanduḥkhamāpnoti tena tatparivarjayet // MatsP_5.11

tatasteṣu vinaṣṭeṣu ṣaṣṭiṃ kanyāḥ prajāpatiḥ 
vairiṇyāṃ janayāmāsa dakṣaḥ prācetasastathā // MatsP_5.12

prādātsa daśa dharmāya kaśyapāya trayodaśa 
saptaviṃśatiṃ somāya catasro 'riṣṭanemaye // MatsP_5.13

dve caiva bhṛguputrāya dve kṛśāśvāya dhīmate 
dve caivāṅgirase tadvat tāsāṃ nāmāni vistarāt // MatsP_5.14

śṛṇudhvaṃ devamātṝṇāṃ prajāvistāram āditaḥ 
marutvatī vasur yāmī lambā bhānur arundhatī // MatsP_5.15

saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī 
dharmapatnyaḥ samākhyātās tāsāṃ putrān nibodhata // MatsP_5.16

viśve devāstu viśvāyāḥ sādhyā sādhyānajījanat 
marutvatyāṃ marutvanto vasos tu vasavastathā // MatsP_5.17

bhānostu bhānavastadvan muhūrtāyāṃ muhūrtakāḥ 
lambāyāṃ ghoṣanāmāno nāgavīthī tu yāmijā // MatsP_5.18

pṛthivītalasambhūtam arundhatyām ajāyata 
saṃkalpāyāstu saṃkalpo vasusṛṣṭiṃ nibodhata // MatsP_5.19

jyotiṣmantastu ye devā vyāpakāḥ sarvato diśam 
vasavaste samākhyātās teṣāṃ sargaṃ nibodhata // MatsP_5.20

āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ 
pratyūṣaśca prabhāsaśca vasavo 'ṣṭau prakīrtitāḥ // MatsP_5.21

āpasya putrāś catvāraḥ śānto vai daṇḍa eva ca 
śāmbo 'tha maṇivaktraśca yajñarakṣādhikāriṇaḥ // MatsP_5.22

dhruvasya kālaḥ putrastu varcāḥ somādajāyata 
draviṇo havyavāhaśca dharaputrāv ubhau smṛtau // MatsP_5.23

kalyāṇinyāṃ tataḥ prāṇo ramaṇaḥ śiśiro 'pi ca 
manoharā dharātputrān avāpātha hareḥ sutā // MatsP_5.24

śivā manojavaṃ putram avijñātagatiṃ tathā 
avāpa cānalāt putrāv agniprāyaguṇau punaḥ // MatsP_5.25

agniputraḥ kumārastu śarastambe vyajāyata 
tasya śākho viśākhaśca naigameyaś ca pṛṣṭhajāḥ // MatsP_5.26

apatyaṃ kṛttikānāṃ tu kārttikeyas tataḥ smṛtaḥ 
pratyūṣasa ṛṣiḥ putro vibhur nāmnātha devalaḥ 
viśvakarmā prabhāsasya putraḥ śilpī prajāpatiḥ // MatsP_5.27

prāsādabhavanodyānapratimābhūṣaṇādiṣu 
taḍāgārāmakūpeṣu smṛtaḥ so 'maravardhakiḥ // MatsP_5.28

ajaikapādahirbudhnyo virūpākṣo 'tha raivataḥ 
haraśca bahurūpaśca tryambakaśca sureśvaraḥ // MatsP_5.29

sāvitraśca jayantaśca pinākī cāparājitaḥ 
ete rudrāḥ samākhyātā ekādaśa gaṇeśvarāḥ // MatsP_5.30

eteṣāṃ mānasānāṃ tu triśūlavaradhāriṇām 
koṭayaścaturaśītis tatputrāś cākṣayā matāḥ // MatsP_5.31

dikṣu sarvāsu ye rakṣāṃ prakurvanti gaṇeśvarāḥ 
putrapautrasutāścaite surabhīgarbhasambhavāḥ // MatsP_5.32


matsya-purāṇa 6

kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakān 
aditirditirdanuścaiva ariṣṭā surasā tathā // MatsP_6.1

surabhir vinatā tadvat tāmrā krodhavaśā irā 
kadrūrviśvā munis tadvat tāsāṃ putrān nibodhata // MatsP_6.2

tuṣitā nāma ye devāś cākṣuṣasyāntare manoḥ 
vaivasvate 'ntare caite ādityā dvādaśa smṛtāḥ // MatsP_6.3

indro dhātā bhagas tvaṣṭā mitro 'tha varuṇo yamaḥ 
vivasvānsavitā pūṣā aṃśumān viṣṇur eva ca // MatsP_6.4

ete sahasrakiraṇā ādityā dvādaśa smṛtāḥ 
mārīcātkaśyapādāpa putrānaditiruttamān // MatsP_6.5

bhṛśāśvasya ṛṣeḥ putrā devapraharaṇāḥ smṛtāḥ 
ete devagaṇā viprāḥ pratimanvantareṣu ca // MatsP_6.6

utpadyante pralīyante kalpe kalpe tathaiva ca 
ditiḥ putradvayaṃ lebhe kaśyapād iti naḥ śrutam // MatsP_6.7

hiraṇyakaśipuṃ caiva hiraṇyākṣaṃ tathaiva ca 
hiraṇyakaśipostadvaj jātaṃ putracatuṣṭayam // MatsP_6.8

prahlādaś cānuhlādaśca saṃhlādo hlāda eva ca 
prahlādaputra āyuṣmān śibir bāṣkala eva ca // MatsP_6.9

virocanaś caturthaśca sa baliṃ putramāptavān 
baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ tato dvijāḥ // MatsP_6.10

dhṛtarāṣṭras tathā sūryaś candraścandrāṃśutāpanaḥ 
nikumbhanābho gurvakṣaḥ kukṣibhīmo vibhīṣaṇaḥ // MatsP_6.11

evamādyās tu bahavo bāṇajyeṣṭhā guṇādhikāḥ 
bāṇaḥ sahasrabāhuś ca sarvāstragaṇasaṃyutaḥ // MatsP_6.12

tapasā toṣito yasya pure vasati śūlabhṛt 
mahākālatvam agamat sāmyaṃ yaśca pinākinaḥ // MatsP_6.13

hiraṇyākṣasya putro 'bhūd ulūkaḥ śakunistathā 
bhūtasaṃtāpanaś caiva mahānābhastathaiva ca // MatsP_6.14

etebhyaḥ putrapautrāṇāṃ koṭayaḥ saptasaptatiḥ 
mahābalā mahākāyā nānārūpā mahaujasaḥ // MatsP_6.15

danuḥ putraśataṃ lebhe kaśyapād baladarpitam 
vipracittiḥ pradhāno 'bhūd yeṣāṃ madhye mahābalaḥ // MatsP_6.16

dvimūrdhā śakuniścaiva tathā śaṅkuśirodharaḥ 
ayomukhaḥ śambaraś ca kapiśo nāmatastathā // MatsP_6.17

mārīcir meghavāṃścaiva irā garbhaśirās tathā 
vidrāvaṇaśca ketuśca ketuvīryaḥ śatahradaḥ // MatsP_6.18

indrajit saptajiccaiva vajranābhastathaiva ca 
ekacakro mahābāhur vajrākṣas tārakas tathā // MatsP_6.19

asilomā pulomā ca bindurbāṇo mahāsuraḥ 
svarbhānurvṛṣaparvā ca evamādyā danoḥ sutāḥ // MatsP_6.20

svarbhānostu prabhā kanyā śacī caiva pulomajā 
upadānavī mayasyāsīt tathā mandodarī kuhūḥ // MatsP_6.21

śarmiṣṭhā sundarī caiva candrā ca vṛṣaparvaṇaḥ 
pulomā kālakā caiva vaiśvānarasute hi te // MatsP_6.22

bahvapatye mahāsattve mārīcasya parigrahe 
tayoḥ ṣaṣṭisahasrāṇi dānavānāmabhūtpurā // MatsP_6.23

paulomānkālakeyāṃśca mārīco 'janayatpurā 
avadhyā ye 'marāṇāṃ vai hiraṇyapuravāsinaḥ // MatsP_6.24

caturmukhāllabdhavarās te hatā vijayena tu 
vipracittiḥ saiṃhikeyān siṃhikāyām ajījanat // MatsP_6.25

hiraṇyakaśiporye vai bhāgineyās trayodaśa 
vyaṃsaḥ kalpaśca rājendra nalo vātāpireva ca // MatsP_6.26

ilvalo namuciścaiva śvasṛpaś cājanas tathā 
narakaḥ kālanābhaśca saramāṇas tathaiva ca // MatsP_6.27

kālavīyeś ca vikhyāto danuvaṃśavivardhanāḥ 
saṃhrādasya tu daityasya nivātakavacāḥ smṛtāḥ // MatsP_6.28

avadhyāḥ sarvadevānāṃ gandharvoragarakṣasām 
ye hatā bhargam āśritya tv arjunena raṇājire // MatsP_6.29

ṣaṭkanyā janayāmāsa tāmrā mārīcabījataḥ 
śukī śyenī ca bhāsī ca sugrīvī gṛdhrikā śuciḥ // MatsP_6.30

śukī śukānulūkāṃśca janayāmāsa dharmataḥ 
śyenī śyenāṃstathā bhāsī kurarānapyajījanat // MatsP_6.31

gṛdhrī gṛdhrānkapotāṃśca pārāvatavihaṃgamān 
haṃsasārasakrauñcāṃś ca plavāñchucirajījanat // MatsP_6.32

ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat 
eṣa tāmrānvayaḥ prokto vinatāyāṃ nibodhata // MatsP_6.33

garuḍaḥ patatāṃ nāthaḥ aruṇaśca patatriṇām 
saudāmanī tathā kanyā yeyaṃ nabhasi viśrutā // MatsP_6.34

sampātiś ca jaṭāyuśca aruṇasya sutāv ubhau 
sampātiputro babhruśca śīghragaścāpi viśrutaḥ // MatsP_6.35

jaṭāyuṣaḥ karṇikāraḥ śatagāmī ca viśrutau 
sāraso rajjuvālaśca bheruṇḍaścāpi tatsutāḥ // MatsP_6.36

teṣāmanantamabhavat pakṣiṇāṃ putrapautrakam 
surasāyāḥ sahasraṃ tu sarpāṇām abhavatpurā // MatsP_6.37

sahasraśirasāṃ kadrūḥ sahasraṃ cāpi suvrata 
pradhānāsteṣu vikhyātāḥ ṣaḍviṃśatir ariṃdama // MatsP_6.38

śeṣavāsukikarkoṭaśaṅkhairāvatakambalāḥ 
dhanaṃjayamahānīlapadmāśvataratakṣakāḥ // MatsP_6.39

elāpattramahāpadmadhṛtarāṣṭrabalāhakāḥ 
śaṅkhapālamahāśaṅkhapuṣpadaṃṣṭraśubhānanāḥ // MatsP_6.40

śaṅkuromā ca bahulo vāmanaḥ pāṇinastathā 
kapilo durmukhaścāpi patañjaliriti smṛtāḥ // MatsP_6.41

eṣāmanantamabhavat sarveṣāṃ putrapautrakam 
prāyaśo yatpurā dagdhaṃ janamejayamandire // MatsP_6.42

rakṣogaṇaṃ krodhavaśā svanāmānam ajījanat 
daṃṣṭriṇāṃ niyutaṃ teṣāṃ bhīmasenādagātkṣayam // MatsP_6.43

rudrāṇāṃ ca gaṇaṃ tadvad gomahiṣyo varāṅganāḥ 
surabhirjanayāmāsa kaśyapātsaṃyatavratā // MatsP_6.44

munirmunīnāṃ ca gaṇaṃ gaṇamapsarasāṃ tathā 
tathā kiṃnaragandharvān ariṣṭājanayad bahūn // MatsP_6.45

tṛṇavṛkṣalatāgulmam irā sarvam ajījanat 
viśvā tu yakṣarakṣāṃsi janayāmāsa koṭiśaḥ // MatsP_6.46

tata ekonapañcāśan marutaḥ kaśyapādditiḥ 
janayāmāsa dharmajñān sarvānamaravallabhān // MatsP_6.47


matsya-purāṇa 7

diteḥ putrāḥ kathaṃ jātā maruto devavallabhāḥ 
devairjagmuśca sāpatnaiḥ kasmātte sakhyamuttamam // MatsP_7.1

purā devāsure yuddhe hṛteṣu hariṇā suraiḥ 
putrapautreṣu śokārtā gatvā bhūlokamuttamam // MatsP_7.2

syamantapañcake kṣetre sarasvatyāstaṭe śubhe 
bhartur ārādhanaparā tapa ugraṃ cacāra ha // MatsP_7.3

tadā ditir daityamātā ṛṣirūpeṇa suvratā 
phalāhārā tapas tepe kṛcchraṃ cāndrāyaṇādikam // MatsP_7.4

yāvadvarṣaśataṃ sāgraṃ jarāśokasamākulā 
tataḥ sā tapasā taptā vasiṣṭhādīnapṛcchata // MatsP_7.5

kathayantu bhavanto me putraśokavināśanam 
vrataṃ saubhāgyaphaladam ihaloke paratra ca // MatsP_7.6

ūcur vasiṣṭhapramukhā madanadvādaśīvratam 
yasyāḥ prabhāvādabhavat sutaśokavivarjitā // MatsP_7.7

śrotumicchāmahe sūta madanadvādaśīvratam 
sutānekonapañcāśad yena lebhe ditiḥ punaḥ // MatsP_7.8

yadvasiṣṭhādibhiḥ pūrvaṃ diteḥ kathitamuttamam 
vistareṇa tadevedaṃ matsakāśānnibodhata // MatsP_7.9

caitre māsi site pakṣe dvādaśyāṃ niyatavrataḥ 
sthāpayedavraṇaṃ kumbhaṃ sitataṇḍulapūritam // MatsP_7.10

nānāphalayutaṃ tadvad ikṣudaṇḍasamanvitam 
sitavastrayugacchannaṃ sitacandanacarcitam // MatsP_7.11

nānābhakṣyasamopetaṃ sahiraṇyaṃ tu śaktitaḥ 
tāmrapātraṃ guḍopetaṃ tasyopari niveśayet // MatsP_7.12

tasmādupari kāmaṃ tu kadalīdalasaṃsthitam 
kuryāccharkarayopetāṃ ratiṃ tasya ca vāmataḥ // MatsP_7.13

gandhaṃ dhūpaṃ tato dadyād gītaṃ vādyaṃ ca kārayet 
tadabhāve kathāṃ kuryāt kāmakeśavayornaraḥ // MatsP_7.14

kāmanāmnā harerarcāṃ snāpayedgandhavāriṇā 
śuklapuṣpākṣatatilair arcayenmadhusūdanam // MatsP_7.15

kāmāya pādau sampūjya jaṅghe saubhāgyadāya ca 
ūrū smarāyeti punar manmathāyeti vai kaṭim // MatsP_7.16

svacchodarāyetyudaram anaṅgāyetyuro hareḥ 
mukhaṃ padmamukhāyeti bāhū pañcaśarāya vai // MatsP_7.17

namaḥ sarvātmane maulim arcayediti keśavam 
tataḥ prabhāte taṃ kumbhaṃ brāhmaṇāya nivedayet // MatsP_7.18

brāhmaṇānbhojayedbhaktyā svayaṃ ca lavaṇādṛte 
bhuktyā tu dakṣiṇāṃ dadyād imaṃ mantramudīrayet // MatsP_7.19

prīyatām atra bhagavān kāmarūpī janārdanaḥ 
hṛdaye sarvabhūtānāṃ ya ānando 'bhidhīyate // MatsP_7.20

anena vidhinā sarvaṃ māsi māsi vrataṃ caret 
upavāsī trayodaśyām arcayedviṣṇumavyayam // MatsP_7.21

phalamekaṃ ca saṃprāśya dvādaśyāṃ bhūtale svapet 
tatastrayodaśe māsi dhṛtadhenusamanvitām // MatsP_7.22

śayyāṃ dadyādanaṅgāya sarvopaskarasaṃyutām 
kāñcanaṃ kāmadevaṃ ca śuklāṃ gāṃ ca payasvinīm // MatsP_7.23

vāsobhir dvijadāmpatyaṃ pūjyaṃ śaktyā vibhūṣaṇaiḥ 
śayyāgandhādikaṃ dadyāt prīyatām ityudīrayet // MatsP_7.24

homaḥ śuklatilaiḥ kāryaḥ kāmanāmāni kīrtayet 
gavyena haviṣā tadvat pāyasena ca dharmavit // MatsP_7.25

viprebhyo bhojanaṃ dadyād vittaśāṭhyaṃ vivarjayet 
ikṣudaṇḍānatho dadyāt puṣpamālāś ca śaktitaḥ // MatsP_7.26

yaḥ kuryād vidhinānena madanadvādaśīmimām 
sa sarvapāpanirmuktaḥ prāpnoti harisāmyatām // MatsP_7.27

ihaloke varān putrān saubhāgyaphalam aśnute 
yaḥ smaraḥ saṃsmṛto viṣṇur ānandātmā maheśvaraḥ // MatsP_7.28

sukhārthī kāmarūpeṇa smaredaṅgajamīśvaram 
etacchrutvā cakārāsau ditiḥ sarvamaśeṣataḥ // MatsP_7.29

kaśyapo vratamāhātmyād āgatya parayā mudā 
cakāra karkaśāṃ bhūyo rūpayauvanaśālinīm // MatsP_7.30

varair āchandayāmāsa sā tu vavre tato varam 
putraṃ śakravadhārthāya samarthamamitaujasam // MatsP_7.31

varayāmi mahātmānaṃ sarvāmaraniṣūdanam 
uvāca kaśyapo vākyam indrahantāram ūrjitam // MatsP_7.32

pradāsyāmyahameveha kiṃ tv etat kriyatāṃ śubhe 
āpastambaḥ karotviṣṭiṃ putrīyāmadya suvrate // MatsP_7.33

vidhāsyāmi tato garbham indraśatruniṣūdanam 
āpastambastataścakre putreṣṭiṃ draviṇādhikām // MatsP_7.34

indraśatrur bhavasveti juhāva ca savistaram 
devā mumudire daityā vimukhāḥ syuśca dānavāḥ // MatsP_7.35

dityāṃ garbham athādhatta kaśyapaḥ prāha tāṃ punaḥ 
tvayā yatno vidhātavyo hy asmingarbhe varānane // MatsP_7.36

saṃvatsaraśataṃ tv ekam asminn eva tapovane 
saṃkhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini // MatsP_7.37

na sthātavyaṃ na gantavyaṃ vṛkṣamūleṣu sarvadā 
nopaskareṣūpaviśen musalolūkhalādiṣu // MatsP_7.38

jale ca nāvagāheta śūnyāgāraṃ ca varjayet 
valmīkāyāṃ na tiṣṭheta na codvignamanā bhavet // MatsP_7.39

vilikhenna nakhairbhūmiṃ nāṅgāreṇa na bhasmanā 
na śayāluḥ sadā tiṣṭhed vyāyāmaṃ ca vivarjayet // MatsP_7.40

na tuṣāṅgārabhasmāsthikapāleṣu samāviśet 
varjayetkalahaṃ lokair gātrabhaṅgaṃ tathaiva ca // MatsP_7.41

na muktakeśā tiṣṭheta nāśuciḥ syātkadācana 
na śayītottaraśirā na cāparaśirāḥ kvacit // MatsP_7.42

na vastrahīnā nodvignā na cārdracaraṇā satī 
nāmaṅgalyāṃ vadedvācaṃ na ca hāsyādhikā bhavet // MatsP_7.43

kuryāttu guruśuśrūṣāṃ nityaṃ māṅgalyatatparā 
sarvauṣadhībhiḥ koṣṇena vāriṇā snānamācaret // MatsP_7.44

kṛtarakṣā subhūṣā ca vāstupūjanatatparā 
tiṣṭhetprasannavadanā bhartuḥ priyahite ratā // MatsP_7.45

dānaśīlā tṛtīyāyāṃ pārvaṇyaṃ naktamācaret 
itivṛttā bhavennārī viśeṣeṇa tu garbhiṇī // MatsP_7.46

yastu tasyā bhavetputraḥ śīlāyurvṛddhisaṃyutaḥ 
anyathā garbhapatanam avāpnoti na saṃśayaḥ // MatsP_7.47

tasmāttvamanayā vṛttyā garbhe 'sminyatnamācara 
svastyastu te gamiṣyāmi tathetyuktastayā punaḥ // MatsP_7.48

paśyatāṃ sarvabhūtānāṃ tatraivāntaradhīyata 
tataḥ sā kaśyapoktena vidhinā samatiṣṭhata // MatsP_7.49

atha bhītastathendro 'pi diteḥ pārśvamupāgamat 
vihāya devasadanaṃ tacchuśrūṣuravasthitaḥ // MatsP_7.50

diteśchidrāntaraprepsur abhavatpākaśāsanaḥ 
vinīto 'bhavad avyagraḥ praśāntavadano bahiḥ // MatsP_7.51

ajānankila tatkāryam ātmanaḥ śubhamācaran 
tato varṣaśatānte sā nyūne tu divasais tribhiḥ // MatsP_7.52

mene kṛtārthamātmānaṃ prītyā vismitamānasā 
akṛtvā pādayoḥ śaucaṃ prasuptā muktamūrdhajā // MatsP_7.53

nidrābharasamākrāntā divāparaśirāḥ kvacit 
tatastadantaraṃ labdhvā praviṣṭastu śacīpatiḥ // MatsP_7.54

vajreṇa saptadhā cakre taṃ garbhaṃ tridaśādhipaḥ 
tataḥ saptaiva te jātāḥ kumārāḥ sūryavarcasaḥ // MatsP_7.55

rudantaḥ sapta te bālā niṣiddhā giridāriṇā 
bhūyo 'pi rudataścaitān ekaikaṃ saptadhā hariḥ // MatsP_7.56

cicheda vṛtrahantā vai punastadudare sthitaḥ 
evamekonapañcāśad bhūtvā te rurudurbhṛśam // MatsP_7.57

indro nivārayāmāsa māṃ rodiṣṭa punaḥ punaḥ 
tataḥ sa cintayāmāsa kimetaditi vṛtrahā // MatsP_7.58

dharmasya kasya māhātmyāt punaḥ saṃjīvitāstvamī 
viditvā dhyānayogena madanadvādaśīphalam // MatsP_7.59

nūnam etat pariṇatam adhunā kṛṣṇapūjanāt 
vajreṇāpi hatāḥ santo na vināśam avāpnuyuḥ // MatsP_7.60

eko 'pyanekatāmāpa yasmādudarago 'pyalam 
avadhyā nūnamete vai tasmāddevā bhavantviti // MatsP_7.61

yasmānmā rudatetyuktā rudanto garbhasaṃsthitāḥ 
maruto nāma te nāmnā bhavantu makhabhāginaḥ // MatsP_7.62

tataḥ prasādya deveśaḥ kṣamasveti ditiṃ punaḥ 
arthaśāstraṃ samāsthāya mayaitad duṣkṛtaṃ kṛtam // MatsP_7.63

kṛtvā marudgaṇaṃ devaiḥ samānamamarādhipaḥ 
ditiṃ vimānamāropya sasutāmanayaddivam // MatsP_7.64

yajñabhāgabhujo jātā marutaste tato dvijāḥ 
na jagmuraikyamasurair ataste suravallabhāḥ // MatsP_7.65


matsya-purāṇa 8

ādisargaśca yaḥ sūta kathito vistareṇa tu 
pratisargaśca ye yeṣām adhipās tānvadasva naḥ // MatsP_8.1

yadābhiṣiktaḥ sakalādhirājye pṛthurdharitryāmadhipo babhūva 
tadauṣadhīnāmadhipaṃ cakāra yajñavratānāṃ tapasāṃ ca candram // MatsP_8.2

nakṣatratārādvijavṛkṣagulmalatāvitānasya ca rukmagarbhaḥ 
apāmadhīśaṃ varuṇaṃ dhanānāṃ rājñāṃ prabhuṃ vaiśravaṇaṃ ca tadvat // MatsP_8.3

viṣṇuṃ ravīṇāmadhipaṃ vasūnām agniṃ ca lokādhipatiścakāra 
prajāpatīnāmadhipaṃ ca dakṣaṃ cakāra śakraṃ marutāmadhīśam // MatsP_8.4

daityādhipānāmatha dānavānāṃ prahlādamīśaṃ ca yamaṃ pitṝṇām 
piśācarakṣaḥpaśubhūtayakṣavetālarājaṃ tv atha śūlapāṇim // MatsP_8.5

prāleyaśailaṃ ca patiṃ girīṇām īśaṃ samudraṃ sasarinnadānām 
gandharvavidyādharakiṃnarāṇām īśaṃ punaścitrarathaṃ cakāra // MatsP_8.6

nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamādideśa 
diśāṃ gajānāmadhipaṃ cakāra gajendramairāvatanāmadheyam // MatsP_8.7

suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra 
siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca plakṣaṃ punaḥ sarvavanaspatīnām // MatsP_8.8

pitāmahaḥ pūrvamathābhyaṣiñcac caitānpunaḥ sarvadiśādhināthān 
pūrveṇa dikpālam athābhyaṣiñcan nāmnā sudharmāṇam arātiketum // MatsP_8.9

tato 'dhipaṃ dakṣiṇataścakāra sarveśvaraṃ śaṅkhapadābhidhānam 
sa ketumantaṃ ca digīśamīśaś cakāra paścād bhuvanāṇḍagarbhaḥ // MatsP_8.10

hiraṇyaromāṇam udagdigīśaṃ prajāpatir devasutaṃ cakāra 
adyāpi kurvanti diśām adhīśāḥ śatrūn dahantastu bhuvo 'bhirakṣām // MatsP_8.11

caturbhir ebhiḥ pṛthunāmadheyo nṛpo 'bhiṣiktaḥ prathamaṃ pṛthivyām 
gate 'ntare cākṣuṣanāmadheye vaivasvatākhye ca punaḥ pravṛtte 
prajāpatiḥ so 'sya carācarasya babhūva sūryānvayavaṃśacihnaḥ // MatsP_8.12


matsya-purāṇa 9

evaṃ śrutvā manuḥ prāha punareva janārdanam 
pūrveṣāṃ caritaṃ brūhi manūnāṃ madhusūdana // MatsP_9.1

manvantarāṇi rājendra manūnāṃ caritaṃ ca yat 
pramāṇaṃ caiva kālasya tāṃ sṛṣṭiṃ ca samāsataḥ // MatsP_9.2

ekacittaḥ praśāntātmā śṛṇu mārtaṇḍanandana 
yāmā nāma purā devā āsan svāyambhuvāntare // MatsP_9.3

saptaiva ṛṣayaḥ pūrve ye marīcyādayaḥ smṛtāḥ 
āgnīdhraścāgnibāhuśca sahaḥ savana eva ca // MatsP_9.4

jyotiṣmān dyutimān havyo medhā medhātithir vasuḥ 
svāyambhuvasyāsya manor daśaite vaṃśavardhanāḥ // MatsP_9.5

pratisargamime kṛtvā jagmuryatparamaṃpadam 
etat svāyambhuvaṃ proktaṃ svārociṣamataḥ param // MatsP_9.6

svārociṣasya tanayāś catvāro devavarcasaḥ 
nabhonabhasyaprasṛtibhānavaḥ kīrtivardhanāḥ // MatsP_9.7

datto niścyavanastambaḥ prāṇaḥ kaśyapa eva ca 
aurvo bṛhaspatiścaiva saptaite ṛṣayaḥ smṛtāḥ // MatsP_9.8

devāśca tuṣitā nāma smṛtāḥ svārociṣe 'ntare 
hastīndraḥ sukṛto mūrtir āpo jyotirayaḥ smayaḥ // MatsP_9.9

vasiṣṭhasya sutāḥ sapta ye prajāpatayaḥ smṛtāḥ 
dvitīyametatkathitaṃ manvantaramataḥ param // MatsP_9.10

auttamīyaṃ pravakṣyāmi tathā manvantaraṃ śubham 
manurnāmauttamiryatra daśa putrānajījanat // MatsP_9.11

īṣa ūrjaśca tarjaś ca śuciḥ śukrastathaiva ca 
madhuś ca mādhavaścaiva nabhasyo 'tha nabhāstathā // MatsP_9.12

sahaḥ kanīyāneteṣām udāraḥ kīrtivardhanaḥ 
bhāvanās tatra devāḥ syur ūrjāḥ saptarṣayaḥ smṛtāḥ // MatsP_9.13

kaukuruṇḍiśca dālbhyaśca śaṅgaḥ pravahaṇaḥ śivaḥ 
sitaśca sasmitaścaiva saptaite yogavardhanāḥ // MatsP_9.14

manvantaraṃ caturthaṃ tu tāmasaṃ nāma viśrutam 
kaviḥ pṛthus tathaivāgnir akapiḥ kapireva ca // MatsP_9.15

tathaiva jalpadhīmānau munayaḥ sapta tāmase 
sādhyā devagaṇā yatra kathitāstāmase 'ntare // MatsP_9.16

akalmaṣas tathā dhanvī tapomūlastapodhanaḥ 
taporatistapasyaśca tapodyutiparaṃtapau // MatsP_9.17

tapobhāgī tapoyogī dharmācāraratāḥ sadā 
tāmasasya sutāḥ sarve daśa vaṃśavivardhanāḥ // MatsP_9.18

pañcamasya manos tadvad raivatasyāntaraṃ śṛṇu 
devabāhuḥ subāhuśca parjanyaḥ somapo muniḥ // MatsP_9.19

hiraṇyaromā saptāśvaḥ saptaite ṛṣayaḥ smṛtāḥ 
devāścābhūtarajasas tathā prakṛtayaḥ śubhāḥ // MatsP_9.20

aruṇas tattvadarśī ca vittavānhavyapaḥ kapiḥ 
yukto nirutsukaḥ sattvo nirmoho 'tha prakāśakaḥ // MatsP_9.21

dharmavīryabalopetā daśaite raivatātmajāḥ 
bhṛguḥ sudhāmā virajāḥ sahiṣṇurnāda eva ca // MatsP_9.22

vivasvānatināmā ca ṣaṣṭhe saptarṣayo 'pare 
cākṣuṣasyāntare devā lekhā nāma pariśrutāḥ // MatsP_9.23

ṛbhavo 'tha ṛbhādyāś ca vārimūlā divaukasaḥ 
cākṣuṣasyāntare proktā devānāṃ pañca yonayaḥ // MatsP_9.24

ruruprabhṛtayastadvac cākṣuṣasya sutā daśa 
proktāḥ svāyambhuve vaṃśe ye mayā pūrvameva tu // MatsP_9.25

antaraṃ cākṣuṣaṃ caitan mayā te parikīrtitam 
saptamaṃ tatpravakṣyāmi yadvaivasvatamucyate // MatsP_9.26

atriś caiva vasiṣṭhaśca kaśyapo gautamastathā 
bharadvājastathā yogī viśvāmitraḥ pratāpavān // MatsP_9.27

jamadagniśca saptaite sāmprataṃ ye maharṣayaḥ 
kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padam // MatsP_9.28

sādhyā viśve ca rudrāśca maruto vasavo 'śvinau 
ādityāśca surāstadvat sapta devagaṇāḥ smṛtāḥ // MatsP_9.29

ikṣvākupramukhāścāsya daśa putrāḥ smṛtā bhuvi 
manvantareṣu sarveṣu sapta sapta maharṣayaḥ // MatsP_9.30

kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padam 
sāvarṇyasya pravakṣyāmi manorbhāvi tathāntaram // MatsP_9.31

aśvatthāmā śaradvāṃśca kauśiko gālavastathā 
śatānandaḥ kāśyapaśca rāmaśca ṛṣayaḥ smṛtāḥ // MatsP_9.32

dhṛtir varīyān yavasaḥ suvarṇo vaṣṭireva ca 
cariṣṇur īḍyaḥ sumatir vasuḥ śukraśca vīryavān // MatsP_9.33

bhaviṣyā daśa sāvarṇer manoḥ putrāḥ prakīrtitāḥ 
raucyādayastathānye 'pi manavaḥ saṃprakīrtitāḥ // MatsP_9.34

ruceḥ prajāpateḥ putro raucyo nāma bhaviṣyati 
manur bhūtisutas tadvad bhautyo nāma bhaviṣyati // MatsP_9.35

tatastu merusāvarṇir brahmasūnur manuḥ smṛtaḥ 
ṛtaśca ṛtadhāmā ca viṣvakseno manus tathā // MatsP_9.36

atītānāgatāścaite manavaḥ parikīrtitāḥ 
ṣaḍūnaṃ yugasāhasram ebhir vyāptaṃ narādhipa // MatsP_9.37

sve sve 'ntare sarvamidam utpādya sacarācaram 
kalpakṣaye vinirvṛtte mucyante brahmaṇā sahā // MatsP_9.38

ete yugasahasrānte vinaśyanti punaḥ punaḥ 
brahmādyā viṣṇusāyujyaṃ yātā yāsyanti vai dvijāḥ // Mats_9.39


matsya-purāṇa 10

bahubhir dhāriṇī bhuktā bhūpālaiḥ śrūyate purā 
pārthivāḥ pṛthivīyogāt pṛthivī kasya yogataḥ // MatsP_10.1

kim arthaṃ ca kṛtā saṃjñā bhūmeḥ kiṃ pāribhāṣikī 
gaur itīyaṃ ca vikhyātā sūta kasmādbravīhi naḥ // MatsP_10.2

vaṃśe svāyambhuvasyāsīd aṅgo nāma prajāpatiḥ 
mṛtyostu duhitā tena pariṇītā sudurmukhā // MatsP_10.3

sunīthā nāma tasyāstu veno nāma sutaḥ purā 
adharmanirataścāsīd balavān vasudhādhipaḥ // MatsP_10.4

loke 'pyadharmakṛjjātaḥ parabhāryāpahārakaḥ 
dharmācārasya siddhyarthaṃ jagato 'tha maharṣibhiḥ // MatsP_10.5

anunīto 'pi na dadāv anujñāṃ sa yadā tataḥ 
śāpena mārayitvainam arājakamayārditāḥ // MatsP_10.6

mamanthur brāhmaṇāstasya balāddehamakalmaṣāḥ 
tatkāyānmathyamānāttu nipeturmlecchajātayaḥ // MatsP_10.7

śarīre māturaṃśena kṛṣṇāñjanasamaprabhāḥ 
pituraṃśasya cāṃśena dhārmiko dharmacāriṇaḥ // MatsP_10.8

utpanno dakṣiṇāddhastāt sadhanuḥ saśaro gadī 
divyatejomayavapuḥ saratnakavacāṅgadaḥ // MatsP_10.9

pṛthorevābhavadyatnāt tataḥ pṛthurajāyata 
sa viprairabhiṣikto 'pi tapaḥ kṛtvā sudāruṇam // MatsP_10.10

viṣṇorvareṇa sarvasya prabhutvam agamat punaḥ 
niḥsvādhyāyavaṣaṭkāraṃ nirdharmaṃ vīkṣya bhūtalam // MatsP_10.11

dagdhumevodyataḥ kopāc chareṇāmitavikramaḥ 
tato gorūpamāsthāya bhūḥ palāyitum udyatā // MatsP_10.12

pṛṣṭhato 'nugatastasyāḥ pṛthurdīptaśarāsanaḥ 
tataḥ sthitvaikadeśe tu kiṃ karomīti cābravīt // MatsP_10.13

pṛthur apyavadad vākyam īpsitaṃ dehi suvrate 
sarvasya jagataḥ śīghraṃ sthāvarasya carasya ca // MatsP_10.14

tathaiva sābravīd bhūmir dudoha sa narādhipaḥ 
svake pāṇau pṛthurvatsaṃ kṛtvā svāyambhuvaṃ manum // MatsP_10.15

tadannamabhavacchuddhaṃ prajā jīvanti yena vai 
tatastu ṛṣibhirdugdhā vatsaḥ somastadābhavat // MatsP_10.16

dogdhā bṛhaspatirabhūt pātraṃ vedastapo rasaḥ 
devaiśca vasudhā dugdhā dogdhā mitrastadābhavat // MatsP_10.17

indro vatsaḥ samabhavat kṣīramūrjaskaraṃ balam 
devānāṃ kāñcanaṃ pātraṃ pitṝṇāṃ rājataṃ tathā // MatsP_10.18

antakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ 
alābupātraṃ nāgānāṃ takṣako vatsako 'bhavat // MatsP_10.19

viṣaṃ kṣīraṃ tato dogdhā dhṛtarāṣṭro 'bhavatpunaḥ 
asurairapi dugdheyam āyase śakrapīḍinīm // MatsP_10.20

pātre māyām abhūd vatsaḥ prāhlādis tu virocanaḥ 
dogdhā dvimūrdhā tatrāsīn māyā yena pravartitā // MatsP_10.21

yakṣaiśca vasudhā dugdhā purāntardhānam īpsubhiḥ 
kṛtvā vaiśravaṇaṃ vatsam āmapātre mahīpate // MatsP_10.22

pretarakṣogaṇairdugdhā dharā rudhiramulbaṇam 
raupyanābho 'bhavaddogdhā sumālī vatsa eva tu // MatsP_10.23

gandharvaiśca purā dugdhā vasudhā sāpsarogaṇaiḥ 
vatsaṃ caitrarathaṃ kṛtvā gandhānpadmadale tathā // MatsP_10.24

dogdhā vararucirnāma nāṭyavedasya pāragaḥ 
giribhirvasudhā dugdhā ratnāni vividhāni ca // MatsP_10.25

auṣadhāni ca divyāni dogdhā merurmahācalaḥ 
vatso 'bhūddhimavāṃs tatra pātraṃ śailamayaṃ punaḥ // MatsP_10.26

vṛkṣaiśca vasudhā dugdhā kṣīraṃ chinnaprarohaṇam 
pālāśapātre dogdhā tu śālaḥ puṣpalatākulaḥ // MatsP_10.27

plakṣo 'bhavattato vatsaḥ sarvavṛkṣo dhanādhipaḥ 
evamanyaiśca vasudhā tadā dugdhā yathepsitam // MatsP_10.28

āyur dhanāni saukhyaṃ ca pṛthau rājyaṃ praśāsati 
na daridrastadā kaścin na rogī na ca pāpakṛt // MatsP_10.29

nopasargabhayaṃ kiṃcit pṛthau rājani śāsati 
nityaṃ pramuditā lokā duḥkhaśokavivarjitāḥ // MatsP_10.30

dhanuṣkoṭyā ca śailendrān utsārya sa mahābalaḥ 
bhuvastalaṃ samaṃ cakre lokānāṃ hitakāmyayā // MatsP_10.31

na puragrāmadurgāṇi na cāyudhadharā narāḥ 
kṣayātiśayaduḥkhaṃ ca nārthaśāstrasya cādaraḥ // MatsP_10.32

dharmaikavāsanā lokāḥ pṛthau rājyaṃ praśāsati 
kathitāni ca pātrāṇi yatkṣīraṃ ca mayā tava // MatsP_10.33

yeṣāṃ yatra rucistattad deyaṃ tebhyo vijānatā 
yajñaśrāddheṣu sarveṣu mayā tubhyaṃ niveditam // MatsP_10.34

duhitṛtvaṃ gatā yasmāt pṛthordharmavato mahī 
tadānurāgayogācca pṛthivī viśrutā budhaiḥ // MatsP_10.35


matsya-purāṇa 11

ādityavaṃśamakhilaṃ vada sūta yathākramam 
somavaṃśaṃ ca tattvajña yathāvadvaktumarhasi // MatsP_11.1

vivasvānkaśyapāt pūrvam adityāmabhavat sutaḥ 
tasya patnītrayaṃ tadvat saṃjñā rājñī prabhā tathā // MatsP_11.2

raivatasya sutā rājñī revataṃ suṣuve sutam 
prabhā prabhātaṃ suṣuve tvāṣṭrī saṃjñā tathā manum // MatsP_11.3

yamaśca yamunā caiva yamalau tu babhūvatuḥ 
tatastejomayaṃ rūpam asahantī vivasvataḥ // MatsP_11.4

nārīmutpādayāmāsa svaśarīrādaninditām 
tvāṣṭrī svarūparūpeṇa nāmnā chāyeti bhāminī // MatsP_11.5

purataḥ saṃsthitāṃ dṛṣṭvā saṃjñā tāṃ pratyabhāṣata 
chāye taṃ bhaja bhartāram asmadīyaṃ varānane // MatsP_11.6

apatyāni madīyāni mātṛsnehena pālaya 
tathetyuktvā tu sā devam agamat kvāpi suvratā // MatsP_11.7

kāmayāmāsa devo 'pi saṃjñeyamiti cādarāt 
janayāmāsa tasyāṃ tu putraṃ ca manurūpiṇam // MatsP_11.8

savarṇatvācca sāvarṇir manorvaivasvatasya ca 
tataḥ śaniṃ ca tapatīṃ viṣṭiṃ caiva krameṇa tu // MatsP_11.9

chāyāyāṃ janayāmāsa saṃjñeyamiti bhāskaraḥ 
chāyā svaputre 'bhyadhikaṃ snehaṃ cakre manau tathā // MatsP_11.10

pūrvo manustu cakṣāma na yamaḥ krodhamūrchitaḥ 
saṃtarjayāmāsa tadā pādamudyamya dakṣiṇam // MatsP_11.11

śaśāpa ca yamaṃ chāyā sakṣataḥ kṛmisaṃyutaḥ 
pādo 'yameko bhavitā pūyaśoṇitavisravaḥ // MatsP_11.12

nivedayāmāsa pitur yamaḥ śāpādamarṣitaḥ 
niṣkāraṇamahaṃ śapto mātrā deva sakopayā // MatsP_11.13

bālabhāvānmayā kiṃcid udyataś caraṇaḥ sakṛt 
manunā vāryamāṇāpi mama śāpam adād vibho // MatsP_11.14

prāyo na mātā sāsmākaṃ śāpenāhaṃ yato hataḥ 
devo 'pyāha yamaṃ bhūyaḥ kiṃ karomi mahāmate // MatsP_11.15

maurkhyātkasya na duḥkhaṃ syād athavā karmasaṃtatiḥ 
anivāryā bhavasyāpi kā kathānyeṣu jantuṣu // MatsP_11.16

kṛkavākurmayā datto yaḥ kṛmīnbhakṣayiṣyati 
kledaṃ ca rudhiraṃ caiva vatsāyam apaneṣyati // MatsP_11.17

evamuktastapastepe yamastīvraṃ mahāyaśāḥ 
gokarṇatīrthe vairāgyāt phalapattrānilāśanaḥ // MatsP_11.18

ārādhayanmahādevaṃ yāvadvarṣāyutāyutam 
varaṃ prādānmahādevaḥ saṃtuṣṭaḥ śūlabhṛttadā // MatsP_11.19

vavre sa lokapālatvaṃ pitṛloke nṛpālayam 
dharmādharmātmakasyāpi jagatastu parīkṣaṇam // MatsP_11.20

evaṃ sa lokapālatvam agamacchūlapāṇinaḥ 
pitṝṇāṃ cādhipatyaṃ ca dharmādharmasya cānagha // MatsP_11.21

vivasvānatha tajjñātvā saṃjñāyāḥ karmaceṣṭitam 
tvaṣṭuḥ samīpamagamad ācacakṣe ca roṣavān // MatsP_11.22

tamuvāca tatastvaṣṭā sāntvapūrvaṃ dvijottamāḥ 
tavāsahantī bhagavan mahastīvraṃ tamonudam // MatsP_11.23

vaḍabārūpam āsthāya matsakāśam ihāgatā 
nivāritā mayā sā nu tvayā caiva divākara // MatsP_11.24

yasmād avijñātatayā matsakāśam ihāgatā 
tasmānmadīyaṃ bhavanaṃ praveṣṭuṃ na tvamarhasi // MatsP_11.25

evamuktā jagāmātha marudeśamaninditā 
vaḍabārūpam āsthāya bhūtale sampratiṣṭhitā // MatsP_11.26

tasmātprasādaṃ kuru me yadyanugrahabhāgaham 
apaneṣyāmi te tejo yantre kṛtvā divākara // MatsP_11.27

rūpaṃ tava kariṣyāmi lokānandakaraṃ prabho 
tathetyuktaḥ sa raviṇā bhramau kṛtvā divākaram // MatsP_11.28

pṛthakcakāra tattejaś cakraṃ viṣṇor akalpayat 
triśūlaṃ cāpi rudrasya vajramindrasya cādhikam // MatsP_11.29

daityadānavasaṃhartuḥ sahasrakiraṇātmakam 
rūpaṃ cāpratimaṃ cakre tvaṣṭā padbhyāmṛte mahat // MatsP_11.30

na śaśākātha taddraṣṭuṃ pādarūpaṃ raveḥ punaḥ 
arcāsvapi tataḥ pādau na kaścitkārayet kvacit // MatsP_11.31

yaḥ karoti sa pāpiṣṭhāṃ gatimāpnoti ninditām 
kuṣṭharogamavāpnoti loke 'sminduḥkhasaṃyutaḥ // MatsP_11.32

tasmācca dharmakāmārthī citreṣvāyataneṣu ca 
na kvacitkārayetpādau devadevasya dhīmataḥ // MatsP_11.33

tataḥ sa bhagavāngatvā bhūrlokam amarādhipaḥ 
kāmayāmāsa kāmārto mukha eva divākaraḥ // MatsP_11.34

aśvarūpeṇa mahatā tejasā ca samāvṛtaḥ 
saṃjñā ca manasā kṣobham agamadbhayavihvalā // MatsP_11.35

nāsāpuṭābhyāmutsṛṣṭaṃ paro 'yamiti śaṅkayā 
tadretasas tato jātāv aśvināv iti niścitam // MatsP_11.36

dasrau sutatvāt saṃjātau nāsatyau nāsikāgrataḥ 
jñātvā cirācca taṃ devaṃ saṃtoṣam agamat param // MatsP_11.37

vimānenāgamatsvargaṃ patyā saha mudānvitā 
sāvarṇo 'pi manur merāv adyāpyāste tapodhanaḥ 
śanistapobalādāpa grahasāmyaṃ tataḥ punaḥ // MatsP_11.38

yamunā tapatī caiva punarnadyau babhūvatuḥ 
viṣṭirghorātmikā tadvat kālatvena vyavasthitā // MatsP_11.39

manor vaivasvatasyāsan daśa putrā mahābalāḥ 
ilas tu prathamasteṣāṃ putreṣṭyāṃ samajāyata // MatsP_11.40

ikṣvākuḥ kuśanābhaśca ariṣṭo dhṛṣṭa eva ca 
nariṣyantaḥ karūṣaśca śaryātiśca mahābalāḥ 
pṛṣadhraścātha nābhāgaḥ sarve te divyamānuṣāḥ // MatsP_11.41

abhiṣicya manuḥ putram ilaṃ jyeṣṭhaṃ sa dhārmikaḥ 
jagāma tapase bhūyaḥ sa mahendravanālayam // MatsP_11.42

atha digjayasiddhyartham ilaḥ prāyānmahīm imām 
bhramandvīpāni sarvāṇi kṣmābhṛtaḥ sampradharṣayan // MatsP_11.43

jagāmopavanaṃ śambhor aśvākṛṣṭaḥ pratāpavān 
kalpadrumalatākīrṇaṃ nāmnā śaravaṇaṃ mahat // MatsP_11.44

ramate yatra deveśaḥ śambhuḥ somārdhaśekharaḥ 
umayā samayastatra purā śaravaṇe kṛtaḥ // MatsP_11.45

puṃnāma sattvaṃ yatkiṃcid āgamiṣyati te vane 
strītvameṣyati tatsarvaṃ daśayojanamaṇḍale // MatsP_11.46

ajñātasamayo rājā ilaḥ śaravaṇe purā 
strītvamāpa viśann eva vaḍabātvaṃ hayastadā // MatsP_11.47

puruṣatvaṃ hṛtaṃ sarvaṃ strīrūpe vismito nṛpaḥ 
ileti sābhavannārī pīnonnataghanastanī // MatsP_11.48

unnataśroṇijaghanā padmapattrāyatekṣaṇā 
pūrṇenduvadanā tanvī vilāsollāsitekṣaṇā // MatsP_11.49

mūlonnatāyatabhujā nīlakuñcitamūrdhajā 
tanulomā sudaśanā mṛdugambhīrabhāṣiṇī // MatsP_11.50

śyāmagaureṇa varṇena haṃsavāraṇagāminī 
kārmukabhrūyugopetā tanutāmranakhāṅkurā // MatsP_11.51

bhramantī ca vane tasmiṃś cintayāmāsa bhāminī 
ko me pitāthavā bhrātā kā me mātā bhavediha // MatsP_11.52

kasya bharturahaṃ dattā kiyadvatsyāmi bhūtale 
cintayantīti dadṛśe somaputreṇa sāṅganā // MatsP_11.53

ilā rūpasamākṣiptamanasā varavarṇinī 
budhastadāptaye yatnam akarotkāmapīḍitaḥ // MatsP_11.54

viśiṣṭākāravāndaṇḍī sakamaṇḍalupustakaḥ 
veṇudaṇḍakṛtānekapavitrakagaṇatrikaḥ // MatsP_11.55

dvijarūpaḥ śikhī brahmā nigadankarṇakuṇḍalaḥ 
baṭubhiścānvito yuktaiḥ samitpuṣpakuśodakaiḥ // MatsP_11.56

kilānviṣan vane tasmin nājuhāva sa tāmilām 
bahir vanasyāntaritaḥ kila pādapamaṇḍale // MatsP_11.57

sasaṃbhramamakasmāttāṃ sopālambhamivāvadat 
tyaktvāgnihotraśuśrūṣāṃ kva gatā mandirānmama // MatsP_11.58

iyaṃ vihāravelā te hy atikrāmati sāmpratam 
ehyehi pṛthusuśroṇi saṃbhrāntā kena hetunā // MatsP_11.59

iyaṃ sāyantanī velā vihārasyeha vartate 
kṛtvopalepanaṃ puṣpair alaṃkuru gṛhaṃ mama // MatsP_11.60

sā tv abravīd viramṛtāhaṃ sarvametattapodhana 
ātmānaṃ tvāṃ ca bhartāraṃ kulaṃ ca vada me 'nagha // MatsP_11.61

budhaḥ provāca tāṃ tanvīm ilā tvaṃ varavarṇinī 
ahaṃ ca kāmuko nāma bahuvidyo budhaḥ smṛtaḥ // MatsP_11.62

tejasvinaḥ kule jātaḥ pitā me brāhmaṇādhipaḥ 
iti sā tasya vacanāt praviṣṭā budhamandiram // MatsP_11.63

ratnastambhasamāyuktaṃ divyamāyāvinirmitam 
ilā kṛtārthamātmānaṃ mene tadbhavanasthitā // MatsP_11.64

aho vṛttamaho rūpam aho dhanamaho kulam 
mama cāsya ca me bhartur aho lāvaṇyam uttamam // MatsP_11.65

reme ca sā tena samam atikālamilā tataḥ 
sarvabhogamaye gehe yathendrabhavane tathā // MatsP_11.66


matsya-purāṇa 12

athānviṣanto rājānaṃ bhrātaras tasya mānavāḥ 
ikṣvākupramukhā jagmus tadā śaravaṇāntikam // MatsP_12.1

tataste dadṛśuḥ sarve vaḍabām agrataḥ sthitām 
ratnaparyāṇakiraṇadīptakāyām anuttamām // MatsP_12.2

paryāṇapratyabhijñānāt sarve vismayam āgatāḥ 
ayaṃ candraprabho nāma vājī tasya mahātmanaḥ // MatsP_12.3

agamad vaḍabārūpam uttamaṃ kena hetunā 
tatas tu maitrāvaruṇiṃ papracchuste purodhasam // MatsP_12.4

kimityetadabhūccitraṃ vada yogavidāṃ vara 
vasiṣṭhaścābravīt sarvaṃ dṛṣṭvā taddhyānacakṣuṣā // MatsP_12.5

samayaḥ śambhudayitākṛtaḥ śaravaṇe purā 
yaḥ pumānpraviśed atra sa nārītvamavāpsyati // MatsP_12.6

ayamaśvo 'pi nārītvam agādrājñā sahaiva tu 
punaḥ puruṣatāmeti yathāsau dhanadopamaḥ // MatsP_12.7

tathaiva yatnaḥ kartavyaś cārādhyaiva pinākinam 
tataste mānavā jagmur yatra devo maheśvaraḥ // MatsP_12.8

tuṣṭuvur vividhaiḥ stotraiḥ pārvatīparameśvarau 
tāv ūcatur alaṅghyo 'yaṃ samayaḥ kiṃtu sāmpratam // MatsP_12.9

ikṣvākoraśvamedhena yatphalaṃ syāttadāvayoḥ 
dattvā kimpuruṣo vīraḥ sa bhaviṣyatyasaṃśayam // MatsP_12.10

tathetyuktāstataste tu jagmur vaivasvatātmajāḥ 
ikṣvākoścāśvamedhena celaḥ kimpuruṣo 'bhavat // MatsP_12.11

māsamekaṃ pumānvīraḥ strī ca māsamabhūtpunaḥ 
budhasya bhavane tiṣṭhan nilo garbhadharo 'bhavat // MatsP_12.12

ajījanatputramekam anekaguṇasaṃyutam 
budhaścotpādya taṃ putraṃ svarlokam agamattataḥ // MatsP_12.13

ilasya nāmnā tadvarṣam ilāvṛtam abhūttadā 
somārkavaṃśayor ādāv ilo 'bhūnmanunandanaḥ // MatsP_12.14

evaṃ purūravāḥ puṃsor abhavad vaṃśavardhanaḥ 
ikṣvākur arkavaṃśasya tathaivoktastapodhanāḥ // MatsP_12.15

ilaḥ kimpuruṣatve ca sudyumna iti cocyate 
punaḥ putratrayamabhūt sudyumnasyāparājitam // MatsP_12.16

utkalo vai gahas tadvad dharitāśvaś ca vīryavān 
utkalasyotkalā nāma gayasya tu gayā matā // MatsP_12.17

haritāśvasya dikpūrvā viśrutā kurubhiḥ saha 
pratiṣṭhāne 'bhiṣicyātha sa purūravasaṃ sutam // MatsP_12.18

jagāmelāvṛtaṃ bhoktuṃ varṣaṃ divyaphalāśanam 
ikṣvākurjyeṣṭhadāyādo madhyadeśamavāptavān // MatsP_12.19

nariṣyantasya putro 'bhūc chuco nāma mahābalaḥ 
nābhāgasyāmbarīṣastu dhṛṣṭasya ca sutatrayam // MatsP_12.20

dhṛtaketuścitranātho raṇadhṛṣṭaśca vīryavān 
ānarto nāma śaryāteḥ sukanyā caiva dārikā // MatsP_12.21

ānartasyābhavatputro rocamānaḥ pratāpavān 
ānarto nābha deśo 'bhūn nagarī ca kuśasthalī // MatsP_12.22

rocamānasya putro 'bhūd revo raivata eva ca 
kakudmī cāparaṃ nāma jyeṣṭhaḥ putraśatasya ca // MatsP_12.23

revatī tasya sā kanyā bhāryā rāmasya viśrutā 
karūṣasya tu kārūṣā bahavaḥ prathitā bhuvi // MatsP_12.24

pṛṣadhro govadhācchūdro guruśāpādajāyata 
ikṣvākuvaṃśaṃ vakṣyāmi śṛṇudhvamṛṣisattamāḥ // MatsP_12.25

ikṣvākoḥ putratām āpa vikukṣir nāma devarāṭ 
jyeṣṭhaḥ putraśatasyāsīd daśa pañca ca tatsutāḥ // MatsP_12.26

meroruttarataste tu jātāḥ pārthivasattamāḥ 
caturdaśottaraṃ cānyac chatamasya tathābhavat // MatsP_12.27

merordakṣiṇato ye ye rājānaḥ saṃprakīrtitāḥ 
jyeṣṭhaḥ kakutstho nāmnābhūt tatsutastu suyodhanaḥ // MatsP_12.28

tasya putraḥ pṛthurnāma viśvagaścapṛthoḥ sutaḥ 
industasya ca putro 'bhūd yuvanāśvastato 'bhavat // MatsP_12.29

śrāvastaśca mahātejā vatsakastatsuto 'bhavat 
nirmitā yena śrāvastī gauḍadeśe dvijottamāḥ // MatsP_12.30

śrāvastādbṛhadaśvo 'bhūt kuvalāśvas tato 'bhavat 
dhundhumāratvamagamad dhundhunāmnā hataḥ purā // MatsP_12.31

tasya putrās trayo jātā dṛḍhāśvo daṇḍa eva ca 
kapilāśvaśca vikhyāto dhaundhumāriḥ pratāpavān // MatsP_12.32

dṛḍhāśvasya pramodaśca haryaśvastasya cātmajaḥ 
haryaśvasya nikumbho 'bhūt saṃhatāśvas tato 'bhavat // MatsP_12.33

akṛtāśvo raṇāśvaśca saṃhatāśvasutāv ubhau 
yuvanāśvo raṇāśvasya māndhātā ca tato 'bhavat // MatsP_12.34

māndhātuḥ purukutso 'bhūd dharmasenaśca pārthivaḥ 
mucukundaśca vikhyātaḥ śatrujicca pratāpavān // MatsP_12.35

purukutsasya putro 'bhūd vasudo narmadāpatiḥ 
sambhūtistasya putro 'bhūt tridhanvā ca tato 'bhavat // MatsP_12.36

tridhanvanaḥ suto jātas trayyāruṇa iti smṛtaḥ 
tasmātsatyavrato nāma tasmātsatyarathaḥ smṛtaḥ // MatsP_12.37

tasya putro hariścandro hariścandrācca rohitaḥ 
rohitācca vṛko jāto vṛkādbāhurajāyata // MatsP_12.38

sagarastasya putro 'bhūd rājā paramadhārmikaḥ 
dve bhārye sagarasyāpi prabhā bhānumatī tathā // MatsP_12.39

tābhyāmārādhitaḥ pūrvam aurvo 'gniḥ putrakāmyayā 
aurvastuṣṭastayoḥ prādād yatheṣṭaṃ varamuttamam // MatsP_12.40

ekā ṣaṣṭisahasrāṇi sutamekaṃ tathāparā 
gṛhṇātu vaṃśakartāraṃ prabhāgṛhṇād bahūṃstadā // MatsP_12.41

ekaṃ bhānumatī putram agṛhṇādasamañjasam 
tataḥ ṣaṣṭisahasrāṇi suṣuve yādavī prabhā // MatsP_12.42

khanantaḥ pṛthivīṃ dagdhā viṣṇunā ye 'śvamārgaṇe 
asamañjasastu tanayo yo 'ṃśumānnāma viśrutaḥ // MatsP_12.43

tasya putro dilīpas tu dilīpāttu bhagīrathaḥ 
yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā // MatsP_12.44

bhagīrathasya tanayo nābhāga iti viśrutaḥ 
nābhāgasyāmbarīṣo 'bhūt sindhudvīpas tato 'bhavat // MatsP_12.45

tasyāyutāyuḥ putro 'bhūd ṛtuparṇastato 'bhavat 
tasya kalmāṣapādastu sarvakarmā tataḥ smṛtaḥ // MatsP_12.46

tasyānaraṇyaḥ putro 'bhūn nighnastasya suto 'bhavat 
nighnaputrāv ubhau jātāv anamitraraghū nṛpau // MatsP_12.47

anāmitro vanamagād bhavitā sa kṛte nṛpaḥ 
raghor abhūddilīpastu dilīpādajakastathā // MatsP_12.48

dīrghabāhurajājjātaś cājapālastato nṛpaḥ 
tasmāddaśaratho jātas tasya putracatuṣṭayam // MatsP_12.49

nārāyaṇātmakāḥ sarve rāmasteṣvagrajo 'bhavat 
rāvaṇāntakarastadvad raghūṇāṃ vaṃśavardhanaḥ // MatsP_12.50

vālmīkistasya caritaṃ cakre bhārgavasattamaḥ 
tasya putrau kuśalavāv ikṣvākukulavardhanau // MatsP_12.51

atithistu kuśājjajñe niṣadhastasya cātmajaḥ 
nalastu naiṣadhastasmān nabhāstasmādajāyata // MatsP_12.52

nabhasaḥ puṇḍarīko 'bhūt kṣemadhanvā tataḥ smṛtaḥ 
tasya putro 'bhavadvīro devānīkaḥ pratāpavān // MatsP_12.53

ahīnagustasya sutaḥ sahasrāśvastataḥ paraḥ 
tataścandrāvalokastu tārāpīḍastato 'bhavat // MatsP_12.54

tasyātmajaś candragirir bhānuś candrastato 'bhavat 
śrutāyur abhavattasmād bhārate yo nipātitaḥ // MatsP_12.55

nalau dvāv eva vikhyātau vaṃśe kaśyapasambhave 
vīrasenasutastadvan naiṣadhaśca narādhipaḥ // MatsP_12.56

ete vaivasvate vaṃśe rājāno bhūridakṣiṇāḥ 
ikṣvākuvaṃśaprabhavāḥ prādhānyena prakīrtitāḥ // MatsP_12.57


matsya-purāṇa 13

bhagavañśrotumicchāmi pitṝṇāṃ vaṃśamuttamam 
raveśca śrāddhadevatvaṃ somasya ca viśeṣataḥ // MatsP_13.1

hanta te kathayiṣyāmi pitṝṇāṃ vaṃśamuttamam 
svarge pitṛgaṇāḥ sapta trayasteṣāmamūrtayaḥ // MatsP_13.2

mūrtimanto 'tha catvāraḥ sarveṣāmamitaujasaḥ 
amūrtayaḥ pitṛgaṇā vairājasya prajāpateḥ // MatsP_13.3

jayanti yāndevagaṇā vairājā iti viśrutāḥ 
ye caite yogavibhraṣṭāḥ prāpya lokānsanātanān // MatsP_13.4

punarbrahmadinānte tu jāyante brahmavādinaḥ 
samprāpya tāṃ smṛtiṃ bhūyo yogaṃ sāṃkhyamanuttamam // MatsP_13.5

siddhiṃ prayānti yogena punarāvṛttidurlabhām 
yogināmeva deyāni tasmācchrāddhāni dātṛbhiḥ // MatsP_13.6

eteṣāṃ mānasī kanyā patnī himavato matā 
mainākastasya dāyādaḥ krauñcastasyāgrajo 'bhavat 
krauñcadvīpaḥ smṛto yena caturtho ghṛtasaṃvṛtaḥ // MatsP_13.7

menā ca suṣuve tisraḥ kanyā yogavatīstataḥ 
umaikaparṇāparṇā ca tīvravrataparāyaṇāḥ // MatsP_13.8

rudrasyaikā sitasyaikā jaigīṣavyasya cāparā 
dattā himavatā bālāḥ sarvā loke tapo 'dhikāḥ // MatsP_13.9

kasmāddākṣāyaṇī pūrvaṃ dadāhātmānamātmanā 
himavadduhitā tadvat kathaṃ jātā mahītale // MatsP_13.10

saṃharantī kimuktāsau sutā vā brahmasūnunā 
dakṣeṇa lokajananī sūta vistarato vada // MatsP_13.11

dakṣasya yajñe vitate prabhūtavaradakṣiṇe 
samāhūteṣu deveṣu provāca pitaraṃ satī // MatsP_13.12

kimarthaṃ tāta bhartā me yajñe 'sminnābhimantritaḥ 
ayogya iti tāmāha dakṣo yajñeṣu śūlabhṛt // MatsP_13.13

upasaṃhārakṛdrudras tenāmaṅgalabhāgayam 
cukopātha satī dehaṃ tyakṣyāmīti tvadudbhavam // MatsP_13.14

daśānāṃ tvaṃ ca bhavitā pitṝṇāmekaputrakaḥ 
kṣatriyatve 'śvamedhe ca rudrāttvaṃ nāśameṣyasi // MatsP_13.15

ityuktvā yogamāsthāya svadehodbhavatejasā 
nirdahantī tadātmānaṃ sadevāsurakiṃnaraiḥ // MatsP_13.16

kiṃ kimetaditi proktā gandharvagaṇaguhyakaiḥ 
upagamyābravīddakṣaḥ praṇipatyātha duḥkhitaḥ // MatsP_13.17

tvamasya jagato mātā jagatsaubhāgyadevatā 
duhitṛtvaṃ gatā devi mamānugrahakāmyayā // MatsP_13.18

na tvayā rahitaṃ kiṃcid brahmāṇḍe sacarācaram 
prasādaṃ kuru dharmajñe na māṃ tyaktumihārhasi // MatsP_13.19

prāha devī yadārabdhaṃ tatkāryaṃ me na saṃśayaḥ 
kiṃtvavaśyaṃ tvayā martye hatayajñena śūlinā // MatsP_13.20

prasāde lokasṛṣṭyarthaṃ tapaḥ kāryaṃ mamāntike 
prajāpatistvaṃ bhavitā daśānāmaṅgajo 'pyalam // MatsP_13.21

madaṃśenāṅganā ṣaṣṭir bhaviṣyantyaṅgajāstava 
matsaṃnidhau tapaḥ kurvan prāpsyase yogamuttamam // MatsP_13.22

evamukto 'bravīddakṣaḥ keṣu keṣu mayānaghe 
tīrtheṣu ca tvaṃ draṣṭavyā stotavyā kaiśca nāmabhiḥ // MatsP_13.23

sarvadā sarvabhūteṣu draṣṭavyā sarvato bhuvi 
sarvalokeṣu yatkiṃcid rahitaṃ na mayā vinā // MatsP_13.24

tathāpi yeṣu sthāneṣu draṣṭavyā siddhimīpsubhiḥ 
smartavyā bhūtikāmair vā tāni vakṣyāmi tattvataḥ // MatsP_13.25

vārāṇasyāṃ viśālākṣī naimiṣe liṅgadhāriṇī 
prayāge lalitā devī kāmākṣī gandhamādane 
mānase kumudā nāma viśvakāyā tathāmbare // MatsP_13.26

gomante gomatī nāma mandare kāmacāriṇī 
madotkaṭā caitrarathe jayantī hastināpure // MatsP_13.27

kānyakubje tathā gaurī rambhā malayaparvate 
ekāmbhake kīrtimatī viśvāṃ viśveśvare viduḥ // MatsP_13.28

puṣkare puruhūteti kedāre mārgadāyinī 
nandā himavataḥ pṛṣṭhe gokarṇe bhadrakarṇikā // MatsP_13.29

sthāneśvare bhavānī tu bilvale bilvapattrikā 
śrīśaile mādhavī nāma bhadrā bhadreśvare tathā // MatsP_13.30

jayā varāhaśaile tu kāmalā kamalālaye 
rudrakoṭyāṃ ca rudrāṇī kālī kālañjare girau // MatsP_13.31

mahāliṅge tu kapilā markoṭe mukuṭeśvarī 
śālagrāme mahādevī śivaliṅge jalapriyā // MatsP_13.32

māyāpuryāṃ kumārī tu saṃtāne lalitā tathā 
utpalākṣī sahasrākṣe kamalākṣe mahotpalā // MatsP_13.33

gaṅgāyāṃ maṅgalā nāma vimilā puruṣottame 
vipāśāyām amoghākṣī pāṭalā puṇḍravardhane // MatsP_13.34

nārāyaṇī supārśve tu vikūṭe bhadrasundarī 
vipule vipulā nāma kalyāṇī malayācale // MatsP_13.35

koṭavī koṭitīrthe tu sugandhā mādhave vane 
godāśrame trisaṃdhyā tu gaṅgādvāre ratipriyā // MatsP_13.36

śivakuṇḍe śivānandā nandinī devikātaṭe 
rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane // MatsP_13.37

devakī mathurāyāṃ tu pātāle parameśvarī 
citrakūṭe tathā sītā vindhye vindhyādhivāsinī // MatsP_13.38

sahyādrāv ekavīrā tu hariścandre tu candrikā 
ramaṇā rāmatīrthe tu yamunāyāṃ mṛgāvatī // MatsP_13.39

karavīre mahālakṣmīr umā devī vināyake 
arogā vaidyanāthe tu mahākāle maheśvarī // MatsP_13.40

abhayetyuṣṇatīrtheṣu cāmṛtā vindhyakandare 
māṇḍavye māṇḍavī nāma svāhā māheśvare pure // MatsP_13.41

chāgalāṇḍe pracaṇḍā tu caṇḍikā makarandake 
someśvare varārohā prabhāse puṣkarāvatī // MatsP_13.42

devamātā sarasvatyāṃ pārāvārataṭe matā 
mahālaye mahābhāgā payoṣṇyāṃ piṅgaleśvarī // MatsP_13.43

siṃhikā kṛtaśauce tu kārttikeye yaśaskarī 
utpalāvartake lolā subhadrā śoṇasaṃgame // MatsP_13.44

mātā siddhapure lakṣmīr aṅganā bharatāśrame 
jālaṃdhare viśvamukhī tārā kiṣkindhaparvate // MatsP_13.45

devadāruvane puṣṭir medhā kāśmīramaṇḍale 
bhīmā devī himādrau tu puṣṭirviśveśvare tathā // MatsP_13.46

kapālamocane śuddhir mātā kāyāvarohaṇe 
śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā // MatsP_13.47

kālā tu candrabhāgāyām acchode śivakāriṇī 
veṇāyāmamṛtā nāma badaryāmurvaśī tathā // MatsP_13.48

oṣadhī cottarakurau kuśadvīpe kuśodakā 
manmathā hemakūṭe tu mukuṭe satyavādinī // MatsP_13.49

aśvatthe vandanīyā tu nidhirvaiśravaṇālaye 
gāyatrī vedavadane pārvatī śivasaṃnidhau // MatsP_13.50

devaloke tathendrāṇī brahmāsyeṣu sarasvatī 
sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā // MatsP_13.51

arundhatī satīnāṃ tu rāmāsu ca tilottamā 
citte brahmakalā nāma śaktiḥ sarvaśarīriṇām // MatsP_13.52

etaduddeśataḥ proktaṃ nāmāṣṭaśatamuttamam 
aṣṭottaraṃ ca tīrthānāṃ śatametadudāhṛtam // MatsP_13.53

yaḥ smarecchṛṇuyād vāpi sarvapāpaiḥ pramucyate 
eṣu tīrtheṣu yaḥ kṛtvā snānaṃ paśyati māṃ naraḥ // MatsP_13.54

sarvapāpavinirmuktaḥ kalpaṃ śivapure vaset 
yastu matparamaṃ kālaṃ karotyeteṣu mānavaḥ // MatsP_13.55

sa bhittvā brahmasadanaṃ padamabhyeti śāṃkaram 
nāmnāmaṣṭaśataṃ yastu śrāvayecchivasaṃnidhau // MatsP_13.56

tṛtīyāyāmathāṣṭamyāṃ bahuputro bhavennaraḥ 
godāne śrāddhadāne vā ahany ahani vā budhaḥ // MatsP_13.57

devārcanavidhau vidvān paṭhan brahmādhigacchati 
evaṃ vadantī sā tatra dadāhātmānam ātmanā // MatsP_13.58

svāyambhuvo 'pi kālena dakṣaḥ prācetaso 'bhavat 
pārvatī sābhavaddevī śivadehārdhadhāriṇī // MatsP_13.59

menāgarbhasamutpannā bhuktamuktiphalapradā 
arundhatī japantyetat prāpa yogamanuttamam // MatsP_13.60

purūravāśca rājarṣiloke vyajeyatām agāt 
yayātiḥ putralābhaṃ ca dhanalābhaṃ ca bhārgavaḥ // MatsP_13.61

tathānye devadaityāśca brāhmaṇāḥ kṣatriyāstathā 
vaiśyāḥ śūdrāśca bahavaḥ siddhimīyuryathepsitām // MatsP_13.62

yatraitallikhitaṃ tiṣṭhet pūjyate devasaṃnidhau 
na tatra śoko daurgatyaṃ kadācidapi jāyate // MatsP_13.63


matsya-purāṇa 14

lokāḥ somapathā nāma yatra mārīcanandanāḥ 
vartante deva pitaro devā yānbhāvayantyalam // MatsP_14.1

agniṣvāttā iti khyātā yajvāno yatra saṃsthitāḥ 
acchodā nāma teṣāṃ tu mānasī kanyakā nadī // MatsP_14.2

acchodaṃ nāma ca saraḥ pitṛbhirnirmitaṃ purā 
acchodā tu tapaścakre divyaṃ varṣasahasrakam // MatsP_14.3

ājagmuḥ pitarastuṣṭāḥ kila dātuṃ ca tāṃ varam 
divyarūpadharāḥ sarve divyamālyānulepanāḥ // MatsP_14.4

sarve yuvāno balinaḥ kusumāyudhasaṃnibhāḥ 
tanmadhye 'māvasuṃ nāma pitaraṃ vīkṣya sāṅganā // MatsP_14.5

vavre varārthinī saṅgaṃ kusumāyudhapīḍitā 
yogādbhraṣṭā tu sā tena vyabhicāreṇa bhāminī // MatsP_14.6

dharāṃ tu nāspṛśatpūrvaṃ papātātha bhuvastale 
tithāv amāvasur yasyām icchāṃ cakre na tāṃ prati // MatsP_14.7

dhairyeṇa tasya sā lokair amāvāsyeti viśrutā 
pitṝṇāṃ vallabhā tasmāt tasyāmakṣayakārakam // MatsP_14.8

acchodādhomukhī dīnā lajjitā tapasaḥ kṣayāt 
sā pitṝn prārthayāmāsa pure cātmaprasiddhaye // MatsP_14.9

vilapyamānā pitṛbhir idamuktā tapasvinī 
bhaviṣyamarthamālokya devakāryaṃ ca te tadā // MatsP_14.10

idam ūcur mahābhāgāḥ prasādaśubhayā girā 
divi divyaśarīreṇa yat kiṃcit kriyate budhaiḥ // MatsP_14.11

tenaiva tatkarmaphalaṃ bhujyate varavarṇinī 
sadyaḥ phalanti karmāṇi devatve pretya mānuṣe // MatsP_14.12

tasmāttvaṃ putri tapasaḥ prāpsyase pretya tatphalam 
aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā // MatsP_14.13

vyatikramātpitṝṇāṃ tvaṃ kaṣṭaṃ kulamavāpsyasi 
tasmādrājño vasoḥ kanyā tvam avaśyaṃ bhaviṣyasi // MatsP_14.14

kanyā bhūtvā ca lokānsvān punarāpsyasi durlabhān 
parāśarasya vīryeṇa putramekamavāpsyasi // MatsP_14.15

dvīpe tu badarīprāye bādarāyaṇamacyutam 
sa vedamekaṃ bahudhā vibhajiṣyati te sutaḥ // MatsP_14.16

pauravasyātmajau dvau tu samudrāṃśasya śaṃtanoḥ 
vicitravīryastanayas tathā citrāṅgado nṛpaḥ // MatsP_14.17

imāv utpādya tanayau kṣetrajāvasya dhīmataḥ 
prauṣṭhapadyaṣṭakārūpā pitṛloke bhaviṣyasi // MatsP_14.18

nāmnā satyavatī loke pitṛloke tathāṣṭakā 
āyurārogyadā nityaṃ sarvakāmaphalapradā // MatsP_14.19

bhaviṣyasi pare kāle nadītvaṃ ca gamiṣyasi 
puṇyatoṣā saricchreṣṭhā loke hy acchodanāmikā // MatsP_14.20

ityuktvā sa gaṇasteṣāṃ tatraivāntaradhīyata 
sāpyavāpa ca tatsarvaṃ phalaṃ yaduditaṃ purā // MatsP_14.21


matsya-purāṇa 15

vibhrājā nāma cānye tu divi santi suvarcasaḥ 
lokā barhiṣado yatra pitaraḥ santi suvratāḥ // MatsP_15.1

yatra barhiṇayuktāni vimānāni sahasraśaḥ 
saṃkalpyā barhiṣo yatra tiṣṭhanti phaladāyinaḥ // MatsP_15.2

yatrābhyudayaśālāsu modante śrāddhadāyinaḥ 
yāṃś ca devāsuragaṇā gandharvāpsarasāṃ gaṇāḥ // MatsP_15.3

yakṣarakṣogaṇāścaiva yajanti divi devatāḥ 
pulastyaputrāḥ śataśas tapoyogasamanvitāḥ // MatsP_15.4

mahātmāno mahābhāgā bhaktānāmabhayapradāḥ 
eteṣāṃ pīvarī kanyā mānasī divi viśrutā // MatsP_15.5

yoginī yogamātā ca tapaścakre sudāruṇam 
prasanno bhagavāṃstasyā varaṃ vavre tu sā hareḥ // MatsP_15.6

yogavantaṃ surūpaṃ ca bhartāraṃ vijitendriyam 
dehi deva prasannastvaṃ patiṃ me vadatāṃ varam // MatsP_15.7

uvāca devo bhavitā vyāsaputro yadā śukaḥ 
bhavitā tasya bhāryā tvaṃ yogācāryasya suvrate // MatsP_15.8

bhaviṣyati ca te kanyā kṛtvī nāma ca yoginī 
pāñcālādhipaterdeyā mānuṣasya tvayā tadā // MatsP_15.9

jananī brahmadattasya yogasiddhā ca gauḥ smṛtā 
kṛṣṇo gauraḥ prabhuḥ śambhur bhaviṣyanti ca te sutāḥ // MatsP_15.10

mahātmāno mahābhāgā gamiṣyanti paraṃ padam 
tānutpādya punar yogāt savarā mokṣameṣyasi // MatsP_15.11

sumūrtimantaḥ pitaro vasiṣṭhasya sutāḥ smṛtāḥ 
nāmnā tu mānasāḥ sarve sarve te dharmamūrtayaḥ // MatsP_15.12

jyotirbhāsiṣu lokeṣu ye vasanti divaḥ param 
virājamānāḥ krīḍanti yatra te śrāddhadāyinaḥ // MatsP_15.13

sarvakāmasamṛddheṣu vimāneṣvapi pādajāḥ 
kiṃ punaḥ śrāddhadā viprā bhaktimantaḥ kriyānvitāḥ // MatsP_15.14

gaur nāma kanyā yeṣāṃ tu mānasī divi rājate 
śukrasya dayitā patnī sādhyānāṃ kīrtivardhinī // MatsP_15.15

marīcigarbhā nāmnā tu lokā mārtaṇḍamaṇḍale 
pitaro yatra tiṣṭhanti haviṣmanto 'ṅgiraḥsutāḥ // MatsP_15.16

tīrthaśrāddhapradā yānti ye ca kṣatriyasattamāḥ 
rājñāṃ tu pitaraste vai svargamokṣaphalapradāḥ // MatsP_15.17

eteṣāṃ mānasī kanyā yaśodā lokaviśrutā 
patnī hy aṃśumataḥ śreṣṭhā snuṣā pañcajanasya ca // MatsP_15.18

jananyatha dilīpasya bhagīrathapitāmahī 
lokāḥ kāmadughā nāma kāmabhogaphalapradāḥ // MatsP_15.19

susvadhā nāma pitaro yatra tiṣṭhanti suvratāḥ 
ājyapā nāma lokeṣu kardamasya prajāpateḥ // MatsP_15.20

pulahāṅgajadāyādā vaiśyāstānbhāvayanti ca 
yatra śrāddhakṛtaḥ sarve paśyanti yugapadgatāḥ // MatsP_15.21

mātṛbhrātṛpitṛsvasṛsakhisambandhibāndhavān 
api janmāyutairdṛṣṭān anubhūtānsahasraśaḥ // MatsP_15.22

eteṣāṃ mānasī kanyā virajā nāma viśrutā 
yā patnī nahuṣasyāsīd yayāterjananī tathā // MatsP_15.23

ekāṣṭakābhavat paścād brahmaloke gatā satī 
traya ete gaṇāḥ proktāś caturthaṃ tu vadāmyataḥ // MatsP_15.24

lokāstu mānasā nāma brahmāṇḍopari saṃsthitāḥ 
yeṣāṃ tu mānasī kanyā narmadā nāma viśrutā // MatsP_15.25

somapā nāma pitaro yatra tiṣṭhanti śāśvatāḥ 
dharmamūrtidharāḥ sarve parato brahmaṇaḥ smṛtāḥ // MatsP_15.26

utpannāḥ svadhayā te tu brahmatvaṃ prāpya yoginaḥ 
kṛtvā sṛṣṭyādikaṃ sarvaṃ mānase sāmprataṃ sthitāḥ // MatsP_15.27

narmadā nāma teṣāṃ tu kanyā toyavahā sarit 
bhūtāni yā pāvayati dakṣiṇāpathagāminī // MatsP_15.28

tebhyaḥ sarve tu manavaḥ prajāḥ sargeṣu nirmitāḥ 
jñātvā śrāddhāni kurvanti dharmābhāve 'pi sarvadā // MatsP_15.29

tebhya eva punaḥ prāptuṃ prasādādyogasaṃtatim 
pitṝṇāmādisarge tu śrāddhameva vinirmitam // MatsP_15.30

sarveṣāṃ rājataṃ pātram athavā rajatānvitam 
dattaṃ svadhā purodhāya pitṝn prīṇāti sarvadā // MatsP_15.31

agnīṣomayamānāṃ tu kāryamāpyāyanaṃ budhaḥ 
agnyabhāve 'pi viprasya prāṇāv api jale 'thavā // MatsP_15.32

ajākarṇe 'śvakarṇe vā goṣṭhe vā salilāntike 
pitṝṇām ambaraṃ sthānaṃ dakṣiṇā dikpraśasyate // MatsP_15.33

prācīnāvītamudakaṃ tilāḥ savyāṅgameva ca 
darbhā māṃsaṃ ca pāṭhīnaṃ gokṣīraṃ madhurā rasāḥ // MatsP_15.34

khaḍgalohāmiṣamadhukuśaśyāmākaśālayaḥ 
yavanīvāramudgekṣuśuklapuṣpaghṛtāni ca // MatsP_15.35

vallabhāni praśastāni pitṝṇāmiha sarvadā 
dveṣyāṇi sampravakṣyāmi śrāddhe varjyāni yāni tu // MatsP_15.36

masūraśaṇaniṣpāvarājamāṣakusumbhikāḥ 
padmabilvārkadhattūrapāribhadrāṭarūṣakāḥ // MatsP_15.37

na deyāḥ pitṛkāryeṣu payaścājāvikaṃ tathā 
kodravodāracaṇakāḥ kapitthaṃ madhukātasī // MatsP_15.38

etānyapi na deyāni pitṛbhyaḥ priyamicchatā 
pitṝn prīṇāti yo bhaktyā te punaḥ prīṇayanti tam // MatsP_15.39

yacchanti pitaraḥ puṣṭiṃ svargārogyaṃ prajāphalam 
devakāryādapi punaḥ pitṛkāryaṃ viśiṣyate // MatsP_15.40

devatānāṃ ca pitaraḥ pūrvamāpyāyanaṃ smṛtam 
śīghraprasādāstvakrodhā niḥśastrāḥ sthirasauhṛdāḥ // MatsP_15.41

śāntātmānaḥ śaucaparāḥ satataṃ priyavādinaḥ 
bhaktānuraktāḥ sukhadāḥ pitaraḥ pūrvadevatāḥ // MatsP_15.42

haviṣmatāmādhipatye śrāddhadevaḥ smṛto raviḥ 
etadvaḥ sarvamākhyātaṃ pitṛvaṃśānukīrtanam 
puṇyaṃ pavitram āyuṣyaṃ kīrtanīyaṃ sadā nṛbhiḥ // MatsP_15.43


matsya-purāṇa 16

śrutvaitat sarvam akhilaṃ manuḥ papraccha keśavam 
śrāddhakālaṃ ca vividhaṃ śrāddhabhedaṃ tathaiva ca // MatsP_16.1

śrāddheṣu bhojanīyā ye ye ca varjyā dvijātayaḥ 
kasminvāsarabhāge vā pitṛbhyaḥ śrāddhamācaret // MatsP_16.2

kasmindattaṃ kathaṃ yāti śrāddhaṃ tu madhusūdana 
vidhinā kena kartavyaṃ kathaṃ prīṇāti tatpitṝn // MatsP_16.3

kuryādaharahaḥ śrāddham annādyenodakena vā 
payomūlaphalair vāpi pitṛbhyaḥ prītimāvahan // MatsP_16.4

nityaṃ naimittikaṃ kāmyaṃ trividhaṃ śrāddhamucyate 
nityaṃ tāvatpravakṣyāmi arghyāvāhanavarjitam // MatsP_16.5

adaivaṃ tadvijānīyāt pārvaṇaṃ parvasu smṛtam 
pārvaṇaṃ trividhaṃ proktaṃ śṛṇu tāvanmahīpate // MatsP_16.6

pārvaṇe ye niyojyāstu tāñśṛṇuṣva narādhipa 
pañcāgniḥ snātakaścaiva trisuparṇaḥ ṣaḍaṅgavit // MatsP_16.7

śrotriyaḥ śrotriyasuto vidhivākyaviśāradaḥ 
sarvajño vedavinmantrī jñātavaṃśaḥ kulānvitaḥ // MatsP_16.8

purāṇavettā dharmajñaḥ svādhyāyajapatatparaḥ 
śivabhaktaḥ pitṛparaḥ sūryabhakto 'tha vaiṣṇavaḥ // MatsP_16.9

brahmaṇyo yogavicchānto vijitātmā ca śīlavān 
bhojayeccāpi dauhitraṃ yatnataḥ svasuhṛdgurūn // MatsP_16.10

viṭpītaṃ mātulaṃ bandhum ṛtvigācāryasomapān 
yaśca vyākurute vākyaṃ yaśca mīmāṃsate 'dhvaram // MatsP_16.11

sāmasvaravidhijñaśca paṅktipāvanapāvanaḥ 
sāmago brahmacārī ca vedayukto 'tha brahmavit // MatsP_16.12

yatraite bhuñjate śrāddhe tadeva paramārthavat 
ete bhojyāḥ prayatnena varjanīyānnibodha me // MatsP_16.13

patito 'bhiśastaḥ klībaḥ piśunavyaṅgarogiṇaḥ 
kunakhī śyāvadantaśca kuṇḍagolāśvapālakāḥ // MatsP_16.14

parivittirniyuktātmā pramattonmattadāruṇāḥ 
baiḍālī bakavṛttiśca dambhī devalakādayaḥ // MatsP_16.15

kṛtaghnānnāstikāṃs tadvan mlecchadeśanivāsinaḥ 
triśaṅkur barbaradrāvavītadraviḍakoṅkaṇān // MatsP_16.16

varjayelliṅginaḥ sarvāñ śrāddhakāle viśeṣataḥ 
pūrvedyuraparedyurvā vinītātmā nimantrayet // MatsP_16.17

nimantritānhi pitara upatiṣṭhanti tāndvijān 
vāyubhūtā nu gacchanti tathāsīnānupāsate // MatsP_16.18

dakṣiṇaṃ jānumālabhya tvaṃ mayā tu nimantritaḥ 
evaṃ nimantrya niyamaṃ śrāvayetpitṛbāndhavān // MatsP_16.19

akrodhanaiḥ śaucaparaiḥ satataṃ brahmacāribhiḥ 
bhavitavyaṃ bhavadbhiśca mayā ca śrāddhakāriṇā // MatsP_16.20

pitṛyajñaṃ vinirvartya tarpaṇākhyaṃ tu yo 'gnimān 
piṇḍānvāhāryakaṃ kuryāc chrāddhamindukṣaye sadā // MatsP_16.21

gomayenopalipte tu dakṣiṇapravaṇe sthale 
śrāddhaṃ samācaredbhaktyā goṣṭhe vā jalasaṃnidhau // MatsP_16.22

agnimānnirvapetpitryaṃ caruṃ ca samamuṣṭibhiḥ 
pitṛbhyo nirvapāmīti sarvaṃ dakṣiṇato nyaset // MatsP_16.23

abhighāryaṃ tataḥ kuryān nirvāpatrayamagrataḥ 
te 'pi tasyāyatāḥ kāryāś caturaṅgulavistṛtāḥ // MatsP_16.24

darvītrayaṃ tu kurvīta khādiraṃ rajatānvitam 
ratnimātraṃ pariślakṣṇaṃ hastākārāgramuttamam // MatsP_16.25

udapātraṃ ca kāṃsyaṃ ca mekṣaṇaṃ ca samitkuśān 
tilāḥ pātrāṇi sadvāso gandhadhūpānulepanam // MatsP_16.26

āharedapasavyaṃ tu sarvaṃ dakṣiṇataḥ śanaiḥ 
evamāsādya tatsarvaṃ bhavanasyāgrato bhuvi // MatsP_16.27

gomayenopaliptāyāṃ gomūtreṇa tu maṇḍalam 
akṣatābhiḥ sapuṣpābhis tadabhyarcyāpasavyavat // MatsP_16.28

viprāṇāṃ kṣālayet pādāv abhinandya punaḥ punaḥ 
āsaneṣūpakḷpteṣu darbhavatsu vidhānavat // MatsP_16.29

upaspṛṣṭodakānviprān upaveśyānumantrayet 
dvau daive pitṛkṛtye trīn ekaikamubhayatra ca // MatsP_16.30

bhojayedīśvaro 'pīha na kuryādvistaraṃ budhaḥ 
daivapūrvaṃ niyojyātha viprānarghyādinā budhaḥ // MatsP_16.31

agnau kuryādanujñāto viprair vipro yathāvidhi 
svagṛhyoktavidhānena kāṃsye kṛtvā caruṃ tataḥ // MatsP_16.32

agnīṣomayamābhyāṃ tu kuryādāpyāyanaṃ budhaḥ 
dakṣiṇāgnau pratīte vā ya ekāgnirdvijottamaḥ // MatsP_16.33

yajñopavītī nirvartya tataḥ paryukṣaṇādikam 
prācīnāvītinā kāryam ataḥ sarvaṃ vijānatā // MatsP_16.34

ṣaṭ ca tasmāddhaviḥśeṣāt piṇḍānkṛtvā tatodakam 
dadyādudakapātrais tu satilaṃ savyapāṇinā // MatsP_16.35

jānv ācya savyaṃ yatnena darbhayukto vimatsaraḥ 
vidhāya lekhā yatnena nirvāpeṣvavanejanam // MatsP_16.36

dakṣiṇābhimukhaḥ kuryāt kare darvīṃ nidhāya vai 
nidhāya piṇḍam ekaikaṃ sarvadarbheṣvanukramāt // MatsP_16.37

ninayedatha darbheṣu nāmagotrānukīrtanaiḥ 
teṣu darbheṣu taṃ hastaṃ vimṛjyāllepabhāginām // MatsP_16.38

tathaiva ca tataḥ kuryāt punaḥ pratyavanejanam 
ṣaḍapyṛtūnnamaskṛtya gandhadhūpārhaṇādibhiḥ // MatsP_16.39

evamāvāhya tatsarvaṃ vedamantrairyathoditaiḥ 
ekāgnereka eva syān nirvāpo darvikā tathā // MatsP_16.40

tataḥ kṛtvāntare dadyāt patnībhyo 'nnaṃ kuśeṣu saḥ 
tadvatpiṇḍādike kuryād āvāhanavisarjanam // MatsP_16.41

tato gṛhītvā piṇḍebhyo mātrāḥ sarvāḥ krameṇa tu 
tāneva viprānprathamaṃ prāśayedyatnato naraḥ // MatsP_16.42

yasmādannāddhṛtā mātrā bhakṣayanti dvijātayaḥ 
anvāhāryakam ityuktaṃ tasmāttaccandrasaṃkṣaye // MatsP_16.43

pūrvaṃ dattvā tu taddhaste sapavitraṃ tilodakam 
tatpiṇḍāgraṃ prayaccheta svadhaiṣāmastviti bruvan // MatsP_16.44

varṇayanbhojayedannaṃ miṣṭaṃ pūtaṃ ca sarvadā 
varjayetkrodhaparatāṃ smarannārāyaṇaṃ harim // MatsP_16.45

tṛptāñjñātvā tataḥ kuryād vikiransārvavarṇikam 
sodakaṃ cānnamuddhṛtya salilaṃ prakṣipedbhuvi // MatsP_16.46

ācānteṣu punardadyāj jalapuṣpākṣatodakam 
svastivācanakaṃ sarvaṃ piṇḍopari samāharet // MatsP_16.47

devādyantaṃ prakurvīta śrāddhanāśo 'nyathā bhavet 
visṛjya brāhmaṇāṃstadvat teṣāṃ kṛtvā pradakṣiṇam // MatsP_16.48

dakṣiṇāṃ diśamākāṅkṣan pitṝn yāceta mānavaḥ 
dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca // MatsP_16.49

śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stviti 
annaṃ ca no bahu bhaved atithīṃśca labhemahi // MatsP_16.50

yācitāraśca naḥ santu mā ca yāciṣma kaṃcana 
etadastviti tatproktam anvāhāryaṃ tu pārvaṇam // MatsP_16.51

yathendusaṃkṣaye tadvad anyatrāpi nigadyate 
piṇḍāṃstu gojaviprebhyo dadyādagnau jale 'pi vā // MatsP_16.52

viprāgrato vā vikired vayobhir abhivāśayet 
patnī tu madhyamaṃ piṇḍaṃ prāśayed vinayānvitā // MatsP_16.53

ādhatta pitaro garbham atra saṃtānavardhanam 
tāvaduccheṣaṇaṃ tiṣṭhed yāvadviprā visarjitāḥ // MatsP_16.54

vaiśvadevaṃ tataḥ kuryān nivṛtte pitṛkarmaṇi 
iṣṭaiḥ saha tataḥ śānto bhuñjīta pitṛsevitam // MatsP_16.55

punar bhojanamadhvānaṃ yānamāyāsamaithunam 
śrāddhakṛcchrāddhabhukcaiva sarvametadvivarjayet // MatsP_16.56

svādhyāyakalahaṃ caiva divāsvapnaṃ ca sarvadā 
anena vidhinā śrāddhaṃ nirudvāsyeha nirvapet // MatsP_16.57

kanyākumbhavṛṣasthe 'rke kṛṣṇapakṣeṣu sarvadā 
yatra yatra pradātavyaṃ sapiṇḍīkaraṇāt param 
tatrānena vidhānena deyam agnimatā sadā // MatsP_16.58


matsya-purāṇa 17

ataḥ paraṃ pravakṣyāmi viṣṇunā yadudīritam 
śrāddhaṃ sādhāraṇaṃ nāma bhuktimuktiphalapradam // MatsP_17.1

ayane viṣuve yugme sāmānye cārkasaṃkrame 
amāvāsyāṣṭakākṛṣṇapakṣe pañcadaśīṣu ca // MatsP_17.2

ārdrāmaghārohiṇīṣu dravyabrāhmaṇasaṃgame 
gajacchāyāvyatīpāte viṣṭivaidhṛtivāsare // MatsP_17.3

vaiśākhasya tṛtīyāyāṃ navamī kārttikasya ca 
pañcadaśī ca māghasya nabhasye ca trayodaśī // MatsP_17.4

yugādayaḥ smṛtā hy etā dattasyākṣayyakārikāḥ 
tathā manvantarādau ca deyaṃ śrāddhaṃ vijānatā // MatsP_17.5

aśvayukchuklanavamī dvādaśī kārttike tathā 
tṛtīyā caitramāsasya tathā bhādrapadasya ca // MatsP_17.6

phālgunasya hy amāvāsyā pauṣasyaikādaśī tathā 
āṣāḍhasyāpi daśamī māghamāsasya saptamī // MatsP_17.7

śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇimā 
kārttikī phālgunī caitrī jyeṣṭhapañcadaśī sitā 
manvantarādayaś caitā dattasyākṣayyakārikāḥ // MatsP_17.8

yasyāṃ manvantarasyādau rathamāste divākaraḥ 
māghamāsasya saptamyāṃ sā tu syādrathasaptamī // MatsP_17.9

pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ 
śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti // MatsP_17.10

vaiśākhyāmuparāgeṣu tathotsavamahālaye 
tīrthāyatanagoṣṭheṣu dīpodyānagṛheṣu ca // MatsP_17.11

vivikteṣūpalipteṣu śrāddhaṃ deyaṃ vijānatā 
viprānpūrve pare cāhni vinītātmā nimantrayet // MatsP_17.12

śīlavṛttaguṇopetān vayorūpasamanvitān 
dvau daive trīṃstathā pitrya ekaikamubhayatra vā // MatsP_17.13

bhojayetsusamṛddho 'pi na prasajjate vistare 
viśvāndevānyavaiḥ puṣpair abhyarcyāsanapūrvakam // MatsP_17.14

pūrayetpātrayugmaṃ tu sthāpya darbhapavitrakam 
śaṃ no devīty apaḥ kuryād yavo 'sīti yavānapi // MatsP_17.15

gandhapuṣpaiśca saṃpūjya vaiśvadevaṃ prati nyaset 
viśve devāsa ityābhyām āvāhya vikiredyavān // MatsP_17.16

gandhapuṣpair alaṃkṛtya yā divyetyarghyamutsṛjet 
abhyarcya tābhyāmutsṛṣṭaṃ pitṛkāryaṃ samārabhet // MatsP_17.17

darbhāsanaṃ tu dattvādau trīṇi pātrāṇi pūrayet 
khapavitrāṇi kṛtvādau śaṃ no devīty apaḥ kṣipet // MatsP_17.18

tilo 'sīti tilānkuryād gandhapuṣpādikaṃ punaḥ 
pātraṃ vanaspatimayaṃ tathā parṇamayaṃ punaḥ // MatsP_17.19

jalajaṃ vātha kurvīta tathā sāgarasambhavam 
sauvarṇaṃ rājataṃ vāpi pitṝṇāṃ pātramucyate // MatsP_17.20

rajatasya kathā vāpi darśanaṃ dānameva vā 
rājatair bhājanaireṣām athavā rajatānvitaiḥ // MatsP_17.21

vāryapi śraddhayā dattam akṣayāyopakalpate 
tathārghyapiṇḍabhojyādau pitṝṇāṃ rājataṃ matam // MatsP_17.22

śivanetrodbhavaṃ yasmāt tasmāttatpitṛvallabham 
amaṅgalaṃ tadyatnena devakāryeṣu varjayet // MatsP_17.23

evaṃ pātrāṇi saṃkalpya yathālābhaṃ vimatsaraḥ 
yā divyeti piturnāma gotrairdarbhakaro nyaset // MatsP_17.24

pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ 
uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn // MatsP_17.25

yā divyetyarghyamutsṛjya dadyādgandhādikāṃstataḥ 
hastāttadudakaṃ pūrvaṃ dattvā saṃsravamāditaḥ // MatsP_17.26

pitṛpātre nidhāyātha nyubjamuttarato nyaset 
pitṛbhyaḥ sthānamasīti nidhāya pariṣecayet // MatsP_17.27

tatrāpi pūrvavatkuryād agnikāryaṃ vimatsaraḥ 
ubhābhyāmapi hastābhyām āhṛtya pariveṣayet // MatsP_17.28

praśāntacittaḥ satataṃ darbhapāṇiraśeṣataḥ 
guṇāḍhyaiḥ sūpaśākaistu nānābhakṣyairviśeṣataḥ // MatsP_17.29

annaṃ tu sadadhikṣīraṃ goghṛtaṃ śarkarānvitam 
māsaṃ prīṇāti vai sarvān pitṝnityāha keśavaḥ // MatsP_17.30

dvau māsau matsyamāṃsena trīnmāsānhāriṇena tu 
aurabhreṇātha caturaḥ śākunenātha pañca vai // MatsP_17.31

ṣaṇmāsaṃ chāgamāṃsena tṛpyanti pitarastathā 
sapta pārṣatamāṃsena tathāṣṭāv eṇajena tu // MatsP_17.32

daśa māsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ 
śaśakūrmajamāṃsena māsānekādaśaiva tu // MatsP_17.33

saṃvatsaraṃ tu gavyena payasā pāyasena ca 
rauraveṇa ca tṛpyanti māsānpañcadaśaiva tu // MatsP_17.34

vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī 
kālaśākena cānantā khaḍgamāṃsena caiva hi // MatsP_17.35

yatkiṃcinmadhusammiśraṃ gokṣīraṃ ghṛtapāyasam 
dattamakṣayamityāhuḥ pitaraḥ pūrvadevatāḥ // MatsP_17.36

svādhyāyaṃ śrāvayetpitryaṃ purāṇānyakhilāni ca 
brahmaviṣṇvarkarudrāṇāṃ sūktāni vividhāni ca // MatsP_17.37

indrāgnisomasūktāni pāvanāni svaśaktitaḥ 
bṛhadrathaṃtaraṃ tadvaj jyeṣṭhasāma sarauhiṇam // MatsP_17.38

tathaiva śāntikādhyāyaṃ madhubrāhmaṇameva ca 
maṇḍalaṃ brāhmaṇaṃ tadvat prītikāri tu yatpunaḥ // MatsP_17.39

viprāṇāmātmanaścaiva tatsarvaṃ samudīrayet 
bhuktavatsu tatasteṣu bhojanopāntike nṛpa // MatsP_17.40

sārvavarṇikamannādyaṃ saṃnīyāplāvya vāriṇā 
samutsṛjedbhuktavatām agrato vikiredbhuvi // MatsP_17.41

agnidagdhāstu ye jīvā ye 'pyadagdhāḥ kule mama 
bhūmau dattena tṛpyantu prayāntu paramāṃ gatim // MatsP_17.42

yeṣāṃ na mātā na pitā na bandhur na gotraśuddhirna tathānnam asti 
tattṛptaye 'nnaṃ bhuvi dattametat prayāntu lokeṣu sukhāya tadvat // MatsP_17.43

asaṃskṛtapramītānāṃ tyaktānāṃ kulayoṣitām 
ucchiṣṭabhāgadheyaḥ syād darbhe vikirayośca yaḥ // MatsP_17.44

tṛptāñjñātvodakaṃ dadyāt sakṛdviprakare tathā 
upalipte mahīpṛṣṭhe gośakṛnmūtravāriṇā // MatsP_17.45

nidhāya darbhānvidhivad dakṣiṇāgrān prayatnataḥ 
sarvavarṇena cānnena piṇḍāṃstu pitṛyajñavat // MatsP_17.46

avanejanapūrvaṃ tu nāmagotreṇa mānavaḥ 
gandhadhūpādikaṃ dadyāt kṛtvā pratyavanejanam // MatsP_17.47

jānvācya savyaṃ savyena pāṇinātha pradakṣiṇam 
pitryamānīya tatkāryaṃ vidhivaddarbhapāṇinā // MatsP_17.48

dīpaprajvālanaṃ tadvat kuryātpuṣpārcanaṃ budhaḥ 
athācānteṣu cācamya vāri dadyātsakṛtsakṛt // MatsP_17.49

atha puṣpākṣatān paścād akṣayyodakam eva ca 
satilaṃ nāmagotreṇa dadyācchaktyā ca dakṣiṇām // MatsP_17.50

gobhūhiraṇyavāsāṃsi bhavyāni śayanāni ca 
dadyādyadiṣṭaṃ viprāṇām ātmanaḥ pitureva ca // MatsP_17.51

vittaśāṭhyena rahitaḥ pitṛbhyaḥ prītimāvahan 
tataḥ svadhāvācanakaṃ viśvadeveṣu codakam // MatsP_17.52

dattvāśīḥ pratigṛhṇīyād dvijebhyaḥ prāṅmukho budhaḥ 
aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ // MatsP_17.53

gotraṃ tathā vardhatāṃ nas tathetyuktaśca taiḥ punaḥ 
dātāro no 'bhivardhantām iti caivamudīrayet // MatsP_17.54

etāḥ satyāśiṣaḥ santu santvityuktaśca taiḥ punaḥ 
svastivācanakaṃ kuryāt piṇḍānuddhṛtya bhaktitaḥ // MatsP_17.55

uccheṣaṇaṃ tu tattiṣṭhed yāvadviprā visarjitāḥ 
tato grahabaliṃ kuryād iti dharmavyavasthitiḥ // MatsP_17.56

uccheṣaṇaṃ bhūmigatam ajihmasyāstikasya ca 
dāsavargasya tatpitryaṃ bhāgadheyaṃ pracakṣate // MatsP_17.57

pitṛbhir nirmitaṃ pūrvam etadāpyāyanaṃ sadā 
aputrāṇāṃ saputrāṇāṃ strīṇāmapi narādhipa // MatsP_17.58

tatastānagrataḥ sthitvā parigṛhyodapātrakam 
vāje vāja iti japan kuśāgreṇa visarjayet // MatsP_17.59

bahiḥ pradakṣiṇāṃ kuryāt padāny aṣṭāv anuvrajan 
bandhuvargeṇa sahitaḥ putrabhāryāsamanvitaḥ // MatsP_17.60

nivṛtya praṇipatyātha paryukṣyāgniṃ samantravat 
vaiśvadevaṃ prakurvīta naityakaṃ balimeva ca // MatsP_17.61

tatastu vaiśvadevānte sabhṛtyasutabāndhavaḥ 
bhuñjītātithisaṃyuktaḥ sarvaṃ pitṛniṣevitam // MatsP_17.62

etaccānupanīto 'pi kuryātsarveṣu parvasu 
śrāddhaṃ sādhāraṇaṃ nāma sarvakāmaphalapradam // MatsP_17.63

bhāryāvirahito 'pyetat pravāsastho 'pi bhaktimān 
śūdro 'pyamantravatkuryād anena vidhinā budhaḥ // MatsP_17.64

tṛtīyamābhyudayikaṃ vṛddhiśrāddhaṃ taducyate 
utsavānandasambhāre yajñodvāhādimaṅgale // MatsP_17.65

mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram 
tato mātāmahā rājan viśve devāstathaiva ca // MatsP_17.66

pradakṣiṇopacāreṇa dadhyakṣataphalodakaiḥ 
prāṅmukho nirvapetpiṇḍān dūrvayā ca kuśairyutān // MatsP_17.67

sampannam ityabhyudaye dadyādarghyaṃ dvayor dvayoḥ 
yugmā dvijātayaḥ pūjyā vastrakārtasvarādibhiḥ // MatsP_17.68

tilārthastu yavaiḥ kāryo nāndīśabdānupūrvakaḥ 
māṅgalyāni ca sarvāṇi vācayeddvijapuṃgavaiḥ // MatsP_17.69

evaṃ śūdro 'pi sāmānyavṛddhiśrāddhe 'pi sarvadā 
namaskāreṇa mantreṇa kuryādāmānnataḥ sadā // MatsP_17.70

dānapradhānaḥ śūdraḥ syād ityāha bhagavānprabhuḥ 
dānena sarvakāmāptir asya saṃjāyate yataḥ // MatsP_17.71


matsya-purāṇa 18

ekoddiṣṭamato vakṣye yaduktaṃ cakrapāṇinā 
mṛte putrairyathā kāryam āśaucaṃ ca pitaryapi // MatsP_18.1

daśāhaṃ śāvamāśaucaṃ brāhmaṇeṣu vidhīyate 
kṣatriyeṣu daśa dve ca pakṣaṃ vaiśyeṣu caiva hi // MatsP_18.2

śūdreṣu māsamāśaucaṃ sapiṇḍeṣu vidhīyate 
naiśaṃ vākṛtacūḍasya trirātraṃ parataḥ smṛtam // MatsP_18.3

janane 'pyevameva syāt sarvavarṇeṣu sarvadā 
tathāsthisaṃcayād ūrdhvam aṅgasparśo vidhīyate // MatsP_18.4

pretāya piṇḍadānaṃ tu dvādaśāhaṃ samācaret 
pātheyaṃ tasya tatproktaṃ yataḥ prītikaraṃ mahat // MatsP_18.5

tasmātpretapuraṃ preto dvādaśāhaṃ na nīyate 
gṛhaṃ putraṃ kalatraṃ ca dvādaśāhaṃ prapaśyati // MatsP_18.6

tasmānnidheyamākāśe daśarātraṃ payastathā 
sarvadāhopaśāntyartham adhvaśramavināśanam // MatsP_18.7

tata ekādaśāhe tu dvijānekādaśaiva tu 
kṣatrādiḥ sūtakānte tu bhojayedayujo dvijān // MatsP_18.8

dvitīye 'hni punastadvad ekoddiṣṭaṃ samācaret 
āvāhanāgnaukaraṇaṃ daivahīnaṃ vidhānataḥ // MatsP_18.9

ekaṃ pavitrameko 'rgha ekaḥ piṇḍo vidhīyate 
upatiṣṭhatāmityetad deyaṃ paścāttilodakam // MatsP_18.10

svaditaṃ vikiredbrūyād visarge cābhiramyatām 
śeṣaṃ pūrvavadatrāpi kāryaṃ vedavidā pituḥ // MatsP_18.11

anena vidhinā sarvam anumāsaṃ samācaret 
sūtakāntāddvitīye 'hni śayyāṃ dadyādvilakṣaṇām // MatsP_18.12

kāñcanaṃ puruṣaṃ tadvat phalavastrasamanvitām 
saṃpūjya dvijadāmpatyaṃ nānābharaṇabhūṣaṇaiḥ // MatsP_18.13

vṛṣotsargaṃ prakurvīta deyā ca kapilā śubhā 
udakumbhaśca dātavyo bhakṣyabhojyasamanvitaḥ // MatsP_18.14

yāvadabdaṃ naraśreṣṭha satilodakapūrvakam 
tataḥ saṃvatsare pūrṇe sapiṇḍīkaraṇaṃ bhavet // MatsP_18.15

sapiṇḍīkaraṇādūrdhvaṃ pretaḥ pārvaṇabhāgbhavet 
vṛddhipūrveṣu yogyaśca gṛhasthaśca bhavettataḥ // MatsP_18.16

sapiṇḍīkaraṇe śrāddhe devapūrvaṃ niyojayet 
pitṝn nivāsayettatra pṛthakpretaṃ vinirdiśet // MatsP_18.17

gandhodakatilairyuktaṃ kuryātpātracatuṣṭayam 
arghārthaṃ pitṛpātreṣu pretapātraṃ prasecayet // MatsP_18.18

tadvatsaṃkalpya caturaḥ piṇḍānpiṇḍapradastathā 
ye samānā iti dvābhyām antyaṃ tu vibhajettridhā // MatsP_18.19

caturthasya punaḥ kāryaṃ na kadācidato bhavet 
tataḥ pitṛtvamāpannaḥ sarvatastuṣṭimāgataḥ // MatsP_18.20

agniṣvāttādimadhyatvaṃ prāpnotyamṛtamuttamam 
sapiṇḍīkaraṇādūrdhvaṃ tasmai tasmānna dīyate // MatsP_18.21

pitṛṣveva tu dātavyaṃ tatpiṇḍo yeṣu saṃsthitaḥ 
tataḥ prabhṛti saṃkrāntāv uparāgādiparvasu // MatsP_18.22

tripiṇḍamācarecchrāddham ekoddiṣṭe mṛte 'hani 
ekoddiṣṭaṃ parityajya mṛtāhe yaḥ samācaret // MatsP_18.23

sadaiva pitṛhā sa syān mātṛbhrātṛvināśakaḥ 
mṛtāhe pārvaṇaṃ kurvan nadho 'dho yāti mānavaḥ // MatsP_18.24

saṃpṛkteṣvākulībhāvaḥ preteṣu tu gato bhavet 
pratisaṃvatsaraṃ tasmād ekoddiṣṭaṃ samācaret // MatsP_18.25

yāvadabdaṃ tu yo dadyād udakumbhaṃ vimatsaraḥ 
pretāyānnasamāyuktaṃ so 'śvamedhaphalaṃ labhet // MatsP_18.26

āmaśrāddhaṃ yadā kuryād vidhijñaḥ śrāddhadastadā 
tenāgnaukaraṇaṃ kuryāt piṇḍāṃstenaiva nirvapet // MatsP_18.27

tribhiḥ sapiṇḍīkaraṇe aśeṣatritaye pitā 
yadā prāpsyati kālena tadā mucyeta bandhanāt // MatsP_18.28

mukto 'pi lepabhāgitvaṃ prāpnoti kuśamārjanāt 
lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ 
piṇḍadaḥ saptamasteṣāṃ sāpiṇḍyaṃ sāptapauruṣam // MatsP_18.29


matsya-purāṇa 19

kathaṃ kavyāni deyāni havyāni ca janairiha 
gacchanti pitṛlokasthān prāpakaḥ ko 'tra gadyate // MatsP_19.1

yadi martyo dvijo bhuṅkte hūyate yadi vānale 
śubhāśubhātmakaiḥ pretair dattaṃ tadbhujyate katham // MatsP_19.2

vasūnvadanti ca pitṝn rudrāṃścaiva pitāmahān 
prapitāmahāṃstathādityān ityevaṃ vaidikī śrutiḥ // MatsP_19.3

nāma gotraṃ pitṝṇāṃ tu prāpakaṃ havyakavyayoḥ 
śrāddhasya mantrāḥ śraddhā ca upayojyātibhaktitaḥ // MatsP_19.4

agniṣvāttādayasteṣām ādhipatye vyavasthitāḥ 
nāmagotrakāladeśā bhavāntaragatānapi // MatsP_19.5

prāṇinaḥ prīṇayantyete tadāhāratvamāgatān 
devo yadi pitā jātaḥ śubhakarmānuyogataḥ // MatsP_19.6

tasyānnamamṛtaṃ bhūtvā divyatve 'pyanugacchati 
daityatve bhogarūpeṇa paśutve ca tṛṇaṃ bhavet // MatsP_19.7

śrāddhānnaṃ vāyurūpeṇa sarpatve 'pyupatiṣṭhati 
pānaṃ bhavati yakṣatve rākṣasatve tathāmiṣam // MatsP_19.8

danujatve tathā māyā pretatve rudhirodakam 
manuṣyatve 'nnapānāni nānābhogarasaṃ bhavet // MatsP_19.9

ratiśaktiḥ striyaḥ kāntā bhojyaṃ bhojanaśaktitā 
dānaśaktiḥ savibhavā rūpamārogyameva ca // MatsP_19.10

śraddhā puṣpamidaṃ proktaṃ phalaṃ brahmasamāgamaḥ 
āyuḥ putrān dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // MatsP_19.11

rājyaṃ caiva prayacchanti prītāḥ pitṛgaṇā nṛṇām 
śrūyate ca purā mokṣaṃ prāptāḥ kauśikasūnavaḥ 
pañcabhirjanmasambandhair gatā viṣṇoḥ paraṃ padam // MatsP_19.12


matsya-purāṇa 20

kathaṃ kauśikadāyādāḥ prāptāste yogamuttamam 
pañcabhirjanmasambandhaiḥ kathaṃ karmakṣayo bhavet // MatsP_20.1

kauśiko nāma dharmātmā kurukṣetre mahānṛṣiḥ 
nāmataḥ karmatastasya sutānsapta nibodhata // MatsP_20.2

śvasṛpaḥ krodhano hiṃsraḥ piśunaḥ kavireva ca 
vāgduṣṭaḥ pitṛvartī ca gargaśiṣyāstadābhavan // MatsP_20.3

pitaryuparate teṣām abhūddurbhikṣamulbaṇam 
anāvṛṣṭiśca mahatī sarvalokabhayaṃkarī // MatsP_20.4

gargādeśādvane dogdhrīṃ rakṣantaste tapodhanāḥ 
khādāmaḥ kapilāmetāṃ vayaṃ kṣutpīḍitā bhṛśam // MatsP_20.5

iti cintayatāṃ pāpaṃ laghuḥ prāha tadānujaḥ 
yadyavaśyamiyaṃ vadhyā śrāddharūpeṇa yojyatām // MatsP_20.6

śrāddhe niyojyamāneyaṃ pāpāttrāsyati no dhruvam 
eva kurvityanujñātaḥ pitṛvartī tadānujaiḥ // MatsP_20.7

cakre samāhitaḥ śrāddham upayujya ca tāṃ punaḥ 
dvau daive bhrātarau kṛtvā pitre trīnapyanukramāt // MatsP_20.8

tathaikamatithiṃ kṛtvā śrāddhadaḥ svayameva tu 
cakāra mantravacchrāddhaṃ smaranpitṛparāyaṇaḥ // MatsP_20.9

vinā gavā vatsako 'pi gurave viniveditaḥ 
vyāghreṇa nihatā dhenur vatso 'yaṃ pratigṛhyatām // MatsP_20.10

evaṃ sā bhakṣitā dhenuḥ saptabhistaistapodhanaiḥ 
vaidikaṃ balamāśritya krūre karmaṇi nirbhayāḥ // MatsP_20.11

tataḥ kālāvakṛṣṭāste vyādhā dāśapure 'bhavan 
jātismaratvaṃ prāptāste pitṛbhāvena bhāvitāḥ // MatsP_20.12

yatkṛtaṃ krūrakarmāpi śrāddharūpeṇa taistadā 
tena te bhavane jātā vyādhānāṃ krūrakarmiṇām // MatsP_20.13

pitṝṇāṃ caiva māhātmyāj jātā jātismarāstu te 
te tu vairāgyayogena āsthāyānaśanaṃ punaḥ // MatsP_20.14

jātismarāḥ sapta jātā mṛgāḥ kālañjare girau 
nīlakaṇṭhasya purataḥ pitṛbhāvānubhāvitāḥ // MatsP_20.15

tatrāpi jñānavairāgyāt prāṇānutsṛjya dharmataḥ 
lokair avekṣyamāṇāste tīrthānte 'naśanena tu // MatsP_20.16

mānase cakravākāste saṃjātāḥ sapta yoginaḥ 
nāmataḥ karmataḥ sarvāñ chṛṇudhvaṃ dvijasattamāḥ // MatsP_20.17

sumanāḥ kumudaḥ śuddhaś chidradarśī sunetrakaḥ 
sunetraścāṃśumāṃścaiva saptaite yogapāragāḥ // MatsP_20.18

yogabhraṣṭāstrayasteṣāṃ babhramuś cālpacetanāḥ 
dṛṣṭvā vibhrājamānaṃ tam udyāne strībhiranvitam // MatsP_20.19

krīḍantaṃ vividhairbhāvair mahābalaparākramam 
pañcālānvayasambhūtaṃ prabhūtabalavāhanam // MatsP_20.20

rājyakāmo 'bhavaccaikas teṣāṃ madhye jalaukasām 
pitṛvartī ca yo vipraḥ śrāddhakṛt pitṛvatsalaḥ // MatsP_20.21

aparau mantriṇau dṛṣṭvā prabhūtabalavāhanau 
mantritve cakratuścecchām asminmartye dvijottamāḥ // MatsP_20.22

tanmadhye ye tu niṣkāmās te babhūvur dvijottamāḥ 
vibhrājaputrastveko 'bhūd brahmadatta iti smṛtaḥ // MatsP_20.23

mantriputrau tathā cobhau kaṇḍarīkasubālakau 
brahmadatto 'bhiṣiktaḥ san purohitavipaścitā // MatsP_20.24

pañcālarājo vikrāntaḥ sarvaśāstraviśāradaḥ 
yogavitsarvajantūnāṃ rutavettābhavattadā // MatsP_20.25

tasya rājño 'bhavadbhāryā devalasyātmajā śubhā 
saṃnatirnāma vikhyātā kapilā yābhavatpurā // MatsP_20.26

pitṛkārye niyuktatvād abhavadbrahmavādinī 
tayā cakāra sahitaḥ sa rājyaṃ rājanandanaḥ // MatsP_20.27

kadācidudyānagatas tayā saha sa pārthivaḥ 
dadarśa kīṭamithunam anaṅgakalahākulam // MatsP_20.28

pipīlikāmanunayan paritaḥ kīṭakāmukaḥ 
pañcabāṇābhitaptāṅgaḥ sagadgadamuvāca ha // MatsP_20.29

na tvayā sadṛśī loke kāminī vidyate kvacit 
madhyakṣāmātijaghanā bṛhadvakṣo 'bhigāminī // MatsP_20.30

suvarṇavarṇā suśroṇī mañjūktā cāruhāsinī 
sulakṣyanetrarasanā guḍaśarkaravatsalā // MatsP_20.31

bhokṣyase mayi bhukte tvaṃ snāsi snāte tathā mayi 
proṣite sati dīnā tvaṃ kruddhe 'pi bhayacañcalā // MatsP_20.32

kimarthaṃ vada kalyāṇi saroṣavadanā sthitā 
sā tamāha sakopā tu kim ālapasi māṃ śaṭha // MatsP_20.33

tvayā modakacūrṇaṃ tu māṃ vihāya vineṣyatā 
pradattaṃ samatikrānte dine 'nyasyāḥ samanmatha // MatsP_20.34

tvatsādṛśyānmayā dattam anyasyai varavarṇini 
tadekamaparādhaṃ me kṣantumarhasi bhāmini // MatsP_20.35

naitadevaṃ kariṣyāmi punaḥ kvāpīha suvrate 
spṛśāmi pādau satyena prasīda praṇatasya me // MatsP_20.36

iti tadvacanaṃ śrutvā sā prasannābhavattataḥ 
ātmānam arpayāmāsa mohanāya pipīlikā // MatsP_20.37

brahmadatto 'pyaśeṣaṃ taṃ jñātvā vismayam āgamat 
sarvasattvarutajñatvāt prasādāc cakrapāṇinaḥ // MatsP_20.38


matsya-purāṇa 21

kathaṃ sattvarutajño 'bhūd brahmadatto dharātale 
taccābhavatkasya kule cakravākacatuṣṭayam // MatsP_21.1

kathaṃ sattvarutajño 'bhūd brahmadatto dharātale 
taccābhavatkasya kule cakravākacatuṣṭayam // MatsP_21.1

tasminneva pure jātās te ca cakrāhvayāstadā 
vṛddhadvijasya dāyādā viprā jātismarāḥ purā // MatsP_21.2

dhṛtimāṃstattvadarśī ca vidyācaṇḍas tapotsukaḥ 
nāmataḥ karmataścaite sudaridrasya te sutāḥ // MatsP_21.3

tapase buddhirabhavat tadā teṣāṃ dvijanmanām 
yāsyāmaḥ paramāṃ siddhim ity ūcus te dvijottamāḥ // MatsP_21.4

tatastadvacanaṃ śrutvā sudaridro mahātapāḥ 
uvāca dīnayā vācā kimetaditi putrakāḥ // MatsP_21.5

adharma eṣa iti vaḥ pitā tān abhyavārayat 
vṛddhaṃ pitaramutsṛjya daridraṃ vanavāsinaḥ // MatsP_21.6

ko nu dharmo 'tra bhavitā mattyāgādgatireva vā 
ūcuste kalpitā vṛttis tava tāta vadasva tat // MatsP_21.7

vittametatpuro rājñaḥ sa te dāsyati puṣkalam 
dhanaṃ grāmasahasrāṇi prabhāte paṭhatastava // MatsP_21.8

ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca 
kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ // MatsP_21.9

ityuktvā pitaraṃ jagmus te vanaṃ tapase punaḥ 
vṛddho 'pi rājabhavanaṃ jagāmātmārthasiddhaye // MatsP_21.10

anagho nāma vaibhrājaḥ pāñcālādhipatiḥ purā 
putrārthī devadeveśaṃ hariṃ nārāyaṇaṃ prabhum // MatsP_21.11

ārādhayāmāsa vibhuṃ tīvravrataparāyaṇaḥ 
tataḥ kālena mahatā tuṣṭastasya janārdanaḥ // MatsP_21.12

varaṃ vṛṇīṣva bhadraṃ te hṛdayenepsitaṃ nṛpa 
evamuktastu devena vavre sa varamuttamam // MatsP_21.13

putraṃ me dehi deveśa mahābalaparākramam 
pāragaṃ sarvaśāstrāṇāṃ dhārmikaṃ yogināṃ param // MatsP_21.14

sarvasattvarutajñaṃ me dehi yoginamātmajam 
evamastviti viśvātmā tamāha parameśvaraḥ // MatsP_21.15

paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata 
tataḥ sa tasya putro 'bhūd brahmadattaḥ pratāpavān // MatsP_21.16

sarvasattvānukampī ca sarvasattvabalādhikaḥ 
sarvasattvarutajñaśca sarvasattveśvareśvaraḥ // MatsP_21.17

ahasattena yogātmā sa pipīlikarāgataḥ 
yatra tatkīṭamithunaṃ ramamāṇamavasthitam // MatsP_21.18

tataḥ sā saṃnatirdṛṣṭvā taṃ hasantaṃ suvismitā 
kimapyāśaṅkya manasā tamapṛcchannareśvaram // MatsP_21.19

akasmādatihāsaste kimarthamabhavannṛpa 
hāsyahetuṃ na jānāmi yadakāle kṛtaṃ tvayā // MatsP_21.20

avadadrājaputro 'pi sa pipīlikabhāṣitam 
rāgavāgbhiḥ samutpannam etaddhāsyaṃ varānane // MatsP_21.21

na cānyatkāraṇaṃ kiṃcid dhāsyahetau śucismite 
na sāmanyat tadā devī prāhālīkamidaṃ vacaḥ // MatsP_21.22

ahamevādya hasitā na jīviṣye tvayādhunā 
kathaṃ pipīlikālāpaṃ martyo vetti vinā surān // MatsP_21.23

tasmāttvayāham eveha hasitā kimataḥ param 
tato niruttaro rājā jijñāsustatpuro hareḥ // MatsP_21.24

āsthāya niyamaṃ tasthau saptarātramakalmaṣaḥ 
svapne prāha hṛṣīkeśaḥ prabhāte paryaṭanpuram // MatsP_21.25

vṛddhadvijo yastadvākyāt sarvaṃ jñāsyasyaśeṣataḥ 
ityuktvāntardadhe viṣṇuḥ prabhāte 'tha nṛpaḥ purāt // MatsP_21.26

nirgacchanmantrisahitaḥ sabhāryo vṛddhamagrataḥ 
gadantaṃ vipram āyāntaṃ taṃ vṛddhaṃ saṃdadarśa ha // MatsP_21.27

ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca 
kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ // MatsP_21.28

ityākarṇya vacastābhyāṃ sa papāta śucā tataḥ 
jātismaratvamagamat tau ca mantrivarāv ubhau // MatsP_21.29

kāmaśāstrapraṇetā ca bābhravyastu subālakaḥ 
pāñcāla iti lokeṣu viśrutaḥ sarvaśāstravit // MatsP_21.30

kaṇḍarīko 'pi dharmātmā vedaśāstrapravartakaḥ 
bhūtvā jātismarau śokāt patitāv agratastadā // MatsP_21.31

hā vayaṃ yogavibhraṣṭāḥ kāmataḥ karmabandhanāḥ 
evaṃ vilapya bahuśas trayaste yogapāragāḥ // MatsP_21.32

vismayācchrāddhamāhātmyam abhinandya punaḥ punaḥ 
tatastasmai dhanaṃ dattvā prabhūtagrāmasaṃyutam // MatsP_21.33

visṛjya brāhmaṇaṃ taṃ ca vṛddhaṃ dhanamudānvitam 
ātmīyaṃ nṛpatiḥ putraṃ nṛpalakṣaṇasaṃyutam // MatsP_21.34

viṣvaksenābhidhānaṃ tu rājā rājye 'bhyaṣecayat 
mānase militāḥ sarve tataste yogināṃ varāḥ // MatsP_21.35

brahmadattādayastasmin pitṛsaktā vimatsarāḥ 
saṃnatiścābhavadbhraṣṭā mayaitatkila kāritam // MatsP_21.36

rājyatyāgaphalaṃ sarvaṃ yadetad abhilaṣyate 
tatheti prāha rājā tu punastāmabhinandayan // MatsP_21.37

tvatprasādādidaṃ sarvaṃ mayaitatprāpyate phalam 
tataste yogamāsthāya sarva eva vanaukasaḥ // MatsP_21.38

brahmarandhreṇa paramaṃ padamāpustapobalāt 
evamāyurdhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // MatsP_21.39

prayacchanti sutānrājyaṃ nṛṇāṃ prītāḥ pitāmahāḥ 
ya idaṃ pitṛmāhātmyaṃ brahmadattasya ca dvijāḥ // MatsP_21.40

dvijebhyaḥ śrāvayedyo vā śṛṇotyatha paṭhettu vā 
kalpakoṭiśataṃ sāgraṃ brahmaloke mahīyate // MatsP_21.41


matsya-purāṇa 22

kasminkāle ca tacchrāddham anantaphaladaṃ bhavet 
kasminvāsarabhāge tu śrāddhakṛcchrāddhamācaret 
tīrtheṣu keṣu ca kṛtaṃ śrāddhaṃ bahuphalaṃ bhavet // MatsP_22.1

aparāhṇe tu samprāpte abhijidrauhiṇodaye 
yatkiṃciddīyate tatra tadakṣayamudāhṛtam // MatsP_22.2

tīrthāni yāni śastāni pitṝṇāṃ vallabhāni ca 
nāmatastāni vakṣyāmi saṃkṣepeṇa dvijottamāḥ // MatsP_22.3

pitṛtīrthaṃ gayā nāma sarvatīrthavaraṃ śubham 
yatrāste devadeveśaḥ svayameva pitāmahaḥ // MatsP_22.4

tatraiṣā pitṛbhirgītā gāthā bhāgamabhīpsubhiḥ // MatsP_22.5

eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet 
yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet // MatsP_22.6

tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā 
yatrāvimuktasāṃnidhyaṃ bhuktimuktiphalapradam // MatsP_22.7

pitṝṇāṃ vallabhaṃ tadvat puṇyaṃ ca vimaleśvaram 
pitṛtīrthaṃ prayāgaṃ tu sarvakāmaphalapradam // MatsP_22.8

vaṭeśvarastu bhagavān mādhavena samanvitaḥ 
yoganidrāśayastadvat sadā vasati keśavaḥ // MatsP_22.9

daśāśvamedhikaṃ puṇyaṃ gaṅgādvāraṃ tathaiva ca 
nandātha lalitā tadvat tīrthaṃ māyāpurī śubhā // MatsP_22.10

tathā mitrapadaṃ nāma tataḥ kedāramuttamam 
gaṅgāsāgaramityāhuḥ sarvatīrthamayaṃ śubham // MatsP_22.11

tīrthaṃ brahmasarastadvac chatadrusalile hrade 
tīrthaṃ tu naimiṣaṃ nāma sarvatīrthaphalapradam // MatsP_22.12

gaṅgodbhedastu gomatyāṃ yatrodbhūtaḥ sanātanaḥ 
tathā yajñavarāhastu devadevaśca śūlabhṛt // MatsP_22.13

yatra tatkāñcanaṃ dvāram aṣṭādaśabhujo haraḥ 
nemistu haricakrasya śīrṇā yatrābhavatpurā // MatsP_22.14

tadetannaimiṣāraṇyaṃ sarvatīrthaniṣevitam 
devadevasya tatrāpi vārāhasya tu darśanam // MatsP_22.15

yaḥ prayāti sa pūtātmā nārāyaṇapadaṃ vrajet 
kṛtaśaucaṃ mahāpuṇyaṃ sarvapāpaniṣūdanam // MatsP_22.16

yatrāste nārasiṃhastu svayameva janārdanaḥ 
tīrthamikṣumatī nāma pitṝṇāṃ vallabhaṃ sadā // MatsP_22.17

saṃgame yatra tiṣṭhanti gaṅgāyāḥ pitaraḥ sadā 
kurukṣetraṃ mahāpuṇyaṃ sarvatīrthasamanvitam // MatsP_22.18

tathā ca sarayūḥ puṇyā sarvadevanamaskṛtā 
irāvatī nadī tadvat pitṛtīrthādhivāsinī // MatsP_22.19

yamunā devikā kālī candrabhāgā dṛṣadvatī 
nadī veṇumatī puṇyā parā vetravatī tathā // MatsP_22.20

pitṝṇāṃ vallabhā hy etāḥ śrāddhe koṭiguṇā matāḥ 
jambūmārgaṃ mahāpuṇyaṃ yatra mārgo hi lakṣyate // MatsP_22.21

adyāpi pitṛtīrthaṃ tat sarvakāmaphalapradam 
nīlakuṇḍamiti khyātaṃ pitṛtīrthaṃ dvijottamāḥ // MatsP_22.22

tathā rudrasaraḥ puṇyaṃ saro mānasameva ca 
mandākinī tathācchodā vipāśātha sarasvatī // MatsP_22.23:

pūrvamitrapadaṃ tadvad vaidyanāthaṃ mahāphalam 
kṣiprā nadī mahākālas tathā kālañjaraṃ śubham // MatsP_22.23:

vaṃśodbhedaṃ harodbhedaṃ gaṅgodbhedaṃ mahāphalam 
bhadreśvaraṃ viṣṇupadaṃ narmadādvārameva ca // MatsP_22.24

gayāpiṇḍapradānena samānyāhurmaharṣayaḥ 
etāni pitṛtīrthāni sarvapāpaharāṇi ca // MatsP_22.25

smaraṇādapi lokānāṃ kim u śrāddhakṛtāṃ nṛṇām 
oṃkāraṃ pitṛtīrthaṃ ca kāverī kapilodakam // MatsP_22.26

sambhedaś caṇḍavegāyās tathaivāmarakaṇṭakam 
kurukṣetrācchataguṇaṃ tasminsnānādikaṃ bhavet // MatsP_22.27

śukratīrthaṃ ca vikhyātaṃ tīrthaṃ someśvaraṃ param 
sarvavyādhiharaṃ puṇyaṃ śatakoṭiphalādhikam // MatsP_22.28

śrāddhe dāne tathā home svādhyāye jalasaṃnidhau 
kāyāvarohaṇaṃ nāma tathā carmaṇvatī nadī // MatsP_22.29

gomatī varaṇā tadvat tīrthamauśanasaṃ param 
bhairavaṃ bhṛgutuṅgaṃ ca gaurītīrthamanuttamam // MatsP_22.30

tīrthaṃ vaināyakaṃ nāma bhadreśvaramataḥ param 
tathā pāpaharaṃ nāma puṇyātha tapatī nadī // MatsP_22.31

mūlatāpī payoṣṇī ca payoṣṇīsaṃgamastathā 
mahābodhiḥ pāṭalā ca nāgatīrthamavantikā // MatsP_22.32

tathā veṇā nadī puṇyā mahāśālaṃ tathaiva ca 
mahārudraṃ mahāliṅgaṃ daśārṇā ca nadī śubhā // MatsP_22.33

śatarudrā śatāhvā ca tathā viśvapadaṃ param 
aṅgāravāhikā tadvan nadau tau śoṇaghargharau // MatsP_22.34

kālikā ca nadī puṇyā vitastā ca nadī tathā 
etāni pitṛtīrthāni śasyante snānadānayoḥ // MatsP_22.35

śrāddhameteṣu yaddattaṃ tadanantaphalaṃ smṛtam 
droṇī vāṭanadī dhārā saritkṣīranadī tathā // MatsP_22.36

gokarṇaṃ gajakarṇaṃ ca tathā ca puruṣottamaḥ 
dvārakā kṛṣṇatīrthaṃ ca tathārbudasarasvatī // MatsP_22.37

nadī maṇimatī nāma tathā ca girikarṇikā 
dhūtapāpaṃ tathā tīrthaṃ samudro dakṣiṇastathā // MatsP_22.38

eteṣu pitṛtīrtheṣu śrāddhamānantyamaśnute 
tīrthaṃ meghakaraṃ nāma svayameva janārdanaḥ // MatsP_22.39

yatra śārṅgadharo viṣṇur mekhalāyāmavasthitaḥ 
tathā mandodarītīrthaṃ tīrthaṃ campā nadī śubhā // MatsP_22.40

tathā sāmalanāthaśca mahāśālanadī tathā 
cakravākaṃ carmakoṭaṃ tathā janmeśvaraṃ mahat // MatsP_22.41

arjunaṃ tripuraṃ caiva siddheśvaramataḥ param 
śrīśailaṃ śāṃkaraṃ tīrthaṃ nārasiṃhamataḥ param // MatsP_22.42

mahendraṃ ca tathā puṇyam atha śrīraṅgasaṃjñitam 
eteṣvapi sadā śrāddham anantaphaladaṃ smṛtam // MatsP_22.43

darśanādapi caitāni sadyaḥ pāpaharāṇi vai 
tuṅgabhadrā nadī puṇyā tathā bhīmarathī sarit // MatsP_22.44

bhīmeśvaraṃ kṛṣṇaveṇā kāverī kuḍmalā nadī 
nadī godāvarī nāma trisaṃdhyā tīrthamuttamam // MatsP_22.45

tīrthaṃ traiyambakaṃ nāma sarvatīrthanamaskṛtam 
yatrāste bhagavānīśaḥ svayameva trilocanaḥ // MatsP_22.46

śrāddhameteṣu sarveṣu koṭikoṭiguṇaṃ bhavet 
smaraṇādapi pāpāni naśyanti śatadhā dvijāḥ // MatsP_22.47

śrīparṇī tāmraparṇī ca jayā tīrthamanuttamam 
tathā matsyanadī puṇyā śivadhāraṃ tathaiva ca // MatsP_22.48

bhadratīrthaṃ ca vikhyātaṃ pampātīrthaṃ ca śāśvatam 
puṇyaṃ rāmeśvaraṃ tadvad elāpuramalaṃ puram // MatsP_22.49

aṅgabhūtaṃ ca vikhyātam āmardakam alambhuṣam 
āmrātakeśvaraṃ tadvad ekāmbhakamataḥ param // MatsP_22.50

govardhanaṃ hariścandraṃ kṛpucandraṃ pṛthūdakam 
sahasrākṣaṃ hiraṇyākṣaṃ tathā ca kadalī nadī // MatsP_22.51

rāmādhivāsastatrāpi tathā saumitrisaṃgamaḥ 
indrakīlaṃ mahānādaṃ tathā ca priyamelakam // MatsP_22.52

etānyapi sadā śrāddhe praśastānyadhikāni tu 
eteṣu sarvadevānāṃ sāṃnidhyaṃ dṛśyate yataḥ // MatsP_22.53

dānameteṣu sarveṣu dattaṃ koṭiśatādhikam 
bāhudā ca nadīpuṇyā tathā siddhavanaṃ śubham // MatsP_22.54

tīrthaṃ pāśupataṃ nāma nadī pārvatikā śubhā 
śrāddhameteṣu sarveṣu dattaṃ koṭiśatottaram // MatsP_22.55

tathaiva pitṛtīrthaṃ tu yatra godāvarī nadī 
yutā liṅgasahasreṇa sarvāntarajalāvahā // MatsP_22.56

jāmadagnyasya tattīrthaṃ kramādāyātamuttamam 
pratīkasya bhayādbhinnaṃ yatra godāvarī nadī // MatsP_22.57

tattīrthaṃ havyakavyānām apsaroyugasaṃjñitam 
śrāddhāgnikāryadāneṣu tathā koṭiśatādhikam // MatsP_22.58

tathā sahasraliṅgaṃ ca rāghaveśvaramuttamam 
sendraphenā nadī puṇyā yatrendraḥ patitaḥ purā // MatsP_22.59

nihatya namuciṃ śakras tapasā svargamāptavān 
tatra dattaṃ naraiḥ śrāddham anantaphaladaṃ bhavet // MatsP_22.60

tīrthaṃ tu puṣkaraṃ nāma śālagrāmaṃ tathaiva ca 
somapānaṃ ca vikhyātaṃ yatra vaiśvānarālayam // MatsP_22.61

tīrthaṃ sārasvataṃ nāma svāmitīrthaṃ tathaiva ca 
malaṃdarā nadī puṇyā kauśikī candrikā tathā // MatsP_22.62

vaidarbhā vātha vairā ca payoṣṇī prāṅmukhā parā 
kāverī cottarā puṇyā tathā jālaṃdharo giriḥ // MatsP_22.63

eteṣu śrāddhatīrtheṣu śrāddhamānantyamaśnute 
lohadaṇḍaṃ tathā tīrthaṃ citrakūṭastathaiva ca // MatsP_22.64

vindhyayogaśca gaṅgāyās tathā nadītaṭaṃ śubham 
kubjābhraṃ tu tathā tīrtham urvaśīpulinaṃ tathā // MatsP_22.65

saṃsāramocanaṃ tīrthaṃ tathaiva ṛṇamocanam 
eteṣu pitṛtīrtheṣu śrāddham ānantyamaśnute // MatsP_22.66

aṭṭahāsaṃ tathā tīrthaṃ gautameśvarameva ca 
tathā vasiṣṭhatīrthaṃ nu hārītaṃ tu tataḥ param // MatsP_22.67

brahmāvartaṃ kuśāvartaṃ hayatīrthaṃ tathaiva ca 
piṇḍārakaṃ ca vikhyātaṃ śaṅkhoddhāraṃ tathaiva ca // MatsP_22.68

ghaṇṭeśvaraṃ bilvakaṃ ca nīlaparvatameva ca 
tathā ca dharaṇītīrthaṃ rāmatīrthaṃ tathaiva ca // MatsP_22.69

aśvatīrthaṃ ca vikhyātam anantaṃ śrāddhadānayoḥ 
tīrthaṃ vedaśiro nāma tathaivaughavatī nadī // MatsP_22.70

tīrthaṃ vasupradaṃ nāma chāgalāṇḍaṃ tathaiva ca 
eteṣu śrāddhadātāraḥ prayānti paramaṃ padam // MatsP_22.71

tathāca badarītīrthaṃ gaṇatīrthaṃ tathaiva ca 
jayantaṃ vijayaṃ caiva śakratīrthaṃ tathaiva ca // MatsP_22.72

śrīpateśca tathā tīrthaṃ tīrthaṃ raivatakaṃ tathā 
tathaiva śāradātīrthaṃ bhadrakāleśvaraṃ tathā // MatsP_22.73

vaikuṇṭhatīrthaṃ ca paraṃ bhīmeśvaramathāpi vā 
eteṣu śrāddhadātāraḥ prayānti paramāṃ gatim // MatsP_22.74

tīrthaṃ mātṛgṛhaṃ nāma karavīrapuraṃ tathā 
kuśeśayaṃ ca vikhyātaṃ gaurīśikharameva ca // MatsP_22.75

nakuleśasya tīrthaṃ ca kardamālaṃ tathaiva ca 
diṇḍipuṇyakaraṃ tadvat puṇḍarīkapuraṃ tathā // MatsP_22.76

saptagodāvarītīrthaṃ sarvatīrtheśvareśvaram 
tatra śrāddhaṃ pradātavyam anantaphalamīpsubhiḥ // MatsP_22.77

eṣa tūddeśataḥ proktas tīrthānāṃ saṃgraho mayā 
vāgīśo 'pi na śaknoti vistarāt kim u mānuṣaḥ // MatsP_22.78

satyaṃ tīrthaṃ dayā tīrthaṃ tīrthamindriyanigrahaḥ 
varṇāśramāṇāṃ gehe 'pi tīrthaṃ tu samudāhṛtam // MatsP_22.79

etattīrtheṣu yacchrāddhaṃ tatkoṭiguṇamiṣyate 
yasmāttasmātprayatnena tīrthe śrāddhaṃ samācaret // MatsP_22.80

prātaḥkālo muhūrtāṃs trīn saṃgavas tāvadeva tu 
madhyāhnastrimuhūrtaḥ syād aparāhṇastataḥ param // MatsP_22.81

sāyāhnastrimuhūrtaḥ syāc chrāddhaṃ tatra na kārayet 
rākṣasī nāma sā velā garhitā sarvakarmasu // MatsP_22.82

ahno muhūrtā vikhyātā daśa pañca ca sarvadā 
tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ // MatsP_22.83

madhyāhne sarvadā yasmān mandībhavati bhāskaraḥ 
tasmādanantaphaladas tadārambho viśiṣyate // MatsP_22.84

madhyāhnaḥ khaḍgapātraṃ ca tathā nepālakambalaḥ 
rūpyaṃ darbhāstilā gāvo dauhitraścāṣṭamaḥ smṛtaḥ // MatsP_22.85

pāpaṃ kutsitamityāhus tasya saṃtāpakāriṇaḥ 
aṣṭāv ete yatastasmāt kutapā iti viśrutāḥ // MatsP_22.86

ūrdhvaṃ muhūrtātkutapād yanmuhūrtacatuṣṭayam 
muhūrtapañcakaṃ caitat svadhābhavanamiṣyate // MatsP_22.87

viṣṇor dehasamudbhūtāḥ kuśāḥ kṛṣṇāstilāstathā 
śrāddhasya rakṣaṇāyālam etatprāhurdivaukasaḥ // MatsP_22.88

tilodakāñjalirdeyo jalasthaistīrthavāsibhiḥ 
sadarbhahastenaikena śrāddhamevaṃ viśiṣyate // MatsP_22.89

śrāddhasādhanakāle tu pāṇinaikena dīyate 
tarpaṇaṃ tūbhayenaiva vidhireṣa sadā smṛtaḥ // MatsP_22.90

puṇyaṃ pavitramāyuṣyaṃ sarvapāpavināśanam 
purā malaye na kathitaṃ tīrthaśrāddhānukīrtanam // MatsP_22.91

śṛṇoti yaḥ paṭhedvāpi śrīmānsaṃjāyate naraḥ // MatsP_22.92

śrāddhakāle ca vaktavyaṃ tathā tīrthanivāsibhiḥ 
sarvapāpopaśāntyartham alakṣmīnāśanaṃ param // MatsP_22.93

idaṃ pavitraṃ yaśaso nidhānam idaṃ mahāpāpaharaṃ ca puṃsām 
brahmārkarudrairapi pūjitaṃ ca śrāddhasya māhātmyamuśanti tajjñāḥ // MatsP_22.94


matsya-purāṇa 23

somaḥ pitṝṇāmadhipaḥ kathaṃ śāstraviśārada 
tadvaṃśyā ye ca rājāno babhūvuḥ kīrtivardhanāḥ // MatsP_23.1

ādiṣṭo brahmaṇā pūrvam atriḥ sargavidhau purā 
anuttamaṃ nāma tapaḥ sṛṣṭyarthaṃ taptavānprabhuḥ // MatsP_23.2

yadānandakaraṃ brahma jagatkleśavināśanam 
brahmaviṣṇvarkarudrāṇām abhyantaramatīndriyam // MatsP_23.3

śāntikṛc chāntamanasas tadantarnayane sthitam 
māhātmyāttapasā viprāḥ paramānandakārakam // MatsP_23.4

yasmādumāpatiḥ sārdham umayā tamadhiṣṭhitaḥ 
taṃ dṛṣṭvā cāṣṭamāṃśena tasmātsomo 'bhavacchiśuḥ // MatsP_23.5

adhaḥ susrāva netrābhyāṃ dhāma taccāmbusambhavam 
dīpayanviśvamakhilaṃ jyotsnayā sacarācaram // MatsP_23.6

taddiśo jagṛhurdhāma strīrūpeṇa sutecchayā 
garbho bhūtvodare tāsām āsthito 'bdaśatatrayam // MatsP_23.7

āśāstaṃ mumucurgarbham aśaktā dhāraṇe tataḥ 
samādāyātha taṃ garbham ekīkṛtya caturmukhaḥ // MatsP_23.8

yuvānamakarodbrahmā sarvāyudhadharaṃ naram 
syandane 'tha sahasrāśve vedaśaktimaye prabhuḥ // MatsP_23.9

āropya lokamanayad ātmīyaṃ sa pitāmaha 
tatra brahmarṣibhiḥ proktam asmatsvāmī bhavatvayam // MatsP_23.10

ṛṣibhirdevagandharvair oṣadhībhistathaiva ca 
tuṣṭuvuḥ somadevatyair brahmādyā mantrasaṃgrahaiḥ // MatsP_23.11

stūyamānasya tasyābhūd adhiko dhāmasambhavaḥ 
tejovitānādabhavad bhuvi divyauṣadhīgaṇaḥ // MatsP_23.12

taddīptiradhikā tasmād rātrau bhavati sarvadā 
tenauṣadhīśaḥ somo 'bhūd dvijeśaścāpi gadyate // MatsP_23.13

vedadhāmarasaṃ cāpi yadidaṃ candramaṇḍalam 
kṣīyate vardhate caiva śukle kṛṣṇe ca sarvadā // MatsP_23.14

viṃśatiṃ ca tathā sapta dakṣaḥ prācetaso dadau 
rūpalāvaṇyasaṃyuktās tasmai kanyāḥ suvarcasaḥ // MatsP_23.15

tataḥ padmasahasrāṇāṃ sahasrāṇi daśaiva tu 
tapaścacāra śītāṃśur viṣṇudhyānaikatatparaḥ // MatsP_23.16

tatastuṣṭastu bhagavāṃs tasmai nārāyaṇo hariḥ 
varaṃ vṛṇīṣva provāca paramātmā janārdanaḥ // MatsP_23.17

tato vavre varānsomaḥ śakralokaṃ jayāmyaham 
pratyakṣameva bhoktāro bhavantu mama mandire // MatsP_23.18

rājasūye suragaṇā brahmādyāḥ santu me dvijāḥ 
rakṣaḥpālaḥ śivo 'smākam āstāṃ śūladharo haraḥ // MatsP_23.19

tathetyuktaḥ sa ājahre rājasūyaṃ tu viṣṇunā 
hotātrir bhṛguradhvaryur udgātābhūccaturmukhaḥ // MatsP_23.20

brahmatvamagamattasya upadraṣṭā hariḥ svayam 
sadasyāḥ sanakādyāstu rājasūyavidhau smṛtāḥ // MatsP_23.21

camasādhvaryavastatra viśve devā daśaiva tu 
trailokyaṃ dakṣiṇā tena ṛtvigbhyaḥ pratipāditam // MatsP_23.22

tataḥ samāpte 'vabhṛthe tadrūpālokanecchavaḥ 
kāmabāṇābhitaptāṅgyo nava devyaḥ siṣevire // MatsP_23.23

lakṣmīrnārāyaṇaṃ tyaktvā sinīvālī ca kardamam 
dyutirvibhāvasuṃ tadvat tuṣṭirdhātāramavyayam // MatsP_23.24

prabhā prabhākaraṃ tyaktvā haviṣmantaṃ kuhūḥ svayam 
kīrtirjayantaṃ bhartāraṃ vasurmārīcakaśyapam // MatsP_23.25

dhṛtis tyaktvā pītaṃ nandiṃ somamevābhajaṃstadā 
svakīyā iva somo 'pi kāmayāmāsa tāstadā // MatsP_23.26

evaṃ kṛtāpacārasya tāsāṃ bhartṛgaṇastadā 
na śaśākāpacārāya śāpaiḥ śastrādibhiḥ punaḥ // MatsP_23.27

tathāpyarājata vidhur daśadhā bhāvayandiśaḥ 
somaḥ prāpyātha duṣprāpyam aiśvaryamṛṣisaṃskṛtam 
saptalokaikanāthatvam avāpa tapasā tadā // MatsP_23.28

kadācidudyānagatāmapaśyad anekapuṣpābharaṇaiśca śobhitām 
bṛhannitambastanabhārakhedāt puṣpasya bhaṅge 'pyatidurbalāṅgīm // MatsP_23.29

bhāryāṃ ca tāṃ devaguror anaṅga bāṇābhirāmāyatacārunetrām 
tārāṃ sa tārādhipatiḥ smarārtaḥ keśeṣu jagrāha viviktabhūmau // MatsP_23.30

sāpi smarārtā saha tena reme tadrūpakāntyā hṛtamānasena 
ciraṃ vihṛtyātha jagāma tārāṃ vidhurgṛhītvā svagṛhaṃ tato 'pi // MatsP_23.31

na tṛptirāsīcca gṛhe 'pi tasya tārānuraktasya sukhāgameṣu 
bṛhaspatis tadvirahāgnidagdhas taddhyānaniṣṭhaikamanā babhūva // MatsP_23.32

śaśāka śāpaṃ na ca dātum asmai na mantraśastrāgniviṣairaśeṣaiḥ 
tasyāpakartuṃ vividhairupāyair naivābhicārairapi vāgadhīśaḥ // MatsP_23.33

sa yācayāmāsa tatastu dainyāt somaṃ svabhāryārthamanaṅgataptaḥ 
sa yācyamāno 'pi dadau na tārāṃ bṛhaspatestatsukhapāśabaddhaḥ // MatsP_23.34

maheśvareṇātha caturmukheṇa sādhyair marudbhiḥ saha lokapālaiḥ 
dadau yadā tāṃ na kathaṃcid indus tadā śivaḥ krodhaparo babhūva // MatsP_23.35

yo vāmadevaḥ prathitaḥ pṛthivyām anekarudrārcitapādapadmaḥ 
tataḥ saśiṣyo giriśaḥ pinākī bṛhaspatisnehavaśānubaddhaḥ // MatsP_23.36

dhanurgṛhītvājagavaṃ purārir jagāma bhūteśvarasiddhajuṣṭaḥ 
yuddhāya somena viśeṣadīptatṛtīyanetrānalabhīmavaktraḥ // MatsP_23.37

sahaiva jagmuśca gaṇeśakādyā viṃśaccatuḥṣaṣṭigaṇāstrayuktāḥ 
yakṣeśvaraḥ koṭiśatair anekair yuto 'nvagāt syandanasaṃsthitānām // MatsP_23.38

vetālayakṣoragakiṃnarāṇāṃ padmena caikena tathārbudena 
lakṣais tribhir dvādaśabhī rathānāṃ somo 'pyagāttatra vivṛddhamanyuḥ // MatsP_23.39

nakṣatradaityāsurasainyayuktaḥ śanaiścarāṅgārakavṛddhatejāḥ 
jagmurbhayaṃ sapta tathaiva lokāś cacāla bhūr dvīpasamudragarbhā // MatsP_23.40

sa somamevābhyagamatpinākī gṛhītadīptāstraviśālavahniḥ 
athābhavad bhīṣaṇabhīmasenasainyadvayasyāpi mahāhavo 'sau // MatsP_23.41

aśeṣasattvakṣayakṛtpravṛddhas tīkṣṇāyudhāstrajvalanaikarūpaḥ 
śastrairathānyonyamaśeṣasainyaṃ dvayorjagāma kṣayamugratīkṣṇaiḥ // MatsP_23.42

patanti śastrāṇi tathojjvalāni svarbhūmipātālamatho dahanti 
rudraḥ kopādbrahmaśīrṣaṃ mumoca somo 'pi somāstramamoghavīryam // MatsP_23.43

tayornipātena samudrabhūmyor athāntarikṣasya ca bhītirāsīt 
tadastrayugmaṃ jagatāṃ kṣayāya pravṛddhamālokya pitāmaho 'pi // MatsP_23.44

antaḥ praviśyātha kathaṃ kathaṃcin nivārayāmāsa suraiḥ sahaiva 
akāraṇaṃ kiṃ kṣayakṛjjanānāṃ soma tvayāpīttham akāri kāryam // MatsP_23.45

yasmātparastrīharaṇāya soma tvayā kṛtaṃ yuddhamatīva bhīmam 
pāpagrahastvaṃ bhavitā janeṣu śānto 'pyalaṃ nūnamatho sitānte 
bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno 'sti parasvahāre // MatsP_23.46

tatheti covāca himāṃśumālī yuddhād apākrāmadataḥ praśāntaḥ 
bṛhaspatiḥ svāmapagṛhya tārāṃ hṛṣṭo jagāma svagṛhaṃ sarudraḥ // MatsP_23.47


matsya-purāṇa 24

tataḥ saṃvatsarasyānte dvādaśādityasaṃnibhaḥ 
divyapītāmbaradharo divyābharaṇabhūṣitaḥ // MatsP_24.1

tārodarādviniṣkrāntaḥ kumāraścandrasaṃnibhaḥ 
sarvārthaśāstraviddhīmān hastiśāstrapravartakaḥ // MatsP_24.2

nāma yadrājaputrīyaṃ viśrutaṃ gajavaidyakam 
rājñaḥ somasya putratvād rājaputro budhaḥ smṛtaḥ // MatsP_24.3

jātamātraḥ sa tejāṃsi sarvāṇyevājayadbalī 
brahmādyāstatra cājagmur devā devarṣibhiḥ saha // MatsP_24.4

bṛhaspatigṛhe sarve jātakarmotsave tadā 
apṛcchaṃste surāstārāṃ kena jātaḥ kumārakaḥ // MatsP_24.5

tataḥ sā lajjitā teṣāṃ na kiṃcidavadattadā 
punaḥ punastadā pṛṣṭā lajjayantī varāṅganā // MatsP_24.6

somasyeti cirādāha tato 'gṛhṇādvidhuḥ sutam 
budha ityakaronnāmnā prādādrājyaṃ ca bhūtale // MatsP_24.7

abhiṣekaṃ tataḥ kṛtvā pradhānamakarodvibhuḥ 
gṛhasāmyaṃ pradāyātha brahmā brahmarṣisaṃyutaḥ // MatsP_24.8

paśyatāṃ sarvadevānāṃ tatraivāntaradhīyata 
ilodare ca dharmiṣṭhaṃ budhaḥ putramajījanat // MatsP_24.9

aśvamedhaśataṃ sāgram akarodyaḥ svatejasā 
purūravā iti khyātaḥ sarvalokanamaskṛtaḥ // MatsP_24.10

himavacchikhare ramye samārādhya janārdanam 
lokaiśvaryamagādrājā saptadvīpapatistadā // MatsP_24.11

keśiprabhṛtayo daityāḥ koṭiśo yena dāritāḥ 
urvaśī yasya patnītvam agamadrūpamohitā // MatsP_24.12

saptadvīpā vasumatī saśailavanakānanā 
dharmeṇa pālitā tena sarvalokahitaiṣiṇā // MatsP_24.13

cāmaragrāhiṇī kīrtiḥ sadā caivāṅgavāhikā 
viṣṇoḥ prasādāddevendro dadāv ardhāsanaṃ tadā // MatsP_24.14

dharmārthakāmāndharmeṇa samam evābhyapālayat 
dharmārthakāmāḥ saṃdraṣṭum ājagmuḥ kautukātpurā // MatsP_24.15

jijñāsavastaccaritaṃ kathaṃ paśyati naḥ samam 
bhaktyā cakre tatasteṣām arghyapādyādikaṃ nṛpaḥ // MatsP_24.16

āsanatrayamānīya divyaṃ kanakabhūṣitam 
niviśyāthākarotpūjām īṣaddharme 'dhikāṃ punaḥ // MatsP_24.17

jagmatustena kāmārthāv atikopaṃ nṛpaṃ prati 
arthaḥ śāpamadāttasmai lobhāttvaṃ nāśameṣyasi // MatsP_24.18

kāmo 'pyāha tavonmādo bhavitā gandhamādane 
kumāravanamāśritya viyogādurvaśībhavāt // MatsP_24.19

dharmo 'pyāha cirāyus tvaṃ dhārmikaśca bhaviṣyasi 
saṃtatistava rājendra yāvaccandrārkatārakam // MatsP_24.20

śataśo vṛddhimāyātu na nāśaṃ bhuvi yāsyati 
ityuktvāntardadhuḥ sarve rājā rājyaṃ tadanvabhūt // MatsP_24.21

ahanyahani devendraṃ draṣṭuṃ yāti sa rājarāṭ 
kadācidāruhya rathaṃ dakṣiṇāmbaracāriṇam // MatsP_24.22

sārdhamarkeṇa so 'paśyan nīyamānāmathāmbare 
keśinā dānavendreṇa citralekhāmathorvaśīm // MatsP_24.23

taṃ vinirjitya samare vividhāyudhapāṇinā 
budhaputreṇa vāyavyam astraṃ muktvā yaśo 'rthinā // MatsP_24.24

tathā śakro 'pi samare yena caivaṃ vinirjitaḥ 
mitratvam agamad devair dadāv indrāya corvaśīm // MatsP_24.25

tataḥprabhṛti mitratvam agamat pākaśāsanaḥ 
sarvalokātiśāyitvaṃ balamūrjo yaśaḥ śriyam // MatsP_24.26

prādādvajrīti saṃtuṣṭo geyatāṃ bharatena ca 
sā purūravasaḥ prītyā gāyantī caritaṃ mahat // MatsP_24.27

lakṣmīsvayaṃvaraṃ nāma bharatena pravartitam 
menakāmurvaśīṃ rambhāṃ nṛtyateti tadādiśat // MatsP_24.28

nanarta salayaṃ tatra lakṣmīrūpeṇa corvaśī 
sā purūravasaṃ dṛṣṭvā nṛtyantī kāmapīḍitā // MatsP_24.29

vismṛtābhinayaṃ sarvaṃ yatpurā bharatoditam 
śaśāpa bharataḥ krodhād viyogādasya bhūtale // MatsP_24.30

pañcapañcāśadabdāni latā sūkṣmā bhaviṣyasi 
purūravāḥ piśācatvaṃ tatraivānubhaviṣyati // MatsP_24.31

tatastamurvaśī gatvā bhartāramakarocciram 
śāpānte bharatasyātha urvaśī budhasūnutaḥ // MatsP_24.32

ajījanatsutānaṣṭau nāmatastānnibodhata 
āyur dṛḍhāyur aśvāyur dhanāyur dhṛtimānvasuḥ // MatsP_24.33

śucividyaḥ śatāyuśca sarve divyabalaujasaḥ 
āyuṣo nahuṣaḥ putrau vṛddhaśarmā tathaiva ca // MatsP_24.34

rajirdambho vipāpmā ca vīrāḥ pañca mahārathāḥ 
rajeḥ putraśataṃ jajñe rājeyamiti viśrutam // MatsP_24.35

rajirārādhayāmāsa nārāyaṇamakalmaṣam 
tapasā toṣito viṣṇur varānprādānmahīpate // MatsP_24.36

devāsuramanuṣyāṇām abhūtsa vijayī tadā 
atha devāsuraṃ yuddham abhūd varṣaśatatrayam // MatsP_24.37

prahlādaśakrayorbhīmaṃ na kaścidvijayī tayoḥ 
tato devāsuraiḥ pṛṣṭaḥ prāha devaścaturmukhaḥ // MatsP_24.38

anayorvijayī kaḥ syād rajiryatreti so 'bravīt 
jayāya prārthito rājā sahāyastvaṃ bhavasva naḥ // MatsP_24.39

daityaiḥ prāha yadi svāmī vo bhavāmi tatastvalam 
nāsuraiḥ pratipannaṃ tat pratipannaṃ suraistathā // MatsP_24.40

svāmī bhava tvamasmākaṃ saṃgrāme nāśaya dviṣaḥ 
tato vināśitāḥ sarve ye 'vadhyā vajrapāṇinā // MatsP_24.41

putratvamagamattuṣṭas tasyendraḥ karmaṇā vibhuḥ 
dattvendrāya tadā rājyaṃ jagāma tapase rajiḥ // MatsP_24.42

rajiputraistadācchinnaṃ balādindrasya vaibhavam 
yajñabhāgaṃ ca rājyaṃ ca tapobalaguṇānvitaiḥ // MatsP_24.43

rājyabhraṣṭastadā śakro rajiputrairnipīḍitaḥ 
prāha vācaspatiṃ dīnaḥ pīḍito 'smi rajeḥ sutaiḥ // MatsP_24.44

na yajñabhāgo rājyaṃ me nirjitaśca bṛhaspate 
rājyalābhāya me yatnaṃ vidhatsva dhiṣaṇādhipa // MatsP_24.45

tato bṛhaspatiḥ śakram akarodbaladarpitam 
grahaśāntividhānena pauṣṭikena ca karmaṇā // MatsP_24.46

gatvātha mohayāmāsa rajiputrānbṛhaspatiḥ 
jinadharmaṃ samāsthāya vedabāhyaṃ sa vedavit // MatsP_24.47

vedatrayīparibhraṣṭāṃś cakāra dhiṣaṇādhipaḥ 
vedabāhyānparijñāya hetuvādasamanvitān // MatsP_24.48

jaghāna śakro vajreṇa sarvāndharmabahiṣkṛtān 
nahuṣasya pravakṣyāmi putrānsaptaiva dhārmikān // MatsP_24.49

yatiryayātiḥ saṃyātir udbhavaḥ pācireva ca 
śaryātirmeghajātiśca saptaite vaṃśavardhanāḥ // MatsP_24.50

yatiḥ kumārabhāve 'pi yogī vaikhānaso 'bhavat 
yayātiścākarodrājyaṃ dharmaikaśaraṇaḥ sadā // MatsP_24.51

śarmiṣṭhā tasya bhāryābhūd duhitā vṛṣaparvaṇaḥ 
bhārgavasyātmajā tadvad devayānī ca suvratā // MatsP_24.52

yayāteḥ pañca dāyādās tānpravakṣyāmi nāmataḥ 
devayānī yaduṃ putraṃ turvasuṃ cāpyajījanat // MatsP_24.53

tathā druhyumanuṃ pūruṃ śarmiṣṭhājanayatsutān 
yaduḥ pūruścābhavatāṃ teṣāṃ vaṃśavivardhanau // MatsP_24.54

yayātirnāhuṣaścāsīd rājā satyaparākramaḥ 
pālayāmāsa sa mahīm īje ca vidhivanmakhaiḥ // MatsP_24.55

atibhaktyā pitṝnarcya devāṃśca prayataḥ sadā 
athājayatprajāḥ sarvā yayātiraparājitaḥ // MatsP_24.56

sa śāśvatīḥ samā rājā prajā dharmeṇa pālayan 
jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm // MatsP_24.57

jarābhibhūtaḥ putrān sa rājā vacanamabravīt 
yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca pārthivaḥ // MatsP_24.58

yauvanena calānkāmān yuvā yuvatibhiḥ saha 
vihartum ahamicchāmi sāhāyyaṃ kurutātmajāḥ // MatsP_24.59

taṃ putro devayāneyaḥ pūrvajo yadurabravīt 
sāhāyyaṃ bhavataḥ kāryam asmābhiryauvanena kim // MatsP_24.60

yayātirabravīt putrāñ jarā me pratigṛhyatām 
yauvanenātha bhavatāṃ careyaṃ viṣayānaham // MatsP_24.61

yajato dīrghasattrairme śāpāccośanaso muneḥ 
kāmārthaḥ parihīno me 'tṛpto 'haṃ tena putrakāḥ // MatsP_24.62

svakīyena śarīreṇa jarāmenāṃ praśāstu vaḥ 
ahaṃ tanvābhinavayā yuvā kāmānavāpnuyām // MatsP_24.63

na te 'sya pratyagṛhṇanta yaduprabhṛtayo jarām 
caturastānsa rājarṣir aśapacceti naḥ śrutam // MatsP_24.64

tamabravīttataḥ pūruḥ kanīyānsatyavikramaḥ 
jarāṃ mā dehi navayā tanvā me yauvanātsukhī // MatsP_24.65

ahaṃ jarāṃ tavādāya rājye sthāsyāmi cājñayā 
evamuktaḥ sa rājarṣis tapovīryasamāśrayāt // MatsP_24.66

saṃsthāpayāmāsa jarāṃ tadā putre mahātmani 
pauraveṇātha vayasā rājā yauvanamāsthitaḥ // MatsP_24.67

yayāteścātha vayasā rājyaṃ pūrurakārayat 
tato varṣasahasrānte yayātiraparājitaḥ // MatsP_24.68

atṛpta iva kāmānāṃ pūruṃ putramuvāca ha 
tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ // MatsP_24.69

pauravo vaṃśa ityeṣa khyātiṃ loke gamiṣyati 
tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye 'bhiṣicya ca // MatsP_24.70

kālena mahatā paścāt kāladharmam upeyivān 
pūruvaṃśaṃ pravakṣyāmi śṛṇudhvamṛṣisattamāḥ 
yatra te bhāratā jātā bharatānvayavardhanāḥ // MatsP_24.71


matsya-purāṇa 25

kimarthaṃ pauravo vaṃśaḥ śreṣṭhatvaṃ prāpa bhūtale 
jyeṣṭhasyāpi yadorvaṃśaḥ kimarthaṃ hīyate śriyā // MatsP_25.1

anyadyayāticaritaṃ sūta vistarato vada 
yasmāttatpuṇyamāyuṣyam abhinandyaṃ surairapi // MatsP_25.2

etadeva purā pṛṣṭaḥ śatānīkena śaunakaḥ 
puṇyaṃ pavitramāyuṣyaṃ yayāticaritaṃ mahat // MatsP_25.3

yayātiḥ pūrvajo 'smākaṃ daśamo yaḥ prajāpateḥ 
kathaṃ sa śukratanayāṃ lebhe paramadurlabhām // MatsP_25.4

etadicchāmyahaṃ śrotuṃ vistareṇa tapodhana 
ānupūrvyācca me śaṃsa pūrorvaṃśadharānnṛpān // MatsP_25.5

yayātirāsīdrājarṣir devarājasamadyutiḥ 
taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā // MatsP_25.6

tatte 'haṃ sampravakṣyāmi pṛcchato rājasattama 
devayānyāśca saṃyogaṃ yayāternāhuṣasya ca // MatsP_25.7

surāṇāmasurāṇāṃ ca samajāyata vai mithaḥ 
aiśvaryaṃ prati saṃgharṣas trailokye sacarācare // MatsP_25.8

jigīṣayā tato devā vavrurāṅgirasaṃ munim 
paurohitye ca yajñārthe kāvyaṃ tūśanasaṃ pare // MatsP_25.9

brāhmaṇau tāv ubhau nityam anyonyaṃ spardhinau bhṛśam 
tatra devā nijaghnuryān dānavān yudhi saṃgatān // MatsP_25.10

tānpunar jīvayāmāsa kāvyo vidyābalāśrayāt 
tataste punarutthāya yodhayāṃcakrire surān // MatsP_25.11

asurāstu nijaghnuryān surānsamaramūrdhani 
na tānsaṃjīvayāmāsa bṛhaspatirudāradhīḥ // MatsP_25.12

na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān 
saṃjīvanīṃ tato devā viṣādamagamanparam // MatsP_25.13

atha devā bhayodvignāḥ kāvyāduśanasastadā 
ūcuḥ kacamupāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ // MatsP_25.14

bhajamānānbhajasvāsmān kuru sāhāyyamuttamam 
yāsau vidyā nivasati brāhmaṇe 'mitatejasi // MatsP_25.15

śukre tāmāhara kṣipraṃ bhāgabhāṅno bhaviṣyasi 
vṛṣaparvaṇaḥ samīpe 'sau śakyo draṣṭuṃ tvayā dvijaḥ // MatsP_25.16

rakṣate dānavāṃstatra na sa rakṣatyadānavān 
tam ārādhayituṃ śakto nānyaḥ kaścidṛte tvayā // MatsP_25.17

devayānī ca dayitā sutā tasya mahātmanaḥ 
tām ārādhayituṃ śakto nānyaḥ kaścana vidyate // MatsP_25.18

śīladākṣiṇyamādhuryair ācāreṇa damena ca 
devayānyāṃ tu tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam // MatsP_25.19

tadā hi preṣito devaiḥ samīpe vṛṣaparvaṇaḥ 
tathetyuktvā tu sa prāyād bṛhaspatisutaḥ kacaḥ // MatsP_25.20

sa gatvā tvarito rājan devaiḥ sampūjitaḥ kacaḥ 
asurendrapure śukraṃ praṇamyedamuvāca ha // MatsP_25.21

ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣādbṛhaspateḥ 
nāmnā kaceti vikhyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān // MatsP_25.22

brahmacaryaṃ cariṣyāmi tvayyahaṃ paramaṃ guro 
anumanyasva māṃ brahman sahasraparivatsarān // MatsP_25.23

kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ 
arcayiṣye 'hamarcyaṃ tvām arcito 'stu bṛhaspatiḥ // MatsP_25.24

kacastu taṃ tathetyuktvā pratijagrāha tadvratam 
ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam // MatsP_25.25

vrataṃ ca vratakālaṃ ca yathoktaṃ pratyagṛhṇata 
ārādhayannupādhyāyaṃ devayānīṃ ca bhārata // MatsP_25.26

nityamārādhayiṣyaṃstāṃ yuvā yauvanagocarām 
gāyannṛtyanvādayaṃśca devayānīmatoṣayat // MatsP_25.27

saṃśīlayandevayānīṃ kanyāṃ samprāptayauvanām 
puṣpaiḥ phalaiḥ preṣaṇaiśca toṣayāmāsa bhārgavīm // MatsP_25.28

devayānyapi taṃ vipraṃ niyamavratacāriṇam 
anugāyantī lalanā rahaḥ paryacarattadā // MatsP_25.29

pañca varṣaśatānyevaṃ kacasya carato bhṛśam 
tattattīvraṃ vrataṃ buddhvā dānavāstaṃ tataḥ kacam // MatsP_25.30

gā rakṣantaṃ vane dṛṣṭvā rahasyenamamarṣitāḥ 
jaghnur bṛhaspater dveṣān nijarakṣārtham eva ca // MatsP_25.31

hatvā sālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam 
tato gāvo nivṛttāstā agopāḥ svaniveśanam // MatsP_25.32

tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt 
uvāca vacanaṃ kāle devayānyatha bhārgavam // MatsP_25.33

hutaṃ caivāgnihotraṃ te sūryaścāstaṃ gataḥ prabho 
agopāścāgatā gāvaḥ kacastāta na dṛśyate // MatsP_25.34

vyaktaṃ hato dhṛto vāpi kacastāta bhaviṣyati 
taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmyaham // MatsP_25.35

athehyehīti śabdena mṛtaṃ saṃjīvayāmyaham 
tataḥ saṃjīvanīṃ vidyāṃ prayuktvā kacamāhvayat // MatsP_25.36

āhūtaḥ prādurabhavat kacaḥ śukraṃ nanāma sa 
hato 'hamiti cācakhyau rākṣasair dhiṣaṇātmajaḥ // MatsP_25.37

sa punardevayānyuktaḥ puṣpāhāre yadṛcchayā 
vanaṃ yayau kaco vipraḥ paṭhanbrahma ca śāśvatam // MatsP_25.38

vane puṣpāṇi cinvantaṃ dadṛśur dānavāśca tam 
tato 'dvitīyaṃ taṃ hatvā dagdhaṃ kṛtvā ca cūrṇavat 
prāyacchan brāhmaṇāyaiva surāyāmasurāstadā // MatsP_25.39

devayānyatha bhūyo 'pi pitaraṃ vākyamabravīt 
puṣpāhārapreṣaṇakṛt kacastāta na dṛśyate // MatsP_25.40

vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati 
taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmi te // MatsP_25.41

bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ 
vidyayā jīvito 'pyevaṃ hanyate karavāṇi kim // MatsP_25.42

mainaṃ śuco mā ruda devayāni na tvādṛśī martyamanu praśocet 
yasyāstava brahma ca brāhmaṇāśca sendrāśca devā vasavo 'śvinau ca // MatsP_25.43

suradviṣaścaiva jagacca sarvam upasthitaṃ mattapasaḥ prabhāvāt 
aśakyo 'yaṃ jīvayituṃ dvijātiḥ saṃjīvito yo vadhyate caiva bhūyaḥ // MatsP_25.44

yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā taponidhiḥ 
ṛṣeḥ suputraṃ tamathāpi pautraṃ kathaṃ na śoce yamahaṃ na rudyām // MatsP_25.45

sa brahmacārī ca tapodhanaśca sadotthitaḥ karmasu caiva dakṣaḥ 
kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco 'bhirūpaḥ // MatsP_25.46

sa tv evamukto devayānyā maharṣiḥ saṃrambheṇa vyājahārātha kāvyaḥ 
asaṃśayaṃ māmasurā dviṣanti ye me śiṣyānāgatānsūdayanti // MatsP_25.47

abrāhmaṇaṃ kartumicchanti raudrā ebhir vyarthaṃ prastuto dānavairhi 
tatkarmaṇāpyasya bhavedihāntaḥ kaṃ brahmahatyā na dahedapīndram // MatsP_25.48

sa tenāpṛṣṭo vidyayā copahūtaḥ śanairvācaṃ jaṭhare vyājahāra 
tamabravītkena cehopanīto mamodare tiṣṭhasi brūhi vatsa // MatsP_25.49

bhavatprasādānna jahāti māṃ smṛtiḥ sarvaṃ smareyaṃ yacca yathā ca vṛttam 
na tv evaṃ syāttapasaḥ kṣayo me tata kleśaṃ ghorataraṃ smarāmi // MatsP_25.50

asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya 
brāhmīṃ māyāṃ tv āsurī tv atra māyā tvayi sthite katham evābhibādhate // MatsP_25.51

kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya 
nānyatra kukṣermama bhedanācca dṛśyet kaco madgato devayāni // MatsP_25.52

dvau māṃ śokāv agnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ 
kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā // MatsP_25.53

saṃsiddharūpo 'si bṛhaspateḥ suta yattvāṃ bhaktaṃ bhajate devayānī 
vidyāmimāṃ prāpnuhi jīvanīṃ tvaṃ na cedindraḥ kacarūpī tvamadya // MatsP_25.54

na nivartetpunarjīvan kaścidanyo mamodarāt 
brāhmaṇaṃ varjayitvaikaṃ tasmādvidyām avāpnuhi // MatsP_25.55

putro bhūtvā niṣkramasvodarānme bhittvā kukṣiṃ jīvaya māṃ ca tāta 
avekṣethā dharmavatīmavekṣāṃ guroḥ sakāśātprāpya vidyāṃ savidyaḥ // MatsP_25.56

guroḥ sakāśātsamavāpya vidyāṃ bhittvā kukṣiṃ nirvicakrāma vipraḥ 
prāleyādreḥ śuklamudbhidya śṛṅgaṃ rātryāgame paurṇamāsyāmivenduḥ // MatsP_25.57

dṛṣṭvā ca taṃ patitaṃ vedarāśim utthāpayāmāsa tataḥ kaco 'pi 
vidyāṃ siddhāṃ tāmavāpyābhivādya tataḥ kacastaṃ gurumityuvāca // MatsP_25.58

nidhiṃ nidhīnāṃ varadaṃ varāṇāṃ ye nādriyante gurumarcanīyam 
prāleyādriprojjvaladbhālasaṃsthaṃ pāpāṃllokāṃste vrajantyapratiṣṭhāḥ // MatsP_25.59

surāpānād vañcanāt prāpayitvā saṃjñānāśaṃ cetasaścāpi ghoram 
dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena // MatsP_25.60

samanyurutthāya mahānubhāvas tadośanā viprahitaṃ cikīrṣuḥ 
kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpānaṃ pratyasau jātaśaṅkaḥ // MatsP_25.61

yo brāhmaṇo 'dyaprabhṛtīha kaścin mohātsurāṃ pāsyati mandabuddhiḥ 
apetadharmā brahmahā caiva sa syādasmiṃlloke garhitaḥ syātpare ca // MatsP_25.62

mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke 
santo viprāḥ śuśruvāṃso gurūṇāṃ devā daityāścopaśṛṇvantu sarve // MatsP_25.63

itīdamuktvā sa mahāprabhāvas taponidhīnāṃ nidhir aprameyaḥ 
tāndānavāṃścaiva nigūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca // MatsP_25.64

ācakṣe vo dānavā bāliśāḥ stha śiṣyaḥ kaco vatsyati matsamīpe 
saṃjīvanīṃ prāpya vidyāṃ mayāyaṃ tulyaprabhāvo brāhmaṇo brahmabhūtaḥ // MatsP_25.65

guroruṣya sakāśe ca daśa varṣaśatāni saḥ 
anujñātaḥ kaco gantum iyeṣa tridaśālayam // MatsP_25.66


matsya-purāṇa 26

samāpitavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā 
prasthitaṃ tridaśāvāsaṃ devayānīdamabravīt // MatsP_26.1

ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca 
bhrājase vidyayā caiva tapasā ca damena ca // MatsP_26.2

ṛṣir yathāṅgirā mānyaḥ piturmama mahāyaśāḥ 
tathā mānyaśca pūjyaśca mama bhūyo bṛhaspatiḥ // MatsP_26.3

evaṃ jñātvā vijānīhi yadbravīmi tapodhana 
vratasthe niyamopete yathā vartāmyahaṃ tvayi // MatsP_26.4

sa samāpitavidyo māṃ bhaktāṃ na tyaktumarhasi 
gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam // MatsP_26.5

pūjyo mānyaśca bhagavān yathā mama pitā tava 
tathā tvamanavadyāṅgi pūjanīyatamā matā // MatsP_26.6

ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ 
tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama // MatsP_26.7

yathā mama gururnityaṃ mānyaḥ śukraḥ pitā tava 
devayāni tathaiva tvaṃ naivaṃ māṃ vaktumarhasi // MatsP_26.8

guruputrasya putro me na tu tvamasi me pituḥ 
tasmānmānyaśca pūjyaśca mamāpi tvaṃ dvijottama // MatsP_26.9

asurairhanyamāne tu kace tvayi punaḥ punaḥ 
tadāprabhṛti yā prītis tāṃ tvameva smarasva me // MatsP_26.10

sauhārde cānurāge ca vettha me bhaktimuttamām 
na māmarhasi dharmajña tyaktuṃ bhaktāmanāgasam // MatsP_26.11

aniyojye niyoge māṃ niyunakṣi śubhavrate 
prasīda subhrūrmahyaṃ tvaṃ guror gurutarā śubhe // MatsP_26.12

yatroṣitaṃ viśālākṣi tvayā candranibhānane 
tatrāhamuṣito bhadre kukṣau kāvyasya bhāmini // MatsP_26.13

bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane 
sukhenādhyuṣito bhadre na manyurvidyate mama // MatsP_26.14

āpṛcche tvāṃ gamiṣyāmi śivamastvatha me pathi 
avirodhena dharmasya smartavyo 'smi kathāntare 
apramattodyatā nityam ārādhaya guruṃ mama // MatsP_26.15

daityairhatastvaṃ yadbhartṛbuddhyā tvaṃ rakṣito mayā 
yadi māṃ dharmakāmārthaṃ pratyākhyāsyasi dharmataḥ // MatsP_26.16

tataḥ kaca na te vidyā siddhimeṣā gamiṣyati // MatsP_26.17

guruputrīti kṛtvāhaṃ pratyākhyāsye na doṣataḥ 
guruṇā cābhyanujñātaḥ kāmameva śapasva mām // MatsP_26.18

ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā 
śaptuṃ nārho 'smi kalyāṇi kāmato 'dya ca dharmataḥ // MatsP_26.19

tasmādbhavatyā yaḥ kāmo na tathā sambhaviṣyati 
ṛṣiputro na te kaścij jātu pāṇiṃ grahīṣyati // MatsP_26.20

phaliṣyati na me vidyā tvadvacaśceti tattayā 
adhyāpayiṣyāmi ca yaṃ tasya vidyā phaliṣyati // MatsP_26.21

evamuktvā nṛpaśreṣṭha devayānīṃ kacastadā 
tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ // MatsP_26.22

tamāgatamabhiprekṣya devāḥ sendrapurogamāḥ 
bṛhaspatiṃ sabhājyedaṃ kacamāhurmudānvitāḥ // MatsP_26.23

tvaṃ kacāsmaddhitaṃ karma kṛtavānmahadadbhutam 
na te yaśaḥ praṇaśitā bhāgabhākca bhaviṣyasi // MatsP_26.24


matsya-purāṇa 27

kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ 
kacādavetya tāṃ vidyāṃ kṛtārthā bharatarṣabha // MatsP_27.1

sarva eva samāgamya śatakratumathābruvan 
kālastvadvikramasyādya jahi śatrūnpuraṃdara // MatsP_27.2

evamuktastu saha tais tridaśair maghavāṃstadā 
tathetyuktvopacakrāma so 'paśyadvipine striyaḥ // MatsP_27.3

krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame 
vāyurbhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat // MatsP_27.4

tato jalāt samuttīrya tāḥ kanyāḥ sahitāstadā 
vastrāṇi jagṛhustāni yathāsaṃsthānyanekaśaḥ // MatsP_27.5

tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā 
vyatikramamajānantī duhitā vṛṣaparvaṇaḥ // MatsP_27.6

tatastayor mithastatra virodhaḥ samajāyata 
devayānyāśca rājendra śarmiṣṭhāyāśca tatkṛte // MatsP_27.7

kasmādgṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri 
samudācārahīnāyā na te śreyo bhaviṣyati // MatsP_27.8

āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama 
stauti pṛcchati cābhīkṣṇaṃ nīcasthaḥ suvinītavat // MatsP_27.9

yācatastvaṃ ca duhitā stuvataḥ pratigṛhṇataḥ 
sutāhaṃ stūyamānasya dadato na tu gṛhṇataḥ // MatsP_27.10

anāyudhā sāyudhāyāḥ kiṃ tvaṃ kupyasi bhikṣuki 
lapsyase pratiyoddhāraṃ na ca tvāṃ gaṇayāmyaham // MatsP_27.11

sā vismayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi 
śarmiṣṭhā prākṣipatkūpe tataḥ svapuramāviśat // MatsP_27.12

hateyamiti vijñāya śarmiṣṭhā pāpaniścayā 
anavekṣya yayau tasmāt krodhavegaparāyaṇā // MatsP_27.13

atha taṃ deśamabhyāgād yayātirnahuṣātmajaḥ 
śrāntayugyaḥ śrāntarūpo mṛgalipsuḥ pipāsitaḥ // MatsP_27.14

nāhuṣiḥ prekṣamāṇo hi sa nipāne gatodake 
dadarśa kanyāṃ tāṃ tatra dīptāmagniśikhām iva // MatsP_27.15

tāmapṛcchatsa dṛṣṭvaiva kanyāmamaravarṇinīm 
sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā // MatsP_27.16

kā tvaṃ cārumukhī śyāmā sumṛṣṭamaṇikuṇḍalā 
dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā // MatsP_27.17

kathaṃ ca patitā hy asmin kūpe vīruttṛṇāvṛte 
duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame // MatsP_27.18

yo 'sau devairhatān daityān utthāpayati vidyayā 
tasya śukrasya kanyāhaṃ tvaṃ māṃ nūnaṃ na budhyase // MatsP_27.19

eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ 
samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ // MatsP_27.20

jānāmi tvāṃ ca saṃśāntaṃ vīryavantaṃ yaśasvinam 
tasmānmāṃ patitāṃ kūpād asmād uddhartumarhasi // MatsP_27.21

tāmatha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ 
gṛhītvā dakṣiṇe pāṇāv ujjahāra tato 'vaṭāt // MatsP_27.22

uddhṛtya caināṃ tarasā tasmātkūpānnarādhipaḥ 
āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau // MatsP_27.23

gate tu nāhuṣe tasmin devayānyapi ninditā 
uvāca śokasaṃtaptā ghūrṇikāmāgatāṃ punaḥ // MatsP_27.24

tvaritaṃ ghūrṇike gaccha sarvamācakṣva me pituḥ 
nedānīṃ tu pravekṣyāmi nagaraṃ vṛṣaparvaṇaḥ // MatsP_27.25

sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram 
dṛṣṭvā kāvyamuvācedaṃ kampamānā vicetanā // MatsP_27.26

ācakhyau ca mahābhāgā devayānī vane hatā 
śarmiṣṭhayā mahāprājña duhitrā vṛṣaparvaṇaḥ // MatsP_27.27

śrutvā duhitaraṃ kāvyas tadā śarmiṣṭhayā hatām 
tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane // MatsP_27.28

dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tapovane 
bāhubhyāṃ sampariṣvajya duḥkhito vākyamabravīt // MatsP_27.29

ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ 
manye duścaritaṃ te 'sti tasyeyaṃ niṣkṛtiḥ kṛtā // MatsP_27.30

niṣkṛtir vāstu vā māstu śṛṇuṣvāvahito mama 
śarmiṣṭhayā yaduktāsmi duhitrā vṛṣaparvaṇaḥ // MatsP_27.31

satyaṃ kilaitatsā prāha daityānāmasmi gāyanā 
evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī // MatsP_27.32

vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam 
stuvato duhitāsi tvaṃ yācataḥ pratigṛhṇataḥ // MatsP_27.33

sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ 
iti māmāha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ 
krodhasaṃraktanayanā darpapūrṇānanā tataḥ // MatsP_27.34

yadyahaṃ stuvatastāta duhitā pratigṛhṇataḥ 
prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā // MatsP_27.35

stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ 
atastvaṃ stūyamānasya duhitā devayānyasi // MatsP_27.35

vṛṣaparvaiva tadveda śakro rājā ca nāhuṣaḥ 
acintyaṃ brahma nirdvaṃdvam aiśvaraṃ hi balaṃ mama // MatsP_27.37


matsya-purāṇa 28

yaḥ pareṣāṃ naro nityam ativādāṃstitikṣati 
devayāni vijānīhi tena sarvamidaṃ jitam // MatsP_28.1

yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā 
sa yantetyucyate sadbhir na yo raśmiṣu lambate // MatsP_28.2

yaḥ samutpatitaṃ krodham akrodhane niyacchati 
devayāni vijānīhi tena sarvamidaṃ jitam // MatsP_28.3

yaḥ samutpatitaṃ kopaṃ kṣamayaiva nirasyati 
yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate // MatsP_28.4

yastu bhāvayate dharmaṃ yo 'timātraṃ titikṣati 
yaśca tapto na tapati bhṛśaṃ so 'rthasya bhājanam // MatsP_28.5

yo yajedaśvamedhena māsi māsi śataṃ samāḥ 
yastu kupyenna sarvasya tayorakrodhano varaḥ // MatsP_28.6

ye kumārāḥ kumāryaśca vairaṃ kuryuracetasaḥ 
naitatprājñastu kurvīta viduste na balābalam // MatsP_28.7

vedāhaṃ tāta bālāpi kāryāṇāṃ tu gatāgatam 
krodhe caivātivāde vā kāryasyāpi balābale // MatsP_28.8

śiṣyasyāśiṣyavṛttaṃ hi na kṣantavyaṃ bubhūṣuṇā 
asatsaṃkīrṇavṛtteṣu vāso mama na rocate // MatsP_28.9

puṃso ye nābhinandanti vṛttenābhijanena ca 
na teṣu nivasetprājñaḥ śreyorthī pāpabuddhiṣu // MatsP_28.10

ye nainamabhijānanti vṛttenābhijanena ca 
teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate // MatsP_28.11

tanme mathnāti hṛdayam agnikalpamivāraṇam 
vāgduruktaṃ mahāghoraṃ duhiturvṛṣaparvaṇaḥ // MatsP_28.12

na hy ato duṣkaraṃ manye tāta lokeṣvapi triṣu 
yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate // MatsP_28.13


matsya-purāṇa 29

tataḥ kāvyo bhṛguśreṣṭhaḥ samanyurupagamya ha 
vṛṣaparvāṇam āsīnam ityuvācāvicārayan // MatsP_29.1

nādharmaścarito rājan sadyaḥ phalati gaur iva 
śanairāvartyamānastu mūlānyapi nikṛntati // MatsP_29.2

yadi nātmani putreṣu na cetpaśyati naptṛṣu 
pāpamācaritaṃ karma trivargamativartate // MatsP_29.3

phalatyevaṃ dhruvaṃ pāpaṃ gurubhuktamivodare 
yadā ghātayase vipraṃ kacamāṅgirasaṃ tadā // MatsP_29.4

apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam 
vadhādanarhatastasya vadhācca duhiturmama // MatsP_29.5

vṛṣaparvannibodha tvaṃ tyakṣyāmi tvāṃ sabāndhavam 
sthātuṃ tvadviṣaye rājan na śaknomi tvayā saha // MatsP_29.6

adyaivamabhijānāmi daityaṃ mithyāpralāpinam 
yatastvamātmanodīrṇāṃ duhitāṃ kimupekṣase // MatsP_29.7

nāvadyaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava 
tvayi satyaṃ ca dharmaśca tatprasīdatu māṃ bhavān // MatsP_29.8

adyāsmānapahāya tvam ito yāsyasi bhārgava 
samudraṃ sampravekṣyāmi nānyadasti parāyaṇam // MatsP_29.9

samudraṃ praviśadhvaṃ vo diśo vā vrajatāsurāḥ 
duhiturnāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me // MatsP_29.10

prasādyatāṃ devayānī jīvitaṃ yatra me sthitam 
yogakṣemakaraste 'ham indrasyeva bṛhaspatiḥ // MatsP_29.11

yatkiṃcid asurendrāṇāṃ vidyate vasu bhārgava 
bhuvi hastirathāśvaṃ vā tasya tvaṃ mama ceśvaraḥ // MatsP_29.12

yatkiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura 
tasyeśvaro 'smi yadyetad devayānī prasādyatām // MatsP_29.13

tatastu tvaritaḥ śukras tena rājñā samaṃ yayau 
uvāca caināṃ subhage pratipannaṃ vacastava // MatsP_29.14

yadi tvamīśvarastāta rājño vittasya bhārgava 
nābhijānāmi tatte 'haṃ rājā vadatu māṃ svayam // MatsP_29.15

yaṃ kāmamabhijānāsi devayāni śucismite 
tatte 'haṃ sampradāsyāmi yadyapi syātsudurlabham // MatsP_29.16

dāsīṃ kanyāsahasreṇa śarmiṣṭhāmabhikāmaye 
anuyāsyati māṃ tatra yatra dāsyati me pitā // MatsP_29.17

uttiṣṭha dhātri gaccha tvaṃ śarmiṣṭhāṃ śīghramānaya 
yaṃ ca kāmayate kāmaṃ devayānī karotu tam // MatsP_29.18

tato dhātrī tatra gatvā śarmiṣṭhām idamabravīt 
uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukhamāvaha // MatsP_29.19

tyajati brāhmaṇaḥ śiṣyān devayānyā pracoditaḥ 
yaṃ sā kāmayate kāmaṃ sa kāryo 'tra tvayānaghe 
dāsītvam abhijātāsi devayānyāḥ suśobhane // MatsP_29.20

yaṃ ca kāmayate kāmaṃ karavāṇyahamadya tam 
mā gānmanyuvaśaṃ śukro devayānī ca matkṛte // MatsP_29.21

tataḥ kanyāsahasreṇa vṛtā śibikayā tadā 
piturnideśāttvaritā niścakrāma purottamāt // MatsP_29.22

ahaṃ kanyāsahasreṇa dāśī te paricārikā 
dhruvaṃ tvāṃ tatra yāsyāmi yatra dāsyati te pitā // MatsP_29.23

stuvato duhitā cāhaṃ yācataḥ pratigṛhṇataḥ 
stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi // MatsP_29.24

yena kenacidārtānāṃ jñātīnāṃ sukhamāvahet 
anuyāsyāmyahaṃ tatra yatra dāsyati te pitā // MatsP_29.25

pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ 
devayānī nṛpaśreṣṭha pitaraṃ vākyamabravīt // MatsP_29.26

praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama 
amoghaṃ tava vijñānam asti vidyābalaṃ ca te // MatsP_29.27

evamukto dvijaśreṣṭho duhitrā sumahāyaśāḥ 
praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ // MatsP_29.28


matsya-purāṇa 30

atha dīrgheṇa kālena devayānī nṛpottama 
vanaṃ tadaiva niryātā krīḍārthaṃ varavarṇinī // MatsP_30.1

tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā 
tameva deśaṃ samprāptā yathākāmaṃ cacāra sā // MatsP_30.2

tābhiḥ sakhībhiḥ sahitā sarvābhirmuditā bhṛśam 
krīḍantyo 'bhiratāḥ sarvāḥ pibantyo madhu mādhavam // MatsP_30.3

khādantyo vividhānbhakṣyān phalāni vividhāni ca 
punaśca nāhuṣo rājā mṛgalipsuryadṛcchayā // MatsP_30.4

tameva deśaṃ samprāpto jalalipsuḥ pratarṣitaḥ 
dadarśa devayānīṃ ca śarmiṣṭhāṃ tāśca yoṣitaḥ // MatsP_30.5

pibantyo lalanāstāśca divyābharaṇabhūṣitāḥ 
upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām // MatsP_30.6

rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām 
śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ // MatsP_30.7

dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite 
gotre ca nāmanī caiva dvayoḥ pṛcchāmyato hy aham // MatsP_30.8

ākhyāsyāmyaham ādatsva vacanaṃ me narādhipa 
śuko nāmāsuraguruḥ sutāṃ jānīhi tasya mām // MatsP_30.9

iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī 
duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ // MatsP_30.10

kathaṃ tu te sakhī dāsī kanyeyaṃ varavarṇinī 
asurendrasutā subhūḥ paraṃ kautūhalaṃ hi me // MatsP_30.11

sarvameva naravyāghra vidhānamanuvartate 
vidhinā vihitaṃ jñātvā mā vicitraṃ manaḥ kṛthāḥ // MatsP_30.12

rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca 
kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me // MatsP_30.13

brahmacaryeṇa vedo me kṛtsnaḥ śrutipathaṃ gataḥ 
rājāhaṃ rājaputraśca yayātiriti viśrutaḥ // MatsP_30.14

kena cārthena nṛpate hy enaṃ deśaṃ samāgataḥ 
jighṛkṣurvāri yatkiṃcid athavā mṛgalipsayā // MatsP_30.15

mṛgalipsurahaṃ bhadre pānīyārtham ihāgataḥ 
bahudhāpyanuyukto 'smi tvam anujñātumarhasi // MatsP_30.16

dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha 
tvadadhīnāsmi bhadraṃ te sakhe bhartā ca me bhava // MatsP_30.17

viddhyauśanasi bhadraṃ te na tvadarho 'smi bhāmini 
avivāhyāḥ sma rājāno devayāni pitustava // MatsP_30.18

saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ brahmaṇi saṃśritam 
ṛṣiśca ṛṣiputraśca nāhuṣādya bhajasva mām // MatsP_30.19

ekadehodbhavā varṇāś catvāro 'pi varānane 
pṛthagdharmāḥ pṛthakchaucās teṣāṃ vai brāhmaṇo varaḥ // MatsP_30.20

pāṇigraho nāhuṣāyaṃ na puṃbhiḥ sevitaḥ purā 
tvaṃ pāṇimagrahīdagre vṛṇomi tvāmahaṃ tataḥ // MatsP_30.21

kathaṃ tu me manasvinyāḥ pāṇimanyaḥ pumānspṛśet 
gṛhītamṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā // MatsP_30.22

kruddhādāśīviṣāt sarpāj jvalanātsarvatomukhāt 
durādharṣataro vipraḥ puruṣeṇa vijānatā // MatsP_30.23

kathamāśīviṣāt sarpāj jvalanāt sarvatomukhāt 
durādharṣataro vipra ityāttha puruṣarṣabha // MatsP_30.24

daśedāśīviṣastvekaṃ śastreṇaikaśca vadhyate 
hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ // MatsP_30.25

durādharṣataro vipras tasmādbhīru mato mama 
ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham // MatsP_30.26

dattāṃ vahasva pitrā māṃ tvaṃ hi rājanvṛto mayā 
ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ // MatsP_30.27

tvaritaṃ devayānyātha preṣitā piturātmanaḥ 
sarvaṃ nivedayāmāsa dhātrī tasmai yathātatham // MatsP_30.28

śrutvaiva ca sa rājānaṃ darśayāmāsa bhārgavaḥ 
dṛṣṭvaivam āgataṃ vipraṃ yayātiḥ pṛthivīpatiḥ // MatsP_30.29

vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ 
taṃ cāpyabhyavadatkāvyaḥ sāmnā paramavalgunā // MatsP_30.30

rājāyaṃ nāhuṣastāta durgame pāṇimagrahīt 
namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe // MatsP_30.31

vṛto 'nayā patirvīra sutayā tvaṃ mameṣṭayā 
gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja // MatsP_30.32

adharmo māṃ spṛśedevaṃ pāpam asyāśca bhārgava 
varṇasaṃkarato brahmann iti tvāṃ pravṛṇomyaham // MatsP_30.33

adharmāttvāṃ vimuñcāmi varaṃ varaya cepsitam 
asminvivāhe tvaṃ ślāghyo rahaḥ pāpaṃ nudāmi te // MatsP_30.34

vahasva bhāryāṃ dharmeṇa devayānīṃ śucismitām 
anayā saha samprītim atulāṃ samavāpnuhi // MatsP_30.35

iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī 
saṃpūjyā satataṃ rājan na caināṃ śayane hvaya // MatsP_30.36

evamukto yayātistu śukraṃ kṛtvā pradakṣiṇam 
jagāma svapuraṃ hṛṣṭaḥ so 'nujñāto mahātmanā // MatsP_30.37


matsya-purāṇa 31

yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham 
praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat // MatsP_31.1

devayānyāścānumate sutāṃ tāṃ vṛṣaparvaṇaḥ 
aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat // MatsP_31.2

vṛtāṃ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm 
vāsobhirannapānaiśca saṃvibhajya susaṃvṛtām // MatsP_31.3

devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ 
vijahāra bahūnabdān devavanmudito bhṛśam // MatsP_31.4

ṛtukāle tu samprāpte devayānī varāṅganā 
lebhe garbhaṃ prathamataḥ kumāraśca vyajāyata // MatsP_31.5

gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī 
dadarśa yauvanaṃ prāptā ṛtuṃ sā kamalekṣaṇā // MatsP_31.6

cintayāmāsa dharmajñā ṛtuprāptau ca bhāminī 
ṛtukālaśca samprāpto na kaścinme patirvṛtaḥ // MatsP_31.7

kiṃ prāptaṃ kiṃca kartavyaṃ kathaṃ kṛtvā sukhaṃ bhavet 
devayānī prasūtāsau vṛthāhaṃ prāptayauvanā // MatsP_31.8

yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam 
rājñā putraphalaṃ deyam iti me niścitā matiḥ 
apīdānīṃ sa dharmātmā raho me darśanaṃ vrajet // MatsP_31.9

atha niṣkramya rājāsau tasminkāle yadṛcchayā 
aśokavanikābhyāśe śarmiṣṭhāṃ prāpya vismitaḥ // MatsP_31.10

tamekaṃ rahasi dṛṣṭvā śarmiṣṭhā cāruhāsinī 
pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyamabravīt // MatsP_31.11

somaścendraśca vāyuśca yamaśca varuṇaśca vā 
tava vā nāhuṣa gṛhe kaḥ striyaṃ draṣṭumarhati // MatsP_31.12

rūpābhijanaśīlairhi tvaṃ rājanvettha māṃ sadā 
sā tvāṃ yāce prasādyeha rantumehi narādhipa // MatsP_31.13

vedmi tvāṃ śīlasampannāṃ daityakanyāmaninditām 
rūpaṃ tu te na paśyāmi sūcyagramapi ninditam // MatsP_31.14

māmabravīttadā śukro devayānīṃ yadāvaham 
neyam āhvayitavyā te śayane vārṣaparvaṇī // MatsP_31.15

na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle 
prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni // MatsP_31.16

pṛṣṭāstu sākṣye pravadanti cānyathā bhavanti mithyāvacanā narendra te 
ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantaṃ hy anṛtaṃ hinasti // MatsP_31.17

rājā pramāṇaṃ bhūtānāṃ sa vinaśyenmṛṣā vadan 
arthakṛcchramapi prāpya na mithyā kartumutsahe // MatsP_31.18

samāv etau matau rājan patiḥ sakhyāśca yaḥ patiḥ 
samaṃ vivāha ityāhuḥ sakhyā me 'si patiryataḥ // MatsP_31.19

dātavyaṃ yācamānasya hīti me vratamāhitam 
tvaṃ ca yācasi kāmaṃ māṃ brūhi kiṃ karavāṇi tat // MatsP_31.20

adharmāttrāhi māṃ rājan dharmaṃ ca pratipādaya 
tvatto 'patyavatī loke careyaṃ dharmamuttamam // MatsP_31.21

traya evādhanā rājan bhāryā dāsastathā sutaḥ 
yatte samadhigacchanti yasya te tasya taddhanam // MatsP_31.22

devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī 
sā cāhaṃ ca tvayā rājan bharaṇīyāṃ bhajasva mām // MatsP_31.23

evamuktastayā rājā tathyam ityabhijajñivān 
pūjayāmāsa śarmiṣṭhāṃ dharmaṃ ca pratipādayan // MatsP_31.24

sa samāgamya śarmiṣṭhāṃ yathākāmamavāpya ca 
anyonyaṃ cābhisaṃpūjya jagmatustau yathāgatam // MatsP_31.25

tasminsamāgame subhrūḥ śarmiṣṭhā vārṣaparvaṇī 
lebhe garbhaṃ prathamatas tasmānnṛpatisattamāt // MatsP_31.26

prajajñe ca tataḥ kāle rājñī rājīvalocanā 
kumāraṃ devagarbhābham ādityasamatejasam // MatsP_31.27


matsya-purāṇa 32

śrutvā kumāraṃ jātaṃ sā devayānī śucismitā 
cintayāviṣṭaduḥkhārtā śarmiṣṭhāṃ prati bhārata // MatsP_32.1

tato 'bhigamya śarmiṣṭhāṃ devayānyabravīdidam 
kimarthaṃ vṛjinaṃ subhrūḥ kṛtaṃ te kāmalubdhayā // MatsP_32.2

ṛṣir abhyāgataḥ kaścid dharmātmā vedapāragaḥ 
sa mayā tu varaḥ kāmaṃ yācito dharmasaṃhatam // MatsP_32.3

nāhamanyāyataḥ kāmam ācarāmi śucismite 
tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te // MatsP_32.4

padyetadevaṃ śarmiṣṭhe na manyurvidyate mama 
apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt // MatsP_32.5

śobhanaṃ bhīru satyaṃ cet kathaṃ sa jñāyate dvijaḥ 
gotranāmābhijanataḥ śrotumicchāmi taṃ dvijam // MatsP_32.6

ojasā tejasā caiva dīpyamānaṃ raviṃ yathā 
taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite // MatsP_32.7

anyonyamevam uktvā ca samprahasya ca te mithaḥ 
jagāma bhārgavī veśma tathyamityabhijānatī // MatsP_32.8

yayātirdevayānyāṃ tu putrāv ajanayannṛpaḥ 
yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau // MatsP_32.9

tasmādeva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī 
druhyaṃ cānuṃ ca pūruṃ ca trīnkumārānajījanat // MatsP_32.10

tataḥ kāle ca kasmiṃścid devayānī śucismitā 
yayātisahitā rājañ jagāma haritaṃ vanam // MatsP_32.11

dadarśa ca tadā tatra kumārāndevarūpiṇaḥ 
krīḍamānān tu visrabdhān vismitā cedamabravīt // MatsP_32.12

kasyaite dārakā rājan devaputropamāḥ śubhāḥ 
varcasā rūpataścaiva dṛśyante sadṛśāstava // MatsP_32.13

evaṃ pṛṣṭvā tu rājānaṃ kumārānparyapṛcchata 
kiṃ nāmadheyagotre vaḥ putrakā brāhmaṇaḥ pitā // MatsP_32.14

vibrūta me yathātathyaṃ śrotukāmāsmyato hy aham 
te 'darśayanpradeśinyā tameva nṛpasattamam // MatsP_32.15

śarmiṣṭhāṃ mātaraṃ caiva tasyā ūcuḥ kumārakāḥ 
ityuktvā sahitāstena rājānam upacakramuḥ // MatsP_32.16

nābhyanandata tānrājā devayānyās tadāntike 
rudantaste 'tha śarmiṣṭhām abhyayur bālakāstadā // MatsP_32.17

dṛṣṭvā teṣāṃ tu bālānāṃ praṇayaṃ pārthivaṃ prati 
buddhvā ca tattvato devī śarmiṣṭhāmidamabravīt // MatsP_32.18

madadhīnā satī kasmād akārṣīrvipriyaṃ mama 
tamevāsuradharmaṃ tvam āsthitā na bibheṣi kim // MatsP_32.19

yaduktamṛṣirityeva tatsatyaṃ cāruhāsini 
nyāyato dharmataścaiva carantī na bibhemi te // MatsP_32.20

yadā tvayā vṛto rājā vṛta eva tadā mayā 
sakhībhartā hi dharmeṇa bhartā bhavati śobhane // MatsP_32.21

pūjyāsi mama mānyā ca śreṣṭhā jyeṣṭhā ca brāhmaṇī 
tvatto hi me pūjyataro rājarṣiḥ kiṃ na vetsi tat // MatsP_32.22

śrutvā tasyāstato vākyaṃ devayānyabravīd idam 
rājannādyeha vatsyāmi vipriyaṃ me tvayā kṛtam // MatsP_32.23

sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām 
tūrṇaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā // MatsP_32.24

anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayannṛpaḥ 
nyavartata na sā caiva krodhasaṃraktalocanā // MatsP_32.25

avibruvantī kiṃcicca rājānaṃ sāśrulocanā 
acirādeva samprāptā kāvyasyośanaso 'ntikam // MatsP_32.26

sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā 
anantaraṃ yayātistu pūjayāmāsa bhārgavam // MatsP_32.27

adharmeṇa jito dharmaḥ pravṛttamadharottaram 
śarmiṣṭhā yātivṛttāsti duhitā vṛṣaparvaṇaḥ // MatsP_32.28

trayo 'syāṃ janitāḥ putrā rājñānena yayātinā 
durbhagāyā mama dvau tu putrau tāta bravīmi te // MatsP_32.29

dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha 
atikrāntaśca maryādāṃ kāvyaitatkathayāmi te // MatsP_32.30

dharmajñastvaṃ mahārāja yo 'dharmam akṛthāḥ priyam 
tasmājjarā tvām acirād dharṣayiṣyati durjayā // MatsP_32.31

ṛtuṃ yo yācyamānāyā na dadāti pumānvṛtaḥ 
bhrūṇahetyucyate brahman sa ceha brahmavādibhiḥ // MatsP_32.32

ṛtukāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ 
nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ // MatsP_32.33

ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha 
adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān // MatsP_32.34

na tv ahaṃ pratyavekṣyaste madadhīno 'si pārthiva 
mithyācaraṇadharmeṣu cauryaṃ bhavati nāhuṣa // MatsP_32.35

krodhenośanasā śapto yayātirnāhuṣastadā 
pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata // MatsP_32.36

atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha 
prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām // MatsP_32.37

nāhaṃ mṛṣā vadāmyetaj jarāṃ prāpto 'si bhūmipa 
jarāṃ tv etāṃ tvamanyasmin saṃkrāmaya yadīcchasi // MatsP_32.38

rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā 
yo dadyānme vayaḥ putras tadbhavānanumanyatām // MatsP_32.39

saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja 
māmanudhyāya tattvena na ca pāpamavāpsyasi // MatsP_32.40

vayo dāsyati te putro yaḥ sa rājā bhaviṣyati 
āyuṣmānkīrtimāṃścaiva bahvapatyas tathaiva ca // MatsP_32.41


matsya-purāṇa 33

jarāṃ prāpya yayātistu svapuraṃ prāpya caiva hi 
putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadumityabravīddvijaḥ // MatsP_33.1

jarā valī ca māṃ tāta palitāni ca paryaguḥ 
kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane // MatsP_33.2

tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha 
yauvanena tvadīyena careyaṃ viṣayānaham // MatsP_33.3

pūrṇe varṣasahasre tu tvadīyaṃ yauvanaṃ tv aham 
dattvā sampratipatsyāmi pāpmānaṃ jarayā saha // MatsP_33.4

sitaśmaśrudharo dīno jarasā śithilīkṛtaḥ 
valīsaṃtatagātraśca durdarśo durbalaḥ kṛśaḥ // MatsP_33.5

aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvane 
sahopajīvibhiścaiva tajjarāṃ nābhikāmaye // MatsP_33.6

santi te bahavaḥ putrā mattaḥ priyatarā nṛpa 
jarāṃ grahītuṃ dharmajña putramanyaṃ vṛṇīṣva vai // MatsP_33.7

yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi 
pāpānmātulasambandhād duṣprajā te bhaviṣyati // MatsP_33.8

turvaso pratipadyasva pāpmānaṃ jarayā saha 
yauvanena careyaṃ vai viṣayāṃstava putraka // MatsP_33.9

pūrṇe varṣasahasre nu punardāsyāmi yauvanam 
tathaiva pratipatsyāmi pāpmānaṃ jarayā saha // MatsP_33.10

na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm 
balarūpāntakaraṇīṃ buddhimānavināśinīm // MatsP_33.11

yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi 
tasmātprajā samucchedaṃ turvaso tava yāsyati // MatsP_33.12

saṃkīrṇāścoradharmeṣu pratilomacareṣu ca 
piśitāśiṣu lokeṣu nūnaṃ rājā bhaviṣyasi // MatsP_33.13

gurudāraprasakteṣu tiryagyonirateṣu ca 
paśudharmiṣu mleccheṣu pāpeṣu prabhaviṣyasi // MatsP_33.14

evaṃ sa turvasuṃ śaptvā yayātiḥ sutamātmanaḥ 
śarmiṣṭhāyāḥ sutaṃ jyeṣṭhaṃ druhyuṃ vacanamabravīt // MatsP_33.15

druhyo tvaṃ pratipadyasva varṇarūpavināśinīm 
jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ prayacchatām // MatsP_33.16

pūrṇe varṣasahasre tu te pradāsyāmi yauvanam 
svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha // MatsP_33.17

na rājyaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam 
na rāgaścāsya bhavati tajjarāṃ te na kāmaye // MatsP_33.18

yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi 
taddruhyo vai priyaḥ kāmo na te sampatsyate kvacit // MatsP_33.19

naur upaplavasaṃcāro yatra nityaṃ bhaviṣyati 
arājyabhojaśabdaṃ tvaṃ tatra prāpsyasi sānvayaḥ // MatsP_33.20

ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha 
ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te // MatsP_33.21

jīrṇaḥ śiśurivādatte kāle 'nnamaśuciryathā 
na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye // MatsP_33.22

yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi 
jarādoṣastvayokto yas tasmāttvaṃ pratipadyase // MatsP_33.23

prajāśca yauvanaṃ prāptā vinaśyanti hy ano tava 
agnipraskandanagatas tvaṃ cāpyevaṃ bhaviṣyasi // MatsP_33.24

pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha 
tvaṃ me priyataraḥ putras tvaṃ varīyān bhaviṣyasi // MatsP_33.25

jarā valī ca māṃ tāta palitāni ca paryaguḥ 
kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane // MatsP_33.26

kiṃcitkālaṃ careyaṃ vai viṣayānvayasā tava 
pūrṇe varṣasahasre tu pratidāsyāmi yauvanam 
svaṃ caiva pratipatsye 'haṃ pāpmānaṃ jarayā saha // MatsP_33.27

evamuktaḥ pratyuvāca pūruḥ pitaramañjasā 
yathāttha tvaṃ mahārāja tatkariṣyāmi te vacaḥ // MatsP_33.28

pratipatsyāmi te rājan pāpmānaṃ jarayā saha 
gṛhāṇa yauvanaṃ mattaś cara kāmān yathepsitān // MatsP_33.29

jarayāhaṃ praticchanno vayorūpadharastava 
yauvanaṃ bhavate dattvā cariṣyāmi yathecchayā // MatsP_33.30

pūro prīto 'smi te vatsa varaṃ cemaṃ dadāmi te 
sarvakāmasamṛddhārthā bhaviṣyati tava prajā // MatsP_33.31


matsya-purāṇa 34

evamuktaḥ sa rājarṣiḥ kāvyaṃ smṛtvā mahāvratam 
saṃkrāmayāmāsa jarāṃ tadā putre mahātmani // MatsP_34.1

pauraveṇātha vayasā yayātirnahuṣātmajaḥ 
prītiyukto naraśreṣṭhaś cacāra viṣayānpriyān // MatsP_34.2

yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham 
dharmāviruddhānrājendro yathārhati sa eva hi // MatsP_34.3

devān atarpayad yajñaiḥ śrāddhairapi pitāmahān 
dīnānanugrahairiṣṭaiḥ kāmaiśca dvijasattamān // MatsP_34.4

atithīnannapānaiśca viśaśca pratipālanaiḥ 
ānṛśaṃsyena śūdrāṃśca dasyūnnigrahaṇena ca // MatsP_34.5

dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan 
yayātiḥ pālayāmāsa sākṣādindra ivāparaḥ // MatsP_34.6

sa rājā siṃhavikrānto yuvā viṣayagocaraḥ 
avirodhena dharmasya cacāra sukhamuttamam // MatsP_34.7

sa samprāpya śubhānkāmāṃs tṛptaḥ khinnaśca pārthivaḥ 
kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ // MatsP_34.8

paricintya sa kālajñaḥ kalākāṣṭhāśca vīryavān 
pūrṇam matvā tataḥ kālaṃ pūruṃ putramuvāca ha // MatsP_34.9

na jātu kāmaḥ kāmānām upabhogena śāmyati 
haviṣā kṛṣṇavartmeva bhūya evābhivardhate // MatsP_34.10

yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ 
nālamekasya tatsarvam iti matvā śamaṃ vrajet // MatsP_34.11

yathāsukhaṃ yathotsāhaṃ yathākāmamariṃdama 
sevitā viṣayāḥ putra yauvanena mayā tava // MatsP_34.12

pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam 
rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛtsutaḥ // MatsP_34.13

pratipede jarāṃ rājā yayātirnāhuṣastadā 
yauvanaṃ pratipede sa pūruḥ svaṃ punarātmanaḥ // MatsP_34.14

abhiṣektukāmaṃ ca nṛpaṃ pūruṃ putraṃ kanīyasam 
brāhmaṇapramukhā varṇā idaṃ vacanamabruvan // MatsP_34.15

kathaṃ śukrasya dauhitraṃ devayānyāḥ sutaṃ prabho 
jyeṣṭhaṃ yadumatikramya rājyaṃ pūroḥ pradāsyasi // MatsP_34.16

jyeṣṭho yadustava sutas turvasustadanantaram 
śarmiṣṭhāyāḥ suto druhyus tathānuḥ pūrureva ca // MatsP_34.17

kathaṃ jyeṣṭhamatikramya kanīyān rājyamarhati 
etatsaṃbodhayāmastvāṃ svadharmamanupālaya // MatsP_34.18

brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ 
jyeṣṭhaṃ prati yato rājyaṃ na deyaṃ me kathaṃcana // MatsP_34.19

mama jyeṣṭhena yadunā niyogo nānupālitaḥ 
pratikūlaḥ pituryaśca na sa putraḥ satāṃ mataḥ // MatsP_34.20

mātāpitrorvacanakṛd dhitaḥ pathyaśca yaḥ sutaḥ 
sa putraḥ putravadyaśca vartate pitṛmātṛṣu // MatsP_34.21

yadunāhamavajñātas tathā turvasunāpi vā 
druhyuṇā cānunā caivam apyavajñā kṛtā bhṛśam // MatsP_34.22

pūruṇā me kṛtaṃ vākyaṃ mānitaṃ ca viśeṣataḥ 
kanīyānmama dāyādo jarā yena dhṛtā mama // MatsP_34.23

mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā 
śukreṇa ca varo dattaḥ kāvyenośanasā svayam // MatsP_34.24

putro yastvānuvarteta sa rājā pṛthivīpatiḥ 
bhavantaḥ pratijānantu pūrū rājye 'bhiṣicyatām // MatsP_34.25

yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā 
sarvaṃ so 'rhati kalyāṇaṃ kanīyānapi sa prabhuḥ // MatsP_34.26

arhaṃ pūroridaṃ rājyaṃ yaḥ priyaḥ priyakṛt tava 
varadānena śukrasya na śakyaṃ vaktumuttaram // MatsP_34.27

paurajānapadais tuṣṭair ityukto nāhuṣastadā 
abhiṣicya tataḥ pūruṃ rājye svasutamātmajam // MatsP_34.28

dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ 
purātsa niryayau rājā brāhmaṇaistāpasaiḥ saha // MatsP_34.29

yadostu yādavā jātās turvasoryavanāḥ sutāḥ 
druhyoścaiva sutā bhojā anostu mlecchajātayaḥ // MatsP_34.30

pūrostu pauravo vaṃśo yatra jāto 'si pārthiva 
idaṃ varṣasahasrāttu rājyaṃ kurukulāgatam // MatsP_34.31


matsya-purāṇa 35

evaṃ sa nāhuṣo rājā yayātiḥ putramīpsitam 
rājye 'bhiṣicya mudito vānaprastho 'bhavanmuniḥ // MatsP_35.1

uṣitvā vanavāsaṃ sa brāhmaṇaiḥ saha saṃśritaḥ 
phalamūlāśano dānto yathā svargamito gataḥ // MatsP_35.2

sa gataḥ svargavāsaṃ tu nyavasanmuditaḥ sukhī 
kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ // MatsP_35.3

vivaśaḥ pracyutaḥ svargād aprāpto medinītalam 
sthitaścāsīd antarikṣe sa tadeti śrutaṃ mayā // MatsP_35.4

tata eva punaścāpi gataḥ svargamiti śrutiḥ 
rājñā vasumatā sārdham aṣṭakena ca vīryavān 
pratardanena śibinā sametya kila saṃsadi // MatsP_35.5

karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ 
kathamindreṇa bhagavan pātito medinītale // MatsP_35.6

sarvametad aśeṣeṇa śrotumicchāmi tattvataḥ 
kathyamānaṃ tvayā vipra devarṣigaṇasaṃnidhau // MatsP_35.7

devarājasamo hy āsīd yayātiḥ pṛthivīpatiḥ 
vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ // MatsP_35.8

tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ 
śrotumicchāmi deveśa divi ceha ca sarvaśaḥ // MatsP_35.9

hanta te kathayiṣyāmi yayāteruttamāṃ kathām 
divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm // MatsP_35.10

yayātirnāhuṣo rājā pūruṃ putraṃ kanīyasam 
rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā // MatsP_35.11

anteṣu sa vinikṣipya putrān yadupurogamān 
phalamūlāśano rājā vane 'sau nyavasacciram // MatsP_35.12

sa jitātmā jitakrodhas tarpayan pitṛdevatāḥ 
agnīṃśca vidhivajjuhvan vānaprasthavidhānataḥ // MatsP_35.13

atithīn pūjayannityaṃ vanyena haviṣā vibhuḥ 
śiloñchavṛttimāsthāya śeṣānnakṛtabhojanaḥ // MatsP_35.14

pūrṇaṃ sahasraṃ varṣāṇām evaṃvṛttir abhūnnṛpaḥ 
ambubhakṣaḥ sa cābdāṃstrīn āsīn niyatavāṅmanāḥ // MatsP_35.15

tatastu vāyubhakṣo 'bhūt saṃvatsaramatandritaḥ 
pañcāgnimadhye ca tapas tepe saṃvatsaraṃ punaḥ // MatsP_35.16

ekapādasthitaścāsīt ṣaṇmāsān anilāśanaḥ 
puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī // MatsP_35.17


matsya-purāṇa 36

svargatastu sa rājendro nyavasaddevasadmani 
pūjitastridaśaiḥ sādhyair marudbhirvasubhistathā // MatsP_36.1

devalokād brahmalokaṃ saṃcaranpuṇyakṛdvaśī 
avasatpṛthivīpālo dīrghakālamiti śrutiḥ // MatsP_36.2

sa kadācinnṛpaśreṣṭho yayātiḥ śakramāgataḥ 
kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ // MatsP_36.3

yadā sa pūrustava rūpeṇa rājañ jarāṃ gṛhītvā pracacāra loke 
tadā rājyaṃ sampradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam // MatsP_36.4

prakṛtyanumate pūruṃ rājye kṛtvedamabruvam 
gaṅgāyamunayormadhye kṛtsno 'yaṃ viṣayastava 
madhye pṛthivyāstvaṃ rājā bhrātaro 'nte 'dhipāstava // MatsP_36.5

akrodhanaḥ krodhanebhyo viśiṣṭas tathā titikṣur atitikṣor viśiṣṭaḥ 
amānuṣebhyo mānuṣaśca pradhāno vidvāṃstathaivāviduṣaḥ pradhānaḥ // MatsP_36.6

ākruśyamāno nākrośen manyumeva titikṣati 
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati // MatsP_36.7

nāruntudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta 
yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalaulyām // MatsP_36.8

aruntudaṃ puruṣaṃ tīvravācaṃ vākkaṇṭakair vitudantaṃ manuṣyān 
vidyād alakṣmīkatamaṃ janānāṃ mukhe nibaddhaṃ nirṛtiṃ vahantam // MatsP_36.9

sadbhiḥ purastādabhipūjitaḥ syāt sadbhistathā pṛṣṭhato rakṣitaḥ syāt 
sadā satām ativādāṃstitikṣet satāṃ vṛttaṃ pālayansādhuvṛtaḥ // MatsP_36.10

vāksāyakā vadanānniṣpatanti yair āhataḥ śocati vā tryahāni 
parasya no marmasu te patanti tānpaṇḍito nāvasṛjetpareṣu // MatsP_36.11

nāstīdṛśaṃ saṃvananaṃ triṣu lokeṣu kiṃcana 
yathā maitrī ca lokeṣu dānaṃ ca madhurā ca vāk // MatsP_36.12

tasmātsāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit 
pūjyānsampūjayed dadyān nābhiśāpaṃ kadācana // MatsP_36.13
 matsya-purāṇa 37 * 
sarvāṇi kāryāṇi samāpya rājan gṛhānparityajya vanaṃ gato 'si 
tattvāṃ pṛcchāmi nahuṣasya putra kenāpi tulyastapasā yayāte // MatsP_37.1

nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu 
ātmanastapasā tulyaṃ kaṃcitpaśyāmi vāsava // MatsP_37.2

yadāvamaṃsthāḥ sadṛśaḥ śreyasaśca pāpīyasaś cāviditaprabhāvaḥ 
tasmāllokā hy antavantastaveme kṣīṇe puṇye patito 'syadya rājan // MatsP_37.3

surarṣigandharvanarāvamānāt kṣayaṃ gatā me yadi śakralokāḥ 
icchāmyahaṃ suralokādvihīnaḥ satāṃ madhye patituṃ devarāja // MatsP_37.4

satāṃ sakāśe patito 'si rājaṃś cyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ 
evaṃ viditvā tu punaryayāte na te 'vamānyāḥ sadṛśaḥ śreyase ca // MatsP_37.5

tataḥ papātāmararājajuṣṭāt puṇyāllokātpatamānaṃ yayātim 
samprekṣya rājarṣivaro 'ṣṭakas tam uvāca saddharmavidhānagoptā // MatsP_37.6

kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ 
patasyudīrṇāmbudharaprakāśaḥ khe khecarāṇāṃ pravaro yathārkaḥ // MatsP_37.7

dṛṣṭvā ca tvāṃ sūryapathātpatantaṃ vaiśvānarārkadyutimaprameyam 
kiṃnusvid etat patatīva sarve vitarkayantaḥ parimohitāḥ smaḥ // MatsP_37.8

dṛṣṭvā ca tvādhiṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam 
pratyudgatāstvāṃ vayamadya sarve tasmātpāte tava jijñāsamānāḥ // MatsP_37.9

na cāpi tvāṃ dhṛṣṇavaḥ praṣṭum agre na ca tvamasmānpṛcchasi ke vayaṃ sma 
tattvāṃ pṛcchāmi spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ // MatsP_37.10

bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa 
tvāṃ vartamānaṃ hi satāṃ sakāśe śakro na soḍhuṃ balahāpi śaktaḥ // MatsP_37.11

santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa 
te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu // MatsP_37.12

prabhuragniḥ pratapane bhūmirāvapane prabhuḥ 
prabhuḥ sūryaḥ prakāśācca satāṃ cābhyāgataḥ prabhuḥ // MatsP_37.13


matsya-purāṇa 38

ahaṃ yayātirnahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt 
prabhraṃśito 'haṃ surasiddhalokāt paricyutaḥ prapatāmyalpapuṇyaḥ // MatsP_38.1

ahaṃ hi pūrvo vayasā bhavadbhayas tenābhivādaṃ bhavatāṃ na yuñje 
yo vidyayā tapasā janmanā vā vṛddhaḥ sa vai sambhavati dvijānām // MatsP_38.2

avādīstvaṃ vayasāsmi pravṛddha iti vai rājann adhikaḥ kathaṃcit 
yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām // MatsP_38.3

pratikūlaṃ karmaṇāṃ pāpamāhus tadvartināṃ pravaṇaṃ pāpalokam 
santo 'sato nānvavartanta te vai yadātmanaiṣāṃ pratikūlavādī // MatsP_38.4

abhūddhanaṃ me vipulaṃ mahadvai viceṣṭamāno 'dhigantā tadasmi 
evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti dhīraḥ // MatsP_38.5

nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ 
tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā // MatsP_38.6

sukhaṃ hi janturyadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā 
tasmāddiṣṭaṃ balavanmanyamāno na saṃjvarennāpi hṛṣyetkadācit // MatsP_38.7

duḥkhe na tapyeta sukhe na hṛṣyet samena varteta sadaiva dhīraḥ 
diṣṭaṃ balīya iti manyamāno na saṃjvarennāpi hṛṣyet kadācit // MatsP_38.8

bhaye na muhyāmyaṣṭakāhaṃ kadācit saṃtāpo me manaso nāsti kaścit 
dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā // MatsP_38.9

saṃsvedajā hy aṇḍajā hy udbhidaśca sarīsṛpāḥ kṛmayo 'py apsu matsyāḥ 
tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante // MatsP_38.10

anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpamaṣṭakāhaṃ bhajeyam 
kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ // MatsP_38.11

evaṃ bruvāṇaṃ nṛpatiṃ yayātim athāṣṭakaḥ punarevānvapṛcchat 
mātāmahaṃ sarvaguṇopapannaṃ yatra sthitaṃ svargaloke yathāvat // MatsP_38.12

ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kāle yathā ca 
tanme rājanbrūhi sarvaṃ yathāvat kṣetrajñavadbhāṣase tvaṃ hi dharmam // MatsP_38.13

rājāhamāsaṃ tv iha sārvabhaumas tato lokānmahataś cājaryaṃ vai 
tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // MatsP_38.14

tataḥ purīṃ puruhūtasya ramyāṃ sahasradvārāṃ śatayojanāntām 
adhyāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // MatsP_38.15

tato divyamajaraṃ prāpya lokaṃ prajāpater lokapaterdurāpam 
tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ // MatsP_38.16

devasya devasya niveśane ca vijitya lokānnyavasaṃ yatheṣṭam 
sampūjyamānastridaśaiḥ samastais tulyaprabhāvadyutirīśvarāṇām // MatsP_38.17

tathāvasaṃ nandane kāmarūpī saṃvatsarāṇāmayutaṃ śatānām 
sahāpsarobhirvicaranpuṇyagandhān paśyannagān puṣpitāṃścārurūpān // MatsP_38.18

tatra sthitaṃ māṃ devasukheṣu saktaṃ kāle 'tīte mahati tato 'timātram 
dūto devānāmabravīdugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa // MatsP_38.19

etāvanme viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanātkṣīṇapuṇyaḥ 
vāco 'śrauṣaṃ cāntarikṣe surāṇām anukrośācchocatāṃ māṃ narendra // MatsP_38.20

akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛtpuṇyakīrtiḥ 
tānabruvaṃ patamānastadāhaṃ satāṃ madhye nipateyaṃ kathaṃ nu // MatsP_38.21

tairākhyātāṃ bhavatāṃ yajñabhūmiṃ samīkṣya caināmahamāgato 'smi 
havirgandhair darśitāṃ yajñabhūmiṃ dhūmāpāṅgaṃ parigṛhya pratītām // MatsP_38.22


matsya-purāṇa 39

yadā vasannandane kāmarūpe saṃvatsarāṇāmayutaṃ śatānām 
kiṃkāraṇaṃ kārtayugapradhāna hitvā tadvai vasudhām anvapadyaḥ // MatsP_39.1

jñātiḥ suhṛtsvajano yo yatheha kṣīṇe vitte tyajyate mānavairhi 
tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ // MatsP_39.2

kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano 'timātram 
kiṃviśiṣṭāḥ kasya dhāmopayānti tadvai brūhi kṣetravittvaṃ mato me // MatsP_39.3

imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve 
te kaṅkagomāyupalāśanārthaṃ kṣitau vivṛddhiṃ bahudhā prayānti // MatsP_39.4

tasmādevaṃ varjanīyaṃ narendra duṣṭaṃ loke garhaṇīyaṃ ca karma 
ākhyātaṃ te pārthiva sarvametad bhūyaścedānīṃ vada kiṃ te vadāmi // MatsP_39.5

yadā tu tāṃs te vitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ 
kathaṃ bhavanti kathamābhavanti tvatto bhaumaṃ narakamahaṃ śṛṇomi // MatsP_39.6

ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇād vyaktaṃ pṛthivyām anusaṃcaranti 
imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgānanekān // MatsP_39.7

ṣaṣṭiṃ sahasrāṇi patanti vyomni tathāśītiṃ caiva tu vatsarāṇām 
tānvai nudante prapatantaḥ prayātān bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ // MatsP_39.8

yadetāṃste saṃpatatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ 
kathaṃ bhavanti kathamābhavanti kathaṃbhūtā garbhabhūtā bhavanti // MatsP_39.9

asṛgretaḥ puṣparasānuyuktam anveti sadyaḥ puruṣeṇa sṛṣṭam 
tava tarayā raja āpadyate ca sa garbhabhūtaḥ samupaiti tatra // MatsP_39.10

vanaspatīn oṣadhīṃścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam 
catuṣpadaṃ dvipadaṃ cāpi sarva evaṃbhūtā garbhabhūtā bhavanti // MatsP_39.11

anyadvapurvidadhātīha garbha utāhosvitsvena kāmena yāti 
āpadyamāno narayonimetām ācakṣva me saṃśayātpṛcchatastvam // MatsP_39.12

śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām 
etatsarvaṃ tāta ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ manyamānā hi sarve // MatsP_39.13

vāyuḥ samutkarṣati garbhayonim ṛtau retaḥ puṣparasānuyuktam 
sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham // MatsP_39.14

sa jāyamāno 'tha gṛhītamātraḥ saṃjñāmadhiṣṭhāya tato manuṣyaḥ 
sa śrotrābhyāṃ vedayatīha śabdaṃ sa vai rūpaṃ paśyati cakṣuṣā ca // MatsP_39.15

ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam 
ityaṣṭakehopacitaṃ hi viddhi mahātmanaḥ prāṇabhṛtaḥ śarīre // MatsP_39.16

yaḥ saṃsthitaḥ puruṣo dahyate vā nikhanyate vāpi nikṛṣyate vā 
abhāvabhūtaḥ sa vināśametya kenātmānaṃ cetayate purastāt // MatsP_39.17

hitvā so 'sūn suptavanniṣṭhitatvāt purodhāya sukṛtaṃ duṣkṛtaṃ ca 
anyāṃ yoniṃ puṇyapāpānusārāṃ hitvā dehaṃ bhajate rājasiṃha // MatsP_39.18

puṇyāṃ yoniṃ puṇyakṛto viśanti pāpāṃ yoniṃ pāpakṛto vrajanti 
kīṭāḥ pataṃgāśca bhavanti pāpān na me vivakṣāsti mahānubhāva // MatsP_39.19

catuṣpadā dvipadāḥ pakṣiṇaśca tathābhūtā garbhabhūtā bhavanti 
ākhyātametannikhilaṃ hi sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha // MatsP_39.20

kiṃ svitkṛtvā labhate tāta saṃjñāṃ martyaḥ śreṣṭhāṃ tapasā vidyayā vā 
tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvac chubhāṃllokān yena gacchetkrameṇa // MatsP_39.21

tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā 
svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām // MatsP_39.22

sarvāṇi caitāni yathoditāni tapaḥpradhānānyabhimarṣakeṇa 
naśyanti mānena tamo 'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ // MatsP_39.23

adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ parasya 
tasyāntavantaḥ puruṣasya lokā na cāsya tadbrahmaphalaṃ dadāti // MatsP_39.24

catvāri karmāṇi bhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni 
mānāgnihotramuta mānamaunaṃ mānenādhītamuta mānayajñaḥ // MatsP_39.25

na mānyamāno mudamādadīta na saṃtāpaṃ prāpnuyāccāvamānāt 
santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante // MatsP_39.26

iti dadyāditi yajed ityadhīyīta me śrutam 
ityetānyabhayānyāhus tāny avarjyāni nityaśaḥ // MatsP_39.27

yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānase mānayuktam 
tanniḥśreyas tena saṃyogametya parāṃ śāntiṃ prāpnuyuḥ pretya ceha // MatsP_39.28


matsya-purāṇa 40

carangṛhasthaḥ kathameti devān kathaṃ bhikṣuḥ katham ācāryakarmā 
vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasmin samprati vedayanti // MatsP_40.1

āhūtādhyāyī gurukarmasu codyataḥ pūrvotthāyī caramaṃ copaśāyī 
mṛdurdānto dhṛtimānapramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī // MatsP_40.2

dharmāgataṃ prāpya dhanaṃ yajeta dadyātsadaivātithīnbhojayecca 
anādadānaśca parairadattaṃ saiṣā gṛhasthopaniṣatpurāṇī // MatsP_40.3

svavīryajīvī vṛjinānnivṛtto dātā parebhyo na paropatāpī 
tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ // MatsP_40.4

aśilpajīvī vigṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ 
anokaśāyī laghu lipsamānaś caran deśānekacaraḥ sa bhikṣuḥ // MatsP_40.5

rātryā yayā cābhiratāśca lokā bhavanti kāmābhijitāḥ sukhena ca 
tāmeva rātriṃ prayateta vidvān araṇyasaṃstho bhavituṃ yatātmā // MatsP_40.6

daśaiva pūrvāndaśa cāparāṃstu jñātīṃstathātmānamathaikaviṃśam 
araṇyavāsī sukṛtaṃ dadhāti muktvā tv araṇye svaśarīradhātūn // MatsP_40.7

katisvid devamunayo maunāni kati cāpyuta 
bhavantīti tadācakṣva śrotum icchāmahe vayam // MatsP_40.8

araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ 
grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa // MatsP_40.9

kathaṃsvidvasato 'raṇye grāmo bhavati pṛṣṭhataḥ 
grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ // MatsP_40.10

na grāmyamupayuñjīta ya āraṇyo munirbhavet 
tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ // MatsP_40.11

anagniraniketaś cāpy agotracaraṇo muniḥ 
kaupīnācchādanaṃ yāvat tāvadicchecca cīvaram // MatsP_40.12

yāvatprāṇābhisaṃdhānaṃ tāvadicchecca bhojanam 
tadāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ // MatsP_40.13

yastu kāmānparityajya tyaktakarmā jitendriyaḥ 
ātiṣṭheta munir maunaṃ sa loke siddhimāpnuyāt // MatsP_40.14

dhautadantaṃ kṛttanakhaṃ sadā snātamalaṃkṛtam 
asitaṃ sitakarmasthaṃ kastaṃ nārcitumarhati // MatsP_40.15

tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ 
yadā bhavati nirdvaṃdvo munirmaunaṃ samāsthitaḥ // MatsP_40.16

atha lokamimaṃ jitvā lokaṃ cāpi jayetparam 
āsyena tu yadāhāraṃ govanmṛgayate muniḥ 
athāsya lokaiḥ sarvo yaḥ so 'mṛtatvāya kalpate // MatsP_40.17


matsya-purāṇa 41

katarastvetayoḥ pūrvaṃ devānāmeti sātmyatām 
ubhayordhāvato rājan sūryacandramasoriva // MatsP_41.1

aniketagṛhastheṣu kāmavṛtteṣu saṃyataḥ 
grāma eva caranbhikṣus tayoḥ pūrvataraṃ gataḥ // MatsP_41.2

aprāpyaṃ dīrghamāyuśca yaḥ prāpto vikṛtiṃ caret 
tapyeta yadi tatkṛtvā caretsograṃ tapastataḥ // MatsP_41.3

yadvai nṛśaṃsaṃ tadapat hyamāhur yaḥ sevate dharmamanarthabuddhiḥ 
asāvanīśaḥ sa tathaiva rājaṃs tadārjavaṃ sa samādhistadāryam // MatsP_41.4

kenādya tvaṃ tu prahito 'si rājan yuvā sragvī darśanīyaḥ suvarcāḥ 
kuta āgataḥ katamasyāṃ diśi tvamutāhosvitpārthivasthānam asti // MatsP_41.5

imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ praveṣṭum ūrvīṃ gaganādviprakīrṇaḥ 
uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ tvarantvamī brahmaṇo lokapā ye // MatsP_41.6

satāṃ sakāśe tu vṛtaḥ prapātas te saṅgatā guṇavantastu sarve 
śakrācca labdho hi varo mayaiṣa patiṣyatā bhūmitalaṃ narendra // MatsP_41.7

pṛcchāmi tvāṃ prapatantaṃ prapātaṃ yadi lokāḥ pārthiva santi me 'tra 
yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_41.8

yāvatpṛthivyāṃ vihitaṃ gavāśvaṃ sahāraṇyaiḥ paśubhiḥ pakṣibhiśca 
tāvallokā divi te saṃsthitā vai tathā vijānīhi narendrasiṃha // MatsP_41.9

tāṃste dadāmi mā prapata prapātaṃ ye me lokā divi rājendra santi 
yadyantarikṣe yadi vā divi śritāstānākrama kṣipramamitrahā'thasi // MatsP_41.10

nāsmadvidho 'brāhmaṇo brahmavicca pratigrahe vartate rājamukhya 
yathā pradeyaṃ satataṃ dvijebhyas tadā dade pūrvam ahaṃ narendra // MatsP_41.11

nābrāhmaṇaḥ kṛpaṇo jātu jīved yadyapi syādbrāhmaṇī vīrapatnī 
so 'haṃ yadevākṛtapūrvaṃ careyaṃ vivitsamānaḥ kimu tatra sādhuḥ // MatsP_41.12

pṛcchāmi tvāṃ spṛhaṇīyarūpa pratardano 'haṃ yadi me santi lokāḥ 
yadyantarikṣe yadi vā divi śrutāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_41.13

santi lokā bahavaste narendra apyekaikaṃ sapta śatānyahāni 
madhucyuto ghṛtavanto viśokās tenāntavantaḥ pratipālayanti // MatsP_41.14

tāṃste dadāmi patamānasya rājan ye me lokāstava te vai bhavantu 
yadyantarikṣe yadi vā divi śritās tānākrama kṣipramapetamohaḥ // MatsP_41.15

nu tulyatejāḥ sukṛtaṃ hi kāmaye yogakṣemaṃ pārthivātpārthivaḥ san 
daivādeśādāpadaṃ prāpya vidvāṃś carennṛśaṃsaṃ hi na jātu rājā // MatsP_41.16

dharmyaṃ mārgaṃ cintayāno yaśasyaṃ kuryāttapo dharmamavekṣamāṇaḥ 
na madvidho dharmabuddhirhi rājā hy evaṃ kuryātkṛpaṇaṃ māṃ yathāttha // MatsP_41.17

kuryāmapūrvaṃ na kṛtaṃ yadanyair vivitsamānaḥ kim u tatra sādhuḥ 
bruvāṇamevaṃ nṛpatiṃ yayātiṃ nṛpottamo vasumānabravīt tam // MatsP_41.18


matsya-purāṇa 42

pṛcchāmyahaṃ vasumānauṣadaśvir yadyasti loko divi mahyaṃ narendra 
yadyantarikṣe prathito mahātman kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_42.1

yadantarikṣaṃ pṛthivī diśaśca yattejasā tapate bhānumāṃśca 
lokās tāvanto divi saṃsthitā vai te tvāṃ bhavantaṃ pratipālayanti // MatsP_42.2

tāṃs te dadāmi pata māṃ prapātaṃ ye me lokāstava te vai bhavantu 
krīṇīṣvaināṃs tṛṇakenāpi rājan pratigrahaste yadi samyakpraduṣṭaḥ // MatsP_42.3

na mithyāhaṃ vikrayaṃ vai smarāmi mayā kṛtaṃ śiśubhāve 'pi rājan 
kuryāṃ na caivākṛtapūrvamanyair vivitsamāno vasumanna sādhu // MatsP_42.4

tāṃs tvaṃ lokānpratipadyasva rājan mayā dattānyadi neṣṭaḥ krayaste 
nāhaṃ tānvai pratigantā narendra sarve lokāstāvakā vai bhavantu // MatsP_42.5

pṛcchāmi tvāṃ śibirauśīnaro 'haṃ mamāpi lokā yadi santi tāta 
yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye // MatsP_42.6

na tvaṃ vācā hṛdayenāpi rājan parīpsamāno māvamaṃsthā narendra 
tenānantā divi lokāḥ sthitā vai vidyudrūpāḥ svanavanto mahāntaḥ // MatsP_42.7

tāṃs tvaṃ lokānpratipadyasva rājan mayā dattānyadi neṣṭaḥ krayaste 
na cāhaṃ tānpratipadya dattvā yatra tvaṃ tāta gantāsi lokān // MatsP_42.8

yathā tvamindrapratimaprabhāvas tecāpyanantā naradeva lokāḥ 
tathādya loke na rame 'nyadatte tasmācchibe nābhinandāmi vācam // MatsP_42.9

na cedekaikaśo rājaṃl lokānnaḥ pratinandasi 
sarve pradāya tāṃllokān gantāro narakaṃ vayam // MatsP_42.10

yadarhās tadvadadhvaṃ vaḥ santaḥ satyādidarśinaḥ 
ahaṃ tu nābhigṛhṇāmi yatkṛtaṃ na mayā purā // MatsP_42.11

alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha 
asya pradānasya yadeva yuktaṃ tasyaiva cānantaphalaṃ bhaviṣyam // MatsP_42.12

kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ 
uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva // MatsP_42.13

bhavatāṃ mama caivaite rathā bhānti hiraṇmayāḥ 
āruhyaiteṣu gantavyaṃ bhavadbhiśca mayā saha // MatsP_42.14

ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā 
vayamapyanuyāsyāmo yadā kālo bhaviṣyati // MatsP_42.15

sarvairidānīṃ gantavyaṃ saha svargo jito yataḥ 
eṣa vo virajāḥ panthā dṛśyate devasadmagaḥ // MatsP_42.16

te 'bhiruhya rathānsarve prayātā nṛpate nṛpāḥ 
ākrāmanto divaṃ bhānti dharmeṇāvṛtya rodasī // MatsP_42.17

ahaṃ manye pūrvameko 'bhigantā sakhā cendraḥ sarvathā me mahātmā 
kasmādevaṃ śibirauśīnaro 'yam eko 'tyayāt sarvaṃ vegena vāhān // MatsP_42.18

adadāddevayānāya yāvadvittamaninditaḥ 
uśīnarasya putro 'yaṃ tasmācchreṣṭho hi vaḥ śibiḥ // MatsP_42.19

dānaṃ śaucaṃ satyamatho hy ahiṃsā hrīḥ śrīstitikṣā samatānṛśaṃsyam 
rājantyetānyatha sarvāṇi rājñi śibau sthitānyapratime subuddhyā 
evaṃ vṛttaṃ hrīniṣevī bibharti tasmācchibir abhigantā rathena // MatsP_42.20

athāṣṭakaḥ punarevānvapṛcchan mātāmahaṃ kautukādindrakalpam 
pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kaścāsi kathaṃ tvamāgāḥ 
kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo vā // MatsP_42.21

yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam 
guhyaṃ mantraṃ māmakebhyo bravīmi mātāmaho bhavatāṃ suprakāśaḥ // MatsP_42.22

sarvām imāṃ pṛthivīṃ nirjigāya ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ 
medhyānaśvānnaikaśas tānsurūpāṃs tadā devāḥ puṇyabhājo bhavanti // MatsP_42.23

adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇāmimāmakhilānnaiḥ praśastām 
gobhiḥ suvarṇaiśca dhanaiśca mukhyair aśvāḥ sanāgāḥ śataśastvarbudāni // MatsP_42.24

satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu 
na me vṛthā vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti // MatsP_42.25

sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ vasumantaṃ śibiṃ ca /
sarve devā munayaśca lokāḥ satyena pūjyā iti me manogatam // MatsP_42.26*

yo naḥ sarvajitaṃ sarvaṃ yathāvṛttaṃ nivedayet 
anasūyur dvijāgnyebhyaḥ sa bhajennaḥ salokatām // MatsP_42.27

evaṃ rājansa mahātmā yayātiḥ svadauhitraistārito mitravaryaiḥ 
tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhirvyāpya pṛthvīm // MatsP_42.28

evaṃ sarvaṃ vistarato yathāvad ākhyātaṃ te caritaṃ nāhuṣasya 
vaṃśo yasya prathitaṃ pauraveyo yasmiñjātastvaṃ manujendrakalpaḥ // MatsP_42.29


matsya-purāṇa 43

ityetacchaunakādrājā śatānīko niśamya tu 
vismitaḥ parayā prītyā pūrṇacandra ivābabhau // MatsP_43.1

pūjayāmāsa nṛpatir vidhivaccātha śaunakam 
ratnairgobhiḥ suvarṇaiśca vāsobhirvividhaistathā // MatsP_43.2

pratigṛhya tataḥ sarvaṃ yadrājñā prahitaṃ dhanam 
dattvā ca brāhmaṇebhyaśca śaunako 'ntaradhīyata // MatsP_43.3

yayātervaṃśamicchāmaḥ śrotuṃ vistarato vada 
yaduprabhṛtibhiḥ putrair yadā loke pratiṣṭhitam // MatsP_43.4

yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ 
vistareṇānupūrvyā ca gadato me nibodhata // MatsP_43.5

yadoḥ putrā babhūvurhi pañca devasutopamāḥ 
mahārathā maheṣvāsā nāmatastānnibodhata // MatsP_43.6

sahasrajir atho jyeṣṭhaḥ kroṣṭurnīlo 'ntiko laghuḥ 
sahasrajestu dāyādaḥ śatajirnāma pārthivaḥ // MatsP_43.7

śatajerapi dāyādās trayaḥ paramakīrtayaḥ 
haihayaśca hayaścaiva tathā veṇuhayaśca yaḥ // MatsP_43.8

haihayasya tu dāyādo dharmanetraḥ pratiśrutaḥ 
dharmanetrasya kuntistu saṃhatastasya cātmajaḥ // MatsP_43.9

saṃhatasya tu dāyādo mahiṣmānnāma pārthivaḥ 
āsīnmahiṣmataḥ putro rudraśreṇyaḥ pratāpavān // MatsP_43.10

vārāṇasyām abhūdrājā kathitaṃ pūrvameva tu 
rudraśreṇyasya putro 'bhūd durdamo nāma pārthivaḥ // MatsP_43.11

durdamasya suto dhīmān kanako nāma vīryavān 
kanakasya tu dāyādāś catvāro lokaviśrutāḥ // MatsP_43.12

kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca 
kṛtaujāśca caturtho 'bhūt kṛtavīryāttato 'rjunaḥ // MatsP_43.13

jātaḥ karasahasreṇa saptadvīpeśvaro nṛpaḥ 
varṣāyutaṃ tapastepe duścaraṃ pṛthivīpatiḥ // MatsP_43.14

dattamārādhayāmāsa kārtavīryo 'trisambhavam 
tasmai dattā varāstena catvāraḥ puruṣottama // MatsP_43.15

pūrvaṃ bāhusahasraṃ tu sa vavre rājasattamaḥ 
adharmaṃ caramāṇasya sadbhiścāpi nivāraṇam // MatsP_43.16

yuddhena pṛthivīṃ jitvā dharmeṇaivānupālanam 
saṃgrāme vartamānasya vadhaścaivādhikādbhavet // MatsP_43.17

teneyaṃ pṛthivī sarvā saptadvīpā saparvatā 
saptodadhiparikṣiptā kṣāttreṇa vidhinā jitā // MatsP_43.18

jajñe bāhusahasraṃ vai icchatastasya dhīmataḥ 
ratho dhvajaśca saṃjajña ityevamanuśuśruma // MatsP_43.19

daśa yajñasahasrāṇi rājñāṃ dvīpeṣu vai tadā 
nirargalāni vṛttāni śrūyante tasya dhīmataḥ // MatsP_43.20

sarve yajñā mahārājñas tasyāsan bhūridakṣiṇāḥ 
sarve kāñcanayūpāste sarvāḥ kāñcanavedikāḥ // MatsP_43.21

sarve devaiḥ samaṃ prāptair vimānasthairalaṃkṛtāḥ 
gandharvairapsarobhiśca nityamevopaśobhitāḥ // MatsP_43.22

tasya yajñe jagau gāthāṃ gandharvo nāradastathā 
kārtavīryasya rājarṣer mahimānaṃ nirīkṣya saḥ // MatsP_43.23

na nūnaṃ kārtavīryasya gatiṃ yāsyanti kṣatriyāḥ 
yajñairdānaistapobhiśca vikrameṇa śrutena ca // MatsP_43.24

sa hi saptasu dvīpeṣu khaḍgī cakrī śarāsanī 
rathī dvīpānyanucaran yogī paśyati taskarān // MatsP_43.25

pañcāśītisahasrāṇi varṣāṇāṃ sa narādhipaḥ 
sa sarvaratnasampūrṇaś cakravartī babhūva ha // MatsP_43.26

sa eva paśupālo 'bhūt kṣetrapālaḥ sa eva hi 
sa eva vṛṣṭyā parjanyo yogitvādarjuno 'bhavat // MatsP_43.27

yo 'sau bāhusahasreṇa jyāghātakaṭhinatvacā 
bhāti raśmisahasreṇa śāradeneva bhāskaraḥ // MatsP_43.28

eṣa nāgaṃ manuṣyeṣu māhiṣmatyāṃ mahādyutiḥ 
karkoṭakasutaṃ jitvā puryāṃ tatra nyaveśayat // MatsP_43.29

eṣa vegaṃ samudrasya prāvṛṭkāle bhajeta vai 
krīḍanneva sukhodbhinnaḥ pratisroto mahīpatiḥ // MatsP_43.30

lalatā krīḍatā tena pratisragdāmamālinī 
ūrmibhrukuṭisaṃtrāsāc cakitābhyeti narmadā // MatsP_43.31

eko bāhusahasreṇa vagāhe sa mahārṇavam 
karotyudvṛttavegāṃ tu narmadāṃ prāvṛḍuddhatām // MatsP_43.32

tasya bāhusahasreṇa kṣobhyamāṇe mahodadhau 
bhavantyatīva niśceṣṭāḥ pātālasthā mahāsurāḥ // MatsP_43.33

cūrṇīkṛtamahāvīcilīnamīnamahātimim 
mārutāviddhaphenaugham āvartākṣiptaduḥsaham // MatsP_43.34

karotyāloḍayanneva doḥsahasreṇa sāgaram 
mandarakṣobhacakitā hy amṛtotpādaśaṅkitāḥ // MatsP_43.35

tadā niścalamūrdhāno bhavanti ca mahoragāḥ 
sāyāhne kadalīkhaṇḍā nirvātastimitā iva // MatsP_43.36

evaṃ baddhvā dhanurjyāyām utsiktaṃ pañcabhiḥ śaraiḥ 
laṅkāyāṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt // MatsP_43.37

nirjitya baddhvā cānīya māhiṣmatyāṃ babandha ca 
tato gatvā pulastyastu hy arjunaṃ saṃprasādayan // MatsP_43.38

mumoca rakṣaḥ paulastyaṃ pulastyeneha sāntvitam 
tasya bāhusahasreṇa babhūva jyātalasvanaḥ // MatsP_43.39

yugāntābhrasahasrasya āsphoṭastvaśaneriva 
aho bata vidhervīryaṃ bhārgavo 'yaṃ yadāchinat // MatsP_43.40

tadvai sahasraṃ bāhūnāṃ hematālavanaṃ yathā 
yatrāpavastu saṃkruddho hy arjunaṃ śaptavānprabhuḥ // MatsP_43.41

yasmādvanaṃ pradagdhaṃ vai viśrutaṃ mama haihaya 
tasmātte duṣkaraṃ karma kṛtamanyo hariṣyati // MatsP_43.42

chittvā bāhusahasraṃ te prathamaṃ tarasā balī 
tapasvī brāhmaṇaśca tvāṃ sa vadhiṣyati bhārgava // MatsP_43.43

tasya rāmastadā tv āsīn mṛtyuḥ śāpena dhīmataḥ 
varaścaiva tu rājarṣeḥ svayameva vṛtaḥ purā // MatsP_43.44

tasya putraśataṃ tv āsīt pañca tatra mahārathāḥ 
kṛtāstrā balinaḥ śūrā dharmātmāno mahābalāḥ // MatsP_43.45

śūrasenaśca śūraśca dhṛṣṭaḥ kroṣṭustathaiva ca 
jayadhvajaśca vaikartā avantiśca viśāṃpate // MatsP_43.46

jayadhvajasya putrastu tālajaṅgho mahābalaḥ 
tasya putraśatānyeva tālajaṅghā iti śrutāḥ // MatsP_43.47

teṣāṃ pañca kulāḥ khyātā haihayānāṃ mahātmanām 
vītihotrāśca śāryāto bhojāścāvantayastathā // MatsP_43.48

kuṇḍikerāśca vikrāntās tālajaṅghās tathaiva ca 
vītihotrasutaścāpi ānarto nāma vīryavān 
durjeyastasya putrastu babhūva mitrakarśanaḥ // MatsP_43.49

sadbhāvena mahārāja prajā dharmeṇa pālayan 
kārtavīryārjuno nāma rājā bāhusahasravān // MatsP_43.50

yena sāgaraparyantā dhanuṣā nirjitā mahī 
yastasya kīrtayennāma kalyamutthāya mānavaḥ // MatsP_43.51

na tasya vittanāśaḥ syān naṣṭaṃ ca labhate punaḥ 
kārtavīryasya yo janma kathayediha dhīmataḥ 
yathāvatsviṣṭapūtātmā svargaloke mahīyate // MatsP_43.52


matsya-purāṇa 44

kimarthaṃ tadvanaṃ dagdham āpavasya mahātmanaḥ 
kārtavīryeṇa vikramya sūta prabrūhi tattvataḥ // MatsP_44.1

rakṣitā sa tu rājarṣiḥ prajānāmiti naḥ śrutam 
sa kathaṃ rakṣitā bhūtvā adahattattapovanam // MatsP_44.2

ādityo dvijarūpeṇa kārtavīryamupasthitaḥ 
tṛptimekāṃ prayacchasva ādityo 'haṃ nareśvara // MatsP_44.3

bhagavankena tṛptiste bhavatyeva divākara 
kīdṛśaṃ bhojanaṃ dadmi hutvā tu vidadhāmyaham // MatsP_44.4

sthāvaraṃ dehi me sarvam āhāraṃ dadatāṃ vara 
tena tṛpto bhaveyaṃ vai sā me tṛptirhi pārthiva // MatsP_44.5

na śakyāḥ sthāvarāḥ sarve tejasā ca balena ca 
nirdagdhuṃ tapatāṃ śreṣṭha tena tvāṃ praṇamāmyaham // MatsP_44.6

tuṣṭaste 'haṃ śarāndadmi akṣayānsarvatomukhān 
ye prakṣiptā jvaliṣyanti mama tejaḥsamanvitāḥ // MatsP_44.7

āviṣṭā mama tejobhiḥ śoṣayiṣyanti sthāvarān 
śuṣkān bhasmīkariṣyanti tena tṛptirnarādhipa // MatsP_44.8

tataḥ śarāṃstadādityas tv arjunāya prayacchata 
tato dadāha samprāptān sthāvarān sarvameva ca // MatsP_44.9

grāmāṃstathāśramāṃścaiva ghoṣāṇi nagarāṇi ca 
tapovanāni ramyāṇi vanānyupavanāni ca // MatsP_44.10

evaṃ prācīmanvadahat tataḥ sarvāṃ sa dakṣiṇām 
nirvṛkṣā nistṛṇā bhūmir hatā ghoreṇa tejasā // MatsP_44.11

etasminneva kāle tu āpavo jalamāsthitaḥ 
daśa varṣasahasrāṇi tatrāste sa mahānṛṣiḥ // MatsP_44.12

pūrṇe vrate mahātejā udatiṣṭhaṃstapodhanaḥ 
so 'paśyadāśramaṃ dagdham arjunena mahāmuniḥ // MatsP_44.13

krodhācchaśāpa rājarṣiṃ kīrtitaṃ vo yathā mayā 
kroṣṭoḥ śṛṇuta rājarṣer vaṃśamuttamapauruṣam // MatsP_44.14

yasyānvavāye sambhūto viṣṇurvṛṣṇikulodvahaḥ 
kroṣṭorevābhavatputro vṛjinīvānmahārathaḥ // MatsP_44.15

vṛjinīvataśca putro 'bhūt svāho nāma mahābalaḥ 
svāhaputro 'bhavad rājan ruṣaṅgur vadatāṃ varaḥ // MatsP_44.16

sa tu prasūtimicchan vai ruṣaṅguḥ saumyamātmajam 
citraścitrarathaścāsya putraḥ karmabhiranvitaḥ // MatsP_44.17

atha caitrarathivīro jajñe vipuladakṣiṇaḥ 
śaśabinduriti khyātaś cakravartī babhūva ha // MatsP_44.18

atrānuvaṃśaśloko 'yaṃ gītas tasminpurābhavat 
śaśabindostu putrāṇāṃ śatānām abhavacchatam // MatsP_44.19

dhīmatāṃ cābhirūpāṇāṃ bhūridraviṇatejasām 
teṣāṃ śatapradhānānāṃ pṛthusāhvā mahābalāḥ // MatsP_44.20

pṛthuśravāḥ pṛthuyaśāḥ pṛthudharmā pṛthuṃjayaḥ 
pṛthukīrtiḥ pṛthumanā rājānaḥ śaśabindavaḥ // MatsP_44.21

śaṃsanti ca purāṇajñāḥ pṛthuśravasamuttamam 
antarasya suyajñasya suyajñastanayo 'bhavat // MatsP_44.22

uśanā tu suyajñasya yo rakṣanpṛthivīmimām 
ājahārāśvamedhānāṃ śatamuttamadhārmikaḥ // MatsP_44.23

titikṣurabhavatputra auśanaḥ śatrutāpanaḥ 
maruttastasya tanayo rājarṣīṇāmanuttamaḥ // MatsP_44.24

āsīnmaruttatanayau vīraḥ kambalabarhiṣaḥ 
putrastu rukmakavaco vidvānkambalabarhiṣaḥ // MatsP_44.25

nihatya rukmakavacaḥ parānkavacadhāriṇaḥ 
dhanvino vividhairbāṇair avāpya pṛthivīmimām // MatsP_44.26

aśvamedhe dadau rājā brāhmaṇebhyastu dakṣiṇām 
yajñe tu rukmakavacaḥ kadācitparavīrahā // MatsP_44.27

jajñire pañca putrāstu mahāvīryā dhanurbhṛtaḥ 
rukmeṣuḥ pṛthurukmaśca jyāmaghaḥ parigho hariḥ // MatsP_44.28

parighaṃ ca hariṃ caiva videhe 'sthāpayatpitā 
rukmeṣurabhavadrājā pṛthurukmastadāśrayaḥ // MatsP_44.29

tebhyaḥ pravrājito rājyāj jyāmaghastu tadāśrame 
praśāntaścāśramasthaśca brāhmaṇenāvabodhitaḥ // MatsP_44.30

jagāma dhanurādāya deśamanyaṃ dhvajī rathī 
narmadāṃ nṛpa ekākī kevalaṃ vṛttikāmataḥ // MatsP_44.31

ṛkṣavantaṃ giriṃ gatvā bhuktamanyairupāviśat 
jyāmaghasyābhavadbhāryā caitrā pariṇatā satī // MatsP_44.32

aputro nyavasadrājā bhāryāmanyāṃ na vindata 
tasyāsīdvijayo yuddhe tatra kanyāmavāpya saḥ // MatsP_44.33

bhāryāmuvāca saṃtrāsāt snuṣeyaṃ te śucismite 
evamuktābravīdenaṃ kasya ceyaṃ snuṣeti ca // MatsP_44.34

yaste janiṣyate putras tasya bhāryā bhaviṣyati 
tasmātsā tapasogreṇa kanyāyāḥ samprasūyata // MatsP_44.35

putraṃ vidarbhaṃ subhagā caitrā pariṇatā satī 
rājaputryāṃ ca vidvānsa snuṣāyāṃ krathakaiśikau 
lomapādaṃ tṛtīyaṃ tu putraṃ paramadhārmikam // MatsP_44.36

tasyāṃ vidarbho 'janayac charānraṇaviśāradān 
lomapādānmanuḥ putrā jñātistasya tu cātmajaḥ // MatsP_44.37

kaiśikasya cidiḥ putras tasmāccaidyā nṛpāḥ smṛtāḥ 
kratho vidarbhaputrastu kuntis tasyātmajo 'bhavat // MatsP_44.38

kunterdhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān 
dhṛṣṭasya putro dharmātmā nirvṛtiḥ paravīrahā // MatsP_44.39

tadeko nirvṛteḥ putro nāmnā sa tu vidūrathaḥ 
daśārhastasya vai putro vyomastasya ca vai smṛtaḥ 
dāśārhāccaiva vyomāttu putro jīmūta ucyate // MatsP_44.40

jīmūtaputro vimalas tasya bhīmarathaḥ sutaḥ 
suto bhīmarathasyāsīt smṛto navarathaḥ kila // MatsP_44.41

tasya cāsīd dṛḍharathaḥ śakunistasya cātmajaḥ 
tasmātkarambhaḥ kārambhir devarāto babhūva ha // MatsP_44.42

devakṣatro 'bhavadrājā daivarātirmahāyaśāḥ 
devagarbhasamo jajñe devanakṣatranandanaḥ // MatsP_44.43

madhurnāma mahātejā madhoḥ puravasas tathā 
āsīt puravasāt putraḥ purudvānpuruṣottamaḥ // MatsP_44.44

janturjajñe 'tha vaidarbhyāṃ bhadrasenyāṃ purudvataḥ 
aikṣvākī cābhavadbhāryā jantostasyāmajāyata // MatsP_44.45

sātvataḥ sattvasaṃyuktaḥ sātvatāṃ kīrtivardhanaḥ 
imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ 
prajāvān eti sāyujyaṃ rājñaḥ somasya dhīmataḥ // MatsP_44.46

sātvatān sattvasampannān kauśalyā suṣuve sutān 
bhajinaṃ bhajamānaṃ tu divyaṃ devāvṛdhaṃ nṛpa // MatsP_44.47

andhakaṃ ca mahābhojaṃ vṛṣṇiṃ ca yadunandanam 
teṣāṃ tu sargāś catvāro vistareṇaiva tacchṛṇu // MatsP_44.48

bhajamānasya sṛñjayyāṃ bāhyakāyāṃ ca bāhyakāḥ 
sṛñjayasya sute dve tu bāhyakāstu tadābhavan // MatsP_44.49

tasya bhārye bhaginyau dve suṣuvāte bahūnsutān 
nimiṃ ca kṛmilaṃ caiva vṛṣṇiṃ parapuraṃjayam 
te bāhyakāyāṃ sṛñjayyāṃ bhajamānād vijajñire // MatsP_44.50

yajñe devāvṛdho rājā bandhūnāṃ mitravardhanaḥ 
aputrastvabhavadrājā cacāra paramaṃ tapaḥ 
putraḥ sarvaguṇopeto mama bhūyāditi spṛhan // MatsP_44.51

saṃyojya mantramevātha parṇāśājalamaspṛśat 
tadopasparśanāttasya cakāra priyamāpagā // MatsP_44.52

kalyāṇatvānnarapates tasmai sā nimnagottamā 
cintayātha parītātmā jagāmātha viniścayam // MatsP_44.53

nādhigacchāmyahaṃ nārīṃ yasyāmevaṃvidhaḥ sutaḥ 
jāyeta tasmādadyāhaṃ bhavāmyatha sahasraśaḥ // MatsP_44.54

atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ 
jñāpayāmāsa rājānaṃ tāmiyeṣa mahāvrataḥ // MatsP_44.55

atha sā navame māsi suṣuve saritāṃ varā 
putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhānnṛpāt // MatsP_44.56

anuvaṃśe purāṇajñā gāyantīti pariśrutam 
guṇāndevāvṛdhasyāpi kīrtayanto mahātmanaḥ // MatsP_44.57

yathaiva śṛṇumo dūrād apaśyāmas tathāntikāt 
babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ // MatsP_44.58

ṣaṣṭiśca pūrvapuruṣāḥ sahasrāṇi ca saptatiḥ 
ete 'mṛtatvaṃ samprāptā babhror devāvṛdhānnṛpa // MatsP_44.59

yajvā dānapatir vīro brahmaṇyaśca dṛḍhavrataḥ 
rūpavānsumahātejāḥ śrutavīryadharastathā // MatsP_44.60

atha kaṅkasya duhitā suṣuve caturaḥ sutān 
kukuraṃ bhajamānaṃ ca śaśiṃ kambalabarhiṣam // MatsP_44.61

kukurasya suto vṛṣṇir vṛṣṇestu tanayo dhṛtiḥ 
kapotaromā tasyātha taittiristasya cātmajaḥ // MatsP_44.62

tasyāsīttanujaḥ sarpo vidvānputro nalaḥ kila 
khyāyate tasya nāmnā sa nandano daradundubhiḥ // MatsP_44.63

tasminpravitate yajñe abhijātaḥ punarvasuḥ 
aśvamedhaṃ ca putrārtham ājahāra narottamaḥ // MatsP_44.64

tasya madhye 'tirātrasya sabhāmadhyātsamutthitaḥ 
atastu vidvānkarmajño yajvā dātā punarvasuḥ // MatsP_44.65

tasyāsīt putramithunaṃ babhūvāvijitaṃ kila 
āhukaścāhukī caiva khyātaṃ mātematāṃ vara // MatsP_44.66

imāṃścodāharantyatra ślokānprati tamāhukam 
sopāsaṅgānukarṣāṇāṃ sadhvajānāṃ varūthinām // MatsP_44.67

rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu 
nāsatyavādī nātejā nāyajvā nāsahasradaḥ // MatsP_44.68

nāśucirnāpyavidvān hi yo bhojeṣvabhyajāyata 
āhukasya bhṛtiṃ prāptā ityetadvai taducyate // MatsP_44.69

āhukaścāpyavantīṣu svasāraṃ cāhukīṃ dadau 
āhukātkāśyaduhitā dvau putrau samasūyata // MatsP_44.70

devakaścograsenaśca devagarbhasamāv ubhau 
devakasya sutā vīrā jajñire tridaśopamāḥ // MatsP_44.71

devavānupadevaśca sudevo devarakṣitaḥ 
teṣāṃ svasāraḥ saptāsan vasudevāya tā dadau // MatsP_44.72

devakī śrutadevī ca mitradevī yaśodharā 
śrīdevī satyadevī ca sutāpī ceti saptamī // MatsP_44.73

navograsenasya sutāḥ kaṃsasteṣāṃ tu pūrvajaḥ 
nyagrodhaśca sunāmā ca kaṅkaḥ śaṅkuśca bhūyasaḥ // MatsP_44.74

ajabhū rāṣṭrapālaśca yuddhamuṣṭiḥ sumuṣṭidaḥ 
teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā // MatsP_44.75

sutantū rāṣṭrapālī ca kaṅkā ceti varāṅganāḥ 
ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ // MatsP_44.76

bhajamānasya putro 'tha rathimukhyo vidūrathaḥ 
rājādhidevaḥ śūraśca vidūrathasuto 'bhavat // MatsP_44.77

rājādhidevasya sutau jajñāte devasaṃmitau 
niyamavratapradhānau śoṇāśvaḥ śvetavāhanaḥ // MatsP_44.78

śoṇāśvasya sutāḥ pañca śūrā raṇaviśāradāḥ 
śamī ca devaśarmā ca nikuntaḥ śakraśatrujit // MatsP_44.79

śamiputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ 
pratikṣetraḥ suto bhojo hṛdīkastasya cātmajaḥ // MatsP_44.80

hṛdīkasyābhavanputrā daśa bhīmaparākramāḥ 
kṛtavarmāgrajas teṣāṃ śatadhanvā ca madhyamaḥ // MatsP_44.81

devārhaścaiva nābhaśca bhīṣaṇaśca mahābalaḥ 
ajāto vanajātaśca kanīyakakarambhakau // MatsP_44.82

devārhasya suto vidvāñ jajñe kambalabarhiṣaḥ 
asāmañjāḥ sutastasya tamojātasya cātmajaḥ // MatsP_44.83

ajātaputrā vikrāntās trayaḥ paramakīrtayaḥ 
sudaṃṣṭraśca sunābhaśca kṛṣṇa ityandhakā matāḥ // MatsP_44.84

andhakānāmimaṃ vaṃśaṃ yaḥ kīrtayati nityaśaḥ 
ātmano vipulaṃ vaṃśaṃ prajāvānāpnute naraḥ // MatsP_44.85


matsya-purāṇa 45

gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ 
gāndhārī janayāmāsa sumitraṃ mitranandanam // MatsP_45.1

mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣam 
anamitraṃ śibiṃ caiva pañcamaṃ kṛtalakṣaṇam // MatsP_45.2

anamitrasuto nighno nighnasyāpi tu dvau sutau 
prasenaśca mahāvīryaḥ śaktisenaśca tāv ubhau // MatsP_45.3

syamantakaḥ prasenasya maṇiratnamanuttamam 
pṛthivyāṃ sarvaratnānāṃ rājā vai so 'bhavanmaṇiḥ // MatsP_45.4

hṛdi kṛtvā tu bahuśo maṇiṃ tamabhiyācitaḥ 
govindo 'pi na taṃ lebhe śakto 'pi na jahāra saḥ // MatsP_45.5

kadācinmṛgayāṃ yātaḥ prasenastena bhūṣitaḥ 
yathāśabdaṃ sa śuśrāva bile sattvena pūrite // MatsP_45.6

tataḥ praviśya sa bilaṃ praseno hy ṛkṣamaikṣata 
ṛkṣaḥ prasenaṃ ca tathā ṛkṣaṃ caiva prasenajit // MatsP_45.7

hatvā ṛkṣaḥ prasenaṃ tu tatastaṃ maṇimādadāt 
adṛṣṭastu hatastena antarbilagatastadā // MatsP_45.8

prasenaṃ tu hataṃ jñātvā govindaḥ pariśaṅkitaḥ 
govindena hato vyaktaṃ praseno maṇikāraṇāt // MatsP_45.9

prasenastu gato 'raṇyaṃ maṇiratnena bhūṣitaḥ 
taṃ dṛṣṭvā sa hatastena govindaḥ pratyuvāca ha 
hanmi cainaṃ durācāraṃ śatrubhūtaṃ hi vṛṣṇiṣu // MatsP_45.10

atha dīrgheṇa kālena mṛgayāṃ nirgataḥ punaḥ 
yadṛcchayā ca govindo bilasyābhyāśamāgamat // MatsP_45.11

taṃ dṛṣṭvā tu mahāśabdaṃ sa cakre ṛkṣarāḍbalī 
śabdaṃ śrutvā tu govindaḥ khaḍgapāṇiḥ praviśya saḥ 
apaśyajjāmbavantaṃ tam ṛkṣarājaṃ mahābalam // MatsP_45.12

tatastūrṇaṃ hṛṣīkeśas tamṛkṣapatimañjasā 
jāmbavantaṃ sa jagrāha krodhasaṃraktalocanaḥ // MatsP_45.13

tuṣṭāvainaṃ tadā ṛkṣaḥ karmabhirvaiṣṇavaiḥ prabhum 
tatastuṣṭastu bhagavān vareṇainamarocayat // MatsP_45.14

icche cakraprahāreṇa tvatto 'haṃ maraṇaṃ prabho 
kanyā ceyaṃ mama śubhā bhartāraṃ tvāmavāpnuyāt 
yo 'yaṃ maṇiḥ prasenaṃ tu hatvā prāpto mayā prabho // MatsP_45.15

tataḥ sa jāmbavantaṃ taṃ hatvā cakreṇa vai prabhuḥ 
kṛtakarmā mahābāhuḥ sakanyaṃ maṇimāharat // MatsP_45.16

dadau satrājitāyainaṃ sarvasātvatasaṃsadi 
tena mithyāpavādena saṃtapto 'yaṃ janārdanaḥ // MatsP_45.17

tataste yādavāḥ sarve vāsudevamathābruvan 
asmākaṃ tu matirhyāsīt prasenastu tvayā hataḥ // MatsP_45.18

kaikeyasya sutā bhāryā daśa satrājitaḥ śubhāḥ 
tāsūtpannāḥ sutāstasya śatamekaṃ tu viśrutāḥ 
khyātimanto mahāvīryā bhaṅgakārastu pūrvajaḥ // MatsP_45.19

atha vratavatī tasmād bhaṅgakārāttu pūrvajāt 
suṣuve sukumārīstu tisraḥ kamalalocanāḥ // MatsP_45.20

satyabhāmā varā strīṇāṃ vratinī ca dṛḍhavratā 
tathā padmāvatī caiva tāśca kṛṣṇāya so 'dadāt // MatsP_45.21

anamitrācchinirjajñe kaniṣṭhādvṛṣṇinandanāt 
satyakastasya putrastu sātyakistasya cātmajaḥ // MatsP_45.22

satyavānyuyudhānastu śinernaptā pratāpavān 
asaṅgo yuyudhānasya dyumnistasyātmajo 'bhavat // MatsP_45.23

dyumneryugaṃdharaḥ putra iti śainyāḥ prakīrtitāḥ 
anamitrānvayo hy eṣa vyākhyāto vṛṣṇivaṃśajaḥ // MatsP_45.24

anamitrasya saṃjajñe pṛthvyāṃ vīro yudhājitaḥ 
anyau tu tanayau vīrau vṛṣabhaḥ kṣatra eva ca // MatsP_45.25

vṛṣabhaḥ kāśirājasya sutāṃ bhāryāmavindata 
jayantastu jayantyāṃ tu putraḥ samabhavacchubhaḥ // MatsP_45.26

sadāyajño 'tivīraśca śrutavānatithipriyaḥ 
akrūraḥ suṣuve tasmāt sadāyajño 'tidakṣiṇaḥ // MatsP_45.27

ratnā kanyā ca śaibyasya akrūrastāmavāptavān 
putrānutpādayāmāsa ekādaśa mahābalān // MatsP_45.28

upalambhaḥ sadālambho vṛkalo vīrya eva ca 
savītaraḥ sadāpakṣaḥ śatrughno vārimejayaḥ // MatsP_45.29

dharmabhṛddharmavarmāṇau dhṛṣṭamānastathaiva ca 
sarve ca pratihotāro ratnāyāṃ jajñire ca te // MatsP_45.30

akrūrād ugrasenāyāṃ sutau dvau kulavardhanau 
devavānupadevaśca jajñāte devasaṃnibhau // MatsP_45.31

aśvinyāṃ ca tataḥ putrāḥ pṛthur vipṛthureva ca 
aśvatthāmā subāhuśca supārśvakagaveṣaṇau // MatsP_45.32

vṛṣṭinemiḥ sudharmā ca tathā śaryātireva ca 
abhūmir varjabhūmiśca śramiṣṭhaḥ śravaṇastathā // MatsP_45.33

imāṃ mithyābhiśastiṃ yo veda kṛṣṇādapohitām 
na sa mithyābhiśāpena abhiśāpyo 'tha kenacit // MatsP_45.34


matsya-purāṇa 46

aikṣvākī suṣuve śūraṃ khyātamadbhutamīḍhuṣam 
pauruṣājjajñire śūrād bhojāyāṃ putrakā daśa // MatsP_46.1

vasudevo mahābāhuḥ pūrvamānakadundubhiḥ 
devamārgastato jajñe tato devaśravāḥ punaḥ // MatsP_46.2

anādhṛṣṭiḥ śiniścaiva nandaścaiva sasṛñjayaḥ 
śyāmaḥ śamīkaḥ saṃyūpaḥ pañca cāsya varāṅganāḥ // MatsP_46.3

śrutakīrtiḥ pṛthā caiva śrutādevī śrutaśravāḥ 
rājādhidevī ca tathā pañcaitā vīramātaraḥ // MatsP_46.4

kṛtasya tu śrutādevī sugrīvaṃ suṣuve sutam 
kaikeyyāṃ śrutakīrtyāṃ tu jajñe so 'nuvrato nṛpaḥ // MatsP_46.5

śrutaśravasi caidyasya sunīthaḥ samapadyata 
bahuśo dharmacārī sa saṃbabhūvārimardanaḥ // MatsP_46.6

atha sakhyena vṛddhe 'sau kuntibhoje sutāṃ dadau 
evaṃ kuntī samākhyātā vasudevasvasā pṛthā // MatsP_46.7

vasudevena sā dattā pāṇḍorbhāryā hy aninditā 
pāṇḍorarthena sā jajñe devaputrān mahārathān // MatsP_46.8

dharmādyudhiṣṭhiro jajñe vāyorjajñe vṛkāderaḥ 
indrāddhanaṃjayaś caiva śakratulyaparākramaḥ // MatsP_46.9

mādravatyāṃ tu janitāv aśvibhyābhiti śuśruma 
nakulaḥ sahadevaśca rūpaśīlaguṇānvitau // MatsP_46.10

rohiṇī pauravī nāma bhāryā hy ānakadundubheḥ 
lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ ca sutaṃ priyam // MatsP_46.11

durdamaṃ damanaṃ subhruṃ piṇḍārakamahāhanū 
citrākṣyau dve kumāryau tu rohiṇyāṃ jajñire tadā // MatsP_46.12

devakyāṃ jajñire śaureḥ suṣeṇaḥ kīrtimānapi 
udāsī bhadrasenaśca ṛṣivāsastathaiva ca 
ṣaṣṭho bhadravidehaśca kaṃsaḥ sarvānaghātayat // MatsP_46.13

prathamā yā amāvāsyā vārṣikī tu bhaviṣyati 
tasyāṃ jajñe mahābāhuḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ // MatsP_46.14

anujā tv abhavatkṛṣṇā subhadrā bhadrabhāṣiṇī 
devakyāṃ tu mahātejā jajñe śūro mahāyaśāḥ // MatsP_46.15

sahadevastu tāmrāyāṃ jajñe śauriḥ kulodvahaḥ 
upāsaṅgadharaṃ lebhe tanayaṃ devarakṣitā 
ekāṃ kanyāṃ ca subhagāṃ kaṃsastām abhyaghātayat // MatsP_46.16

vijayaṃ rocamānaṃ ca vardhamānaṃ tu devalam 
ete sarve mahātmāno hy upadevyāṃ prajajñire // MatsP_46.17

avagāho mahātmā ca vṛkadevyāmajāyata 
vṛkadevyāṃ svayaṃ jajñe nandako nāma nāmataḥ // MatsP_46.18

saptamaṃ devakīputraṃ madanaṃ suṣuve nṛpa 
gaveṣaṇaṃ mahābhāgaṃ saṃgrāmeṣvaparājitam // MatsP_46.19

śraddhādevyā vihāre tu vane hi vicaranpurā 
vaiśyāyāmadadhācchauriḥ putraṃ kauśikamagrajam // MatsP_46.20

sutanū ratharājī ca śaurerāstāṃ parigrahau 
puṇḍraśca kapilaścaiva vasudevātmajau balau // MatsP_46.21

jarā nāma niṣādo 'bhūt prathamaḥ sa dhanurdharaḥ 
saubhadraśca bhavaścaiva mahāsattvau babhūvatuḥ // MatsP_46.22

devabhāgasutaścāpi nāmnāsāv uddhavaḥ smṛtaḥ 
paṇḍitaṃ prathamaṃ prāhur devaśravaḥsamudbhavam // MatsP_46.23

aikṣvākyalabhatāpatyam anādhṛṣṭeryaśasvinī 
nidhūtasattvaṃ śatrughnaṃ śrāddhastasmādajāyata // MatsP_46.24

karūṣāyānapatyāya kṛṣṇastuṣṭaḥ sutaṃ dadau 
sucandraṃ tu mahābhāgaṃ vīryavantaṃ mahābalam // MatsP_46.25

jāmbavatyāḥ sutāv etau dvau ca satkṛtalakṣaṇau 
cārudeṣṇaśca sāmbaśca vīryavantau mahābalau // MatsP_46.26

tantipālaśca tantiśca nandanasya sutāv ubhau 
śamīkaputrāś catvāro vikrāntāḥ sumahābalāḥ 
virājaśca dhanuścaiva śyāmaśca sṛñjayastathā // MatsP_46.27

anapatyo 'bhavacchyāmaḥ śamīkastu vanaṃ yayau 
jugupsamāno bhojatvaṃ rājarṣitvamavāptavān // MatsP_46.28

kṛṣṇasya janmābhyudayaṃ yaḥ kīrtayati nityaśaḥ 
śṛṇoti mānavo nityaṃ sarvapāpaiḥ pramucyate // MatsP_46.29


matsya-purāṇa 47

atha devo mahādevaḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ 
vihārārthaṃ sa deveśo mānuṣeṣviha jayate // MatsP_47.1

devakyāṃ vasudevasya tapasā puṣkarekṣaṇaḥ 
caturbāhustadā jāto divyarūpo jvalañśriyā // MatsP_47.2

śrīvatsalakṣaṇaṃ devaṃ dṛṣṭvā divyaiśca lakṣaṇaiḥ 
uvāca vasudevastaṃ rūpaṃ saṃhara vai prabho // MatsP_47.3

bhīto 'haṃ deva kaṃsasya tatastvetadbravīmi te 
mama putrā hatāstena jyeṣṭhāste bhīmavikramāḥ // MatsP_47.4

vasudevavacaḥ śrutvā rūpaṃ saṃharate 'cyutaḥ 
anujñāpya tataḥ śauriṃ nandagopagṛhe 'nayat // MatsP_47.5

dattvainaṃ nandagopasya rakṣyatāmiti cābravīt 
atastu sarvakalyāṇaṃ yādavānāṃ bhaviṣyati 
ayaṃ tu garbho devakyāṃ jātaḥ kaṃsaṃ haniṣyati // MatsP_47.6

ka eṣa vasudevastu devakī ca yaśasvinī 
nandagopaśca kastveṣa yaśodā ca mahāvratā // MatsP_47.7

yo viṣṇuṃ janayāmāsa yaṃ ca tātetyabhāṣata 
yā garbhaṃ janayāmāsa yā cainaṃ tv abhyavardhayat // MatsP_47.8

puruṣaḥ kaśyapastvāsīd aditistu priyā smṛtā 
brahmaṇaḥ kaśyapastvaṃśaḥ pṛthivyāstvaditistathā // MatsP_47.9

atha kāmānmahābāhur devakyāḥ samapūrayat 
ye tayā kāṅkṣitā nityam ajātasya mahātmanaḥ // MatsP_47.10

so 'vatīrṇo mahīṃ devaḥ praviṣṭo mānuṣīṃ tanum 
mohayansarvabhūtāni yogātmā yogamāyayā // MatsP_47.11

naṣṭe dharme tathā jajñe viṣṇurvṛṣṇikule prabhuḥ 
kartuṃ dharmasya saṃsthānam asurāṇāṃ praṇāśanam // MatsP_47.12

rukmiṇī satyabhāmā ca satyā nāgnajitī tathā 
subhāmā ca tathā śaibyā gāndhārī lakṣmaṇā tathā // MatsP_47.13

mitravindā ca kālindī devī jāmbavatī tathā 
suśīlā ca tathā mādrī kauśalyā vijayā tathā 
evamādīni devīnāṃ sahasrāṇi ca ṣoḍaśa // MatsP_47.14

rukmiṇī janayāmāsa putrānraṇaviśāradān 
cārudeṣṇaṃ raṇe śūraṃ pradyumnaṃ ca mahābalam // MatsP_47.15

sucāruṃ bhadracāruṃ ca sudeṣṇaṃ bhadrameva ca 
paraśuṃ cāruguptaṃ ca cārubhadraṃ sucārukam 
cāruhāsaṃ kaniṣṭhaṃ ca kanyāṃ cārumatīṃ tathā // MatsP_47.16

jajñire satyabhāmāyāṃ bhānurbhramaratekṣaṇaḥ 
rohito dīptimāṃścaiva tāmraś cakro jalaṃdhamaḥ // MatsP_47.17

catasro jajñire teṣāṃ svasārastu yavīyasīḥ 
jāmbavatyāḥ suto jajñe sāmbaḥ samitiśobhanaḥ // MatsP_47.18

mitravānmitravindaśca mitravindā varāṅganā 
mitrabāhuḥ sunīthaśca nāgnajityāḥ prajā hi sā // MatsP_47.19

evamādīni putrāṇāṃ sahasrāṇi nibodhata 
śataṃ śatasahasrāṇāṃ putrāṇāṃ tasya dhīmataḥ // MatsP_47.20

aśītiśca sahasrāṇi vāsudevasutāstathā 
lakṣamekaṃ tathā proktaṃ putrāṇāṃ ca dvijottamāḥ // MatsP_47.21

upasaṅgasya tu sutau vajraḥ saṃkṣipta eva ca 
bhūrīndraseno bhūriśca gaveṣaṇasutāv ubhau // MatsP_47.22

pradyumnasya tu dāyādo vaidarbhyāṃ buddhisattamaḥ 
aniruddho raṇe 'ruddho jajñe 'sya mṛgaketanaḥ // MatsP_47.23

kāśyā supārśvatanayā sāmbāllebhe tarasvinaḥ 
satyaprakṛtayo devāḥ pañca vīrāḥ prakīrtitāḥ // MatsP_47.24

tisraḥ koṭyaḥ pravīrāṇāṃ yādavānāṃ mahātmanām 
ṣaṣṭiḥ śatasahasrāṇi vīryavanto mahābalāḥ // MatsP_47.25

devāṃśāḥ sarva eveha hy utpannāste mahaujasaḥ 
devāsure hatā ye ca tv asurā ye mahābalāḥ // MatsP_47.26

ihotpannā manuṣyeṣu bādhante sarvamānavān 
teṣāmutsādanārthāya utpanno yādave kule // MatsP_47.27

kulānāṃ śatamekaṃ ca yādavānāṃ mahātmanām 
sarvametatkulaṃ yāvad vartate vaiṣṇave kule // MatsP_47.28

viṣṇusteṣāṃ praṇetā ca prabhutve ca vyavasthitaḥ 
nideśasthāyinastasya kathyante sarvayādavāḥ // MatsP_47.29

saptarṣayaḥ kuberaśca yakṣo māṇicarastathā 
śālakir nāradaścaiva siddho dhanvantaristathā // MatsP_47.30

ādidevastathā viṣṇur ebhistu saha daivataḥ 
kimarthaṃ saṃghaśo bhūtāḥ smṛtāḥ sambhūtayaḥ kati // MatsP_47.31

bhaviṣyāḥ kati caivānye prādurbhāvā mahātmanaḥ 
brahmakṣatreṣu śānteṣu kimarthamiha jāyate // MatsP_47.32

yadarthamiha sambhūto viṣṇurvṛṣṇyandhakottamaḥ 
punaḥ punarmanuṣyeṣu tannaḥ prabrūhi pṛcchatām // MatsP_47.33

tyaktvā divyāṃ tanuṃ viṣṇur mānuṣeṣviha jāyate 
yuge tv atha parāvṛtte kāle praśithile prabhuḥ // MatsP_47.34

devāsuravimardeṣu jāyate harirīśvaraḥ 
hiraṇyakaśipau daitye trailokyaṃ prākpraśāsati // MatsP_47.35

balinādhiṣṭhite caiva purā lokatraye kramāt 
sakhyamāsītparamakaṃ devānāmasuraiḥ saha // MatsP_47.36

yugākhyāsurasampūrṇaṃ hy āsīd atyākulaṃ jagat 
nideśasthāyinaścāpi tayordevāsurāḥ samam // MatsP_47.37

mṛdho balivimardāya sampravṛddhaḥ sudāruṇaḥ 
devānāmasurāṇāṃ ca ghoraḥ kṣayakaro mahān // MatsP_47.38

kartuṃ dharmavyavasthānaṃ jāyate mānuṣeṣviha 
bhṛgoḥ śāpanimittaṃ tu devāsurakṛte tadā // MatsP_47.39

kathaṃ devāsurakṛte vyāpāraṃ prāptavānsvataḥ 
devāsuraṃ yathā vṛttaṃ tannaḥ prabrūhi pṛcchatām // MatsP_47.40

teṣāṃ dāyanimittaṃ te saṃgrāmāstu sudāruṇāḥ 
varāhādyā daśa dvau ca śaṇḍāmarkāntare smṛtāḥ // MatsP_47.41

nāmatastu samāsena śṛṇutaiṣāṃ vivakṣataḥ 
prathamo nārasiṃhastu dvitīyaścāpi vāmanaḥ // MatsP_47.42

tṛtīyastu varāhaśca caturtho 'mṛtamanthanaḥ 
saṃgrāmaḥ pañcamaścaiva saṃjātastārakāmayaḥ // MatsP_47.43

ṣaṣṭho hy āḍībakākhyastu saptamastraipurastathā 
andhakākhyo 'ṣṭamasteṣāṃ navamo vṛtraghātakaḥ // MatsP_47.44

dhātraśca daśamaścaiva tato hālāhalaḥ smṛtaḥ 
prathito dvādaśasteṣāṃ ghoraḥ kolāhalastathā // MatsP_47.45

hiraṇyakaśipur daityo nārasiṃhena pātitaḥ 
vāmanena balir baddhas trailokyākramaṇe purā // MatsP_47.46

hiraṇyākṣo hato dvaṃdve pratighāte tu daivataiḥ 
daṃṣṭrayā tu varāheṇa samudrastu dvidhā kṛtaḥ // MatsP_47.47

prahlādo nirjito yuddhe indreṇāmṛtamanthane 
virocanastu prāhlādir nityam indravadhodyataḥ // MatsP_47.48

indreṇaiva tu vikramya nihatastārakāmaye 
aśaknuvansa devānāṃ sarvaṃ soḍhuṃ sadaivatam // MatsP_47.49

nihatā dānavāḥ sarve trailokye tryambakeṇa tu 
asurāśca piśācāśca dānavāścāndhakāhave // MatsP_47.50

hatā devamanuṣye sve pitṛbhiścaiva sarvaśaḥ 
saṃpṛkto dānavairvṛtro ghoro hālāhale hataḥ // MatsP_47.51

tadā viṣṇusahāyena mahendreṇa nivartitaḥ 
hato dhvaje mahendreṇa māyācchannastu yogavit 
dhvajalakṣaṇamāviśya vipracittiḥ sahānujaḥ // MatsP_47.52

daityāṃśca dānavāṃścaiva saṃyatānkila saṃyutān 
jayankolāhale sarvān devaiḥ parivṛto vṛṣā // MatsP_47.53

yajñasyāvabhṛthe dṛśyau śaṇḍāmarkau tu daivataiḥ 
ete devāsure vṛttāḥ saṃgrāmā dvādaśaiva tu // MatsP_47.54

devāsurakṣayakarāḥ prajānāṃ tu hitāya vai 
hiraṇyakaśipū rājā varṣāṇāmarbudaṃ babhau // MatsP_47.55

dvisaptati tathānyāni niyutānyadhikāni ca 
aśītiṃ ca sahasrāṇi trailokyaiśvaryatāṃ gataḥ // MatsP_47.56

paryāyeṇa nu rājābhūd balirvarṣāyutaṃ punaḥ 
ṣaṣṭivarṣasahasrāṇi niyutāni ca viṃśatiḥ // MatsP_47.57

bale rājyādhikārastu yāvatkālaṃ babhūva ha 
tāvatkālaṃ tu prahlādo nivṛtto hy asuraiḥ saha // MatsP_47.58

indrāstrayaste vijñeyā asurāṇāṃ mahaujasaḥ 
daityasaṃsthamidaṃ sarvam āsīddaśayugaṃ punaḥ // MatsP_47.59

trailokyamidamavyagraṃ mahendreṇānupālyate 
asapatnamidaṃ sarvam āsīddaśayugaṃ punaḥ // MatsP_47.60

prahlādasya hate tasmiṃs trailokye kālaparyayāt 
paryāyeṇa tu samprāpte trailokyaṃ pākaśāsane 
tato 'surānparityajya śukro devānagacchata // MatsP_47.61

yajñe devānatha gataṃ ditijāḥ kāvyamāhvayan 
kiṃ tvaṃ no miṣatāṃ rājyaṃ tyaktvā yajñaṃ punargataḥ // MatsP_47.62

sthātuṃ na śaknumo hy atra praviśāmo rasātalam 
evamukto 'bravīddaityān viṣaṇṇānsāntvayangirā // MatsP_47.63

mā bhaiṣṭa dhārayiṣyāmi tejasā svena vo 'surāḥ 
mantrāścauṣadhayaścaiva rasā vasu ca yatparam // MatsP_47.64

kṛtsnāni mayi tiṣṭhanti pādasteṣāṃ sureṣu vai 
tatsarvaṃ vaḥ pradāsyāmi yuṣmadarthe dhṛtā mayā // MatsP_47.65

tato devāstu tāndṛṣṭvā vṛtānkāvyena dhīmatā 
saṃmantrayanti devā vai saṃvijñāstu jighṛkṣayā // MatsP_47.66

kāvyo hy eṣa idaṃ sarvaṃ vyāvartayati no balāt 
sādhu gacchāmahe tūrṇaṃ yāvannādhyāpayiṣyati // MatsP_47.67

prasahya hatvā śiṣṭāṃstu pātālaṃ prāpayāmahe 
tato devāstu saṃrabdhā dānavān upasṛtya ha // MatsP_47.68

tataste vadhyamānāstu kāvyamevābhidudruvuḥ 
tataḥ kāvyastu tāndṛṣṭvā tūrṇaṃ devair abhidrutān // MatsP_47.69

rakṣāṃ kāvyena saṃhṛtya devāste 'pyasurārditāḥ 
kāvyaṃ dṛṣṭvā sthitaṃ devā niḥśaṅkamasurāñjahuḥ // MatsP_47.70

tataḥ kāvyo 'nucintyātha brāhmaṇo vacanaṃ hitam 
tānuvāca tataḥ kāvyaḥ pūrvaṃ vṛttamanusmaran // MatsP_47.71

trailokyaṃ vo hṛtaṃ sarvaṃ vāmanena tribhiḥ kramaiḥ 
balirbaddho hato jambho nihataśca virocanaḥ // MatsP_47.72

mahāsurā dvādaśasu saṃgrāmeṣu surair hatāḥ 
taistairupāyairbhūyiṣṭhaṃ nihatā vaḥ pradhānataḥ // MatsP_47.73

kiṃcicchīṣṭāstu yūyaṃ vai yuddhaṃ māstviti me matam 
nītiṃ yāṃ vo 'bhidhāsyāmi tiṣṭhadhvaṃ kālaparyayāt // MatsP_47.74

yāsyāmyahaṃ mahādevaṃ mantrārthaṃ vijayāvaham 
apratīpāṃstato mantrān devātprāpya maheśvarāt 
yudhyāmahe punardevāṃs tataḥ prāpsyatha vai jayam // MatsP_47.75

tataste kṛtasaṃvādā devān ūcustadāsurāḥ 
nyastaśastrā vayaṃ sarve niḥsaṃnāhā rathairvinā // MatsP_47.76

vayaṃ tapaścariṣyāmaḥ saṃvṛtā valkalairvane 
prahlādasya vacaḥ śrutvā satyābhivyāhṛtaṃ tu tat // MatsP_47.77

tato devā nyavartanta vijvarā muditāśca te 
nyastaśastreṣu daityeṣu vinivṛttāstadā surāḥ // MatsP_47.78

tatastānabravītkāvyaḥ kaṃcitkālamupāsyatha 
nirutsiktās tapoyuktāḥ kālaṃ kāryārthasādhakam // MatsP_47.79

piturmamāśramasthā vai māṃ pratīkṣata dānavāḥ 
tatsaṃdiśyāsurānkāvyo mahādevaṃ prapadyata // MatsP_47.80

mantrānicchāmyahaṃ deva ye na santi bṛhaspatau 
parābhavāya devānām asurāṇāṃ jayāya ca // MatsP_47.81

evamukto 'bravīddevo vrataṃ tvaṃ cara bhārgava 
pūrṇaṃ varṣasahasraṃ tu kaṇadhūmamavākśirāḥ 
yadi pāsyasi bhadraṃ te tato mantrānavāpsyasi // MatsP_47.82

tatheti samanujñāpya śukrastu bhṛgunandanaḥ 
pādau saṃspṛśya devasya bāḍhamityabravīdvacaḥ 
vrataṃ carāmyahaṃ deva tvayādiṣṭo 'dya vai prabho // MatsP_47.83

tato 'nusṛṣṭo devena kuṇḍadhāro 'sya dhūmakṛt 
tadā tasmingate śukre hy asurāṇāṃ hitāya vai 
mantrārthaṃ tatra vasati brahmacaryaṃ maheśvare // MatsP_47.84

tadbuddhvā nītipūrvaṃ tu rājye nyaste tadāsuraiḥ 
asmiṃśchidre tadāmarṣād devāstānsamupādravan 
daṃśitāḥ sāyudhāḥ sarve bṛhaspatipuraḥsarāḥ // MatsP_47.85

dṛṣṭvāsuragaṇā devān pragṛhītāyudhānpunaḥ 
utpetuḥ sahasā te vai saṃtrastāstānvaco 'bruvan // MatsP_47.86

nyaste śastre 'bhaye datta ācārye vratamāsthite 
dattvā bhavanto hy abhayaṃ samprāptā no jighāṃsayā // MatsP_47.87

anācāryā vayaṃ devās tyaktaśastrāstvavasthitāḥ 
cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ // MatsP_47.88

raṇe vijetuṃ devāṃśca na śakṣyāmaḥ kathaṃcana 
ayuddhena prapatsyāmaḥ śaraṇaṃ kāvyamātaram // MatsP_47.89

yāpayāmaḥ kṛcchramidaṃ yāvadabhyeti no guruḥ 
nivṛtte ca tathā śukre yotsyāmo daṃśitāyudhāḥ // MatsP_47.90

evamuktvā tato 'nyonyaṃ śaraṇaṃ kāvyamātaram 
prāpadyanta tato bhītās tebhyo 'dādabhayaṃ tu sā // MatsP_47.91

na bhetavyaṃ na bhetavyaṃ bhayaṃ tyajata dānavāḥ 
matsaṃnidhau vartatāṃ vo na bhīr bhavitumarhati // MatsP_47.92

tayā cābhyupapannāṃstān dṛṣṭvā devāstato 'surān 
abhijagmuḥ prasahyaitān avicārya balābalam // MatsP_47.93

tatastānbādhyamānāṃstu devairdṛṣṭvāsurāṃstadā 
devī kruddhābravīddevān anindrānvaḥ karomyaham // MatsP_47.94

saṃbhṛtya sarvasambhārān indraṃ sābhyacarattadā 
tastambha devī balavad yogayuktā tapodhanā // MatsP_47.95

tatastaṃ stambhitaṃ dṛṣṭvā indraṃ devāśca mūkavat 
prādravanta tato bhītā indraṃ dṛṣṭvā vaśīkṛtam // MatsP_47.96

gateṣu surasaṃgheṣu śakraṃ viṣṇurabhāṣata 
māṃ tvaṃ praviśa bhadraṃ te nayiṣye tvāṃ surottama // MatsP_47.97

evamuktastato viṣṇuṃ praviveśa puraṃdaraḥ 
viṣṇunā rakṣitaṃ dṛṣṭvā devī kruddhā vaco 'bravīt // MatsP_47.98

eṣā tvāṃ viṣṇunā sārdhaṃ dahāmi maghavanbalāt 
miṣatāṃ sarvabhūtānāṃ dṛśyatāṃ me tapobalam // MatsP_47.99

tayā 'bhibhūtau tau devāv indrāviṣṇū babhūvatuḥ 
kathaṃ mucyeva sahitau viṣṇurindram abhāṣata // MatsP_47.100

indro 'bravījjahi hyenāṃ yāvannau na dahetprabho 
viśeṣaṇābhibhūto 'smi tvatto 'haṃ jahi mā ciram // MatsP_47.101

tataḥ samīkṣya viṣṇustāṃ strīvadhe kṛcchram āsthitaḥ 
abhidhyāya tataścakram āpaduddharaṇe tu tat // MatsP_47.102

tatastu tvarayā yuktaḥ śīghrakārī bhayānvitaḥ 
jñātvā viṣṇustatastasyā krūraṃ devyāścikīrṣitam 
kruddhaḥ svamastramādāya śiraściccheda vai bhiyā // MatsP_47.103

taṃ dṛṣṭvā strīvadhaṃ ghoraṃ cukrodha bhṛgurīśvaraḥ 
tato 'bhiśapto bhṛguṇā viṣṇur bhāryāvadhe tadā // MatsP_47.104

yasmātte jānato dharmapravadhyā strī niṣūditā 
tasmāttvaṃ saptakṛtveha mānuṣeṣūpapatsjase // MatsP_47.105

tatastenābhiśāpena naṣṭe dharme punaḥpunaḥ 
lokasya ca hitārthāya jāyate mānuyeṣviha // MatsP_47.106

anuvyāhṛtya viṣṇuṃ sa tadādāya śirastvaran 
samānīya tataḥ kāyam asau gṛhyedamabravīt // MatsP_47.107

eṣā tvaṃ viṣpunā devi hatā saṃjīvayāmyaham 
tatastāṃ yojya śirasā abhijīveti so 'bravīt // MatsP_47.108

yadi kṛtsno mayā dharmo jñāyate carito 'pi vā 
tena satyena jīvasva yadi satyaṃ vadāmyaham // MatsP_47.109

tatastāṃ prokṣya śītābhir adbhir jīveti so 'bravīt 
tato 'bhivyāhṛte tasya devī saṃjīvitā tadā // MatsP_47.110

tatastāṃ sarvabhūtāni dṛṣṭvā suptotthitāmiva 
sādhu sādhviti cakruste vacasā sarvatodiśam // MatsP_47.111

evaṃ pratyāhṛtā tena devī sā bhṛguṇā tadā 
miṣatāṃ devatānāṃ hi tadadbhutam ivābhavad // MatsP_47.112

asaṃbhrāntena bhṛguṇā patnī saṃjīvitā punaḥ 
dṛṣṭvā cendro nālabhata śarma kāvyabhayātpunaḥ 
prajāgare tataścendro jayantīmidamabravīt // MatsP_47.113

saṃcintya matimān vākyaṃ svāṃ kanyāṃ pākaśāsanaḥ 
eṣa kāvyo hyamitrāya vrataṃ carati dāruṇam 
tenāhaṃ vyākulaḥ putri kṛto matimatā bhṛśam // MatsP_47.114

gaccha saṃsādhayasvainaṃ śramāpanayanaiḥ śubhaiḥ 
taistairmanonukūlaiśca hy upacārair atandritā // MatsP_47.115

kāvyamārādhayasvainaṃ yathā tuṣyeta sa dvijaḥ 
gaccha tvaṃ tasya dattā'si prayatnaṃ kuru matkṛte // MatsP_47.116

evamuktā jayantī sā vacaḥ saṃgṛhya vai pituḥ 
agacchadyatra ghoraṃ sa tapa ārabhya tiṣṭhati // MatsP_47.117

taṃ dṛṣṭvā tu pibantaṃ sā kaṇadhūmam avāṅmukham 
yakṣeṇa pātyamānaṃ ca kuṇḍadhāreṇa pātitam // MatsP_47.118

dṛṣṭvā ca taṃ pātyamānaṃ devī kāvyamavasthitam 
svarūpaṃ dhyānaśāmyantaṃ durbalaṃ bhūtimāsthitam 
pitrā yathoktaṃ vākyaṃ sā kāvye kṛtavatī tadā // MatsP_47.119

gīrbhiścaivānukūlābhiḥ stuvatī valgubhāṣiṇī 
gātrasaṃvāhanaiḥ kāle sevamānā tvacaḥ sukhaiḥ 
vratacaryānukūlābhir uvāsa bahulāḥ samāḥ // MatsP_47.120

pūrṇe dhūmavrate tasmin ghore varṣasahasrake 
vareṇa cchandayāmāsa kāvyaṃ prīto bhavastadā // MatsP_47.121

etadvrataṃ tvayaikena cīrṇaṃ nānyena kenacit 
tasmādvai tapasā buddhyā śrutena ca balena ca // MatsP_47.122

tejasā ca surānsarvāṃs tvameko 'bhibhaviṣyasi 
yaccābhilaṣitaṃ brahman vidyate bhṛgunandana // MatsP_47.123

prapatsyase tu tatsarvaṃ nānuvācyaṃ tu kasyacit 
sarvābhibhāvī tena tvaṃ bhaviṣyasi dvijottama // MatsP_47.124

etāndattvā varāṃstasmai bhārgavāya bhavaḥ punaḥ 
prajeśatvaṃ dhaneśatvam avadhyatvaṃ ca vai dadau // MatsP_47.125

etāṃllabdhvā varānkāvyaḥ samprahṛṣṭatanūruhaḥ 
harṣātprādurbabhau tasya divyastotraṃ maheśvare 
tathā tiryaksthitaścaiva tuṣṭuve nīlalohitam // MatsP_47.126

namo 'stu śitikaṇṭhāya kaniṣṭhāya suvarcase 
lelihānāya kāvyāya vatsarāyāndhasaḥ pate // MatsP_47.127

kapardine karālāya haryakṣṇe varadāya ca 
saṃstutāya sutīrthāya devadevāya raṃhase // MatsP_47.128

uṣṇīṣiṇe suvaktrāya bahurūpāya vedhase 
vasuretāya rudrāya tapase citravāsase // MatsP_47.129

hrasvāya muktakeśāya senānye rohitāya ca 
kavaye rājavṛkṣāya takṣakakrīḍanāya ca // MatsP_47.130

sahasraśirase caiva sahasrākṣāya mīdhuṣe 
varāya bhavyarūpāya śvetāya puruṣāya ca // MatsP_47.131

giriśāya namo 'rkāya baline ājyapāya ca 
sutṛptāya suvastrāya dhanvine bhārgavāya ca // MatsP_47.132

niṣaṅgiṇe ca tārāya svakṣāya kṣapaṇāya ca 
tāmrāya caiva bhīmāya ugrāya ca śivāya ca // MatsP_47.133

mahādevāya śarvāya viśvarūpaśivāya ca 
hiraṇyāya variṣṭhāya jyeṣṭhāya madhyamāya ca // MatsP_47.134

vāstoṣpate pinākāya muktaye kevalāya ca 
mṛgavyādhāya dakṣāya sthāṇave bhīṣaṇāya ca // MatsP_47.135

bahunetrāya dhuryāya trinetrāyeśvarāya ca 
kapāline ca vīrāya mṛtyave tryambakāya ca // MatsP_47.136

babhrave ca piśaṅgāya piṅgalāyāruṇāya ca 
pinākine ceṣumate citrāya rohitāya ca // MatsP_47.137

dundubhyāyaikapādāya ajāya buddhidāya ca 
āraṇyāya gṛhasthāya yataye brahmacāriṇe // MatsP_47.138

sāṃkhyāya caiva yogāya vyāpine dīkṣitāya ca 
anāhatāya śarvāya bhavyeśāya yamāya ca // MatsP_47.139

rodhase cekitānāya brahmiṣṭhāya maharṣaye 
catuṣpadāya medhyāya rakṣiṇe śīghragāya ca // MatsP_47.140

śikhaṇḍine karālāya daṃṣṭriṇe viśvavedhase 
bhāsvarāya pratītāya sudīptāya sumedhase // MatsP_47.141

krūrāyāvikṛtāyaiva bhīṣaṇāya śivāya ca 
saumyāya caiva mukhyāya dhārmikāya śubhāya ca // MatsP_47.142

avadhyāyāmṛtāyaiva nityāya śāśvatāya ca 
vyāpṛtāya viśiṣṭāya bharatāya ca sākṣiṇe // MatsP_47.143

kṣemāya sahamānāya satyāya cāmṛtāya ca 
kartre paraśave caiva śūline divyacakṣuṣe // MatsP_47.144

somapāyājyapāyaiva dhūmapāyoṣmapāya ca 
śucaye paridhānāya sadyojātāya mṛtyave // MatsP_47.145

piśitāśāya sarvāya meghāya vidyutāya ca 
vyāvṛttāya variṣṭhāya bharitāya tarakṣave // MatsP_47.146

tripuraghnāya tīrthāyā-vakrāya romaśāya ca 
tigmāyudhāya vyākhyāya susiddhāya pulastaye // MatsP_47.147

rocamānāya caṇḍāya sphītāya ṛṣabhāya ca 
vratine yuñjamānāya śucaye cordhvaretase // MatsP_47.148

asuraghnāya svāghnāya mṛtyughne yajñiyāya ca 
kṛśānave pracetāya vahnaye nirmalāya ca // MatsP_47.149

rakṣoghnāya paśughnāyāvighnāya śvasitāya ca 
vibhrāntāya mahāntāya arṇave durgamāya ca // MatsP_47.150

kṛṣṇāya ca jayantāya lokānāmīśvarāya ca 
anāśritāya vedhyāya samatvādhiṣṭhitāya ca // MatsP_47.151

hiraṇyabāhave caiva vyāptāya ca mahāya ca 
sukarmaṇe prasahyāya ceśānāya sucakṣuṣe // MatsP_47.152

kṣipreṣave sadaśvāya śivāya mokṣadāya ca 
kapilāya piśaṅgāya mahādevāya dhīmate // MatsP_47.153

mahākāyāya dīptāya rodanāya sahāya ca 
dṛḍhadhanvine kavacine rathine ca varūthine // MatsP_47.154

bhṛgunāthāya śukrāya gahvareṣṭhāya vedhase 
amoghāya praśāntāya sumedhāya vṛṣāya ca // MatsP_47.155

namo 'stu tubhyaṃ bhagavan viśvāya kṛttivāsase 
paśūnāṃ pataye tubhyaṃ bhūtānāṃ pataye namaḥ // MatsP_47.156

praṇave ṛgyajuḥsāmne svāhāya ca svadhāya ca 
vaṣaṭkārātmane caiva tubhyaṃ mantrātmane namaḥ // MatsP_47.157

tvaṣṭre dhātre tathā kartre cakṣuḥśrotramayāya ca 
bhūtabhavyabhaveśāya tubhyaṃ karmātmane namaḥ // MatsP_47.158

vasave caiva sādhyāya rudrādityasurāya ca 
viṣāya mārutāyaiva tubhyaṃ devātmane namaḥ // MatsP_47.159

agnīṣomavidhijñāya paśumantrauṣadhāya ca 
svayambhuve hy ajāyaiva apūrvaprathamāya ca 
prajānāṃ pataye caiva tubhyaṃ brahmātmane namaḥ // MatsP_47.160

ātmeśāyātmavaśyāya sarveśātiśayāya ca 
sarvabhūtāṅgabhūtāya tubhyaṃ bhūtātmane namaḥ // MatsP_47.161

nirguṇāya guṇajñāya vyākṛtāyāmṛtāya ca 
nirupākhyāya mitrāya tubhyaṃ sāṃkhyātmane namaḥ // MatsP_47.162

pṛthivyai cāntarikṣāya divyāya ca mahāya ca 
janastapāya satyāya tubhyaṃ lokātmane namaḥ // MatsP_47.163

avyaktāya ca mahate bhūtāderindriyāya ca 
ātmajñāya viśeṣāya tubhyaṃ sarvātmane namaḥ // MatsP_47.164

nityāya cātmaliṅgāya sūkṣmāyaivetarāya ca 
buddhāya vibhave caiva tubhyaṃ mokṣātmane namaḥ // MatsP_47.165

namaste triṣu lokeṣu namaste paratas triṣu 
satyānteṣu mahādyeṣu caturṣu ca namo 'stu te // MatsP_47.166

namaḥ stotre mayā hy asmin yadi na vyāhṛtaṃ bhavet 
madbhakta iti brahmaṇya tatsarvaṃ kṣantumarhasi // MatsP_47.167

evamābhāṣya deveśam īśvaraṃ nīlalohitam 
prahvo 'bhipraṇatastasmai prāñjalirvāgyato 'bhavat // MatsP_47.168

kāvyasya gātraṃ saṃspṛśya hastena prītimānbhavaḥ 
nikāmaṃ darśanaṃ dattvā tatraivāntaradhīyata // MatsP_47.169

tataḥ so 'ntarhite tasmin deveśe 'nucarīṃ tadā 
tiṣṭhantīṃ pārśvato dṛṣṭvā jayantīmidamabravīt // MatsP_47.170

kasya tvaṃ subhage kā vā duḥkhite mayi duḥkhitā 
mahatā tapasā yuktā kimarthaṃ māṃ niṣevase // MatsP_47.171

anayā saṃstuto bhaktyā praśrayeṇa damena ca 
snehena caiva suśroṇi prīto 'smi varavarṇini // MatsP_47.172

kimicchasi varārohe kaste kāmaḥ samṛdhyatām 
tatte sampādayāmyadya yadyapi syātsuduṣkaraḥ // MatsP_47.173

evamuktābravīdenaṃ tapasā jñātumarhasi 
cikīrṣitaṃ hi me brahmaṃs tvaṃ hi vettha yathātatham // MatsP_47.174

evamukto 'bravīdenāṃ dṛṣṭvā divyena cakṣuṣā 
mayā saha tvaṃ suśroṇi daśa varṣāṇi bhāmini // MatsP_47.175

sarvabhūtairadṛśyā ca saṃprayogamihecchasi 
devi cendīvaraśyāme varārhe vāmalocane 
evaṃ vṛṇoṣi kāmaṃ tvaṃ matto vai valgubhāṣiṇi // MatsP_47.176

evaṃ bhavatu gacchāmo gṛhānno mattakāśini 
tataḥ svagṛhamāgatya jayantyāḥ pāṇimudvahan // MatsP_47.177

tayā sahāvasaddevyā daśa varṣāṇi bhārgavaḥ 
adṛśyaḥ sarvabhūtānāṃ māyayā saṃvṛtaḥ prabhuḥ // MatsP_47.178

kṛtārthamāgataṃ dṛṣṭvā kāvyaṃ sarve diteḥ sutāḥ 
abhijagmurgṛhaṃ tasya muditāste didṛkṣavaḥ // MatsP_47.179

yadā gatā na paśyanti māyayā saṃvṛtaṃ gurum 
lakṣaṇaṃ tasya tadbuddhvā pratijagmuryathāgatam // MatsP_47.180

bṛhaspatistu saṃruddhaṃ kāvyaṃ jñātvā vareṇa tu 
tuṣṭyarthaṃ daśa varṣāṇi jayantyā hitakāmyayā // MatsP_47.181

buddhvā tadantaraṃ so 'pi daityānāmindranoditaḥ 
kāvyasya rūpamāsthāya asurān samupāhvayat // MatsP_47.182

tatastānāgatāndṛṣṭvā bṛhaspatiruvāca ha 
svāgataṃ mama yājyānāṃ prāpto 'haṃ vo hitāya ca // MatsP_47.183

ahaṃ vo 'dhyāpayiṣyāmi vidyāḥ prāptāstu yā mayā 
tataste hṛṣṭamanaso vidyārthamupapedire // MatsP_47.184

pūrṇe kāvyastadā tasmin samaye daśavārṣike 
samayānte devayānī tadotpannā iti śrutiḥ 
buddhiṃ cakre tataḥ so 'tha yājyānāṃ pratyavekṣaṇe // MatsP_47.185

devi gacchāmyahaṃ draṣṭuṃ mama yājyāñśucismite 
vibhrāntavīkṣite sādhvi trivarṇāyatalocane // MatsP_47.186

evamuktābravīd enaṃ bhaja bhaktānmahāvrata 
eṣa dharmaḥ satāṃ brahman na dharmaṃ lopayāmi te // MatsP_47.187

tato gatvāsurāndṛṣṭvā devācāryeṇa dhīmatā 
vañcitānkāvyarūpeṇa tataḥ kāvyo 'bravīttu tān // MatsP_47.188

kāvyaṃ māṃ vo vijānīdhvaṃ toṣito giriśo vibhuḥ 
vañcitā bata yūyaṃ vai sarve śṛṇuta dānavāḥ // MatsP_47.189

śrutvā tathā bruvāṇaṃ taṃ saṃbhrāntāste tadābhavan 
prekṣantas tāv ubhau tatra sthitāsīnau suvismitāḥ // MatsP_47.190

sampramūḍhās tataḥ sarve na prābudhyanta kiṃcana 
abravīt sampramūḍheṣu kāvyastānasurāṃstadā // MatsP_47.191

ācāryo vo hy ahaṃ kāvyo devācāryo 'yamaṅgirāḥ 
anugacchata māṃ daityās tyajatainaṃ bṛhaspatim // MatsP_47.192

ityuktā hy asurāstena tāv ubhau samavekṣya ca 
yadāsurā viśeṣaṃ tu na jānantyubhayostayoḥ // MatsP_47.193

bṛhaspatir uvācainān asambhrāntastapodhanaḥ 
kāvyo vo 'haṃ gururdaityā madrūpo 'yaṃ bṛhaspatiḥ // MatsP_47.194

saṃmohayati rūpeṇa māmakenaiṣa vo 'surāḥ 
śrutvā tasya tataste vai sametya tu tato 'bruvan // MatsP_47.195

ayaṃ no daśa varṣāṇi satataṃ śāsti vai prabhuḥ 
eṣa vai gururasmākam antarepsurayaṃ dvijaḥ // MatsP_47.196

tataste dānavāḥ sarve praṇipatyābhinandya ca 
vacanaṃ jagṛhustasya cirābhyāse na mohitāḥ // MatsP_47.197

ūcus tamasurāḥ sarve krodhasaṃraktalocanāḥ 
ayaṃ gurur hito 'smākaṃ gaccha tvaṃ nāsi no guruḥ // MatsP_47.198

bhārgavo vāṅgirā vāpi bhagavāneṣa no guruḥ 
sthitā vayaṃ nideśe 'sya sādhu tvaṃ gaccha māciram // MatsP_47.199

evamuktvāsurāḥ sarve prāpadyanta bṛhaspatim 
yadā na pratyapadyanta kāvyenoktaṃ mahaddhitam // MatsP_47.200

cukopa bhārgavasteṣām avalepena tena tu 
bodhitā hi mayā yasmān na māṃ bhajatha dānavāḥ // MatsP_47.201

tasmātpranaṣṭasaṃjñā vai parābhavamavāpsyatha 
iti vyāhṛtya tānkāvyo jagāmātha yathāgatam // MatsP_47.202

śaptāṃstānasurāñjñātvā kāvyena sa bṛhaspatiḥ 
kṛtārthaḥ sa tadā hṛṣṭaḥ svarūpaṃ pratyapadyata // MatsP_47.203

buddhyāsurān hatāñjñātvā kṛtārtho 'ntaradhīyata 
tataḥ pranaṣṭe tasmiṃstu vibhrāntā dānavābhavan // MatsP_47.204

aho vivañcitāḥ smeti parasparamathābruvan 
pṛṣṭhato 'bhimukhāścaiva tāḍitāṅgirasena tu // MatsP_47.205

vañcitāḥ sopadhānena sve sve vastuni māyayā 
tatastvaparituṣṭāste tameva tvaritā yayuḥ 
prahlādamagrataḥ kṛtvā kāvyasyānupadaṃ punaḥ // MatsP_47.206

tataḥ kāvyaṃ samāsādya upatasthuravāṅmukhāḥ 
samāgatānpunardṛṣṭvā kāvyo yājyānuvāca ha // MatsP_47.207

mayā saṃbodhitāḥ sarve yasmānmā nābhinandatha 
tatastenāvamānena gatā yūyaṃ parābhavam // MatsP_47.208

evaṃ bruvāṇaṃ śukraṃ tu bāṣpasaṃdigdhayā girā 
prahlādastaṃ tadovāca mā nastvaṃ tyaja bhārgava // MatsP_47.209

svāśrayān bhajamānāṃśca bhaktāṃstvaṃ bhaja bhārgava 
tvayyadṛṣṭe vayaṃ tena devācāryeṇa mohitāḥ 
bhaktānarhasi vai jñātuṃ tapodīrgheṇa cakṣuṣā // MatsP_47.210

yadi nastvaṃ na kuruṣe prasādaṃ bhṛgunandana 
apadhyātās tvayā hy adya praviśāmo rasātalam // MatsP_47.211

jñātvā kāvyo yathātattvaṃ kāruṇyādanukampayā 
evaṃ pratyanunīto vai tataḥ kopaṃ niyamya saḥ 
uvācaitānna bhetavyaṃ na gantavyaṃ rasātalam // MatsP_47.212

avaśyaṃ bhāvino hy arthāḥ prāptavyā mayi jāgrati 
na śakyamanyathā kartuṃ diṣṭaṃ hi balavattaram // MatsP_47.213

saṃjñā pranaṣṭā yā vo 'dya tāmetāṃ pratipatsyatha 
devāñjitvā sakṛccāpi pātālaṃ pratipatsyatha // MatsP_47.214

prāpte paryāyakāle ca hīti brahmābhyabhāṣata 
matprasādācca trailokyaṃ bhuktaṃ yuṣmābhirūrjitam // MatsP_47.215

yugākhyā daśa sampūrṇā devānākramya mūrdhani 
etāvantaṃ ca kālaṃ vai brahmā rājyamabhāṣata // MatsP_47.216

rājyaṃ sāvarṇike tubhyaṃ punaḥ kila bhaviṣyati 
lokānāmīśvaro bhāvyas tava pautraḥ punarbaliḥ // MatsP_47.217

evaṃ kila mithaḥ proktaḥ pautraste viṣṇunā svayam 
vācā hṛteṣu lokeṣu tāstāstasyābhavankila // MatsP_47.218

yasmātpravṛttayaścāsya saṃkāśād abhisaṃdhitāḥ 
tasmādvṛttena prītena tubhyaṃ dattaṃ svayambhuvā // MatsP_47.219

devarājye balirbhāvya iti māmīśvaro 'bravīt 
tasmādadṛśyo bhūtānāṃ kālāpekṣaḥ sa tiṣṭhati // MatsP_47.220

prītena cāparo datto varastubhyaṃ svayambhuvā 
tasmānnirutsukastvaṃ vai paryāyaṃ sahito 'suraiḥ // MatsP_47.221

na hi śakyaṃ mayā tubhyaṃ purastād viprabhāṣitum 
brahmaṇā pratiṣiddho 'haṃ bhaviṣyaṃ jānatā vibho // MatsP_47.222

imau ca śiṣyau dvau mahyaṃ samāv etau bṛhaspateḥ 
daivataiḥ saha saṃsṛṣṭān sarvānvo dhārayiṣyataḥ // MatsP_47.223

ityuktā hy asurāḥ sarve kāvyenākliṣṭakarmaṇā 
hṛṣṭāstena yayuḥ sārdhaṃ prahlādena mahātmanā // MatsP_47.224

avaśyaṃ bhāvyamarthaṃ tu śrutvā śukreṇa bhāṣitam 
sakṛdāśaṃsamānāstu jayaṃ śukreṇa bhāṣitam 
daṃśitāḥ sāyudhāḥ sarve tato devānsamāhvayan // MatsP_47.225

devāstadāsurāndṛṣṭvā saṃgrāme samupasthitān 
sarve saṃbhṛtasambhārā devāstān samayodhayan // MatsP_47.226

devāsure tadā tasmin vartamāne śataṃ samāḥ 
ajayannasurā devāṃs tato devā hy amantrayan // MatsP_47.227

yajñenopāhvayāmas tau tato jeṣyāmahe 'surān 
tadopāmantrayandevāḥ śaṇḍāmarkau tu tāv ubhau // MatsP_47.228

yajñe cāhūya tau proktau tyajetāmasurān dvijau 
vayaṃ yuvāṃ bhajiṣyāmaḥ saha jitvā tu dānavān // MatsP_47.229

evaṃ kṛtābhisaṃdhī tau śaṇḍāmarkau surāstathā 
tato devā jayaṃ prāpur dānavāśca parājitāḥ // MatsP_47.230

śaṇḍāmarkaparityaktā dānavā hy abalāstathā 
evaṃ daityāḥ purā kāvyaśāpenābhihatāstadā // MatsP_47.231

kāvyaśāpābhibhūtāste nirādhārāśca sarvaśaḥ 
nirasyamānā devaiśca viviśuste rasātalam // MatsP_47.232

evaṃ nirudyamā devaiḥ kṛtāḥ kṛcchreṇa dānavāḥ 
tataḥ prabhṛti śāpena bhṛgornaimittikena tu // MatsP_47.233

jajñe punaḥ punarviṣṇur dharme praśithile prabhuḥ 
kurvandharmavyavasthānam asurāṇāṃ praṇāśanam // MatsP_47.234

prahlādasya nideśe tu na sthāsyantyasurāśca ye 
manuṣyavadhyāste sarve brahmeti vyāharatprabhuḥ // MatsP_47.235

dharmānnārāyaṇasyāṃśaḥ sambhūtaś cākṣuṣe 'ntare 
yajñaṃ vai vartayāmāsur devā vaivasvate 'ntare // MatsP_47.236

prādurbhāve tatastasya brahmā hy āsītpurohitaḥ 
yugākhyāyāṃ caturthyāṃ tu āpanneṣu sureṣu vai // MatsP_47.237

sambhūtastu samudrānte hiraṇyakaśiporvadhe 
dvitīye narasiṃhākhye rudro hy āsītpurohitaḥ // MatsP_47.238

balisaṃstheṣu lokeṣu tretāyāṃ saptamaṃ prati 
tṛtīye vāmanasyārthe dharmeṇa tu purodhasā // MatsP_47.239

etās tisraḥ smṛtāstasya divyāḥ sambhūtayo dvijāḥ 
mānuṣāḥ sapta yānyāstu śāpajāstā nibodhata // MatsP_47.240

tretāyuge tu prathame dattātreyo babhūva ha 
naṣṭe dharme caturthāṃśe mārkaṇḍeyapuraḥsaraḥ // MatsP_47.241

pañcamaḥ pañcadaśyāṃ ca tretāyāṃ saṃbabhūva ha 
māndhātā cakravartī tu tadottaṅkapuraḥsare // MatsP_47.242

ekonaviṃśyāṃ tretāyāṃ sarvakṣatrāntakṛdvibhuḥ 
jāmadagnyastathā ṣaṣṭho viśvāmitrapuraḥsaraḥ // MatsP_47.243

caturviṃśe yuge rāmo vasiṣṭhena purodhasā 
saptamo rāvaṇasyārthe jajñe daśarathātmajaḥ // MatsP_47.244

aṣṭame dvāpare viṣṇur aṣṭāviṃśe parāśarāt 
vedavyāsastathā jajñe jātūkarṇyapuraḥsaraḥ // MatsP_47.245

kartuṃ dharmavyavasthānam asurāṇāṃ praṇāśanam 
buddho navamako jajñe tapasā puṣkarekṣaṇaḥ 
devasundararūpeṇa dvaipāyanapuraḥsaraḥ // MatsP_47.246

tasminneva yuge kṣīṇe saṃdhyāśiṣṭe bhaviṣyati 
kalkī tu viṣṇuyaśasaḥ pārāśaryapuraḥsaraḥ // MatsP_47.247

daśamo bhāvyasambhūto yājñavalkyapuraḥsaraḥ 
sarvāṃśca bhūtāṃs timitān pāṣaṇḍāṃścaiva sarvaśaḥ // MatsP_47.248

pragṛhītāyudhair viprair vṛtaḥ śatasahasraśaḥ // MatsP_47.249

niḥśeṣāñchūdrarājñastu tadā sa tu kariṣyati 
brahmadviṣaḥ sapatnāṃstu saṃhṛtyaiva ca tadvapuḥ // MatsP_47.250

pañcaviṃśe sthitaḥ kalkiś caritārthaḥ sasainikaḥ 
śūdrān saṃśodhayitvā tu samudrāntaṃ ca vai svayam // MatsP_47.251

pravṛttacakro balavān saṃhāraṃ tu kariṣyati 
utsādayitvā vṛṣalān prāyaśastānadhārmikān // MatsP_47.252

tatastadā sa vai kalkiś caritārthaḥ sasainikaḥ 
prajāstaṃ sādhayitvā tu samṛddhāstena vai svayam // MatsP_47.253

akasmātkopitānyonyaṃ bhaviṣyantīha mohitāḥ 
kṣapayitvā tu te 'nyonyaṃ bhāvinārthena coditāḥ // MatsP_47.254

tataḥ kāle vyatīte tu sa devo 'ntaradhīyata 
nṛpeṣvatha pranaṣṭeṣu prajānāṃ saṃgrahāttadā // MatsP_47.255

rakṣaṇe vinivṛtte tu hatvā cānyonyamāhave 
parasparaṃ ca hatvā tu nirākrandāḥ suduḥkhitāḥ // MatsP_47.256

purāṇi hitvā grāmāṃśca tulyatve niṣparigrahāḥ 
pranaṣṭāśramadharmāśca naṣṭavarṇāśramāstathā // MatsP_47.257

aṭṭaśūlā nānapadāḥ śivaśūlāścatuṣpathāḥ 
pramadāḥ keśaśūlāśca bhaviṣyanti yugakṣaye // MatsP_47.258

hrasvadehāyuṣaścaiva bhaviṣyanti vanaukasaḥ 
saritparvatavāsinyo mūlapattraphalāśanāḥ // MatsP_47.259

cīracarmājinadharāḥ saṃkaraṃ ghoramāśritāḥ 
utpātaduḥkhāḥ svalpārthā bahubādhāśca tāḥ prajāḥ // MatsP_47.260

evaṃ kaṣṭamanuprāptāḥ kāle saṃdhyaṃśake tadā 
tataḥ kṣayaṃ gamiṣyanti sārdhaṃ kaliyugena tu // MatsP_47.261

kṣīṇe kaliyuge tasmiṃs tataḥ kṛtamavartata 
ityetatkīrtitaṃ samyag devāsuraviceṣṭitam // MatsP_47.262

yaduvaṃśaprasaṅgena samāsādvaiṣṇavaṃ yaśaḥ 
turvasostu pravakṣyāmi pūror druhyostathā hy anoḥ // MatsP_47.263


matsya-purāṇa 48

turvasostu suto garbho gobhānustasya cātmajaḥ 
gobhānostu suto vīras trisāriraparājitaḥ // MatsP_48.1

karaṃdhamastu traisārir bharatastasya cātmajaḥ 
duṣyantaḥ pauravasyāpi tasya putro hy akalmaṣaḥ // MatsP_48.2

evaṃ yayātiśāpena jarāsaṃkramaṇe purā 
turvasoḥ pauravaṃ vaṃśaṃ praviveśa purā kila // MatsP_48.3

duṣyantasya tu dāyādo varūtho nāma pārthivaḥ 
varūthāttu tathāṇḍīraḥ saṃdhānastasya cātmajaḥ // MatsP_48.4

pāṇḍyaśca keralaścaiva colaḥ karṇastathaiva ca 
teṣāṃ janapadāḥ sphītāḥ pāṇḍyāścolāḥ sakeralāḥ // MatsP_48.5

druhyostu tanayau śūrau setuḥ ketustathaiva ca 
setuputraḥ śaradvāṃstu gandhārastasya cātmajaḥ // MatsP_48.6

khyāyate yasya nāmnāsau gandhāraviṣayo mahān 
āraṭṭadeśajāstasya turagā vājināṃ varāḥ // MatsP_48.7

gandhāraputro dharmastu ghṛtastasyātmajo 'bhavat 
ghṛtācca viduṣo jajñe pracetāstasya cātmajaḥ // MatsP_48.8

pracetasaḥ putraśataṃ rājānaḥ sarva eva te 
mleccharāṣṭrādhipāḥ sarve udīcīṃ diśam āśritāḥ // MatsP_48.9

anoścaiva sutā vīrās trayaḥ paramadhārmikāḥ 
sabhānaraścākṣuṣaśca parameṣus tathaiva ca // MatsP_48.10

sabhānarasya putrastu vidvānkolāhalo nṛpaḥ 
kolāhalasya dharmātmā saṃjayo nāma viśrutaḥ // MatsP_48.11

saṃjayasyābhavatputro vīro nāma puraṃjayaḥ 
janamejayo mahārāja puraṃjayasuto 'bhavat // MatsP_48.12

janamejayasya rājarṣer mahāśālo 'bhavatsutaḥ 
āsīd indrasamo rājā pratiṣṭhitayaśābhavat // MatsP_48.13

mahāmanāḥ sutastasya mahāśālasya dhārmikaḥ 
saptadvīpeśvaro jajñe cakravartī mahāmanāḥ // MatsP_48.14

mahāmanāstu dvau putrau janayāmāsa viśrutau 
uśīnaraṃ ca dharmajñaṃ titikṣuṃ caiva tāv ubhau // MatsP_48.15

uśīnarasya patnyastu pañca rājarṣisambhavāḥ 
bhṛśā kṛśā navā darśā yā ca devī dṛṣadvatī // MatsP_48.16

uśīnarasya putrāstu tāsu jātāḥ kulodvahāḥ 
tapasā te tu mahatā jātā vṛddhasya dhārmikāḥ // MatsP_48.17

bhṛśāyāstu nṛgaḥ putro navāyā nava eva ca 
kṛśāyāstu kṛśo jajñe darśāyāḥ suvrato 'bhavat 
dṛṣadvatyāḥ sutaścāpi śibir auśīnaro nṛpaḥ // MatsP_48.18

śibestu śibayaḥ putrāś catvāro lokaviśrutāḥ 
pṛthudarbhaḥ suvīraśca kekayo bhadrakastathā // MatsP_48.19

teṣāṃ janapadāḥ sphītāḥ kekayā bhadrakāstathā 
sauvīrāścaiva paurāśca nṛgasya kekayāstathā // MatsP_48.20

suvratasya tathāmbaṣṭhā kṛśasya vṛṣalā purī 
navasya navarāṣṭraṃ tu titikṣostu prajāṃ śṛṇu // MatsP_48.21

titikṣurabhavadrājā pūrvasyāṃ diśi viśrutaḥ 
bṛhadrathaḥ sutastasya tasya seno 'bhavatsutaḥ // MatsP_48.22

senasya sutapā jajñe sutapastanayo baliḥ 
jāto mānuṣayonyāṃ tu kṣīṇe vaṃśe prajecchayā // MatsP_48.23

mahāyogī tu sa balir baddho bandhairmahātmanā 
putrānutpādayāmāsa kṣetrajānpañca pārthivān // MatsP_48.24

aṅgaṃ sa janayāmāsa vaṅgaṃ suhmaṃ tathaiva ca 
puṇḍraṃ kaliṅgaṃ ca tathā bāleyaṃ kṣetramucyate 
bāleyā brāhmaṇāścaiva tasya vaṃśakarāḥ prabho // MatsP_48.25

baleśca brahmaṇā datto varaḥ prītena dhīmataḥ 
mahāyogitvamāyuśca kalpasya parimāṇakam // MatsP_48.26

saṃgrāme cāpyajeyatvaṃ dharme caivottamā matiḥ 
traikālyadarśanaṃ caiva prādhānyaṃ prasave tathā // MatsP_48.27

jayaṃ cāpratimaṃ yuddhe dharme tattvārthadarśanam 
caturo niyatānvarṇān sa vai sthāpayitā prabhuḥ // MatsP_48.28

teṣāṃ ca pañca dāyādā vaṅgāṅgāḥ suhmakāstathā 
puṇḍrāḥ kaliṅgāśca tathā aṅgasya tu nibodhata // MatsP_48.29

kathaṃ baleḥ sutā jātāḥ pañca tasya mahātmanaḥ 
kiṃnāmnī mahiṣī tasya janitā katama ṛṣiḥ // MatsP_48.30

kathaṃ cotpāditāstena tannaḥ prabrūhi pṛcchatām 
māhātmyaṃ ca prabhāvaṃ ca nikhilena vadasva tat // MatsP_48.31

athośija iti khyāta āsīdvidvānṛṣiḥ purā 
patnī vai mamatā nāma babhūvāsya mahātmanaḥ // MatsP_48.32

uśijasya yavīyānvai bhrātṛpatnīmakāmayat 
bṛhaspatirmahātejā mamatāmetya kāmataḥ // MatsP_48.33

uvāca mamatā taṃ tu devaraṃ varavarṇinī 
antarvatnyasmi te bhrātur jyeṣṭhasya tu viramyatām // MatsP_48.34

ayaṃ tu me mahābhāga garbhaḥ kupyedbṛhaspate 
auśijo bhrātṛjanyaste sopāṅgaṃ vedamudgiran // MatsP_48.35

amogharetāstvaṃ cāpi na māṃ bhajitumarhasi 
asminn evaṃ gate kāle yathā vā manyase prabho // MatsP_48.36

evamuktastathā samyag bṛhattejā bṛhaspatiḥ 
kāmātmā sa mahātmāpi na manaḥ so 'bhyavārayat // MatsP_48.37

saṃbabhūvaiva dharmātmā tayā sārdhamakāmayā 
utsṛjantaṃ tu tadretovācaṃ garbho 'bhyabhāṣata // MatsP_48.38

bho tāta vācāmadhipa dvayornāstīha saṃsthitiḥ 
amogharetāstvaṃ cāpi pūrvaṃ cāhamihāgataḥ // MatsP_48.39

so 'śapattaṃ tataḥ kruddha evamukto bṛhaspatiḥ 
putraṃ jyeṣṭhasya vai bhrātur garbhasthaṃ bhagavānṛṣiḥ // MatsP_48.40

yasmāttvamīdṛśe kāle garbhastho 'pi niṣedhasi 
māmevamuktavāṃstasmāt tamo dīrghaṃ pravekṣyasi // MatsP_48.41

tato dīrghatamā nāma śāpādṛṣirajāyata 
ato 'ṃśajo bṛhatkīrtir bṛhaspatirivaujasā // MatsP_48.42

ūrdhvaretāstato 'sau vai vasate bhrāturāśrame 
sa dharmānsaurabheyāṃstu vṛṣabhācchrutavāṃstataḥ // MatsP_48.43

tasya bhrātā pitṛvyo yaś cakāra bharaṇaṃ tadā 
tasminnivasatastasya yadṛcchātastu vai vṛṣaḥ // MatsP_48.44

yajñārthamāhṛtāndarbhāṃś cacāra surabhīsutaḥ 
jagrāha taṃ dīrghatamāḥ śṛṅgayostu catuṣpadam // MatsP_48.45

tenāsau nigṛhītaśca na cacāla padātpadam 
tato 'bravīdvṛṣastaṃ vai muñca māṃ balināṃ vara // MatsP_48.46

na mayāsāditastāta balavāṃstvatsamaḥ kvacit 
mama cānyaḥ samo vāpi na hi me balasaṃkhyayā 
muñca tāteti ca punaḥ prītaste 'haṃ varaṃ vṛṇu // MatsP_48.47

evamukto 'bravīdenaṃ jīvanme tvaṃ kva yāsyasi 
eṣa tvāṃ na vimokṣyāmi parasvādaṃ catuṣpadam // MatsP_48.48

nāsmākaṃ vidyate tāta pātakaṃ steyameva ca 
bhakṣyābhakṣyaṃ tathā caiva peyāpeyaṃ tathaiva ca // MatsP_48.49

dvipadāṃ bahavo hy ete dharma eṣa gavāṃ smṛtaḥ 
kāryākārye na vāgamyāgamanaṃ ca tathaiva ca // MatsP_48.50

gavāṃ dharmaṃ tu vai śrutvā saṃbhrāntastu visṛjya tam 
śaktyānnapānadānāttu gopatiṃ saṃprasādayat // MatsP_48.51

prasādite gate tasmin godharmaṃ bhaktitastu saḥ 
manasaiva samādadhyau tanniṣṭhastatparo hi saḥ // MatsP_48.52

tato yavīyasaḥ patnīṃ gautamasyābhyapadyata 
kṛtāvalepāṃ tāṃ matvā so 'naḍvāniva na kṣamaḥ // MatsP_48.53

godharmaṃ tu paraṃ matvā snuṣāṃ tāmabhyapadyata 
nirbhartsya cainaṃ ruddhvā ca bāhubhyāṃ sampragṛhya ca // MatsP_48.54

bhāvyamarthaṃ tu taṃ jñātvā māhātmyāttamuvāca sā 
viparyayaṃ tu tvaṃ labdhvā anaḍvāniva vartase // MatsP_48.55

gamyāgamyaṃ na jānīṣe godharmātprārthayansutām 
durvṛttaṃ tvāṃ tyajāmyadya gaccha tvaṃ svena karmaṇā // MatsP_48.56

kāṣṭhe samudge prakṣipya gaṅgāmbhasi samutsṛjat 
yasmāttvamandho vṛddhaśca bhartavyo duradhiṣṭhitaḥ // MatsP_48.57

tamuhyamānaṃ vegena srotaso 'bhyāśamāgataḥ 
jagrāha taṃ sa dharmātmā balir vairocanistadā // MatsP_48.58

antaḥpure jugopainaṃ bhakṣyabhojyaiśca tarpayan 
prītaścaiva vareṇaiva cchandayāmāsa vai balim // MatsP_48.59

tasmācca sa varaṃ vavre putrārthe dānavarṣabhaḥ 
saṃtānārthaṃ mahābhāgabhāryāyāṃ mama mānada 
putrāndharmārthatattvajñān utpādayitumarhasi // MatsP_48.60

evamukto 'tha devarṣis tathāstvityuktavān prabhuḥ 
sa tasya rājā svāṃ bhāryāṃ sudeṣṇāṃ nāma prāhiṇot 
andhaṃ vṛddhaṃ ca taṃ jñātvā na sā devī jagāma ha // MatsP_48.61

śūdrāṃ dhātreyikāṃ tasmāv andhāya prāhiṇottadā 
tasyāṃ kakṣīvadādīṃśca śūdrayonāv ṛṣir vaśī // MatsP_48.62

janayāmāsa dharmātmā śūdrān ityevamādikam 
uvāca taṃ balī rājā dṛṣṭvā kakṣīvadādikān // MatsP_48.63

pravīṇān ṛṣidharmasya ceśvarān brahmavādinaḥ 
vidvān pratyakṣadharmāṇāṃ buddhimān vṛttimāñchucīn // MatsP_48.64

mamaiva ceti hovāca taṃ dīrghatamasaṃ baliḥ 
natyuvāca munistaṃ vai mamaivamiti cābravīt // MatsP_48.65

utpannāḥ śūdrayonā tu bhavacchande surottama 
andhaṃ vṛddhaṃ ca māṃ jñātvā sudeṣṇā mahiṣī tava 
prāhiṇod avamānānme śūdrāṃ dhātreyikāṃ nṛpa // MatsP_48.66

tataḥ prasādayāmāsa balis tamṛṣisattamam 
baliḥ sudeṣṇāṃ tāṃ bhāryāṃ bhartsayāmāsa dānavaḥ // MatsP_48.67

punaścainām alaṃkṛtya ṛṣaye pratyapādayat 
tāṃ sa dīrghatamā devīṃ tathā kṛtavatīṃ tadā // MatsP_48.68

dadhnā lavaṇamiśreṇa tv abhyaktaṃ madhukena tu 
liha mām ajugupsantī āpādatalamastakam 
tatastvaṃ prāpsyase devi putrānvai manasepsitān // MatsP_48.69

tasya sā tadvaco devī sarvaṃ kṛtavatī tadā 
tasya sāpānam āsādya devī pariharattadā // MatsP_48.70

tāmuvāca tataḥ so 'tha yatte parihṛtaṃ śubhe 
vināpānaṃ kumāraṃ tu janayiṣyasi pūrvajam // MatsP_48.71

nārhasi tvaṃ mahābhāga putraṃ me dātumīdṛśam 
toṣitaśca yathāśakti prasādaṃ kuru me prabho // MatsP_48.72

tavāpacārāddevyeṣa nānyathā bhavitā śubhe 
naiva dāsyati putraste pautrau vai dāsyate phalam // MatsP_48.73

tasyāpānaṃ vinā caiva yogyabhāvo bhaviṣyati 
tasmād dīrghatamāṅgeṣu kukṣau spṛṣṭvedam abravīt // MatsP_48.74

prāśitaṃ yadyadaṅgeṣu na sopasthaṃ śucismite 
tena tiṣṭhanti te garbhe paurṇamāsyām ivoḍurāṭ // MatsP_48.75

bhaviṣyanti kumārāstu pañca devasutopamāḥ 
tejasvinaḥ suvṛttāśca yajvāno dhārmikāśca te // MatsP_48.76

tadaṃśastu sudeṣṇāyā jyeṣṭhaḥ putro vyajāyata 
aṅgastathā kaliṅgaśca puṇḍraḥ suhmastathaiva ca // MatsP_48.77

vaṅgarājastu pañcaite baleḥ putrāśca kṣetrajāḥ 
ityete dīrghatamasā balerdattāḥ sutāstathā // MatsP_48.78

pratiṣṭhāmāgatānāṃ hi brāhmaṇyaṃ kārayaṃstataḥ 
tato mānuṣayonyāṃ sa janayāmāsa vai prajāḥ // MatsP_48.79

tatastaṃ dīrghatamasaṃ surabhirvākyamabravīt 
vicārya yasmādgodharmaṃ pramāṇaṃ te kṛtaṃ vibho // MatsP_48.80

śaktyā cānanyayāsmāsu tena prītāsmi te 'nagha 
tasmāttubhyaṃ tamo dīrgham āghrāyāpanudāmi vai // MatsP_48.81

bārhaspatyastathaivaiṣa pāpmā vai tiṣṭhati tvayi 
jarāṃ mṛtyuṃ tamaścaiva āghrāyāpanudāmi te // MatsP_48.82

sadyaḥ sa ghrātamātrastu asito munisattamaḥ 
āyuṣmāṃśca vapuṣmāṃśca cakṣuṣmāṃśca tato 'bhavat // MatsP_48.83

go 'bhyāhate tamasi vai gautamastu tato 'bhavat 
kākṣīvāṃstu tato gatvā saha pitrā girivrajam // MatsP_48.84

dṛṣṭvā spṛṣṭvā piturvai sa hy upaviṣṭaściraṃ tapaḥ 
tataḥ kālena mahatā tapasā bhāvitastu saḥ // MatsP_48.85

vidhūya mātṛjaṃ kāyaṃ brāhmaṇyaṃ prāptavānvibhuḥ 
tato 'bravītpitā taṃ vai putravānasmyahaṃ tvayā // MatsP_48.86

satputreṇa tu dharmajña kṛtārtho 'haṃ yaśasvinā 
muktvātmānaṃ tato 'sau vai prāptavānbrahmaṇaḥ kṣayam // MatsP_48.87

brāhmaṇyaṃ prāpya kākṣīvān sahasramasṛjatsutān 
kauṣmāṇḍā gautamāścaiva smṛtāḥ kākṣīvataḥ sutāḥ // MatsP_48.88

ityeṣa dīrghatamaso balervairocanasya ca 
samāgamo vaḥ kathitaḥ saṃtatiścobhayostathā // MatsP_48.89

balistānabhinandyāha pañca putrānakalmaṣān 
kṛtārthaḥ so 'pi dharmātmā yogamāyāvṛtaḥ svayam // MatsP_48.90

adṛśyaḥ sarvabhūtānāṃ kālāpekṣaḥ sa vai prabhuḥ 
tatrāṅgasya tu dāyādo rājāsīddadhivāhanaḥ // MatsP_48.91

dadhivāhanaputrastu rājā divirathaḥ smṛtaḥ 
āsīd divirathāpatyaṃ vidvāndharmaratho nṛpaḥ // MatsP_48.92

sa hi dharmarathaḥ śrīmāṃs tena viṣṇupade girau 
somaḥ śukreṇa vai rājñā saha pīto mahātmanā // MatsP_48.93

atha dharmarathasyābhūt putraścitrarathaḥ kila 
tasya satyarathaḥ putras tasmāddaśarathaḥ kila // MatsP_48.94

lomapāda iti khyātas tasya śāntā sutābhavat 
atha dāśarathir vīraś caturaṅgo mahāyaśāḥ // MatsP_48.95

ṛṣyaśṛṅgaprasādena jajñe svakulavardhanaḥ 
caturaṅgasya putrastu pṛthulākṣa iti smṛtaḥ // MatsP_48.96

pṛthulākṣasutaścāpi campanāmā babhūva ha 
campasya tu purī campā pūrvaṃ yā mālinī bhavat // MatsP_48.97

pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat 
yajñe vibhāṇḍakāccāsya vāraṇaḥ śatruvāraṇaḥ // MatsP_48.98

avatārayāmāsa mahīṃ mantrairvāhanamuttamam 
haryaṅgasya tu dāyādo jāto bhadrarathaḥ kila // MatsP_48.99

atha bhadrarathasyāsīd bṛhatkarmā janeśvaraḥ 
bṛhadbhānuḥ sutastasya tasmājjajñe mahātmavān // MatsP_48.100

bṛhadbhānustu rājendro janayāmāsa vai sutam 
nāmnā jayadrathaṃ nāma tasmādbṛhadratho nṛpaḥ // MatsP_48.101

āsīdbṛhadrathāccaiva viśvajijjanamejayaḥ 
dāyādastasya cāṅgo vai tasmātkarṇo 'bhavannṛpaḥ // MatsP_48.102

karṇasya vṛṣasenastu pṛthusenastathātmajaḥ 
ete 'ṅgasyātmajāḥ sarve rājānaḥ kīrtitā mayā 
vistareṇānupūrvyācca pūrostu śṛṇuta dvijāḥ // MatsP_48.103

kathaṃ sūtātmajaḥ karṇaḥ kathamaṅgasya cātmajaḥ 
etad icchāmahe śrotum atyantakuśalo hy asi // MatsP_48.104

bṛhadbhānusuto jajñe rājā nāmnā bṛhanmanāḥ 
tasya patnīdvayaṃ hy āsīc chaibyasya tanaye hy ubhe 
yaśodevī ca satyā ca tayorvaṃśaṃ ca me śṛṇu // MatsP_48.105

jayadrathaṃ tu rājānaṃ yaśodevī hy ajījanat 
sā bṛhanmanasaḥ satyā vijayaṃ nāma viśrutam // MatsP_48.106

vijayasya bṛhatputras tasya putro bṛhadrathaḥ 
bṛhadrathasya putrastu satyakarmā mahāmanāḥ // MatsP_48.107

satyakarmaṇo 'dhirathaḥ sūtaścādhirathaḥ smṛtaḥ 
yaḥ karṇaṃ pratijagrāha tena karṇastu sūtajaḥ 
taccedaṃ sarvamākhyātaṃ karṇaṃ prati yathoditam // MatsP_48.108


matsya-purāṇa 49

pūroḥ putro mahātejā rājā sa janamejayaḥ 
prācītvataḥ sutastasya yaḥ prācīmakaroddiśam // MatsP_49.1

prācītvatasya tanayo manasyuśca tathābhavat 
rājā pītāyudho nāma manasyorabhavatsutaḥ // MatsP_49.2

dāyādastasya cāpyāsīd dhundhurnāma mahīpatiḥ 
dhundhorbahuvidhaḥ putraḥ sampātistasya cātmajaḥ // MatsP_49.3

sampātestu raṃhavarcā bhadrāśvastasya cātmajaḥ 
bhadrāśvasya dhṛtāyāṃ tu daśāpsarasi sūnavaḥ // MatsP_49.4

auceyuśca hṛṣeyuśca kakṣeyuśca saneyukaḥ 
dhṛteyuśca vineyuśca sthaleyuścaiva sattamaḥ // MatsP_49.5

dharmeyuḥ saṃnateyuśca puṇyeyuśceti te daśa 
auceyorjvalanā nāma bhāryā vai takṣakātmajā // MatsP_49.6

tasyāṃ sa janayāmāsa antināraṃ mahīpatim 
antināro manasvinyāṃ putrāñjajñe parāñchubhān // MatsP_49.7

amūrtarayasaṃ vīraṃ trivanaṃ caiva dhārmikam 
gaurī kanyā tṛtīyā ca māndhāturjananī śubhā // MatsP_49.8

ilinā tu yamasyāsīt kanyā yājanayatsutān 
brahmavādaparākrāntāñ chubhadā tv ilinā hy abhūt // MatsP_49.9

upadānavī sutāṃllebhe caturastvilinātmajāt 
ṛṣyantamatha duṣyantaṃ pravīram anadhaṃ tathā // MatsP_49.10

cakravartī tato yajñe duṣyantātsamitiṃjayaḥ 
śakuntalāyāṃ bharato yasya nāmnā ca bhāratāḥ // MatsP_49.11

dauṣyantīṃ prati rājānaṃ vāgūce cāśarīriṇī 
mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ // MatsP_49.12

bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām 
retodhāṃ nayate putraḥ paretaṃ yamasādanāt 
tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā // MatsP_49.13

bharatasya vinaṣṭeṣu tanayeṣu purā kila 
putrāṇāṃ mātṛkāt kopāt sumahānsaṃkṣayaḥ kṛtaḥ // MatsP_49.14

tato marudbhirānīya putraḥ sa tu bṛhaspateḥ 
saṃkrāmito bharadvājo marudbhirbharatasya tu // MatsP_49.15

bharatasya bharadvājaḥ putrārthaṃ mārutaiḥ katham 
saṃkrāmito mahātejās tanno brūhi yathātatham // MatsP_49.16

patnyāmāpannasattvāyām uśijaḥ sa sthito bhuvi 
bhrāturbhāryāṃ sa dṛṣṭvā tu bṛhaspatiruvāca ha // MatsP_49.17

upatiṣṭha svalaṃkṛtya maithunāya ca māṃ śubhe 
evamuktābravīdenaṃ svayameva bṛhaspatim // MatsP_49.18

garbhaḥ pariṇataścāyaṃ brahma vyāharate girā 
amogharetāstvaṃ cāpi dharmaṃ caivaṃ vigarhitam // MatsP_49.19

evamukto 'bravīdenāṃ svayameva bṛhaspatiḥ 
nopadeṣṭavyo vinayas tvayā me varavarṇini // MatsP_49.20

dharṣamāṇaḥ prasahyaināṃ maithunāyopacakrame 
tato bṛhaspatiṃ garbho dharṣamāṇamuvāca ha // MatsP_49.21

saṃniviṣṭo hy ahaṃ pūrvam iha nāma bṛhaspate 
amogharetāśca bhavān nāvakāśa iha dvayoḥ // MatsP_49.22

evamuktaḥ sa garbheṇa kupitaḥ pratyuvāca ha 
yasmāttvamīdṛśe kāle sarvabhūtepsite sati 
abhiṣedhasi tasmāttvaṃ tamo dīrghaṃ pravekṣyasi // MatsP_49.23

tataḥ kāmaṃ saṃnivartya tasyānandādbṛhaspateḥ 
tadretastvapatadbhūmau nivṛttaṃ śiśuko 'bhavat // MatsP_49.24

sadyojātaṃ kumāraṃ tu dṛṣṭvā taṃ mamatābravīt 
gamiṣyāmi gṛhaṃ svaṃ vai bharasvainaṃ bṛhaspate // MatsP_49.25

evamuktvā gatā sā tu gatāyāṃ so 'pi taṃ tyajat 
mātāpitṛbhyāṃ tyaktaṃ tu dṛṣṭvā taṃ marutaḥ śiśum 
jagṛhustaṃ bharadvājaṃ marutaḥ kṛpayā sthitāḥ // MatsP_49.26

tasminkāle tu bharato bahubhir ṛtubhirvibhuḥ 
putranaimittikairyajñair ayajatputralipsayā // MatsP_49.27

yadā sa yajamānastu putraṃ nāsādayatprabhuḥ 
tataḥ kratuṃ marutsomaṃ putrārthe samupāharat // MatsP_49.28

tena te marutastasya marutsomena tuṣṭuvuḥ 
upaninyurbharadvājaṃ putrārthaṃ bharatāya vai // MatsP_49.29

dāyādo 'ṅgirasaḥ sūnor aurasastu bṛhaspateḥ 
saṃkrāmito bharadvājo marudbhirbharataṃ prati // MatsP_49.30

bharatastu bharadvājaṃ putraṃ prāpya vibhur bravīt 
ādāv ātmahitāya tvaṃ kṛtārtho 'haṃ tvayā vibho // MatsP_49.31

pūrvaṃ tu vitathe tasmin kṛte vai putrajanmani 
tatastu vitatho nāma bharadvājo nṛpo 'bhavat // MatsP_49.32

tasmādapi bharadvājād brāhmaṇāḥ kṣatriyā bhuvi 
dvyāmuṣyāyaṇakaulīnāḥ smṛtāste dvividhena ca // MatsP_49.33

tato jāte hi vitathe bharataśca divaṃ yayau 
bharadvājo divaṃ yāto hy abhiṣicya sutamṛṣiḥ // MatsP_49.34

dāyādo vitathasyāsīd bhuvamanyur mahāyaśāḥ 
mahābhūtopamāḥ putrāś catvāro bhuvamanyavaḥ // MatsP_49.35

bṛhatkṣatro mahāvīryo naro gargaśca vīryavān 
narasya saṃkṛtiḥ putras tasya putro mahāyaśāḥ // MatsP_49.36

gurudhī rantidevaśca satkṛtyāṃ tāv ubhau smṛtau 
gargasya caiva dāyādaḥ śibirvidvānajāyata // MatsP_49.37

smṛtāḥ śaibyāstato gargāḥ kṣatropetā dvijātayaḥ 
āhāryatanayaścaiva dhīmānāsīd urukṣavaḥ // MatsP_49.38

tasya bhāryā viśālā tu suṣuve putrakatrayam 
tryuṣaṇaṃ puṣkariṃ caiva kaviṃ caiva mahāyaśāḥ // MatsP_49.39

urukṣavāḥ smṛtā hy ete sarve brāhmaṇatāṃ gatāḥ 
kāvyānāṃ tu varā hy ete trayaḥ proktā maharṣayaḥ // MatsP_49.40

gargāḥ saṃkṛtayaḥ kāvyāḥ kṣatropetā dvijātayaḥ 
saṃbhṛtāṅgiraso dakṣā bṛhatkṣatrasya ca kṣitiḥ // MatsP_49.41

bṛhatkṣatrasya dāyādo hastināmā babhūva ha 
tenedaṃ nirmitaṃ pūrvaṃ puraṃ tu gajasāhvayam // MatsP_49.42

hastinaścaiva dāyādās trayaḥ paramakīrtayaḥ 
ajamīḍho dvimīḍhaśca purumīḍhastathaiva ca // MatsP_49.43

ajamīḍhasya patnyastu tisraḥ kurukulodvahāḥ 
nīlinī dhūminī caiva keśinī caiva viśrutā // MatsP_49.44

sa tāsu janayāmāsa putrānvai devavarcasaḥ 
tapaso 'nte mahātejā jātā vṛddhasya dhārmikāḥ // MatsP_49.45

bhāradvājaprasādena vistaraṃ teṣu me śṛṇu 
ājamīḍhasya keśinyāṃ kaṇvaḥ samabhavatkila // MatsP_49.46

medhātithiḥ sutastasya tasmātkāṇvāyanā dvijāḥ 
ajamīḍhasya bhūminyāṃ jajñe bṛhadanur nṛpaḥ // MatsP_49.47

bṛhadanor bṛhanto 'tha bṛhantasya bṛhanmanāḥ 
bṛhanmanaḥsutaścāpi bṛhaddhanuriti śrutaḥ // MatsP_49.48

bṛhaddhanor bṛhadiṣuḥ putrastasya jayadrathaḥ 
aśvajittanayastasya senajit tasya cātmajaḥ // MatsP_49.49

atha senajitaḥ putrāś catvāro lokaviśrutāḥ 
rucirāśvaśca kāvyaśca rājā dṛḍharathastathā // MatsP_49.50

vatsaścāvartako rājā yasyaite parivatsakāḥ 
rucirāśvasya dāyādaḥ pṛthuseno mahāyaśāḥ // MatsP_49.51

pṛthusenasya paurastu paurānnīpo 'tha jajñivān 
nīpasyaikaśataṃ tv āsīt putrāṇām amitaujasām // MatsP_49.52

nīpā iti samākhyātā rājānaḥ sarva eva te 
teṣāṃ vaṃśakaraḥ śrīmān nīpānāṃ kīrtivardhanaḥ // MatsP_49.53

kāvyācca samaro nāma sadeṣṭasamaro 'bhavat 
samarasya pārasampārau sadaśva iti te trayaḥ // MatsP_49.54

putrāḥ sarvaguṇopetā jātā vai viśrutā bhuvi 
pāraputraḥ pṛthurjātaḥ pṛthostu sukṛto 'bhavat // MatsP_49.55

jajñe sarvaguṇopeto vibhrājastasya cātmajaḥ 
vibhrājasya tu dāyādas tv aṇuho nāma vīryavān // MatsP_49.56

babhūva śukajāmātā kṛtvībhartā mahāyaśāḥ 
aṇuhasya tu dāyādo brahmadatto mahīpatiḥ // MatsP_49.57

yugadattaḥ sutastasya viṣvakseno mahāyaśāḥ 
vibhrājaḥ punar ājātaḥ sukṛteneha karmaṇā // MatsP_49.58

viṣvaksenasya putrastu udakseno babhūva ha 
bhallāṭastasya putrastu tasyāsījjanamejayaḥ 
ugrāyudhena tasyārthe sarve nīpāḥ praṇāśitāḥ // MatsP_49.59

ugrāyudhaḥ kasya sutaḥ kasya vaṃśe sa kathyate 
kimarthaṃ tena te nīpāḥ sarve caiva praṇāśitāḥ // MatsP_49.60

ugrāyudhaḥ sūryavaṃśyas tapastepe varāśrame 
sthāṇubhūto 'ṣṭasāhasraṃ taṃ bheje janamejayaḥ // MatsP_49.61

tasya rājyaṃ pratiśrutya nīpān ājaghnivān prabhuḥ 
uvāca sāntvaṃ vividhaṃ jaghnuste vai hy ubhāv api // MatsP_49.62

hanyamānāgatān ūce yasmāddhetorna me vacaḥ 
śaraṇāgatarakṣārthaṃ tasmādevaṃ śapāmi vaḥ // MatsP_49.63

yadi me 'sti tapastaptaṃ sarvānnayatu vo yamaḥ 
tatastān kṛpyamāṇāṃstu yamena purataḥ sa tu // MatsP_49.64

kṛpayā parayāviṣṭo janamejayam ūcivān 
gatānetānimānvīrāṃs tvaṃ me rakṣitumarhasi // MatsP_49.65

are pāpā durācārā bhavitāro 'sya kiṃkarāḥ 
tathetyuktastato rājā yamena yuyudhe ciram // MatsP_49.66

vyādhibhirnārakairghorair yamena saha tānbalāt 
vijitya munaye prādāt tadadbhutamivābhavat // MatsP_49.67

yamastuṣṭastatastasmai muktijñānaṃ dadau param 
sarve yathocitaṃ kṛtvā jagmuste kṛṣṇamavyayam // MatsP_49.68

yeṣāṃ tu caritaṃ gṛhya hanyate nāpamṛtyubhiḥ 
iha loke pare caiva sukhamakṣayyamaśnute // MatsP_49.69

ajamīḍhasya dhūminyāṃ vidvāñjajñe yavīnaraḥ 
dhṛtimāṃstasya putrastu tasya satyadhṛtiḥ smṛtaḥ 
atha satyadhṛteḥ putro dṛḍhanemiḥ pratāpavān // MatsP_49.70

dṛḍhanemisutaścāpi sudharmā nāma pārthivaḥ 
āsītsudharmatanayaḥ sārvabhaumaḥ pratāpavān // MatsP_49.71

sārvabhaumeti vikhyātaḥ pṛthivyām ekarāḍ babhau 
tasyānvavāye mahati mahāpauravanandanaḥ // MatsP_49.72

mahāpauravaputrastu rājā rukmarathaḥ smṛtaḥ 
atha rukmarathasyāsīt supārśvo nāma pārthivaḥ // MatsP_49.73

supārśvatanayaścāpi sumatirnāma dhārmikaḥ 
sumaterapi dharmātmā rājā saṃnatimānapi // MatsP_49.74

tasyāsītsaṃnatimataḥ kṛto nāma suto mahān 
hiraṇyanābhinaḥ śiṣyaḥ kauśalyasya mahātmanaḥ // MatsP_49.75

caturviṃśatidhā yena proktā vai sāmasaṃhitāḥ 
smṛtāste prācyasāmānaḥ kārtā nāmeha sāmagāḥ // MatsP_49.76

kārtirugrāyudho 'sau vai mahāpauravavardhanaḥ 
babhūva yena vikramya pṛthukasya pitā hataḥ // MatsP_49.77

nīlo nāma mahārājaḥ pāñcālādhipatirvaśī 
ugrāyudhasya dāyādaḥ kṣemo nāma mahāyaśāḥ // MatsP_49.78

kṣemātsunīthaḥ saṃjajñe sunīthasya nṛpaṃjayaḥ 
nṛpaṃjayācca viratha ityete pauravāḥ stutāḥ // MatsP_49.79


matsya-purāṇa 50

ajamīḍhasya nīlinyāṃ nīlaḥ samabhavannṛpaḥ 
nīlasya tapasogreṇa suśāntirudapadyata // MatsP_50.1

purujānuḥ suśāntestu pṛthustu purujānutaḥ 
bhadrāśvaḥ pṛthudāyādo bhadrāśvatanayāñchṛṇu // MatsP_50.2

mudgalaśca jayaścaiva rājā bṛhadiṣustathā 
javīnaraśca vikrāntaḥ kapilaścaiva pañcamaḥ // MatsP_50.3

pañcānāṃ caiva pañcālān etāñjanapadānviduḥ 
pañcālarakṣiṇo hy ete deśānāmiti naḥ śrutam // MatsP_50.4

mudgalasyāpi maudgalyāḥ kṣatropetā dvijātayaḥ 
ete hy aṅgirasaḥ pakṣaṃ saṃśritāḥ kāṇvamudgalāḥ // MatsP_50.5

mudgalasya suto jajñe brahmiṣṭhaḥ sumahāyaśāḥ 
indrasenaḥ sutastasya vindhyāśvastasya cātmajaḥ // MatsP_50.6

vindhyāśvānmithunaṃ jajñe menakāyāmiti śrutiḥ 
divodāsaśca rājarṣir ahalyā ca yaśasvinī // MatsP_50.7

śaradvatastu dāyādam ahalyā samprasūyata 
śatānandamṛṣiśreṣṭhaṃ tasyāpi sumahātapāḥ // MatsP_50.8

sutaḥ satyadhṛtirnāma dhanurvedasya pāragaḥ 
āsītsatyadhṛteḥ śukram amoghaṃ dhārmikasya tu // MatsP_50.9

skannaṃ retaḥ satyadhṛter dṛṣṭvā cāpsarasaṃ jale 
mithunaṃ tatra saṃbhṛtaṃ tasminsarasi saṃbhṛtam // MatsP_50.10

tataḥ sarasi tasmiṃstu kramamāṇaṃ mahīpatiḥ 
dṛṣṭvā jagrāha kṛpayā śaṃtanurmṛgayāṃ gataḥ // MatsP_50.11

ete śaradvataḥ putrā ākhyātā gautamā varāḥ 
ata ūrdhvaṃ pravakṣyāmi divodāsasya vai prajāḥ // MatsP_50.12

divodāsasya dāyādo dharmiṣṭho mitrayurnṛpaḥ 
maitrāyaṇāvaraḥ so 'tha maitreyastu tataḥ smṛtaḥ // MatsP_50.13

ete vaṃśyā yateḥ pakṣāḥ kṣatropetāstu bhārgavāḥ 
rājā caidyavaro nāma maitreyasya sutaḥ smṛtaḥ // MatsP_50.14

atha caidyavarādvidvān sudāsastasya cātmajaḥ 
ajamīḍhaḥ punarjātaḥ kṣīṇe vaṃśe tu somakaḥ // MatsP_50.15

somakasya suto jantur hate tasmiñchataṃ babhau 
putrāṇāmajamīḍhasya somakasya mahātmanaḥ // MatsP_50.16

mahiṣī tv ajamīḍhasya dhūminī putravardhinī 
putrābhāve tapastepe śataṃ varṣāṇi duścaram // MatsP_50.17

hutvāgniṃ vidhivatsamyak pavitrīkṛtabhojanā 
agnihotrakrameṇaiva sā suṣvāpa mahāvratā // MatsP_50.18

tasyāṃ vai dhūmavarṇāyām ajamīḍhaḥ samīyivān 
ṛkṣaṃ sā janayāmāsa dhūmavarṇaṃ śatāgrajam // MatsP_50.19

ṛkṣātsaṃvaraṇo jajñe kuruḥ saṃvaraṇāt tataḥ 
yaḥ prayāgamatikramya kurukṣetramakalpayat // MatsP_50.20

kṛṣyatastu mahārājo varṣāṇi subahūnyatha 
kṛṣyamāṇastataḥ śakro bhayāttasmai varaṃ dadau // MatsP_50.21

puṇyaṃ ca ramaṇīyaṃ ca kurukṣetraṃ tu tatsmṛtam 
tasyānvavāyaḥ sumahān yasya nāmnā tu kauravāḥ // MatsP_50.22

kurostu dayitāḥ putrāḥ sudhanvā jahnureva ca 
parīkṣicca mahātejāḥ prajanaścārimardanaḥ // MatsP_50.23

sudhanvanastu dāyādaḥ putro matimatāṃ varaḥ 
cyavanastasya putrastu rājā dharmārthatattvavit // MatsP_50.24

cyavanasya kṛmiḥ putra ṛkṣājjajñe mahātapāḥ 
kṛmeḥ putro mahāvīryaḥ khyātastvindrasamo vibhuḥ // MatsP_50.25

caidyoparicaro vīro vasurnāmāntarikṣagaḥ 
caidyoparicarājjajñe girikā sapta vai sutān // MatsP_50.26

mahāratho magadharāḍ viśruto yo bṛhadrathaḥ 
pratyaśravāḥ kuśaścaiva caturtho harivāhanaḥ // MatsP_50.27

pañcamaśca yajuścaiva matsyaḥ kālī ca saptamī 
bṛhadrathasya dāyādaḥ kuśāgro nāma viśrutaḥ // MatsP_50.28

kuśāgrasyātmajaścaiva vṛṣabho nāma vīryavān 
vṛṣabhasya tu dāyādaḥ puṇyavānnāma pārthivaḥ // MatsP_50.29

puṇyaḥ puṇyavataścaiva rājā satyadhṛtistataḥ 
dāyādastasya dhanuṣas tasmātsarvaśca jajñivān // MatsP_50.30

sarvasya sambhavaḥ putras tasmādrājā bṛhadrathaḥ 
dve tasya śakale jāte jarayā saṃdhitaś ca saḥ // MatsP_50.31

jarayā saṃdhito yasmāj jarāsaṃdhastataḥ smṛtaḥ 
jetā sarvasya kṣatrasya jarāsaṃdho mahābalaḥ // MatsP_50.32

jarāsaṃdhasya putrastu sahadevaḥ pratāpavān 
sahadevātmajaḥ śrīmān somavit sa mahātapāḥ // MatsP_50.33

śrutaśravāstu somāder māgadhāḥ parikīrtitāḥ 
jahnustvajanayatputraṃ surathaṃ nāma bhūmipam // MatsP_50.34

surathasya tu dāyādo vīro rājā vidūrathaḥ 
vidūrathasutaścāpi sārvabhauma iti smṛtaḥ // MatsP_50.35

sārvabhaumājjayatseno rucirastasya cātmajaḥ 
rucirāttu tato bhaumas tvaritāyustato 'bhavat // MatsP_50.36

akrodhanas tv āyusutas tasmāddevātithiḥ smṛtaḥ 
devātithestu dāyādo dakṣa eva babhūva ha // MatsP_50.37

bhīmasenastato dakṣād dilīpas tasya cātmajaḥ 
dilīpasya pratīpastu tasya putrās trayaḥ smṛtāḥ // MatsP_50.38

devāpiḥ śaṃtanuścaiva vāhlīkaścaiva te trayaḥ 
vāhlīkasya tu dāyādāḥ sapta vāhlīśvarā nṛpāḥ 
devāpistu hy apadhyātaḥ prajābhirabhavanmuniḥ // MatsP_50.39

prajābhistu kimarthaṃ vai hy apadhyāto janeśvaraḥ 
ko doṣo rājaputrasya prajābhiḥ samudāhṛtaḥ // MatsP_50.40

kilāsīdrājaputrastu kuṣṭhī taṃ nābhyapūjayan 
kāryaṃ caiva tu devānāṃ kṣatraṃ prati dvijottamāḥ 
bhaviṣyaṃ kīrtayiṣyāmi śaṃtanostu nibodhata // MatsP_50.41

śaṃtanustvabhavadrājā vidvānsa vai mahābhiṣak 
idaṃ codāharantyatra ślokaṃ prati mahābhiṣak // MatsP_50.42

yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ rogiṇameva ca 
punaryuvā ca bhavati tasmāttaṃ śaṃtanuṃ viduḥ // MatsP_50.43

tattasya śaṃtanutvaṃ hi prajābhiriha kīrtyate 
tato 'vṛṇuta bhāryārthaṃ śaṃtanurjāhnavīṃ nṛpa // MatsP_50.44

tasyāṃ devavrataṃ nāma kumāraṃ janayadvibhuḥ 
kālī vicitravīryaṃ tu dāśeyī janayatsutam // MatsP_50.45

śaṃtanordayitaṃ putraṃ śāntātmānamakalmaṣam 
kṛṣṇadvaipāyano nāma kṣetre vaicitraviryake // MatsP_50.46

dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpyajījanat 
dhṛtarāṣṭrastu gāndhāryāṃ putrānajanayacchatam // MatsP_50.47

teṣāṃ duryodhanaḥ śreṣṭhaḥ sarvakṣatrasya vai prabhuḥ 
mādrī kuntī tathā caiva pāṇḍorbhārye babhūvatuḥ // MatsP_50.48

devadattāḥ sutāḥ pañca pāṇḍorarthe 'bhijajñire 
dharmādyudhiṣṭhiro jajñe mārutācca vṛkodaraḥ // MatsP_50.49

indrāddhanaṃjayaścaiva indratulyaparākramaḥ 
nakulaṃ sahadevaṃ ca mādryaśvibhyāmajījanat // MatsP_50.50

pañcaite pāṇḍavebhyastu draupadyāṃ jajñire sutāḥ 
draupadyajanayacchreṣṭhaṃ prativindhyaṃ yudhiṣṭhirāt // MatsP_50.51

śrutasenaṃ bhīmasenāc chrutakīrtiṃ dhanaṃjayāt 
caturthaṃ śrutakarmāṇaṃ sahadevād ajāyata // MatsP_50.52

nakulācca śatānīkaṃ draupadeyāḥ prakīrtitāḥ 
tebhyo 'pare pāṇḍaveyāḥ ṣaḍevānye mahārathāḥ // MatsP_50.53

haiḍambo bhīmasenāttu putro jajñe ghaṭotkacaḥ 
kāśī baladharādbhīmāj jajñe vai sarvagaṃ sutam // MatsP_50.54

suhotraṃ tanayaṃ mādrī sahadevādasūyata 
kareṇumatyāṃ caidyāyāṃ niramitrastu nākuliḥ // MatsP_50.55

subhadrāyāṃ rathī pārthād abhimanyurajāyata 
yaudheyaṃ devakī caiva putraṃ jajñe yudhiṣṭhirāt // MatsP_50.56

abhimanyoḥ parīkṣittu putraḥ parapurajayaḥ 
janamejayaḥ parīkṣitaḥ putraḥ paramadhārmikaḥ // MatsP_50.57

brahmāṇaṃ kalpayāmāsa sa vai vājasaneyakam 
sa vaiśampāyanenaiva śaptaḥ kila maharṣiṇā // MatsP_50.58

na sthāsyatīha durbuddhe tavaitadvacanaṃ bhuvi 
yāvatsthāsyasi tvaṃ loke tāvadeva prapatsyati // MatsP_50.59

kṣatrasya vijayaṃ jñātvā tataḥprabhṛti sarvaśaḥ 
abhigamya sthitāścaiva nṛpaṃ ca janamejayam // MatsP_50.60

tataḥprabhṛti śāpena kṣatriyasya tu yājinaḥ 
utsannā yājino yajñe tataḥprabhṛti sarvaśaḥ // MatsP_50.61

kṣatrasya yājinaḥ kecic chāpāttasya mahātmanaḥ 
paurṇamāsena haviṣā iṣṭvā tasminprajāpatim 
sa vaiśampāyanenaiva praviśanvāritastataḥ // MatsP_50.62

parīkṣitaḥ suto 'sau vai pauravo janamejayaḥ 
dvir aśvamedhamāhṛtya mahāvājasaneyakaḥ // MatsP_50.63

pravartayitvā taṃ sarvam ṛṣiṃ vājasaneyakam 
vivāde brāhmaṇaiḥ sārdham abhiśapto vanaṃ yayau // MatsP_50.64

janamejayācchatānīkas tasmājjajñe sa vīryavān 
janamejayaḥ śatānīkaṃ putraṃ rājye 'bhiṣiktavān // MatsP_50.65

athāśvamedhena tataḥ śatānīkasya vīryavān 
jajñe 'dhisomakṛṣṇākhyaḥ sāmprataṃ yo mahāyaśāḥ // MatsP_50.66

tasmiñchāsati rāṣṭraṃ tu yuṣmābhiridamāhṛtam 
durāpaṃ dīrghasattraṃ vai trīṇi varṣāṇi puṣkare 
varṣadvayaṃ kurukṣetre dṛṣadvatyāṃ dvijottamāḥ // MatsP_50.67

bhaviṣyaṃ śrotumicchāmaḥ prajānāṃ lomaharṣaṇe 
purā kila yadetadvai vyatītaṃ kīrtitaṃ tvayā // MatsP_50.68

yeṣu vai sthāsyate kṣatram utpatsyante nṛpāśca ye 
teṣām āyuṣpramāṇaṃ ca nāmataścaiva tānnṛpān // MatsP_50.69

kṛtayugapramāṇaṃ ca tretādvāparayostathā 
kaliyugapramāṇaṃ ca yugadoṣaṃ yugakṣayam // MatsP_50.70

sukhaduḥkhapramāṇaṃ ca prajādoṣaṃ yugasya tu 
etatsarvaṃ prasaṃkhyāya pṛcchatāṃ brūhi naḥ prabho // MatsP_50.71

yathā me kīrtitaṃ pūrvaṃ vyāsenākliṣṭakarmaṇā 
bhāvyaṃ kaliyugaṃ caiva tathā manvantarāṇi ca // MatsP_50.72

anāgatāni sarvāṇi bruvato me nibodhata 
ata ūrdhvaṃ pravakṣyāmi bhaviṣyā ye nṛpāstathā // MatsP_50.73

aiḍekṣvākvanvaye caiva paurave cānvaye tathā 
yeṣu saṃsthāsyate tacca aiḍekṣvākukulaṃ śubham 
tānsarvānkīrtayiṣyāmi bhaviṣye kathitānnṛpān // MatsP_50.74

tebhyo 'pare 'pi ye tv anye hy utpatsyante nṛpāḥ punaḥ 
kṣatrāḥ pāraśavāḥ śūdrās tathānye ye bahiścarāḥ // MatsP_50.75

andhāḥ śakāḥ pulindāśca cūlikā yavanāstathā 
kaivartābhīraśabarā ye cānye mlecchasambhavāḥ 
paryāyataḥ pravakṣyāmi nāmataścaiva tānnṛpān // MatsP_50.76

adhisomakṛṣṇaś caiteṣāṃ prathamaṃ vartate nṛpaḥ 
tasyānvavāye vakṣyāmi bhaviṣye kathitānnṛpān // MatsP_50.77

adhisomakṛṣṇaputrastu vivakṣurbhavitā nṛpaḥ 
gaṅgayā tu hṛte tasmin nagare nāgasāhvaye // MatsP_50.78

tyaktvā vivakṣurnagaraṃ kauśāmbyāṃ tu nivatsyati 
bhaviṣyāṣṭau sutāstasya mahābalaparākramāḥ // MatsP_50.79

bhūrirjyeṣṭhaḥ sutastasya tasya citrarathaḥ smṛtaḥ 
śucidravaścitrarathād vṛṣṇimāṃśca śucidravāt // MatsP_50.80

vṛṣṇimataḥ suṣeṇaśca bhaviṣyati śucirnṛpaḥ 
tasmātsuṣeṇādbhavitā sunītho nāma pārthivaḥ // MatsP_50.81

nṛpātsunīthādbhavitā nṛcakṣuḥ sumahāyaśāḥ 
nṛcakṣuṣastu dāyādo bhavitā vai sukhīvalaḥ // MatsP_50.82

sukhīvalasutaścāpi bhāvī rājā pariṣṇavaḥ 
pariṣṇavasutaścāpi bhavitā sutapā nṛpaḥ // MatsP_50.83

medhāvī tasya dāyādo bhaviṣyati na saṃśayaḥ 
medhāvinaḥ sutaścāpi bhaviṣyati puraṃjayaḥ // MatsP_50.84

urvo bhāvyaḥ sutastasya tigmātmā tasya cātmajaḥ 
tigmādbṛhadratho bhāvyo vasudāmā bṛhadrathāt // MatsP_50.85

vasudāmnaḥ śatānīko bhaviṣyodayanastataḥ 
bhaviṣyate codayanād vīge rājā vahīnaraḥ // MatsP_50.86

vahīnarātmajaścaiva daṇḍapāṇirbhaviṣyati 
daṇḍapāṇerniramitro niramitrāttu kṣemakaḥ // MatsP_50.87

atrānuvaṃśaśloko 'yaṃ gīto vipraiḥ purātanaiḥ 
brahmakṣatrasya yo yonir vaṃśo devarṣisatkṛtaḥ 
kṣemakaṃ prāpya rājānaṃ saṃsthāsyati kalau yuge // MatsP_50.88

ityeṣa pauravo vaṃśo yathāvadiha kīrtitaḥ 
dhīmataḥ pāṇḍuputrasya cārjunasya mahātmanaḥ // MatsP_50.89


matsya-purāṇa 51

ye pūjyāḥ syur dvijātīnām agnayaḥ sūta sarvadā 
tānidānīṃ samācakṣva tadvaṃśaṃ cānupūrvaśaḥ // MatsP_51.1

yo 'sāv agnirabhīmānī smṛtaḥ svāyambhuve 'ntare 
brahmaṇo mānasaḥ putras tasmātsvāhā vyajījanat // MatsP_51.2

pāvakaṃ pavamānaṃ ca śuciragniśca yaḥ smṛtaḥ 
nirmathyaḥ pavamāno 'gnir vaidyutaḥ pāvakātmajaḥ // MatsP_51.3

śuciragniḥ smṛtaḥ sauraḥ sthāvarāścaiva te smṛtāḥ 
pavamānātmajo hy agnir havyavāhaḥ sa ucyate // MatsP_51.4

pāvakaḥ saharakṣastu havyavāhamukhaḥ śuciḥ 
devānāṃ havyavāho 'gniḥ prathamo brahmaṇaḥ sutaḥ // MatsP_51.5

saharakṣaḥ surāṇāṃ tu trayāṇāṃ te trayo 'gnayaḥ 
eteṣāṃ putrapautrāśca catvāriṃśattathaiva ca // MatsP_51.6

pravakṣye nāmatastānvai pravibhāgena tānpṛthak 
pāvano laukiko hy agniḥ prathamo brahmaṇaśca yaḥ // MatsP_51.7

brahmaudanāgnis tatputro bharato nāma viśrutaḥ 
vaiśvānaro havyavāho vahanhavyaṃ mamāra saḥ // MatsP_51.8

sa mṛto 'tharvaṇaḥ putro mathitaḥ puṣkarodadhiḥ 
yo 'tharvā laukiko hy agnir dakṣiṇāgniḥ sa ucyate // MatsP_51.9

bhṛgoḥ prajāyatātharvā hy aṅgirātharvaṇaḥ smṛtaḥ 
tasya hy alaukiko hy agnir dakṣiṇāgniḥ sa vai smṛtaḥ // MatsP_51.10

atha yaḥ pavamānastu nirmathyo 'gniḥ sa ucyate 
sa ca vai gārhapatyo 'gniḥ prathamo brahmaṇaḥ smṛtaḥ // MatsP_51.11

tataḥ sabhyāvasathyau ca saṃśatyās tau sutāvubhau 
tataḥ ṣoḍaśa nadyastu cakame havyavāhanaḥ 
yaḥ khalvāhavanīyo 'gnir abhimānī dvijaiḥ smṛtaḥ // MatsP_51.12

kāverīṃ kṛṣṇaveṇīṃ ca narmadāṃ yamunāṃ tathā 
godāvarīṃ vitastāṃ ca candrabhāgāmirāvatīm // MatsP_51.13

vipāśāṃ kauśikīṃ caiva śatadruṃ sarayūṃ tathā 
sītāṃ manasvinīṃ caiva hrādinīṃ pāvanāṃ tathā // MatsP_51.14

tāsu ṣoḍaśadhātmānaṃ pravibhajya pṛthakpṛthak 
tadā tu viharaṃstāsu dhiṣṇyecchaḥ sa babhūva ha // MatsP_51.15

svābhidhānasthitā dhiṣṇyās tāsūtpannāśca dhiṣṇavaḥ 
dhiṣṇyeṣu jajñire yasmāt tataste dhiṣṇavaḥ smṛtāḥ // MatsP_51.16

ityete vai nadīputrā dhiṣṇyeṣu pratipedire 
teṣāṃ viharaṇīyā ye upastheyāśca tāñśṛṇu 
vibhuḥ pravāhaṇo 'gnīdhras tatrasthā dhiṣṇavo 'pare // MatsP_51.17

viharati yathāsthānaṃ puṇyāhe samupakrame 
anirdeśyānivāryāṇām agnīnāṃ śṛṇuta kramam // MatsP_51.18

vāsavo 'gniḥ kṛśānuryo dvitīyottaravedikaḥ 
samrāḍagnisuto hyaṣṭāv upatiṣṭhanti tāndvijāḥ // MatsP_51.19

parjanyaḥ pavamānastu dvitīyaḥ so 'nudṛśyate 
pāvakoṣṇaḥ samūhyastu vottare so 'gnirucyate // MatsP_51.20

havyasūdo hy asaṃmṛjyaḥ śāmitraḥ sa vibhāvyate 
śatadhāmā sudhājyotī raudraiśvaryaḥ sa ucyate // MatsP_51.21

brahmajyotir vasudhāmā brahmasthānīya ucyate 
ajaikapādupastheyaḥ sa vai śālāmukho yataḥ // MatsP_51.22

anirdeśyo hyahirbudhnyo bahirante tu dakṣiṇau 
putrā hyete tu sarvasya upastheyā dvijaiḥ smṛtāḥ // MatsP_51.23

tato viharaṇīyāṃstu vakṣyāmyaṣṭau tu tānsutān 
hautriyasya suto hyagnir barhiṣo havyavāhanaḥ // MatsP_51.24

praśaṃsyo 'gniḥ pracetāstu dvitīyaḥ saṃsahāyakaḥ 
suto hyagner viśvavedā brāhmaṇācchaṃsirucyate // MatsP_51.25

apāṃ yoniḥ smṛtaḥ svāmbhaḥ seturnāma vibhāvyate 
dhiṣṇya āharaṇā hyete somenejyanta vai dvijaiḥ // MatsP_51.26

tato yaḥ pāvako nāmnā yaḥ sadbhiryoga ucyate 
agniḥ so 'vabhṛtho jñeyo varuṇena sahejyate // MatsP_51.27

hṛdayasya suto hyagner jaṭhare 'sau nṛṇāṃ pacan 
manyumāñjaṭharaścāgnir viddhāgniḥ satataṃ smṛtaḥ // MatsP_51.28

parasparotthito hyagnir bhūtānīha vibhurdahan 
agnermanyumataḥ putro ghoraḥ saṃvartakaḥ smṛtaḥ // MatsP_51.29

pibannapaḥ sa vasati samudre vaḍavāmukhe 
samudravāsinaḥ putraḥ saharakṣo vibhāvyate // MatsP_51.30

saharakṣastu vai kāmān gṛhe sa vasate nṛṇām 
kravyādagniḥ sutastasya puruṣānyo 'tti vai mṛtān // MatsP_51.31

ityete pāvakasyāgner dvijaiḥ putrāḥ prakīrtitāḥ 
tataḥ sutāstu sauvīryād gandharvairasurair hṛtāḥ // MatsP_51.32

mathito yastvaraṇyāṃ tu so 'gnirāpa samindhanam 
āyur nāmnā tu bhagavān paśau yastu praṇīyate // MatsP_51.33

āyuṣo mahimānputro dahanastu tataḥ sutaḥ 
pākayajñeṣv abhīmānī hutaṃ havyaṃ bhunakti yaḥ // MatsP_51.34

sarvasmāddevalokācca havyaṃ kavyaṃ bhunakti yaḥ 
putro 'sya sahito hyagnir adbhutaḥ sa mahāyaśāḥ // MatsP_51.35

prāyaścitteṣvabhīmānī hṛtaṃ havyaṃ bhunakti yaḥ 
adbhutasya suto vīro devāṃśastu mahānsmṛtaḥ // MatsP_51.36

vividhāgnistatastasya tasya putro mahākaviḥ 
vividhāgnisutādarkād agnayo 'ṣṭau sutāḥ smṛtāḥ // MatsP_51.37

kāmyāsviṣṭiṣvabhīmānī rakṣohāyatikṛcca yaḥ 
surabhirvasumānnādo haryaśvaścaiva rukmavān // MatsP_51.38

pravargyaḥ kṣemavāṃścaiva ityaṣṭau ca prakīrtitāḥ 
śucyagnestu prajā hyeṣā agnayaśca caturdaśa // MatsP_51.39

ityete hyagnayaḥ proktāḥ praṇītā ye hi cādhvare 
samatīte tu sarge ye yāmaiḥ saha surottamaiḥ // MatsP_51.40

svāyambhuve 'ntare pūrvam agnayaste 'bhimāninaḥ 
ete viharaṇīyeṣu cetanācetaneṣviha // MatsP_51.41

sthānābhimānino 'gnīdhrāḥ prāgāsanhavyavāhanāḥ 
kāmyanaimittikādyāste ye te karmasvavasthitāḥ // MatsP_51.42

pūrve manvantare 'tīte śukrairyāmaiśca taiḥ saha 
ete devagaṇaiḥ sārdhaṃ prathamasyāntare manoḥ // MatsP_51.43

ityetā yonayo hyaktāḥ sthānākhyā jātavedasām 
svārociṣādiṣu jñeyāḥ savarṇānteṣu saptasu // MatsP_51.44

tairevaṃ tu prasaṃkhyātaṃ sāmpratānāgateṣviha 
manvantareṣu sarveṣu lakṣaṇaṃ jātavedasām // MatsP_51.45

manvantareṣu sarveṣu nānārūpaprayojanaiḥ 
vartante vartamānaiśca yāmairdevaiḥ sahāgnayaḥ // MatsP_51.46

anāgataiḥ suraiḥ sārdhaṃ vatsyanto 'nāgatāstvatha 
ityeṣa pracayo 'gnīnāṃ mayā prokto yathākramam 
vistareṇānupūrvyā ca kimanyacchrotumicchatha // MatsP_51.47


matsya-purāṇa 52

idānīṃ prāha yadviṣṇuḥ pṛṣṭaḥ paramamuttamam 
tadidānīṃ samācakṣva dharmādharmasya vistaram // MatsP_52.1

evamekārṇave tasmin matsyarūpī janārdanaḥ 
vistāramādisargasya pratisargasya cākhilam // MatsP_52.2

kathayāmāsa viśvātmā manave sūryasūnave 
karmayogaṃ ca sāṃkhyaṃ ca yathāvadvistarānvitam // MatsP_52.3

śrotumicchāmahe sūta karmayogasya lakṣaṇam 
yasmādaviditaṃ loke na kiṃcittava suvrata // MatsP_52.4

karmayogaṃ ca vakṣyāmi yathā viṣṇuvibhāṣitam 
jñānayogasahasrāddhi karmayogaḥ praśasyate // MatsP_52.5

karmayogodbhavaṃ jñānaṃ tasmāttatparamaṃ padam 
karmajñānodbhavaṃ brahma na ca jñānamakarmaṇaḥ // MatsP_52.6

tasmātkarmaṇi yuktātmā tattvamāpnoti śāśvatam 
vedo 'khilo dharmamūlam ācāraścaiva tadvidām // MatsP_52.7

aṣṭāvātmaguṇās tasmin pradhānatvena saṃsthitāḥ 
dayā sarveṣu bhūteṣu kṣāntī rakṣāturasya tu // MatsP_52.8

anasūyā tathā loke śaucamantarbahirdvijāḥ 
anāyāseṣu kāryeṣu māṅgalyācārasevanam // MatsP_52.9

na ca dravyeṣu kārpaṇyam ārteṣūpārjiteṣu ca 
tathāspṛhā paradravye parastrīṣu ca sarvadā // MatsP_52.10

aṣṭāvātmaguṇāḥ proktāḥ purāṇasya tu kovidaiḥ 
ayameva kriyāyogo jñānayogasya sādhakaḥ // MatsP_52.11

karmayogaṃ vinā jñānaṃ kasyacin neha dṛśyate 
śrutismṛtyuditaṃ dharmam upatiṣṭhetprayatnataḥ // MatsP_52.12

devatānāṃ pitṝṇāṃ ca manuṣyāṇāṃ ca sarvadā 
kuryādaharaharyajñair bhūtarṣigaṇatarpaṇam // MatsP_52.13

svādhyāyairarcayeccarṣīn homairvidvānyathāvidhi 
pitṝñchrāddhair annadānair bhūtāni balikarmabhiḥ // MatsP_52.14

pañcaite vihitā yajñāḥ pañcasūnāpanuttaye 
kaṇḍanī peṣaṇī cullī jalakumbhī pramārjanī // MatsP_52.15

pañca sūnā gṛhasthasya tena svargaṃ na gacchati 
tatpāpanāśanāyāmī pañca yajñāḥ prakīrtitāḥ // MatsP_52.16

dvāviṃśatistathāṣṭau ca ye saṃskārāḥ prakīrtitāḥ 
tadyukto 'pi na mokṣāya yastvātmaguṇavarjitaḥ // MatsP_52.17

tasmādātmaguṇopetaḥ śrutikarma samācaret 
gobrāhmaṇānāṃ vittena sarvadā bhadramācaret // MatsP_52.18

gobhūhiraṇyavāsobhir gandhamālyodakena ca 
pūjayedbrahmaviṣṇvarkarudravasvātmakaṃ śivam // MatsP_52.19

vratopavāsair vidhivacchraddhayā ca vimatsaraḥ 
yo 'sāv atīndriyaḥ śāntaḥ sūkṣmo 'vyaktaḥ sanātanaḥ 
vāsudevo jaganmūrtis tasya sambhūtayo hy amī // MatsP_52.20

brahmā viṣṇuśca bhagavān mārtaṇḍo vṛṣavāhanaḥ 
aṣṭau ca vasavastadvad ekādaśa gaṇādhipāḥ 
lokapālādhipāścaiva pitaro mātarastathā // MatsP_52.21

imā vibhūtayaḥ proktāś carācarasamanvitāḥ 
brahmādyāś caturo mūlam avyaktādhipatiḥ smṛtaḥ // MatsP_52.22

oṃ oṃ brahmaṇā cātha sūryeṇa viṣṇunātha śivena vā 
abhedātpūjitena syāt pūjitaṃ sacarācaram // MatsP_52.23

brahmādīnāṃ paraṃ dhāma trayāṇāmapi saṃsthitiḥ 
vedamūrtāv ataḥ pūṣā pūjanīyaḥ prayatnataḥ // MatsP_52.24

tasmādagnidvijamukhān kṛtvā sampūjayedimān 
dānairvratopavāsaiśca japahomādinā naraḥ // MatsP_52.25

iti kriyāyogaparāyaṇasya vedāntaśāstrasmṛtivatsalasya 
vikarmabhītasya sadā na kiṃcit prāptavyamastīha pare ca loke // MatsP_52.26


matsya-purāṇa 53

purāṇasaṃkhyāmācakṣva sūta vistaraśaḥ kramāt 
dānadharmamaśeṣaṃ tu yathāvadanupūrvaśaḥ // MatsP_53.1

idameva purāṇeṣu purāṇapuruṣastadā 
yaduktavānsa viśvātmā manave tannibodhata // MatsP_53.2

purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam 
anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ // MatsP_53.3

purāṇamekamevāsīt tadā kalpāntare 'nagha 
trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram // MatsP_53.4

nirdagdheṣu ca lokeṣu vājirūpeṇa vai mayā 
aṅgāni caturo vedān purāṇaṃ nyāyavistaram // MatsP_53.5

mīmāṃsāṃ dharmaśāstraṃ ca parigṛhya mayā kṛtam 
matsyarūpeṇa ca punaḥ kalpādāvudakārṇave // MatsP_53.6

aśeṣam etatkathitam udakāntargatena ca 
śrutvā jagāda ca munīn prati devāṃścaturmukhaḥ // MatsP_53.7

pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ 
kālenāgrahaṇaṃ dṛṣṭvā purāṇasya tato nṛpa // MatsP_53.8

vyāsarūpamahaṃ kṛtvā saṃharāmi yuge yuge 
caturlakṣapramāṇena dvāpare dvāpare sadā // MatsP_53.9

tathāṣṭādaśadhā kṛtvā bhūrloke 'sminprakāśyate 
adyāpi devaloke 'smiñ chatakoṭipravistaram // MatsP_53.10

tadartho 'tra caturlakṣaṃ saṃkṣepeṇa nivaśitaḥ 
purāṇāni daśāṣṭau ca sāmprataṃ tadihocyate // MatsP_53.11

nāmatastāni vakṣyāmi śṛṇudhvaṃ munisattamāḥ 
brahmaṇābhihitaṃ pūrvaṃ yāvanmātraṃ marīcaye // MatsP_53.12

brāhmaṃ tridaśasāhasraṃ purāṇaṃ parikīrtyate 
likhitvā tacca yo dadyāj jaladhenusamanvitam 
vaiśākhapūrṇimāyāṃ ca brahmaloke mahīyate // MatsP_53.13

etadeva yadā padmam abhūddhairaṇmayaṃ jagat 
tadvṛttāntāśrayaṃ tadvat pādmamityucyate budhaiḥ 
pādmaṃ tatpañcapañcāśatsahasrāṇīha kathyate // MatsP_53.14

tatpurāṇaṃ ca yo dadyāt suvarṇakamalānvitam 
jyeṣṭhe māsi tilairyuktam aśvamedhaphalaṃ labhet // MatsP_53.15

vārāhakalpavṛttāntam adhikṛtya parāśaraḥ 
yatprāha dharmānakhilāṃs tadyuktaṃ vaiṣṇavaṃ viduḥ // MatsP_53.16

tadāṣāḍhe ca yo dadyād ghṛtadhenusamanvitam 
paurṇamāsyāṃ vipūtātmā sa padaṃ yāti vāruṇam 
trayoviṃśatisāhasraṃ tatpramāṇaṃ vidurbudhāḥ // MatsP_53.17

śvetakalpaprasaṅgena dharmānvāyurihābravīt 
yatra tadvāyavīyaṃ syād rudramāhātmyasaṃyutam 
caturviṃśasahasrāṇi purāṇaṃ tadihocyate // MatsP_53.18

śrāvaṇyāṃ śrāvaṇe māsi guḍadhenusamanvitam 
yo dadyādvṛṣasaṃyuktaṃ brāhmaṇāya kuṭumbine 
śivaloke sa pūtātmā kalpamekaṃ vasennaraḥ // MatsP_53.19

yatrādhikṛtya gāyatrīṃ varṇyate dharmavistaraḥ 
vṛtrāsuravadhopetaṃ tadbhāgavatamucyate // MatsP_53.20

sārasvatasya kalpasya madhye ye syurnarottamāḥ 
tadvṛttāntodbhavaṃ loke tadbhāgavatamucyate // MatsP_53.21

likhitvā tacca yo dadyād dhemasiṃhasamanvitam 
paurṇamāsyāṃ prauṣṭhapadyāṃ sa yāti paramāṃ gatim 
aṣṭādaśa sahasrāṇi purāṇaṃ tatpracakṣate // MatsP_53.22

yatrāha nārado dharmān bṛhatkalpāśrayāṇi ca 
pañcaviṃśatsahasrāṇi nāradīyaṃ taducyate // MatsP_53.23

āśvine pañcadaśyāṃ tu dadyāddhenusamanvitam 
paramāṃ siddhimāpnoti punarāvṛttidurlabhām // MatsP_53.24

yatrādhikṛtya śakunīn dharmādharmavicāraṇā 
vyākhyātā vai munipraśne munibhirdharmacāribhiḥ // MatsP_53.25

mārkaṇḍeyena kathitaṃ tatsarvaṃ vistareṇa tu 
purāṇaṃ navasāhasraṃ mārkaṇḍeyam ihocyate // MatsP_53.26

pratilikhya ca yo dadyāt sauvarṇakarisaṃyutam 
kārttikyāṃ puṇḍarīkasya yajñasya phalabhāgbhavet // MatsP_53.27

yat tad īśānakaṃ kalpaṃ vṛttāntamadhikṛtya ca 
vasiṣṭhāyāgninā proktam āgneyaṃ tatpracakṣate // MatsP_53.28

likhitvā tacca yo dadyād dhemapadmasamanvitam 
mārgaśīrṣyāṃ vidhānena tiladhenusamanvitam // MatsP_53.29

tacca ṣoḍaśasāhasraṃ sarvakratuphalapradam 
yaḥ pradadhannaraḥ so 'tha svargaloke mahīyate // MatsP_53.30

yatrādhikṛtya māhātmyam ādityasya caturmukhaḥ 
aghorakalpavṛttāntaprasaṅgena jagatsthitim 
manave kathayāmāsa bhūtagrāmasya lakṣaṇam // MatsP_53.31

caturdaśa sahasrāṇi tathā pañca śatāni ca 
bhaviṣyacaritaprāyaṃ bhaviṣyaṃ tadihocyate // MatsP_53.32

tatpauṣe māsi yo dadyāt paurṇamāsyāṃ vimatsaraḥ 
guḍakumbhasamāyuktam agniṣṭomaphalaṃ bhavet // MatsP_53.33

rathaṃtarasya kalpasya vṛttāntamadhikṛtya ca 
sāvarṇinā nāradāya kṛṣṇamāhātmyamuttamam // MatsP_53.34

yatra brahmavarāhasya codantaṃ varṇitaṃ muhuḥ 
tadaṣṭādaśasāhasraṃ brahmavaivartamucyate // MatsP_53.35

purāṇaṃ brahmavaivartaṃ yo dadyānmāghamāsi ca 
paurṇamāsyāṃ śubhadine brahmaloke mahīyate // MatsP_53.36

yatrāgniliṅgamadhyasthaḥ prāha devo maheśvaraḥ 
dharmārthakāmamokṣārtham āgneyamadhikṛtya ca // MatsP_53.37

kalpānte laiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam 
tadekādaśasāhasraṃ phālgunyāṃ yaḥ prayacchati 
tiladhenusamāyuktaṃ sa yāti śivasāmyatām // MatsP_53.38

mahāvarāhasya punar māhātmyamadhikṛtya ca 
viṣṇunābhihitaṃ kṣoṇyai tadvārāham ihocyate // MatsP_53.39

mānavasya prasaṅgena kalpasya munisattamāḥ 
caturviṃśatsahasrāṇi tatpurāṇamihocyate // MatsP_53.40

kāñcanaṃ garuḍaṃ kṛtvā tiladhenusamanvitam 
paurṇamāsyāṃ madhau dadyād brāhmaṇāya kuṭumbine 
varāhasya prasādena padamāpnoti vaiṣṇavam // MatsP_53.41

yatra māheśvarāndharmān adhikṛtya ca ṣaṇmukhaḥ 
kalpe tatpuruṣaṃ vṛttaṃ caritairupabṛṃhitam // MatsP_53.42

skāndaṃ nāma purāṇaṃ ca hy ekāśītirnigadyate 
sahasrāṇi śataṃ caikam iti martyeṣu gadyate // MatsP_53.43

parilikhya ca yo dadyād dhemaśūlasamanvitam 
śaivaṃ padamavāpnoti mīne copāgate ravau // MatsP_53.44

trivikramasya māhātmyam adhikṛtya caturmukhaḥ 
trivargamabhyadhāttacca vāmanaṃ parikīrtitam // MatsP_53.45

purāṇaṃ daśasāhasraṃ kūrmakalpānugaṃ śivam 
yaḥ śaradviṣuve dadyād vaiṣṇavaṃ yātyasau padam // MatsP_53.46

yatra dharmārthakāmānāṃ mokṣasya ca rasātale 
māhātmyaṃ kathayāmāsa kūrmarūpī janārdanaḥ // MatsP_53.47

indradyumnaprasaṅgena ṛṣibhyaḥ śakrasaṃnidhau 
aṣṭādaśa sahasrāṇi lakṣmīkalpānuṣaṅgikam // MatsP_53.48

yo dadyādayane kūrmaṃ hemakūrmasamanvitam 
gosahasrapradānasya phalaṃ samprāpnuyānnaraḥ // MatsP_53.49

śrutīnāṃ yatra kalpādau pravṛttyarthaṃ janārdanaḥ 
matsyarūpeṇa manave narasiṃhopavarṇanam // MatsP_53.50

adhikṛtyābravītsaptakalpavṛttaṃ munīśvarāḥ 
tanmātsyamiti jānīdhvaṃ sahasrāṇi caturdaśa // MatsP_53.51

viṣuve hemamatsyena dhenvā caiva samanvitam 
yo dadyātpṛthivī tena dattā bhavati cākhilā // MatsP_53.52

yadā ca gāruḍe kalpe viśvāṇḍādgaruḍodbhavam 
adhikṛtyābravītkṛṣṇo gāruḍaṃ tadihocyate // MatsP_53.53

tad aṣṭādaśakaṃ caikaṃ sahasrāṇīha paṭhyate 
sauvarṇahaṃsasaṃyuktaṃ yo dadāti pumāniha 
sa siddhiṃ labhate mukhyāṃ śivaloke ca saṃsthitim // MatsP_53.54

brahmā brahmāṇḍamāhātmyam adhikṛtyābravītpunaḥ 
tacca dvādaśasāhasraṃ brahmāṇḍaṃ dviśatādhikam // MatsP_53.55

bhaviṣyāṇāṃ ca kalpānāṃ śrūyate yatra vistaraḥ 
tadbrahmāṇḍapurāṇaṃ ca brahmaṇā samudāhṛtam // MatsP_53.56

yo dadyāttadvyatīpāte pītorṇāyugasaṃyutam 
rājasūyasahasrasya phalamāpnoti mānavaḥ 
hemadhenvā yutaṃ tacca brahmalokaphalapradam // MatsP_53.57

caturlakṣamidaṃ proktaṃ vyāsenādbhutakarmaṇā 
matpiturmama pitrā ca mayā tubhyaṃ niveditam // MatsP_53.58

iha lokahitārthāya saṃkṣiptaṃ paramarṣiṇā 
idamadyāpi deveṣu śatakoṭipravistaram // MatsP_53.59

upabhedānpravakṣyāmi loke ye sampratiṣṭhitāḥ 
pādme purāṇe yatroktaṃ narasiṃhopavarṇanam 
taccāṣṭādaśasāhasraṃ nārasiṃhamihocyate // MatsP_53.60

nandāyā yatra māhātmyaṃ kārttikeyena varṇyate 
nandīpurāṇaṃ tallokair ākhyātamiti kīrtyate // MatsP_53.61

yatra sāmbaṃ puraskṛtya bhaviṣyati kathānakam 
procyate tatpunarloke sāmbametanmunivratāḥ // MatsP_53.62

purātanasya kalpasya purāṇāni vidurbudhāḥ 
dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam 
evamādityasaṃjñā ca tatraiva parigadyate // MatsP_53.63

aṣṭādaśabhyastu pṛthak purāṇaṃ yatpradiśyate 
vijānīdhvaṃ dvijaśreṣṭhās tadetebhyo vinirgatam // MatsP_53.64

pañcāṅgāni purāṇeṣu ākhyānakamiti smṛtam 
sargaśca pratisargaśca vaṃśo manvantarāṇi ca 
vaṃśyānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam // MatsP_53.65

brahmaviṣṇvarkarudrāṇāṃ māhātmyaṃ bhuvanasya ca 
sasaṃhārapradānāṃ ca purāṇe pañcavarṇake // MatsP_53.66

dharmaścārthaśca kāmaśca mokṣaścaivātra kīrtyate 
sarveṣvapi purāṇeṣu tadviruddhaṃ ca yatphalam // MatsP_53.67

sāttvikeṣu purāṇeṣu māhātmyamadhikaṃ hareḥ 
rājaseṣu ca māhātmyam adhikaṃ brahmaṇo viduḥ // MatsP_53.68

tadvadagneśca māhātmyaṃ tāmaseṣu śivasya ca 
saṃkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate // MatsP_53.69

aṣṭādaśa purāṇāni kṛtvā satyavatīsutaḥ 
bhāratākhyānamakhilaṃ cakre tadupabṛṃhitam 
lakṣeṇaikena yatproktaṃ vedārthaparibṛṃhitam // MatsP_53.70

vālmīkinā tu yatproktaṃ rāmopākhyānamuttamam 
brahmaṇābhihitaṃ yacca śatakoṭipravistaram // MatsP_53.71

āhṛtya nāradāyaivaṃ tena vālmīkaye punaḥ 
vālmīkinā ca lokeṣu dharmakāmārthasādhanam 
evaṃ sapādāḥ pañcaite lakṣā martye prakīrtitāḥ // MatsP_53.72

purātanasya kalpasya purāṇāni vidurbudhāḥ 
dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam 
yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim // MatsP_53.73

idaṃ pavitraṃ yaśaso nidhānam idaṃ pitṝṇāmativallabhaṃ ca 
idaṃ ca deveṣv amṛtāyitaṃ ca nityaṃ tvidaṃ pāpaharaṃ ca puṃsām // MatsP_53.74


matsya-purāṇa 54

ataḥ paraṃ pravakṣyāmi dānadharmānaśeṣataḥ 
vratopavāsasaṃyuktān yathāmatsyoditāniha // MatsP_54.1

mahādevasya saṃvāde nāradasya ca dhīmataḥ 
yathāvṛttaṃ pravakṣyāmi dharmakāmārthasādhakam // MatsP_54.2

kailāsaśikharāsīnam apṛcchannāradaḥ purā 
vinayanamanaṅgārim anaṅgāṅgaharaṃ haram // MatsP_54.3

bhagavandevadeveśa brahmaviṣṇvindranāyaka 
śrīmadārogyarūpāyur bhāgyasaubhāgyasampadā 
saṃyuktastava viṣṇorvā pumānbhaktaḥ kathaṃ bhavet // MatsP_54.4

nārī vā vidhavā sarvaguṇasaubhāgyasaṃyutā 
kramānmuktipradaṃ deva kiṃcidvratamihocyatām // MatsP_54.5

samyakpṛṣṭaṃ tvayā brahman sarvalokahitāvaham 
śrutamapyatra yacchāntyai tadvrataṃ śṛṇu nārada // MatsP_54.6

nakṣatrapuruṣaṃ nāma vrataṃ nārāyaṇātmakam 
pādādi kuryādvidhivad viṣṇunāmānukīrtanam // MatsP_54.7

pratimāṃ vāsudevasya mūlarkṣādiṣu cārcayet 
caitramāsaṃ samāsādya kṛtvā brāhmaṇavācanam // MatsP_54.8

mūle namo viśvadharāya pādau gulphāvanantāya ca rohiṇīṣu 
jaṅghe 'bhipūjye varadāya caiva dve jānunī vāśvikumāraṛkṣe // MatsP_54.9

pūrvottarāṣāḍhayuge tathorū namaḥ śivāyetyabhipūjanīyau 
pūrvottarāphalguniyugmake ca meḍhraṃ namaḥ pañcaśarāya pūjyam // MatsP_54.10

kaṭiṃ namaḥ śārṅgadharāya viṣṇoḥ sampūjayennārada kṛttikāsu 
tathārcayedbhādrapadādvaye ca pārśve namaḥ keśiniṣūdanāya // MatsP_54.11

kukṣidvayaṃ nārada revatīṣu dāmodarāyetyabhipūjanīyam 
ṛkṣe 'nurādhāsu ca mādhavāya namastathoraḥsthalameva pūjyam // MatsP_54.12

pṛṣṭhaṃ dhaniṣṭhāsu ca pūjanīyam aghaughavidhvaṃsakarāya tacca 
śrīśaṅkhacakrāsigadādharāya namo viśākhāsu bhujāśca pūjyāḥ // MatsP_54.13

haste tu hastā madhusūdanāya namo 'bhipūjyā iti kaiṭabhāreḥ 
punarvasāvaṅgulipūrvabhāgāḥ sāmnāmadhīśāya namo 'bhipūjyāḥ // MatsP_54.14

bhujaṃganakṣatradine nakhāni sampūjayenmatsyaśarīrabhājaḥ 
kūrmasya pādau śaraṇaṃ vrajāmi jyeṣṭhāsu kaṇṭhe harirarcanīyaḥ // MatsP_54.15

śrotre varāhāya namo 'bhipūjyā janārdanasya śravaṇena samyak 
puṣye mukhaṃ dānavasūdanāya namo nṛsiṃhāya ca pūjanīyam // MatsP_54.16

namo namaḥ kāraṇavāmanāya svātīṣu dantāgramathārcanīyam 
āsyaṃ harerbhārgavanandanāya saṃpūjanīyaṃ dvija vāruṇe tu // MatsP_54.17

namo 'stu rāmāya maghāsu nāsā saṃpūjanīyā raghunandanasya 
mṛgottamāṅge nayane 'bhipūjye namo 'stu te rāma vighūrṇitākṣa // MatsP_54.18

buddhāya śāntāya namo lalāṭaṃ citrāsu saṃpūjyatamaṃ murāreḥ 
śiro 'bhipūjyaṃ bharaṇīṣu viṣṇor namo 'stu viśveśvara kalkirūpiṇe // MatsP_54.19

ārdrāsu keśāḥ puruṣottamasya saṃpūjanīyā haraye namaste 
upoṣitenarkṣadineṣu bhaktyā saṃpūjanīyā dvijapuṃgavāḥ syuḥ // MatsP_54.20

pūrṇe vrate sarvaguṇānvitāya vāgrūpaśīlāya ca sāmagāya 
haimīṃ viśālāyatabāhudaṇḍāṃ muktāphalendūpalavajrayuktām // MatsP_54.21

jalasya pūrṇe kalaśe niviṣṭām arcāṃ harervastragavā sahaiva 
śayyāṃ tathopaskarabhājanādiyuktāṃ pradadyāddvijapuṃgavāya // MatsP_54.22

yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam 
manorathānnaḥ saphalīkuruṣva hiraṇyagarbhācyutarudrarūpin // MatsP_54.23

salakṣmīkaṃ sabhāryāya kāñcanaṃ puruṣottamam 
śayyāṃ ca dadyānmantreṇa granthibhedavivarjitām // MatsP_54.24

yathā na viṣṇubhaktānāṃ vṛjinaṃ jāyate kvacit 
tathā surūpatārogyaṃ keśave bhaktimuttamām // MatsP_54.25

yathā na lakṣmyā śayanaṃ tava śūnyaṃ janārdana 
śayyā mamāpyaśūnyāstu kṛṣṇa janmani janmani // MatsP_54.26

evaṃ nivedya tatsarvaṃ vastramālyānulepanam 
nakṣatrapuruṣajñāya viprāyātha visarjayet // MatsP_54.27

bhuñjītātailalavaṇaṃ sarvarkṣeṣvapyupoṣitaḥ 
bhojanaṃ ca yathāśakti vittaśāṭhyavivarjitaḥ // MatsP_54.28

iti nakṣatrapuruṣam upāsya vidhivatsvayam 
sarvānkāmānavāpnoti viṣṇuloke mahīyate // MatsP_54.29

brahmahatyādikaṃ kiṃcid iha vāmutra vā kṛtam 
ātmanā vātha pitṛbhis tatsarvaṃ kṣayamāpnuyāt // MatsP_54.30

iti paṭhati śṛṇoti vātibhaktyā puruṣavaro vratamaṅganātha kuryāt 
kalikaluṣavidāraṇaṃ murāreḥ sakalavibhūtiphalapradaṃ ca puṃsām // MatsP_54.31


matsya-purāṇa 55

upavāseṣvaśaktasya tadeva phalamicchataḥ 
anabhyāsena rogādvā kimiṣṭaṃ vratamuttamam // MatsP_55.1

upavāse 'pyaśaktānāṃ naktaṃ bhojanamiṣyate 
yasminvrate tadapyatra śrūyatāmakṣayaṃ mahat // MatsP_55.2

ādityaśayanaṃ nāma yathāvacchaṃkarārcanam 
yeṣu nakṣatrayogeṣu purāṇajñāḥ pracakṣate // MatsP_55.3

yadā hastena saptamyām ādityasya dinaṃ bhavet 
sūryasya cātha saṃkrāntis tithiḥ sā sārvakāmikī // MatsP_55.4

umāmaheśvarasyārcām arcayetsūryanāmabhiḥ 
sūryārcāṃ śivaliṅge ca prakurvan pūjayedyataḥ // MatsP_55.5

umāpate ravervāpi na bhedo dṛśyate kvacit 
yasmāttasmānmuniśreṣṭha gṛhe śambhuṃ samarcayet // MatsP_55.6

haste ca sūryāya namo 'stu pādāv arkāya citrāsu ca gulphadeśam 
svātīṣu jaṅghe puruṣottamāya dhātre viśākhāsu ca jānudeśam // MatsP_55.7

tathānurādhāsu namo 'bhipūjyam ūrudvayaṃ caiva sahasrabhānoḥ 
jyeṣṭhāsvanaṅgāya namo 'stu guhyam indrāya somāya kaṭī ca mūle // MatsP_55.8

pūrvottarāṣāḍhayuge ca nābhiṃ tvaṣṭre namaḥ saptataraṃgamāya 
tīkṣṇāṃśave ca śravaṇe ca kukṣau pṛṣṭhaṃ dhaniṣṭhāsu vikartanāya // MatsP_55.9

cakṣuḥsthalaṃ dhvāntavināśanāya jalādhiparkṣe paripūjanīyam 
pūrvottarābhādrapadādvaye ca bāhū namaścaṇḍakarāya pūjyau // MatsP_55.10

sāmnāmadhīśāya karadvayaṃ ca saṃpūjanīyaṃ dvija revatīṣu 
nakhāni pūjyāni tathāśvinīṣu namo 'stu saptāśvadhuraṃdharāya // MatsP_55.11

kaṭhoradhāmne bharaṇīṣu kaṇṭhaṃ divākarāyetyabhipūjanīyā 
grīvāgniṛkṣe 'dharamambujeśe sampūjayennārada rohiṇīṣu // MatsP_55.12

mṛgottamāṅge daśanā murāreḥ saṃpūjanīyā haraye namaste 
namaḥ savitre rasanāṃ śaṃkare ca nāsābhipūjyā ca punarvasau ca // MatsP_55.13

lalāṭamambhoruhavallabhāya puṣye 'lakā vedaśarīradhāriṇe 
sārpe 'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe // MatsP_55.14

pūrvāsu gobrāhmaṇavandanāya netrāṇi saṃpūjyatamāni śambhoḥ 
athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye // MatsP_55.15

namo 'stu pāśāṅkuśaśūlapadmakapālasarpendudhanurdharāya 
gajāsurānaṅgapurāndhakādivināśamūlāya namaḥ śivāya // MatsP_55.16

ityādi cāstrāṇi ca pūjya nityaṃ viśveśvarāyeti śivo 'bhipūjyaḥ 
bhoktavyamatraivamatailaśākam amāṃsamakṣāramabhuktaśeṣam // MatsP_55.17

ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau 
śāleyataṇḍulaprastham audumbaramaye ghṛtam // MatsP_55.18

saṃsthāpya pātre viprāya sahiraṇyaṃ nivedayet 
saptame vastrayugmaṃ ca pāraṇe tvadhikaṃ bhavet // MatsP_55.19

caturdaśe tu samprāpte pāraṇe nāradābdike 
brāhmaṇānbhojayedbhaktyā guḍakṣīraghṛtādibhiḥ // MatsP_55.20

kṛtvā tu kāñcanaṃ padmam aṣṭapattraṃ sakarṇikam 
śuddhamaṣṭāṅgulaṃ tacca padmarāgadalānvitam // MatsP_55.21

śayyāṃ vilakṣaṇāṃ kṛtvā viruddhagranthivarjitām 
sopadhānakaviśrāmasvāstaravyajanāni ca // MatsP_55.22

bhājanopānahachattracāmarāsanadarpaṇaiḥ 
bhūṣaṇairapi saṃyuktāṃ phalavastrānulepanaiḥ // MatsP_55.23

tasyāṃ vidhāya tatpadmam alaṃkṛtya guṇānvitam 
kapilāṃ vastrasaṃyuktāṃ suśīlāṃ ca payasvinīm // MatsP_55.24

raupyakhurīṃ hemaśṛṅgīṃ savatsāṃ kāṃsyadohanām 
dadyānmantreṇa pūrvāhṇe na caināmabhilaṅghayet // MatsP_55.25

yathaivādityaśayanam aśūnyaṃ tava sarvadā 
kāntyā dhṛtyā śriyā ratyā tathā me santu siddhayaḥ // MatsP_55.26

yathā na devāḥ śreyāṃsaṃ tvadanyamanaghaṃ viduḥ 
tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt // MatsP_55.27

tataḥ pradakṣiṇīkṛtya praṇipatya visarjayet 
śayyāgavādi tatsarvaṃ dvijasya bhavanaṃ nayet // MatsP_55.28

naitadviśīlāya na dāmbhikāya kutarkaduṣṭāya vinindakāya 
prakāśanīyaṃ vratamindumauler yaścāpi nindāmadhikāṃ vidhatte // MatsP_55.29

bhaktāya dāntāya ca guhyametad ākhyeyam ānandakaraṃ śivasya 
idaṃ mahāpātakabhin narāṇām apyakṣaraṃ vedavido vadanti // MatsP_55.30

na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām 
nābhyeti rogaṃ na ca śokaduḥkhaṃ yā vātha nārī kurute 'tibhaktyā // MatsP_55.31

idaṃ vasiṣṭhena purārjunena kṛtaṃ kubereṇa puraṃdareṇa 
yatkīrtanenāpyakhilāni nāśam āyānti pāpāni na saṃśayo 'sti // MatsP_55.32

iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt /
api narakagatānpitṝn aśeṣān api divamānayatīha yaḥ karoti // MatsP_55.33*


matsya-purāṇa 56

kṛṣṇāṣṭamīmatho vakṣye sarvapāpapraṇāśinīm 
śāntirmuktiśca bhavati jayaḥ puṃsāṃ viśeṣataḥ // MatsP_56.1

śaṃkaraṃ mārgaśirasi śambhuṃ pauṣe 'bhipūjayet 
māghe maheśvaraṃ devaṃ mahādevaṃ ca phālgune // MatsP_56.2

sthāṇuṃ caitre śivaṃ tadvad vaiśākhe tvarcayennaraḥ 
jyeṣṭhe paśupatiṃ cārced āṣāḍhe ugramarcayet // MatsP_56.3

pūjayecchrāvaṇe śarvaṃ nabhasye tryambakaṃ tathā 
haramāśvayuje māsi tatheśānaṃ ca kārttike // MatsP_56.4

kṛṣṇāṣṭamīṣu sarvāsu śaktaḥ sampūjayeddvijān 
gobhūhiraṇyavāsobhiḥ śivabhaktānupoṣitaḥ // MatsP_56.5

gomūtraghṛtagokṣīratilān yavakuśodakam 
gośṛṅgodaśirīṣārkabilvapattradadhīni ca 
pañcagavyaṃ ca saṃprāśya śaṃkaraṃ pūjayenniśi // MatsP_56.6

aśvatthaṃ ca vaṭaṃ caivo-dumbaraṃ plakṣameva ca 
palāśaṃ jambuvṛkṣaṃ ca viduḥ ṣaṣṭhaṃ maharṣayaḥ // MatsP_56.7

mārgaśīrṣāṣāḍhamāsābhyāṃ dvābhyāṃ dvābhyāmitikramāt 
ekaikaṃ dantapavanaṃ vṛkṣeṣveteṣu bhakṣayet // MatsP_56.8

devāya dadyādarghyaṃ ca kṛṣṇāṃ gāṃ kṛṣṇavāsasam 
dadyātsamāpte dadhyannaṃ vitānadhvajacāmaram // MatsP_56.9

dvijānāmudakumbhāṃśca pañcaratnasamanvitān 
gāvaḥ kṛṣṇāḥ suvarṇaṃ ca vāsāṃsi vividhāni ca 
aśaktastu punardadyād gāmekāmapi śaktitaḥ // MatsP_56.10

na vittaśāṭhyaṃ kurvīta kurvandoṣamavāpnuyāt 
kṛṣṇāṣṭamīmupoṣyaiva saptakalpaśatatrayam 
pumānsampūjito devaiḥ śivaloke mahīyate // MatsP_56.11


matsya-purāṇa 57

dīrghāyurārogyakulābhivṛddhiyuktaḥ pumānbhūpakulāyutaḥ syāt 
muhurmuhurjanmani yena samyag vrataṃ samācakṣva tadindumaule // MatsP_57.1

tvayā pṛṣṭamidaṃ samyag uktaṃ cākṣayyakārakam 
rahasyaṃ tava vakṣyāmi yatpurāṇavido viduḥ // MatsP_57.2

rohiṇīcandraśayanaṃ nāma vratamihottamam 
tasminnārāyaṇasyārcām arcayad indunāmabhiḥ // MatsP_57.3

yadā somadine śuklā bhavetpañcadaśī kvacit 
athavā brahmanakṣatraṃ paurṇamāsyāṃ prajāyate // MatsP_57.4

tadā snānaṃ naraḥ kuryāt pañcagavyena sarṣapaiḥ 
āpyāyasveti tu japed vidvānaṣṭaśataṃ punaḥ // MatsP_57.5

śūdro 'pi parayā bhaktyā pāṣaṇḍālāpavarjitaḥ 
somāya varadāyātha viṣṇave ca namo namaḥ // MatsP_57.6

kṛtajapyaḥ svabhavanam āgatya madhusūdanam 
pūjayetphalapuṣpaiśca somanāmāni kīrtayan // MatsP_57.7

somāya śāntāya namo 'stu pādāv anantadhāmneti ca jānujaṅghe 
ūrudvayaṃ cāpi jalodarāya sampūjayenmeḍhramanantabāhave // MatsP_57.8

namo namaḥ kāmasukhapradāya kaṭiḥ śaśāṅkasya sadārcanīyā 
tathodaraṃ cāpyamṛtodarāya nābhiḥ śaśāṅkāya namo 'bhipūjyā // MatsP_57.9

namo 'stu candrāya mukhaṃ ca pūjyaṃ dantā dvijānāmadhipāya pūjyāḥ 
hāsyaṃ namaścandramase 'bhipūjyam oṣṭhau kumudvantavanapriyāya // MatsP_57.10

nāsā ca nāthāya vanauṣadhīnām ānandabhūtāya punarbhruvau ca 
netradvayaṃ padmanibhaṃ tathendor indīvaraśyāmakarāya śaureḥ // MatsP_57.11

namaḥ samastādhvaravanditāya karṇadvayaṃ daityaniṣūdanāya 
lalāṭamindorudadhipriyāya keśāḥ suṣumnādhipateḥ prapūjyāḥ // MatsP_57.12

śiraḥ śaśāṅkāya namo murārer viśveśvarāyeti namaḥ kirīṭine 
padmapriye rohiṇi nāma lakṣmīḥ saubhāgyasaukhyāmṛtacārukāye // MatsP_57.13

devīṃ ca saṃpūjya sugandhapuṣpair naivedyadhūpādibhirindupatnīm 
suptvātha bhūmau punarutthitena snātvā ca viprāya haviṣyayuktaḥ // MatsP_57.14

deyaḥ prabhāte sahiraṇyavārikumbho namaḥ pāpavināśanāya 
saṃprāśya gomūtramamāṃsamannam akṣāramaṣṭāvatha viṃśatiṃ ca 
grāsānpayaḥsarpiryutānupoṣya bhuktvetihāsaṃ śṛṇuyānmuhūrtam // MatsP_57.15

kadambanīlotpalaketakāni jātī sarojaṃ śatapattrikā ca 
amlānakubjānyatha sinduvāraṃ puṣpaṃ punarnārada mallikāyāḥ 
śubhraṃ ca viṣṇoḥ karavīrapuṣpaṃ śrīcampakaṃ candramasaḥ pradeyam // MatsP_57.16

śrāvaṇādiṣu māseṣu kramādetāni sarvadā 
yasminmāse vratādiḥ syāt tatpuṣpairarcayeddharim // MatsP_57.17

evaṃ saṃvatsaraṃ yāvad upāsya vidhivannaraḥ 
vratānte śayanaṃ dadyād darpaṇopaskarānvitam // MatsP_57.18

rohiṇīcandramithunaṃ kārayitvātha kāñcanam 
candraḥ ṣaḍaṅgulaḥ kāryo rohiṇī caturaṅgulā // MatsP_57.19

muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtam 
kṣīrakumbhopari punaḥ kāṃsyapātrākṣatānvitam 
dadyānmantreṇa pūrvāhṇe śālīkṣuphalasaṃyutam // MatsP_57.20

śvetāmatha suvarṇāsyāṃ khurai raupyaiḥ samanvitām 
savastrabhājanāṃ dhenuṃ tathā śaṅkhaṃ ca śobhanam // MatsP_57.21

bhūṣaṇairdvijadāmpatyam alaṃkṛtya guṇānvitam 
candro 'yaṃ dvijarūpeṇa sabhārya iti kalpayet // MatsP_57.22

yathā na rohiṇī kṛṣṇa śayyāṃ saṃtyajya gacchati 
somarūpasya te tadvan mamābhedo 'stu bhūtibhiḥ // MatsP_57.23

yathā tvameva sarveṣāṃ paramānandamuktidaḥ 
bhuktirmuktistathā bhaktis tvayi candrāstu me sadā // MatsP_57.24

iti saṃsārabhītasya muktikāmasya cānagha 
rūpārogyāyuṣāmetad vidhāyakamanuttamam // MatsP_57.25

idameva pitṝṇāṃ ca sarvadā vallabhaṃ mune 
trailokyādhipatirbhūtvā saptakalpaśatatrayam 
candralokamavāpnoti vidyudbhūtvā tu mucyate // MatsP_57.26

nārī vā rohiṇī candraśayanaṃ yā samācaret 
sāpi tatphalamāpnoti punarāvṛttidurlabham // MatsP_57.27

iti paṭhati śṛṇoti vā ya itthaṃ madhumathanārcanam indukīrtanena 
matimapi ca dadāti so 'pi śaurer bhavanagataḥ paripūjyate 'maraughaiḥ // MatsP_57.28


matsya-purāṇa 58

jalāśayagataṃ viṣṇum uvāca ravinandanaḥ 
taḍāgārāmakūpānāṃ vāpīṣu nalinīṣu ca // MatsP_58.1

vidhiṃ pṛcchāmi deveśe devatāyataneṣu ca 
ke tatra cartvijo nātha vedī vā kīdṛśī bhavet // MatsP_58.2

dakṣiṇāvalayaḥ kālaḥ sthānamācārya eva ca 
dravyāṇi kāni śastāni sarvamācakṣva tattvataḥ // MatsP_58.3

śṛṇu rājanmahābāho taḍāgādiṣu yo vidhiḥ 
purāṇeṣvitihāso 'yaṃ paṭhyate vedavādibhiḥ // MatsP_58.4

prāpya pakṣaṃ śubhaṃ śuklam atīte cottarāyaṇe 
puṇye 'hni viprakathite kṛtvā brāhmaṇavācanam // MatsP_58.5

prāgudakpravaṇe deśe taḍāgasya samīpataḥ 
caturhastāṃ śubhāṃ vedīṃ caturasrāṃ caturmukhām // MatsP_58.6

tathā ṣoḍaśahastaḥ syān maṇḍapaśca caturmukhaḥ 
vedyāśca parito gartā ratnimātrāstrimekhalāḥ // MatsP_58.7

nava saptātha vā pañca nātiriktā nṛpātmaja 
vitastimātrā yoniḥ syāt ṣaṭsaptāṅgulivistṛtā // MatsP_58.8

gartāśca tatra sapta syus triparvocchritamekhalāḥ 
sarvatastu savarṇāḥ syuḥ patākādhvajasaṃyutāḥ // MatsP_58.9

aśvatthodumbaraplakṣavaṭaśākhākṛtāni tu 
maṇḍapasya pratidiśaṃ dvārāṇyetāni kārayet // MatsP_58.10

śubhāstatrāṣṭa hotāro dvārapālāstathāṣṭa vai 
aṣṭau tu jāpakāḥ kāryā brāhmaṇā vedapāragāḥ // MatsP_58.11

sarvalakṣaṇasampūrṇo mantravidvijitendriyaḥ 
kulaśīlasamāyuktaḥ purodhāḥ syāddvijottamaḥ // MatsP_58.12

pratigarteṣu kalaśī yajñopakaraṇāni ca 
vyajanaṃ cāmare śubhre tāmrapātre suvistṛte // MatsP_58.13

tatastvanekavarṇāḥ syuś caravaḥ pratidaivatam 
ācāryaḥ prakṣipedbhūmāv anumantrya vicakṣaṇaḥ // MatsP_58.14

tryaratnimātro yūpaḥ syāt kṣāravṛkṣavinirmitaḥ 
yajamānapramāṇo vā saṃsthāpyo bhūtimicchatā // MatsP_58.15

hemālaṃkāriṇaḥ kāryāḥ pañcaviṃśatiṛtvijaḥ 
kuṇḍalāni ca haimāni keyūrakaṭakāni ca // MatsP_58.16

tathāṅgulyaḥ pavitrāṇi vāsāṃsi vividhāni ca 
pūjayettu samaṃ sarvān ācāryo dviguṇaṃ punaḥ 
dadyācchayanasaṃyuktam ātmanaścāpi yatpriyam // MatsP_58.17

sauvarṇakūrmamakarau rājatau matsyadundubhau 
tāmrau kulīramaṇḍūkāv āyasaḥ śiśumārakaḥ 
evamāsādya tatsarvam ādāveva viśāṃ pate // MatsP_58.18

śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ 
sarvauṣadhyudakaistatra snāpito vedapāragaiḥ // MatsP_58.19

yajamānaḥ sapatnīkaḥ putrapautrasamanvitaḥ 
paścimaṃ dvāramāsādya praviśedyāgamaṇḍapam // MatsP_58.20

tato maṅgalaśabdena bherīṇāṃ niḥsvanena ca 
añjasā maṇḍalaṃ kuryāt pañcavarṇena tattvavit // MatsP_58.21

ṣoḍaśāraṃ tataścakraṃ padmagarbhaṃ caturmukham 
caturasraṃ ca parito vṛttaṃ madhye suśobhanam // MatsP_58.22

vedyāścopari tatkṛtvā grahāṃllokapatīṃstataḥ 
vinyasenmantrataḥ sarvān pratidikṣu vicakṣaṇaḥ // MatsP_58.23

kūrmādi sthāpayenmadhye vāruṇaṃ mantramāśritaḥ 
brahmāṇaṃ ca śivaṃ viṣṇuṃ tatraiva sthāpayedbudhaḥ // MatsP_58.24

vināyakaṃ ca vinyasya kamalāmambikāṃ tathā 
śāntyarthaṃ sarvalokānāṃ bhūtagrāmaṃ nyasettataḥ // MatsP_58.25

puṣpabhakṣyaphalairyuktam evaṃ kṛtvādhivāsanam 
kumbhān sajalagarbhāṃstān vāsobhiḥ pariveṣṭayet // MatsP_58.26

puṣpagandhairalaṃkṛtya dvārapālānsamantataḥ 
paṭhadhvamiti tānbrūyād ācāryastvabhipūjayet // MatsP_58.27

bahvṛcau pūrvataḥ sthāpyau dakṣiṇena yajurvidau 
sāmagau paścime tadvad uttareṇa tvatharvaṇau // MatsP_58.28

udaṅmukho dakṣiṇato yajamāna upāviśet 
yajadhvamiti tānbrūyād dhautrikānpunareva tu // MatsP_58.29

utkṛṣṭānmantrajāpena tiṣṭhadhvamiti jāpakān 
evamādiśya tānsarvān paryukṣyāgniṃ sa mantravit // MatsP_58.30

juhuyādvāruṇairmantrair ājyaṃ ca samidhastathā 
ṛtvigbhiścātha hotavyaṃ vāruṇaireva sarvataḥ // MatsP_58.31

grahebhyo vidhivaddhutvā tathendrāyeśvarāya ca 
marudbhyo lokapālebhyo vidhivadviśvakarmaṇe // MatsP_58.32

rātrisūktaṃ ca raudraṃ ca pāvamānaṃ sumaṅgalam 
japeyuḥ pauruṣaṃ sūktaṃ pūrvato bahvṛcaḥ pṛthak // MatsP_58.33

śākraṃ raudraṃ ca saumyaṃ ca kūṣmāṇḍaṃ jātavedasam 
saurasūktaṃ japenmantraṃ dakṣiṇena yajurvidaḥ // MatsP_58.34

vairājyaṃ pauruṣaṃ sūktaṃ sauvarṇaṃ rudrasaṃhitām 
śaiśavaṃ pañcanidhanaṃ gāyatraṃ jyeṣṭhasāma ca // MatsP_58.35

vāmadevyaṃ bṛhatsāma rauravaṃ sarathaṃtaram 
gavāṃ vrataṃ ca kāṇvaṃ ca rakṣoghnaṃ vayasastathā 
gāyeyuḥ sāmagā rājan paścimaṃ dvāramāśritāḥ // MatsP_58.36

atharvaṇaścottarataḥ śāntikaṃ pauṣṭikaṃ tathā 
japeyurmanasā devam āśritya varuṇaṃ prabhum // MatsP_58.37

pūrvedyuramito rātrāv evaṃ kṛtvādhivāsanam 
gajāśvarathyāvalmīkāt saṃgamāddhradagokulāt 
mṛdamādāya kumbheṣu prakṣipeccatvarāttathā // MatsP_58.38

rocanāṃ ca sasiddhārthāṃ gandhaṃ guggulameva ca 
snapanaṃ tasya kartavyaṃ pañcagavyasamanvitam // MatsP_58.39

pratyekaṃ tu mahāmantrair eva kṛtvā vidhānataḥ 
evaṃ kṣapātivāhyātha vidhiyuktena karmaṇā // MatsP_58.40

tataḥ prabhāte vimale saṃjāte 'tha śataṃ gavām 
brāhmaṇebhyaḥ pradātavyam aṣṭaṣaṣṭiśca vā punaḥ 
pañcāśadvātha ṣaṭtriṃśat pañcaviṃśatirapyatha // MatsP_58.41

tataḥ sāṃvatsaraprokte śubhe lagne suśobhane 
vedaśabdaiśca gāndharvair vādyaiśca vividhaiḥ punaḥ // MatsP_58.42

kanakālaṃkṛtāṃ kṛtvā jale gāmavatārayet 
sāmagāya ca sā deyā brāhmaṇāya viśāṃ pate // MatsP_58.43

pātrīmādāya sauvarṇīṃ pañcaratnasamanvitām 
tato nikṣipya makaramatsyādīṃścaiva sarvaśaḥ 
dhṛtāṃ caturvidhair viprair vedavedāṅgapāragaiḥ // MatsP_58.44

mahānadījalopetāṃ dadhyakṣatasamanvitām 
uttarābhimukhīṃ dhenuṃ jalamadhye tu kārayet // MatsP_58.45

atharvaṇena saṃsnātāṃ punarmāmetyatheti ca 
āpo hi ṣṭheti mantreṇa kṣiptvāgatya ca maṇḍapam // MatsP_58.46

pūjayitvā sarastatra baliṃ dadyātsamantataḥ 
punardināni hotavyaṃ catvāri munisattamāḥ // MatsP_58.47

caturthīkarma kartavyaṃ deyā tatrāpi śaktitaḥ 
dakṣiṇā rājaśārdūla varuṇakṣmāpaṇaṃ tataḥ // MatsP_58.48

kṛtvā tu yajñapātrāṇi yajñopakaraṇāni ca 
ṛtvigbhyastu samaṃ dattvā maṇḍapaṃ vibhajetpunaḥ 
hemapātrīṃ ca śayyāṃ ca sthāpakāya nivedayet // MatsP_58.49

tataḥ sahasraṃ viprāṇām athavāṣṭaśataṃ tathā 
bhojanīyaṃ yathāśakti pañcāśadvātha viṃśatiḥ 
evameṣa purāṇeṣu taḍāgavidhirucyate // MatsP_58.50

kūpavāpīṣu sarvāsu tathā puṣkariṇīṣu ca 
eṣa eva vidhirdṛṣṭaḥ pratiṣṭhāsu tathaiva ca // MatsP_58.51

mantratastu viśeṣaḥ syāt prāsādādyānabhūmiṣu 
ayaṃ tvaśaktāvardhena vidhirdṛṣṭaḥ svayambhuvā 
alpeṣvekāgnivatkṛtvā vittaśāṭhyādṛte nṛṇām // MatsP_58.52

prāvṛṭkāle sthite toye hy agniṣṭomaphalaṃ smṛtam 
śaratkāle sthitaṃ yatsyāt taduktaphaladāyakam 
vājapeyātirātrābhyāṃ hemante śiśire sthitam // MatsP_58.53

aśvamedhasamaṃ prāhur vasantasamaye sthitam 
grīṣme 'pi tatsthitaṃ toyaṃ rājasūyādviśiṣyate // MatsP_58.54

etānmahārāja viśeṣadharmān karoti yo 'pyāgamaśuddhabuddhiḥ 
sa yāti rudrālayamāśu pūtaḥ kalpānanekāndivi modate ca // MatsP_58.55

anekalokānsa mahattamādīn bhuktvā parārdhadvayamaṅganābhiḥ 
sahaiva viṣṇoḥ paramaṃ padaṃ yat prāpnoti tadyāgaphalena bhūyaḥ // MatsP_58.56


matsya-purāṇa 59

pādapānāṃ vidhiṃ sūta yathāvadvistarādvada 
vidhinā kena kartavyaṃ pādapodyāpanaṃ budhaiḥ // MatsP_59.1

ye ca lokāḥ smṛtāsteṣāṃ tānidānīṃ vadasva naḥ 
yatphalaṃ labhate pretya tatsarvaṃ vaktumarhasi // MatsP_59.2

pādapānāṃ vidhiṃ vakṣye tathaivodyānabhūmiṣu 
taḍāgavidhivatsarvam āsādya jagadīśvara // MatsP_59.3

ṛtviṅmaṇḍapasambhāraś cācāryaścaiva tadvidhaḥ 
pūjayedbrāhmaṇāṃstadvad dhemavastrānulepanaiḥ // MatsP_59.4

sarvauṣadhyudakaiḥ siktān piṣṭātakavibhūṣitān 
vṛkṣānmālyairalaṃkṛtya vāsobhirabhiveṣṭayet // MatsP_59.5

sūcyā sauvarṇayā kāryaṃ sarveṣāṃ karṇavedhanam 
añjanaṃ cāpi dātavyaṃ tadvaddhemaśalākayā // MatsP_59.6

phalāni sapta cāṣṭau vā kāladhautāni kārayet 
pratyekaṃ sarvavṛkṣāṇāṃ vedyāṃ tānyadhivāsayet // MatsP_59.7

dhūpo 'tra guggulaḥ śreṣṭhas tāmrapātrairadhiṣṭhitān 
saptadhānyasthitānkṛtvā vastragandhānulepanaiḥ // MatsP_59.8

kumbhānsarveṣu vṛkṣeṣu sthāpayitvā nareśvara 
sahiraṇyānaśeṣāṃstān kṛtvā balinivedanam // MatsP_59.9

yathāsvaṃ lokapālānām indrādīnāṃ viśeṣataḥ 
vanaspateśca vidvadbhir homaḥ kāryo dvijātibhiḥ // MatsP_59.10

tataḥ śuklāmbaradharāṃ sauvarṇakṛtabhūṣaṇām 
sakāṃsyadohāṃ sauvarṇaśṛṅgābhyām atiśālinīm 
payasvinīṃ vṛkṣamadhyād utsṛjedgāmudaṅmukhīm // MatsP_59.11

tato 'bhiṣekamantreṇa vādyamaṅgalagītakaiḥ 
ṛgyajuḥsāmamantraiśca vāruṇairabhitastathā 
taireva kumbhaiḥ snapanaṃ kuryādbrāhmaṇapuṃgavaḥ // MatsP_59.12

snātaḥ śuklāmbarastadvad yajamāno 'bhipūjayet 
gobhir vibhavataḥ sarvān ṛtvijastānsamāhitaḥ // MatsP_59.13

hemasūtraiḥ sakaṭakair aṅgulīyapavitrakaiḥ 
vāsobhiḥ śayanīyaiśca tathopaskarapādukaiḥ 
kṣīreṇa bhojanaṃ dadyād yāvaddinacatuṣṭayam // MatsP_59.14

homaśca sarṣapaiḥ kāryo yavaiḥ kṛṣṇatilaistathā 
palāśasamidhaḥ śastāś caturthe 'hni tathotsavaḥ 
dakṣiṇā ca punastadvad deyā tatrāpi śaktitaḥ // MatsP_59.15

yadyadiṣṭatamaṃ kiṃcit tattad dadyādamatsarī 
ācārye dviguṇaṃ dadyāt praṇipatya visarjayet // MatsP_59.16

anena vidhinā yastu kuryādvṛkṣotsavaṃ budhaḥ 
sarvānkāmānavāpnoti phalaṃ cānantyamaśnute // MatsP_59.17

yaścaikamapi rājendra vṛkṣaṃ saṃsthāpayennaraḥ 
so 'pi svarge vasedrājan yāvadindrāyutatrayam // MatsP_59.18

bhūtānbhavyāṃśca manujāṃs tārayeddrumasaṃmitān 
paramāṃ siddhimāpnoti punarāvṛttidurlabhām // MatsP_59.19

ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ 
so 'pi sampūjito devair brahmaloke mahīyate // MatsP_59.20


matsya-purāṇa 60

tathaivānyatpravakṣyāmi sarvakāmaphalapradam 
saubhāgyaśayanaṃ nāma yatpurāṇavido viduḥ // MatsP_60.1

purā dagdheṣu lokeṣu bhūrbhuvaḥsvarmahādiṣu 
saubhāgyaṃ sarvabhūtānām ekasthamabhavattadā 
vaikuṇṭhaṃ svargamāsādya viṣṇor vakṣaḥsthalasthitam // MatsP_60.2

tataḥ kālena mahatā punaḥ sargavidhau nṛpa 
ahaṃkārāvṛte loke pradhānapuruṣānvite // MatsP_60.3

spardhāyāṃ ca pravṛttāyāṃ kamalāsanakṛṣṇayoḥ 
liṅgākārā samudbhūtā vahnerjvālātibhīṣaṇā 
tayābhitaptasya harer vakṣasastadviniḥsṛtam // MatsP_60.4

vakṣaḥsthalaṃ samāśritya viṣṇoḥ saubhāgyamāsthitam 
rasarūpaṃ tato yāvat prāpnoti vasudhātalam // MatsP_60.5

utkṣiptamantarikṣe tad brahmaputreṇa dhīmatā 
dakṣeṇa pītamātraṃ tad rūpalāvaṇyakārakam // MatsP_60.6

balaṃ tejo mahajjātaṃ dakṣasya parameṣṭhinaḥ 
śeṣaṃ yadapatadbhūmāv aṣṭadhā samajāyata // MatsP_60.7

tato janānāṃ saṃjātāḥ sapta saubhāgyadāyikāḥ 
ikṣavo rasarājāśca niṣpāvājājidhānyakam // MatsP_60.8

vikāravacca gokṣīraṃ kusumbhaṃ kuṅkumaṃ tathā 
lavaṇaṃ cāṣṭamaṃ tadvat saubhāgyāṣṭakamucyate // MatsP_60.9

pītaṃ yadbrahmaputreṇa yogajñānavidā punaḥ 
duhitā sābhavattasya yā satītyabhidhīyate // MatsP_60.10

lokānatītya lālityāl lalitā tena cocyate 
trailokyasundarīm enām upayeme pinākadhṛk // MatsP_60.11

yā devī saubhāgyamayī bhuktimuktiphalapradā 
tāmārādhya pumānbhaktyā nārī vā kiṃ na vindati // MatsP_60.12

kathamārādhanaṃ tasyā jagaddhātryā janārdana 
tadvidhānaṃ jagannātha tatsarvaṃ ca vadasva me // MatsP_60.13

vasantamāsamāsādya tṛtīyāyāṃ janapriya 
śuklapakṣasya pūrvāhṇe tilaiḥ snānaṃ samācaret // MatsP_60.14

tasminnahani sā devī kila viśvātmanā satī 
pāṇigrahaṇakair mantrair udūḍhā varavarṇinī // MatsP_60.15

tayā sahaiva deveśaṃ tṛtīyāyām athārcayet 
phalairnānāvidhairdhūpair dīpanaivedyasaṃyutaiḥ // MatsP_60.16

pratimāṃ pañcagavyena tathā gandhodakena tu 
snāpayitvārcayed gaurīm induśekharasaṃyutām // MatsP_60.17

namo 'stu pāṭalāyai tu pādau devyāḥ śivasya tu 
śivāyeti ca saṃkīrya jayāyai gulphayor dvayoḥ // MatsP_60.18

triguṇāyeti rudrāya bhavānyai jaṅghayoryugam 
śivāṃ rudreśvarāyai ca vijayāyeti jānunī 
saṃkīrtya harikeśāya tathorū varade namaḥ // MatsP_60.19

īśāyai ca kīṭaṃ devyāḥ śaṃkarāyeti śaṃkaram 
kukṣidvayaṃ ca koṭavyai śūline śūlapāṇaye // MatsP_60.20

maṅgalāyai namastubhyam udaraṃ cābhipūjayet 
sarvātmane namo rudram īśānyai ca kucadvayam // MatsP_60.21

śivaṃ vedātmane tadvad rudrāṇyai kaṇṭhamarcayet 
tripuraghnāya viśveśam anantāyai karadvayam // MatsP_60.22

trilocanāya ca haraṃ bāhū kālānalapriye 
saubhāgyabhavanāyeti bhūṣaṇāni sadārcayet 
svāhāsvadhāyai ca mukham īśvarāyeti śūlinam // MatsP_60.23

aśokamadhuvāsinyai pūjyāvoṣṭhau ca bhūtidau 
sthāṇave tu haraṃ tadvad dhāsyaṃ candramukhapriye // MatsP_60.24

namo 'rdhanārīśaharam asitāṅgīti nāsikām 
nama ugrāya lokeśaṃ laliteti punarbhruvau // MatsP_60.25

śarvāya purahantāraṃ vāsavyai tu tathālakān 
namaḥ śrīkaṇṭhanāthāyai śivakeśāṃstato 'rcayet 
bhīmograsamarūpiṇyai śiraḥ sarvātmane namaḥ // MatsP_60.26

śivamabhyarcya vidhivat saubhāgyāṣṭakamagrataḥ 
sthāpayeddhṛtaniṣpāvakusumbhakṣīrajīrakam // MatsP_60.27

rasarājaṃ ca lavaṇaṃ kustumburu tathāṣṭakam 
dattaṃ saubhāgyamityasmāt saubhāgyāṣṭakamityataḥ // MatsP_60.28

evaṃ nivedya tatsarvam agrataḥ śivayoḥ punaḥ 
rātrau śṛṅgodakaṃ prāśya tadvadbhūmāvariṃdama // MatsP_60.29

punaḥ prabhāte tu tathā kṛtasnānajapaḥ śuciḥ 
saṃpūjya dvijadāmpatyaṃ vastramālyavibhūṣaṇaiḥ // MatsP_60.30

saubhāgyāṣṭakasaṃyuktaṃ suvarṇacaraṇadvayam 
prīyatāmatra lalitā brāhmaṇāya nivedayet // MatsP_60.31

evaṃ saṃvatsaraṃ yāvat tṛtīyāyāṃ sadā mano 
kartavyaṃ vidhivadbhaktyā sarvasaubhāgyamīpsubhiḥ // MatsP_60.32

prāśane dānamantre ca viśeṣo 'yaṃ nibodha me 
śṛṅgodakaṃ caitramāse vaiśākhe gomayaṃ punaḥ // MatsP_60.33

jyeṣṭhe mandārakusumaṃ bilvapattraṃ śucau smṛtam 
śrāvaṇe dadhi saṃprāśyaṃ nabhasye ca kuśodakam // MatsP_60.34

kṣīramāśvayuje māsi kārttike pṛṣadājyakam 
mārge māse tu gomūtraṃ pauṣe saṃprāśayedghṛtam // MatsP_60.35

māghe kṛṣṇatilāṃstadvat pañcagavyaṃ ca phālgune 
lalitā vijayā bhadrā bhavānī kumudā śivā // MatsP_60.36

vāsudevī tathā gaurī maṅgalā kamalā satī 
umā ca dānakāle tu prīyatāmiti kīrtayet // MatsP_60.37

mallikāśokakamalaṃ kadambotpalamālatīḥ 
kubjakaṃ karavīraṃ ca bāṇamamlānakuṅkumam // MatsP_60.38

sindhuvāraṃ ca sarveṣu māseṣu kramaśaḥ smṛtam 
japākusumbhakusumaṃ mālatī śatapattrikā // MatsP_60.39

yathālābhaṃ praśastāni karavīraṃ ca sarvadā 
evaṃ saṃvatsaraṃ yāvad upoṣya vidhivannaraḥ // MatsP_60.40

strī bhaktā vā kumārī vā śivamabhyarcya bhaktitaḥ 
vratānte śayanaṃ dadyāt sarvopaskarasaṃyutam // MatsP_60.41

umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha 
sthāpayitvātha śayane brāhmaṇāya nivedayet // MatsP_60.42

anyānyapi yathāśakti mithunānyambarādibhiḥ 
dhānyālaṃkāragodānair abhyarceddhanasaṃcayaiḥ 
vittaśāṭhyena rahitaḥ pūjayedgatavismayaḥ // MatsP_60.43

evaṃ karoti yaḥ samyak saubhāgyaśayanavratam 
sarvānkāmānavāpnoti padamatyantamaśnute 
phalasyaikasya tyāgena vratametatsamācaret // MatsP_60.44

ya icchankīrtimāpnoti pratimāsaṃ narādhipa 
saubhāgyārogyarūpāyur vastrālaṃkārabhūṣaṇaiḥ 
na viyukto bhavedrājan navārbudaśatatrayam // MatsP_60.45

yastu dvādaśa varṣāṇi saubhāgyaśayanavratam 
karoti sapta cāṣṭau vā śrīkaṇṭhabhavane 'maraiḥ 
pūjyamāno vasetsamyag yāvatkalpāyutatrayam // MatsP_60.46

nārī vā kurute vāpi kumārī vā nareśvara 
sāpi tatphalamāpnoti devyanugrahalālitā // MatsP_60.47

śṛṇuyādapi yaścaiva pradadyādathavā matim 
so 'pi vidyādharo bhūtvā svargaloke ciraṃ vaset // MatsP_60.48

idamiha madanena pūrvamiṣṭaṃ śatadhanuṣā kṛtavīryasūnunā ca 
kṛtamatha varuṇena nandinā vā kim u jananātha tato yadudbhavaḥ syāt // MatsP_60.49


matsya-purāṇa 61

bhūrloko 'tha bhuvarlokaḥ svarloko 'tha maharjanaḥ 
tapaḥ satyaṃ ca saptaite devalokāḥ prakīrtitāḥ // MatsP_61.1

paryāyeṇa tu sarveṣām ādhipatyaṃ kathaṃ bhavet 
iha loke śubhaṃ rūpam āyuḥ saubhāgyameva ca 
lakṣmīśca vipulā nātha kathaṃ syātpurasūdana // MatsP_61.2

purā hutāśanaḥ sārdhaṃ mārutena mahītale 
ādiṣṭaḥ puruhūtena vināśāya suradviṣām // MatsP_61.3

nirdagdheṣu tatastena dānaveṣu sahasraśaḥ 
tārakaḥ kamalākṣaśca kāladaṃṣṭraḥ parāvasuḥ 
virocanaśca saṃgrāmād apalāyaṃstapodhana // MatsP_61.4

ambhaḥ sāmudramāviśya saṃniveśamakurvata 
aśakyā iti te 'pyagnimārutābhyāmupekṣitāḥ // MatsP_61.5

tataḥ prabhṛti te devān manuṣyānsaha jaṅgamān 
saṃpīḍya ca munīnsarvān praviśanti punarjalam // MatsP_61.6

evaṃ varṣasahasrāṇi vīrāḥ pañca ca sapta ca 
jaladurgabalādbrahman pīḍayanti jagattrayam // MatsP_61.7

tataḥ paramatho vahnimārutāvamarādhipaḥ 
ādideśa cirādambunidhireṣa viśoṣyatām // MatsP_61.8

yasmādasmaddviṣāmeṣa śaraṇaṃ varuṇālayaḥ 
tasmādbhavadbhyāmadyaiva kṣayameṣa praṇīyatām // MatsP_61.9

tāvūcatustataḥ śakram ubhau śambarasūdanam 
adharma eṣa devendra sāgarasya vināśanam // MatsP_61.10

yasmājjīvanikāyasya mahataḥ saṃkṣayo bhavet 
tasmānna pāpamadyāvāṃ karavāva puraṃdara // MatsP_61.11

asya yojanamātre 'pi jīvakoṭiśatāni ca 
nivasanti suraśreṣṭha sa kathaṃ nāśamarhati // MatsP_61.12

evamuktaḥ surendrastu kopāt saṃraktalocanaḥ 
uvācedaṃ vaco roṣān nirdahanniva pāvakam // MatsP_61.13

na dharmādharmasaṃyogaṃ prāpnuvantyamarāḥ kvacit 
bhavatostu viśeṣeṇa māhātmyaṃ cādhitiṣṭhatoḥ // MatsP_61.14

madājñālaṅghanaṃ yasmān mārutena samaṃ tvayā 
munivratamahiṃsādi parigṛhya tvayā kṛtam 
dharmārthaśāstrarahitaṃ śatruṃ prati vibhāvaso // MatsP_61.15

tasmādekena vapuṣā munirūpeṇa mānuṣe 
mārutena samaṃ loke tava janma bhaviṣyati // MatsP_61.16

yadā ca mānuṣatve 'pi tvayāgastyena śoṣitaḥ 
bhaviṣyatyudadhirvahne tadā devatvamāpsyasi // MatsP_61.17

itīndraśāpātpatitau tatkṣaṇāttau mahītale 
avāptāvekadehena kumbhājjanma tapodhana // MatsP_61.18

mitrāvaruṇayorvīryād vasiṣṭhasyānujo 'bhavat 
agastya ityugratapāḥ saṃbabhūva punarmuniḥ // MatsP_61.19

sambhūtaḥ sa kathaṃ bhrātā vasiṣṭhasyābhavanmuniḥ 
kathaṃ ca mitrāvaruṇau pitarāvasya tau smṛtau 
janma kumbhādagastyasya kathaṃ syātpurasūdana // MatsP_61.20

purā purāṇapuruṣaḥ kadācidgandhamādane 
bhūtvā dharmasuto viṣṇuś cacāra vipulaṃ tapaḥ // MatsP_61.21

tapasā tasya bhītena vighnārthaṃ preṣitāvubhau 
śakreṇa mādhavānaṅgāv apsarogaṇasaṃyutau // MatsP_61.22

yadā na gītavādyena nāṅgarāgādinā hariḥ 
na kāmamādhavābhyāṃ ca viṣayānprati cukṣubhe // MatsP_61.23

tadā kāmamadhustrīṇāṃ viṣādam agamadgaṇaḥ 
saṃkṣobhāya tatasteṣāṃ svorudeśānnarāgrajaḥ 
nārīmutpādayāmāsa trailokyajanamohinīm // MatsP_61.24

saṃkṣubdhāstu tayā devās tau tu devavarāvubhau 
apsarobhiḥ samakṣaṃ hi devānāmabravīddhariḥ // MatsP_61.25

apsarā iti sāmānyā devānāmabravīddhariḥ 
urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati // MatsP_61.26

tataḥ kāmayamānena mitreṇāhūya sorvaśī 
uktā māṃ ramayasveti bāḍham ityabravīttu sā // MatsP_61.27

gacchantī cāmbaraṃ tadvat stokamindīvarekṣaṇā 
varuṇena dhṛtā paścād varuṇaṃ nābhyanandata // MatsP_61.28

mitreṇāhaṃ vṛtā pūrvam adya bhāryā na te vibho 
uvāca varuṇaścittaṃ mayi saṃnyasya gamyatām // MatsP_61.29

gatāyāṃ bāḍhamityuktvā mitraḥ śāpamadāttadā 
tasyai mānuṣaloke tvaṃ gaccha somasutātmajam // MatsP_61.30

bhajasveti yato veśyā dharma eṣa tvayā kṛtaḥ 
jalakumbhe tato vīryaṃ mitreṇa varuṇena ca 
prakṣiptamatha saṃjātau dvāveva munisattamau // MatsP_61.31

nimirnāma saha strībhiḥ purā dyūtamadīvyata 
tatrāntare 'bhyājagāma vasiṣṭho brahmasambhavaḥ // MatsP_61.32

tasya pūjāmakurvantaṃ śaśāpa sa munirnṛpam 
videhastvaṃ bhavasveti tatastenāpyasau muniḥ // MatsP_61.33

anyonyaśāpācca tayor vigate iva cetasī 
jagmatuḥ śāpanāśāya brahmāṇaṃ jagataḥ patim // MatsP_61.34

atha brahmaṇa ādeśāl locaneṣvavasannimiḥ 
nimeṣāḥ syuśca lokānāṃ tadviśrāmāya nārada // MatsP_61.35

vasiṣṭho 'pyabhavattasmiñ jalakumbhe ca pūrvavat 
tataḥ śvetaścaturbāhuḥ sākṣasūtrakamaṇḍaluḥ 
agastya iti śāntātmā babhūva ṛṣisattamaḥ // MatsP_61.36

malayasyaikadeśe tu vaikhānasavidhānataḥ 
sabhāryaḥ saṃvṛto viprais tapaścakre suduścaram // MatsP_61.37

tataḥ kālena mahatā tārakād atipīḍitam 
jagadvīkṣya sa kopena pītavānvaruṇālayam // MatsP_61.38

tato 'sya varadāḥ sarve babhūvuḥ śaṃkarādayaḥ 
brahmā viṣṇuśca bhagavān varadānāya jagmatuḥ 
varaṃ vṛṇīṣva bhadraṃ te yadabhīṣṭaṃ ca vai mune // MatsP_61.39

yāvadbrahmasahasrāṇāṃ pañcaviṃśatikoṭayaḥ 
vaimāniko bhaviṣyāmi dakṣiṇācalavartmani // MatsP_61.40

madvimānodaye kuryād yaḥ kaścitpūjanaṃ mama 
sa saptalokādhipatiḥ paryāyeṇa bhaviṣyati // MatsP_61.41

evamastviti te 'pyuktvā jagmurdevā yathāgatam 
tasmādarghaḥ pradātavyo hy agastyasya sadā budhaiḥ // MatsP_61.42

kathamarghapradānaṃ tu kartavyaṃ tasya vai vibho 
vidhānaṃ yadagastyasya pūjane tadvadasva me // MatsP_61.43

pratyūṣasamaye vidvān kuryādasyodaye niśi 
snānaṃ śuklatilaistadvac chuklamālyāmbaro gṛhī // MatsP_61.44

sthāpayedavraṇaṃ kumbhaṃ mālyavastravibhūṣitam 
pañcaratnasamāyuktaṃ ghṛtapātrasamanvitam 
nānābhakṣyaphalairyuktaṃ tāmrapātrasamanvitam // MatsP_61.45

aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇam atyāyatabāhudaṇḍam 
caturmukhaṃ kumbhamukhe nidhāya dhānyāni saptāmbarasaṃyutāni // MatsP_61.46

sakāṃsyapātrākṣataśuktiyuktaṃ mantreṇa dadyāddvijapuṃgavāya 
utkṣipya lambodaradīrghabāhum ananyacetā yamadiṅmukhaḥ san // MatsP_61.47

śvetāṃ ca dadyādyadi śaktirasti raupyaiḥ khurair hemamukhīṃ savatsām 
dhenuṃ naraḥ kṣīravatīṃ praṇamya savatsaghaṇṭābharaṇāṃ dvijāya // MatsP_61.48

ā saptarātrodayam etadasya dātavyametatsakalaṃ nareṇa 
yāvatsamāḥ sapta daśāthavā syur athordhvamapyatra vadanti kecit // MatsP_61.49

kāśapuṣpapratīkāśa vahnimārutasambhava 
mitrāvaruṇayoḥ putra kumbhayone namo 'stu te // MatsP_61.50

vindhyavṛddhikṣayakara meghatoyaviṣāpaha 
ratnavallabha deveśa laṅkāvāsinnamo 'stu te // MatsP_61.51

vātāpī bhakṣito yena samudraḥ śoṣitaḥ purā 
lopāmudrāpatiḥ śrīmān yo 'sau tasmai namo namaḥ // MatsP_61.52

rājaputri mahābhāge ṛṣipatni varānane 
lopāmudre namastubhyam argho me pratigṛhyatām 
pratyabdaṃ tu phalatyāgam evaṃ kurvanna sīdati // MatsP_61.53

homaṃ kṛtvā tataḥ paścād varjayenmānavaḥ phalam 
anena vidhinā yastu pumānarghyaṃ nivedayet // MatsP_61.54

imaṃ lokaṃ sa cāpnoti rūpārogyasamanvitaḥ 
dvitīyena bhuvarlokaṃ svargalokaṃ tataḥ param // MatsP_61.55

saptaiva lokānāpnoti saptārghān yaḥ prayacchati 
yāvadāyuśca yaḥ kuryāt paraṃ brahmādhigacchati // MatsP_61.56

iha paṭhati śṛṇoti vā ya etad yugalamuniprabhavārghyasampradānam 
matimapi ca dadāti so 'pi viṣṇor bhavanagataḥ paripūjyate 'maraughaiḥ // MatsP_61.57


matsya-purāṇa 62

saubhāgyārogyaphaladam amutrākṣayyakārakam 
bhuktimuktipradaṃ deva tanme brūhi janārdana // MatsP_62.1

yadumāyāḥ purā deva uvāca purasūdanaḥ 
kailāsaśikharāsīno devyā pṛṣṭastadā kila // MatsP_62.2

kathāsu sampravṛttāsu dharmyāsu lalitāsu ca 
tadidānīṃ pravakṣyāmi bhuktimuktiphalapradam // MatsP_62.3

śṛṇuṣvāvahitā devi tathaivānantapuṇyakṛt 
narāṇāmatha nārīṇām ārādhanamanuttamam // MatsP_62.4

nabhasye vātha vaiśākhe puṇyamārgaśirasya ca 
śuklapakṣe tṛtīyāyāṃ susnāto gaurasarṣapaiḥ // MatsP_62.5

gorocanaṃ sagomūtram uṣṇaṃ gośakṛtaṃ tathā 
dadhicandanasammiśraṃ lalāṭe tilakaṃ nyaset 
saubhāgyārogyadaṃ yasmāt sadā ca lalitāpriyam // MatsP_62.6

pratipakṣaṃ tṛtīyāsu pumānāpītavāsasī 
dhārayedatha raktāni nārī cedatha saṃyatā // MatsP_62.7

vidhavā dhāturaktāni kumārī śuklavāsasī 
devīṃ tu pañcagavyena tataḥ kṣīreṇa kevalam 
snāpayenmadhunā tadvat puṣpagandhodakena ca // MatsP_62.8

pūjayecchuklapuṣpaiśca phalairnānāvidhairapi 
dhānyakājājilavaṇair guḍakṣīraghṛtānvitaiḥ // MatsP_62.9

śuklākṣatatilairarcyāṃ tato devīṃ sadārcayet 
pādādyabhyarcanaṃ kuryāt pratipakṣaṃ varānane // MatsP_62.10

varadāyai namaḥ pādau tathā gulphau namaḥ śriyai 
aśokāyai namo jaṅghe pārvatyai jānunī tathā // MatsP_62.11

ūrū maṅgalakāriṇyai vāmadevyai tathā kaṭim 
padmodarāyai jaṭharam uraḥ kāmaśriyai namaḥ // MatsP_62.12

karau saubhāgyadāyinyai bāhū haramukhaśriyai 
mukhaṃ darpaṇavāsinyai smaradāyai smitaṃ namaḥ // MatsP_62.13

gauryai namastathā nāsām utpalāyai ca locane 
tuṣṭyai lalāṭamalakān kātyāyanyai śirastathā // MatsP_62.14

namo gauryai namo dhiṣṇyai namaḥ kāntyai namaḥ śriyai 
rambhāyai lalitāyai ca vāsudevyai namo namaḥ // MatsP_62.15

evaṃ sampūjya vidhivad agrataḥ padmamālikhet 
pattrairdvādaśabhiryuktaṃ kuṅkumena sakarṇikam // MatsP_62.16

pūrveṇa vinyasedgaurīm aparṇāṃ ca tataḥ param 
bhavānīṃ dakṣiṇe tadvad rudrāṇīṃ ca tataḥ param // MatsP_62.17

vinyasetpaścime saumyāṃ sadā madanavāsinīm 
vāyavye pāṭalāmugrām antareṇa tato 'pyumām // MatsP_62.18

madhye yathāsvaṃ māṃsāṅgāṃ maṅgalāṃ kumudāṃ satīm 
rudraṃ ca madhye saṃsthāpya lalitāṃ karṇikopari 
kusumairakṣatairvārbhir namaskāreṇa vinyaset // MatsP_62.19

gītamaṅgalanirghoṣān kārayitvā suvāsinīḥ 
pūjayedraktavāsobhī raktamālyānulepanaiḥ 
sindūraṃ snānacūrṇaṃ ca tāsāṃ śirasi pātayet // MatsP_62.20

sindūrakuṅkumasnānam atīveṣṭatamaṃ yataḥ 
tathopadeṣṭāramapi pūjayedyatnato gurum 
na pūjyate gururyatra sarvāstatrāphalāḥ kriyāḥ // MatsP_62.21

nabhasye pūjayedgaurīm utpalairasitaiḥ sadā 
bandhujīvairāśvayuje kārttike śatapattrakaiḥ // MatsP_62.22

jātīpuṣpairmārgaśīrṣe pauṣe pītaiḥ kuraṇṭakaiḥ 
kundakuṅkumapuṣpaistu devīṃ māghe tu pūjayet 
sinduvāreṇa jātyā vā phālgune 'pyarcayedumām // MatsP_62.23

caitre tu mallikāśokair vaiśākhe gandhapāṭalaiḥ 
jyeṣṭhe kamalamandārair āṣāḍhe ca navāmbujaiḥ 
kadambairatha mālatyā śrāvaṇe pūjayetsadā // MatsP_62.24

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam 
bilvapattrārkapuṣpaṃ ca yavāngośṛṅgavāri ca // MatsP_62.25

pañcagavyaṃ ca bilvaṃ ca prāśayetkramaśastadā 
etadbhādrapadādyaṃ tu prāśanaṃ samudāhṛtam // MatsP_62.26

pratipakṣaṃ ca mithunaṃ tṛtīyāyāṃ varānane 
pūjayitvārcayedbhaktyā vastramālyānulepanaiḥ // MatsP_62.27

puṃsaḥ pītāmbare dadyāt striyai kausumbhavāsasī 
niṣpāvājājilavaṇam ikṣudaṇḍaguḍānvitam 
tasyai dadyātphalaṃ puṣpaṃ suvarṇotpalasaṃyutam // MatsP_62.28

yathā na devi deveśas tvāṃ parityajya gacchati 
tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt // MatsP_62.29

kumudā vimalānantā bhavānī ca sudhā śivā 
lalitā kamalā gaurī satī rambhātha pārvatī // MatsP_62.30

nabhasyādiṣu māseṣu prīyatāmityudīrayet 
vratānte śayanaṃ dadyāt suvarṇakamalānvitam // MatsP_62.31

mithunāni caturviṃśad daśa dvo ca samarcayet 
aṣṭau ṣaḍvāpyatha punaś cānumāsaṃ samarcayet // MatsP_62.32

pūrvaṃ dattvā tu gurave śeṣānapyarcayedbudhaḥ 
uktānantatṛtīyaiṣā sadānantaphalapradā // MatsP_62.33

sarvapāpaharāṃ devi saubhāgyārogyavardhinīm 
na caināṃ vittaśāṭhyena kadācidapi laṅghayet 
naro vā yadi vā nārī vittaśāṭhyāt patatyadhaḥ // MatsP_62.34

garbhiṇī sūtikā naktaṃ kumārī vātha rogiṇī 
yadyaśuddhā tadānyena vārayetprayatā svayam // MatsP_62.35

imāmanantaphaladāṃ yastṛtīyāṃ samācaret 
kalpakoṭiśataṃ sāgraṃ śivaloke mahīyate // MatsP_62.36

vittahīno 'pi kurute varṣatrayamupoṣaṇaiḥ 
puṣpamantravidhānena so 'pi tatphalamāpnuyāt // MatsP_62.37

nārī vā kurute yā tu kumārī vidhavāthavā 
sāpi tatphalamāpnoti gauryanugrahalālitā // MatsP_62.38

iti paṭhati śṛṇoti vā ya itthaṃ giritanayāvratam indravāsasaṃsthaḥ 
matimapi ca dadāti so 'pi devair amaravadhūjanakiṃnaraiśca pūjyaḥ // MatsP_62.39


matsya-purāṇa 63

athānyāmapi vakṣyāmi tṛtīyāṃ pāpanāśinīm 
rasakalyāṇinīmetāṃ purākalpavido viduḥ // MatsP_63.1

māghamāse tu samprāpte tṛtīyāṃ śuklapakṣataḥ 
prātargavyena payasā tilaiḥ snānaṃ samācaret // MatsP_63.2

snāpayenmadhunā devīṃ tathaivekṣurasena ca 
gandhodakena tu punar lepayetkuṅkumena tu 
dakṣiṇāṅgāni sampūjya tato vāmāni pūjayet // MatsP_63.3

lalitāyai namo devyāḥ pādau gulphau tato 'rcayet 
jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ // MatsP_63.4

madālasāyai tu kaṭim amalāyai tathodaram 
stanau madanavāsinyai kumudāyai ca kandarām // MatsP_63.5

bhujaṃ bhujāgraṃ mādhavyai kamalāyai mukhasmite 
bhūlalāṭaṃ ca rudrāṇyai śaṃkarāyai tathālakān // MatsP_63.6

mukuṭaṃ viśvavāsinyai śiraḥ kāntyai tathārcayet 
madanāyai lalāṭaṃ tu mohanāyai punarbhruvau // MatsP_63.7

netre candrārdhadhāriṇyai tuṣṭyai ca vadanaṃ punaḥ 
utkaṇṭhinyai namaḥ kaṇṭham amṛtāyai namaḥ stanau // MatsP_63.8

rambhāyai vāmakukṣiṃ ca viśokāyai namaḥ kaṭim 
hṛdayaṃ manmathādhiṣṇyai pāṭalāyai tathodaram // MatsP_63.9

kaṭiṃ suratavāsinyai tathoruṃ campakapriye 
jānujaṅghe namo gauryai gāyatryai ghuṭike namaḥ // MatsP_63.10

dharādharāyai pādau tu viśvakāyai namaḥ śiraḥ 
namo bhavānyai kāminyai kāmadevyai jagatpriye // MatsP_63.11

ānandāyai sunandāyai subhadrāyai namo namaḥ 
evaṃ sampūjya vidhivad dvijadāmpatyam arcayet 
bhojayitvānnapānena madhureṇa vimatsaraḥ // MatsP_63.12

jalapūritaṃ tathā kumbhaṃ śuklāmbarayugadvayam 
dattvā suvarṇakamalaṃ gandhamālyaiḥ samarcayet // MatsP_63.13

prīyatāmatra kumudā gṛhṇīyāllavaṇavratam 
anena vidhinā devī māsi māsi sadārcayet // MatsP_63.14

lavaṇaṃ varjayenmāghe phālgune ca guḍaṃ punaḥ 
tailaṃ rājiṃ tathā caitre varjyaṃ ca madhu mādhave // MatsP_63.15

pānakaṃ jyeṣṭhamāse tu āṣāḍhe cātha jīrakam 
śrāvaṇe varjayetkṣīraṃ dadhi bhādrapade tathā // MatsP_63.16

ghṛtamāśvayuje tadvad ūrje varjyaṃ ca mākṣikam 
dhānyakaṃ mārgaśīrṣe tu pauṣe varjyā ca śarkarā // MatsP_63.17

vratānte karakaṃ pūrṇam eteṣāṃ māsi māsi ca 
dadyāddvikālavelāyāṃ pūrṇapātreṇa saṃyutam // MatsP_63.18

laḍḍukāñchvetavarṇāṃśca saṃyāvamatha pūrikāḥ 
ghārikān apyapūpāṃśca piṣṭāpūpāṃśca maṇḍakān // MatsP_63.19

kṣīraṃ śākaṃ ca dadhyannam iṇḍaryo 'śokavartikāḥ 
māghādikramaśo dadyād etāni karakopari // MatsP_63.20

kumudā mādhavī gaurī rambhā bhadrā jayā śivā 
umā ratiḥ satī tadvan maṅgalā ratilālasā // MatsP_63.21

kramānmāghādi sarvatra prīyatāmiti kīrtayet 
sarvatra pañcagavyena prāśanaṃ samudāhṛtam 
upavāsī bhavennityam aśakte naktamiṣyate // MatsP_63.22

punarmāghe tu samprāpte śarkarāṃ karakopari 
kṛtvā tu kāñcanīṃ gaurīṃ pañcaratnasamanvitām // MatsP_63.23

haimīmaṅguṣṭhamātrāṃ ca sākṣasūtrakamaṇḍalum 
caturbhujāminduyutāṃ sitanetrapaṭāvṛtām // MatsP_63.24

tadvadgomithunaṃ śuklaṃ suvarṇāsyaṃ sitāmbaram 
savastrabhājanaṃ dadyād bhavānī prīyatāmiti // MatsP_63.25

anena vidhinā yastu rasakalyāṇinīvratam 
kuryātsa sarvapāpebhyas tatkṣaṇādeva mucyate // MatsP_63.26

navārbudasahasraṃ tu na duḥkhī jāyate naraḥ 
suvarṇakamalaṃ gauri māsi māsi dadannaraḥ 
agniṣṭomasahasrasya yatphalaṃ tadavāpnuyāt // MatsP_63.27

nārī vā kurute yā tu kumārī vā varānane 
vidhavā yā tathā nārī sāpi tatphalamāpnuyāt 
saubhāgyārogyasampannā gaurīloke mahīyate // MatsP_63.28

iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgāt kalikaluṣavimuktaḥ pārvatīlokameti 
matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ // MatsP_63.29


matsya-purāṇa 64

tathaivānyāṃ pravakṣyāmi tṛtīyāṃ pāpanāśinīm 
nāmnā ca loke vikhyātām ārdrānandakarīmimām // MatsP_64.1

yadā śuklatṛtīyāyām āṣāḍharkṣaṃ bhavetkvacit 
brahmarkṣaṃ vā mṛgarkṣaṃ vā hasto mūlamathāpi vā 
darbhagandhodakaiḥ snānaṃ tadā samyaksamācaret // MatsP_64.2

śuklamālyāmbaradharaḥ śuklagandhānulepanaḥ 
bhavānīmarcayedbhaktyā śuklapuṣpaiḥ sugandhibhiḥ 
mahādevena sahitām upaviṣṭāṃ mahāsane // MatsP_64.3

vāsudevyai namaḥ pādau śaṃkarāya namo haram 
jaṅghe śokavināśinyai ānandāya namaḥ prabho // MatsP_64.4

rambhāyai pūjayedūrū śivāya ca pinākinaḥ 
adityai ca kaṭiṃ devyāḥ śūlinaḥ śūlapāṇaye // MatsP_64.5

mādhavyai ca tathā nābhim atha śambhorbhavāya ca 
stanāvānandakāriṇyai śaṃkarasyendudhāriṇe // MatsP_64.6

utkaṇṭhinyai namaḥ kaṇṭhaṃ nīlakaṇṭhāya vai haram 
karāvutpaladhāriṇyai rudrāya ca jagatpate 
bāhū ca parirambhiṇyai triśūlāya harasya ca // MatsP_64.7

devyā mukhaṃ vilāsinyai vṛṣeśāya punarvibhoḥ 
smitaṃ sasmeralīlāyai viśvavaktrāya vai vibho // MatsP_64.8

netre madanavāsinyai viśvadhāmne triśūlinaḥ 
bhruvau nṛtyapriyāyai tu tāṇḍaveśāya śūlinaḥ // MatsP_64.9

devyā lalāṭamindrāṇyai havyavāhāya vai vibhoḥ 
svāhāyai mukuṭaṃ devyā vibhorgaṅgādharāya vai // MatsP_64.10

viśvakāyau viśvamukhau viśvapādakarau śivau 
prasannavadanau vande pārvatīparameśvarau // MatsP_64.11

evaṃ sampūjya vidhivad agrataḥ śivayoḥ punaḥ 
padmotpalāni rajasā nānāvarṇena kārayet // MatsP_64.12

śaṅkhacakre sakaṭake svastikāṅkuśacāmarān 
yāvantaḥ pāṃsavastatra rajasaḥ patitā bhuvi 
tāvadvarṣasahasrāṇi śivaloke mahīyate // MatsP_64.13

catvāri ghṛtapātrāṇi sahiraṇyāni śaktitaḥ 
dattvā dvijāya karakam udakānnasamanvitam 
pratipakṣaṃ caturmāsaṃ yāvadetannivedayet // MatsP_64.14

tatastu caturo māsān pūrvavatkarakopari 
catvāri saktupātrāṇi tilapātrāṇyataḥ param // MatsP_64.15

gandhodakaṃ puṣpavāri candanaṃ kuṅkumodakam 
apakvaṃ dadhi dugdhaṃ ca gośṛṅgodakameva ca // MatsP_64.16

piṣṭodakaṃ tathā vāri kuṣṭhacūrṇānvitaṃ punaḥ 
uśīrasalilaṃ tadvad yavacūrṇodakaṃ punaḥ // MatsP_64.17

tilodakaṃ ca saṃprāśya svapenmārgaśirādiṣu 
māseṣu pakṣadvitayaṃ prāśanaṃ samudāhṛtam // MatsP_64.18

sarvatra śuklapuṣpāṇi praśastāni sadārcane 
dānakāle ca sarvatra mantrametamudīrayet // MatsP_64.19

gaurī me prīyatāṃ nityam aghanāśāya maṅgalā 
saubhāgyāyāstu lalitā bhavānī sarvasiddhaye // MatsP_64.20

saṃvatsarānte lavaṇaṃ guḍakumbhaṃ ca sarjikām 
candanaṃ netrapaṭṭaṃ ca sahiraṇyāmbujena tu // MatsP_64.21

umāmaheśvaraṃ haimaṃ tadvadikṣuphalairyutam 
satūlāvaraṇāṃ śayyāṃ saviśrāmāṃ nivedayet 
sapatnīkāya viprāya gaurī me prīyatāmiti // MatsP_64.22

ārdrānandakarī nāmnā tṛtīyaiṣā sanātanī 
yāmupoṣya naro yāti śambhoryatparamaṃ padam // MatsP_64.23

iha loke sadānandam āpnoti dhanasampadaḥ 
āyurārogyasampattyā na kaścicchokamāpnuyāt // MatsP_64.24

nārī vā kurute yā tu kumārī vidhavā ca yā 
sāpi tatphalamāpnoti devyanugrahalālitā // MatsP_64.25

pratipakṣamupoṣyaivaṃ mantrārcanavidhānavit 
rudrāṇīlokamabhyeti punarāvṛttidurlabham // MatsP_64.26

ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ 
śakraloke sa gandharvaiḥ pūjyate 'pi yugatrayam // MatsP_64.27

ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ yā strī karotyavidhavā vidhavātha vāpi 
sā sve gṛhe sukhaśatānyanubhūya bhūyo gaurīpadaṃ sadayitā dayitā prayāti // MatsP_64.28


matsya-purāṇa 65

athānyāmapi vakṣyāmi tṛtīyāṃ sarvakāmadām 
yasyāṃ dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam // MatsP_65.1

vaiśākhaśuklapakṣe tu tṛtīyā yairupoṣitā 
akṣayaṃ phalamāpnoti sarvasya sukṛtasya ca // MatsP_65.2

sā tathā kṛttikopetā viśeṣeṇa supūjitā 
tatra dattaṃ hutaṃ japtaṃ sarvamakṣayamucyate // MatsP_65.3

akṣayā saṃtatistasyās tasyāṃ sukṛtamakṣayam 
akṣataiḥ pūjyate viṣṇus tena sāpyakṣayā smṛtā 
akṣataistu narāḥ snātā viṣṇordattvā tathākṣatān // MatsP_65.4

vipreṣu dattvā tāneva tathā saktūn susaṃkṛtān 
yathānnabhuṅmahābhāgaḥ phalamakṣayyamaśnute // MatsP_65.5

ekāmapyuktavatkṛtvā tṛtīyāṃ vidhivannaraḥ 
etāsāmapi sarvāsāṃ tṛtīyānāṃ phalaṃ bhavet // MatsP_65.6

tṛtīyāyāṃ samabhyarcya sopavāso janārdanam 
rājasūyaphalaṃ prāpya gatimagryāṃ ca vindati // MatsP_65.7


matsya-purāṇa 66

madhurā bhāratī kena vratena madhusūdana 
tathaiva janasaubhāgyam atividyāsu kauśalam // MatsP_66.1

abhedaścāpi dampatyos tathā bandhujanena ca 
āyuśca vipulaṃ puṃsāṃ tanme kathaya mādhava // MatsP_66.2

samyakpṛṣṭaṃ tvayā rājañ chṛṇu sārasvataṃ vratam 
yasya saṃkīrtanādeva tuṣyatīha sarasvatī // MatsP_66.3

yo yadbhaktaḥ pumānkuryād etadvratamanuttamam 
tadvāsarādau sampūjya viprānetānsamācaret // MatsP_66.4

athavādityavāreṇa grahatārābalena ca 
pāyasaṃ bhojayedviprān kṛtvā brāhmaṇavācanam // MatsP_66.5

śuklavastrāṇi dattvā ca sahiraṇyāni śaktitaḥ 
gāyatrīṃ pūjayedbhaktyā śuklamālyānulepanaiḥ // MatsP_66.6

yathā na devi bhagavān brahmaloke pitāmahaḥ 
tvāṃ parityajya saṃtiṣṭhet tathā bhava varapradā // MatsP_66.7

vedāḥ śāstrāṇi sarvāṇi gītanṛtyādikaṃ ca yat 
na vihīnaṃ tvayā devi tathā me santu siddhayaḥ // MatsP_66.8

lakṣmīrmedhā dharā puṣṭir gaurī tuṣṭiḥ prabhā matiḥ 
etābhiḥ pāhi cāṣṭābhis tanubhirmāṃ sarasvati // MatsP_66.9

evaṃ sampūjya gāyatrīṃ vīṇākṣamaṇidhāriṇīm 
śuklapuṣpākṣatair bhaktyā sakamaṇḍalupustakām 
maunavratena bhuñjīta sāyaṃ prātastu dharmavit // MatsP_66.10

pañcamyāṃ pratipakṣaṃ ca pūjayedbrahmavāsinīm 
tathaiva taṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam 
kṣīraṃ dadyāddhiraṇyaṃ ca gāyatrī prīyatāmiti // MatsP_66.11

saṃdhyāyāṃ ca tathā maunam etatkurvansamācaret 
nāntarā bhojanaṃ kuryād yāvanmāsāstrayodaśa // MatsP_66.12

samāpte tu vrate kuryād bhojanaṃ śuklataṇḍulaiḥ 
pūrvaṃ savastrayugmaṃ ca dadyādviprāya bhojanam // MatsP_66.13

devyā vitānaṃ ghaṇṭāṃ ca sitanetre payasvinīm 
candanaṃ vastrayugmaṃ ca dadyācca śikharaṃ punaḥ // MatsP_66.14

tathopadeṣṭāramapi bhaktyā sampūjayedgurum 
vittaśāṭhyena rahito vastramālyānulepanaiḥ // MatsP_66.15

anena vidhinā yastu kuryātsārasvataṃ vratam 
vidyāvānarthasaṃyukto raktakaṇṭhaśca jāyate // MatsP_66.16

sarasvatyāḥ prasādena brahmaloke mahīyate 
nārī vā kurute yā tu sāpi tatphalagāminī // MatsP_66.17

brahmaloke vased rājan yāvat kalpāyutatrayam // MatsP_66.18

sārasvataṃ vrataṃ yastu śṛṇuyādapi yaḥ paṭhet 
vidyādharapure so 'pi vasetkalpāyutatrayam // MatsP_66.19


matsya-purāṇa 67

candrādityoparāge tu yatsnānamabhidhīyate 
tadahaṃ śrotumicchāmi dravyamantravidhānavit // MatsP_67.1

yasya rāśiṃ samāsādya bhavedgrahaṇasamplavaḥ 
tasya snānaṃ pravakṣyāmi mantrauṣadhavidhānataḥ // MatsP_67.2

candroparāgaṃ samprāpya kṛtvā brāhmaṇavācanam 
sampūjya caturo viprāñ śuklamālyānulepanaiḥ // MatsP_67.3

pūrvamevoparāgasya samāsādyauṣadhādikam 
sthāpayec caturaḥ kumbhān avraṇānsāgarāniti // MatsP_67.4

gajāśvarathyāvalmīkasaṃgamāddhradagokulāt 
rājadvārapradeśācca mṛdamānīya cākṣipet // MatsP_67.5

pañcagavyaṃ ca kumbheṣu śuddhamuktāphalāni ca 
rocanāṃ padmaśaṅkhau ca pañcaratnasamanvitam // MatsP_67.6

sphaṭikaṃ candanaṃ śvetaṃ tīrthavāri sasarṣapam 
rājadantaṃ sakumudaṃ tathaivośīraguggulam 
etatsarvaṃ vinikṣipya kumbheṣvāvāhayetsurān // MatsP_67.7

sarve samudrāḥ saritas tīrthāni jaladā nadāḥ 
āyāntu yajamānasya duritakṣayakārakāḥ // MatsP_67.8

yo 'sau vajradharo deva ādityānāṃ prabhurmataḥ 
sahasranayanaścendro grahapīḍāṃ vyapohatu // MatsP_67.9

mukhaṃ yaḥ sarvadevānāṃ saptārciramitadyutiḥ 
candroparāgasambhūtām agniḥ pīḍāṃ vyapohatu // MatsP_67.10

yaḥ karmasākṣī bhūtānāṃ dharmo mahiṣavāhanaḥ 
yamaścandroparāgotthāṃ mama pīḍāṃ vyapohatu // MatsP_67.11

rakṣogaṇādhipaḥ sākṣāt pralayānalasaṃnibhaḥ 
khaḍgavyagro 'tibhīmaśca rakṣaḥpīḍāṃ vyapohatu // MatsP_67.12

nāgapāśadharo devaḥ sākṣānmakaravāhanaḥ 
sa jalādhipatiś candragrahapīḍāṃ vyapohatu // MatsP_67.13

prāṇarūpeṇa yo lokān pāti kṛṣṇamṛgapriyaḥ 
vāyuścandroparāgotthāṃ pīḍāmatra vyapohatu // MatsP_67.14

yo 'sau nidhipatirdevaḥ khaḍgaśūlagadādharaḥ 
candroparāgakaluṣaṃ dhanado me vyapohatu // MatsP_67.15

yo 'sāvindudharo devaḥ pinākī vṛṣavāhanaḥ 
candroparāgajāṃ pīḍāṃ vināśayatu śaṃkaraḥ // MatsP_67.16

trailokye yāni bhūtāni sthāvarāṇi carāṇi ca 
brahmaviṣṇvarkayuktāni tāni pāpaṃ dahantu vai // MatsP_67.17

evamāmantrya taiḥ kumbhair abhiṣikto guṇānvitaiḥ 
ṛgyajuḥsāmamantraiśca śuklamālyānulepanaiḥ 
pūjayedvastragodānair brāhmaṇāniṣṭadevatāḥ // MatsP_67.18

etāneva tato mantrān vilikhet karakānvitān 
vastrapaṭṭe 'thavā padme pañcaratnasamanvitān // MatsP_67.19

yajamānasya śirasi nidadhyuste dvijottamāḥ 
tato 'tivāhayedvelām uparāgānugāminīm // MatsP_67.20

prāṅmukhaḥ pūjayitvā tu namasyanniṣṭadevatām 
candragrahe vinirvṛtte kṛtagodānamaṅgalaḥ 
kṛtasnānāya taṃ paṭṭaṃ brāhmaṇāya nivedayet // MatsP_67.21

anena vidhinā yastu grahasnānaṃ samācaret 
na tasya grahapīḍā syān na ca bandhujanakṣayaḥ // MatsP_67.22

paramāṃ siddhimāpnoti punarāvṛttidurlabhām 
sūryagrahe sūryanāma sadā mantreṣu kīrtayet // MatsP_67.23

adhikāḥ padmarāgāḥ syuḥ kapilāṃ ca suśobhanām 
prayacchecca niśāṃ patye candrasūryoparāgayoḥ // MatsP_67.24

ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ 
sarvapāpavinirmuktaḥ śakraloke mahīyate // MatsP_67.25


matsya-purāṇa 68

kimudvegādbhute kṛtyam alakṣmīḥ kena hanyate 
mṛtavatsābhiṣekādikāryeṣu ca kimiṣyate // MatsP_68.1

purā kṛtāni pāpāni phalantyasmiṃstapodhana 
rogadaurgatyarūpeṇa tathaiveṣṭavadhena ca // MatsP_68.2

tadvighātāya vakṣyāmi sadā kalpāṇakārakam 
saptamīsnapanaṃ nāma janapīḍāvināśanam // MatsP_68.3

bālānāṃ maraṇaṃ yatra kṣīrapāṇāṃ pradṛśyate 
tadvadvṛddhāturāṇāṃ ca yauvane cāpi vartatām // MatsP_68.4

śāntaye tatra vakṣyāmi mṛtavatsābhiṣecanam 
etad evādbhutodvegacittabhramavināśanam // MatsP_68.5

bhaviṣyati ca vārāho yatra kalpastapodhana 
vaivasvataśca tatrāpi yadā tu manuruttamaḥ // MatsP_68.6

bhaviṣyati ca tatraiva pañcaviṃśatimaṃ yadā 
kṛtaṃ nāma yugaṃ tatra haihayānvayavardhanaḥ 
bhavitā nṛpatirvīraḥ kṛtavīryaḥ pratāpavān // MatsP_68.7

sa saptadvīpamakhilaṃ pālayiṣyati bhūtalam 
yāvadvarṣasahasrāṇi saptasaptati nārada // MatsP_68.8

jātamātraṃ ca tasyāpi yāvatputraśataṃ tathā 
cyavanasya tu śāpena vināśamapayāsyati // MatsP_68.9

sahasrabāhuśca yadā bhavitā tasya vai sutaḥ 
kuraṅganayanaḥ śrīmān sambhūto nṛpalakṣaṇaiḥ // MatsP_68.10

kṛtavīryastadārādhya sahasrāṃśuṃ divākaram 
upavāsairvratairdivyair vedasūktaiśca nārada 
putrasya jīvanāyālam etatsnānamavāpsyati // MatsP_68.11

kṛtavīryeṇa vai pṛṣṭa idaṃ vakṣyati bhāskaraḥ 
aśeṣaduṣṭaśamanaṃ sadā kalmaṣanāśanam // MatsP_68.12

alaṃ kleśena mahatā putrastava narādhipa 
bhaviṣyati ciraṃjīvī kiṃtu kalmaṣanāśanam // MatsP_68.13

saptamīsnapanaṃ vakṣye sarvalokahitāya vai 
jātasya mṛtavatsāyāḥ saptame māsi nārada 
athavā śuklasaptamyām etatsarvaṃ praśasyate // MatsP_68.14

grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam 
bālasya janmanakṣatraṃ varjayettāṃ tithiṃ budhaḥ 
tadvadvṛddhāturāṇāṃ ca kṛtyaṃ syāditareṣu ca // MatsP_68.15

gomayenānuliptāyāṃ bhūmāvekāgnivattadā 
taṇḍulai raktaśālīyaiś caruṃ gokṣīrasaṃyutam 
nirvapetsūryarudrābhyāṃ tanmantrābhyāṃ vidhānataḥ // MatsP_68.16

kīrtayetsūryadevatyaṃ saptarcaṃ ca ghṛtāhutīḥ 
juhuyādrudrasūktena tadvadrudrāya nārada // MatsP_68.17

hotavyāḥ samidhaścātra tathaivārkapalāśayoḥ 
yavakṛṣṇatilairhomaḥ kartavyo 'ṣṭaśataṃ punaḥ // MatsP_68.18

vyāhṛtībhistathājyena tathaivāṣṭaśataṃ punaḥ 
hutvā snānaṃ ca kartavyaṃ maṅgalaṃ yena dhīmatā // MatsP_68.19

vipreṇa vedaviduṣā vidhivaddarbhapāṇinā 
sthāpayitvā tu caturaḥ kumbhānkoṇeṣu śobhanān // MatsP_68.20

pañcamaṃ ca punarmadhye dadhyakṣatavibhūṣitam 
sthāpayedavraṇaṃ kumbhaṃ saptarcenābhimantritam // MatsP_68.21

saureṇa tīrthatoyena pūrṇaṃ ratnasamanvitam 
sarvānsarvauṣadhairyuktān pañcagavyasamanvitān 
pañcaratnaphalaiḥ puṣpair vāsobhiḥ pariveṣṭayet // MatsP_68.22

gajāśvarathyāvalmīkāt saṃgamāddhradagokulāt 
saṃśuddhāṃ mṛdamānīya sarveṣveva vinikṣipet // MatsP_68.23

caturṣvapi ca kumbheṣu ratnagarbheṣu madhyamam 
gṛhītvā brāhmaṇastatra saurānmantrānudīrayet // MatsP_68.24

nārībhiḥ saptasaṃkhyābhir avyaṅgāṅgībhiratra ca 
pūjitābhiryathāśaktyā mālyavastravibhūṣaṇaiḥ 
saviprābhiśca kartavyaṃ mṛtavatsābhiṣecanam // MatsP_68.25
 ete 'bhiṣekamantrāḥ 
dīrghāyurastu bālo 'yaṃ jīvatputrā ca bhāminī 
ādityaścandramāḥ sārdhaṃ grahanakṣatramaṇḍalaiḥ // MatsP_68.26

saśakrā lokapālā vai brahmaviṣṇumaheśvarāḥ 
te te cānye ca devaughāḥ sadā pāntu kumārakam // MatsP_68.27

mitraḥ śanirvā hutabhug ye ca bālagrahāḥ kvacit 
pīḍāṃ kurvantu bālasya mā māturjanakasya vai // MatsP_68.28

tataḥ śuklāmbaradharā kumārapatisaṃyutā 
saptakaṃ pūjayedbhaktyā strīṇāmatha guruṃ punaḥ // MatsP_68.29

kāñcanīṃ ca tataḥ kuryāt tāmrapātroparisthitām 
pratimāṃ dharmarājasya gurave vinivedayet // MatsP_68.30

vastrakāñcanaratnaughair bhakṣyaiḥ saghṛtapāyasaiḥ 
pūjayedbrāhmaṇāṃstadvad vittaśāṭhyavivarjitaḥ // MatsP_68.31

bhuktvā ca guruṇā ceyam uccāryā mantrasaṃtatiḥ 
dīrghāyurastu bālo 'yaṃ yāvadvarṣaśataṃ sukhī // MatsP_68.32

yatkiṃcidasya duritaṃ tatkṣiptaṃ vaḍavānale 
brahmā rudro vasuḥ skando viṣṇuḥ śakro hutāśanaḥ // MatsP_68.33

rakṣantu sarve duṣṭebhyo varadāḥ santu sarvadā 
evamādīni vākyāni vadantaṃ pūjayedgurum // MatsP_68.34

śaktitaḥ kapilāṃ dadyāt praṇamya ca visarjayet 
caruṃ ca putrasahitā praṇamya raviśaṃkarau // MatsP_68.35

hutaśeṣaṃ tadāśnīyād ādityāya namo 'stviti 
idamevādbhutodvegaduḥsvapneṣu praśasyate // MatsP_68.36

karturjanmadinarkṣaṃ ca tyaktvā sampūjayetsadā 
śāntyarthaṃ śuklasaptamyām etatkurvanna sīdati // MatsP_68.37

sadānena vidhānena dīrghāyurabhavannaraḥ 
saṃvatsarāṇāmayutaṃ śaśāsa pṛthivīmimām // MatsP_68.38

puṇyaṃ pavitramāyuṣyaṃ saptamīsnapanaṃ raviḥ 
kathayitvā dvijaśreṣṭha tatraivāntaradhīyata // MatsP_68.39

etatsarvaṃ samākhyātaṃ saptamīsnānamuttamam 
sarvaduṣṭopaśamanaṃ bālānāṃ paramaṃ hitam // MatsP_68.40

ārogyaṃ bhāskarādicched dhanamiccheddhutāśanāt 
īśvarājjñānam anvicchen mokṣam icchejjanārdanāt // MatsP_68.41

etanmahāpātakanāśanaṃ syāt paraṃ hitaṃ bālavivardhanaṃ ca 
śṛṇoti yaścainamananyacetās tasyāpi siddhiṃ munayo vadanti // MatsP_68.42


matsya-purāṇa 69

purā rathaṃtare kalpe paripṛṣṭo mahātmanā 
mandarastho mahādevaḥ pinākī brahmaṇā svayam // MatsP_69.1

kathamārogyamaiśvaryam anantamamareśvara 
svalpena tapasā deva bhavenmokṣo 'thavā nṛṇām // MatsP_69.2

kimajñātaṃ mahādeva tvatprasādādadhokṣaja 
svalpakenātha tapasā mahatphalamihocyatām // MatsP_69.3

evaṃ pṛṣṭaḥ sa viśvātmā brahmaṇā lokabhāvanaḥ 
umāpatiruvācedaṃ manasaḥ prītikārakam // MatsP_69.4

asmādrathaṃtarātkalpāt trayoviṃśāt punaryadā 
vārāho bhavitā kalpas tasya manvantare śubhe // MatsP_69.5

vaivasvatākhye saṃjāte saptame saptalokakṛt 
dvāparākhyaṃ yugaṃ tadvad aṣṭāviṃśatimaṃ jaguḥ // MatsP_69.6

tasyānte sa mahādevo vāsudevo janārdanaḥ 
bhārāvataraṇārthāya tridhā viṣṇurbhaviṣyati // MatsP_69.7

dvaipāyana ṛṣistadvad rauhiṇeyo 'tha keśavaḥ 
kaṃsādidarpamathanaḥ keśavaḥ kleśanāśanaḥ // MatsP_69.8

purīṃ dvāravatīṃ nāma sāmprataṃ yā kuśasthalī 
divyānubhāvasaṃyuktām adhivāsāya śārṅgiṇaḥ 
tvaṣṭā mamājñayā tadvat kariṣyati jagatpateḥ // MatsP_69.9

tasyāṃ kadācidāsīnaḥ sabhāyāmamitadyutiḥ 
bhāryābhirvṛṣṇibhiścaiva bhūbhṛdbhir bhūridakṣiṇaiḥ // MatsP_69.10

kurubhirdevagandharvair abhitaḥ kaiṭabhārdanaḥ 
pravṛttāsu purāṇīṣu dharmasambandhinīṣu ca // MatsP_69.11

kathānte bhīmasenena paripṛṣṭaḥ pratāpavān 
tvayā pṛṣṭasya dharmasya rahasyasyāsya bhedakṛt // MatsP_69.12

bhavitā sa tadā brahman kartā caiva vṛkodaraḥ 
pravartako 'sya dharmasya pāṇḍuputro mahābalaḥ // MatsP_69.13

yasya tīkṣṇo vṛko nāma jaṭhare havyavāhanaḥ 
mayā dattaḥ sa dharmātmā tena cāsau vṛkodaraḥ // MatsP_69.14

matimānmānaśīlaśca nāgāyutabalo mahān 
bhaviṣyatyajaraḥ śrīmān kandarpa iva rūpavān // MatsP_69.15

dhārmikasyāpyaśaktasya tīvrāgnitvādupoṣaṇe 
idaṃ vratamaśeṣāṇāṃ vratānāmadhikaṃ yataḥ // MatsP_69.16

kathayiṣyati viśvātmā vāsudevo jagadguruḥ 
aśeṣayajñaphaladam aśeṣāghavināśanam // MatsP_69.17

aśeṣaduṣṭaśamanam aśeṣasurapūjitam 
pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam 
bhaviṣyaṃ ca bhaviṣyāṇāṃ purāṇānāṃ purātanam // MatsP_69.18

yadyaṣṭamīcaturdaśyor dvādaśīṣvatha bhārata 
anyeṣvapi dinarkṣeṣu na śaktastvam upoṣitum // MatsP_69.19

tataḥ puṇyāṃ tithimimāṃ sarvapāpapraṇāśinīm 
upoṣya vidhinānena gaccha viṣṇoḥ paraṃ padam // MatsP_69.20

māghamāsasya daśamī yadā śuklā bhavettadā 
ghṛtenābhyañjanaṃ kṛtvā tilaiḥ snānaṃ samācaret // MatsP_69.21

tathaiva viṣṇumabhyarcya nabho nārāyaṇeti ca 
kṛṣṇāya pādau sampūjya śiraḥ sarvātmane namaḥ // MatsP_69.22

vaikuṇṭhāyeti vaikuṇṭham uraḥ śrīvatsadhāriṇe 
śaṅkhine cakriṇe tadvad gadine varadāya vai 
sarve nārāyaṇasyaivaṃ saṃpūjyā bāhavaḥ kramāt // MatsP_69.23

dāmodarāyetyudaraṃ meḍhraṃ pañcaśarāya vai 
ūrū saubhāgyanāthāya jānunī bhūtadhāriṇe // MatsP_69.24

namo nīlāya vai jaṅghe pādau viśvasṛje namaḥ 
namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai // MatsP_69.25

namaḥ puṣṭyai namastuṣṭyai dhṛṣṭyai hṛṣṭyai namo namaḥ 
namo vihaṃganāthāya vāyuvegāya pakṣiṇe 
viṣapramāthine nityaṃ garuḍaṃ cābhipūjayet // MatsP_69.26

evaṃ sampūjya govindam umāpativināyakau 
gandhairmālyaistathā dhūpair bhakṣyairnānāvidhairapi // MatsP_69.27

gavyena payasā siddhāṃ kṛsarāmatha vāgyataḥ 
sarpiṣā saha bhuktvā ca gatvā śatapadaṃ budhaḥ // MatsP_69.28

naiyagrodhaṃ dantakāṣṭham athavā khādiraṃ budhaḥ 
gṛhītvā dhāvayeddantān ācāntaḥ prāgudaṅmukhaḥ // MatsP_69.29

brūyāt sāyantanīṃ kṛtvā saṃdhyāmastamite ravau 
namo nārāyaṇāyeti tvāmahaṃ śaraṇaṃ gataḥ // MatsP_69.30

ekādaśyāṃ nirāhāraḥ samabhyarcya ca keśavam 
rātriṃ ca sakalāṃ sthitvā snānaṃ ca payasā tathā // MatsP_69.31

sarpiṣā cāpi dahanaṃ hutvā brāhmaṇapuṃgavaiḥ 
sahaiva puṇḍarīkākṣa dvādaśyāṃ kṣīrabhojanam // MatsP_69.32

kariṣyāmi yatātmāhaṃ nirvighnenāstu tacca me 
evamuktvā svapedbhūmāv itihāsakathāṃ punaḥ // MatsP_69.33

śrutvā prabhāte saṃjāte nadīṃ gatvā viśāṃ pate 
snānaṃ kṛtvā mṛdā tadvat pāṣaṇḍān abhivarjayet // MatsP_69.34

upāsya saṃdhyāṃ vidhivat kṛtvā ca pitṛtarpaṇam 
praṇamya ca hṛṣīkeśaṃ saptalokaikamīśvaram // MatsP_69.35

gṛhasya purato bhaktyā maṇḍapaṃ kārayedbudhaḥ 
daśahastamathāṣṭau vā karānkuryādviśāṃ pate // MatsP_69.36

caturhastāṃ śubhāṃ kuryād vedīmariniṣūdana 
caturhastapramāṇaṃ ca vinyasettatra toraṇam // MatsP_69.37

āropya kalaśaṃ tatra dikpālānpūjayettataḥ 
chidreṇa jalasampūrṇam atha kṛṣṇājinasthitaḥ 
tasya dhārāṃ ca śirasā dhārayetsakalāṃ niśām // MatsP_69.38

tathaiva viṣṇoḥ śirasi kṣīradhārāṃ prapātayet 
aratnimātraṃ kuṇḍaṃ ca kuryāttatra trimekhalam // MatsP_69.39

yonivaktraṃ ca tatkṛtvā brāhmaṇaiḥ yavasarpiṣī 
tilāṃśca viṣṇudevatyair mantrairekāgnivattadā // MatsP_69.40

hutvā ca vaiṣṇavaṃ samyak caruṃ gokṣīrasaṃyutam 
niṣpāvārdhapramāṇāṃ vai dhārāmājyasya pātayet // MatsP_69.41

jalakumbhānmahāvīrya sthāpayitvā trayodaśa 
bhakṣyairnānāvidhairyuktān sitavastrairalaṃkṛtān // MatsP_69.42

yuktānaudumbaraiḥ pātraiḥ pañcaratnasamanvitān 
caturbhirbahvṛcairhomas tatra kārya udaṅmukhaiḥ // MatsP_69.43

rudrajāpaścaturbhiśca yajurvedaparāyaṇaiḥ 
vaiṣṇavāni tu sāmāni caturaḥ sāmavedinaḥ 
ariṣṭavargasahitāny abhitaḥ paripāṭhayet // MatsP_69.44

evaṃ dvādaśa tānviprān vastramālyānulepanaiḥ 
pūjayedaṅgulīyaiśca kaṭakairhemasūtrakaiḥ // MatsP_69.45

vāsobhiḥ śayanīyaiśca vittaśāṭhyavivarjitaḥ 
evaṃ kṣapātivāhyā ca gītamaṅgalaniḥsvanaiḥ // MatsP_69.46

upādhyāyasya ca punar dviguṇaṃ sarvameva tu 
tataḥ prabhāte vimale samutthāya trayodaśa // MatsP_69.47

gā vai dadyātkuruśreṣṭha sauvarṇamukhasaṃyutāḥ 
payasvinīḥ śīlavatīḥ kāṃsyadohasamanvitāḥ // MatsP_69.48

raupyakhurāḥ savastrāśca candanenābhiṣecitāḥ 
tāstu teṣāṃ tato bhaktyā bhakṣyabhojyānnatarpitān // MatsP_69.49

kṛtvā vai brāhmaṇān sarvān annairnānāvidhaistathā 
bhuktvā cākṣāralavaṇam ātmanā ca visarjayet // MatsP_69.50

anugamya padānyaṣṭau putrabhāryāsamanvitaḥ 
prīyatāmatra deveśaḥ keśavaḥ kleśanāśanaḥ // MatsP_69.51

śivasya hṛdaye viṣṇur viṣṇośca hṛdaye śivaḥ 
yathāntaraṃ na paśyāmi tathā me svasti cāyuṣaḥ // MatsP_69.52

evamuccārya tānkumbhān gāścaiva śayanāni ca 
vāsāṃsi caiva sarveṣāṃ gṛhāṇi prāpayedbudhaḥ // MatsP_69.53

abhāve bahuśayyānām ekāmapi susaṃskṛtām 
śayyāṃ dadyāddvijāteśca sarvopaskarasaṃyutām // MatsP_69.54

itihāsapurāṇāni vācayitvātivāhayet 
taddinaṃ naraśārdūla ya icchedvipulāṃ śriyam // MatsP_69.55

tasmāttvaṃ sattvamālambya bhīmasena vimatsaraḥ 
kuru vratamidaṃ samyak snehāttava mayeritam // MatsP_69.56

tvayā kṛtamidaṃ vīra tvannāmākhyaṃ bhaviṣyati 
sā bhīmadvādaśī hyeṣā sarvapāpaharā śubhā 
yā tu kalyāṇinī nāma purā kalpeṣu paṭhyate // MatsP_69.57

tvamādikartā bhava saukare 'smin kalpe mahāvīravarapradhāna 
yasyāḥ smarankīrtanamapyaśeṣaṃ vinaṣṭapāpastridaśādhipaḥ syāt // MatsP_69.58

kṛtvā ca yāmapsarasām adhīśā veśyā kṛtā hyanyabhavāntareṣu 
ābhīrakanyātikutūhalena saivorvaśī samprati nākapṛṣṭhe // MatsP_69.59

jātāthavā vaiśyakulodbhavāpi pulomakanyā puruhūtapatnī 
tatrāpi tasyāḥ paricārikeyaṃ mama priyā samprati satyabhāmā // MatsP_69.60

snātaḥ purā maṇḍalameṣa tadvat tejomayaṃ vedaśarīramāpa 
asyāṃ ca kalyāṇatithau vivasvān sahasradhāreṇa sahasraraśmiḥ // MatsP_69.61

idameva kṛtaṃ mahendramukhyair vasubhirdevasurāribhistathā tu 
phalamasya na śakyate 'bhivaktuṃ yadi jihvāyutakoṭayo mukhe syuḥ // MatsP_69.62

kalikaluṣavidāriṇīmanantām iti kathayiṣyati yādavendrasūnuḥ 
api narakagatānpitṝn aśeṣān alamuddhartumihaiva yaḥ karoti // MatsP_69.63

ya idamaghavidāraṇaṃ śṛṇoti bhaktyā paripaṭhatīha paropakārahetoḥ 
tithimiha sakalārthabhāṅnarendras tava caturānana sāmyatāmupaiti // MatsP_69.64

kalyāṇinī nāma purā babhūva yā dvādaśī māghadineṣu pūjyā 
sā pāṇḍuputreṇa kṛtā bhaviṣyaty anantapuṇyānagha bhīmapūrvā // MatsP_69.65


matsya-purāṇa 70

varṇāśramāṇāṃ prabhavaḥ purāṇeṣu mayā śrutaḥ 
sadācārasya bhagavan dharmaśāstraviniścayaḥ 
paṇyastrīṇāṃ sadācāraṃ śrotumicchāmi tattvataḥ // MatsP_70.1

tasminneva yuge brahman sahasrāṇi tu ṣoḍaśa 
vāsudevasya nārīṇāṃ bhaviṣyantyambujodbhava // MatsP_70.2

tābhirvasantasamaye kokilālikulākule 
puṣpite pavanotphullakahlārasarasastaṭe // MatsP_70.3

nirbharāpānagoṣṭhīṣu prasaktābhiralaṃkṛtaḥ 
kuraṅganayanaḥ śrīmān mālatīkṛtaśekharaḥ // MatsP_70.4

gacchansamīpamārgeṇa sāmbaḥ parapuraṃjayaḥ 
sākṣātkandarpo rūpeṇa sarvābharaṇabhūṣitaḥ // MatsP_70.5

anaṅgaśarataptābhiḥ sābhilāṣamavekṣitaḥ 
pravṛddho manmathastāsāṃ bhaviṣyati yadātmani // MatsP_70.6

tadāvekṣya jagannāthaḥ sarvato jñānacakṣuṣā 
śāpaṃ vakṣyati tāḥ sarvā vo hariṣyanti dasyavaḥ 
matparokṣaṃ yataḥ kāmalaulyādīdṛgvidhaṃ kṛtam // MatsP_70.7

tataḥ prasādito deva idaṃ vakṣyati śārṅgabhṛt 
tābhiḥ śāpābhitaptābhir bhagavān bhūtabhāvanaḥ // MatsP_70.8

uttārabhūtaṃ dāsatvaṃ samudrādbrāhmaṇapriyaḥ 
upadekṣyatyanantātmā bhāvikalyāṇakārakam // MatsP_70.9

bhavatīnām ṛṣirdālbhyo yadvrataṃ kathayiṣyati 
tadaivottāraṇāyālaṃ dāsatve 'pi bhaviṣyati 
ityuktvā tāḥ pariṣvajya gato dvāravatīśvaraḥ // MatsP_70.10

tataḥ kālena mahatā bhārāvataraṇe kṛte 
nivṛtte mausale tadvat keśave divamāgate // MatsP_70.11

śūnye yadukule sarvaiś caurairapi jite 'rjune 
hṛtāsu kṛṣṇapatnīṣu dāsabhogyāsu cāmbudhau // MatsP_70.12

tiṣṭhantīṣu ca daurgatyasaṃtaptāsu caturmukha 
āgamiṣyati yogātmā dālbhyo nāma mahātapāḥ // MatsP_70.13

tāstamarghyeṇa sampūjya praṇipatya punaḥ punaḥ 
lālapyamānā bahuśo bāṣpaparyākulekṣaṇāḥ // MatsP_70.14

smarantyo vipulānbhogān divyamālyānulepanān 
bhartāraṃ jagatāmīśam anantamaparājitam // MatsP_70.15

divyabhāvāṃ tāṃ ca purīṃ nānāratnagṛhāṇi ca 
dvārakāvāsinaḥ sarvān devarūpānkumārakān 
praśnamevaṃ kariṣyanti munerabhimukhaṃ sthitāḥ // MatsP_70.16

dasyubhirbhagavānsarvāḥ paribhuktā vayaṃ balāt 
svadharmāccyavane 'smākam asminnaḥ śaraṇaṃ bhava // MatsP_70.17

ādiṣṭo 'si purā brahman keśavena ca dhīmatā 
kasmādīśena saṃyogaṃ prāpya veśyātvamāgatāḥ // MatsP_70.18

veśyānāmapi yo dharmas taṃ no brūhi tapodhana 
kathayiṣyatyatastāsāṃ sa dālbhyaścaikitāyanaḥ // MatsP_70.19

jalakrīḍāvihāreṣu purā sarasi mānase 
bhavatīnāṃ ca sarvāsāṃ nārado 'bhyāśamāgataḥ // MatsP_70.20

hutāśanasutāḥ sarvā bhavantyo 'psarasaḥ purā 
apraṇamyāvalepena paripṛṣṭaḥ sa yogavit 
kathaṃ nārāyaṇo 'smākaṃ bhartā syād ityupādiśa // MatsP_70.21

tasmādvarapradānaṃ vaḥ śāpaścāyamabhūtpurā 
śayyādvayapradānena madhumādhavamāsayoḥ // MatsP_70.22

suvarṇopaskarotsargād dvādaśyāṃ śuklapakṣataḥ 
bhartā nārāyaṇo nūnaṃ bhaviṣyatyanyajanmani // MatsP_70.23

yadakṛtvā praṇāmaṃ me rūpasaubhāgyamatsarāt 
paripṛṣṭo 'smi tenāśu viyogo vo bhaviṣyati 
caurairapahṛtāḥ sarvā veśyātvaṃ samavāpsyatha // MatsP_70.24

evaṃ nāradaśāpena keśavasya ca dhīmataḥ 
veśyātvamāgatāḥ sarvā bhavantyaḥ kāmamohitāḥ 
idānīmapi yadvakṣye tacchṛṇudhvaṃ varāṅganāḥ // MatsP_70.25

purā devāsure yuddhe hateṣu śataśaḥ suraiḥ 
dānavāsuradaityeṣu rākṣaseṣu tatastataḥ // MatsP_70.26

teṣāṃ vrātasahasrāṇi śatānyapi ca yoṣitām 
pariṇītāni yāni syur balādbhuktāni yāni vai 
tāni sarvāṇi deveśaḥ provāca vadatāṃ varaḥ // MatsP_70.27

veśyādharmeṇa vartadhvam adhunā nṛpamandire 
bhaktimatyo varārohās tathā devakuleṣu ca // MatsP_70.28

rājānaḥ svāminastulyāḥ sutā vāpi ca tatsamāḥ 
bhaviṣyati ca saubhāgyaṃ sarvāsāmapi śaktitaḥ // MatsP_70.29

yaḥ kaścicchulkamādāya gṛhameṣyati vaḥ sadā 
nidhanenopacāryo vaḥ sa tadānyatra dāmbhikāt // MatsP_70.30

devatānāṃ pitṝṇāṃ ca puṇyāhe samupasthite 
gobhūhiraṇyadhānyāni pradeyāni svaśaktitaḥ 
brāhmaṇānāṃ varārohāḥ kāryāṇi vacanāni ca // MatsP_70.31

yaccāpyanyadvrataṃ samyag upadekṣyāmyahaṃ tataḥ 
avicāreṇa sarvābhir anuṣṭheyaṃ ca tatpunaḥ // MatsP_70.32

saṃsārottāraṇāyālam etadvedavido viduḥ 
yadā sūryadine hastaḥ puṣyo yātha punarvasuḥ // MatsP_70.33

bhavetsarvauṣadhīsnānaṃ samyaṅnārī samācaret 
tadā pañcaśarasyāpi saṃnidhātṛtvameṣyati 
arcayetpuṇḍarīkākṣam anaṅgasyānukīrtanaiḥ // MatsP_70.34

kāmāya pādau sampūjya jaṅghe vai mohakāriṇe 
meḍhraṃ kandarpanidhaye kīṭaṃ prītimate namaḥ // MatsP_70.35

nābhiṃ saukhyasamudrāya vāmāya ca tathodaram 
hṛdayaṃ hṛdayeśāya stanāvāhlādakāriṇe // MatsP_70.36

utkaṇṭhāyeti vaikuṇṭham āsyamānandakāriṇe 
vāmāṅgaṃ puṣpacāpāya puṣpabāṇāya dakṣiṇam // MatsP_70.37

mānasāyeti vai mauliṃ vilolāyeti mūrdhajam 
sarvātmane ca sarvāṅgaṃ devadevasya pūjayet // MatsP_70.38

namaḥ śivāya śāntāya pāśāṅkuśadharāya ca 
gadine pītavastrāya śaṅkhacakradharāya ca // MatsP_70.39

namo nārāyaṇāyeti kāmadevātmane namaḥ 
sarvaśāntyai namaḥ prītyai namo ratyai nama śriyai // MatsP_70.40

namaḥ puṣṭyai namastuṣṭyai namaḥ sarvārthasampade 
evaṃ sampūjya deveśam anaṅgātmakamīśvaram 
gandhairmaulyaistathā dhūpair naivedyena ca kāminī // MatsP_70.41

tata āhūya dharmajñaṃ brahmāṇaṃ vedapāragam 
avyaṅgāvayavaṃ pūjya gandhapuṣpārcanādibhiḥ // MatsP_70.42

śāleyataṇḍulaprasthaṃ ghṛtapātreṇa saṃyutam 
tasmai viprāya sā dadyān mādhavaḥ prīyatāmiti // MatsP_70.43

yatheṣṭāhārayuktaṃ vai tameva dvijasattamam 
ratyarthaṃ kāmadevo 'yam iti citte 'vadhārya tam // MatsP_70.44

yadyadicchati viprendras tattatkuryādvilāsinī 
sarvabhāvena cātmānam arpayetsmitabhāṣiṇī // MatsP_70.45

evamādityavāreṇa sarvametatsamācaret 
taṇḍulaprasthadānaṃ ca yāvanmāsāstrayodaśa // MatsP_70.46

tatastrayodaśe māsi samprāpte tasya bhāminī 
viprasyopaskarairyuktāṃ śayyāṃ dadyādvilakṣaṇām // MatsP_70.47

sopadhānakaviśrāmāṃ sāstarāvaraṇāṃ śubhām 
pradīpopānahacchattrapādukāsanasaṃyutām // MatsP_70.48

sapatnīkamalaṃkṛtya hemasūtrāṅgulīyakaiḥ 
sūkṣmavastraiḥ sakaṭakair dhūpamālyānulepanaiḥ // MatsP_70.49

kāmadevaṃ sapatnīkaṃ guḍakumbhopari sthitam 
tāmrapātrāsanagataṃ haimanetrapaṭāvṛtam // MatsP_70.50

sakāṃsyabhājanopetam ikṣudaṇḍasamanvitam 
dadyādetena mantreṇa tathaikāṃ gāṃ payasvinīm // MatsP_70.51

yathāntaraṃ na paśyāmi kāmakeśavayoḥ sadā 
tathaiva sarvakāmāptir astu viṣṇo sadā mama // MatsP_70.52

yathā na kamalā dehāt prayāti tava keśava 
tathā mamāpi deveśa śarīre sve kuru prabho // MatsP_70.53

tathā ca kāñcanaṃ devaṃ pratigṛhṇandvijottamaḥ 
ka idaṃ kasmā adāditi vaidikaṃ mantramīrayet // MatsP_70.54

tataḥ pradakṣiṇīkṛtya visarjya dvijapuṃgavam 
śayyāsanādikaṃ sarvaṃ brāhmaṇasya gṛhaṃ nayet // MatsP_70.55

tataḥ prabhṛti yo vipro ratyarthaṃ gṛhamāgataḥ 
sa mānyaḥ sūryavāre ca sa mantavyo bhavettadā // MatsP_70.56

evaṃ trayodaśaṃ yāvan māsamevaṃ dvijottamān 
tarpayeta yathākāmaṃ proṣite 'nyaṃ samācaret // MatsP_70.57

tadanujñayā rūpavānyo yāvadabhyāgato bhavet 
ātmano 'pi yathāvighnaṃ garbhabhūtikaraṃ priyam // MatsP_70.58

daivaṃ vā mānuṣaṃ vā syād anurāgeṇa vā tataḥ 
sācārānaṣṭapañcāśad yathāśaktyā samācaret // MatsP_70.59

etaddhi kathitaṃ samyag bhavatīnāṃ viśeṣataḥ 
adharmo 'yaṃ tato na syād veśyānāmiha sarvadā // MatsP_70.60

puruhūtena yatproktaṃ dānavīṣu purā mayā 
tadidaṃ sāmprataṃ sarvaṃ bhavatīṣvapi yujyate // MatsP_70.61

sarvapāpapraśamanam anantaphaladāyakam 
kalyāṇīnāṃ ca kathitaṃ tatkurudhvaṃ varānanāḥ // MatsP_70.62

karoti yāśeṣamakhaṇḍametat kalyāṇinī mādhavalokasaṃsthā 
sā pūjitā devagaṇair aśeṣair ānandakṛtsthānam upaiti viṣṇoḥ // MatsP_70.63

tapodhanaḥ so 'pyabhidhāya caivaṃ tadā ca tāsāṃ vratamaṅganānām 
svasthānameṣyatyanu tāḥ samastaṃ vrataṃ kariṣyanti ca devayānaiḥ // MatsP_70.64


matsya-purāṇa 71

mohādvāpi madādvāpi yaḥ parastrīṃ samāśrayet 
tasyāpi niṣkṛtiṃ deva vada sarvakṛpākara // MatsP_71.1

bhagavanpuruṣasyeha striyāśca virahādikam 
śokavyādhibhayaṃ duḥkhaṃ na bhavedyena tadvada // MatsP_71.2

śrāvaṇasya dvitīyāyāṃ kṛṣṇāyāṃ madhusūdanaḥ 
kṣīrārṇave sapatnīkaḥ sadā vasati keśavaḥ // MatsP_71.3

tasyāṃ sampūjya govindaṃ sarvānkāmānsamaśnute 
gobhūhiraṇyadānādi saptakalpaśatānugam // MatsP_71.4

aśūnyaśayanaṃ nāma dvitīyā saṃprakīrtitā 
tasyāṃ sampūjayedviṣṇum ebhirmantrairvidhānataḥ // MatsP_71.5

śrīvatsadhāriñchrīkānta śrīdhāmañchrīpate 'vyaya 
gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmadam // MatsP_71.6

agnayo mā praṇaśyantu devatāḥ puruṣottama 
pitaro mā praṇaśyantu māstu dāmpatyabhedanam // MatsP_71.7

lakṣmyā viyujyate deva na kadācidyathā bhavān 
tathā kalatrasambandho deva mā me viyujyatām // MatsP_71.8

lakṣmyā na śūnyo varada śayyāṃ tvaṃ śayanaṃ gataḥ 
śayyā mamāpyaśūnyāstu tathaiva madhusūdana // MatsP_71.9

gītavāditranirghoṣaṃ devadevasya kīrtayet 
ghaṇṭā bhavedaśaktasya sarvavādyamayī yataḥ // MatsP_71.10

evaṃ sampūjya govindam aśnīyāttailavarjitam 
naktamakṣāralavaṇaṃ yāvattatsyāccatuṣṭayam // MatsP_71.11

tataḥ prabhāte saṃjāte lakṣmīpatisamanvitām 
dīpānnabhājanairyuktāṃ śayyāṃ dadyādvilakṣaṇām // MatsP_71.12

pādukopānahacchattracāmarāsanasaṃyutām 
abhīṣṭopaskarairyuktāṃ śuklapuṣpāmbarāvṛtām // MatsP_71.13

sopadhānakaviśrāmāṃ phalairnānāvidhairyutām 
tathābharaṇadhānyaiśca yathāśaktyā samanvitām // MatsP_71.14

avyaṅgāṅgāya viprāya vaiṣṇavāya kuṭumbine 
dātavyā vedaviduṣe bhāvenāpatitāya ca // MatsP_71.15

tatropaviśya dāmpatyam alaṃkṛtya vidhānataḥ 
patnyāstu bhājanaṃ dadyād bhakṣyabhojyasamanvitam // MatsP_71.16

brāhmaṇasyāpi sauvarṇīm upaskarasamanvitām 
pratimāṃ devadevasya sodakumbhāṃ nivedayet // MatsP_71.17

evaṃ yastu pumānkuryād aśūnyaśayanaṃ hareḥ 
vittaśāṭhyena rahito nārāyaṇaparāyaṇaḥ // MatsP_71.18

na tasya patnyā virahaḥ kadācidapi jāyate 
nārī vā vidhavā brahman yāvaccandrārkatārakam 
na virūpau na śokārtau dampatī bhavataḥ kvacit // MatsP_71.19

na putrapaśuratnāni kṣayaṃ yānti pitāmaha 
sapta kalpasahasrāṇi sapta kalpaśatāni ca 
kurvannaśūnyaśayanaṃ viṣṇuloke mahīyate // MatsP_71.20


matsya-purāṇa 72

śṛṇu cānyadbhaviṣyaṃ yad rūpasampadvidhāyakam 
bhaviṣyati yuge tasmin dvāparānte pitāmaha 
pippalādasya saṃvādo yudhiṣṭhirapuraḥsaraiḥ // MatsP_72.1

vasantaṃ naimiṣāraṇye pippalādaṃ mahāmunim 
abhigamya tadā cainaṃ praśnamekaṃ kariṣyati 
yudhiṣṭhiro dharmaputro dharmayuktastapodhanam // MatsP_72.2

kathamārogyamaiśvaryaṃ matirdharme gatistathā 
avyaṅgatā śive bhaktir vaiṣṇavo vā bhavetkatham // MatsP_72.3

tasyottaramidaṃ brahman pippalādasya dhīmataḥ 
śṛṇuṣva yadvakṣyati vai dharmaputrāya dhārmikaḥ // MatsP_72.4

sādhu pṛṣṭaṃ tvayā bhadra idānīṃ kathayāmi te 
aṅgāravratam ityetat sa vakṣyati mahīpateḥ // MatsP_72.5

atrāpyudāharantīmam itihāsaṃ purātanam 
virocanasya saṃvādaṃ bhārgavasya ca dhīmataḥ // MatsP_72.6

prahlādasya sutaṃ dṛṣṭvā dviraṣṭaparivatsaram 
rūpeṇāpratimaṃ kāntyā so 'hasadbhṛgunandanaḥ // MatsP_72.7

sādhu sādhu mahābāho virocana śivaṃ tava 
tattathā hasitaṃ tasya papraccha surasūdanaḥ // MatsP_72.8

brahmankimarthametatte hāsyamākasmikaṃ kṛtam 
sādhusādhviti māmevam uktavāṃstvaṃ vadasva me // MatsP_72.9

tamevaṃvādinaṃ śukra uvāca vadatāṃ varaḥ 
vismayādvratamāhātmyād dhāsyametatkṛtaṃ mayā // MatsP_72.10

purā dakṣavināśāya kupitasya tu śūlinaḥ 
atha tadbhīmavaktrasya svedabindurlalāṭajaḥ // MatsP_72.11

bhittvā sa sapta pātālān adahatsapta sāgarān 
anekavaktranayano jvalajjvalanabhīṣaṇaḥ // MatsP_72.12

vīrabhadra iti khyātaḥ karapādāyutairyutaḥ 
kṛtvāsau yajñamathanaṃ punarbhūtalasambhavaḥ 
trijagannirdahanbhūyaḥ śivena vinivāritaḥ // MatsP_72.13

kṛtaṃ tvayā vīrabhadra dakṣayajñavināśanam 
idānīmalametena lokadāhena karmaṇā // MatsP_72.14

śāntipradātā sarveṣāṃ grahāṇāṃ prathamo bhava 
prekṣiṣyante janāḥ pūjāṃ kariṣyanti varānmama // MatsP_72.15

aṅgāraka iti khyātiṃ gamiṣyasi dharātmaja 
devaloke 'dvitīyaṃ ca tava rūpaṃ bhaviṣyati // MatsP_72.16

ye ca tvāṃ pūjayiṣyanti caturthyāṃ tvaddine narāḥ 
rūpamārogyamaiśvaryaṃ teṣvanantaṃ bhaviṣyati // MatsP_72.17

evamuktastadā śāntim agamat kāmarūpadhṛk 
saṃjātastatkṣaṇādrājan grahatvam agamatpunaḥ // MatsP_72.18

sa kadācidbhavāṃstasya pūjārghyādikamuttamam 
dṛṣṭavānkriyamāṇaṃ ca śūdreṇa ca vyavasthitaḥ // MatsP_72.19

tena tvaṃ rūpavāñjātaḥ suraśatrukulodvaha 
vividhā ca rucirjātā yasmāttava vidūragā // MatsP_72.20

virocana iti prāhus tasmāttvāṃ devadānavāḥ 
śūdreṇa kriyamāṇasya vratasya tava darśanāt 
īdṛśīṃ rūpasampattiṃ dṛṣṭvā vismitavānaham // MatsP_72.21

sādhu sādhviti tenoktam aho māhātmyamuttamam 
paśyato 'pi bhavedrūpam aiśvaryaṃ kimu kurvataḥ // MatsP_72.22

yasmācca bhaktyā dharaṇīsutasya vinindyamānena gavādidānam 
ālokitaṃ tena surārigarbhe sambhūtireṣā tava daitya jātā // MatsP_72.23

atha tadvacanaṃ śrutvā bhārgavasya mahātmanaḥ 
prahrādanandano vīraḥ punaḥ papraccha vismitaḥ // MatsP_72.24

bhagavaṃstadvrataṃ samyak śrotumicchāmi tattvataḥ 
dīyamānaṃ tu yaddānaṃ mayā dṛṣṭaṃ bhavāntare // MatsP_72.25

māhātmyaṃ ca vidhiṃ tasya yathāvadvaktumarhasi 
iti tadvacanaṃ śrutvā punaḥ provāca vistarāt // MatsP_72.26

caturthyaṅgārakadine yadā bhavati dānava 
mṛdā snānaṃ tadā kuryāt padmarāgavibhūṣitaḥ // MatsP_72.27

agnirmūrdhā divo mantraṃ japannāste udaṅmukhaḥ 
śūdrastūṣṇīṃ smaranbhaumam āste bhogavivarjitaḥ // MatsP_72.28

tathāstamita āditye gomayenānulepayet 
prāṅgaṇaṃ puṣpamālābhir akṣatābhiḥ samantataḥ // MatsP_72.29

abhyarcyābhilikhetpadmaṃ kuṅkumenāṣṭapattrakam 
kuṅkumasyāpyabhāve tu raktacandanamiṣyate // MatsP_72.30

catvāraḥ karakāḥ kāryā bhakṣyabhojyasamanvitāḥ 
taṇḍulai raktaśālīyaiḥ padmarāgaiśca saṃyutāḥ // MatsP_72.31

catuṣkoṇeṣu tānkṛtvā phalāni vividhāni ca 
gandhamālyādikaṃ sarvaṃ tathaiva vinivedayet // MatsP_72.32

suvarṇaśṛṅgīṃ kapilām athārcya raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām 
dhuraṃdharaṃ raktamatīva saumyaṃ dhānyāni saptāmbarasaṃyutāni // MatsP_72.33

aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇamatyāyatabāhudaṇḍam 
caturbhujaṃ hemamaye niviṣṭaṃ pātre guḍasyopari sarpiyukte // MatsP_72.34

samastayajñāya jitendriyāya pātrāya śīlānvayasaṃyutāya 
dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu dāmbhikāya 
samarpayedvipravarāya bhaktyā kṛtāñjaliḥ pūrvamudīrya mantram // MatsP_72.35

bhūmiputra mahābhāga svedodbhava pinākinaḥ 
rūpārthī tvāṃ prapanno 'haṃ gṛhāṇārghyaṃ namo 'stu te // MatsP_72.36

mantreṇānena dattvārghyaṃ raktacandanavāriṇā 
tato 'rcayedvipravaraṃ raktamālyāmbarādibhiḥ // MatsP_72.37

dadyāttenaiva mantreṇa bhaumaṃ gomithunānvitam 
śayyāṃ ca śaktito dadyāt sarvopaskarasaṃyutām // MatsP_72.38

yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe 
tattadguṇavate deyaṃ tadevākṣayyamicchatā // MatsP_72.39

pradakṣiṇaṃ tataḥ kṛtvā visarjya dvijapuṃgavam 
naktamakṣāralavaṇam aśnīyādghṛtasaṃyutam // MatsP_72.40

bhaktyā yastu punaḥ kuryād evamaṅgārakāṣṭakam 
caturo vātha vā tasya yatpuṇyaṃ tadvadāmi te // MatsP_72.41

rūpasaubhāgyasampannaḥ punarjanmani janmani 
viṣṇau vātha śive bhaktaḥ saptadvīpādhipo bhavet // MatsP_72.42

sapta kalpasahasrāṇi rudraloke mahīyate 
tasmāttvamapi daityendra vratametatsamācara // MatsP_72.43

ityevamuktvā bhṛgunandano 'pi jagāma daityaśca cakāra sarvam 
tvaṃ cāpi rājankuru sarvametad yato 'kṣayaṃ vedavido vadanti // MatsP_72.44

tatheti sampūjya sa pippalādaṃ vākyaṃ cakārādbhutavīryakarmā 
śṛṇoti yaścainamananyacetās tasyāpi siddhiṃ bhagavānvidhatte // MatsP_72.45


matsya-purāṇa 73

athātaḥ śṛṇu bhūpāla pratiśukraṃ praśāntaye 
yātrārambhe 'vasāne ca tathā śukrodaye tviha // MatsP_73.1

rājate vātha sauvarṇe kāṃsyapātre 'thavā punaḥ 
śuklapuṣpāmbarayute sitataṇḍulapūrite // MatsP_73.2

vidhāya rājataṃ śukraṃ śucimuktāphalānvitam 
mantreṇānena tatsarvaṃ sāmagāya nivedayet // MatsP_73.3

namaste sarvalokeśa namaste bhṛgunandana 
kave sarvārthasiddhyarthaṃ gṛhāṇārghyaṃ namo 'stu te // MatsP_73.4

evamasyodaye kurvan yātrādiṣu ca bhārata 
sarvānkāmānavāpnoti viṣṇuloke mahīyate // MatsP_73.5

yāvacchukrasya na hṛtā pūjā sā mālyakaiḥ śubhaiḥ 
vaṭakaiḥ pūrikābhiśca godhūmaiścaṇakairapi 
tāvadannaṃ na cāśnīyāt tribhiḥ kāmārthasiddhaye // MatsP_73.6

tadvadvācaspateḥ pūjāṃ pravakṣyāmi yudhiṣṭhira 
suvarṇapātre sauvarṇam amareśapurohitam // MatsP_73.7

pītapuṣpāmbarayutaṃ kṛtvā snātvātha sarṣapaiḥ 
palāśāśvatthayogena pañcagavyajalena ca // MatsP_73.8

pītāṅgarāgavasano ghṛtahomaṃ tu kārayet 
praṇamya ca gavā sārdhaṃ brāhmaṇāya nivedayet // MatsP_73.9

namaste 'ṅgirasāṃ nātha vākpate ca bṛhaspate 
krūragrahaiḥ pīḍitānām amṛtāya namo namaḥ // MatsP_73.10

saṃkrāntāvasya kaunteya yātrāsvabhyudayeṣu ca 
kurvanbṛhaspateḥ pūjāṃ sarvānkāmānsamaśnute // MatsP_73.11


matsya-purāṇa 74

bhagavan bhavasaṃsārasāgarottārakāraka 
kiṃcidvrataṃ samācakṣva svargārogyasukhapradam // MatsP_74.1

sauraṃ dharmaṃ pravakṣyāmi nāmnā kalyāṇasaptamīm 
viśokasaptamīṃ tadvat phalāḍhyāṃ pāpanāśinīm // MatsP_74.2

śarkarāsaptamīṃ puṇyāṃ tathā kamalasaptamīm 
mandārasaptamīṃ tadvac chubhadāṃ śubhasaptamīm // MatsP_74.3

sarvānantaphalāḥ proktāḥ sarvā devarṣipūjitāḥ 
vidhānamāsāṃ vakṣyāmi yathāvadanupūrvaśaḥ // MatsP_74.4

yadā tu śuklasaptamyām ādityasya dinaṃ bhavet 
sā tu kalyāṇinī nāma vijayā ca nigadyate // MatsP_74.5

prātargavyena payasā snānamasyāṃ samācaret 
tataḥ śuklāmbaraḥ padmam akṣatābhiḥ prakalpayet // MatsP_74.6

prāṅmukho 'ṣṭadalaṃ madhye tadvadvṛttāṃ ca karṇikām 
puṣpākṣatābhirdeveśaṃ vinyasetsarvataḥ kramāt // MatsP_74.7

pūrveṇa tapanāyeti mārtaṇḍāyeti cānale 
yāmye divākarāyeti vidhātra iti nairṛte // MatsP_74.8

paścime varuṇāyeti bhāskarāyeti cānile 
saumye vikartanāyeti ravaye cāṣṭame dale // MatsP_74.9

ādāvante ca madhye ca namo 'stu paramātmane 
mantrairebhiḥ samabhyarcya namaskārāntadīpitaiḥ // MatsP_74.10

śuklavastraiḥ phalairbhakṣyair dhūpamālyānulepanaiḥ 
sthaṇḍile pūjayedbhaktyā guḍena lavaṇena ca // MatsP_74.11

tato vyāhṛtimantreṇa visṛjeddvijapuṃgavān 
śaktitaḥ pūjayedbhaktyā guḍakṣīraghṛtādibhiḥ 
tilapātraṃ hiraṇyaṃ ca brāhmaṇāya nivedayet // MatsP_74.12

evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ 
kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam // MatsP_74.13

bhuktvā ca vedaviduṣe biḍālavratavarjite 
ghṛtapātraṃ sakanakaṃ sodakumbhaṃ nivedayet // MatsP_74.14

prīyatāmatra bhagavān paramātmā divākaraḥ 
anena vidhinā sarvaṃ māsi māsi vrataṃ caret // MatsP_74.15

tatastrayodaśe māsi gā vai dadyāttrayodaśa 
vastrālaṃkārasaṃyuktāḥ suvarṇāsyāḥ payasvinīḥ // MatsP_74.16

ekāmapi pradadyādvā vittahīno vimatsaraḥ 
na vittaśāṭhyaṃ kurvīta yato mohātpatatyadhaḥ // MatsP_74.17

anena vidhinā yastu kuryātkalyāṇasaptamīm 
sarvapāpavinirmuktaḥ sūryaloke mahīyate 
āyurārogyamaiśvaryam anantamiha jāyate // MatsP_74.18

sarvapāpaharā nityaṃ sarvadaivatapūjitā 
sarvaduṣṭopaśamanī sadā kalyāṇasaptamī // MatsP_74.19

imāmanantaphaladāṃ yastu kalyāṇasaptamīm 
śṛṇoti paṭhate ceha sarvapāpaiḥ pramucyate // MatsP_74.20


matsya-purāṇa 75

viśokasaptamīṃ tadvad vakṣyāmi munipuṃgava 
yāmupoṣya naraḥ śokaṃ na kadācidihāśnute // MatsP_75.1

māghe kṛṣṇatilaiḥ snātvā ṣaṣṭhyāṃ vai śuklapakṣataḥ 
kṛtāhāraḥ kṛsarayā dantadhāvanapūrvakam 
upavāsavrataṃ kṛtvā brahmacārī bhavenniśi // MatsP_75.2

tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ 
kṛtvā tu kāñcanaṃ padmam arkāyeti ca pūjayet 
karavīreṇa raktena raktavastrayugena ca // MatsP_75.3

yathā viśokaṃ bhuvanaṃ tvayaivāditya sarvadā 
tathā viśokatā me 'stu tvadbhaktiḥ pratijanma ca // MatsP_75.4

evaṃ sampūjya ṣaṣṭhyāṃ tu bhaktyā sampūjayeddvijān 
suptvā saṃprāśya gomūtram utthāya kṛtanaityakaḥ // MatsP_75.5

sampūjya viprānannena guḍapātrasamanvitam 
tadvastrayugmaṃ padmaṃ ca brāhmaṇāya nivedayet // MatsP_75.6

atailalavaṇaṃ bhuktvā saptamyāṃ maunasaṃyutaḥ 
tataḥ purāṇaśravaṇaṃ kartavyaṃ bhūtimicchatā // MatsP_75.7

anena vidhinā sarvam ubhayorapi pakṣayoḥ 
kṛtvā yāvatpunarmāghaśuklapakṣasya saptamī // MatsP_75.8

vratānte kalaśaṃ dadyāt suvarṇakamalānvitam 
śayyāṃ sopaskarāṃ dadyāt kapilāṃ ca payasvinīm // MatsP_75.9

anena vidhinā yastu vittaśāṭhyavivarjitaḥ 
viśokasaptamīṃ kuryāt sa yāti paramāṃ gatim // MatsP_75.10

yāvajjanmasahasrāṇāṃ sāgraṃ koṭiśataṃ bhavet 
tāvanna śokamabhyeti rogadaurgatyavarjitaḥ // MatsP_75.11

yaṃ yaṃ prārthayate kāmaṃ taṃ tamāpnoti puṣkalam 
niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati // MatsP_75.12

yaḥ paṭhecchṛṇuyādvāpi viśokākhyāṃ ca saptamīm 
so 'pīndralokamāpnoti na duḥkhī jāyate kvacit // MatsP_75.13


matsya-purāṇa 76

anyāmapi pravakṣyāmi nāmnā tu phalasaptamīm 
yāmupoṣya naraḥ pāpād vimuktaḥ svargabhāgbhavet // MatsP_76.1

mārgaśīrṣe śubhe māsi saptamyāṃ niyatavrataḥ 
tāmupoṣyātha kamalaṃ kārayitvā tu kāñcanam // MatsP_76.2

śarkarāsaṃyutaṃ dadyād brāhmaṇāya kuṭumbine 
raviṃ kāñcanakaṃ kṛtvā palasyaikasya dharmavit 
dadyāddvikālavelāyāṃ bhānurme prīyatāmiti // MatsP_76.3

bhaktyā tu viprānsampūjya cāṣṭamyāṃ kṣīrabhojanam 
dattvā kuryātphalayutaṃ yāvatsyātkṛṣṇesaptamī // MatsP_76.4

tāmapyupoṣya vidhivad anenaiva krameṇa tu 
tadvaddhaimaphalaṃ dattvā suvarṇakamalānvitam // MatsP_76.5

śarkarāpātrasaṃyuktaṃ vastramālyasamanvitam 
saṃvatsaraṃ ca tenaiva vidhinobhayasaptamīm // MatsP_76.6

upoṣya dattvā kramaśaḥ sūryamantramudīrayet 
bhānurarko ravirbrahmā sūryaḥ śakro hariḥ śivaḥ 
śrīmānvibhāvasustvaṣṭā varuṇaḥ prīyatāmiti // MatsP_76.7

pratimāsaṃ ca saptamyām ekaikaṃ nāma kīrtayet 
pratipakṣaṃ phalatyāgam etatkurvansamācaret // MatsP_76.8

vratānte vipramithunaṃ pūjayedvastrabhūṣaṇaiḥ 
śarkarākalaśaṃ dadyād dhemapadmadalānvitam // MatsP_76.9

yathā na viphalāḥ kāmās tvadbhaktānāṃ sadā rave 
tathānantaphalāvāptir astu me saptajanmasu // MatsP_76.10

imāmanantaphaladāṃ yaḥ kuryātphalasaptamīm 
sarvapāpaviśuddhātmā sūryaloke mahīyate // MatsP_76.11

surāpānādikaṃ kiṃcid yadatrāmutra vā kṛtam 
tatsarvaṃ nāśamāyāti yaḥ kuryātphalasaptamīm // MatsP_76.12

kurvāṇaḥ saptamīṃ cemāṃ satataṃ rogavarjitaḥ 
bhūtānbhavyāṃśca puruṣāṃs tārayedekaviṃśatim 
yaḥ śṛṇoti paṭhedvāpi so 'pi kalyāṇabhāgbhavet // MatsP_76.13


matsya-purāṇa 77

śarkarāsaptamīṃ vakṣye tadvatkalmaṣanāśinīm 
āyurārogyamaiśvaryaṃ yayānantaṃ prajāyate // MatsP_77.1

mādhavasya site pakṣe saptamyāṃ niyatavrataḥ 
prātaḥ snātvā tilaiḥ śuklaiḥ śuklamālyānulepanaḥ // MatsP_77.2

sthaṇḍile padmamālikhya kuṅkumena sakarṇikam 
tasminnamaḥ savitre tu gandhadhūpau nivedayet // MatsP_77.3

sthāpayedudakumbhaṃ ca śarkarāpātrasaṃyutam 
śuklavastrairalaṃkṛtya śuklamālyānulepanaiḥ 
suvarṇena samāyuktaṃ mantreṇānena pūjayet // MatsP_77.4

viśvavedamayo yasmād vedavādīti paṭhyase 
sarvasyāmṛtameva tvam ataḥ śāntiṃ prayaccha me // MatsP_77.5

pañcagavyaṃ tataḥ pītvā svapettatpārśvataḥ kṣitau 
saurasūktaṃ smarannāste purāṇaśravaṇena ca // MatsP_77.6

ahorātre gate paścād aṣṭamyāṃ kṛtanaityakaḥ 
tatsarvaṃ viduṣe tadvad brāhmaṇāya nivedayet // MatsP_77.7

bhojayecchaktito viprāñ charkarāghṛtapāyasaiḥ 
bhuñjītātailalavaṇaṃ svayamapyatha vāgyataḥ // MatsP_77.8

anena vidhinā sarvaṃ māsi māsi samācaret 
saṃvatsarānte śayanaṃ śarkarākalaśānvitam // MatsP_77.9

sarvopaskarasaṃyuktaṃ tathaikāṃ gāṃ payasvinīm 
gṛhaṃ ca śaktimāndadyāt samastopaskarānvitam // MatsP_77.10

sahasreṇātha niṣkāṇāṃ kṛtvā dadyācchatena vā 
daśabhirvātha niṣkeṇa tadardhenāpi śaktitaḥ // MatsP_77.11

suvarṇāśvaḥ pradātavyaḥ pūrvavanmantravādanam 
na vittaśāṭhyaṃ kurvīta kurvandoṣaṃ samaśnute // MatsP_77.12

amṛtaṃ pibato vaktrāt sūryasyāmṛtabindavaḥ 
nipeturye dharaṇyāṃ tu śālimudgekṣavaḥ smṛtāḥ // MatsP_77.13

śarkarā tu parā tasmād ikṣusāro 'mṛtātmavān 
iṣṭā raverataḥ puṇyā śarkarā havyakavyayoḥ // MatsP_77.14

śarkarāsaptamī ceyaṃ vājimedhaphalapradā 
sarvaduṣṭapraśamanī putrapautrapravardhinī // MatsP_77.15

yaḥ kuryātparayā bhaktyā sa vai sadgatimāpnuyāt 
kalpamekaṃ vasetsvarge tato yāti paraṃ padam // MatsP_77.16

idamanaghaṃ śṛṇoti yaḥ smaredvā paripaṭhatīha divākarasya loke 
matimapi ca dadāti so 'pi devair amaravadhūjanamālayābhipūjyaḥ // MatsP_77.17


matsya-purāṇa 78

ataḥ paraṃ pravakṣyāmi tadvatkamalasaptamīm 
yasyāḥ saṃkīrtanādeva tuṣyatīha divākaraḥ // MatsP_78.1

vasantāmalasaptamyāṃ snātaḥ sangaurasarṣapaiḥ 
tilapātre ca sauvarṇe vidhāya kamalaṃ śubham // MatsP_78.2

vastrayugmāvṛtaṃ kṛtvā gandhapuṣpaiḥ samarcayet 
namaḥ kamalahastāya namaste viśvadhāriṇe // MatsP_78.3

divākara namastubhyaṃ prabhākara namo 'stu te 
tato dvikālavelāyām udakumbhasamanvitām // MatsP_78.4

viprāya dadyātsampūjya vastramālyavibhūṣaṇaiḥ 
śaktyā ca kapilāṃ dadyād alaṃkṛtya vidhānataḥ // MatsP_78.5

ahorātre gate paścād aṣṭamyāṃ bhojayeddvijān 
yathāśaktyatha bhuñjīta māṃsatailavivarjitam // MatsP_78.6

anena vidhinā śuklasaptamyāṃ māsi māsi ca 
sarvaṃ samācaredbhaktyā vittaśāṭhyavivarjitaḥ // MatsP_78.7

vratānte śayanaṃ dadyāt suvarṇakamalānvitam 
gāṃ ca dadyātsvaśaktyā tu suvarṇāḍhyāṃ payasvinīm // MatsP_78.8

bhājanāsanadīpādīn dadyād iṣṭānupaskarān 
anena vidhinā yastu kuryātkamalasaptamīm 
lakṣmīmanantāmabhyeti sūryaloke mahīyate // MatsP_78.9

kalpe kalpe tato lokān saptagatvā pṛthakpṛthak 
apsarobhiḥ parivṛtas tato yāti parāṃ gatim // MatsP_78.10

yaḥ paśyatīdaṃ śṛṇuyācca martyaḥ paṭhecca bhaktyātha matiṃ dadāti 
so 'pyatra lakṣmīmacalāmavāpya gandharvavidyādharalokabhāksyāt // MatsP_78.11


matsya-purāṇa 79

athātaḥ sampravakṣyāmi sarvapāpapraṇāśinīm 
sarvakāmapradāṃ ramyāṃ nāmnā mandārasaptamīm // MatsP_79.1

māghasyāmalapakṣe tu pañcamyāṃ laghubhuṅnaraḥ 
dantakāṣṭhaṃ tataḥ kṛtvā ṣaṣṭhīmupavasedbudhaḥ // MatsP_79.2

viprān sampūjayitvā tu mandāraṃ prāśayenniśi 
tataḥ prabhāta utthāya kṛtvā snānaṃ punardvijān // MatsP_79.3

bhojayecchaktitaḥ kṛtvā mandārakusumāṣṭakam 
sauvarṇaṃ puruṣaṃ tadvat padmahastaṃ suśobhanam // MatsP_79.4

padmaṃ kṛṣṇatilaiḥ kṛtvā tāmrapātre 'ṣṭapattrakam 
haimamandārakusumair bhāskarāyeti pūrvataḥ // MatsP_79.5

namaskāreṇa tadvacca sūryāyetyānale dale 
dakṣiṇe tadvadarkāya tathāryamṇe ca nairṛte // MatsP_79.6

paścime vedadhāmne ca vāyavye caṇḍabhānave 
pūṣṇetyuttarataḥ pūjyam ānandāyetyataḥ param // MatsP_79.7

karṇikāyāṃ ca puruṣaṃ sarvātmana iti nyaset 
śuklavastraiḥ samāveṣṭya bhakṣyairmālyaphalādibhiḥ // MatsP_79.8

evamabhyarcya tatsarvaṃ dadyādvedavide punaḥ 
bhuñjītātailalavaṇaṃ vāgyataḥ prāṅmukho gṛhī // MatsP_79.9

anena vidhinā sarvaṃ saptamyāṃ māsi māsi ca 
kuryātsaṃvatsaraṃ yāvad vittaśāṭhyavivarjitaḥ // MatsP_79.10

etadeva vratānte tu nidhāya kalaśopari 
gobhirvibhavataḥ sārdhaṃ dātavyaṃ bhūtimicchatā // MatsP_79.11

namo mandāranāthāya mandārabhavanāya ca 
tvaṃ rave tārayasvāsmān saṃsārabhayasāgarāt // MatsP_79.12

anena vidhinā yastu kuryānmandārasaptamīm 
vipāpmā sa sukhī martyaḥ kalpaṃ ca divi modate // MatsP_79.13

imāmaghaughapaṭalabhīṣaṇadhvāntadīpikām 
gacchanpragṛhya saṃsāre sarvārthāṃśca labhennaraḥ // MatsP_79.14

mandārasaptamīm etām īpsitārthaphalapradām 
yaḥ paṭhecchṛṇuyādvāpi sarvapāpaiḥ pramucyate // MatsP_79.15


matsya-purāṇa 80

athānyāmapi vakṣyāmi śobhanāṃ śubhasaptamīm 
yāmupoṣya naro rogaśokaduḥkhaiḥ pramucyate // MatsP_80.1

puṇyena cāśvayuje māsi kṛtasnānajapaḥ śuciḥ 
vācayitvā tato viprān ārabhecchubhasaptamīm // MatsP_80.2

kapilāṃ pūjayedbhaktyā gandhamālyānulepanaiḥ 
namāmi sūryasambhūtām aśeṣabhuvanālayām 
tvāmahaṃ śubhakalyāṇaśarīrāṃ sarvasiddhaye // MatsP_80.3

atha kṛtvā tilaprasthaṃ tāmrapātreṇa saṃyutam 
kāñcanaṃ vṛṣabhaṃ tadvad gandhamālyaguḍānvitaiḥ // MatsP_80.4

phalair nānāvidhair bhakṣyair ghṛtapāyasasaṃyutaiḥ 
dadyāddvikālavelāyām aryamā prīyatāmiti // MatsP_80.5

pañcagavyaṃ ca saṃprāśya svapedbhūmau vimatsaraḥ 
tataḥ prabhāte saṃjāte bhaktyā sampūjayeddvijān // MatsP_80.6

anena vidhinā dadyān māsi māsi sadā naraḥ 
vāsasā vṛṣabhaṃ haimaṃ tadvadgāṃ kāñcanodbhavām // MatsP_80.7

saṃvatsarānte śayanam ikṣudaṇḍaguḍānvitam 
sopadhānakaviśrāmaṃ bhājanāsanasaṃyutam // MatsP_80.8

tāmrapātre tilaprasthaṃ sauvarṇaṃ vṛṣabhaṃ tathā 
dadyādvedavide sarvaṃ viśvātmā prīyatāmiti // MatsP_80.9

anena vidhinā vidvān kuryādyaḥ śubhasaptamīm 
tasya śrīrvipulā kīrtir bhavejjanmani janmani // MatsP_80.10

apsarogaṇagandharvaiḥ pūjyamānaḥ surālaye 
vasedgaṇādhipo bhūtvā yāvadābhūtasaṃplavam 
kalpādāvavatīrṇastu saptadvīpādhipo bhavet // MatsP_80.11

brahmahatyāsahasrasya bhrūṇahatyāśatasya ca 
nāśāyālamiyaṃ puṇyā paṭhyate śubhasaptamī // MatsP_80.12

imāṃ paṭhedyaḥ śṛṇuyānmuhūrtaṃ paśyetprasaṅgādapi dīyamānam 
so 'pyatra sarvāghavimuktadehaḥ prāpnoti vidyādharanāyakatvam // MatsP_80.13

yāvatsamāḥ sapta naraḥ karoti yaḥ saptamīṃ saptavidhānayuktām 
sa saptalokādhipatiḥ krameṇa bhūtvā padaṃ yāti paraṃ murāreḥ // MatsP_80.14


matsya-purāṇa 81

kim abhīṣṭaviyogaśokasaṃghādalam uddhartumupoṣaṇaṃ vrataṃ vā 
vibhavodbhavakāri bhūtale 'smin bhavabhīterapi sūdanaṃ ca puṃsaḥ // MatsP_81.1

paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt 
tava bhaktimatastathāpi vakṣye vratamindrāsuramānaveṣu guhyam // MatsP_81.2

puṇyamāśvayuje māsi viśokadvādaśīvratam 
daśamyāṃ laghubhugvidvān ārabhenniyamena tu // MatsP_81.3

udaṅmukhaḥ prāṅmukho vā dantadhāvanapūrvakam 
ekādaśyāṃ nirāhāraḥ samabhyarcya tu keśavam 
śriyaṃ vābhyarcya vidhivad bhokṣyāmi tvapare 'hani // MatsP_81.4

evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ 
snānaṃ sarvauṣadhaiḥ kuryāt pañcagavyajalena tu 
śuklamālyāmbaradharaḥ pūjayecchrīśamutpalaiḥ // MatsP_81.5

viśokāya namaḥ pādau jaṅghe ca varadāya vai 
śrīśāya jānunī tadvad ūrū ca jalaśāyine // MatsP_81.6

kandarpāya namo guhyaṃ mādhavāya namaḥ kaṭim 
dāmodarāyetyudaraṃ pārśve ca vipulāya vai // MatsP_81.7

nābhiṃ ca padmanābhāya hṛdayaṃ manmathāya vai 
śrīdharāya vibhorvakṣaḥ karau madhujite namaḥ // MatsP_81.8

cakriṇe vāmabāhuṃ ca dakṣiṇaṃ gadine namaḥ 
vaikuṇṭhāya namaḥ kaṇṭham āsyaṃ yajñamukhāya vai // MatsP_81.9

nāsāmaśokanidhaye vāsudevāya cākṣiṇī 
lalāṭaṃ vāmanāyeti haraye ca punarbhruvau // MatsP_81.10

alakānmādhavāyeti kirīṭaṃ viśvarūpiṇe 
namaḥ sarvātmane tadvac chira ityabhipūjayet // MatsP_81.11

evaṃ sampūjya govindaṃ phalamālyānulepanaiḥ 
tatastu maṇḍalaṃ kṛtvā sthaṇḍilaṃ kārayenmudā // MatsP_81.12

caturasraṃ samantācca ratnimātramudakplavam 
ślakṣṇaṃ hṛdyaṃ ca parito vapratrayasamāvṛtam // MatsP_81.13

aṅgulenocchritā vaprās tadvistārastu dvyaṅgulaḥ 
sthaṇḍilasyopariṣṭācca bhittiraṣṭāṅgulā bhavet // MatsP_81.14

nadīvālukayā śūrpe lakṣmyāḥ pratikṛtiṃ nyaset 
sthaṇḍile śūrpamāropya lakṣmīmityarcayedbudhaḥ // MatsP_81.15

namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai 
namaḥ puṣṭyai namastuṣṭyai vṛṣṭyai hṛṣṭyai namo namaḥ // MatsP_81.16

viśokā duḥkhanāśāya viśokā varadāstu me 
viśokā cāstu sampattyai viśokā sarvasiddhaye // MatsP_81.17

tataḥ śuklāmbaraiḥ śūrpaṃ veṣṭya sampūjayetphalaiḥ 
vastrairnānāvidhaistadvat suvarṇakamalena ca // MatsP_81.18

rajanīṣu ca sarvāsu pibeddarbhodakaṃ budhaḥ 
tatastu gītanṛtyādi kārayetsakalāṃ niśām // MatsP_81.19

yāmatraye vyatīte tu suptvāpyutthāya mānavaḥ 
abhigamya ca viprāṇāṃ mithunāni tadārcayet // MatsP_81.20

śaktitas trīṇi caikaṃ vā vastramālyānulepanaiḥ 
śayanasthāni pūjyāni namo 'stu jalaśāyine // MatsP_81.21

tatastu gītavādyena rātrau jāgaraṇe kṛte 
prabhāte ca tataḥ snānaṃ kṛtvā dāmpatyamarcayet // MatsP_81.22

bhojanaṃ ca yathāśaktyā vittaśāṭhyavivarjitaḥ 
bhuktvā śrutvā purāṇāni taddinaṃ cātivāhayet // MatsP_81.23

anena vidhinā sarvaṃ māsi māsi samācaret 
vratānte śayanaṃ dadyād guḍadhenusamanvitam 
sopadhānakaviśrāmaṃ sāstarāvaraṇaṃ śubham // MatsP_81.24

yathā na lakṣmīrdeveśa tvāṃ parityajya gacchati 
tathā surūpatārogyam aśokaścāstu me sadā // MatsP_81.25

yathā devena rahitā na lakṣmīrjāyate kvacit 
tathā viśokatā me 'stu bhaktiragryā ca keśave // MatsP_81.26

mantreṇānena śayanaṃ guḍadhenusamanvitam 
śūrpaṃ ca lakṣmyā sahitaṃ dātavyaṃ bhūtimicchatā // MatsP_81.27

utpalaṃ karavīraṃ ca bāṇamamlānakuṅkumam 
ketakī sinduvāraṃ ca mallikā gandhapāṭalā 
kadambaṃ kubjakaṃ jātiḥ śastānyetāni sarvadā // MatsP_81.28


matsya-purāṇa 82

guḍadhenuvidhānaṃ me samācakṣva jagatpate 
kiṃrūpaṃ kena mantreṇa dātavyaṃ tadihocyatām // MatsP_82.1

guḍadhenuvidhānasya yadrūpamiha yatphalam 
tadidānīṃ pravakṣyāmi sarvapāpavināśanam // MatsP_82.2

kṛṣṇājinaṃ caturhastaṃ prāggrīvaṃ vinyasedbhuvi 
gomayenānuliptāyāṃ darbhānāstīrya sarvataḥ // MatsP_82.3

laghveṇakājinaṃ tadvad vatsaṃ ca parikalpayet 
prāṅmukhīṃ kalpayeddhenum udakpādāṃ savatsakām // MatsP_82.4

uttamā guḍadhenuḥ syāt sadā bhāracatuṣṭayam 
vatsaṃ bhāreṇa kurvīta dvābhyāṃ vai madhyamā smṛtā // MatsP_82.5

ardhabhāreṇa vatsaḥ syāt kaniṣṭhā bhārakeṇa tu 
caturthāṃśena vatsaḥ syād gṛhavittānusārataḥ // MatsP_82.6

dhenuvatsau ghṛtāsyau ca sitasūkṣmāmbarāvṛtau 
śuktikarṇāvikṣupādau śucimuktāphalekṣaṇau // MatsP_82.7

sitasūtraśirālau tau sitakambalakambalau 
tāmragaṇḍakapṛṣṭhau tau sitacāmararomakau // MatsP_82.8

vidrumabhrūyugopetau navanītastanāvubhau 
kṣaumapucchau kāṃsyadohāv indranīlakatārakau // MatsP_82.9

suvarṇaśṛṅgābharaṇau rājataiḥ khurasaṃyutau 
nānāphalasamāyuktau ghrāṇagandhakaraṇḍakau 
ityevaṃ racayitvā tau dhūpadīpairathārcayet // MatsP_82.10

yā lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā 
dhenurūpeṇa sā devī mama śāntiṃ prayacchatu // MatsP_82.11

dehasthā yā ca rudrāṇī śaṃkarasya sadā priyā 
dhenurūpeṇa sā devī mama pāpaṃ vyapohatu // MatsP_82.12

viṣṇorvakṣasi yā lakṣmīḥ svāhā yā ca vibhāvasoḥ 
candrārkaśakraśaktiryā dhenurūpāstu sā śriye // MatsP_82.13

caturmukhasya yā lakṣmīr yā lakṣmīrdhanadasya ca 
lakṣmīryā lokapālānāṃ sā dhenurvaradāstu me // MatsP_82.14

svadhā yā pitṛmukhyāṇāṃ svāhā yajñabhujāṃ ca yā 
sarvapāpaharā dhenus tasmācchāntiṃ prayaccha me // MatsP_82.15

evamāmantrya tāṃ dhenuṃ brāhmaṇāya nivedayet 
vidhānametaddhenūnāṃ sarvāsām abhipaṭhyate // MatsP_82.16

yāstāḥ pāpavināśinyaḥ paṭhyante daśa dhenavaḥ 
tāsāṃ svarūpaṃ vakṣyāmi nāmāni ca narādhipa // MatsP_82.17

prathamā guḍadhenuḥ syād ghṛtadhenus tathāparā 
tiladhenustṛtīyā tu caturthī jalasaṃjñitā // MatsP_82.18

kṣīradhenuśca vikhyātā madhudhenustathā parā 
saptamī śarkarādhenur dadhidhenustathāṣṭamī 
rasadhenuśca navamī daśamī syāt svarūpataḥ // MatsP_82.19

kumbhāḥ syurdravadhenūnām itarāsāṃ tu rāśayaḥ 
suvarṇadhenumapyatra kecidicchanti bhānavaḥ // MatsP_82.20

navanītena ratnaiśca tathānye tu maharṣayaḥ 
etadevaṃvidhānaṃ syāt ta evopaskarāḥ smṛtāḥ // MatsP_82.21

mantrāvāhanasaṃyuktāḥ sadā parvaṇi parvaṇi 
yathāśraddhaṃ pradātavyā bhuktimuktiphalapradāḥ // MatsP_82.22

guḍadhenuprasaṅgena sarvāstāvanmayoditāḥ 
aśeṣayajñaphaladāḥ sarvāḥ pāpaharāḥ śubhāḥ // MatsP_82.23

vratānāmuttamaṃ yasmād viśokadvādaśīvratam 
tadaṅgatvena caivātra guḍadhenuḥ praśasyate // MatsP_82.24

ayane viṣuve puṇye vyatīpāte 'thavā punaḥ 
guḍadhenvādayo deyās tūparāgādiparvasu // MatsP_82.25

viśokadvādaśī caiṣā puṇyā pāpaharā śubhā 
yāmupoṣya naro yāti tadviṣṇoḥ paramaṃ padam // MatsP_82.26

iha loke ca saubhāgyam āyurārogyameva ca 
vaiṣṇavaṃ puramāpnoti maraṇe ca smaranharim // MatsP_82.27

navārbudasahasrāṇi daśa cāṣṭau ca dharmavit 
na śokaduḥkhadaurgatyaṃ tasya saṃjāyate nṛpa // MatsP_82.28

nārī vā kurute yā tu viśokadvādaśīvratam 
nṛtyagītaparā nityaṃ sāpi tatphalamāpnuyāt // MatsP_82.29

tasmādagre harernityam anantaṃ gītavādanam 
kartavyaṃ bhūtikāmena bhaktyā tu parayā nṛpa // MatsP_82.30

iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅ madhumuranarakārer arcanaṃ yaśca paśyet 
matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam // MatsP_82.31


matsya-purāṇa 83

bhagavañchrotumicchāmi dānamāhātmyamuttamam 
yadakṣayaṃ pare loke devarṣigaṇapūjitam // MatsP_83.1

meroḥ pradānaṃ vakṣyāmi daśadhā munipuṃgava 
yatpradānānnaro lokān āpnoti surapūjitān // MatsP_83.2

purāṇeṣu ca vedeṣu yajñeṣvāyataneṣu ca 
na tatphalamadhīteṣu kṛteṣviha yadaśnute // MatsP_83.3

tasmādvidhānaṃ vakṣyāmi parvatānāmanukramāt 
prathamo dhānyaśailaḥ syād dvitīyo lavaṇācalaḥ // MatsP_83.4

guḍācalastṛtīyastu caturtho hemaparvataḥ 
pañcamastilaśailaḥ syāt ṣaṣṭhaḥ kārpāsaparvataḥ // MatsP_83.5

saptamo ghṛtaśailaśca ratnaśailastathāṣṭamaḥ 
rājato navamastadvad daśamaḥ śarkarācalaḥ // MatsP_83.6

vakṣye vidhānameteṣāṃ yathāvadanupūrvaśaḥ 
ayane viṣuve puṇye vyatīpāte dinakṣaye // MatsP_83.7

śuklapakṣe tṛtīyāyām uparāge śaśikṣaye 
vivāhotsavayajñeṣu dvādaśyāmatha vā punaḥ // MatsP_83.8

śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe vā vidhānataḥ 
dhānyaśailādayo deyā yathāśāstraṃ vijānatā // MatsP_83.9

tīrtheṣvāyatane vāpi goṣṭhe vā bhavanāṅgaṇe 
maṇḍapaṃ kārayedbhaktyā caturasramudaṅmukham 
prāgudakpravaṇaṃ tadvat prāṅmukhaṃ ca vidhānataḥ // MatsP_83.10

gomayenānuliptāyāṃ bhūmāvāstīrya vai kuśān 
tanmadhye parvataṃ kuryād viṣkambhaparvatānvitam // MatsP_83.11

dhānyadroṇasahasreṇa bhavedgiririhottamaḥ 
madhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāt tribhiḥ śataiḥ // MatsP_83.12

merurmahāvrīhimayastu madhye suvarṇavṛkṣatrayasaṃyutaḥ syāt 
pūrveṇa muktāphalavajrayukto yāgyena gomedakapuṣparāgaiḥ // MatsP_83.13

paścācca gārutmatanīlaratnaiḥ saumyena vaidūryasarojarāgaiḥ 
śrīkhaṇḍakhaṇḍairabhitaḥ pravālair latānvitaḥ śuktiśilātalaḥ syāt // MatsP_83.14

brahmātha viṣṇurbhagavānpurārir divākaro 'pyatra hiraṇmayaḥ syāt 
mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ // MatsP_83.15

catvāri śṛṅgāṇi ca rājatāni nitambabhāgeṣvapi rājataḥ syāt 
tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu // MatsP_83.16

śuklāmbarāṇyambudharāvalī syāt pūrveṇa pītāni ca dakṣiṇena 
vāsāṃsi paścādatha karburāṇi raktāni caivottarato ghanālī // MatsP_83.17

raupyānmahendrapramukhāṃs tathāṣṭau saṃsthāpya lokādhipatīnkrameṇa 
nānāphalālī ca samantataḥ syān manoramaṃ mālyavilepanaṃ ca // MatsP_83.18

vitānakaṃ copari pañcavarṇam amlānapuṣpābharaṇaṃ sitaṃ ca 
itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa // MatsP_83.19

turīyabhāgeṇa caturdiśaṃ ca saṃsthāpayetpuṣpavilepanāḍhyān 
pūrveṇa mandaramanekaphalāvalībhir yuktaṃ yavaiḥ kanakabhadrakadambacihnaiḥ // MatsP_83.20

kāmena kāñcanamayena virājamānam ākārayetkusumavastravilepanāḍhyam 
kṣīrāruṇodasarasātha vanena caivaṃ raupyeṇa śaktighaṭitena virājamānam // MatsP_83.21

yāmyena gandhamadanaśca niveśanīyo godhūmasaṃcayamayaḥ kaladhautayuktaḥ 
haimena yajñapatinā ghṛtamānasena vastraiśca rājatavanena ca saṃyutaḥ syāt // MatsP_83.22

paścāt tilācalam anekasugandhipuṣpasauvarṇapippalahiraṇmayahaṃsayuktam 
ākārayedrajatapuṣpavanena tadvad vastrānvitaṃ dadhisitodasaras tathāgre // MatsP_83.23

saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram 
puṣpaiśca hemavaṭapādapaśekharaṃ tam ākārayet kanakadhenuvirājamānam // MatsP_83.24

mākṣīkabhadrasarasātha vanena tadvad raupyeṇa bhāsvaravatā ca yutaṃ vidhāya 
homaścaturbhiratha vedapurāṇavidbhir dāntair anindyacaritākṛtibhirdvijendraiḥ // MatsP_83.25

pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca 
rātrau ca jāgaramanuddhatagītatūryair āvāhanaṃ ca kathayāmi śiloccayānām // MatsP_83.26

tvaṃ sarvadevagaṇadhāmanidhe viruddham asmadgṛheṣvamaraparvata nāśayāśu 
kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi // MatsP_83.27

tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ 
mūrtāmūrtātparaṃ bījam ataḥ pāhi sanātana // MatsP_83.28

yasmāttvaṃ lokapālānāṃ viśvamūrteśca mandiram 
rudrādityavasūnāṃ ca tasmācchāntiṃ prayaccha me // MatsP_83.29

yasmādaśūnyamamarair nārībhiśca śivena ca 
tasmānmām uddharāśeṣaduḥkhasaṃsārasāgarāt // MatsP_83.30

evamabhyarcya taṃ meruṃ mandaraṃ cābhipūjayet 
yasmāccaitrarathena tvaṃ bhadrāśvena ca varṣataḥ // MatsP_83.31

śobhase mandara kṣipram atastuṣṭikaro bhava 
yasmāccūḍāmaṇirjambūdvīpe tvaṃ gandhamādana // MatsP_83.32

gandharvavanaśobhāvān ataḥ kīrtirdṛḍhāstu me 
yasmāttvaṃ ketumālena vaibhrājena vanena ca // MatsP_83.33

hiraṇmayāśvatthaśirās tasmātpuṣṭirdhruvāstu me 
uttaraiḥ kurubhiryasmāt sāvitreṇa vanena ca // MatsP_83.34

supārśva rājase nityam ataḥ śrīrakṣayāstu me 
evamāmantrya tānsarvān prabhāte vimale punaḥ // MatsP_83.35

snātvātha gurave dadyān madhyamaṃ parvatottamam 
viṣkambhaparvatāndadyād ṛtvigbhyaḥ kramaśo mune // MatsP_83.36

gāśca dadyāccaturviṃśat yathavā daśa nārada 
nava sapta tathāṣṭau vā pañca dadyād aśaktimān // MatsP_83.37

ekāpi gurave deyā kapilā ca payasvinī 
parvatānāmaśeṣāṇām eṣa eva vidhiḥ smṛtaḥ // MatsP_83.38

ta eva pūjane mantrās ta evopaskarā matāḥ 
grahāṇāṃ lokapālānāṃ brahmādīnāṃ ca sarvadā // MatsP_83.39

svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate 
upavāsī bhavennityam aśakte naktamiṣyate // MatsP_83.40

vidhānaṃ sarvaśailānāṃ kramaśaḥ śṛṇu nārada 
dānakāle ca ye mantrāḥ parvateṣu ca yatphalam // MatsP_83.41

annaṃ brahma yataḥ proktam anne prāṇāḥ pratiṣṭhitāḥ 
annādbhavanti bhūtāni jagadannena vartate // MatsP_83.42

annameva tato lakṣmīr annameva janārdanaḥ 
dhānyaparvatarūpeṇa pāhi tasmānnagottama // MatsP_83.43

anena vidhinā yastu dadyāddhānyamayaṃ girim 
manvantaraśataṃ sāgraṃ devaloke mahīyate // MatsP_83.44

apsarogaṇagandharvair ākīrṇena virājatā 
vimānena divaḥ pṛṣṭham āyāti sma niṣevita 
dharmakṣaye rājarājyam āpnotīha na saṃśayaḥ // MatsP_83.45


matsya-purāṇa 84

athātaḥ sampravakṣyāmi lavaṇācalamuttamam 
yatpradānānnaro lokān āpnoti śivasaṃyutān // MatsP_84.1

uttamaḥ ṣoḍaśadroṇaiḥ kartavyo lavaṇācalaḥ 
madhyamaḥ syāttadardhena caturbhiradhamaḥ smṛtaḥ // MatsP_84.2

vittahīno yathāśaktyā droṇādūrdhvaṃ tu kārayet 
caturthāṃśena viṣkambhaparvatānkārayetpṛthak // MatsP_84.3

vidhānaṃ pūrvavatkuryād brahmādīnāṃ ca sarvadā 
tadvaddhemamayānsarvāṃl lokapālānniveśayet // MatsP_84.4

sarāṃsi kāmadevādīṃs tadvadatrāpi kārayet 
kuryājjāgaraṇaṃ cāpi dānamantrānnibodhata // MatsP_84.5

saubhāgyasaraḥ sambhūto yato 'yaṃ lavaṇo rasaḥ 
taddānakartṛkatvena tvaṃ māṃ pāhi nagottama // MatsP_84.6

yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā 
priyaṃ ca śivayornityaṃ tasmācchāntiṃ prayaccha me // MatsP_84.7

viṣṇudehasamudbhūtaṃ yasmādārogyavardhanam 
tasmātparvatarūpeṇa pāhi saṃsārasāgarāt // MatsP_84.8

anena vidhinā yastu dadyāllavaṇaparvatam 
umāloke vasetkalpaṃ tato yāti parāṃ gatim // MatsP_84.9


matsya-purāṇa 85

ataḥ paraṃ pravakṣyāmi guḍaparvatamuttamam 
yatpradānānnaraḥ svargam āpnoti surapūjitam // MatsP_85.1

uttamo daśabhirbhārair madhyamaḥ pañcabhirmataḥ 
tribhirbhāraiḥ kaniṣṭhaḥ syāt tadardhenālpavittavān // MatsP_85.2

tadvadāmantraṇaṃ pūjāṃ hemavṛkṣasurārcanam 
viṣkambhaparvatāṃstadvat sarāṃsi vanadevatāḥ // MatsP_85.3

homajāgaraṇaṃ tadval lokapālādhivāsanam 
dhānyaparvatavat kuryād imaṃ mantramudīrayet // MatsP_85.4

yathā deveṣu viśvātmā pravaro 'yaṃ janārdanaḥ 
sāmavedastu vedānāṃ mahādevastu yoginām // MatsP_85.5

praṇavaḥ sarvamantrāṇāṃ nārīṇāṃ pārvatī yathā 
tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ // MatsP_85.6

mama tasmātparāṃ lakṣmīṃ guḍaparvata dehi vai 
yasmātsaubhāgyadāyinyā bhrātā tvaṃ guḍaparvata 
nivāsaścāpi pārvatyās tasmācchāntiṃ prayaccha me // MatsP_85.7

anena vidhinā yastu dadyādguḍamayaṃ girim 
pūjyamānaḥ sa gandharvair gaurīloke mahīyate // MatsP_85.8

tataḥ kalpaśatānte tu saptadvīpādhipo bhavet 
āyurārogyasampannaḥ śatrubhiścāparājitaḥ // MatsP_85.9


matsya-purāṇa 86

atha pāpaharaṃ vakṣye suvarṇācalamuttamam 
yasya pradānādbhavanaṃ vairiñcaṃ yāti mānavaḥ // MatsP_86.1

uttamaḥ palasāhasro madhyamaḥ pañcabhiḥ śataiḥ 
tadardhenādhamastadvad alpavitto 'pi śaktitaḥ 
dadyādekapalādūrdhvaṃ yathāśaktyā vimatsaraḥ // MatsP_86.2

dhānyaparvatavatsarvaṃ vidadhyānmunipuṃgava 
viṣkambhaśailāstadvacca ṛtvigbhyaḥ pratipādayet // MatsP_86.3

namaste brahmabījāya brahmagarbhāya te namaḥ 
yasmādanantaphaladas tasmātpāhi śiloccaya // MatsP_86.4

yasmādagnerapatyaṃ tvaṃ yasmātpuṇyaṃ jagatpate 
hemaparvatarūpeṇa tasmātpāhi nagottama // MatsP_86.5

anena vidhinā yastu dadyātkanakaparvatam 
sa yāti paramaṃ brahmalokamānandakārakam 
tatra kalpaśataṃ tiṣṭhet tato yāti parāṃ gatim // MatsP_86.6


matsya-purāṇa 87

ataḥ paraṃ pravakṣyāmi tilaśailaṃ vidhānataḥ 
yatpradānānnaro yāti viṣṇulokaṃ sanātanam // MatsP_87.1

uttamo daśabhir droṇair madhyamaḥ pañcabhiḥ smṛtaḥ 
tribhiḥ kaniṣṭho viprendra tilaśailaḥ prakīrtitaḥ // MatsP_87.2

pūrvavaccāparānsarvān viṣkambhānabhito girīn 
dānamantrān pravakṣyāmi yathāvanmunipuṃgava // MatsP_87.3

yasmānmadhuvadhe viṣṇor dehasvedasamudbhavāḥ 
tilāḥ kuśāśca māṣāśca tasmācchāntyai bhavatviha // MatsP_87.4

havye kavye ca yasmācca tilā evābhirakṣaṇam 
bhavāduddhara śailendra tilācala namo 'stu te // MatsP_87.5

ityāmantrya ca yo dadyāt tilācalamanuttamam 
sa vaiṣṇavaṃ padaṃ yāti punarāvṛttidurlabham // MatsP_87.6

dīrghāyuṣyaṃ samāpnoti putrapautraiśca modate 
pitṛbhirdevagandharvaiḥ pūjyamāno divaṃ vrajet // MatsP_87.7


matsya-purāṇa 88

athātaḥ sampravakṣyāmi kārpāsācalamuttamam 
yatpradānānnaro nityam āpnoti paramaṃ padam // MatsP_88.1

kārpāsaparvatas tadvad viṃśadbhārair ihottamaḥ 
daśabhirmadhyamaḥ proktaḥ pañcabhistvadhamaḥ smṛtaḥ 
bhāreṇālpadhano dadyād vittaśāṭhyavivarjitaḥ // MatsP_88.2

dhānyaparvatavatsarvam āsādya munipuṃgava 
prabhātāyāṃ tu śarvaryāṃ dadyādidamudīrayet // MatsP_88.3

tvamevāvaraṇaṃ yasmāl lokānāmiha sarvadā 
kārpāsādre namastubhyam aghaughadhvaṃsano bhava // MatsP_88.4

iti kārpāsaśailendraṃ yo dadyāccharvasaṃnidhau 
rudraloke vasetkalpaṃ tato rājā bhavediha // MatsP_88.5


matsya-purāṇa 89

ataḥ paraṃ pravakṣyāmi ghṛtācalamanuttamam 
tejo 'mṛtamayaṃ divyaṃ mahāpātakanāśanam // MatsP_89.1

viṃśatyā ghṛtakumbhānām uttamaḥ syādghṛtācalaḥ 
daśabhirmadhyamaḥ proktaḥ pañcabhistvadhamaḥ smṛtaḥ // MatsP_89.2

alpavitto 'pi yaḥ kuryād dvābhyāmiha vidhānataḥ 
viṣkambhaparvatāṃstadvac caturbhāgeṇa kalpayet // MatsP_89.3

śālitaṇḍulapātrāṇi kumbhopari niveśayet 
kārayetsaṃhatānuccān yathāśobhaṃ vidhānataḥ // MatsP_89.4

veṣṭayecchuklavāsobhir ikṣudaṇḍaphalādikaiḥ 
dhānyaparvatavaccheṣaṃ vidhānamiha paṭhyate // MatsP_89.5

adhivāsanapūrvaṃ ca tadvaddhomasurārcanam 
prabhātāyāṃ tu śarvaryāṃ gurave taṃ nivedayet 
viṣkambhaparvatāṃstadvad ṛtvigbhyaḥ śāntamānasaḥ // MatsP_89.6

saṃyogādghṛtamutpannaṃ yasmādamṛtatejasoḥ 
tasmāddhṛtārcirviśvātmā prīyatāmatra śaṃkaraḥ // MatsP_89.7

yasmāttejomayaṃ brahma ghṛte tadviddhyavasthitam 
ghṛtaparvatarūpeṇa tasmāttvaṃ pāhi no 'niśam // MatsP_89.8

anena vidhinā dadyād ghṛtācalamanuttamam 
mahāpātakayukto 'pi lokamāpnoti śāṃkaram // MatsP_89.9

haṃsasārasayuktena kiṅkiṇījālamālinā 
vimānenāpsarobhiśca siddhavidyādharair vṛtaḥ 
viharetpitṛbhiḥ sārdhaṃ yāvadābhūtasaṃplavam // MatsP_89.10


matsya-purāṇa 90

ataḥ paraṃ pravakṣyāmi ratnācalamanuttamam 
muktāphalasahasreṇa parvataḥ syādanuttamaḥ // MatsP_90.1

madhyamaḥ pañcaśatikas triśatenādhamaḥ smṛtaḥ 
caturthāṃśena viṣkambhaparvatāḥ syuḥ samantataḥ // MatsP_90.2

pūrveṇa vajragomedair dakṣiṇenendranīlakaiḥ 
padmarāgayutaḥ kāryo vidvadbhirgandhamādanaḥ // MatsP_90.3

vaidūryavidrumaiḥ paścāt sammiśro vimalācalaḥ 
padmarāgaiḥ sasauvarṇair uttareṇa ca vinyaset // MatsP_90.4

dhānyaparvatavatsarvam atrāpi parikalpayet 
tadvadāvāhanaṃ kuryād vṛkṣāndevāṃśca kāñcanān // MatsP_90.5

pūjayetpuṣpagandhādyaiḥ prabhāte ca vimatsaraḥ 
pūrvavadguruṛtvigbhya imānmantrānudīrayet // MatsP_90.6

yadā devagaṇāḥ sarve sarvaratneṣvavasthitāḥ 
tvaṃ ca ratnamayo nityaṃ namaste 'stu sadācala // MatsP_90.7

yasmādratnapradānena tuṣṭiṃ prakurute hariḥ 
sadā ratnapradānena tasmānnaḥ pāhi parvata // MatsP_90.8

anena vidhinā yastu dadyādratnamayaṃ girim 
sa yāti viṣṇusālokyam amareśvarapūjitaḥ // MatsP_90.9

yāvatkalpaśataṃ sāgraṃ vasecceha narādhipa 
rūpārogyaguṇopetaḥ saptadvīpādhipo bhavet // MatsP_90.10

brahmahatyādikaṃ kiṃcid yadatrāmutra vā kṛtam 
tatsarvaṃ nāśamāyāti girirvajrahato yathā // MatsP_90.11


matsya-purāṇa 91

ataḥ paraṃ pravakṣyāmi raupyācalamanuttamam 
yatpradānānnaro yāti somalokamanuttamam // MatsP_91.1

daśabhiḥ palasāhasrair uttamo rajatācalaḥ 
pañcabhirmadhyamaḥ proktas tadardhenādhamaḥ smṛtaḥ // MatsP_91.2

aśakto viṃśaterūrdhvaṃ kārayecchaktitastadā 
viṣkambhaparvatāṃstadvat turīyāṃśena kalpayet // MatsP_91.3

pūrvavadrājatānkurvan mandarādīnvidhānataḥ 
kaladhautamayāṃstadval lokeśānarcayedbudhaḥ // MatsP_91.4

brahmaviṣṇvarkavānkāryo nitambo 'tra hiraṇmayaḥ 
rājataṃ syādyadanyeṣāṃ sarvaṃ tadiha kāñcanam // MatsP_91.5

śeṣaṃ tu pūrvavatkuryād dhomajāgaraṇādikam 
dadyāttataḥ prabhāte tu gurave raupyaparvatam // MatsP_91.6

viṣkambhaśailānṛtvigbhyaḥ pūjyavastravibhūṣaṇaiḥ 
imaṃ mantraṃ paṭhandadyād darbhapāṇirvimatsaraḥ // MatsP_91.7

pitṝṇāṃ vallabho yasmād dharīndrāṇāṃ śivasya ca 
pāhi rājata tasmāttvaṃ śokasaṃsārasāgarāt // MatsP_91.8

itthaṃ nivedya yo dadyād rajatācalamuttamam 
gavāmayutadānasya phalaṃ prāpnoti mānavaḥ // MatsP_91.9

somaloke sa gandharvaiḥ kiṃnarāpsarasāṃ gaṇaiḥ 
pūjyamāno vasedvidvān yāvadābhūtasaṃplavam // MatsP_91.10


matsya-purāṇa 92

athātaḥ sampravakṣyāmi śarkarāśailamuttamam 
yasya pradānādviṣṇvarkarudrāstuṣyanti sarvadā // MatsP_92.1

aṣṭābhiḥ śarkarābhārair uttamaḥ syānmahācalaḥ 
caturbhirmadhyamaḥ prokto bhārābhyāmadhamaḥ smṛtaḥ // MatsP_92.2

bhāreṇa vārdhabhāreṇa kuryādyaḥ svalpavittavān 
viṣkambhaparvatānkuryāt turīyāṃśena mānavaḥ // MatsP_92.3

dhānyaparvatavatsarvam āsādyāmarasaṃyutam 
merorupari tadvacca sthāpyaṃ hematarutrayam // MatsP_92.4

mandāraḥ pārijātaśca tṛtīyaḥ kalpapādapaḥ 
etadvṛkṣatrayaṃ mūrdhni sarveṣvapi niyojayet // MatsP_92.5

haricandanasaṃtānau pūrvapaścimabhāgayoḥ 
niveśyau sarvaśaileṣu viśeṣāccharkarācale // MatsP_92.6

mandare kāmadevastu pratyagvaktraḥ sadā bhavet 
gandhamādanaśṛṅge tu dhanadaḥ syādudaṅmukhaḥ // MatsP_92.7

prāṅmukho vedamūrtistu haṃsaḥ syādvipulācale 
haimī supārśve surabhir dakṣiṇābhimukhī bhavet // MatsP_92.8

dhānyaparvatavatsarvam āvāhanavidhānakam 
kṛtvā tu gurave dadyān madhyamaṃ parvatottamam 
ṛtvigbhyaś caturaḥ śailān imānmantrānudīrayan // MatsP_92.9

saubhāgyāmṛtasāro 'yaṃ parvataḥ śarkarāyutaḥ 
tasmādānandakārī tvaṃ bhava śailendra sarvadā // MatsP_92.10

amṛtaṃ pibatāṃ ye tu nipeturbhuvi śīkarāḥ 
devānāṃ tatsamutthastvaṃ pāhi naḥ śarkarācala // MatsP_92.11

manobhavadhanurmadhyād udbhūtā śarkarā yataḥ 
tanmayo 'si mahāśaila pāhi saṃsārasāgarāt // MatsP_92.12

yo dadyāccharkarāśailam anena vidhinā naraḥ 
sarvapāpair vinirmuktaḥ sa yāti paramaṃ padam // MatsP_92.13

candratārārkasaṃkāśam adhiruhyānujīvibhiḥ 
sahaiva yānamātiṣṭhet tatra viṣṇupracoditaḥ // MatsP_92.14

tataḥ kalpaśatānte tu saptadvīpādhipo bhavet 
āyurārogyasampanno yāvajjanmārbudatrayam // MatsP_92.15

bhojanaṃ śaktitaḥ kuryāt sarvaśaileṣvamatsaraḥ 
sarvatrākṣāralavaṇam aśnīyāttadanujñayā 
parvatopaskarānsarvān prāpayedbrāhmaṇālayam // MatsP_92.16

āsītpurā bṛhatkalpe dharmamūrtirjanādhipaḥ 
suhṛcchakrasya nihatā yena daityāḥ sahasraśaḥ // MatsP_92.17

somasūryādayo yasya tejasā vigataprabhāḥ 
bhavanti śataśo yena śatravaścāparājitāḥ 
yathecchārūpadhārī ca manuṣyo 'pyaparājitaḥ // MatsP_92.18

tasya bhānumatī nāma bhāryā trailokyasundarī 
lakṣmīvad divyarūpeṇa nirjitāmarasundarī // MatsP_92.19

rājñastasyāgryamahiṣī prāṇebhyo 'pi garīyasī 
daśanārīsahasrāṇāṃ madhye śrīriva rājate // MatsP_92.20

nṛpakoṭisahasreṇa na kadācitsa mucyate 
kadācidāsthānagataḥ papraccha sa purodhasam 
vismayenāvṛto rājā vasiṣṭhamṛṣisattamam // MatsP_92.21

bhagavankena dharmeṇa mama lakṣmīranuttamā 
kasmācca vipulaṃ tejo maccharīre sadottamam // MatsP_92.22

purā līlāvatī nāma veśyā śivaparāyaṇā 
tayā dattaścaturdaśyāṃ gurave lavaṇācalaḥ 
hemavṛkṣādibhiḥ sārdhaṃ yathāvadvidhipūrvakam // MatsP_92.23

śūdraḥ suvarṇakāraśca nāmnā śauṇḍo 'bhavattadā 
bhṛtyo līlāvatīgehe tena hemnā vinirmitāḥ // MatsP_92.24

taravaḥ suramukhyāśca śraddhāyuktena pārthiva 
atirūpeṇa sampannā ghaṭayitvā vinā bhṛtim 
dharmakāryamiti jñātvā na gṛhṇāti kathaṃcana // MatsP_92.25

ujjvālitāśca tatpatnyā sauvarṇāmarapādapāḥ 
līlāvatī gireḥ pārśve paricaryāṃ ca pārthiva // MatsP_92.26

kṛtvā tābhyām aśāṭhyena guruśuśrūṣaṇādikam 
sā ca līlāvatī veśyākālena mahatāpi ca // MatsP_92.27

kāladharmamanuprāptā karmayogeṇa nārada 
sarvapāpavinirmuktā jagāma śivamandiram // MatsP_92.28

yo 'sau suvarṇakārastu daridro 'pyatisattvavān 
na maulyamādādveśyātaḥ sa bhavāniha sāmpratam // MatsP_92.29

saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ 
yayā suvarṇakārasya taravo hemanirmitāḥ 
samyagujjvālitāḥ patnyā seyaṃ bhānumatī tava // MatsP_92.30

ujjvālanādujjvalarupamasyāḥ saṃjātamasminbhuvanādhipatyam 
yasmātkṛtaṃ tatparikarma rātrāv anuddhatābhyāṃ lavaṇācalasya // MatsP_92.31

tasmācca lokeṣvaparājitatvam ārogyasaubhāgyayutā ca lakṣmīḥ 
tasmāttvamapyatra vidhānapūrvaṃ dhānyācalādīndaśadhā kuruṣva // MatsP_92.32

tatheti satkṛtya sa dharmamūrtir vaco vasiṣṭhasya dadau ca sarvān 
dhānyācaladīñchataśo murārer lokaṃ jagāmāmarapūjyamānaḥ // MatsP_92.33

paśyedapīmānadhano 'tibhaktyā spṛśenmanuṣyairapi dīyamānān 
śṛṇoti bhaktyātha matiṃ dadāti vikalmaṣaḥ so 'pi divaṃ prayāti // MatsP_92.34

duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ 
yaḥ kuryātkimu munipuṃgaveha samyak śāntātmā sakalagirīndrasampradānam // MatsP_92.35


matsya-purāṇa 93

vaiśampāyanam āsīnam apṛcchacchaunakaḥ purā 
sarvakāmāptaye nityaṃ kathaṃ śāntikapauṣṭikam // MatsP_93.1

śrīkāmaḥ śāntikāmo vā grahayajñaṃ samārabhet 
vṛddhyāyuḥ puṣṭikāmo vā tathaivābhicaranpunaḥ 
yena brahmanvidhānena tanme nigadataḥ śṛṇu // MatsP_93.2

sarvaśāstrāṇyanukramya saṃkṣipya granthavistaram 
grahaśāntiṃ pravakṣyāmi purāṇaśruticoditām // MatsP_93.3

puṇye 'hni viprakathite kṛtvā brāhmaṇavācanam 
grahāngrahādhidevāṃśca sthāpya homaṃ samārabhet // MatsP_93.4

grahayajñastridhā proktaḥ purāṇaśrutikovidaiḥ 
prathamo 'yutahomaḥ syāl lakṣahomastataḥ param // MatsP_93.5

tṛtīyaḥ koṭihomastu sarvakāmaphalapradaḥ 
ayutenāhutīnāṃ ca navagrahamakhaḥ smṛtaḥ // MatsP_93.6

tasya tāvadvidhiṃ vakṣye purāṇaśrutibhāṣitam 
gartasyottarapūrveṇa vitastidvayavistṛtām // MatsP_93.7

vapradvayāvṛtāṃ vediṃ vitastyucchrāyasaṃmitām 
saṃsthāpanāya devānāṃ caturasrāmudaṅmukhām // MatsP_93.8

agnipraṇayanaṃ kṛtvā tasyāmāvāhayetsurān 
devatānāṃ tataḥ sthāpyā viṃśatirdvādaśādhikā // MatsP_93.9

sūryaḥ somastathā bhaumo budhajīvasitārkajāḥ 
rāhuḥ keturiti proktā grahā lokahitāvahāḥ // MatsP_93.10

madhye tu bhāskaraṃ vidyāl lohitaṃ dakṣiṇena tu 
uttareṇa guruṃ vidyād budhaṃ pūrvottareṇa tu // MatsP_93.11

pūrveṇa bhārgavaṃ vidyāt somaṃ dakṣiṇapūrvake 
paścimena śaniṃ vidyād rāhuṃ paścimadakṣiṇe 
paścimottarataḥ ketuṃ sthāpayecchuklataṇḍulaiḥ // MatsP_93.12

bhāskarasyeśvaraṃ vidyād umāṃ ca śaśinastathā 
skandamaṅgārakasyāpi budhasya ca tathā harim // MatsP_93.13

brahmāṇaṃ ca gurorvidyāc chukrasyāpi śacīpatim 
śanaiścarasya tu yamaṃ rāhoḥ kālaṃ tathaiva ca // MatsP_93.14

ketorvai citraguptaṃ ca sarveṣāmadhidevatāḥ 
agnirāpaḥ kṣitirviṣṇur indra aindrī ca devatāḥ // MatsP_93.15

prajāpatiśca sarpāśca brahmā pratyadhidevatāḥ 
vināyakaṃ tathā durgāṃ vāyurākāśameva ca 
āvāhayedvyāhṛtibhis tathaivāśvikumārakau // MatsP_93.16

saṃsmaredraktamādityam aṅgārakasamanvitam 
somaśukrau tathā śveto budhajīvau ca piṅgalau 
mandarāhū tathā kṛṣṇau dhūmraṃ ketugaṇaṃ viduḥ // MatsP_93.17

grahavarṇāni deyāni vāsāṃsi kusumāni ca 
dhūpāmodo 'tra surabhir upariṣṭād vitānikam 
śobhanaṃ sthāpayetprājñaḥ phalapuṣpasamanvitam // MatsP_93.18

guḍaudanaṃ raverdadyāt somāya ghṛtapāyasam 
aṅgārakāya saṃyāvaṃ budhāya kṣīraṣaṣṭike // MatsP_93.19

dadhyodanaṃ ca jīvāya śakrāya ca ghṛtaudanam 
śanaiścarāya kṛsarām ajāmāṃsaṃ ca rāhave 
citraudanaṃ ca ketubhyaḥ sarvabhakṣyairathārcayet // MatsP_93.20

prāguttareṇa tasmācca dadhyakṣatavibhūṣitam 
cūtapallavasaṃchannaṃ phalavastrayugānvitam // MatsP_93.21

pañcaratnasamāyuktaṃ pañcabhaṅgasamanvitam 
sthāpayedavraṇaṃ kumbhaṃ varuṇaṃ tatra vinyaset // MatsP_93.22

gaṅgādyāḥ saritaḥ sarvāḥ samudrāṃśca sarāṃsi ca 
gajāśvarathyāvalmīkasaṃgamāddhradagokulāt // MatsP_93.23

mṛdamānīya viprendra sarvauṣadhijalānvitām 
snānārthaṃ vinyasettatra yajamānasya dharmavit // MatsP_93.24

sarve samudrāḥ saritaḥ sarāṃsi ca nadāstathā 
āyāntu yajamānasya duritakṣayakārakāḥ // MatsP_93.25

evamāvāhayedetān amarānmunisattama 
homaṃ samārabhetsarpir yavavrīhitilādinā // MatsP_93.26

arkaḥ palāśakhadirāv apāmārgo 'tha pippalaḥ 
audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt // MatsP_93.27

ekaikasyāṣṭakaśatam aṣṭaviṃśatireva vā 
hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitāḥ // MatsP_93.28

prādeśamātrā aśiphā aśākhā apalāśinīḥ 
samidhaḥ kalpayetprājñaḥ sarvakarmasu sarvadā // MatsP_93.29

devānāmapi sarveṣām upāṃśu paramārthavit 
svena svenaiva mantreṇa hotavyāḥ samidhaḥ pṛthak // MatsP_93.30

hotavyaṃ ca ghṛtābhyaktaṃ carubhakṣādikaṃ punaḥ 
mantrairdaśāhutīrhutvā homaṃ vyāhṛtibhistataḥ // MatsP_93.31

udaṅmukhāḥ prāṅmukhā vā kuryurbrāhmaṇapuṃgavāḥ 
mantravantaśca kartavyāś caravaḥ pratidaivatam // MatsP_93.32

hutvā ca tāṃścarūnsamyak tato homaṃ samācaret 
ākṛṣṇeti ca sūryāya homaḥ kāryo dvijanmanā // MatsP_93.33

āpyāyasveti somāya mantreṇa juhuyātpunaḥ 
agnirmūrdhā divo mantra iti bhaumāya kīrtayet // MatsP_93.34

agne vivasvaduṣasa iti somasutāya vai 
bṛhaspate paridīyā ratheneti gurormataḥ // MatsP_93.35

śukraṃ te anyaditi ca śukrasyāpi nigadyate 
śanaiścarāyeti punaḥ śaṃ no devīti homayet // MatsP_93.36

kayā naścitra ābhuvad iti rāhorudāhṛtaḥ 
ketuṃ kṛṇvann api brūyāt ketūnāmapi śāntaye // MatsP_93.37

ā vo rājeti rudrasya balihomaṃ samācaret 
āpo hi ṣṭhetyumāyāstu syoneti svāminastathā // MatsP_93.38

viṣṇoridaṃ viṣṇuriti tamīśeti svayambhuvaḥ 
indram iddevatāteti indrāya juhuyāttataḥ // MatsP_93.39

tathā yamasya cāyaṃ gaur iti homaḥ prakīrtitaḥ 
kālasya brahma jajñānam iti mantraḥ praśasyate // MatsP_93.40

citraguptasya cājñātam iti mantravido viduḥ 
agniṃ dūtaṃ vṛṇīmaha iti vahnerudāhṛtaḥ // MatsP_93.41

ud uttamaṃ varuṇamity apāṃ mantraḥ prakīrtitaḥ 
bhūmeḥ pṛthivyantarikṣam iti vedeṣu paṭhyate // MatsP_93.42

sahasraśīrṣā puruṣa iti viṣṇorudāhṛtaḥ 
indrāyendo marutvata iti śakrasya śasyate // MatsP_93.43

uttānaparṇe subhage iti devyāḥ samācaret 
prajāpateḥ punarhomaḥ prajāpatiriti smṛtaḥ // MatsP_93.44

namo 'stu sarpebhya iti sarpāṇāṃ mantra ucyate 
eṣa brahmā ya ṛtvigbhya iti brahmaṇyudāhṛtaḥ // MatsP_93.45

vināyakasya cānūnam iti mantro budhaiḥ smṛtaḥ 
jātavedase sunavāma durgāmantro 'yamucyate // MatsP_93.46

āditpratnasya retasa ākāśasya udāhṛtaḥ 
krāṇā śiśurmahīnāṃ ca vāyormantraḥ prakīrtitaḥ // MatsP_93.47

eṣo uṣā apūrvyā ity aśvinormantra ucyate 
pūrṇāhutistu mūrdhānaṃ diva ityabhipātayet // MatsP_93.48

athābhiṣekamantreṇa vādyamaṅgalagītakaiḥ 
pūrṇakumbhena tenaiva homānte prāgudaṅmukham // MatsP_93.49

avyaṅgāvayavairbrahman hemasragdāmabhūṣitaiḥ 
yajamānasya kartavyaṃ caturbhiḥ snapanaṃ dvijaiḥ // MatsP_93.50

surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ 
vāsudevo jagannāthas tathā saṃkarṣaṇo vibhuḥ 
pradyumnaścāniruddhaśca bhavantu vijayāya te // MatsP_93.51

ākhaṇḍalo 'gnirbhagavān yamo vai nirṛtistathā 
varuṇaḥ pavanaścaiva dhanādhyakṣastathā śivaḥ 
brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te // MatsP_93.52

kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā matiḥ 
buddhirlajjā vapuḥ śāntis tuṣṭiḥ krāntiśca mātaraḥ 
etāstvāmabhiṣiñcantu dharmapatnyaḥ samāgatāḥ // MatsP_93.53

ādityaścandramā bhaumo budho jīvaḥ sito 'rkajaḥ 
grahāstvāmabhiṣiñcantu rāhuḥ ketuśca tarpitāḥ // MatsP_93.54

devadānavagandharvā yakṣarākṣasapannagāḥ 
ṛṣayo munayo gāvo devamātara eva ca // MatsP_93.55

devapatnyo drumā nāgā daityāścāpsarasāṃ gaṇāḥ 
astrāṇi sarvaśastrāṇi rājāno vāhanāni ca // MatsP_93.56

auṣadhāni ca ratnāni kālasyāvayavāśca ye 
saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ 
ete tvāmabhiṣiñcantu sarvakāmārthasiddhaye // MatsP_93.57

tataḥ śuklāmbaradharaḥ śuklagandhānulepanaḥ 
sarvauṣadhaiḥ sarvagandhaiḥ snāpito dvijapuṃgavaiḥ // MatsP_93.58

yajamānaḥ sapatnīka ṛtvijaḥ susamāhitān 
dakṣiṇābhiḥ prayatnena pūjayedgatavismayaḥ // MatsP_93.59

sūryāya kapilāṃ dhenuṃ śaṅkhaṃ dadyāttathendave 
raktaṃ dhuraṃdharaṃ dadyād bhaumāya ca kakudminam // MatsP_93.60

budhāya jātarūpaṃ tu gurave pītavāsasī 
śvetāśvaṃ daityagurave kṛṣṇāṃ gāmarkasūnave // MatsP_93.61

āyasaṃ rāhave dadyāt ketubhyaśchāgamuttamam 
suvarṇena samā kāryā yajamānena dakṣiṇā // MatsP_93.62

sarveṣāmathavā gāvo dātavyā hemabhūṣitāḥ 
suvarṇamathavā dadyād gururvā yena tuṣyati 
samantreṇaiva dātavyāḥ sarvāḥ sarvatra dakṣiṇāḥ // MatsP_93.63

kapile sarvadevānāṃ pūjanīyāsi rohiṇī 
tīrthadevamayī yasmād ataḥ śāntiṃ prayaccha me // MatsP_93.64

puṇyastvaṃ śaṅkha puṇyānāṃ maṅgalānāṃ ca maṅgalam 
viṣṇunā vidhṛtaścāsi tataḥ śāntiṃ prayaccha me // MatsP_93.65

dharmastvaṃ vṛṣarūpeṇa jagadānandakāraka 
aṣṭamūrteradhiṣṭhānam ataḥ śāntiṃ prayaccha me // MatsP_93.66

hiraṇyagarbhagarbhastvaṃ hemabījaṃ vibhāvasoḥ 
anantapuṇyaphaladam ataḥ śāntiṃ prayaccha me // MatsP_93.67

pītavastrayugaṃ yasmād vāsudevasya vallabham 
pradānāttasya me viṣṇo hy ataḥ śāntiṃ prayaccha me // MatsP_93.68

viṣṇustvamaśvarūpeṇa yasmādamṛtasambhavaḥ 
candrārkavāhano nityam ataḥ śāntiṃ prayaccha me // MatsP_93.69

yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasaṃnibhā 
sarvapāpaharā nityam ataḥ śāntiṃ prayaccha me // MatsP_93.70

yasmādāyāsakarmāṇi tavādhīnāni sarvadā 
lāṅgalādyāyudhādīni tasmācchāntiṃ prayaccha me // MatsP_93.71

yasmāttvaṃ sarvayajñānām aṅgatvena vyavasthitaḥ 
yānaṃ vibhāvasornityam ataḥ śāntiṃ prayaccha me // MatsP_93.72

gavāmaṅgeṣu tiṣṭhanti bhuvanāni caturdaśa 
yasmāttasmācchriye me syād iha loke paratra ca // MatsP_93.73

yasmādaśūnyaṃ śayanaṃ keśavasya ca sarvadā 
śayyā mamāpyaśūnyāstu dattā janmani janmani // MatsP_93.74

yathā ratneṣu sarveṣu sarve devāḥ pratiṣṭhitāḥ 
tathā ratnāni yacchantu ratnadānena me surāḥ // MatsP_93.75

yathā bhūmipradānasya kalāṃ nārhanti ṣoḍaśīm 
dānānyanyāni me śāntir bhūmidānādbhavatviha // MatsP_93.76

evaṃ sampūjayedbhaktyā vittaśāṭhyena varjitaḥ 
ratnakāñcanavastraughair dhūpamālyānulepanaiḥ // MatsP_93.77

anena vidhinā yastu grahapūjāṃ samācaret 
sarvānkāmānavāpnoti pretya svarge mahīyate // MatsP_93.78

yastu pīḍākaro nityam alpavittasya vā grahaḥ 
taṃ ca yatnena sampūjya śeṣānapyarcayedbudhaḥ // MatsP_93.79

grahā gāvo narendrāśca brāhmaṇāśca viśeṣataḥ 
pūjitāḥ pūjayantyete nirdahantyavamānitāḥ // MatsP_93.80

yathā bāṇaprahārāṇāṃ kavacaṃ bhavati vāraṇam 
tadvaddaivopaghātānāṃ śāntirbhavati vāraṇam // MatsP_93.81

tasmānna dakṣiṇāhīnaṃ kartavyaṃ bhūtimicchatā 
sampūrṇayā dakṣiṇayā yasmādeko 'pi tuṣyati // MatsP_93.82

sadaivāyutahomo 'yaṃ navagrahamakhe sthitaḥ 
vivāhotsavayajñeṣu pratiṣṭhādiṣu karmasu // MatsP_93.83

nirvighnārthaṃ muniśreṣṭha tathodvegādbhuteṣu ca 
kathito 'yutahomo 'yaṃ lakṣahomamataḥ śṛṇu // MatsP_93.84

sarvakāmāptaye yasmāl lakṣahomaṃ vidurbudhāḥ 
pitṝṇāṃ vallabhaṃ sākṣād bhuktimuktiphalapradam // MatsP_93.85

grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam 
gṛhasyottarapūrveṇa maṇḍapaṃ kārayedbudhaḥ // MatsP_93.86

rudrāyatanabhūmau vā caturasramudaṅmukham 
daśahastamathāṣṭau vā hastānkuryādvidhānataḥ // MatsP_93.87

prāgudakplavanāṃ bhūmiṃ kārayedyatnato budhaḥ 
prāguttaraṃ samāsādya pradeśaṃ maṇḍapasya tu // MatsP_93.88

śobhanaṃ kārayetkuṇḍaṃ yathāvallakṣaṇānvitam 
caturasraṃ samantāttu yonivaktraṃ samekhalam // MatsP_93.89

caturaṅgulavistārā mekhalā tadvaducchritā 
prāgudakplavanā kāryā sarvataḥ samavasthitā // MatsP_93.90

śāntyarthaṃ sarvalokānāṃ navagrahamakhaḥ smṛtaḥ 
mānahīnādhikaṃ kuṇḍam anekabhayadaṃ bhavet 
yasmāttasmāt susampūrṇaṃ śāntikuṇḍaṃ vidhīyate // MatsP_93.91

asmāddaśaguṇaḥ prokto lakṣahomaḥ svayambhuvā 
āhutībhiḥ prayatnena dakṣiṇābhistathaiva ca // MatsP_93.92

dvihastavistṛtaṃ tadvac caturhastāyataṃ punaḥ 
lakṣahome bhavetkuṇḍaṃ yonivaktraṃ trimekhalam // MatsP_93.93

tasya cottarapūrveṇa vitastitrayasaṃsthitam 
prāgudakplavanaṃ tacca caturasraṃ samantataḥ // MatsP_93.94

viṣkambhārdhocchritaṃ proktaṃ sthaṇḍilaṃ viśvakarmaṇā 
saṃsthāpanāya devānāṃ vapratrayasamāvṛtam // MatsP_93.95

dvyaṅgulo hyucchrito vapraḥ prathamaḥ sa udāhṛtaḥ 
aṅgulocchrayasaṃyuktaṃ vapradvayamathopari // MatsP_93.96

tryaṅgulasya ca vistāraḥ sarveṣāṃ kathyate budhaiḥ 
daśāṅgulocchritā bhittiḥ sthaṇḍile syāttathopari 
tasminnāvāhayeddevān pūrvavatpuṣpataṇḍulaiḥ // MatsP_93.97

ādityābhimukhāḥ sarvāḥ sādhipratyadhidevatāḥ 
sthāpanīyā muniśreṣṭha nottareṇa parāṅmukhāḥ // MatsP_93.98

garutmānadhikastatra saṃpūjyaḥ śriyamicchatā 
sāmadhvaniśarīrastvaṃ vāhanaṃ parameṣṭhinaḥ 
viṣapāpaharo nityam ataḥ śāntiṃ prayaccha me // MatsP_93.99

pūrvavatkumbhamāmantrya tadvaddhomaṃ samācaret 
sahasrāṇāṃ śataṃ hutvā samitsaṃkhyādhikaṃ punaḥ 
ghṛtakumbhavasordhārāṃ pātayedanalopari // MatsP_93.100

audumbarīṃ tathārdrāṃ ca ṛjvīṃ koṭaravarjitām 
bāhumātrāṃ srucaṃ kṛtvā tataḥ stambhadvayopari 
ghṛtadhārāṃ tayā samyag agnerupari pātayet // MatsP_93.101

śrāvayetsūktamāgneyaṃ vaiṣṇavaṃ raudramaindavam 
mahāvaiśvānaraṃ sāma jyeṣṭhasāma ca vācayet // MatsP_93.102

snānaṃ ca yajamānasya pūrvavatsvastivācanam 
dātavyā yajamānena pūrvavaddakṣiṇāḥ pṛthak // MatsP_93.103

kāmakrodhavihīnena ṛtvigbhyaḥ śāntacetasā 
navagrahamakhe viprāś catvāro vedavedinaḥ // MatsP_93.104

athavā ṛtvijau śāntau dvāveva śrutikovidau 
kāryāvayutahome tu na prasajyeta vistare // MatsP_93.105

tadvacca daśa cāṣṭau ca lakṣahome tu ṛtvijaḥ 
kartavyāḥ śaktitastadvac catvāro vā vimatsaraḥ // MatsP_93.106

navagrahamakhātsarvaṃ lakṣahome daśottaram 
bhakṣyāndadyānmuniśreṣṭha bhūṣaṇānyapi śaktitaḥ // MatsP_93.107

śayanāni savastrāṇi haimāni kaṭakāni ca 
karṇāṅgulipavitrāṇi kaṇṭhasūtrāṇi śaktimān // MatsP_93.108

na kuryāddakṣiṇāhīnaṃ vittaśāṭhyena mānavaḥ 
adadallobhato mohāt kulakṣayam avāpnute // MatsP_93.109

annadānaṃ yathāśaktyā kartavyaṃ bhūtimicchatā 
annahīnaḥ kṛto yasmād durbhikṣaphalado bhavet // MatsP_93.110

annahīno dahedrāṣṭraṃ mantrahīnastu ṛtvijaḥ 
yaṣṭāraṃ dakṣiṇāhīnaṃ nāsti yajñasamo ripuḥ // MatsP_93.111

na vāpyalpadhanaḥ kuryāl lakṣahomaṃ naraḥ kvacit 
yasmātpīḍākaro nityaṃ yajñe bhavati vigrahaḥ // MatsP_93.112

tameva pūjayedbhaktyā dvau vā trīnvā yathāvidhi 
ekamapyarcayedbhaktyā brāhmaṇaṃ vedapāragam 
dakṣiṇābhiḥ prayatnena na bahūnalpavittavān // MatsP_93.113

lakṣahomastu kartavyo yathāvittaṃ bhavedbahu 
yataḥ sarvānavāpnoti kurvankāmānvidhānataḥ // MatsP_93.114

pūjyate śivaloke ca vasvādityamarudgaṇaiḥ 
yāvatkalpaśatānyaṣṭāv atha mokṣamavāpnuyāt // MatsP_93.115

sakāmo yastvimaṃ kuryāl lakṣahomaṃ yathāvidhi 
sa taṃ kāmamavāpnoti padamānantyam aśnute // MatsP_93.116

putrārthī labhate putrān dhanārthī labhate dhanam 
bhāryārthī śobhanāṃ bhāryāṃ kumārī ca śubhaṃ patim // MatsP_93.117

bhraṣṭarājyastathā rājyaṃ śrīkāmaḥ śriyamāpnuyāt 
yaṃ yaṃ prārthayate kāmaṃ sa vai bhavati puṣkalaḥ 
niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati // MatsP_93.118

asmācchataguṇaḥ proktaḥ koṭihomaḥ svayambhuvā 
āhutībhiḥ prayatnena dakṣiṇābhiḥ phalena ca // MatsP_93.119

pūrvavadgrahadevānām āvāhanavisarjane 
homamantrāsta evoktāḥ khāne dāne tathaiva ca 
kuṇḍamaṇḍapavedīnāṃ viśeṣo 'yaṃ nibodha me // MatsP_93.120

koṭihome caturhastaṃ caturasraṃ tu sarvataḥ 
yonivaktradvayopetaṃ tadapyāhus trimekhalam // MatsP_93.121

dvyaṅgulābhyucchritā kāryā prathamā mekhalā budhaiḥ 
tryaṅgulābhyucchritā tadvad dvitīyā parikīrtitā // MatsP_93.122

ucchrāyavistarābhyāṃ ca tṛtīyā caturaṅgulā 
dvyaṅgulaśceti vistāraḥ pūrvayoreva śasyate // MatsP_93.123

vitastimātrā yoniḥ syāt ṣaṭsaptāṅgulavistṛtā 
kūrmapṛṣṭhonnatā madhye pārśvayoścāṅgulocchritā // MatsP_93.124

gajauṣṭhasadṛśī tadvad āyatā chidrasaṃyutā 
etatsarveṣu kuṇḍeṣu yonilakṣaṇamucyate // MatsP_93.125

mekhalopari sarvatra aśvatthadalasaṃnibham 
vedī ca koṭihome syād vitastīnāṃ catuṣṭayam // MatsP_93.126

caturasrā samantācca tribhirvapraistu saṃyutā 
vaprapramāṇaṃ pūrvoktaṃ vedīnāṃ ca tathocchrayaḥ // MatsP_93.127

tathā ṣoḍaśahastaḥ syān maṇḍapaśca caturmukhaḥ 
pūrvadvāre ca saṃsthāpya bahvṛcaṃ vedapāragam // MatsP_93.128

yajurvidaṃ tathā yāmye paścime sāmavedinam 
atharvavedinaṃ tadvad uttare sthāpayedbudhaḥ // MatsP_93.129

aṣṭau tu homakāḥ kāryā vedavedāṅgavedinaḥ 
evaṃ dvādaśa viprāḥ syur vastramālyānulepanaiḥ 
pūrvavatpūjayedbhaktyā vastrābharaṇabhūṣaṇaiḥ // MatsP_93.130

rātrisūktaṃ ca raudraṃ ca pāvamānaṃ sumaṅgalam 
pūrvato bahvṛcaḥ śāntiṃ paṭhannāste hyudaṅmukhaḥ // MatsP_93.131

śāktaṃ śākraṃ ca saumyaṃ ca kauṣmāṇḍaṃ śāntimeva ca 
pāṭhayeddakṣiṇadvāri yajurvedinamuttamam // MatsP_93.132

suparṇamatha vairājam āgneyaṃ rudrasaṃhitām 
jyeṣṭhamāsa tathā śāntiṃ chandogaḥ paścime japet // MatsP_93.133

śāntisūktaṃ ca sauraṃ ca tathā śākunakaṃ śubham 
pauṣṭikaṃ ca mahārājyam uttareṇāpyatharvavit // MatsP_93.134

pañcabhiḥ saptabhirvāpi homaḥ kāryo 'tra pūrvavat 
snāne dāne ca mantrāḥ syus ta eva munisattama // MatsP_93.135

vasordhārāvidhānaṃ ca lakṣahome viśiṣyate 
anena vidhinā yastu koṭihomaṃ samācaret 
sarvānkāmānavāpnoti tato viṣṇupadaṃ vrajet // MatsP_93.136

yaḥ paṭhecchṛṇuyādvāpi grahayajñatrayaṃ naraḥ 
sarvapāpaviśuddhātmā padamindrasya gacchati // MatsP_93.137

aśvamedhasahasrāṇi daśa cāṣṭau ca dharmavit 
kṛtvā yatphalamāpnoti kauṭihomāt tadaśnute // MatsP_93.138

brahmahatyāsahasrāṇi bhrūṇahatyārbudāni ca 
koṭihomena naśyanti yathāvacchivabhāṣitam // MatsP_93.139

vaśyakarmābhicārādi tathaivoccāṭanādikam 
navagrahamakhaṃ kṛtvā tataḥ kāmyaṃ samācaret // MatsP_93.140

anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit 
tasmādayutahomasya vidhānaṃ pūrvamācaret // MatsP_93.141

vṛttaṃ voccāṭane kuṇḍaṃ tathā ca vaśyakarmaṇi 
trimekhalaṃ caikavaktram aratnirvistareṇa tu // MatsP_93.142

palāśasamidhaḥ śastā madhugorocanānvitāḥ 
candanāguruṇā tadvat kuṅkumenābhiṣiñcitāḥ // MatsP_93.143

homayenmadhusarpirbhyāṃ bilvāni kamalāni ca 
sahasrāṇi daśaivoktaṃ sarvadaiva svayambhuvā // MatsP_93.144

vaśyakarmaṇi bilvānāṃ padmānāṃ caiva dharmavit 
sumitriyā na āpa oṣadhaya iti homayet // MatsP_93.145

na cātra sthāpanaṃ kāryaṃ na ca kumbhābhiṣecanam 
snānaṃ sarvauṣadhaiḥ kṛtvā śuklapuṣpāmbaro gṛhī // MatsP_93.146

kaṇṭhasūtraiḥ sakanakair viprān samabhipūjayet 
sūkṣmavastrāṇi deyāni śuklā gāvaḥ sakāñcanāḥ // MatsP_93.147

avaśyāni vaśī kuryāt sarvaśatrubalānyapi 
amitrāṇyapi mitrāṇi homo 'yaṃ pāpanāśanaḥ // MatsP_93.148

vidveṣaṇe 'bhicāre ca trikoṇaṃ kuṇḍamiṣyate 
dvimekhalaṃ koṇamukhaṃ hastamātraṃ ca sarvaśaḥ // MatsP_93.149

homaṃ kuryustato viprā raktamālyānulepanāḥ 
nivītalohitoṣṇīṣā lohitāmbaradhāriṇaḥ // MatsP_93.150

navavāyasaraktāḍhyapātratrayasamanvitāḥ 
samidho vāmahastena śyenāsthibalasaṃyutāḥ 
hotavyā muktakeśaistu dhyāyadbhiraśivaṃ ripau // MatsP_93.151

durmitriyās tasmai santu tathā huṃphaḍitīti ca 
śyenābhicāramantreṇa kṣuraṃ samabhimantrya ca // MatsP_93.152

pratirūpaṃ ripoḥ kṛtvā kṣureṇa parikartayet 
ripurūpasya śakalān yathaivāgnau viniṣkṣipet // MatsP_93.153

grahayajñavidhānānte sadaivābhicaranpunaḥ 
vidveṣaṇaṃ tathā kurvan netadeva samācaret // MatsP_93.154

ihaiva phaladaṃ puṃsām etannāmutra śobhanam 
tasmācchāntikamevātra kartavyaṃ bhūtimicchatā // MatsP_93.155

grahayajñatrayaṃ kuryād yas tvakāmyena mānavaḥ 
sa viṣṇoḥ padamāpnoti punarāvṛttidurlabham // MatsP_93.156

ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ 
na tasya grahapīḍā syān na ca bandhujanakṣayaḥ // MatsP_93.157

grahayajñatrayaṃ gehe likhitaṃ yatra tiṣṭhati 
na pīḍā tatra bālānāṃ na rogo na ca bandhanam // MatsP_93.158

aśeṣayajñaphaladaṃ niḥśeṣāghavināśanam 
koṭihomaṃ viduḥ prājñā bhuktimuktiphalapradam // MatsP_93.159

aśvamedhaphalaṃ prāhur lakṣahomaṃ surottamāḥ 
dvādaśāhamakhas tadvan navagrahamakhaḥ smṛtaḥ // MatsP_93.160

iti kathitamidānīmutsavānandahetoḥ sakalakaluṣahārī devayajñābhiṣekaḥ 
paripaṭhati ya itthaṃ yaḥ śṛṇoti prasaṅgād abhibhavati sa śatrūnāyurārogyayuktaḥ // MatsP_93.161


matsya-purāṇa 94

padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ 
saptāśvaḥ saptarajjuśca dvibhujaḥ syātsadā raviḥ // MatsP_94.1

śvetaḥ śvetāmbaradharaḥ śvetāśvaḥ śvetavāhanaḥ 
gadāpāṇirdvibāhuśca kartavyo varadaḥ śaśī // MatsP_94.2

raktamālyāmbaradharaḥ śaktiśūlagadādharaḥ 
caturbhujaḥ śvetaromā varadaḥ syād dharāsutaḥ // MatsP_94.3

pītamālyāmbaradharaḥ karṇikārasamadyutiḥ 
khaḍgacarmagadāpāṇiḥ siṃhastho varado budhaḥ // MatsP_94.4

devadaityagurū tadvat pītaśvetau caturbhujau 
daṇḍinau varadau kāryau sākṣasūtrakamaṇḍalū // MatsP_94.5

indranīladyutiḥ śūlī varado gṛdhravāhanaḥ 
bāṇabāṇāsanadharaḥ kartavyo 'rkasutas tathā // MatsP_94.6

karālavadanaḥ khaḍgacarmaśūlī varapradaḥ 
nīlasiṃhāsanasthaśca rāhuratra praśasyate // MatsP_94.7

dhūmrā dvibāhavaḥ sarve gadino vikṛtānanāḥ 
gṛdhrāsanagatā nityaṃ ketavaḥ syurvarapradāḥ // MatsP_94.8

sarve kirīṭinaḥ kāryā grahā lokahitāvahāḥ 
svāṅgulenocchritāḥ sarve śatamaṣṭottaraṃ sadā // MatsP_94.9


matsya-purāṇa 95

bhagavanbhūtabhavyeśa tathānyadapi yacchrutam 
bhuktimuktiphalāyālaṃ tatpunar vaktumarhasi // MatsP_95.1

evamukto 'bravīcchambhur ayaṃ vāṅmayapāragaḥ 
matsamastapasā brahman purāṇaśrutivistaraiḥ // MatsP_95.2

dharmo 'yaṃ vṛṣarūpeṇa nandī nāma gaṇādhipaḥ 
dharmānmāheśvarān vakṣyat yataḥprabhṛti nārada // MatsP_95.3

ityuktvā devadeveśas tatraivāntaradhīyata 
nārado 'pi hi śuśrūṣur apṛcchannandikeśvaram 
ādiṣṭastvaṃ śiveneha vada māheśvaraṃ vratam // MatsP_95.4

śṛṇuṣvāvahito brahman vakṣye māheśvaraṃ vratam 
triṣu lokeṣu vikhyātā nāmnā śivacaturdaśī // MatsP_95.5

mārgaśīrṣatrayodaśyāṃ sitāyāmekabhojanaḥ 
prārthayeddevadeveśaṃ tvāmahaṃ śaraṇaṃ gataḥ // MatsP_95.6

caturdaśyāṃ nirāhāraḥ samyagabhyarcya śaṃkaram 
suvarṇavṛṣabhaṃ dattvā bhokṣyāmi ca pare 'hani // MatsP_95.7

evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ 
kṛtasnānajapaḥpaścād umayā saha śaṃkaram 
pūjayetkamalaiḥ śubhrair gandhamālyānulepanaiḥ // MatsP_95.8

pādau namaḥ śivāyeti śiraḥ sarvātmane namaḥ 
trinetrāyeti netrāṇi lalāṭaṃ haraye namaḥ // MatsP_95.9

mukhamindumukhāyeti śrīkaṇṭhāyeti kaṃdharām 
sadyojātāya karṇau tu vāmadevāya vai bhujau // MatsP_95.10

aghorahṛdayāyeti hṛdayaṃ cābhipūjayet 
stanau tatpuruṣāyeti tatheśānāya codaram // MatsP_95.11

pārśvau cānantadharmāya jñānabhūtāya vai kaṭim 
ūrū cānantavairāgyasiṃhāyetyabhipūjayet // MatsP_95.12

anantaiśvaryanāthāya jānunī cārcayedbudhaḥ 
pradhānāya namo jaṅghe gulphau vyomātmane namaḥ // MatsP_95.13

vyomakeśātmarūpāya keśānpṛṣṭhaṃ ca pūjayet 
namaḥ puṣṭyai namastuṣṭyai pārvatīṃ cāpi pūjayet // MatsP_95.14

tatastu vṛṣabhaṃ haimam udakumbhasamanvitam 
śuklamālyāmbaradharaṃ pañcaratnasamanvitam 
bhakṣyairnānāvidhairyuktaṃ brāhmaṇāya nivedayet // MatsP_95.15

prīyatāṃ devadevo 'tra sadyojātaḥ pinākadhṛk 
tato viprānsamāhūya tarpayedbhaktitaḥ śubhān 
pṛṣadājyaṃ ca saṃprāśya svapedbhūmāvudaṅmukhaḥ // MatsP_95.16

pañcadaśyāṃ ca sampūjya viprānbhuñjīta vāgyataḥ 
tadvatkṛṣṇacaturdaśyām etatsarvaṃ samācaret // MatsP_95.17

caturdaśīṣu sarvāsu kuryātpūrvavadarcanam 
ye tu māse viśeṣāḥ syus tānnibodha kramādiha // MatsP_95.18

mārgaśīrṣādimāseṣu kramādetadudīrayet 
śaṃkarāya namaste 'stu namaste karavīraka // MatsP_95.19

tryambakāya namaste 'stu maheśvaramataḥ param 
namaste 'stu mahādeva sthāṇave ca tataḥ param // MatsP_95.20

namaḥ paśupate nātha namaste śambhave punaḥ 
namaste paramānanda namaḥ somārdhadhāriṇe // MatsP_95.21

namo bhīmāya ityevaṃ tvāmahaṃ śaraṇaṃ gataḥ 
gomūtraṃ gomūyaṃ kṣīraṃ dadhi sarpiḥ kuśodakam // MatsP_95.22

pañcagavyaṃ tato bilvaṃ karpūraṃ cāguruṃ yavāḥ 
tilāḥ kṛṣṇāśca vidhivat prāśanaṃ kramaśaḥ smṛtam 
pratimāsaṃ caturdaśyor ekaikaṃ prāśanaṃ smṛtam // MatsP_95.23

mandāramālatībhiśca tathā dhattūrakairapi 
sinduvārairaśokaiśca mallikābhiśca pāṭalaiḥ // MatsP_95.24

arkapuṣpaiḥ kadambaiśca śatapattryā tathotpalaiḥ 
ekaikena caturdaśyor arcayetpārvatīpatim // MatsP_95.25

punaśca kārttike māse prāpte saṃtarpayeddvijān 
annair nānāvidhair bhakṣyair vastramālyavibhūṣaṇaiḥ // MatsP_95.26

kṛtvā nīlavṛṣotsargaṃ śrutyuktavidhinā naraḥ 
umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha // MatsP_95.27

muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtām 
sarvopaskarasaṃyuktāṃ śayyāṃ dadyāt sakumbhakām // MatsP_95.28

tāmrapātropari punaḥ śālitaṇḍulasaṃyutam 
sthāpya viprāya śāntāya vedavrataparāya ca // MatsP_95.29

jyeṣṭhasāmavide deyaṃ navakavratine kvacit 
guṇajñe śrotriye dadyād ācārye tattvavedini // MatsP_95.30

avyaṅgāṅgāya saumyāya sadā kalpāṇakāriṇe 
sapatnīkāya sampūjya vastramālyavibhūṣaṇaiḥ // MatsP_95.31

gurau sati gurordeyaṃ tadabhāve dvijātaye 
na vittaśāṭhyaṃ kurvīta kurvandoṣātpatatyadhaḥ // MatsP_95.32

anena vidhinā yastu kuryācchivacaturdaśīm 
so 'śvamedhasahasrasya phalaṃ prāpnoti mānavaḥ // MatsP_95.33

brahmahatyādikaṃ kiṃcid yadatrāmutra vā kṛtam 
pitṛbhirbhrātṛbhirvāpi tatsarvaṃ nāśamāpnuyāt // MatsP_95.34

dīrghāyurārogyakulānnavṛddhir atrākṣayāmutra caturbhujatvam 
gaṇādhipatyaṃ divi kalpakoṭiśatānyuṣitvā padameti śambhoḥ // MatsP_95.35

na bṛhaspatirapyanantamasyāḥ phalamindo na pitāmaho 'pi vaktum 
na ca siddhagaṇo 'pyalaṃ na cāhaṃ yadi jihvāyutakoṭayo 'pi vaktre // MatsP_95.36

bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm 
imāṃ śivacaturdaśīmamarakāminīkoṭayaḥ stuvanti tamaninditaṃ kimu samācaredyaḥ sadā // MatsP_95.37

yā vātha nārī kurute 'tibhaktyā bhartāramāpṛcchya sutāngurūnvā 
sāpi prasādātparameśvarasya paraṃ padaṃ yāti pinākapāṇeḥ // MatsP_95.38


matsya-purāṇa 96

phalatyāgasya māhātmyaṃ yadbhavecchṛṇu nārada 
yadakṣayaṃ paraṃ loke sarvakāmaphalapradam // MatsP_96.1

mārgaśīrṣe śubhe māsi tṛtīyāyāṃ mune vratam 
dvādaśyāmathavāṣṭamyāṃ caturdaśyāmathāpi vā 
ārabhecchuklapakṣasya kṛtvā brāhmaṇavācanam // MatsP_96.2

anyeṣvapi hi māseṣu puṇyeṣu munisattama 
sadakṣiṇaṃ pāyasena bhojayecchaktito dvijān // MatsP_96.3

aṣṭādaśānāṃ dhānyānām anyacca phalamūlakam 
varjayedabdamekaṃ tu ṛte auṣadhakāraṇam 
savṛṣaṃ kāñcanaṃ rudraṃ dharmarājaṃ ca kārayet // MatsP_96.4

kūṣmāṇḍaṃ mātuliṅgaṃ ca vārtākaṃ panasaṃ tathā 
āmrātakaṃ kapitthāni kaliṅgamatha vālukam // MatsP_96.5

śrīphalāśvatthabadaraṃ jambīraṃ kadalīphalam 
kāśmaraṃ dāḍimaṃ śaktyā kāladhautāni ṣoḍaśa // MatsP_96.6

mūlakāmalakaṃ jambūtintiḍīkaramardakam 
kaṅkolailākatuṇḍīrakarīrakuṭajaṃ śamī // MatsP_96.7

audumbaraṃ nārikelaṃ drākṣātha bṛhatīdvayam 
raupyāṇi kārayecchaktyā phalānīmāni ṣoḍaśa // MatsP_96.8

tāmraṃ tālaphalaṃ kuryād agastiphalameva ca 
piṇḍārakāśmaryaphalaṃ tathā sūraṇakandakam // MatsP_96.9

raktālukākandakaṃ ca kanakāhvaṃ ca cirbhiṭam 
citravallīphalaṃ tadvat kūṭaśālmalijaṃ phalam // MatsP_96.10

āmraniṣpāvamadhukavaṭamudgapaṭolakam 
tāmrāṇi ṣoḍaśaitāni kārayecchaktito naraḥ // MatsP_96.11

udakumbhadvayaṃ kuryād dhānyopari savastrakam 
tataśca kārayecchayyāṃ yathopari suvāsasī // MatsP_96.12

bhakṣyapātratrayopetaṃ yamarudravṛṣānvitam 
dhenvā sahaiva śāntāya viprāyātha kuṭumbine 
sapatnīkāya sampūjya puṇye 'hni vinivedayet // MatsP_96.13

yathā phaleṣu sarveṣu vasantyamarakoṭayaḥ 
tathā sarvaphalatyāgavratādbhaktiḥ śive 'stu me // MatsP_96.14

yathā śivaśca dharmaśca sadānantaphalapradau 
tadyuktaphaladānena tau syātāṃ me varapradau // MatsP_96.15

yathā phalānyanantāni śivabhakteṣu sarvadā 
tathānantaphalāvāptir astu janmani janmani // MatsP_96.16

yathā bhedaṃ na paśyāmi śivaviṣṇvarkapadmajān 
tathā mamāstu viśvātmā śaṃkaraḥ śaṃkaraḥ sadā // MatsP_96.17

iti dattvā ca tatsarvam alaṃkṛtya ca bhūṣaṇaiḥ 
śaktiścecchayanaṃ dadyāt sarvopaskarasaṃyutam // MatsP_96.18

aśaktastu phalānyeva yathoktāni vidhānataḥ 
tathodakumbhasaṃyuktau śivadharmau ca kāñcanau // MatsP_96.19

viprāya dattvā bhuñjīta vāgyatastailavarjitam 
anyānyapi yathāśaktyā bhojayecchaktito dvijān // MatsP_96.20

etadbhāgavatānāṃ tu sauravaiṣṇavayoginām 
śubhaṃ sarvaphalatyāgavrataṃ vedavido viduḥ // MatsP_96.21

nārībhiśca yathāśaktyā kartavyaṃ dvijapuṃgava 
etasmānnāparaṃ kiṃcid iha loke paratra ca 
vratamasti muniśreṣṭha yadanantaphalapradam // MatsP_96.22

sauvarṇaraupyatāmreṣu yāvantaḥ paramāṇavaḥ 
bhavanti cūrṇyamāneṣu phaleṣu munisattama 
tāvadyugasahasrāṇi rudraloke mahīyate // MatsP_96.23

etatsamastakaluṣāpaharaṃ janānām ājīvanāya manujeṣu ca sarvadā syāt 
janmāntareṣvapi na putraviyogaduḥkham āpnoti dhāma ca puraṃdaralokajuṣṭam // MatsP_96.24

yo vā śṛṇoti puruṣo 'lpadhanaḥ paṭhedvā devālayeṣu bhavaneṣu ca dhārmikāṇām 
pāpairviyuktavapuratra puraṃ murārer ānandakṛtpadamupaiti munīndra so 'pi // MatsP_96.25


matsya-purāṇa 97

yadārogyakaraṃ puṃsāṃ yadanantaphalapradam 
yacchāntaye ca martyānāṃ vada nandīśa tadvratam // MatsP_97.1

yattadviśvātmano dhāma paraṃ brahma sanātanam 
sūryāgnicandrarūpeṇa tattridhā jagati sthitam // MatsP_97.2

tadārādhya pumānvipra prāpnoti kuśalaṃ sadā 
tasmādādityavāreṇa sadā naktāśano bhavet // MatsP_97.3

yadā hastena saṃyuktam ādityasya ca vāsaram 
tadā śanidine kuryād ekabhaktaṃ vimatsaraḥ // MatsP_97.4

naktamādityavāreṇa bhojayitvā dvijottamān 
pattrairdvādaśasaṃyuktaṃ raktacandanapaṅkajam // MatsP_97.5

vilikhya vinyasetsūryaṃ namaskāreṇa pūrvataḥ 
divākaraṃ tathāgneye vivasvantamataḥ param // MatsP_97.6

bhagaṃ tu nairṛte devaṃ varuṇaṃ paścime dale 
mahendramanile tadvad ādityaṃ ca tathottare // MatsP_97.7

śāntamīśānabhāge tu namaskāreṇa vinyaset 
karṇikāpūrvapattre tu sūryasya turagānnyaset // MatsP_97.8

dakṣiṇe 'ryamanāmānaṃ mārtaṇḍaṃ paścime dale 
uttare tu raviṃ devaṃ karṇikāyāṃ ca bhāskaram // MatsP_97.9

raktapuṣpodakenārghyaṃ satilāruṇacandanam 
tasminpadme tato dadyād imaṃ mantramudīrayet // MatsP_97.10

kālātmā sarvabhūtātmā vedātmā viśvatomukhaḥ 
yasmādagnīndrarūpastvam ataḥ pāhi divākara // MatsP_97.11

agnim īḍe namastubhyam iṣetvorje ca bhāskara 
agna āyāhi varada namaste jyotiṣāṃ pate // MatsP_97.12

arghyaṃ dattvā visṛjātha niśi tailavivarjitam 
bhuñjīta vatsarānte tu kāñcanaṃ kamalottamam 
puruṣaṃ ca yathāśaktyā kārayeddvibhujaṃ tathā // MatsP_97.13

suvarṇaśṛṅgīṃ kapilāṃ mahārghyāṃ raupyaiḥ khuraiḥ kāṃsyadohāṃ savatsām 
pūrṇe guḍasyopari tāmrapātre nidhāya padmaṃ puruṣaṃ ca dadyāt // MatsP_97.14

sampūjya raktāmbaramālyadhūpair dvijaṃ ca raktairatha hemaśṛṅgaiḥ 
saṃkalpayitvā puruṣaṃ sapadmaṃ dadyādanekavratadānakāya 
avyaṅgarūpāya jitendriyāya kuṭumbine deyamanuddhatāya // MatsP_97.15

namo namaḥ pāpavināśanāya viśvātmane saptaturaṃgamāya 
sāmargyajurdhāmanidhe vidhātre bhavābdhipotāya jagatsavitre // MatsP_97.16

ityanena vidhinā samācared abdabhekamiha yastu mānavaḥ 
so 'dhirohati vinaṣṭakalmaṣaḥ sūryadhāma dhutacāmarāvaliḥ // MatsP_97.17

dharmasaṃkṣayamavāpya bhūpatiḥ śokaduḥkhabhayarogavarjitaḥ 
dvīpasaptakapatiḥ punaḥ punar varmamūrtir amitaujasā yutaḥ // MatsP_97.18

yā ca bhartṛgurudevatatparā vedamūrtidinanaktamācaret 
sāpi lokamamareśavanditā yāti nārada raverna saṃśayaḥ // MatsP_97.19

yaḥ paṭhedapi śṛṇoti mānavaḥ paṭhyamānamatha vānumodate 
so 'pi śakrabhuvanasthito 'maraiḥ pūjyate vasati cākṣayaṃ divi // MatsP_97.20


matsya-purāṇa 98

athānyadapi vakṣyāmi saṃkrāntyudyāpane phalam 
yadakṣayaṃ pare loke sarvakāmaphalapradam // MatsP_98.1

ayane viṣuve vāpi saṃkrāntivratamācaret 
pūrvedyurekabhaktena dantadhāvanapūrvakam 
saṃkrāntivāsare prātas tilaiḥ snānaṃ vidhīyate // MatsP_98.2

ravisaṃkramaṇe bhūmau candanenāṣṭapattrakam 
padmaṃ sakarṇikaṃ kuryāt tasminnāvāhayedravim // MatsP_98.3

karṇikāyāṃ nyasetsūryam ādityaṃ pūrvatastataḥ 
nama uṣṇārciṣe yāmye namo ṛṅmaṇḍalāya ca // MatsP_98.4

namaḥ savitre nairṛtye vāruṇe tapanaṃ punaḥ 
vāyavye tu bhagaṃ nyasya punaḥ punarathārcayet // MatsP_98.5

mārtaṇḍamuttare viṣṇum īśāne vinyasetsadā 
gandhamālyaphalairbhakṣyaiḥ sthaṇḍile pūjayettataḥ // MatsP_98.6

dvijāya sodakumbhaṃ ca ghṛtapātraṃ hiraṇmayam 
kamalaṃ ca yathāśaktyā kārayitvā nivedayet // MatsP_98.7

candanodakapuṣpaiśca devāyārghyaṃ nyasedbhuvi 
viśvāya viśvarūpāya viśvadhāmne svayambhuve 
namo 'nanta namo dhātre ṛksāmayajuṣāṃ pate // MatsP_98.8

anena vidhinā sarvaṃ māsi māsi samācaret 
vatsarānte 'thavā kuryāt sarvaṃ dvādaśadhā naraḥ // MatsP_98.9

saṃvatsarānte ghṛtapāyasena saṃtarpya vahniṃ dvijapuṃgavāṃśca 
kumbhānpunardvādaśa dhenuyuktān saratnahairaṇmayapadmayuktān // MatsP_98.10

payasvinīḥ śīlavatīśca dadyād dharmaiḥ śṛṅgaiḥ raupyakhuraiśca yuktāḥ 
gāvo 'ṣṭa vā sapta sakāṃsyadohā mālyāmbarā vā caturo 'pyaśaktaḥ 
daurgatyayuktaḥ kapilāmathaikāṃ nivedayedbrāhmaṇapuṃgavāya // MatsP_98.11

haimīṃ ca dadyātpṛthivīṃ saśeṣām ākārya rūpyāmatha vā ca tāmrīm 
paiṣṭīmaśaktaḥ pratimāṃ vidhāya sauvarṇasūryeṇa samaṃ pradadyāt 
na vittaśāṭhyaṃ puruṣo 'tra kuryāt kurvannadho yāti na saṃśayo 'tra // MatsP_98.12

yāvanmahendrapramukhairnagendraiḥ pṛthvā ca saptābdhiyuteha tiṣṭhet 
tāvatsa gandharvagaṇair aśeṣaiḥ sampūjyate nārada nākapṛṣṭhe // MatsP_98.13

tatastu karmakṣayamāpya saptadvīpādhipaḥ syātkulaśīlayuktaḥ 
sṛṣṭermukhe 'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ // MatsP_98.14

iti paṭhati śṛṇoti vātha bhaktyā vidhimakhilaṃ ravisaṃkramasya puṇyam 
matimapi ca dadāti so 'pi devair amarapaterbhavane prapūjyate ca // MatsP_98.15


matsya-purāṇa 99

śṛṇu nārada vakṣyāmi viṣṇorvratamanuttamam 
vibhūtidvādaśī nāma sarvadevanamaskṛtam // MatsP_99.1

kārttike caitravaiśākhe mārgaśīrṣe ca phālgune 
āṣāḍhe vā daśamyāṃ tu śuklāyāṃ laghubhuṅnaraḥ 
kṛtvā sāyantanīṃ saṃdhyāṃ gṛhṇīyānniyamaṃ budhaḥ // MatsP_99.2

ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam 
dvādaśyāṃ dvijasaṃyuktaḥ kariṣye bhojanaṃ vibho // MatsP_99.3

tadavighnena me yātu saphalaṃ syācca keśava 
namo nārāyaṇāyeti vācyaṃ ca svapatā niśi // MatsP_99.4

tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ 
pūjayetpuṇḍarīkākṣaṃ śuklamālyānulepanaiḥ // MatsP_99.5

vibhūtaye namaḥ pādāv aśokāya ca jānunī 
namaḥ śivāyetyūrū ca viśvamūrte namaḥ kaṭim // MatsP_99.6

kandarpāya namo meḍhram ādityāya namaḥ karau 
dāmodarāyetyudaraṃ vāsudevāya ca stanau // MatsP_99.7

mādhavāyetyuro viṣṇoḥ kaṇṭham utkaṇṭhine namaḥ 
śrīdharāya mukhaṃ keśān keśavāyeti nārada // MatsP_99.8

pṛṣṭhaṃ śārṅgadharāyeti śravaṇau varadāya vai 
svanāmnā śaṅkhacakrāsigadājalajapāṇaye 
śiraḥ sarvātmane brahman nama ityabhipūjayet // MatsP_99.9

matsyamutpalasaṃyuktaṃ haimaṃ kṛtvā tu śaktitaḥ 
udakumbhasamāyuktam agrataḥ sthāpayedbudhaḥ // MatsP_99.10

guḍapātraṃ tilairyuktaṃ sitavastrābhiveṣṭitam 
rātrau jāgaraṇaṃ kuryād itihāsakathādinā // MatsP_99.11

prabhātāyāṃ tu śarvaryāṃ brāhmaṇāya kuṭumbine 
sakāñcanotpalaṃ devaṃ sodakumbhaṃ nivedayet // MatsP_99.12

yathā na mucyase deva sadā sarvavibhūtibhiḥ 
tathā māmuddharāśeṣaduḥkhasaṃsārakardamāt // MatsP_99.13

daśāvatārarūpāṇi pratimāsaṃ kramānmune 
dattātreyaṃ tathā vyāsam utpalena samanvitam 
dadyādevaṃ samā yāvat pāṣaṇḍānabhivarjayet // MatsP_99.14

samāpyaivaṃ yathāśaktyā dvādaśa dvādaśīḥ punaḥ 
saṃvatsarānte lavaṇaparvatena samanvitām 
śayyāṃ dadyānmuniśreṣṭha gurave dhenusaṃyutām // MatsP_99.15

grāmaṃ ca śaktimāndadyāt kṣetraṃ vā bhavanānvitam 
guruṃ sampūjya vidhivad vastrālaṃkārabhūṣaṇaiḥ // MatsP_99.16

anyānapi yathāśaktyā bhojayitvā dvijottamān 
tarpayed vastragodānai ratnaughadhanasaṃcayaiḥ 
alpavitto yathāśaktyā stokaṃ stokaṃ samācaret // MatsP_99.17

yaścāpyatīva niḥsvaḥ syād bhaktimānmādhavaṃ prati 
puṣpārcanavidhānena sa kuryādvatsaradvayam // MatsP_99.18

anena vidhinā yastu vibhūtidvādaśīvratam 
kuryātpāpavinirmuktaḥ pitṝṇāṃ tārayecchatam // MatsP_99.19

janmanāṃ śatasāhasraṃ na śokaphalabhāgbhavet 
na ca vyādhirbhavettasya na dāridryaṃ na bandhanam 
vaiṣṇavo vātha śaivo vā bhavejjanmani janmani // MatsP_99.20

yāvadyugasahasrāṇāṃ śatamaṣṭottaraṃ bhavet 
tāvatsvarge vasedbrahman bhūpatiśca punarbhavet // MatsP_99.21


matsya-purāṇa 100

purā rathaṃtare kalpe rājāsītpuṣpavāhanaḥ 
nāmnā lokeṣu vikhyātas tejasā sūryasaṃnibhaḥ // MatsP_100.1

tapasā tasya tuṣṭena caturvaktreṇa nārada 
kamalaṃ kāñcanaṃ dattaṃ yathākāmagamaṃ mune // MatsP_100.2

lokaiḥ samastair nagaravāsibhiḥ sahito nṛpaḥ 
dvīpāni suralokaṃ ca yatheṣṭaṃ vyacarattadā // MatsP_100.3

kalpādau saptamaṃ dvīpaṃ tasya puṣkaravāsinaḥ 
loke ca pūjitaṃ yasmāt puṣkaradvīpamucyate // MatsP_100.4

devena brahmaṇā dattaṃ yānamasya yato 'mbujam 
puṣpavāhanamityāhus tasmāttaṃ devadānavāḥ // MatsP_100.5

nāgamyamasyāsti jagattraye 'pi brahmāmbujasthasya tapo 'nubhāvāt 
patnī ca tasyāpratimā munīndra nārīsahasrairabhito 'bhinandyā 
nāmnā ca lāvaṇyavatī babhūva sā pārvatīveṣṭatamā bhavasya // MatsP_100.6

tasyātmajānāmayutaṃ babhūva dharmātmanām agryadhanurdharāṇām 
tadātmanaḥ sarvamavekṣya rājā muhurmuhur vismayamāsasāda 
so 'bhyāgataṃ vīkṣya munipravīraṃ prācetasaṃ vākyamidaṃ babhāṣe // MatsP_100.7

kasmādvibhūtir amalāmaramartyapūjyā jātā ca sarvavijitāmarasundarīṇām 
bhāryā mamālpatapasā paritoṣitena dattaṃ mamāmbujagṛhaṃ ca munīndra dhātrā // MatsP_100.8

yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakuñjararathaughajanāvṛtānām 
no lakṣyate kva gatamambaramadhya indus tārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ // MatsP_100.9

tasmātkimanyajananījaṭharodbhavena dharmādikaṃ kṛtamaśeṣaphalāptihetuḥ 
bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ // MatsP_100.10

munirabhyadhādatha bhavāntaritaṃ samīkṣya pṛthvīpateḥ prasabhamadbhutahetuvṛttam 
janmābhavattava tu lubdhakule 'tighore jātastvamapyanudinaṃ kila pāpakārī // MatsP_100.11

vapurapyabhūttava punaḥ puruṣāṅgasaṃdhir durgandhisattvabhujagāvaraṇaṃ samantāt 
na ca te suhṛn na sutabandhujano na tātas tv ādṛksvasā na jananī ca tadābhiśastā // MatsP_100.12

abhisaṃgatā paramabhīṣṭatamā vimukhī mahīśa tava yoṣidiyam 
abhūdanāvṛṣṭiratīva raudrā kadācidāhāranimittamasmin 
kṣutpīḍitenātha tadā na kiṃcid āsāditaṃ dhānyaphalāmiṣādyam // MatsP_100.13

athābhidṛṣṭaṃ mahadambujāḍhyaṃ sarovaraṃ paṅkaparītarodhaḥ 
padmānyathādāya tato bahūni gataḥ puraṃ vaidiśanāmadheyam // MatsP_100.14

tanmaulyalābhāya puraṃ samastaṃ bhrāntaṃ tvayāśeṣam ahas tadāsīt 
kretā na kaścitkamaleṣu jātaḥ śrānto bhṛśaṃ kṣutparipīḍitaśca // MatsP_100.15

upaviṣṭastvamekasmin sabhāryo bhavanāṅgaṇe 
atha maṅgalaśabdaśca tvayā rātrau mahāñśrutaḥ // MatsP_100.16

sabhāryastatra gatavān yatrāsau maṅgaladhvaniḥ 
tatra maṇḍapamadhyasthā viṣṇorarcāvalokitā // MatsP_100.17

veśyānaṅgavatī nāma vibhūtidvādaśīvratam 
samāptau māghamāsasya lavaṇācalamuttamam // MatsP_100.18

nivedayantī gurave śayyāṃ copaskarānvitām 
alaṃkṛtya hṛṣīkeśaṃ sauvarṇāmarapādapam // MatsP_100.19

tāṃ tu dṛṣṭvā tatastābhyām idaṃ ca paricintitam 
kimebhiḥ kamalaiḥ kāryaṃ varaṃ viṣṇuralaṃkṛtaḥ // MatsP_100.20

iti bhaktistadā jātā dampatyostu narādhipa 
tatprasaṅgātsamabhyarcya keśavaṃ lavaṇācalam 
śayyā ca puṣpaprakaraiḥ pūjitā bhūśca sarvataḥ // MatsP_100.21

athānaṅgavatī tuṣṭā tayordhanaśatatrayam 
dīyatāmādideśātha kaladhautaśatatrayam // MatsP_100.22

na gṛhītaṃ tatastābhyāṃ bahusattvāvalambanāt 
anaṅgavatyā ca punas tayorannaṃ caturvidham 
ānīya vyāhṛtaṃ cātra bhujyatāmiti bhūpate // MatsP_100.23

tābhyāṃ tu tadapi tyaktaṃ bhokṣyāvo vai varānane 
prasaṅgādupavāsena tavādya sukhamāvayoḥ // MatsP_100.24

janmaprabhṛti pāpiṣṭhau kukarmāṇau dṛḍhavrate 
tatprasaṅgāttayormadhye dharmaleśastu te 'nagha // MatsP_100.25

iti jāgaraṇaṃ tābhyāṃ tatprasaṅgādanuṣṭhitam 
prabhāte ca tadā dattā śayyā salavaṇācalā // MatsP_100.26

grāmāśca gurave bhaktyā vipreṣu dvādaśaiva tu 
vastrālaṃkārasaṃyuktā gāvaśca karakānvitāḥ // MatsP_100.27

bhojanaṃ ca suhṛnmitradīnāndhakṛpaṇaiḥ samam 
tacca lubdhakadāmpatyaṃ pūjayitvā visarjitam // MatsP_100.28

sa bhavāṃl lubdhako jātaḥ sapatnīko nṛpeśvaraḥ 
puṣkaraprakarāttasmāt keśavasya na pūjanāt // MatsP_100.29

vinaṣṭāśeṣapāpasya tava puṣkaramandiram 
tasya sattvasya māhātmyād alpena tapasā nṛpa // MatsP_100.30

yathākāmagamaṃ jātaṃ lokanāthaścaturmukhaḥ 
saṃtuṣṭastava rājendra brahmarūpī janārdanaḥ // MatsP_100.31

sāpyanaṅgavatī veśyā kāmadevasya sāmpratam 
patnī sapatnī saṃjātā ratyāḥ prītiriti śrutā 
lokeṣvānandajananī sakalāmarapūjitā // MatsP_100.32

tasmādutsṛjya rājendra puṣkaraṃ tanmahītale 
gaṅgātaṭaṃ samāśritya vibhūtidvādaśīvratam 
kuru rājendra nirvāṇam avaśyaṃ samavāpsyasi // MatsP_100.33

ityuktvā sa munir brahmaṃs tatraivāntaradhīyata 
rājā yathoktaṃ ca punar akarotpuṣpavāhanaḥ // MatsP_100.34

idamācarato brahmann akhaṇḍavratam ācaret 
yathākathaṃcit kamalair dvādaśa dvādaśīr mune // MatsP_100.35

kartavyāḥ śaktito deyā viprebhyo dakṣiṇānagha 
na vittaśāṭhyaṃ kurvīta bhaktyā tuṣyati keśavaḥ // MatsP_100.36

iti kaluṣatridāraṇaṃ janānāmapi paṭhatīha śṛṇoti cātha bhaktyā /
matimapi ca dadāti devaloke vasati sa koṭiśatāni vatsarāṇām // MatsP_100.37*


matsya-purāṇa 101

athātaḥ sampravakṣyāmi vrataṣaṣṭhīmanuttamām 
rudreṇābhihitāṃ divyāṃ mahāpātakanāśanam // MatsP_101.1

naktamabdaṃ caritvā tu gavā sārdhaṃ kuṭumbine 
haimaṃ cakraṃ triśūlaṃ ca dadyādviprāya vāsasī // MatsP_101.2

śivarūpastato 'smābhiḥ śivaloke sa modate 
etaddevavrataṃ nāma mahāpātakanāśanam // MatsP_101.3

yastvekabhaktena samāṃ śivaṃ haimavṛṣānvitam 
dhenuṃ tilamayīṃ dadyāt sa padaṃ yāti śāṃkaram 
etadrudravrataṃ nāma pāpaśokavināśanam // MatsP_101.4

yastu nīlotpalaṃ haimaṃ śarkarāpātrasaṃyutam 
ekāntaritanaktāśī samānte vṛṣasaṃyutam 
sa vaiṣṇavaṃ padaṃ yāti līlāvratamidaṃ smṛtam // MatsP_101.5

āṣāḍhādicaturmāsam abhyaṅgaṃ varjayennaraḥ 
bhojanopaskaraṃ dadyāt sa yāti bhavanaṃ hareḥ 
jane prītikaraṃ nṝṇāṃ prītivratamihocyate // MatsP_101.6

varjayitvā madhau yastu dadhikṣīraghṛtaikṣavam 
dadyādvastrāṇi sūkṣmāṇi rasapātraiśca saṃyutam // MatsP_101.7

sampūjya vipramithunaṃ gaurī me prīyatāmiti 
etadgaurīvrataṃ nāma bhavānīlokadāyakam // MatsP_101.8

puṣyādau yastrayodaśyāṃ kṛtvā naktaṃ madhau punaḥ 
aśokaṃ kāñcanaṃ dadyād ikṣuyuktaṃ daśāṅgulam // MatsP_101.9

viprāya vastrasaṃyuktaṃ pradyumnaḥ prīyatāmiti 
kalpaṃ viṣṇupade sthitvā viśokaḥ syātpunarnaraḥ 
etat kāmavrataṃ nāma sadā śokavināśanam // MatsP_101.10

āṣāḍhādivrataṃ yastu varjayennakhakartanam 
vārtākaṃ ca caturmāsaṃ madhusarpirghaṭānvitam // MatsP_101.11

kārttikyāṃ tatpunarhaimaṃ brāhmaṇāya nivedayet 
sa rudralokamāpnoti śivavratamidaṃ smṛtam // MatsP_101.12

varjayedyastu puṣpāṇi hemantaśiśirāvṛtū 
puṣpatrayaṃ ca phālgunyāṃ kṛtvā śaktyā ca kāñcanam // MatsP_101.13

dadyāddvikālavelāyāṃ prīyetāṃ śivakeśavau 
dattvā paraṃ padaṃ yāti saumyavratamidaṃ smṛtam // MatsP_101.14

phālgunyāditṛtīyāyāṃ lavaṇaṃ yastu varjayet 
samāpte śayanaṃ dadyād gṛhaṃ copaskarānvitam // MatsP_101.15

sampūjya vipramithunaṃ bhavānī prīyatāmiti 
gaurīloke vasetkalpaṃ saubhāgyavratamucyate // MatsP_101.16

saṃdhyāmaunaṃ tataḥ kṛtvā samānte ghṛtakumbhakam 
vastrayugmaṃ tilānghaṇṭāṃ brāhmaṇāya nivedayet // MatsP_101.17

sārasvataṃ padaṃ yāti punarāvṛttidurlabham 
etatsārasvataṃ nāma rūpavidyāpradāyakam // MatsP_101.18

lakṣmīmabhyarcya pañcamyām upavāsī bhavennaraḥ 
samānte hemakamalaṃ dadyāddhenusamanvitam // MatsP_101.19

sa vaiṣṇavaṃ padaṃ yāti lakṣmīvāñjanmajanmani 
etat sampadvrataṃ nāma sadā pāpavināśanam // MatsP_101.20

kṛtvopalepanaṃ śambhor agrataḥ keśavasya ca 
yāvadabdaṃ punardadyād dhenuṃ jalaghaṭānvitām // MatsP_101.21

janmāyutaṃ sa rājā syāt tataḥ śivapuraṃ vrajet 
etad āyurvrataṃ nāma sarvakāmapradāyakam // MatsP_101.22

aśvatthaṃ bhāskaraṃ gaṅgāṃ praṇamyaikatra vāgyataḥ 
ekabhaktaṃ naraḥ kuryād abdamekaṃ vimatsaraḥ // MatsP_101.23

vratānte vipramithunaṃ pūjyaṃ dhenutrayānvitam 
vṛkṣaṃ hiraṇmayaṃ dadyāt so'śvamedhaphalaṃ labhet 
etat kīrtivrataṃ nāma bhūtikīrtiphalapradam // MatsP_101.24

ghṛtena snapanaṃ kuryāc chambhor vā keśavasya ca 
akṣatābhiḥ supuṣpābhiḥ kṛtvā gomayamaṇḍalam // MatsP_101.25

tiladhenusamopetaṃ samānte hemapaṅkajam 
śuddhamaṣṭāṅgulaṃ dadyāc chivaloke mahīyate 
sāmagāya tataścaitat sāmavratamihocyate // MatsP_101.26

navamyāmekabhaktaṃ tu kṛtvā kanyāśca śaktitaḥ 
bhojayitvāsanaṃ dadyād dhaimakañcukavāsasī // MatsP_101.27

haimaṃ siṃhaṃ ca viprāya dattvā śivapadaṃ vrajet 
janmārbudaṃ surūpaḥ syāc chatrubhiścāparājitaḥ 
etadvīravrataṃ nāma nārīṇāṃ ca sukhapradam // MatsP_101.28

yāvatsamā bhavedyastu pañcadaśyāṃ payovrataḥ 
samānte śrāddhakṛddadyāt pañca gāstu payasvinīḥ // MatsP_101.29

vāsāṃsi ca piśaṅgāni jalakumbhayutāni ca 
sa yāti vaiṣṇavaṃ lokaṃ pitṝṇāṃ tārayecchatam 
kalpānte rājarājaḥ syāt pitṛvratam idaṃ smṛtam // MatsP_101.30

caitrādicaturo māsāñ jalaṃ dadyādayācitam 
vratānte maṇikaṃ dadyād annavastrasamanvitam // MatsP_101.31

tilapātraṃ hiraṇyaṃ ca brahmaloke mahīyate 
kalpānte bhūpatirnūnam ānandavratamucyate // MatsP_101.32

pañcāmṛtena snapanaṃ kṛtvā saṃvatsaraṃ vibhoḥ 
vatsarānte punardadyād dhenuṃ pañcāmṛtena hi // MatsP_101.33

viprāya dadyācchaṅkhaṃ ca sa padaṃ yāti śāṃkaram 
rājā bhavati kalpānte dhṛtivratamidaṃ smṛtam // MatsP_101.34

varjayitvā pumānmāṃsam abdānte goprado bhavet 
tadvaddhemamṛgaṃ dadyāt so'śvamedhaphalaṃ labhet 
ahiṃsāvratamityuktaṃ kalpānte bhūpatirbhavet // MatsP_101.35

māghamāsyuṣasi snānaṃ kṛtvā dāmpatyamarcayet 
bhojayitvā yathāśaktyā mālyavastravibhūṣaṇaḥ 
sūryaloke vasetkalpaṃ sūryavratamidaṃ smṛtam // MatsP_101.36

āṣāḍhādicaturmāsaṃ prātaḥsnāyī bhavennaraḥ 
vipreṣu bhojanaṃ dadyāt kārttikyāṃ goprado bhavet 
sa vaiṣṇavaṃ padaṃ yāti viṣṇuvratamidaṃ śubham // MatsP_101.37

ayanādayanaṃ yāvad varjayetpuṣpasarpiṣī 
tadante puṣpadāmāni ghṛtadhenvā sahaiva tu // MatsP_101.38

dattvā śivapadaṃ gacched viprāya ghṛtapāyasam 
etacchīlavrataṃ nāma śīlārogyaphalapradam // MatsP_101.39

saṃdhyādīpaprado yastu samāṃ tailaṃ vivarjayet 
samānte dīpikāṃ dadyāc cakraśūle ca kāñcane // MatsP_101.40

vastrayugmaṃ ca viprāya tejasvī sa bhavediha 
rudralokamavāpnoti dīptivratamidaṃ smṛtam // MatsP_101.41

kārttikyāditṛtīyāyāṃ prāśya gomūtrayāvakam 
naktaṃ caredabdamekam abdānte goprado bhavet // MatsP_101.42

gaurīloke vasetkalpaṃ tato rājā bhavediha 
etadrudravrataṃ nāma sadā kalyāṇakārakam // MatsP_101.43

varjayeccaitramāse ca yaśca gandhānulepanam 
śuktiṃ gandhabhṛtāṃ dattvā viprāya sitavāsasī 
vāruṇaṃ padamāpnoti dṛḍhavratamidaṃ smṛtam // MatsP_101.44

vaiśākhe puṣpalavaṇaṃ varjayitvātha gopradaḥ 
bhūtvā viṣṇupade kalpaṃ sthitvā rājā bhavediha 
etatkāntivrataṃ nāma kāntikīrtiphalapradam // MatsP_101.45

brahmāṇḍaṃ kāñcanaṃ kṛtvā tilarāśisamanvitam 
tryahaṃ tilaprado bhūtvā vahniṃ saṃtarpya sadvijam // MatsP_101.46

sampūjya vipradāmpatyaṃ mālyavastravibhūṣaṇaiḥ 
śaktitastripalādūrdhvaṃ viśvātmā prīyatāmiti // MatsP_101.47

puṇye 'hni dadyātsa paraṃ brahma yātyapunarbhavam 
etadbrahmavrataṃ nāma nirvāṇapadadāyakam // MatsP_101.48

yaścobhayamukhīṃ dadyāt prabhūtakanakānvitām 
dinaṃ payovratastiṣṭhet sa yāti paramaṃ padam 
etaddhenuvrataṃ nāma punarāvṛttidurlabham // MatsP_101.49

tryahaṃ payovrate sthitvā kāñcanaṃ kalpapādapam 
palādūrdhvaṃ yathāśaktyā taṇḍulais tūpasaṃyutam 
dattvā brahmapadaṃ yāti kalpavratamidaṃ smṛtam // MatsP_101.50

māsopavāsī yo dadyād dhenuṃ viprāya śobhanām 
sa vaiṣṇavaṃ padaṃ yati bhīmavratamidaṃ smṛtam // MatsP_101.51

dadyād viṃśatpalādūrdhvaṃ mahīṃ kṛtvā tu kāñcanīm 
dinaṃ payovratastiṣṭhed rudraloke mahīyate 
dharāvratamidaṃ proktaṃ saptakalpaśatānugam // MatsP_101.52

māghe māse 'thavā caitre guḍadhenuprado bhavet 
guḍavratastṛtīyāyāṃ gaurīloke mahīyate 
mahāvratamidaṃ nāma paramānandakārakam // MatsP_101.53

pakṣopavāsī yo dadyād viprāya kapilādvayam 
brahmalokamavāpnoti devāsurasupūjitam 
kalpānte rājarājaḥ syāt prabhāvratamidaṃ smṛtam // MatsP_101.54

vatsaraṃ tvekabhaktāśī sabhakṣyajalakumbhadaḥ 
śivaloke vasetkalpaṃ prāptivratamidaṃ smṛtam // MatsP_101.55

naktāśī cāṣṭamīṣu syād vatsarānte ca dhenudaḥ 
pauraṃdaraṃ puraṃ yāti sugativratamucyate // MatsP_101.56

viprāyendhanado yastu varṣādicaturastvṛtūn 
ghṛtadhenuprado 'nte ca sa paraṃ brahma gacchati 
vaiśvānaravrataṃ nāma sarvapāpavināśanam // MatsP_101.57

ekādaśyāṃ ca naktāśī yaścakraṃ vinivedayet 
samānte vaiṣṇavaṃ haimaṃ sa viṣṇoḥ padamāpnuyāt 
etat kṛṣṇavrataṃ nāma kalpānte rājyabhāgbhavet // MatsP_101.58

pāyasāśī samānte tu dadyādviprāya goyugam 
lakṣmīlokamavāpnoti hy etad devīvrataṃ smṛtam // MatsP_101.59

saptamyāṃ naktabhugdadyāt samānte gāṃ payasvinīm 
sūryalokamavāpnoti bhānuvratamidaṃ smṛtam // MatsP_101.60

caturthyāṃ naktabhugdadyād abdānte hemavāraṇam 
vrataṃ vaināyakaṃ nāma śivalokaphalapradam // MatsP_101.61

mahāphalāni yastyaktvā caturmāsaṃ dvijātaye 
haimāni kārttike dadyād goyugena samanvitam 
etat phalavrataṃ nāma viṣṇulokaphalapradam // MatsP_101.62

yaścopavāsī saptamyāṃ samānte haimapaṅkajam 
gāśca vai śaktito dadyād dhemānnaghaṭasaṃyutāḥ 
etat sauravrataṃ nāma sūryalokaphalapradam // MatsP_101.63

dvādaśa dvādaśīryastu samāpyopoṣaṇena ca 
govastrakāñcanairviprān pūjayecchaktito naraḥ 
paramaṃ padaṃ prāpnoti viṣṇuvratamidaṃ smṛtam // MatsP_101.64

kārttikyāṃ ca vṛṣotsargaṃ kṛtvā naktaṃ samācaret 
śaivaṃ padamavāpnoti vārṣavratamidaṃ smṛtam // MatsP_101.65

kṛcchrānte gopradaḥ kuryād bhojanaṃ śaktitaḥ padam 
viprāṇāṃ śāṃkaraṃ yāti prājāpatyamidaṃ vratam // MatsP_101.66

caturdaśyāṃ tu naktāśī samānte godhanapradaḥ 
śaivaṃ padamavāpnoti traiyambakamidaṃ vratam // MatsP_101.67

saptarātroṣito dadyād ghṛtakumbhaṃ dvijātaye 
ghṛtavratamidaṃ prāhur brahmalokaphalapradam // MatsP_101.68

ākāśaśāyī varṣāsu dhenumante payasvinīm 
śakraloke vasennityam indravratamidaṃ smṛtam // MatsP_101.69

anagnipakkam aśnāti tṛtīyāyāṃ tu yo naraḥ 
gāṃ dattvā śivamabhyeti punarāvṛttidurlabham 
iha cānandakṛtpuṃsāṃ śreyovratamidaṃ smṛtam // MatsP_101.70

haimaṃ paladvayādūrdhvaṃ rathamaśvayugānvitam 
dadatkṛtopavāsaḥ syād divi kalpaśataṃ vaset 
kalpānte rājarājaḥ syād aśvavratamidaṃ smṛtam // MatsP_101.71

tadvaddhemarathaṃ dadyāt karibhyāṃ saṃyutaṃ naraḥ 
satyaloke vasetkalpaṃ sahasramatha bhūpatiḥ 
bhavedupoṣito bhūtvā karivratamidaṃ smṛtam // MatsP_101.72

upavāsaṃ parityajya samānte goprado bhavet 
yakṣādhipatyamāpnoti sukhavratamidaṃ smṛtam // MatsP_101.73

niśi kṛtvā jale vāsaṃ prabhāte goprado bhavet 
vāruṇaṃ lokamāpnoti varuṇavratamucyate // MatsP_101.74

cāndrāyaṇaṃ ca yaḥ kuryād dhaimaṃ candraṃ nivedayet 
candravratamidaṃ proktaṃ candralokaphalapradam // MatsP_101.75

jyeṣṭhe pañcatapāḥ sāyaṃ hemadhenuprado divam 
yātyaṣṭamīcaturdaśyo rudravratamidaṃ smṛtam // MatsP_101.76

sakṛdvitānakaṃ kuryāt tṛtīyāyāṃ śivālaye 
samānte dhenudo yāti bhavānīvratamucyate // MatsP_101.77

māghe niśyārdravāsāḥ syāt saptamyāṃ goprado bhavet 
divi kalpamuṣitveha rājā syātpavanaṃ vratam // MatsP_101.78

trirātropoṣito dadyāt phālgunyāṃ bhavanaṃ śubham 
ādityalokamāpnoti dhāmavratamidaṃ smṛtam // MatsP_101.79

trisaṃdhyaṃ pūjya dāmpatyam upavāsī vibhūṣaṇaiḥ 
annaṃ gāśca samāpnoti mokṣamindravratādiha // MatsP_101.80

dattvā sitadvitīyāyām indorlavaṇabhājanam 
samānte goprado yāti viprāya śivamandiram 
kalpānte rājarājaḥ syāt somavratamidaṃ smṛtam // MatsP_101.81

pratipadyekabhaktāśī samānte kapilāpradaḥ 
vaiśvānarapadaṃ yāti śivavratamidaṃ smṛtam // MatsP_101.82

daśamyām ekabhaktāśī samānte daśadhenudaḥ 
diśaśca kāñcanairdadyād brahmāṇḍādhipatirbhavet 
etad viśvavrataṃ nāma mahāpātakanāśanam // MatsP_101.83

yaḥ paṭhecchṛṇuyādvāpi vrataṣaṣṭim anuttamām 
manvantaraśataṃ so 'pi gandharvādhipatirbhavet // MatsP_101.84

ṣaṣṭivrataṃ nārada puṇyametat tavoditaṃ viśvajanīnamanyat 
śrotuṃ tavecchā tadudīrayāmi priyeṣu kiṃ vākathanīyam asti // MatsP_101.85


matsya-purāṇa 102

nairmalyaṃ bhāvaśuddhiśca vinā snānaṃ na vidyate 
tasmānmanoviśuddhyarthaṃ snānamādau vidhīyate // MatsP_102.1

anuddhṛtairuddhṛtairvā jalaiḥ snānaṃ samācaret 
tīrthaṃ ca kalpayedvidvān mūlamantreṇa mantravit 
namo nārāyaṇāyeti mūlamantra udāhṛtaḥ // MatsP_102.2

darbhapāṇistu vidhinā ācāntaḥ prayataḥ śuciḥ 
caturhastasamāyuktaṃ caturasraṃ samantataḥ 
prakalpyāvāhayed gaṅgām ebhirmantrairvicakṣaṇaḥ // MatsP_102.3

viṣṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇudevatā 
pāhi nas tvenasas tasmād ājanmamaraṇāntikāt // MatsP_102.4

tisraḥ koṭyo 'rdhakoṭī ca tīrthānāṃ vāyurabravīt 
divi bhuvyantarikṣe ca tāni te santi jāhnavi // MatsP_102.5

nandinītyeva te nāma deveṣu nalinīti ca 
dakṣā pṛthvī ca vihagā viśvakāyāmṛtā śivā // MatsP_102.6

vidyādharī supraśāntā tathā viśvaprasādinī 
kṣemā ca jāhnavī caiva śāntā śāntipradāyinī // MatsP_102.7

etāni puṇyanāmāni snānakāle prakīrtayet 
bhavetsaṃnihitā tatra gaṅgā tripathagāminī // MatsP_102.8

saptavārābhijaptena karasampuṭayojitaḥ 
mūrdhni kuryājjalaṃ bhūyas tricatuṣpañcasaptakam 
snānaṃ kuryānmṛdā tadvad āmantrya tu vidhānataḥ // MatsP_102.9

aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare 
mṛttike hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtam // MatsP_102.10

uddhṛtāsi varāheṇa kṛṣṇena śatabāhunā 
mṛttike brahmadattāsi kāśyapenābhimantritā 
āruhya mama gātrāṇi sarvaṃ pāpaṃ pracodaya // MatsP_102.11

mṛttike dehi naḥ puṣṭiṃ tvayi sarvaṃ pratiṣṭhitam 
namaste sarvalokānāṃ prabhavāraṇi suvrate // MatsP_102.12

evaṃ snātvā tataḥ paścād ācamya ca vidhānataḥ 
utthāya vāsasī śukle śuddhe tu paridhāya vai 
tatastu tarpaṇaṃ kuryāt trailokyāpyāyanāya vai // MatsP_102.13

devā yakṣāstathā nāgā gandharvāpsaraso 'surāḥ 
krūrāḥ sarpāḥ suparṇāśca taravo jambukāḥ khagāḥ // MatsP_102.14

vāyvādhārā jalādhārās tathaivākāśagāminaḥ 
nirādhārāśca ye jīvā ye tu dharmaratāstathā // MatsP_102.15

teṣāmāpyāyanāyaitad dīyate salilaṃ mayā 
kṛtopavītī devebhyo nivītī ca bhavettataḥ // MatsP_102.16

manuṣyāṃstarpayedbhaktyā brahmaputrānṛṣīṃstathā 
sanakaśca sanandaśca tṛtīyaśca sanātanaḥ // MatsP_102.17

kapilaścāsuriścaiva voḍhuḥ pañcaśikhastathā 
sarve te tṛptimāyāntu maddattenāmbunā sadā // MatsP_102.18

marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum 
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca 
devabrahmaṛṣīn sarvāṃs tarpayed akṣataudakaiḥ // MatsP_102.19

apasavyaṃ tataḥ kṛtvā savyaṃ jānvācya bhūtale 
agniṣvāttāstathā saumyā haviṣmantastathoṣmapāḥ // MatsP_102.20

sukālino barhiṣadas tathānye vājyapāḥ punaḥ 
saṃtarpyāḥ pitaro bhaktyā satilodakacandanaiḥ // MatsP_102.21

yamāya dharmarājāya mṛtyave cāntakāya ca 
vaivasvatāya kālāya sarvabhṛtakṣayāya ca // MatsP_102.22

audumbarāya dadhnāya nīlāya parameṣṭhine 
vṛkodarāya citrāya citraguptāya vai namaḥ 
darbhapāṇistu vidhinā pitṝnsaṃtarpayedbudhaḥ // MatsP_102.23

pitrādīnnāmagotreṇa tathā mātāmahānapi 
saṃtarpya vidhinā bhaktyā imaṃ mantramudīrayet // MatsP_102.24

ye 'bāndhavā bāndhavā vā ye 'nyajanmani bāndhavāḥ 
te tṛptimakhilāṃ yāntu yaś cāsmatto 'bhivāñchati // MatsP_102.25

tataścācamya vidhivad ālikhetpadmamagrataḥ 
akṣatābhiḥ sapuṣpābhiḥ sajalāruṇacandanam 
arghyaṃ dadyātprayatnena sūryanāmāni kīrtayet // MatsP_102.26

namaste viṣṇurūpāya namo viṣṇumukhāya vai 
sahasraraśmaye nityaṃ namaste sarvatejase // MatsP_102.27

namaste śiva sarveśa namaste sarvavatsala 
jagatsvāminnamaste 'stu divyacandanabhūṣita // MatsP_102.28

padmāsana namaste 'stu kuṇḍalāṅgadabhūṣita 
namaste sarvalokeśa jagatsarvaṃ vibodhase // MatsP_102.29

sukṛtaṃ duṣkṛtaṃ caiva sarvaṃ paśyasi sarvaga 
satyadeva namaste 'stu prasīda mama bhāskara // MatsP_102.30

divākara namaste 'stu prabhākara namo 'stu te 
evaṃ sūryaṃ namaskṛtya triḥ kṛtvātha pradakṣiṇam 
dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā tato viṣṇugṛhaṃ vrajet // MatsP_102.31


matsya-purāṇa 103

ataḥ paraṃ pravakṣyāmi prayāgasyopavarṇanam 
mārkaṇḍeyena kathitaṃ yatpurā pāṇḍusūnave // MatsP_103.1

bhārate tu yadā vṛtte prāptarājye pṛthāsute 
etasminnantare rājā kuntīputro yudhiṣṭhiraḥ // MatsP_103.2

bhrātṛśokena saṃtaptaś cintayansa punaḥ punaḥ 
āsītsuyodhano rājā ekādaśacamūpatiḥ // MatsP_103.3

asmānsaṃtāpya bahuśaḥ sarve te nidhanaṃ gatāḥ 
vāsudevaṃ samāśritya pañca śeṣāstu pāṇḍavāḥ // MatsP_103.4

hatvā bhīṣmaṃ ca droṇaṃ ca karṇaṃ caiva mahābalam 
duryodhanaṃ ca rājānaṃ putrabhrātṛsamanvitam // MatsP_103.5

rājāno nihatāḥ sarve ye cānye śūramāninaḥ 
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā // MatsP_103.6

dhik kaṣṭamiti saṃcitya rājā vaiklavyabhāgataḥ 
nirviceṣṭo nirutsāhaḥ kiṃcit tiṣṭhatyadhomukhaḥ // MatsP_103.7

labdhasaṃjño yadā rājā cintayansa punaḥ punaḥ 
kataro viniyogo vā niyamaṃ tīrthameva ca // MatsP_103.8

yenāhaṃ śīghram āmuñce mahāpātakikilbiṣāt 
yatra sthitvā naro yāti viṣṇulokamanuttamam // MatsP_103.9

kathaṃ pṛcchāmi vai kṛṣṇaṃ yenedaṃ kārito 'smyaham 
dhṛtarāṣṭraṃ kathaṃ pṛcche yasya putraśataṃ hatam // MatsP_103.10

vyāsaṃ kathamahaṃ pṛcche yasya gotrakṣayaḥ kṛtaḥ 
evaṃ vaiklavyamāpanno dharmarājo yudhiṣṭhiraḥ 
rudanti pāṇḍavāḥ sarve bhrātṛśokapariplutāḥ // MatsP_103.11

ye ca tatra mahātmānaḥ sametāḥ pāṇḍavāḥ smṛtāḥ 
kuntī ca draupadī caiva ye ca tatra samāgatāḥ 
bhūmau nipatitāḥ sarve rudantastu samantataḥ // MatsP_103.12

vārāṇasyāṃ mārkaṇḍeyas tena jñāto yudhiṣṭhiraḥ 
yathā vaiklavyamāpanno rudamānastu duḥkhitaḥ // MatsP_103.13

acireṇaiva kālena mārkaṇḍeyo mahātapāḥ 
samprāpto hāstinapuraṃ rājadvāre hyatiṣṭhata // MatsP_103.14

dvārapālo 'pi taṃ dṛṣṭvā rājñaḥ kathitavāndrutam 
tvāṃ draṣṭukāmo mārkaṇḍeyo dvāri tiṣṭhatyasau muniḥ 
tvarito dharmaputrastu dvāramāgādataḥ param // MatsP_103.15

svāgataṃ te mahābhāga svāgataṃ te mahāmune 
adya me saphalaṃ janma adya me tāritaṃ kulam // MatsP_103.16

adya me pitarastuṣṭās tvayi dṛṣṭe mahāmune 
adyāhaṃ pūtadeho 'smi yattvayā saha darśanam // MatsP_103.17

siṃhāsane samāsthāpya pādaśaucārcanādibhiḥ 
yudhiṣṭhiro mahātmā vai pūjayāmāsa taṃ munim // MatsP_103.18

tataḥ sa tuṣṭo mārkaṇḍaḥ pūjitaścāha taṃ nṛpam 
ākhyāhi tvaritaṃ rājan kimarthaṃ ruditaṃ tvayā 
kena vā viklavībhūtaḥ kā bādhā te kimapriyam // MatsP_103.19

asmākaṃ caiva yadvṛttaṃ rājyasyārthe mahāmune 
etatsarvaṃ viditvā tu cintāvaśamupāgataḥ // MatsP_103.20

śṛṇu rājanmahābāho kṣatradharmavyavasthitam 
naiva dṛṣṭaṃ raṇe pāpaṃ yudhyamānasya dhīmataḥ // MatsP_103.21

kiṃ punā rājadharmeṇa kṣatriyasya viśeṣataḥ 
tadevaṃ hṛdayaṃ kṛtvā tasmātpāpaṃ na cintayet // MatsP_103.22

tato yudhiṣṭhiro rājā praṇamya śirasā munim 
papraccha vinayopetaḥ sarvapātakanāśanam // MatsP_103.23

pṛcchāmi tvāṃ mahāprājña nityaṃ trailokyadarśinam 
kathaya tvaṃ samāsena yena mucyeta kilbiṣāt // MatsP_103.24

śṛṇu rājanmahābāho sarvapātakanāśanam 
prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ puṇyakarmaṇām // MatsP_103.25


matsya-purāṇa 104

bhagavañchrotumicchāmi purā kalpe yathāsthitam 
brahmaṇā devamukhyena yathāvatkathitaṃ mune // MatsP_104.1

kathaṃ prayāgagamanaṃ narāṇāṃ tatra kīdṛśam 
mṛtānāṃ kā gatistatra snātānāṃ tatra kiṃ phalam // MatsP_104.2

ye vasanti prayāge tu brūhi teṣāṃ ca kiṃ phalam 
etanme sarvamākhyāhi paraṃ kautūhalaṃ hi me // MatsP_104.3

kathayiṣyāmi te vatsa yacchreṣṭhaṃ tatra yatphalam 
purā hi sarvaviprāṇāṃ kathyamānaṃ mayā śrutam // MatsP_104.4

ā prayāgapratiṣṭhānād āpurādvāsukerhradāt 
kambalāśvatarau nāgau nāgaśca bahumūlakaḥ 
etatprajāpateḥ kṣetraṃ triṣu lokeṣu viśrutam // MatsP_104.5

tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ 
tato brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ // MatsP_104.6

anye ca bahavastīrthāḥ sarvapāpaharāḥ śubhāḥ 
na śakyāḥ kathituṃ rājan bahuvarṣaśatairapi 
saṃkṣepeṇa pravakṣyāmi prayāgasya tu kīrtanam // MatsP_104.7

ṣaṣṭirdhanuḥsahasrāṇi yāni rakṣanti jāhnavīm 
yamunāṃ rakṣati sadā savitā saptavāhanaḥ // MatsP_104.8

prayāgaṃ tu viśeṣeṇa sadā rakṣati vāsavaḥ 
maṇḍalaṃ rakṣati harir daivataiḥ saha saṃgataḥ // MatsP_104.9

taṃ vaṭaṃ rakṣati sadā śūlapāṇirmaheśvaraḥ 
sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham // MatsP_104.10

adharmeṇāvṛto loko naiva gacchati tatpadam 
svalpamalpataraṃ pāpaṃ yadā te syānnarādhipa 
prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam // MatsP_104.11

darśanāttasya tīrthasya nāmasaṃkīrtanādapi 
mṛttikālambhanādvāpi naraḥ pāpātpramucyate // MatsP_104.12

pañca kuṇḍāni rājendra teṣāṃ madhye tu jāhnavī 
prayāgasya praveśe tu pāpaṃ naśyati tatkṣaṇāt // MatsP_104.13

yojanānāṃ sahasreṣu gaṅgāyāḥ smaraṇānnaraḥ 
api duṣkṛtakarmā tu labhate paramāṃ gatim // MatsP_104.14

kīrtanānmucyate pāpād dṛṣṭvā bhadrāṇi paśyati 
avagāhya ca pītvā tu punātyāsaptamaṃ kulam // MatsP_104.15

satyavādī jitakrodho hy ahiṃsāyāṃ vyavasthitaḥ 
dharmānusārī tattvajño gobrāhmaṇahite rataḥ // MatsP_104.16

gaṅgāyamunayormadhye snāto mucyeta kilbiṣāt 
manasā cintayankāmān avāpnoti supuṣkalān // MatsP_104.17

tato gatvā prayāgaṃ tu sarvadevābhirakṣitam 
brahmacārī vasenmāsaṃ pitṝndevāṃśca tarpayet 
īpsitāṃllabhate kāmān yatra yatrābhijāyate // MatsP_104.18

tapanasya sutā devī triṣu lokeṣu viśrutā 
samāgatā mahābhāgā yamunā tatra nimnagā 
tatra saṃnihito nityaṃ sākṣāddevo maheśvaraḥ // MatsP_104.19

duṣprāpyaṃ mānuṣaiḥ puṇyaṃ prayāgaṃ tu yudhiṣṭhira 
devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ 
tadupaspṛśya rājendra svargalokamupāsate // MatsP_104.20


matsya-purāṇa 105

śṛṇu rājanprayāgasya māhātmyaṃ punareva tu 
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // MatsP_105.1

ārtānāṃ hi daridrāṇāṃ niścitavyavasāyinām 
sthānamuktaṃ prayāgaṃ tu nākhyeyaṃ tu kadācana // MatsP_105.2

vyādhito yadi vā dīno vṛddho vāpi bhavennaraḥ 
gaṅgāyamunayormadhye yastu prāṇānparityajet // MatsP_105.3

dīptakāñcanavarṇābhair vimānaiḥ sūryasaṃnibhaiḥ 
gandharvāpsarasāṃ madhye svarge krīḍati mānavaḥ // MatsP_105.4

īpsitāṃllabhate kāmān vadanti ṛṣipuṃgavāḥ 
sarvaratnamayairdivyair nānādhvajasamākulaiḥ 
varāṅganāsamākīrṇair modate śubhalakṣaṇaiḥ // MatsP_105.5

gītavādyavinirghoṣaiḥ prasuptaḥ pratibudhyate 
yāvanna smarate janma tāvatsvarge mahīyate // MatsP_105.6

tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ 
hiraṇyaratnasampūrṇe samṛddhe jāyate kule 
tadeva smarate tīrthaṃ smaraṇāttatra gacchati // MatsP_105.7

deśastho yadi vāraṇye videśastho 'thavā gṛhe 
prayāgaṃ smaramāṇo 'pi yastu prāṇānparityajet 
brahmalokamavāpnoti vadanti ṛṣipuṃgavāḥ // MatsP_105.8

sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī 
ṛṣayo munayaḥ siddhās tatra loke sa gacchati // MatsP_105.9

strīsahasrāvṛte ramye mandākinyāstaṭe śubhe 
modate ṛṣibhiḥ sārdhaṃ sukṛteneha karmaṇā // MatsP_105.10

siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ 
tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet // MatsP_105.11

tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ 
guṇavānvittasampanno bhavatīha na saṃśayaḥ // MatsP_105.12

karmaṇā manasā vācā dharmasatyapratiṣṭhitaḥ 
gaṅgāyamunayormadhye yastu gāṃ samprayacchati // MatsP_105.13

suvarṇamaṇimuktāśca yadi vānyatparigraham 
svakārye pitṛkārye vā devatābhyarcane 'pi vā 
saphalaṃ tasya tattīrthaṃ yathāvatpuṇyamāpnuyāt // MatsP_105.14

evaṃ tīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca 
nimitteṣu ca sarveṣu hy apramatto bhaveddvijaḥ // MatsP_105.15

kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati 
svarṇaśṛṅgīṃ raupyakhurāṃ kāṃsyadohāṃ payasvinīm // MatsP_105.16

prayāge śrotriyaṃ santaṃ grāhayitvā yathāvidhi 
śuklāmbaradharaṃ śāntaṃ dharmajñaṃ vedapāragam // MatsP_105.17

sā gaustasmai pradātavyā gaṅgāyamunasaṃgame 
vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca // MatsP_105.18

yāvadromāṇi tasyā goḥ santi gātreṣu sattama 
tāvadvarṣasahasrāṇi svargaloke mahīyate // MatsP_105.19

yatrāsau labhate janma sā gaustasyābhijāyate 
na ca paśyati taṃ ghoraṃ narakaṃ tena karmaṇā 
uttarānsa kurūnprāpya modate kālamakṣayam // MatsP_105.20

gavāṃ śatasahasrebhyo dadyādekāṃ payasvinīm 
putrāndārāṃstathā bhṛtyān gaurekā prati tārayet // MatsP_105.21

tasmātsarveṣu dāneṣu godānaṃ tu viśiṣyate 
durgame viṣame ghore mahāpātakasambhave 
gaureva rakṣāṃ kurute tasmāddeyā dvijottame // MatsP_105.22


matsya-purāṇa 106

yathā yathā prayāgasya māhātmyaṃ kathyate tvayā 
tathā tathā pramucye 'haṃ sarvapāpairna saṃśayaḥ // MatsP_106.1

bhagavankena vidhinā gantavyaṃ dharmaniścayaiḥ 
prayāge yo vidhiḥ proktas tanme brūhi mahāmune // MatsP_106.2

kathayiṣyāmi te rājaṃs tīrthayātrāvidhikramam 
ārṣeṇa vidhinānena yathādṛṣṭaṃ yathāśrutam // MatsP_106.3

prayāgatīrthayātrārthī yaḥ prayāti naraḥ kvacit 
balīvardasamārūḍhaḥ śṛṇu tasyāpi yatphalam // MatsP_106.4

narake vasate ghore gavāṃ kroṣṭā hi dāruṇe 
salilaṃ na ca gṛhṇanti pitarastasya dehinaḥ // MatsP_106.5

yastu putrāṃstathā bālān snāpayet pāyayettathā 
yathātmanā tathā sarvaṃ dānaṃ vipreṣu dāpayet // MatsP_106.6

aiśvaryalobhamohādvā gacchedyānena yo naraḥ 
niṣphalaṃ tasya tatsarvaṃ tasmādyānaṃ vivarjayet // MatsP_106.7

gaṅgāyamunayormadhye yastu kanyāṃ prayacchati 
ārṣeṇaiva vivāhena yathāvibhavasambhavam // MatsP_106.8

na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā 
uttarānsa kurūngatvā modate kālamakṣayam 
putrāndārāṃśca labhate dhārmikānrūpasaṃyutān // MatsP_106.9

tatra dānaṃ prakartavyaṃ yathāvibhavasambhavam 
tena tīrthaphalaṃ caiva vardhate nātra saṃśayaḥ 
svarge tiṣṭhati rājendra yāvadābhūtasaṃplavam // MatsP_106.10

vaṭamūlaṃ samāsādya yastu prāṇānvimuñcati 
sarvalokānatikramya rudralokaṃ sa gacchati // MatsP_106.11

tatra te dvādaśādityās tapanti rudrasaṃśritāḥ 
nirdahanti jagatsarvaṃ vaṭamūlaṃ na dahyate // MatsP_106.12

naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat 
sthīyate tatra vai viṣṇur yajamānaḥ punaḥ punaḥ // MatsP_106.13

devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ 
sadā sevanti tattīrthaṃ gaṅgāyamunasaṃgamam // MatsP_106.14

tato gaccheta rājendra prayāgaṃ saṃstuvaṃśca yat 
yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ // MatsP_106.15

lokapālāśca sādhyāśca pitaro lokasaṃmatāḥ 
sanatkumārapramukhās tathaiva paramarṣayaḥ // MatsP_106.16

aṅgiraḥpramukhāścaiva tathā brahmarṣayaḥ pare 
tathā nāgāḥ suparṇāśca siddhāśca khecarāśca ye // MatsP_106.17

sāgarāḥ saritaḥ śailā nāgā vidyādharāśca ye 
hariśca bhagavanāste prajāpatipuraḥsaraḥ // MatsP_106.18

gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam 
prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam 
tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata // MatsP_106.19

śravaṇāttasya tīrthasya nāmasaṃkīrtanādapi 
mṛttikālambhanādvāpi naraḥ pāpātpramucyate // MatsP_106.20

tatrābhiṣekaṃ yaḥ kuryāt saṃgame śaṃsitavrataḥ 
tulyaṃ phalamavāpnoti rājasūyāśvamedhayoḥ // MatsP_106.21

na devavacanāttāta na lokavacanāttathā 
matir utkramaṇīyā te prayāgagamanaṃ prati // MatsP_106.22

daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathā parāḥ 
teṣāṃ sāṃnidhyamatraiva tatastu kurunandana // MatsP_106.23

yā gatir yogayuktasya satyasthasya manīṣiṇaḥ 
sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame // MatsP_106.24

na te jīvanti loke 'smiṃs tatra tatra yudhiṣṭhira 
ye prayāgaṃ na samprāptās triṣu lokeṣu vañcitāḥ // MatsP_106.25

evaṃ dṛṣṭvā tu tattīrthaṃ prayāgaṃ paramaṃ padam 
mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā // MatsP_106.26

kambalāśvatarau nāgau vipule yamunātaṭe 
tatra snātvā ca pītvā ca sarvapāpaiḥ pramucyate // MatsP_106.27

tatra gatvā ca saṃsthānaṃ mahādevasya viśrutam 
narastārayate sarvān daśa pūrvāndaśāparān // MatsP_106.28

kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet 
svargalokamavāpnoti yāvadābhūtasaṃplavam // MatsP_106.29

pūrvapārśve tu gaṅgāyās triṣu lokeṣu bhārata 
kūpaṃ caiva tu sāmudraṃ pratiṣṭhānaṃ ca viśrutam // MatsP_106.30

brahmacārī jitakrodhas trirātraṃ yadi tiṣṭhati 
sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet // MatsP_106.31

uttareṇa pratiṣṭhānād bhāgīrathyāstu pūrvataḥ 
haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam // MatsP_106.32

aśvamedhaphalaṃ tasmin snānamātreṇa bhārata 
yāvaccandraśca sūryaśca tāvatsvarge mahīyate // MatsP_106.33

urvaśīramaṇe puṇye vipule haṃsapāṇḍure 
parityajati yaḥ prāṇāñ śṛṇu tasyāpi yatphalam // MatsP_106.34

ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca 
sevyate pitṛbhiḥ sārdhaṃ svargaloke narādhipa // MatsP_106.35

urvaśīṃ tu sadā paśyet svargaloke narottama 
pūjyate satataṃ putra ṛṣigandharvakiṃnaraiḥ // MatsP_106.36

tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ 
urvaśīsadṛśīnāṃ tu kanyānāṃ labhate śatam // MatsP_106.37

madhye nārīsahasrāṇāṃ bahūnāṃ ca patirbhavet 
daśagrāmasahasrāṇāṃ bhoktā bhavati bhūmipaḥ // MatsP_106.38

kāñcīnūpuraśabdena supto 'sau pratibudhyate 
bhuktvā tu vipulān bhogāṃs tattīrthaṃ bhajate punaḥ // MatsP_106.39

śuklāmbaradharo nityaṃ niyataḥ saṃyatendriyaḥ 
ekaṃ kālaṃ tu bhuñjāno māsaṃ bhūmipatirbhavet // MatsP_106.40

suvarṇālaṃkṛtānāṃ tu nārīṇāṃ labhate śatam 
pṛthivyām āsamudrāyāṃ mahābhūmipatirbhavet // MatsP_106.41

dhanadhānyasamāyukto dātā bhavati nityaśaḥ 
bhuktvā tu vipulānbhogāṃs tattīrthaṃ labhate punaḥ // MatsP_106.42

atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ 
upavāsī śuciḥ saṃdhyāṃ brahmalokamavāpnuyāt // MatsP_106.43

koṭitīrthaṃ samāsādya yastu prāṇānparityajet 
koṭivarṣasahasrāṇāṃ svargaloke mahīyate // MatsP_106.44

tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ 
suvarṇamaṇimuktāḍhyakule jāyeta rūpavān // MatsP_106.45

tato bhogavatīṃ gatvā vāsukeruttareṇa tu 
daśāśvamedhakaṃ nāma tīrthaṃ tatrāparaṃ bhavet // MatsP_106.46

kṛtābhiṣekastu naraḥ so 'śvamedhaphalaṃ labhet 
dhanāḍhyo rūpavāndakṣo dātā bhavati dhārmikaḥ // MatsP_106.47

caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu 
ahiṃsāyāṃ tu yo dharmo gamanādeva tatphalam // MatsP_106.48

kurukṣetrasamā gaṅgā yatra yatrāvagāhyate 
kurukṣetrāddaśaguṇā yatra vindhyena saṃgatā // MatsP_106.49

yatra gaṅgā mahābhāgā bahutīrthā tapodhanā 
siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā // MatsP_106.50

kṣitau tārayate martyān nāgāṃstārayate 'pyadhaḥ 
divi tārayate devāṃs tena tripathagā smṛtā // MatsP_106.51

yāvadasthīni gaṅgāyāṃ tiṣṭhanti hi śarīriṇaḥ 
tāvadvarṣasahasrāṇi svargaloke mahīyate // MatsP_106.52

tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet 
tīrthānāṃ tu paraṃ tīrthaṃ nadīnāṃ tu mahānadī 
mokṣadā sarvabhūtānāṃ mahāpātakināmapi // MatsP_106.53

sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā 
gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame 
tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // MatsP_106.54

sarveṣāmeva bhūtānāṃ pāpopahatacetasām 
gatim anviṣyamāṇānāṃ nāsti gaṅgāsamā gatiḥ // MatsP_106.55

pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam 
maheśvaraśirobhraṣṭā sarvapāpaharā śubhā // MatsP_106.56

kṛte tu naimiṣaṃ kṣetraṃ tretāyāṃ puṣkaraṃ param 
dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate // MatsP_106.57

gaṅgāmeva niṣeveta prayāgaṃ tu viśeṣataḥ 
nānyatkaliyuge ghore bheṣajaṃ nṛpa vidyate // MatsP_106.58


matsya-purāṇa 107

śṛṇu rājanprayāgasya māhātmyaṃ punareva tu 
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // MatsP_107.1

mānasaṃ nāma tattīrthaṃ gaṅgāyā uttare taṭe 
trirātropoṣito bhūtvā sarvakāmānavāpnuyāt // MatsP_107.2

gobhūhiraṇyadānena yatphalaṃ prāpnuyānnaraḥ 
sa tatphalamavāpnoti tattīrthaṃ smarate punaḥ // MatsP_107.3

akāmo vā sakāmo vā gaṅgāyāṃ yo 'bhipadyate 
mṛtastu labhate svargaṃ narakaṃ ca na paśyati // MatsP_107.4

apsarogaṇasaṃgītaiḥ supto 'sau pratibudhyate 
haṃsasārasayuktena vimānena sa gacchati 
bahuvarṣasahasrāṇi svargaṃ rājendra bhuñjati // MatsP_107.5

tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ 
suvarṇamaṇimuktāḍhye jāyate vipule kule // MatsP_107.6

ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathāpagāḥ 
māghamāse gamiṣyanti gaṅgāyamunasaṃgamam // MatsP_107.7

gavāṃ śatasahasrasya samyagdattasya yatphalam 
prayāge māghamāse tu tryahasnānāttu tatphalam // MatsP_107.8

gaṅgāyamunayormadhye karṣāgniṃ yastu sādhayet 
ahīnāṅgo hyarogaśca pañcendriyasamanvitaḥ // MatsP_107.9

yāvanti romakūpāṇi tasya gātreṣu dehinaḥ 
tāvadvarṣasahasrāṇi svargaloke mahīyate // MatsP_107.10

tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet 
sa bhuktvā vipulānbhogāṃs tattīrthaṃ smarate punaḥ // MatsP_107.11

jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute 
rāhugraste tathā some vimuktaḥ sarvakilbiṣaiḥ // MatsP_107.12

somalokamavāpnoti somena saha modate 
ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate // MatsP_107.13

svarge ca śakraloke 'smin nṛṣigandharvasevite 
paribhraṣṭastu rājendra samṛddhe jāyate kule // MatsP_107.14

adhaḥśirāstu yo jvālām ūrdhvapādaḥ pibennaraḥ 
śatavarṣasahasrāṇi svargaloke mahīyate // MatsP_107.15

paribhraṣṭastu rājendra so 'gnihotrī bhavennaraḥ 
bhuktvā tu vipulānbhogāṃs tattīrthaṃ bhajate punaḥ // MatsP_107.16

yaḥ svadehaṃ tu kartitvā śakunibhyaḥ prayacchati 
vihagairupabhuktasya śṛṇu tasyāpi yatphalam // MatsP_107.17

śataṃ varṣasahasrāṇāṃ somaloke mahīyate 
tasmādapi paribhraṣṭo rājā bhavati dhārmikaḥ // MatsP_107.18

guṇavān rūpasampanno vidvāṃśca priyavācakaḥ 
bhuktvā tu vipulānbhogāṃs tattīrthaṃ bhajate punaḥ // MatsP_107.19

yāmune cottare kūle prayāgasya tu dakṣiṇe 
ṛṇapramocanaṃ nāma tattīrthaṃ paramaṃ smṛtam // MatsP_107.20

ekarātroṣitaḥ snātvā ṛṇaiḥ sarvaiḥ pramucyate 
svargalokamavāpnoti anṛṇaśca sadā bhavet // MatsP_107.21


matsya-purāṇa 108

etacchrutvā prayāgasya yattvayā parikīrtitam 
viśuddhaṃ me 'dya hṛdayaṃ prayāgasya tu kīrtanāt // MatsP_108.1

anāśakaphalaṃ brūhi bhagavaṃstatra kīdṛśam 
yaṃ ca lokamavāpnoti viśuddhaḥ sarvakilbiṣaiḥ // MatsP_108.2

śṛṇu rājanprayāge tu anāśakaphalaṃ vibho 
prāpnoti puruṣo dhīmāñ śraddadhāno jitendriyaḥ // MatsP_108.3

ahīnāṅgo 'pyarogaśca pañcendriyasamanvitaḥ 
aśvamedhaphalaṃ tasya gacchatastu pade pade // MatsP_108.4

kulāni tārayedrājan daśa pūrvāndaśāparān 
mucyate sarvapāpebhyo gacchettu paramaṃ padam // MatsP_108.5

mahābhāgyaṃ hi dharmasya yattvaṃ vadasi me prabho 
alpenaiva prayatnena bahūndharmānavāpnute // MatsP_108.6

aśvamedhaistu bahubhiḥ prāpyate suvratairiha 
imaṃ me saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me // MatsP_108.7

śṛṇu rājanmahāvīra yaduktaṃ brahmayoninā 
ṛṣīṇāṃ saṃnidhau pūrvaṃ kathyamānaṃ mayā śrutam // MatsP_108.8

pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam 
praviṣṭamātre tadbhūmāv aśvamedhaḥ pade pade // MatsP_108.9

vyatītānpuruṣānsapta bhaviṣyāṃśca caturdaśa 
narastārayate sarvān yastu prāṇānparityajet // MatsP_108.10

evaṃ jñātvā tu rājendra sadā sevāparo bhavet 
aśraddadhānāḥ puruṣāḥ pāpopahatacetasaḥ 
na prāpnuvanti tatsthānaṃ prayāgaṃ devarakṣitam // MatsP_108.11

snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ 
kathaṃ tīrthaphalaṃ teṣāṃ kathaṃ puṇyaphalaṃ bhavet // MatsP_108.12

vikrayaḥ sarvabhāṇḍānāṃ kāryākāryamajānataḥ 
prayāge kā gatistasya tanme brūhi pitāmaha // MatsP_108.13

śṛṇu rājanmahāguhyaṃ sarvapāpapraṇāśanam 
māsamekaṃ tu yaḥ snāyāt prayāge niyatendriyaḥ 
mucyate sarvapāpebhyaḥ sa gacchetparamaṃ padam // MatsP_108.14

viśrambhaghātakānāṃ tu prayāge śṛṇu yatphalam 
trikālameva snāyīta āhāraṃ bhaikṣyamācaret 
tribhirmāsaiḥ sa mucyeta prayāge tu na saṃśayaḥ // MatsP_108.15

ajñānena tu yasyeha tīrthayātrādikaṃ bhavet 
sarvakāmasamṛddhastu svargaloke mahīyate 
sthānaṃ ca labhate nityaṃ dhanadhānyasamākulam // MatsP_108.16

evaṃ jñānena sampūrṇaḥ sadā bhavati bhogavān 
tāritāḥ pitarastena narakātprapitāmahāḥ // MatsP_108.17

dharmānusāri tattvajña pṛcchataste punaḥ punaḥ 
tvatpriyārthaṃ samākhyātaṃ guhyametatsanātanam // MatsP_108.18

adya me saphalaṃ janma adya me tāritaṃ kulam 
prīto 'smyanugṛhīto 'smi darśanādeva te mune // MatsP_108.19

tvaddarśanāttu dharmātman mukto 'haṃ cādya kilbiṣāt 
idānīṃ vedmi cātmānaṃ bhagavangatakalmaṣam // MatsP_108.20

diṣṭyā te saphalaṃ janma diṣṭyā te tāritaṃ kulam 
kīrtanādvardhate puṇyaṃ śrutātpāpapraṇāśanam // MatsP_108.21

yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune 
etanme sarvamākhyāhi yathādṛṣṭaṃ yathāśrutam // MatsP_108.22

tapanasya sutā devī triṣu lokeṣu viśrutā 
samākhyātā mahābhāgā yamunā tatra nimnagā // MatsP_108.23

yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā 
yojanānāṃ sahasreṣu kīrtanātpāpanāśinī // MatsP_108.24

tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira 
kīrtanāllabhate puṇyaṃ dṛṣṭvā bhadrāṇi paśyati // MatsP_108.25

avagāhya ca pītvā ca punātyāsaptamaṃ kulam 
prāṇāṃstyajati yastatra sa yāti paramāṃ gatim // MatsP_108.26

agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe 
paścime dharmarājasya tīrthaṃ tu narakaṃ smṛtam // MatsP_108.27

tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ 
evaṃ tīrthasahasrāṇi yamunādakṣiṇe taṭe // MatsP_108.28

uttareṇa pravakṣyāmi ādityasya mahātmanaḥ 
tīrthaṃ nirañjanaṃ nāma yatra devāḥ savāsavāḥ // MatsP_108.29

upāsate sma saṃdhyāṃ ye trikālaṃ hi yudhiṣṭhira 
devāḥ sevanti tattīrthaṃ ye cānye vibudhā janāḥ // MatsP_108.30

śraddadhānaparo bhūtvā kuru tīrthābhiṣecanam 
anye ca bahavastīrthāḥ sarvapāpaharāḥ smṛtāḥ 
teṣu snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // MatsP_108.31

gaṅgā ca yamunā caiva ubhe tulyaphale smṛte 
kevalaṃ jyeṣṭhabhāvena gaṅgā sarvatra pūjyate // MatsP_108.32

evaṃ kuruṣva kaunteya sarvatīrthābhiṣecanam 
yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // MatsP_108.33

yastvimaṃ kalya utthāya paṭhate ca śṛṇoti ca 
mucyate sarvapāpebhyaḥ svargalokaṃ sa gacchati // MatsP_108.34


matsya-purāṇa 109

śrutaṃ me brahmaṇā proktaṃ purāṇe brahmasambhave 
tīrthānāṃ tu sahasrāṇi śatāni niyutāni ca 
sarve puṇyāḥ pavitrāśca gatiśca paramā smṛtā // MatsP_109.1

somatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam 
snānamātreṇa rājendra puruṣāṃstārayecchatam 
tasmātsarvaprayatnena tatra snānaṃ samācaret // MatsP_109.2

pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram 
trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate // MatsP_109.3

sarvāṇi tāni saṃtyajya kathamekaṃ praśaṃsasi 
apramāṇaṃ tu tatroktam aśraddheyamanuttamam // MatsP_109.4

gatiṃ ca paramāṃ divyāṃ bhogāṃścaiva yathepsitān 
kimarthamalpayogena bahu dharmaṃ praśaṃsasi 
etanme saṃśayaṃ brūhi yathādṛṣṭaṃ yathāśrutam // MatsP_109.5

aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yadbhavet 
narasyāśraddadhānasya pāpopahatacetasaḥ // MatsP_109.6

aśraddadhāno hyaśucir durmatistyaktamaṅgalaḥ 
ete pātakinaḥ sarve tenedaṃ bhāṣitaṃ tvayā // MatsP_109.7

śṛṇu prayāgamāhātmyaṃ yathādṛṣṭaṃ yathāśrutam 
pratyakṣaṃ ca parokṣaṃ ca yathānyastaṃ bhaviṣyati // MatsP_109.8

yathaivānyadadṛṣṭaṃ ca yathādṛṣṭaṃ yathāśrutam 
śāstraṃ pramāṇaṃ kṛtvā ca yujyate yogamātmanaḥ // MatsP_109.9

kliśyate cāparastatra naiva yogamavāpnuyāt 
janmāntarasahasrebhyo yogo labhyeta mānavaiḥ // MatsP_109.10

yathā yogasahasreṇa yogo labhyeta mānavaiḥ 
yastu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati // MatsP_109.11

tena dānena dattena yogaṃ nābhyeti mānavaḥ 
prayāge tu mṛtasyedaṃ sarvaṃ bhavati nānyathā // MatsP_109.12

pradhānahetuṃ vakṣyāmi śraddadhatsva ca bhārata 
yathā sarveṣu bhūteṣu brahma sarvatra dṛśyate // MatsP_109.13

brāhmaṇe vāsti yatkiṃcid abrāhmam iti vocyate 
evaṃ sarveṣu bhūteṣu brahma sarvatra pūjyate // MatsP_109.14

tathā sarveṣu lokeṣu prayāgaṃ pūjayedbudhaḥ 
pūjyate tīrtharājastu satyameva yudhiṣṭhira // MatsP_109.15

brahmāpi smarate nityaṃ prayāgaṃ tīrthamuttamam 
tīrtharājam anuprāpya na cānyatkiṃcidarhati // MatsP_109.16

ko hi devatvamāsādya manuṣyatvaṃ cikīrṣati 
anenaivopamānena tvaṃ jñāsyasi yudhiṣṭhira 
yathā puṇyatamaṃ cāsti tathaiva kathitaṃ mayā // MatsP_109.17

śrutaṃ cedaṃ tvayā proktaṃ vismito 'haṃ punaḥ punaḥ 
kathaṃ yogena tatprāptiḥ svargavāsastu karmaṇā // MatsP_109.18

dātā vai labhate bhogān gāṃ ca yatkarmaṇaḥ phalam 
tāni karmāṇi pṛcchāmi punastaiḥ prāpyate mahī // MatsP_109.19

śṛṇu rājanmahābāho yathoktakaraṇaṃ mahīm 
gāmagniṃ brāhmaṇaṃ śāstraṃ kāñcanaṃ salilaṃ striyaḥ // MatsP_109.20

mātaraṃ pitaraṃ caiva ye nindanti narādhamāḥ 
na teṣāmūrdhvagamanam idamāha prajāpatiḥ // MatsP_109.21

evaṃ yogasya samprāptisthānaṃ paramadurlabham 
gacchanti narakaṃ ghoraṃ ye narāḥ pāpakarmiṇaḥ // MatsP_109.22

hastyaśvaṃ gām anaḍvāhaṃ maṇimuktādikāñcanam 
parokṣaṃ harate yastu paścāddānaṃ prayacchati // MatsP_109.23

na te gacchanti vai svargaṃ dātāro yatra bhoginaḥ 
anenakarmaṇā yuktāḥ pacyante narake punaḥ // MatsP_109.24

evaṃ yogaṃ ca dharmaṃ ca dātāraṃ ca yudhiṣṭhira 
yathā satyamasatyaṃ vā asti nāstīti yatphalam 
niruktaṃ tu pravakṣyāmi yathāha svayamaṃśumān // MatsP_109.25


matsya-purāṇa 110

śṛṇu rājanprayāgasya māhātmyaṃ punareva tu 
naimiṣaṃ puṣkaraṃ caiva gotīrthaṃ sindhusāgaram // MatsP_110.1

gayā ca caitrakaṃ caiva gaṅgāsāgarameva ca 
ete cānye ca bahavo ye ca puṇyāḥ śiloccayāḥ // MatsP_110.2

daśa tīrthasahasrāṇi triṃśatkoṭyastathā parāḥ 
prayāge saṃsthitā nityam evamāhurmanīṣiṇaḥ // MatsP_110.3

trīṇi cāpyagnikuṇḍāni yeṣāṃ madhye tu jāhnavī 
prayāgādabhiniṣkrāntā sarvatīrthanamaskṛtā // MatsP_110.4

tapanasya sutā devī triṣu lokeṣu viśrutā 
yamunā gaṅgayā sārdhaṃ saṃgatā lokabhāvinī // MatsP_110.5

gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam 
prayāgaṃ rājaśārdūla kalāṃ nārhati ṣoḍaśīm // MatsP_110.6

tisraḥ koṭyo 'rdhakoṭiśca tīrthānāṃ vāyurabravīt 
divi bhuvyantarikṣe ca tatsarvaṃ jāhnavī smṛtā // MatsP_110.7

prayāgaṃ samadhiṣṭhānaṃ kambalāśvatarāvubhau 
bhogavatyatha yā caiṣā vedireṣā prajāpateḥ // MatsP_110.8

tatra vedāśca yajñāśca mūrtimanto yudhiṣṭhira 
prajāpatim upāsante ṛṣayaśca tapodhanāḥ // MatsP_110.9

yajante kratubhir devās tathā cakradharā nṛpāḥ 
tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata // MatsP_110.10

prabhāvātsarvatīrthebhyaḥ prabhavatyadhikaṃ vibho 
daśa tīrthasahasrāṇi tisraḥ koṭyastathā parāḥ // MatsP_110.11

yatra gaṅgā mahābhāgā sa deśastattapodhanam 
siddhakṣetraṃ ca vijñeyaṃ gaṅgātīrasamanvitam // MatsP_110.12

idaṃ satyaṃ vijānīyāt sādhūnāmātmanaśca vai 
suhṛdaśca japetkarṇe śiṣyasyānugatasya ca // MatsP_110.13

idaṃ dhanyamidaṃ svargyam idaṃ satyamidaṃ sukham 
idaṃ puṇyamidaṃ dharmyaṃ pāvanaṃ dharmamuttamam // MatsP_110.14

maharṣīṇāmidaṃ guhyaṃ sarvapāpapraṇāśanam 
adhītya ca dvijo 'pyetan nirmalaḥ svargamāpnuyāt // MatsP_110.15

ya idaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ 
jātismaratvaṃ labhate nākapṛṣṭhe ca modate // MatsP_110.16

prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ 
snāhi tīrtheṣu kauravya na ca vakramatirbhava // MatsP_110.17

tvayā ca samyakpṛṣṭena kathitaṃ vai mayā vibho 
pitarastāritāḥ sarve tathaiva ca pitāmahāḥ // MatsP_110.18

vrataṃ dānaṃ tapastīrthaṃ yāgāḥ sarve sadakṣiṇāḥ 
yogāḥ sāṃkhyaṃ sadācāro ye cānye jñānahetavaḥ 
prayāgasya tu sarve te kalāṃ nārhanti ṣoḍaśīm // MatsP_110.19

evaṃ jñānaṃ ca yogaśca tīrthaṃ caiva yudhiṣṭhira 
bahukleśena yujyante tena yānti parāṃ gatim 
trikālaṃ jāyate jñānaṃ svargalokaṃ gamiṣyati // MatsP_110.20


matsya-purāṇa 111

kathaṃ sarvamidaṃ proktaṃ prayāgasya mahāmune 
etannaḥ sarvamākhyāhi yathā hi mama tārayet // MatsP_111.1

śṛṇu rājanprayāge tu proktaṃ sarvamidaṃ jagat 
brahmā viṣṇustatheśāno devatāḥ prabhuravyayaḥ // MatsP_111.2

brahmā sṛjati bhūtāni sthāvaraṃ jaṅgamaṃ ca yat 
tānyetāni paraṃ loke viṣṇuḥ saṃvardhate prajāḥ // MatsP_111.3

kalpānte tatsamagraṃ hi rudraḥ saṃharate jagat 
tadā prayāgatīrthaṃ ca na kadācidvinaśyati // MatsP_111.4

īśvaraḥ sarvabhūtānāṃ yaḥ paśyati sa paśyati 
yatnenānena tiṣṭhanti te yānti paramāṃ gatim // MatsP_111.5

ākhyāhi me yathātathyaṃ yathaiṣā tiṣṭhati śrutiḥ 
kena vā kāraṇenaiva tiṣṭhante lokasattamāḥ // MatsP_111.6

prayāge nivasantyete brahmaviṣṇumaheśvarāḥ 
kāraṇaṃ tatpravakṣyāmi śṛṇu tattvaṃ yudhiṣṭhira // MatsP_111.7

pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam 
tiṣṭhanti rakṣaṇāyātra pāpakarmanivāraṇāt // MatsP_111.8

uttareṇa pratiṣṭhānāc chadmanā brahma tiṣṭhati 
veṇīmādhavarūpī tu bhagavāṃstatra tiṣṭhati // MatsP_111.9

māheśvaro vaṭo bhūtvā tiṣṭhate parameśvaraḥ 
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ 
rakṣanti maṇḍalaṃ nityaṃ pāpakarmanivāraṇāt // MatsP_111.10

yasmiñjuhvansvakaṃ pāpaṃ narakaṃ ca na paśyati 
evaṃ brahmā ca viṣṇuśca prayāge sa maheśvaraḥ // MatsP_111.11

saptadvīpāḥ samudrāśca parvatāśca mahītale 
rakṣamāṇāśca tiṣṭhanti yāvadābhūtasaṃplavam // MatsP_111.12

ye cānye bahavaḥ sarve tiṣṭhanti ca yudhiṣṭhira 
yat pṛthivī tatsamāśritya nirmitā daivatais tribhiḥ // MatsP_111.13

prajāpateridaṃ kṣetraṃ prayāgamiti viśrutam 
etatpuṇyaṃ pavitraṃ vai prayāgaṃ ca yudhiṣṭhira 
svarājyaṃ kuru rājendra bhrātṛbhiḥ sahito 'nagha // MatsP_111.14


matsya-purāṇa 112

bhrātṛbhiḥ sahitaḥ sarvair draupadyā saha bhāryayā 
brāhmaṇebhyo namaskṛtya gurūndevānatarpayat // MatsP_112.1

vāsudevo 'pi tatraiva kṣaṇenābhyāgatastadā 
pāṇḍavaiḥ sahitaiḥ sarvaiḥ pūjyamānastu mādhavaḥ // MatsP_112.2

kṛṣṇena sahitaiḥ sarvaiḥ punareva mahātmabhiḥ 
abhiṣiktaḥ svarājye ca dharmaputro yudhiṣṭhiraḥ // MatsP_112.3

etasminnantare caiva mārkaṇḍeyo mahāmuniḥ 
tataḥ svastīti coktvā tu kṣaṇādāśramamāgamat // MatsP_112.4

yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ sahito 'vasat 
mahādānaṃ tato dattvā dharmaputro mahāmanāḥ // MatsP_112.5

yastvidaṃ kalya utthāya māhātmyaṃ paṭhate naraḥ 
prayāgaṃ smarate nityaṃ sa yāti paramaṃ padam 
mucyate sarvapāpebhyo rudralokaṃ sa gacchati // MatsP_112.6

mama vākyaṃ ca kartavyaṃ mahārāja bravīmyaham 
nityaṃ japasva juhvasva prayāge vigatajvaraḥ // MatsP_112.7

prayāgaṃ smara vai nityaṃ sahāsmābhiryudhiṣṭhira 
svayaṃ prāpsyasi rājendra svargalokaṃ na saṃśayaḥ // MatsP_112.8

prayāgamanugacchedvā vasate vāpi yo naraḥ 
sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // MatsP_112.9

pratigrahādupāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ 
ahaṃkāranivṛttaśca sa tīrthaphalamaśnute // MatsP_112.10

akopanaśca satyaśca satyavādī dṛḍhavrataḥ 
ātmopamaśca bhūteṣu sa tīrthaphalamaśnute // MatsP_112.11

ṛṣibhiḥ kratavaḥ proktā devaiścāpi yathākramam 
na hi śakyā daridreṇa yajñāḥ prāptuṃ mahīpate // MatsP_112.12

bahūpakaraṇā yajñā nānāsambhāravistarāḥ 
prāpyante pārthivairetaiḥ samṛddhairvai naraiḥ kvacit // MatsP_112.13

yo daridrairapi vidhiḥ śakyaḥ prāptuṃ nareśvara 
tulyo yajñaphalaiḥ puṇyais tannibodha yudhiṣṭhira // MatsP_112.14

ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama 
tīrthānugamanaṃ puṇyaṃ yajñebhyo 'pi viśiṣyate // MatsP_112.15

daśa tīrthasahasrāṇi tisraḥ koṭyastathāpagāḥ 
māghamāse gamiṣyanti gaṅgāyāṃ bharatarṣabha // MatsP_112.16

svastho bhava mahārāja bhuṅkṣva rājyamakaṇṭakam 
punardrakṣyasi rājendra yajamāno viśeṣataḥ // MatsP_112.17

ityuktvā sa mahābhāgo mārkaṇḍeyo mahātapāḥ 
yudhiṣṭhirasya nṛpates tatraivāntaradhīyata // MatsP_112.18

tatastatra samāplāvya gātrāṇi sagaṇo nṛpaḥ 
yathoktenātha vidhinā parāṃ nirvṛtimāgamat // MatsP_112.19

tathā tvamapi devarṣe prayāgābhimukho bhava 
abhiṣekaṃ tu kṛtvādya kṛtakṛtyo bhaviṣyasi // MatsP_112.20

evamuktvātha nandīśas tatraivāntaradhīyata 
nārado 'pi jagāmāśu prayāgābhimukhastathā // MatsP_112.21

tatra snātvā ca japtvā ca vidhidṛṣṭena karmaṇā 
dānaṃ dattvā dvijāgryebhyo gataḥ svabhavanaṃ tadā // MatsP_112.22


matsya-purāṇa 113

kati dvīpāḥ samudrā vā parvatā vā kati prabho 
kiyanti caiva varṣāṇi teṣu nadyaśca kāḥ smṛtāḥ // MatsP_113.1

mahābhūmipramāṇaṃ ca lokālokastathaiva ca 
paryāptiṃ parimāṇaṃ ca gatiścandrārkayostathā // MatsP_113.2

etadbravīhi naḥ sarvaṃ vistareṇa yathārthavit 
tvaduktametatsakalaṃ śrotumicchāmahe vayam // MatsP_113.3

dvīpabhedasahasrāṇi sapta cāntargatāni ca 
na śakyante krameṇeha vaktuṃ vai sakalaṃ jagat // MatsP_113.4

saptaiva tu pravakṣyāmi candrādityagrahaiḥ saha 
teṣāṃ manuṣyatarkeṇa pramāṇāni pracakṣate // MatsP_113.5

acintyāḥ khalu ye bhāvās tāṃstu tarkeṇa sādhayet 
prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam // MatsP_113.6

sapta varṣāṇi vakṣyāmi jambūdvīpaṃ yathāvidham 
vistaraṃ maṇḍalaṃ yacca yojanaistānnibodhata // MatsP_113.7

yojanānāṃ sahasrāṇi śataṃ dvīpasya vistaraḥ 
nānājanapadākīrṇaṃ puraiśca vividhaiḥ śubhaiḥ // MatsP_113.8

siddhacāraṇasaṃkīrṇaṃ parvatairupaśobhitam 
sarvadhātupinaddhaistaiḥ śilājālasamudgataiḥ // MatsP_113.9

parvataprabhavābhiśca nadībhistu samantataḥ 
prāgāyatā mahāpārśvāḥ ṣaḍime varṣaparvatāḥ // MatsP_113.10

avagāhya hyubhayataḥ samudrau pūrvapaścimau 
himaprāyaśca himavān hemakūṭaśca hemavān // MatsP_113.11

sarvataḥ sumukhaścāpi niṣadhaḥ parvato mahān 
cāturvarṇyastu sauvarṇo meruścolbamayaḥ smṛtaḥ 
caturviṃśatsahasrāṇi vistīrṇaḥ sa caturdiśam // MatsP_113.12

vṛttākṛtipramāṇaśca caturasraḥ samāhitaḥ 
nānāvarṇaiḥ samaḥ pārśvaiḥ prajāpatiguṇānvitaḥ // MatsP_113.13

nābhībandhanasambhūto brahmaṇo 'vyaktajanmanaḥ 
pūrvataḥ śvetavarṇastu brāhmaṇyaṃ tasya tena vai // MatsP_113.14

pītaśca dakṣiṇenāsau tena vaiśyatvamiṣyeta 
bhṛṅgipattrīnabhaś caiva paścimena samanvitaḥ 
tenāsya śūdratā siddhā meror nāmārthakarmataḥ // MatsP_113.15

pārśvamuttaratastasya raktavarṇaṃ svabhāvataḥ 
tenāsya kṣatrabhāvaḥ syād iti varṇāḥ prakīrtitāḥ // MatsP_113.16

nīlaśca vaiḍūryamayaḥ śvetaḥ pīto hiraṇmayaḥ 
mayūrabarhavarṇaśca śātakaumbhaḥ sa śṛṅgavān // MatsP_113.17

ete parvatarājānaḥ siddhacāraṇasevitāḥ 
teṣāmantaraviṣkambho navasāhasramucyate // MatsP_113.18

madhye tvilāvṛtaṃ nāma mahāmeroḥ samantataḥ 
caturviṃśatsahasrāṇi vistīrṇo yojanaiḥ samaḥ // MatsP_113.19

madhye tasya mahāmerur vidhūma iva pāvakaḥ 
vedyardhaṃ dakṣiṇaṃ meror uttarārdhaṃ tathottaram // MatsP_113.20

varṣāṇi yāni saptātra teṣāṃ vai varṣaparvatāḥ 
dve dve sahasre vistīrṇā yojanairdakṣiṇottaram // MatsP_113.21

jambūdvīpasya vistāras teṣāmāyāma ucyate 
nīlaśca niṣadhaścaiva teṣāṃ hīnāśca ye pare // MatsP_113.22

śvetaśca hemakūṭaśca himavāñchṛṅgavāṃśca yaḥ 
jambūdvīpapramāṇeṇa ṛṣabhaḥ parikīrtyate // MatsP_113.23

tasmāddvādaśabhāgena hemakūṭo 'pi hīyate 
himavānviṃśabhāgena tasmādeva prahīyate 
aṣṭāśītisahasrāṇi hemakūṭo mahāgiriḥ // MatsP_113.24

aśītirhimavāñchaila āyataḥ pūrvapaścime 
dvīpasya maṇḍalībhāvād dhrāsavṛddhī prakīrtite // MatsP_113.25

varṣāṇāṃ parvatānāṃ ca yathābhedaṃ tathottaram 
teṣāṃ madhye janapadās tāni varṣāṇi sapta vai // MatsP_113.26

prapātaviṣamaistaistu parvatairāvṛtāni tu 
sapta tāni nadībhedair agamyāni parasparam // MatsP_113.27

vasanti teṣu sattvāni nānājātīni sarvaśaḥ 
imaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam // MatsP_113.28

hemakūṭaṃ paraṃ tasmān nāmnā kimpuruṣaṃ smṛtam 
hemakūṭācca niṣadhaṃ harivarṣaṃ taducyate // MatsP_113.29

harivarṣātparaṃ cāpi merostu tadilāvṛtam 
ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam // MatsP_113.30

ramyakādaparaṃ śvetaṃ viśrutaṃ taddhiraṇyakam 
hiraṇyakātparaṃ caiva śṛṅgaśākaṃkuraṃ smṛtam // MatsP_113.31

dhanuḥsaṃsthe tu vijñeye devarṣe dakṣiṇottare 
dīrghāṇi tasya catvāri madhyamaṃ tadilāvṛtam // MatsP_113.32

pūrvato niṣadhasyedaṃ vedyardhaṃ dakṣiṇaṃ smṛtam 
paraṃ tvilāvṛtaṃ paścād vedyardhaṃ tu taduttaram // MatsP_113.33

tayormadhye tu vijñeyo meruryatra tvilāvṛtam 
dakṣiṇena tu nīlasya niṣadhasyottareṇa tu // MatsP_113.34

udagāyato mahāśailo mālyavānnāma parvataḥ 
dvātriṃśatā sahasreṇa pratīcyāṃ sāgarānugaḥ // MatsP_113.35

mālyavānvai sahasraika ā nīlaniṣadhāyataḥ 
dvātriṃśattvevamapyuktaḥ parvato gandhamādanaḥ // MatsP_113.36

parimaṇḍalayormadhye meruḥ kanakaparvataḥ 
cāturvarṇyasamo varṇaiś caturasraḥ samucchritaḥ // MatsP_113.37

nānāvarṇaḥ sa pārśveṣu pūrvānte śveta ucyate 
pītaṃ tu dakṣiṇaṃ tasya bhṛṅgipattranibhaṃ param 
uttaraṃ tasya raktaṃ vai iti varṇasamanvitaḥ // MatsP_113.38

merustu śuśubhe divyo rājavatsa tu veṣṭitaḥ 
ādityataruṇābhāso vidhūma iva pāvakaḥ // MatsP_113.39

yojanānāṃ sahasrāṇi caturāśītisūcchritaḥ 
praviṣṭaḥ ṣoḍaśādhastād aṣṭāviṃśativistṛtaḥ // MatsP_113.40

vistarāddviguṇaścāsya parīṇāhaḥ samantataḥ 
sa parvato mahādivyo divyauṣadhisamanvitaḥ // MatsP_113.41

bhuvanairāvṛtaḥ sarvair jātarūpapariṣkṛtaiḥ 
tatra devagaṇāścaiva gandharvāsurarākṣasāḥ 
śailarāje pramodante sarvato 'psarasāṃ gaṇaiḥ // MatsP_113.42

sa tu meruḥ parivṛto bhuvanairbhūtabhāvanaiḥ 
yasyeme caturo deśā nānāpārśveṣu saṃsthitāḥ // MatsP_113.43

bhadrāśvaṃ bhārataṃ caiva ketumālaṃ ca paścime 
uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ // MatsP_113.44

viṣkambhaparvatāstadvan mandaro gandhamādanaḥ 
vipulaśca supārśvaśca sarvaratnavibhūṣitāḥ // MatsP_113.45

aruṇodaṃ mānasaṃ ca sitodaṃ bhadrasaṃjñitam 
teṣāmupari catvāri sarāṃsi ca vanāni ca // MatsP_113.46

tathā bhadrakadambastu parvate gandhamādane 
jambūvṛkṣastathāśvattho vipule 'tha vaṭaḥ param // MatsP_113.47

gandhamādanapārśve tu paścime 'maragaṇḍikaḥ 
dvātriṃśacca sahasrāṇi yojanaiḥ sarvataḥ samaḥ // MatsP_113.48

tatra te śubhakarmāṇaḥ ketumālāḥ pariśrutāḥ 
tatra kālānalāḥ sarve mahāsattvā mahābalāḥ // MatsP_113.49

striyaś cotpalavarṇābhāḥ sundaryaḥ priyadarśanāḥ 
tatra divyo mahāvṛkṣaḥ panasaḥ pattrabhāsuraḥ // MatsP_113.50

tasya pītvā phalarasaṃ saṃjīvanti samāyutam 
tasya mālyavataḥ pārśve pūrve pūrvā tu gaṇḍikā 
dvātriṃśacca sahasrāṇi tatrāpi śatamucyate // MatsP_113.51

bhadrāśvastatra vijñeyo nityaṃ muditamānasaḥ 
bhadramālavanaṃ tatra kālāmraśca mahādrumaḥ // MatsP_113.52

tatra te puruṣāḥ śvetā mahāsattvā mahābalāḥ 
striyaḥ kumudavarṇābhāḥ sundaryaḥ priyadarśanāḥ // MatsP_113.53

candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ 
candraśītalagātrāśca striyo hyutpalagandhikāḥ // MatsP_113.54

daśavarṣasahasrāṇi āyusteṣāmanāmayam 
kālāmrasya rasaṃ pītvā te sarve sthirayauvanāḥ // MatsP_113.55

ityuktavānṛṣīnbrahmā varṣāṇi ca nisargataḥ 
pūrvaṃ mamānugrahakṛd bhūyaḥ kiṃ varṇayāmi vaḥ // MatsP_113.56

etacchrutvā vacaste tu ṛṣayaḥ saṃśitavratāḥ 
jātakautūhalāḥ sarve pratyūcuste mudānvitāḥ // MatsP_113.57

pūrvāparau samākhyātau yau deśau tau tvayā mune 
uttarāṇāṃ ca varṣāṇāṃ parvatānāṃ ca sarvaśaḥ // MatsP_113.58

ākhyāhi no yathātathyaṃ ye ca parvatavāsinaḥ 
evamuktastu ṛṣibhis tebhyastvākhyātavānpunaḥ // MatsP_113.59

śṛṇudhvaṃ yāni varṣāṇi pūrvoktāni ca vai mayā 
dakṣiṇena tu nīlasya niṣadhasyottareṇa tu // MatsP_113.60

varṣaṃ ramaṇakaṃ nāma jāyante yatra vai prajāḥ 
ratipradhānā vimalā jāyante yatra mānavāḥ 
śuklābhijanasampannāḥ sarve te priyadarśanāḥ // MatsP_113.61

tatrāpi ca mahāvṛkṣo nyagrodho rohiṇo mahān 
tasyāpi te phalarasaṃ pibanto vartayanti hi // MatsP_113.62

daśavarṣasahasrāṇi daśavarṣaśatāni ca 
jīvanti te mahābhāgāḥ sadā hṛṣṭā narottamāḥ // MatsP_113.63

uttareṇa tu śvetasya pārśve śṛṅgasya dakṣiṇe 
varṣaṃ hiraṇvataṃ nāma yatra hairaṇvatī nadī // MatsP_113.64

mahābalā mahāsattvā nityaṃ muditamānasāḥ 
śuklābhijanasampannāḥ sarve ca priyadarśanāḥ // MatsP_113.65

ekādaśa sahasrāṇi varṣāṇāṃ te narottamāḥ 
āyuṣpramāṇaṃ jīvanti śatāni daśa pañca ca // MatsP_113.66

tasminvarṣe mahāvṛkṣo lakucaḥ pattrasaṃśrayaḥ 
tasya pītvā phalarasaṃ tatra jīvanti mānavāḥ // MatsP_113.67

śṛṅgasāhvasya śṛṅgāṇi trīṇi tāni mahānti vai 
ekaṃ maṇiyutaṃ tatra ekaṃ tu kanakānvitam 
sarvaratnamayaṃ caikaṃ bhuvanairupaśobhitam // MatsP_113.68

uttare cāsya śṛṅgasya samudrānte ca dakṣiṇe 
kuravastatra tadvaryaṃ puṇyaṃ siddhaniṣevitam // MatsP_113.69

tatra vṛkṣā madhuphalā divyāmṛtamayāpagāḥ 
vastrāṇi te prasūyante phalaiścābharaṇāni ca // MatsP_113.70

sarvakāmapradātāraḥ kecidvṛkṣā manoramāḥ 
apare kṣīriṇo nāma vṛkṣāstatra manoramāḥ 
ye rakṣanti sadā kṣīraṃ ṣaḍrasaṃ cāmṛtopamam // MatsP_113.71

sarvā maṇimayī bhūmiḥ sūkṣmā kāñcanavālukā 
sarvatra sukhasaṃsparśā niḥśabdāḥ pavanāḥ śubhāḥ // MatsP_113.72

devalokacyutāstatra jāyante mānavāḥ śubhāḥ 
śuklābhijanasampannāḥ sarve te sthirayauvanāḥ // MatsP_113.73

mithunāni prajāyante striyaścāpsarasopamāḥ 
teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanti hyamṛtopamam // MatsP_113.74

ekāhājjāyate yugmaṃ samaṃ caiva vivardhate 
samaṃ rūpaṃ ca śīlaṃ ca samaṃ caiva mriyanti vai // MatsP_113.75

ekaikamanuraktāśca cakravākamiva dhruvam 
anāmayā hyaśokāśca nityaṃ muditamānasāḥ // MatsP_113.76

daśa varṣasahasrāṇi daśa varṣaśatāni ca 
jīvanti ca mahāsattvā na cānyā strī pravartate // MatsP_113.77

evameva nisargo vai varṣāṇāṃ bhārate yuge 
dṛṣṭaḥ paramadharmajñāḥ kiṃ bhūyaḥ kathayāmi vaḥ // MatsP_113.78

ākhyātāstvevamṛṣayaḥ sūtaputreṇa dhīmatā 
uttaraśravaṇe bhūyaḥ papracchuḥ sūtanandanam // MatsP_113.79


matsya-purāṇa 114

yadidaṃ bhārataṃ varṣaṃ yasmin svāyambhuvādayaḥ 
caturdaśaiva manavaḥ prajāsargaṃ sasarjire // MatsP_114.1

etad veditum icchāmaḥ sakāśāttava suvrata 
uttaraśravaṇaṃ bhūyaḥ prabrūhi vadatāṃ vara // MatsP_114.2

etacchrutvā ṛṣīṇāṃ tu prābravīllaumaharṣaṇiḥ 
paurāṇikastadā sūta ṛṣīṇāṃ bhāvitātmanām // MatsP_114.3

buddhyā vicārya bahudhā vimṛśya ca punaḥ punaḥ 
tebhyastu kathayāmāsa uttaraśravaṇaṃ tadā // MatsP_114.4

athāhaṃ varṇayiṣyāmi varṣe 'sminbhārate prajāḥ 
bharaṇātprajanāccaiva manurbharata ucyate // MatsP_114.5

niruktavacanaiścaiva varṣaṃ tadbhārataṃ smṛtam 
yataḥ svargaśca mokṣaśca madhyamaścāpi hi smṛtaḥ // MatsP_114.6

na khalvanyatra martyānāṃ bhūmau karmavidhiḥ smṛtaḥ 
bhāratasyāsya varṣasya nava bhedānnibodhata // MatsP_114.7

indradvīpaḥ kaśeruśca tāmraparṇo gabhastimān 
nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ // MatsP_114.8

ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ 
yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottaraḥ // MatsP_114.9

āyatastu kumārīto gaṅgāyāḥ pravahāvadhiḥ 
tiryagūrdhvaṃ tu vistīrṇaḥ sahasrāṇi daśaiva tu // MatsP_114.10

dvīpo hyupaniviṣṭo 'yaṃ mlecchairanteṣu sarvaśaḥ 
yavanāśca kirātāśca tasyānte pūrvapaścime // MatsP_114.11

brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ 
ijyāyutavaṇijyādi vartayanto vyavasthitāḥ // MatsP_114.12

teṣāṃ sa vyavahāro 'yaṃ vartanaṃ tu parasparam 
dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu // MatsP_114.13

saṃkalpapañcamānāṃ tu āśramāṇāṃ yathāvidhi 
iha svargāpavargārthaṃ pravṛttiriha mānuṣe // MatsP_114.14

yastvayaṃ mānavo dvīpas tiryagyāmaḥ prakīrtitaḥ 
ya enaṃ jayate kṛtsnaṃ sa samrāḍiti kīrtitaḥ // MatsP_114.15

ayaṃ lokastu vai samrāḍ antarikṣajitāṃ smṛtaḥ 
svarāḍasau smṛto lokaḥ punarvakṣyāmi vistarāt // MatsP_114.16

sapta cāsminmahāvarṣe viśrutāḥ kulaparvatāḥ 
mahendro malayaḥ sahyaḥ śuktimānṛkṣavānapi // MatsP_114.17

vindhyaśca pāriyātraśca ityete kulaparvatāḥ 
teṣāṃ sahasraśaścānye parvatāstu samīpataḥ // MatsP_114.18

abhijñātāstataścānye vipulāścitrasānavaḥ 
anye tebhyaḥ parijñātā hrasvā hrasvopajīvinaḥ // MatsP_114.19

tairvimiśrā jānapadā āryā mlecchāśca sarvataḥ 
pibanti bahulā nadyo gaṅgā sindhuḥ sarasvatī // MatsP_114.20

śatadruścandrabhāgā ca yamunā sarayūstathā 
airāvatī vitastā ca viśālā devikā kuhūḥ // MatsP_114.21

gomatī dhautapāpā ca bāhudā ca dṛṣadvatī 
kauśikī tu tṛtīyā ca niścalā gaṇḍakī tathā // MatsP_114.22

ikṣurlauhitam ityetā himavatpārśvaniḥsṛtāḥ 
vedasmṛtir vetravatī vṛtraghnī sindhureva ca 
parṇāśā narmadā caiva kāverī mahatī tathā // MatsP_114.23

pārā ca dhanvatīrūpā viduṣā veṇumatyapi 
śiprā hyavantī kuntī ca pāriyātrāśritāḥ smṛtāḥ // MatsP_114.24

śoṇo mahānadaścaiva nandanā sukṛśā kṣamā 
mandākinī daśārṇā ca citrakūṭā tathaiva ca 
tamasā pippalī śyenī tathā citrotpalāpi ca // MatsP_114.25

vimalā cañcalā caiva tathā ca dhūtavāhinī 
śuktimantī śunī lajjā mukuṭā hrādikāpi ca 
ṛṣyavantaprasūtās tā nadyo 'malajalāḥ śubhāḥ // MatsP_114.26

tāpī payoṣṇī nirvindhyā kṣiprā ca ṛṣabhā nadī 
veṇā vaitaraṇī caiva viśvamālā kumudvatī // MatsP_114.27

toyā caiva mahāgaurī durgamā tu śilā tathā 
vindhyapādaprasūtās tāḥ sarvāḥ śītajalāḥ śubhāḥ // MatsP_114.28

godāvarī bhīmarathī kṛṣṇaveṇī ca vañjulā 
tuṅgabhadrā suprayogā vāhyā kāverī caiva tu 
dakṣiṇāpathanadyastāḥ sahyapādādviniḥsṛtāḥ // MatsP_114.29

kṛtamālā tāmraparṇī puṣpajā hyutpalāvatī 
malayaprasūtā nadyas tāḥ sarvāḥ śītajalāḥ śubhāḥ // MatsP_114.30

tribhāgā ṛṣikulyā ca ikṣudā tridivācalā 
tāmraparṇī tathā mūlī śaravā vimalā tathā 
mahendratanayāḥ sarvāḥ prakhyātāḥ śubhagāminīḥ // MatsP_114.31

kāśikā sukumārī ca mandagā mandavāhinī 
kṛpā ca pāśinī caiva śuktimantātmajās tu tāḥ // MatsP_114.32

sarvāḥ puṇyajalāḥ puṇyāḥ sarvagāśca samudragāḥ 
viśvasya mātaraḥ sarvāḥ sarvapāpaharāḥ śubhāḥ // MatsP_114.33

tāsāṃ nadyupanadyaśca śataśo 'tha sahasraśaḥ 
tāsvime kurupāñcālāḥ śālvāścaiva sajāṅgalāḥ // MatsP_114.34

śūrasenā bhadrakārā bāhyāḥ sahapaṭaccarāḥ 
matsyāḥ kirātāḥ kulyāśca kuntalāḥ kāśikośalāḥ // MatsP_114.35

āvantāśca kaliṅgāśca mūkāścaivāndhakaiḥ saha 
madhyadeśā janapadāḥ prāyaśaḥ parikīrtitāḥ // MatsP_114.36

sahyasyānantare caite tatra godāvarī nadī 
pṛthivyāmapi kṛtsnāyāṃ sa pradeśo manoramaḥ // MatsP_114.37

yatra govardhano nāma mandaro gandhamādanaḥ 
rāmapriyārthaṃ svargīyā vṛkṣā divyāstathauṣadhīḥ // MatsP_114.38

bharadvājena muninā priyārthamavatāritāḥ 
tataḥ puṣpavaro deśas tena jajñe manoramaḥ // MatsP_114.39

vāhlīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ 
puraṃdhrāścaiva śūdrāśca pallavāś cāttakhaṇḍikāḥ // MatsP_114.40

gāndhārā yavanāścaiva sindhusauvīramadrakāḥ 
śakā druhyāḥ pulindāśca pāradāhāramūrtikāḥ // MatsP_114.41

rāmaṭhāḥ kaṇṭakārāśca kaikeyā daśanāmakāḥ 
kṣatriyopaniveśyāśca vaiśyāḥ śūdrakulāni ca // MatsP_114.42

atrayo 'tha bharadvājāḥ prasthalāḥ sadaserakāḥ 
lampakās talagānāśca sainikāḥ saha jāṅgalaiḥ 
ete deśā udīcyāstu prācyāndeśānnibodhata // MatsP_114.43

aṅgā vaṅgā madgurakā antargiribahirgirī 
tataḥ plavaṃgamātaṃgā yamakā mallavarṇakāḥ 
suhmottarāḥ pravijayā mārgavā geyamālavāḥ // MatsP_114.44

prāgjyotiṣāśca puṇḍrāśca videhāstāmraliptakāḥ 
śālvamāgadhagonardāḥ prācyā janapadāḥ smṛtāḥ // MatsP_114.45

teṣāṃ pare janapadā dakṣiṇāpathavāsinaḥ 
pāṇḍyāśca keralāścaiva colāḥ kulyāstathaiva ca // MatsP_114.46

setukāḥ sūtikāścaiva kupathāṃ vājivāsikāḥ 
navarāṣṭrā māhiṣikāḥ kaliṅgāścaiva sarvaśaḥ // MatsP_114.47

kārūṣāśca sahaiṣīkā āṭavyāḥ śabarāstathā 
pulindā vindhyapuṣikā vaidarbhā daṇḍakaiḥ saha // MatsP_114.48

kulīyāśca sirālāśca rūpasās tāpasaiḥ saha 
tathā taittirikāścaiva sarve kāraskarāstathā // MatsP_114.49

vāsikyāścaiva ye cānye ye caivāntaranarmadāḥ 
bhārukacchāḥ samāheyāḥ saha sārasvataistathā // MatsP_114.50

kācchīkāścaiva saurāṣṭrā ānartā arbudaiḥ saha 
ityete aparāntāstu śṛṇu ye vindhyavāsinaḥ // MatsP_114.51

mālavāśca karūṣāśca mekalāścotkalaiḥ saha 
auṇḍrā māṣā daśārṇāśca bhojāḥ kiṣkindhakaiḥ saha // MatsP_114.52

stośalāḥ kosalāścaiva traipurā vaidiśāstathā 
tumurās tumbarāścaiva padgamā naiṣadhaiḥ saha // MatsP_114.53

arūpāḥ śauṇḍikerāśca vītihotrā avantayaḥ 
ete janapadāḥ khyātā vindhyapṛṣṭhanivāsinaḥ // MatsP_114.54

ato deśānpravakṣyāmi parvatāśrayiṇaśca ye 
nirāhārāḥ sarvagāśca kupathā apathāstathā // MatsP_114.55

kuthaprāvaraṇāścaiva ūrṇādavāḥ samudgakāḥ 
trigartā maṇḍalāścaiva kirātāścāmaraiḥ saha // MatsP_114.56

catvāri bhārate varṣe yugāni munayo 'bruvan 
kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam 
teṣāṃ nisargaṃ vakṣyāmi upariṣṭācca kṛtsnaśaḥ // MatsP_114.57

etacchrutvā tu ṛṣaya uttaraṃ punareva te 
śuśrūṣavastamūcuste prakāmaṃ laumaharṣaṇim // MatsP_114.58

yacca kimpuruṣaṃ varṣaṃ harivarṣaṃ tathaiva ca 
ācakṣva no yathātattvaṃ kīrtitaṃ bhārataṃ tvayā // MatsP_114.59

jambūkhaṇḍasya vistāraṃ tathānyeṣāṃ vidāṃvara 
dvīpānāṃ vāsināṃ teṣāṃ vṛkṣāṇāṃ prabravīhi naḥ // MatsP_114.60

pṛṣṭastvevaṃ tadā viprair yathāpraśnaṃ viśeṣataḥ 
uvāca ṛṣibhirdṛṣṭaṃ purāṇābhimataṃ tathā // MatsP_114.61

śuśrūṣavastu yadviprāḥ śuśrūṣadhvamatandritāḥ 
jambūvarṣaḥ kimpuruṣaḥ sumahānandanopamaḥ // MatsP_114.62

daśa varṣasahasrāṇi sthitiḥ kimpuruṣe smṛtā 
jāyante mānavāstatra sutaptakanakaprabhāḥ // MatsP_114.63

varṣe kimpuruṣe puṇye plakṣo madhuvahaḥ smṛtaḥ 
tasya kimpuruṣāḥ sarve pibanto rasamuttamam // MatsP_114.64

anāmayā hyaśokāśca nityaṃ muditamānasāḥ 
suvarṇavarṇāśca narāḥ striyaścāpsarasaḥ smṛtāḥ // MatsP_114.65

tataḥ paraṃ kimpuruṣād dharivarṣaṃ pracakṣate 
mahārajatasaṃkāśā jāyante yatra mānavāḥ // MatsP_114.66

devalokacyutāḥ sarve bahurūpāśca sarvaśaḥ 
harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham // MatsP_114.67

na jarā bādhate tatra tena jīvanti te ciram 
ekādaśa sahasrāṇi teṣāmāyuḥ prakīrtitam // MatsP_114.68

madhyamaṃ tanmayā proktaṃ nāmnā varṣamilāvṛtam 
na tatra sūryastapati na ca jānanti mānavāḥ // MatsP_114.69

candrasūryau sanakṣatrāv aprakāśāvilāvṛte 
padmaprabhāḥ padmavarṇāḥ padmapattranibhekṣaṇāḥ // MatsP_114.70

padmagandhāśca jāyante tatra sarve ca mānavāḥ 
jambūphalarasāhārā aniṣpandāḥ sugandhinaḥ // MatsP_114.71

devalokacyutāḥ sarve mahārajatavāsasaḥ 
trayodaśa sahasrāṇi varṣāṇāṃ te narottamāḥ // MatsP_114.72

āyuṣpramāṇaṃ jīvanti ye tu varṣa ilāvṛte 
merostu dakṣiṇe pārśve niṣadhasyottareṇa vā // MatsP_114.73

sudarśano nāma mahāñ jambūvṛkṣaḥ sanātanaḥ 
nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ // MatsP_114.74

tasya nāmnā samākhyāto jambūdvīpo vanaspateḥ 
yojanānāṃ sahasraṃ ca śatadhā ca mahānpunaḥ // MatsP_114.75

utsedho vṛkṣarājasya divam āvṛtya tiṣṭhati 
tasya jambūphalaraso nadī bhūtvā prasarpati // MatsP_114.76

meruṃ pradakṣiṇaṃ kṛtvā jambūmūlagatā punaḥ 
taṃ pibanti sadā hṛṣṭā jambūrasamilāvṛte // MatsP_114.77

jambūphalarasaṃ pītvā na jarā bādhate 'pi tān 
na kṣudhā na klamo vāpi na duḥkhaṃ ca tathāvidham // MatsP_114.78

tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam 
indragopakasaṃkāśaṃ jāyate bhāsuraṃ ca yat // MatsP_114.79

sarveṣāṃ varṣavṛkṣāṇāṃ śubhaḥ phalarasastu saḥ 
skannaṃ tu kāñcanaṃ śubhraṃ jāyate devabhūṣaṇam // MatsP_114.80

teṣāṃ mūtraṃ purīṣaṃ vā dikṣvaṣṭāsu ca sarvaśaḥ 
īśvarānugrahādbhūmir mṛtāṃśca grasate tu tān // MatsP_114.81

rakṣaḥpiśācā yakṣāśca sarve haimavatāstu te 
hemakūṭe tu vijñeyā gandharvāḥ sāpsarogaṇāḥ // MatsP_114.82

sarve nāgā niṣevante śeṣavāsukitakṣakāḥ 
mahāmerau trayastriṃśat krīḍante yajñiyāḥ śubhāḥ // MatsP_114.83

nīlavaiḍūryayukte 'smin siddhā brahmarṣayo 'vasan 
daityānāṃ dānavānāṃ ca śvetaḥ parvata ucyate // MatsP_114.84

śṛṅgavān parvataśreṣṭhaḥ pitṝṇāṃ pratisaṃcaraḥ 
ityetāni mayoktāni navavarṣāṇi bhārate // MatsP_114.85

bhūtairapi niviṣṭāni gatimanti dhruvāṇi ca 
teṣāṃ vṛddhirbahuvidhā dṛśyate devamānuṣaiḥ 
aśakyā parisaṃkhyātuṃ śraddheyā ca bubhūṣatā // MatsP_114.86


matsya-purāṇa 115

caritaṃ budhaputrasya janārdana mayā śrutam 
śrutaḥ śrāddhavidhiḥ puṇyaḥ sarvapāpapraṇāśanaḥ // MatsP_115.1

dhenvāḥ prasūyamānāyāḥ phalaṃ dānasya me śrutam 
kṛṣṇājinapradānaṃ ca vṛṣotsargastathaiva ca // MatsP_115.2

śrutvā rūpaṃ narendrasya budhaputrasya keśava 
kautūhalaṃ samutpannaṃ tanmamācakṣva pṛcchataḥ // MatsP_115.3

kena karmavipākena sa tu rājā purūravāḥ 
avāpa tādṛśaṃ rūpaṃ saubhāgyamapi cottamam // MatsP_115.4

devāṃstribhuvanaśreṣṭhān gandharvāṃśca manoramān 
urvaśī saṃmatā tyaktvā sarvabhāvena taṃ nṛpam // MatsP_115.5

śṛṇu karmavipākena yena rājā purūravāḥ 
avāpa tādṛśaṃ rūpaṃ saubhāgyamapi cottamam // MatsP_115.6

atīte janmani purā yo 'yaṃ rājā purūravāḥ 
purūravā iti khyāto madradeśādhipo hi saḥ // MatsP_115.7

cākṣuṣasyānvaye rājā cākṣuṣasyāntare manoḥ 
sa vai nṛpaguṇairyuktaḥ kevalaṃ rūpavarjitaḥ // MatsP_115.8

purūravā madrapatiḥ karmaṇā kena pārthivaḥ 
babhūva karmaṇā kena rūpavāṃścaiva sūtaja // MatsP_115.9

dvijagrāme dvijaśreṣṭho nāmnā cāsītpurūravāḥ 
nadyāḥ kūle mahārājaḥ pūrvajanmani pārthivaḥ // MatsP_115.10

sa tu madrapatī rājā yastu nāmnā purūravāḥ 
tasmiñjanmanyasau vipro dvādaśyāṃ tu sadānagha // MatsP_115.11

upoṣya pūjayāmāsa rājyakāmo janārdanam 
cakāra sopavāsaśca snānam abhyaṅgapūrvakam // MatsP_115.12

upavāsaphalātprāptaṃ rājyaṃ madreṣvakaṇṭakam 
upoṣitas tathābhyaṅgād rūpahīno vyajāyata // MatsP_115.13

upoṣitairnarais tasmāt snānam abhyaṅgapūrvakam 
varjanīyaṃ prayatnena rūpaghnaṃ tatparaṃ nṛpa // MatsP_115.14

etadvaḥ kathitaṃ sarvaṃ yadvṛttaṃ pūrvajanmani 
madreśvaratvacaritaṃ śṛṇu tasya mahīpateḥ // MatsP_115.15

tasya rājaguṇaiḥ sarvaiḥ samupetasya bhūpateḥ 
janānurāgo naivāsīd rūpahīnasya tasya vai // MatsP_115.16

rūpakāmaḥ sa madreśas tapase kṛtaniścayaḥ 
rājyaṃ mantrigataṃ kṛtvā jagāma himaparvatam // MatsP_115.17

vyavasāyadvitīyastu padbhyam eva mahāyaśāḥ 
draṣṭuṃ sa tīrthasadanaṃ viṣayānte svake nadīm // MatsP_115.18

airāvatīti vikhyātāṃ dadarśātimanoramām // MatsP_115.19

tuhinagiribhavāṃ mahaughavegāṃ tuhinagabhastisamānaśītalodām // MatsP_115.20

tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā // MatsP_115.21


matsya-purāṇa 116

sa dadarśa nadīṃ puṇyāṃ divyāṃ haimavatīṃ śubhām 
gandharvaiśca samākīrṇāṃ nityaṃ śakreṇa sevitām // MatsP_116.1

surebhamadasaṃsiktāṃ samantāttu virājitām 
madhyena śakracāpābhāṃ tasminnahani sarvadā // MatsP_116.2

tapasviśaraṇopetāṃ mahābrāhmaṇasevitām 
dadarśa tapanīyābhāṃ mahārājaḥ purūravāḥ // MatsP_116.3

sitahaṃsāvalicchannāṃ kāśacāmararājitām 
sābhiṣiktāmiva satāṃ paśyanprītiṃ parāṃ yayau // MatsP_116.4

puṇyāṃ suśītalāṃ hṛdyāṃ manasaḥ prītivardhinīm 
kṣayavṛddhiyutāṃ ramyāṃ somamūrtimivāparām // MatsP_116.5

suśītaśīghrapānīyāṃ dvijasaṃghaniṣevitām 
sutāṃ himavataḥ śreṣṭhāṃ cañcadvīcivirājitām // MatsP_116.6

amṛtasvādusalilāṃ tāpasairupaśobhitām 
svargārohaṇaniḥśreṇīṃ sarvakalmaṣanāśinīm // MatsP_116.7

agryāṃ samudramahiṣīṃ maharṣigaṇasevitām 
sarvalokasya cautsukyakāriṇīṃ sumanoharām // MatsP_116.8

hitāṃ sarvasya lokasya nākamārgapradāyikām 
gokulākulatīrāntāṃ ramyāṃ śaivālavarjitām // MatsP_116.9

haṃsasārasasaṃghuṣṭāṃ jalajairupaśobhitām 
āvartanābhigambhīrāṃ dvīporujaghanasthalīm // MatsP_116.10

nīlanīrajanetrābhām utphullakamalānanām 
himābhaphenavasanāṃ cakravākādharāṃ śubhām 
balākāpaṅktidaśanāṃ calanmatsyāvalibhruvam // MatsP_116.11

svajalodbhūtamātaṃgaramyakumbhapayodharām 
haṃsanūpurasaṃghuṣṭāṃ mṛṇālavalayāvalīm // MatsP_116.12

tasyāṃ rūpamadonmattā gandharvānugatāḥ sadā 
madhyāhnasamaye rājan krīḍantyapsarasāṃ gaṇāḥ // MatsP_116.13

tām apsarovinirmuktaṃ vahantīṃ kuṅkumaṃ śubham 
svatīradrumasambhūtanānāvarṇasugandhinīm // MatsP_116.14

taraṃgavrātasaṃkrāntasūryamaṇḍaladurdṛśam 
surebhajanitāghātavikūladvayabhūṣitām // MatsP_116.15

śakrebhagaṇḍasalilair devastrīkucacandanaiḥ 
saṃyutaṃ salilaṃ tasyāḥ ṣaṭpadair upasevyate // MatsP_116.16

tasyāstīrabhavā vṛkṣāḥ sugandhakusumāñcitāḥ 
tathāpakṛṣṭasaṃbhrāntabhramarastanitākulāḥ // MatsP_116.17

yasyāstīre ratiṃ yānti sadā kāmavaśā mṛgāḥ 
tapovanāśca ṛṣayas tathā devāḥ sahāpsarāḥ // MatsP_116.18

labhante yatra pūtāṅgā devebhyaḥ pratimānitāḥ 
striyaśca nākabahulāḥ padmendupratimānanāḥ // MatsP_116.19

yā bibharti sadā toyaṃ devasaṃghairapīḍitam 
pulindairnṛpasaṃghaiśca vyāghravṛndairapīḍitam // MatsP_116.20

satāmarasapānīyāṃ satāragaganāmalām 
sa tāṃ paśyanyayau rājā satāmīpsitakāmadām // MatsP_116.21

yasyāstīraruhaiḥ kāśaiḥ pūrṇaiścandrāṃśusaṃnibhaiḥ 
rājate vividhākārai ramyatīraṃ mahādrumaiḥ 
yā sadā vividhairviprair devaiścāpi niṣevyate // MatsP_116.22

yā ca sadā sakalaughavināśaṃ bhaktajanasya karotyacireṇa 
yānugatā saritāṃ hi kadambair yānugatā satataṃ hi munīndraiḥ // MatsP_116.23

yā hi sutāniva pāti manuṣyān yā ca yutā satataṃ himasaṃghaiḥ 
yā ca yutā satataṃ suravṛndair yā ca janaiḥ svahitāya śritā vai // MatsP_116.24

prayuktā ca kesarigaṇaiḥ karivṛndajuṣṭā saṃtānayuktasalilāpi suvarṇayuktā 
sūryāṃśutāpaparivṛddhivivṛddhaśītā śītāṃśutulyayaśasā dadṛśe nṛpeṇa // MatsP_116.25


matsya-purāṇa 117

ālokayannadīṃ puṇyāṃ tatsamīrahṛtaśramaḥ 
sa gacchanneva dadṛśe himavantaṃ mahāgirim // MatsP_117.1

khamullikhadbhirbahubhir vṛtaṃ śṛṅgaistu pāṇḍuraiḥ 
pakṣiṇāmapi saṃcārair vinā siddhagatiṃ śubhām // MatsP_117.2

nadīpravāhasaṃjātamahāśabdaiḥ samantataḥ 
asaṃśrutānyaśabdaṃ taṃ śītatoyaṃ manoramam // MatsP_117.3

devadāruvanairnīlaiḥ kṛtādhovasanaṃ śubham 
meghottarīyakaṃ śailaṃ dadṛśe sa narādhipaḥ // MatsP_117.4

śvetameghakṛtoṣṇīṣaṃ candrārkamukuṭaṃ kvacit 
himānuliptasarvāṅgaṃ kvaciddhātuvimiśritam // MatsP_117.5

candanenānuliptāṅgaṃ dattapañcāṅgulaṃ yathā 
śītapradaṃ nidāghe 'pi śilāvikaṭasaṃkaṭam 
sālaktakairapsarasāṃ mudritaṃ caraṇaiḥ kvacit // MatsP_117.6

kvacitsaṃspṛṣṭasūryāṃśuṃ kvacic ca tamasāvṛtam 
darīmukhaiḥ kvacidbhīmaiḥ pibantaṃ salilaṃ mahat // MatsP_117.7

kvacidvidyādharagaṇaiḥ krīḍadbhirupaśobhitam 
upagītaṃ tathā mukhyaiḥ kiṃnarāṇāṃ gaṇaiḥ kvacit // MatsP_117.8

āpānabhūmau galitair gandharvāpsarasāṃ kvacit 
puṣpaiḥ saṃtānakādīnāṃ divyaistam upaśobhitam // MatsP_117.9

suptotthitābhiḥ śayyābhiḥ kusumānāṃ tathā kvacit 
mṛditābhiḥ samākīrṇaṃ gandharvāṇāṃ manoramam // MatsP_117.10

niruddhapavanairdeśair nīlaśādvalamaṇḍitaiḥ 
kvacic ca kusumairyuktam atyantaruciraṃ śubham // MatsP_117.11

tapasviśaraṇaṃ śailaṃ kāmināmatidurlabham 
mṛgairyathānucaritaṃ dantibhinnamahādrumam // MatsP_117.12

yatra siṃhaninādena trastānāṃ bhairavaṃ ravam 
dṛśyate na ca saṃśrāntaṃ gajānāmākulaṃ kulam // MatsP_117.13

taṭāśca tāpasairyatra kuñjadeśairalaṃkṛtāḥ 
ratnairyasya samutpannais trailokyaṃ samalaṃkṛtam // MatsP_117.14

ahīnaśaraṇaṃ nityam ahīnajanasevitam 
ahīnaḥ paśyati girim ahīnaṃ ratnasampadā // MatsP_117.15

alpena tapasā yatra siddhiṃ prāpsyanti tāpasāḥ 
yasya darśanamātreṇa sarvakalmaṣanāśanam // MatsP_117.16

mahāprapātasampātaprapātādigatāmbubhiḥ 
vāyunītaiḥ sadā tṛptikṛtadeśaṃ kvacitkvacit // MatsP_117.17

samālabdhajalaiḥ śṛṅgaiḥ kvacic cāpi samucchritaiḥ 
nityārkatāpaviṣamair agamyairmanasā yutam // MatsP_117.18

devadārumahāvṛkṣavrajaśākhānirantaraiḥ 
vaṃśastambavanākāraiḥ pradeśairupaśobhitam // MatsP_117.19

himachattramahāśṛṅgaṃ prapātaśatanirjharam 
śabdalabhyāmbuviṣamaṃ himasaṃruddhakandaram // MatsP_117.20

dṛṣṭvaiva taṃ cārunitambabhūmiṃ mahānubhāvaḥ sa tu madranāthaḥ 
babhrāma tatraiva mudā sametaḥ sthānaṃ tadā kiṃcidathāsasāda // MatsP_117.21


matsya-purāṇa 118

tasyaiva parvatendrasya pradeśaṃ sumanoramam 
agamyaṃ mānuṣair anyair daivayogād upāgataḥ // MatsP_118.1

airāvatī saricchreṣṭhā yasmāddeśādvinirgatā 
meghaśyāmaṃ ca taṃ deśaṃ drumakhaṇḍairanekaśaḥ // MatsP_118.2

śālaistālaistamālaiśca karṇikāraiḥ saśāmalaiḥ 
nyagrodhaiśca tathāśvatthaiḥ śirīṣaiḥ śiṃśapadrumaiḥ // MatsP_118.3

śleṣmātakair āmalakair harītakavibhītakaiḥ 
bhūrjaiḥ samuñjakair bāṇair vṛkṣaiḥ saptacchadadrumaiḥ // MatsP_118.4

mahānimbaistathā nimbair nirguṇḍībhirharidrumaiḥ 
devadārumahāvṛkṣais tathā kāleyakadrumaiḥ // MatsP_118.5

padmakaiścandanairbilvaiḥ kapitthai raktacandanaiḥ 
mātāmrariṣṭakākṣoṭair abdakaiśca tathārjunaiḥ // MatsP_118.6

hastikarṇaiḥ sumanasaiḥ kovidāraiḥ supuṣpitaiḥ 
prācīnāmalakaiścāpi dhanakaiḥ samarāṭakaiḥ // MatsP_118.7

kharjūrairnārikelaiśca priyālāmrātakeṅgudaiḥ 
tantumālair dhavairbhavyaiḥ kāśmīrīparṇibhistathā // MatsP_118.8

jātīphalaiḥ pūgaphalaiḥ kaṭphalailāvalīphalaiḥ 
mandāraiḥ kovidāraiśca kiṃśukaiḥ kusumāṃśukaiḥ // MatsP_118.9

yavāsaiḥ śamiparṇāsair vetasair ambuvetasaiḥ 
raktātiraṅganāraṅgair hiṅgubhiḥ sapriyaṅgubhiḥ // MatsP_118.10

raktāśokais tathāśokair ākallair avicārakaiḥ 
mucukundaistathā kundair āṭarūṣaparūṣakaiḥ // MatsP_118.11

kirātaiḥ kiṅkirātaiśca ketakaiḥ śvetaketakaiḥ 
śobhāñjanair añjanaiśca sukaliṅganikoṭakaiḥ // MatsP_118.12

suvarṇacāruvasanair drumaśreṣṭhais tathāsanaiḥ 
manmathasya śarākāraiḥ sahakārairmanoramaiḥ // MatsP_118.13

pītayūthikayā caiva śvetayūthikayā tathā 
jātyā campakajātyā ca tumbaraiścāpyatumbaraiḥ // MatsP_118.14

mocairlocaistu lakucais tilapuṣpakuśeśayaiḥ 
tathā supuṣpāvaraṇaiś cavyakaiḥ kāmivallabhaiḥ // MatsP_118.15

puṣpāṅkuraiśca bakulaiḥ pāribhadraharidrakaiḥ 
dhārākadambaiḥ kuṭajaiḥ kadambair girikuṭajaiḥ // MatsP_118.16

ādityamustakaiḥ kumbhaiḥ kuṅkumaiḥ kāmavallabhaiḥ 
kaṭphalairbadarairnīpair dīpairiva mahojjvalaiḥ // MatsP_118.17

raktaiḥ pālīvanaiḥ śvetair dāḍimaiścampakadrumaiḥ 
bandhūkaiśca subandhūkaiḥ kuñjakānāṃ tu jātibhiḥ // MatsP_118.18

kusumaiḥ pāṭalābhiśca mallikākaravīrakaiḥ 
kurabakair himavarair jambūbhir nṛpajambubhiḥ // MatsP_118.19

bījapūraiḥ sakarpūrair gurubhiścāgurudrumaiḥ 
bimbaiśca pratibimbaiśca saṃtānakavitānakaiḥ // MatsP_118.20

tathā guggulavṛkṣaiśca hintāladhavalekṣubhiḥ 
tṛṇaśūnyaiḥ karavīrair aśokaiś cakramardanaiḥ // MatsP_118.21

pīlubhirdhātakībhiśca ciribilvaiḥ samākulaiḥ 
tintiḍīkaistathā lodhrair viḍaṅgaiḥ kṣīrikādrumaiḥ // MatsP_118.22

aśmantakaistathā kālair jambīraiḥ śvaitakadrumaiḥ 
bhallātakairindrayavair valgujaiḥ siddhisādhakaiḥ // MatsP_118.23

nāgakesaravṛkṣaiśca sukesaramanoharaiḥ 
karamardaiḥ kāsamardair ariṣṭakavariṣṭakaiḥ 
rudrākṣairdrākṣasambhūtaiḥ saptāhvaiḥ putrajīvakaiḥ // MatsP_118.24

kaṅkolakairlavaṅgaiśca tvagdrumaiḥ pārijātakaiḥ 
pratānaiḥ pippalīnāṃ ca nāgavalyaśca bhāgaśaḥ // MatsP_118.25

marīcasya tathā gulmair navamallikayā tathā 
mṛdvīkāmaṇḍapairmukhyair atimuktakamaṇḍapaiḥ // MatsP_118.26

trapuṣairnartikānāṃ ca pratānaiḥ saphalaiḥ śubhaiḥ 
kūṣmāṇḍānāṃ pratānaiśca alābūnāṃ tathā kvacit // MatsP_118.27

cirbhiṭasya pratānaiśca paṭolīkāravellakaiḥ 
karkoṭakīvitānaiśca vārtākair bṛhatīphalaiḥ // MatsP_118.28

kaṇṭakair mūlakairmūlaśākaistu vividhaistathā 
kahlāraiśca vidāryā ca rurūṭaiḥ svādukaṇṭakaiḥ // MatsP_118.29

sabhāṇḍīravidūsārarājajambūkavālukaiḥ 
suvarcalābhiḥ sarvābhiḥ sarṣapābhistathaiva ca // MatsP_118.29*

kākolīkṣīrakākolī chattrayā cāticchatrayā 
kāsamardīsahāsadbhiḥ sakandalasakāṇḍakaiḥ // MatsP_118.29**

tathā kṣīrakaśākena kālaśākena cāpyatha 
śimbīdhānyaistathā dhānyaiḥ sarvairniravaśeṣataḥ // MatsP_118.29***

auṣadhībhirvicitrābhir dīpyamānābhireva ca 
āyuṣyābhiryaśasyābhir balyābhiśca narādhipa // MatsP_118.30

jarāmṛtyubhayaghībhiḥ kṣudbhayaghnībhireva ca 
saubhāgyajananībhiśca kutsnābhiścāpyanekaśaḥ // MatsP_118.31

tatra veṇulatābhiśca tathā kīcakaveṇubhiḥ 
kāśaiḥ śaśāṅkakāśaiśca śaragulmaistathaiva ca // MatsP_118.32

kuśagulmaistathā ramyair gulmaiścekṣor manoramaiḥ 
kārpāsajātivargeṇa durlabhena śubhena ca // MatsP_118.33

tathā ca kadalīkhaṇḍair manohāribhiruttamaiḥ 
tathā marakataprakhyaiḥ pradeśaiḥ śādvalānvitaiḥ // MatsP_118.34

irāpuṃṣpasamāyuktaiḥ kuṅkamasya ca bhāgaśaḥ 
tagarātiviṣāmāṃsīgranthikaistu surāgadaiḥ // MatsP_118.35

suvarṇapuṣpaiśca tathā bhūmipuṣpaistathāparaiḥ 
jambīrakairbhūstṛṇakaiḥ sarasaiḥ saśukaistathā // MatsP_118.36

śaṅgaverājamodābhiḥ kuberakapriyālakaiḥ 
jalajaiśca tathā vaṇair nānāvarṇaiḥ sugandhibhiḥ // MatsP_118.37

udayādityasaṃkāśaiḥ sūryacandranibhaistathā 
tapanīyasavarṇaiśca atasīpuṣpasaṃnibhaiḥ // MatsP_118.38

śūkapattranibhaiścānyaiḥ sthalapattraiśca bhāgaśaḥ 
pañcavarṇaiḥ samākīrṇair bahuvarṇaistathaiva ca // MatsP_118.39

draṣṭurdṛṣṭyā hitamudaiḥ kumudaiścandrasaṃnibhaiḥ 
tathā vahniśikhākārair gajavaktrotpalaiḥ śubhaiḥ // MatsP_118.40

nīlotpalaiḥ sakahlārair guñjātakakaserukaiḥ 
śṛṅgāṭakamṛṇālaiśca karaṭai rājatotpalaiḥ // MatsP_118.41

jalajaiḥ sthalajairmūlaiḥ phalaiḥ puṣpairviśeṣataḥ 
vividhaiścaiva nīvārair munibhojyairnarādhipa // MatsP_118.42

na taddhānyaṃ na tatsasyaṃ na tacchākaṃ na tatphalam 
na tanmūlaṃ na tatkandaṃ na tatpuṣpaṃ narādhipa // MatsP_118.43

nāgalokodbhavaṃ divyaṃ naralokabhavaṃ ca yat 
anūpotthaṃ vanotthaṃ ca tatra yannāsti pārthivaḥ // MatsP_118.44

sadā puṣpaphalaṃ sarvam ajaryam ṛtuyogataḥ 
madreśvaraḥ sa dadṛśe tapasā hyatiyogataḥ // MatsP_118.45

dadṛśe ca tathā tatra nānārūpān patatriṇaḥ 
mayūrān śatapattrāṃśca kalaviṅkāṃśca kokilān // MatsP_118.46

tathā kādambakānhaṃsān koyaṣṭīn khañjarīṭakān 
kurarānkālakūṭāṃśca khaṭvāṅgān lubdhakāṃs tathā // MatsP_118.47

gokṣveḍakāṃstathā kumbhān dhārtarāṣṭrāñśukānbakān 
ghātukāṃścakravākāṃśca kaṭukānṭiṭṭibhān bhaṭān // MatsP_118.48

putrapriyān lohapṛṣṭhān gocarmagirivartakān 
pārāvatāṃśca kamalān sārikā jīvajīvakān // MatsP_118.49

lāvavartakavārtākān raktavartmaprabhadrakān 
tāmracūḍānsvarṇacūḍān kukkuṭān kāṣṭhakukkuṭān // MatsP_118.50

kapiñjalānkalaviṅkāṃs tathā kuṅkumacūḍakān 
bhṛṅgarājān sīrapādān bhūliṅgān ḍiṇḍimān navān // MatsP_118.51

mañjulītakadātyūhān bhāradvājāṃstathā caṣān 
etāṃścānyāṃśca subahūn pakṣisaṃghānmanoharān // MatsP_118.52

śvāpadānvividhākārān mṛgāṃścaiva mahāmṛgān 
vyāghrānkesariṇaḥ siṃhān dvīpinaḥ śarabhānvṛkān // MatsP_118.53

ṛkṣāṃstarakṣūṃśca bahūn golāṅgūlān savānarān 
śaśalomān sakādambān mārjārān vāyuveginaḥ // MatsP_118.54

mūṣakānnakulān kāvān siṃhān drumamanoharān 
tathā mattāṃśca mātaṃgān mahiṣān gavayān vṛṣān 
camarān sṛmarāṃścaiva tathā gaurakharānapi // MatsP_118.55

urabhrāṃśca tathā meṣān sāraṅgānatha kūkurān 
nīlāṃścaiva mahānālān karālānmṛgamātṛkān // MatsP_118.56

sadaṃṣṭrārāmasarabhān krauñcākārakaśambarān 
karālānkṛtamālāṃśca kālapucchāṃśca toraṇān // MatsP_118.57

daṃṣṭrānkhaḍgānvarāhāṃśca turaṃgānkharagardabhān 
etān adviṣṭānmadreśo viruddhāṃśca parasparam // MatsP_118.58

aviruddhānvane dṛṣṭvā vismayaṃ paramaṃ yayau 
taccāśramapadaṃ puṇyaṃ babhūvātreḥ purā nṛpam // MatsP_118.59

tatprasādātprabhāyuktaṃ sthāvarairjaṅgamaistathā 
hiṃsanti hi na cānyonyaṃ hiṃsakāstu parasparam // MatsP_118.60

kravyādāḥ prāṇinastatra sarve kṣīraphalāśanāḥ 
nirmitāstatra cātyartham atriṇā sumahātmanā // MatsP_118.61

śailānitambadeśeṣu nyavasacca svayaṃ nṛpaḥ 
payaḥ kṣaranti te divyam amṛtasvādukaṇṭakam // MatsP_118.62

kvacidrājanmahiṣyaśca kvacidājāśca sarvaśaḥ 
śilāḥ kṣīreṇa sampūrṇā dadhnā cānyatra vā bahiḥ // MatsP_118.63

saṃpaśyanparamāṃ prītim avāpa vasudhādhipaḥ 
sarāṃsi tatra divyāni nadyaśca vimalodakāḥ // MatsP_118.64

praṇālikāni coṣṇāni śītalāni ca bhāgaśaḥ 
kandarāṇi ca śailasya susevyāni pade pade // MatsP_118.65

himapāto na tatrāsti samantātpañcayojanam 
upatyakā suśailasya śikharasya na vidyate // MatsP_118.66

tatrāsti rājañchikharaṃ parvatendrasya pāṇḍuram 
himapātaṃ ghanā yatra kurvanti sahitāḥ sadā // MatsP_118.67

tatrāsti cāparaṃ śṛṅgaṃ yatra toyaghanā ghanāḥ 
nityamevābhivarṣanti śilābhiḥ śikharaṃ varam // MatsP_118.68

tadāśramaṃ manohāri yatra kāmadharā dharā 
suramukhyopayogitvāc chākhināṃ saphalāḥ phalāḥ // MatsP_118.69

sadopagītabhramarasurastrīsevitaṃ param 
sarvapāpakṣayakaraṃ śailasyeva prahārakam // MatsP_118.70

vānaraiḥ krīḍamānaiśca deśāddeśānnarādhipa 
himapuñjāḥ kṛtāstatra candrabimbasamaprabhāḥ // MatsP_118.71

tadāśramaṃ samantācca himasaṃruddhakandaraiḥ 
śailavāṭaiḥ parivṛtam agamyaṃ manujaiḥ sadā // MatsP_118.72

pūrvārādhitabhāvo 'sau mahārājaḥ purūravāḥ 
tadāśramapadaṃ prāpto devadevaprasādataḥ // MatsP_118.73

tadāśramaṃ śramaśamanaṃ manoharaṃ manoharaiḥ kusumaśatairalaṃkṛtam 
kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ śubhāvahaṃ ca hi dadṛśe sa madrarāṭ // MatsP_118.74


matsya-purāṇa 119

tatra yau tau mahāśṛṅgau mahāvarṇau mahāhimau 
tṛtīyaṃ tu tayormadhye śṛṅgamatyantamucchritam // MatsP_119.1

nityātaptaśilājātaṃ sadābhraparivarjitam 
tasyādhastādvṛkṣagaṇe diśāṃ bhāge ca paścime // MatsP_119.2

jātīlatāparikṣiptaṃ vivaraṃ cārudarśanam 
dṛṣṭvaiva kautukāviṣṭas taṃ viveśa mahīpatiḥ // MatsP_119.3

tamasā cātinibiḍaṃ nalvamātraṃ susaṃkaṭam 
nalvamātramatikramya svaprabhābharaṇojjvalam // MatsP_119.4

tam ucchritam athātyantaṃ gambhīraṃ parivartulam 
na tatra sūryastapati na virājati candramāḥ // MatsP_119.5

tathāpi divasākāraṃ prakāśaṃ tadaharniśam 
krośādhikaparīmāṇaṃ sarasā ca virājitam // MatsP_119.6

samantātsarasastasya śailalagnā tu vedikā 
sauvarṇai rājatairvṛkṣair vidrumairupaśobhitam // MatsP_119.7

nānāmāṇikyakusumaiḥ suprabhābharaṇojjvalaiḥ 
tasminsarasi padmāni padmarāgacchadāni tu // MatsP_119.8

vajrakesarajālāni sugandhīni tathā yutam 
pattrair marakatair nīlair vaiḍūryasya mahīpate // MatsP_119.9

karṇikāśca tathā teṣāṃ jātarūpasya pārthiva 
tasminsarasi yā bhūmir na sā vajrasamākulā // MatsP_119.10

nānāratnairupacitā jalajānāṃ samāśrayaḥ 
kapardikānāṃ śuktīnāṃ śaṅkhānāṃ ca mahīpate // MatsP_119.11

makarāṇāṃ ca matsyānāṃ caṇḍānāṃ kacchapaiḥ saha 
tatra marakatakhaṇḍāni vajrāṇāṃ ca sahasraśaḥ // MatsP_119.12

padmarāgendranīlāni mahānīlāni pārthiva 
puṣparāgāṇi sarvāṇi tathā karkoṭakāni ca // MatsP_119.13

tutthakasya tu khaṇḍāni tathā śeṣasya bhāgaśaḥ 
rājāvartasya mukhyasya rucirākṣasya cāpyatha // MatsP_119.14

sūryendukāntayaścaiva nīlo varṇāntimaśca yaḥ 
jyotīrasasya ramyasya syamantasya ca bhāgaśaḥ // MatsP_119.15

suroragavalakṣāṇāṃ sphaṭikasya tathaiva ca 
gomedapittakānāṃ ca dhūlīmarakatasya ca // MatsP_119.16

vaiḍūryasaugandhikayos tathā rājamaṇernṛpa 
vajrasyaiva ca mukhyasya tathā brahmamaṇerapi // MatsP_119.17

muktāphalāni muktānāṃ tārāvigrahadhāriṇām // MatsP_119.18

sukhoṣṇaṃ caiva tattoyaṃ snānācchītavināśanam 
vaiḍūryasya śilā madhye sarasastasya śobhanā // MatsP_119.19

pramāṇena tathā sā ca dve ca rājandhanuḥśate 
caturasrā tathā ramyā tapasā nirmitātriṇā // MatsP_119.20

biladvārasamo deśo yatra yatra hiraṇmayaḥ 
pradeśaḥ sa tu rājendra dvīpe tasminmanohare // MatsP_119.21

tathā puṣkariṇī ramyā tasminrājañśilātale 
suśītāmalapānīyā jalajaiśca virājitā // MatsP_119.22

ākāśapratimā rājaṃś caturasrā manoharā 
tasyāstadudakaṃ svādu laghu śītaṃ sugandhikam // MatsP_119.23

na kṣiṇoti yathā kaṇṭhaṃ kukṣiṃ nāpūrayatyapi 
tṛptiṃ vidhatte paramāṃ śarīre ca mahatsukham // MatsP_119.24

madhye tu tasyāḥ prāsādaṃ nirmitaṃ tapasātriṇā 
rukmasetupraveśāntaṃ sarvaratnamayaṃ śubham // MatsP_119.25

śaśāṅkaraśmeḥ saṃkāśaṃ prāsādaṃ rājataṃ hitam 
ramyavaiḍūryasopānaṃ vidrumāmalasārakam // MatsP_119.26

indranīlamahāstambhaṃ marakatāsaktavedikam 
vajrāṃśujālaiḥ sphuritaṃ ramyaṃ dṛṣṭimanoramam // MatsP_119.27

prāsāde tatra bhagavān devadevo janārdanaḥ 
bhogibhogāvalīsuptaḥ sarvālaṃkārabhūṣitaḥ // MatsP_119.28

jānunākuñcitastveko devadevasya cakriṇaḥ 
phaṇīndrasaṃniviṣṭo 'ṅghrir dvitīyaśca tathānagha // MatsP_119.29

lakṣayutsaṅgagato 'ṅghristu śeṣabhogapraśāyinaḥ 
phaṇīndrabhogasaṃnyastabāhuḥ keyūrabhūṣaṇaḥ // MatsP_119.30

aṅgulīpṛṣṭhavinyastadevaśīrṣadharaṃ bhujam 
ekaṃ vai devadevasya dvitīyaṃ tu prasāritam // MatsP_119.31

samākuñcitajānusthamaṇibandhena śobhitam 
kiṃcidākuñcitaṃ caiva nābhideśakarasthitam // MatsP_119.32

tṛtīyaṃ tu bhujaṃ tasya caturthaṃ tu tathā śṛṇu 
āttasaṃtānakusumaṃ ghrāṇadeśānusarpiṇam // MatsP_119.33

lakṣmyā saṃvāhyamānāṅghriḥ padmapattranibhaiḥ karaiḥ 
saṃtānamālāmukuṭaṃ hārakeyūrabhūṣitam // MatsP_119.34

bhūṣitaṃ ca tathā devam aṅgadairaṅgulīyakaiḥ 
phaṇīndraphaṇavinyastacāruratnaśirojjvalam // MatsP_119.35

ajñātavastucaritaṃ pratiṣṭhitam athātriṇā 
siddhānupūjyaṃ satataṃ saṃtānakusumārcitam // MatsP_119.36

divyagandhānuliptāṅgaṃ divyadhūpena dhūpitam 
surasaiḥ suphalairhṛdyaiḥ siddhairupahṛtaiḥ sadā // MatsP_119.37

śobhitottamapārśvaṃ taṃ devamutpalaśīrṣakam 
tataḥ sammukham udvīkṣya vavande sa narādhipaḥ // MatsP_119.38

jānubhyāṃ śirasā caiva gatvā bhūmiṃ yathāvidhi 
nāmnāṃ sahasreṇa tadā tuṣṭāva madhusūdanam // MatsP_119.39

pradakṣiṇamatho cakre sa tūtthāya punaḥ punaḥ 
ramyamāyatanaṃ dṛṣṭvā tatrovāsāśrame punaḥ // MatsP_119.40

bilādbahirguhāṃ kāṃcid āśritya sumanoharām 
tapaścakāra tatraiva pūjayanmadhusūdanam // MatsP_119.41

nānāvidhaistathā puṣpaiḥ phalamūlaiḥ sagorasaiḥ 
nityaṃ triṣavaṇasnāyī vahnipūjāparāyaṇaḥ // MatsP_119.42

devavāpījalaiḥ kurvan satataṃ prāṇadhāraṇam 
sarvāhāraparityāgaṃ kṛtvā tu manujeśvaraḥ // MatsP_119.43

anāstṛtaguhāśāyī kālaṃ nayati pārthivaḥ 
tyaktāhārakriyaścaiva kevalaṃ toyato nṛpaḥ 
na tasya glānimāyāti śarīraṃ ca tadadbhutam // MatsP_119.44

evaṃ sa rājā tapasi prasaktaḥ sampūjayandevavaraṃ sadaiva 
tatrāśrame kālamuvāsa kaṃcit svargopame duḥkham avindamānaḥ // MatsP_119.45


matsya-purāṇa 120

sa tvāśramapade ramye tyaktāhāraparicchadaḥ 
krīḍāvihāraṃ gandharvaiḥ paśyannapsarasāṃ saha // MatsP_120.1

kṛtvā puṣpoccayaṃ bhūri granthayitvā tathā srajaḥ 
agraṃ nivedya devāya gandharvebhyastadā dadau // MatsP_120.2

puṣpoccayaprasaktānāṃ krīḍantīnāṃ yathāsukham 
ceṣṭā nānāvidhākārāḥ paśyannapi na paśyati // MatsP_120.3

kācitpuṣpoccaye saktā latājālena veṣṭitā 
sakhījanena saṃtyaktā kāntenābhisamujjhitā // MatsP_120.4

kācitkamalagandhābhā niḥśvāsapavanāhṛtaiḥ 
madhupairākulamukhī kāntena parimocitā // MatsP_120.5

makarandasabhākrāntanayanā kācidaṅganā 
kāntaniḥśvāsavātena nīrajaskakṛtekṣaṇā // MatsP_120.6

kācid uccīya puṣpāṇi dadau kāntasya bhāminī 
kāntasaṃgrathitaiḥ puṣpai rarāja kṛtaśekharā // MatsP_120.7

uccīya svayam udgrathya kāntena kṛtaśekharā 
kṛtakṛtyamivātmānaṃ mene manmathavardhinī // MatsP_120.8

astvasmingahane kuñje viśiṣṭakusumā latā 
kācidevaṃ raho nītā ramaṇena riraṃsunā // MatsP_120.9

kāntasaṃnāmitalatā kusumāni vicinvatī 
sarvābhyaḥ kācidātmānaṃ mene sarvaguṇādhikam // MatsP_120.10

kāścitpaśyati bhūpālaṃ nalinīṣu pṛthakpṛthak 
krīḍamānāstu gandharvair devarāmā manoramāḥ // MatsP_120.11

kācid ātāḍayat kāntam udakena śucismitā 
tāḍyamānātha kāntena prītiṃ kācidupāyayau // MatsP_120.12

kāntaṃ ca tāḍayāmāsa jātakhedā varāṅganā 
adṛśyata varārohā śvāsanṛtyatpayodharā // MatsP_120.13

kāntāmbutāḍanākṛṣṭakeśapāśanibandhanā 
keśākulamukhī bhāti madhupairiva padminī // MatsP_120.14

svacakṣuḥsadṛśaiḥ puṣpaiḥ saṃchanne nalinīvane 
channā kācic cirātprāptā kāntenānviṣya yatnataḥ // MatsP_120.15

snātā śītāpadeśena kācitprāhāṅganā bhṛśam 
ramaṇāliṅganaṃ cakre mano 'bhilaṣitaṃ ciram // MatsP_120.16

jalārdravasanaṃ sūkṣmam aṅgalīnaṃ śucismitā 
dhārayantī janaṃ cakre kācit tatra samanmatham // MatsP_120.17

kaṇṭhamālyaguṇaiḥ kācit kāntena kṛṣyatāmbhasi 
truṭyatsragdāmapatitaṃ ramaṇaṃ prāhasacciram // MatsP_120.18

kācidbhugnā sakhīdattajānudeśe nakhakṣatā 
saṃbhrāntā kāntaśaraṇaṃ magnā kācidgatā ciram // MatsP_120.19

kācitpṛṣṭhakṛtādityā keśanistoyakāriṇī 
śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā // MatsP_120.20

kṛttamālyaṃ vilulitaṃ saṃkrāntakucakuṅkumam 
ratikrīḍitakānteva rarāja tatsarodakam // MatsP_120.21

susnātadevagandharvadevarāmāgaṇena ca 
pūjyamānaṃ ca dadṛśe devadevaṃ janārdanam // MatsP_120.22

kvacic ca dadṛśe rājā latāgṛhagatāḥ striyaḥ 
maṇḍayantīḥ svagātrāṇi kāntasaṃnyastamānasāḥ // MatsP_120.23

kācid ādarśanakarā vyagrā dūtīmukhodgatam 
śṛṇvatī kāntavacanam adhikā tu tathā babhau // MatsP_120.24

kācit satvaritā dūtyā bhūṣaṇānāṃ viparyayam 
kurvāṇā naiva bubudhe manmathāviṣṭacetanā // MatsP_120.25

vāyununnātisurabhikusumotkaramaṇḍite 
kācitpibantī dadṛśe maireyaṃ nīlaśādvale // MatsP_120.26

pāyayāmāsa ramaṇaṃ svayaṃ kācidvarāṅganā 
kācitpapau varārohā kāntapāṇisamarpitam // MatsP_120.27

kācitsvanetracapalanīlotpalayutaṃ payaḥ 
pītvā papraccha ramaṇaṃ kva gate te mamotpale // MatsP_120.28

tvayaiva pītau tau nūnam ityuktā ramaṇena sā 
tathā viditvā mugdhatvād babhūva vrīḍitā bhṛśam // MatsP_120.29

kācitkāntārpitaṃ subhrūḥ kāntapītāvaśeṣitam 
saviśeṣarasaṃ pānaṃ papau manmathavardhanam // MatsP_120.30

āpānagoṣṭhīṣu tathā tāsāṃ sa narapuṃgavaḥ 
śuśrāva vividhaṃ gītaṃ tantrīsvaravimiśritam // MatsP_120.31

pradoṣasamaye tāśca devadevaṃ janārdanam 
rājansadopanṛtyanti nānāvādyapuraḥsarāḥ // MatsP_120.32

yāmamātre gate rātrau vinirgatya guhāmukhāt 
āvasansaṃyutāḥ kāntaiḥ pararddhiracitāṃ guhām // MatsP_120.33

nānāgandhānvitalatāṃ nānāgandhasugandhinīm 
nānāvicitraśayanāṃ kusumotkaramaṇḍitām // MatsP_120.34

evam apsarasāṃ paśyan krīḍitāni sa parvate 
tapastepe mahārājan keśavārpitamānasaḥ // MatsP_120.35

tamūcurnṛpatiṃ gatvā gandharvāpsarasāṃ gaṇāḥ 
rājansvargopamaṃ deśam imaṃ prāpto 'syariṃdama // MatsP_120.36

vayaṃ hi te pradāsyāmo manasaḥ kāṅkṣitānvarān 
tānādāya gṛhaṃ gaccha tiṣṭheha yadi vā punaḥ // MatsP_120.37

amoghadarśanāḥ sarve bhavantastvamitaujasaḥ 
varaṃ vitaratādyaiva prasādaṃ madhusūdanāt // MatsP_120.38

evamastvityathoktastaiḥ sa tu rājā purūravāḥ 
tatrovāsa sukhī māsaṃ pūjayāno janārdanam // MatsP_120.39

priya eva sadaivāsīd gandharvāpsarasāṃ nṛpaḥ 
tutoṣa sa jano rājñas tasyālaulyena karmaṇā // MatsP_120.40

māsasya madhye sa nṛpaḥ praviṣṭastadāśramaṃ ratnasahasracitram /
toyāśanastatra hyuvāsa māsaṃ yāvatsitānto nṛpa phālgunasya // MatsP_120.41*

phālgunāmalapakṣānte rājā svapne purūravāḥ 
tasyaiva devadevasya śrutavāngaditaṃ śubham // MatsP_120.42

rātryāmasyāṃ vyatītāyām atriṇā tvaṃ sameṣyasi 
tena rājansamāgamya kṛtakṛtyo bhaviṣyasi // MatsP_120.43

svapnamevaṃ sa rājarṣir dṛṣṭvā devendravikramaḥ 
pratyūṣakāle vidhivat snātaḥ sa prayatendriyaḥ // MatsP_120.44

kṛtakṛtyo yathākāmaṃ pūjayitvā janārdanam 
dadarśātriṃ muniṃ rājā pratyakṣaṃ tapasāṃ nidhim // MatsP_120.45

svapnaṃ tu devadevasya nyavedayata dhārmikaḥ 
tataḥ śuśrāva vacanaṃ devatānāṃ samīritam // MatsP_120.46

evametanmahīpāla nātra kāryā vicāraṇā 
evaṃ prasādaṃ samprāpya devadevājjanārdanāt // MatsP_120.47

kṛtadevārcano rājā tathā hutahutāśanaḥ 
sarvānkāmānavāpto 'sau varadānena keśavāt // MatsP_120.48


matsya-purāṇa 121

tasyāśramasyottaratas tripurāriniṣevitaḥ 
nānāratnamayaiḥ śṛṅgaiḥ kalpadrumasamanvitaiḥ // MatsP_121.1

madhye himavataḥ pṛṣṭhe kailāso nāma parvataḥ 
tasminnivasati śrīmān kuberaḥ saha guhyakaiḥ // MatsP_121.2

apsaro 'nugupto rājā modate hyalakādhipaḥ 
kailāsapādasambhūtaṃ puṇyaṃ śītajalaṃ śubham // MatsP_121.3

mandodakaṃ nāma saraḥ payastu dadhisaṃnibham 
tasmāt pravahate divyā nadī mandākinī śubhā // MatsP_121.4

divyaṃ ca nandanaṃ tatra tasyāstīre mahadvanam 
prāguttareṇa kailāsād divyaṃ saugandhikaṃ girim // MatsP_121.5

sarvadhātumayaṃ divyaṃ suvelaṃ parvataṃ prati 
candraprabho nāma giriḥ yaḥ śubhro ratnasaṃnibhaḥ // MatsP_121.6

tatsamīpe saro divyam acchodaṃ nāma viśrutam 
tasmātprabhavate divyā nadī hyacchodakā śubhā // MatsP_121.7

tasyāstīre vanaṃ divyaṃ mahaccaitrarathaṃ śubham 
tasmingirau nivasati maṇibhadraḥ sahānugaḥ // MatsP_121.8

yakṣasenāpatiḥ krūro guhyakaiḥ parivāritaḥ 
puṇyā mandākinī nāma nadī hyacchodakā śubhā // MatsP_121.9

mahīmaṇḍalamadhye tu praviṣṭe tu mahodadhim 
kailāsadakṣiṇe prācyāṃ śivaṃ sarvauṣadhiṃ girim // MatsP_121.10

manaḥśilāmayaṃ divyaṃ suvelaṃ parvataṃ prati 
lohito hemaśṛṅgastu giriḥ sūryaprabho mahān // MatsP_121.11

tasya pāde mahaddivyaṃ lohitaṃ sumahatsaraḥ 
tasmātprabhavate puṇyo lauhityaśca nado mahān // MatsP_121.12

divyāraṇyaṃ viśokaṃ ca tasya tīre mahadvanam 
tasmingirau nivasati yakṣo maṇidharo vaśī // MatsP_121.13

saumyaiḥ sudhārmikaiścaiva guhyakaiḥ parivāritaḥ 
kailāsātpaścimodīcyāṃ kakudmānauṣadhīgiriḥ // MatsP_121.14

kakudmati ca rudrasya utpattiśca kakudminaḥ 
tadañjanaṃ traikakudaṃ śailaṃ trikakudaṃ prati // MatsP_121.15

sarvadhātumayastatra sumahānvaidyuto giriḥ 
tasya pāde mahaddivyaṃ mānasaṃ siddhasevitam // MatsP_121.16

tasmātprabhavate puṇyā sarayūrlokapāvanī 
yasyāstīre vanaṃ divyaṃ vaibhrājaṃ nāma viśrutam // MatsP_121.17

kuberānucarastasmin prahetitanayo vaśī 
brahmadhātā nivasati rākṣaso 'nantavikramaḥ // MatsP_121.18

kailāsātpaścimāmāśāṃ divyaḥ sarvauṣadhigiriḥ 
varuṇaḥ parvataśreṣṭho rukmadhātuvibhūṣitaḥ // MatsP_121.19

bhavasya dayitaḥ śrīmān parvato haimasaṃnibhaḥ 
śātakaumbhamayairdivyaiḥ śilājālaiḥ samācitaḥ // MatsP_121.20

śatasaṅkhyais tāpanīyaiḥ śṛṅgairdivamivollikhan 
śṛṅgavānsumahādivyo durgaḥ śailo mahācitaḥ // MatsP_121.21

tasmingirau nivasati giriśo dhūmralohitaḥ 
tasya pādātprabhavati śailodaṃ nāma tatsaraḥ // MatsP_121.22

tasmātprabhavate puṇyā nadī śailodakā śubhā 
sā cakṣusī tayormadhye praviṣṭā paścimodadhim // MatsP_121.23

astyuttareṇa kailāsāc chivaḥ sarvauṣadho giriḥ 
gauraṃ tu parvataśreṣṭhaṃ haritālamayaṃ prati // MatsP_121.24

hiraṇyaśṛṅgaḥ sumahādivyauṣadhimayo giriḥ 
tasya pāde mahaddivyaṃ saraḥ kāñcanavālukam // MatsP_121.25

ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ 
gaṅgārthe sa tu rājarṣir uvāsa bahulāḥ samāḥ // MatsP_121.26

divaṃ yāsyantu me pūrve gaṅgātoyāplutāsthikāḥ 
tatra tripathagā devī prathamaṃ tu pratiṣṭhitā // MatsP_121.27

somapādātprasūtā sā saptadhā pravibhajyate 
yūpā maṇimayāstatra vimānāśca hiraṇmayāḥ // MatsP_121.28

tatreṣṭvā kratubhiḥ siddhaḥ śakraḥ suragaṇaiḥ saha 
divyaśchāyāpathas tatra nakṣatrāṇāṃ tu maṇḍalam // MatsP_121.29

dṛśyate bhāsurā rātrau devī tripathagā tu sā 
antarikṣaṃ divaṃ caiva bhāvayitvā bhuvaṃ gatā // MatsP_121.30

bhavottamāṅge patitā saṃruddhā yogamāyayā 
tasyā ye bindavaḥ kecit kruddhāyāḥ patitā bhuvi // MatsP_121.31

kṛtaṃ tu tairbahusaras tato bindusaraḥ smṛtam 
tatastasyā niruddhāyā bhavena sahasā ruṣā // MatsP_121.32

jñātvā tasyā hyabhiprāyaṃ krūraṃ devyāścikīrṣitam 
bhittvā viśāmi pātālaṃ srotasā gṛhya śaṃkaram // MatsP_121.33

athāvalepaṃ taṃ jñātvā tasyāḥ kruddhastu śaṃkaraḥ 
tirobhāvayituṃ buddhir āsīdaṅgeṣu tāṃ nadīm // MatsP_121.34

etasminneva kāle tu dṛṣṭvā rājānamagrataḥ 
dhamanīsaṃtataṃ kṣīṇaṃ kṣudhāvyākulitendriyam // MatsP_121.35

anena toṣitaścāhaṃ nadyarthe pūrvameva tu 
buddhvā'sya varadānaṃ tu tataḥ kopaṃ nyayacchata // MatsP_121.36

brahmaṇo vacanaṃ śrutvā yaduktaṃ dhārayannadīm 
tato visarjayāmāsa saṃruddhāṃ svena tejasā // MatsP_121.37

nadīṃ bhagīrathasyārthe tapasogreṇa toṣitaḥ 
tato visarjayāmāsa sapta srotāṃsi gaṅgayā // MatsP_121.38

trīṇi prācīmabhimukhaṃ pratīcīṃ trīṇyathaiva tu 
srotāṃsi tripathāyāstu pratyapadyanta saptadhā // MatsP_121.39

nalinī hlādinī caiva pāvanī caiva prācyagā 
sītā cakṣuśca sindhuśca tisrastā vai pratīcyagāḥ // MatsP_121.40

saptamī tvanugā tāsāṃ dakṣiṇena bhagīratham 
tasmādbhāgīrathī sā vai praviṣṭā dakṣiṇodadhim // MatsP_121.41

sapta caitāḥ plāvayanti varṣaṃ tu himasāhvayam 
prasūtāḥ sapta nadyastu śubhā bindusarodbhavāḥ // MatsP_121.42

tāndeśānplāvayanti sma mlecchaprāyāṃśca sarvaśaḥ 
saśailānkukurānraudhrān barbarānyavanānkhasān // MatsP_121.43

pulikāṃśca kulatthāṃśca aṅgalokyānvarāṃśca yān 
kṛtvā dvidhā himavantaṃ praviṣṭā dakṣiṇodadhim // MatsP_121.44

atha vīramarūṃścaiva kālikāṃścaiva śūlikān 
tukarānbarbarākārān pahlavānpāradāñchakān // MatsP_121.45

etāñjanapadāṃścakṣuḥ plāvayitvodadhiṃ gatā 
daradorjaguḍāṃścaiva gāndhārānaurasānkuhūn // MatsP_121.46

śivapaurānindramarūn vasatīnsamatejasam 
saindhavānurvasānbarbān kupathānbhīmaromakān // MatsP_121.47

śunāmukhāṃścordamarūn sindhuretānniṣevate 
gandharvānkinnarānyakṣān rakṣovidyādharoragān // MatsP_121.48

kalāpagrāmakāṃścaiva tathā kimpuruṣānnarān 
kirātāṃśca pulindāṃśca kurūnvai bhāratānapi // MatsP_121.49

pāñcālānkauśikānmatsyān māgadhāṅgāṃstathaiva ca 
brahmottarāṃśca vaṅgāṃśca tāmraliptāṃstathaiva ca // MatsP_121.50

etāñjanapadānāryān gaṅgā bhāvayate śubhā 
tataḥ pratihatā vindhye praviṣṭā dakṣiṇodadhim // MatsP_121.51

tatastu hlādinī puṇyā prācīnābhimukhī yayau 
plāvayantyupakāṃścaiva niṣādānapi sarvaśaḥ // MatsP_121.52

dhīvarānṛṣikāṃścaiva tathā nalimukhānapi 
kekarānekakarṇāṃśca kirātānapi caiva hi // MatsP_121.53

kālañjarānvikarṇāṃśca kuśikānsvargabhaumakān 
sā maṇḍale samudrasya tīre bhūtvā tu sarvaśaḥ // MatsP_121.54

tatastu nalinī cāpi prācīmeva diśaṃ yayau 
kupathānplāvayantī sā indradyumnasarāṃsyapi // MatsP_121.55

tathā kharapathāndeśān vetraśaṅkupathānapi 
madhyenojjānakamarūn kuthaprāvaraṇānyayau // MatsP_121.56

indradvīpasamīpe tu praviṣṭā lavaṇodadhim 
tatastu pāvanī prāyāt prācīmāśāṃ javena tu // MatsP_121.57

tomarānplāvayatī ca haṃsamārgānsamūhakān 
pūrvāndeśāṃśca sevantī bhittvā sā bahudhā girim 
karṇaprāvaraṇānprāpya gatā sāśvamukhānapi // MatsP_121.58

siktvā parvatameruṃ sā gatvā vidyādharānapi 
śaimimaṇḍalakoṣṭhaṃ tu sā praviṣṭā mahatsaraḥ // MatsP_121.59

tāsāṃ nadyupanadyo 'nyāḥ śataśo 'tha sahasraśaḥ 
upagacchanti tā nadyo yato varṣati vāsavaḥ // MatsP_121.60

tīre vaṃśaukasārāyāḥ surabhirnāma tadvanam 
hiraṇyaśṛṅgo vasati vidvānkauberako vaśī // MatsP_121.61

yajñādapetaḥ sumahān amitaujāḥ suvikramaḥ 
tatrāgastyaiḥ parivṛtā vidvabhirdbrahmarākṣasaiḥ // MatsP_121.62

kuberānucarā hyete catvārastatsamāśritāḥ 
evameva tu vijñeyā siddhiḥ parvatavāsinām // MatsP_121.63

paraspareṇa dviguṇā dharmataḥ kāmato 'rthataḥ 
hemakūṭasya pṛṣṭhe tu sarpāṇāṃ tatsaraḥ smṛtam // MatsP_121.64

sarasvatī prabhavati tasmājjyotiṣmatī tu yā 
avagāḍhe hyubhayataḥ samudrau pūrvapaścimau // MatsP_121.65

saro viṣṇupadaṃ nāma niṣadhe parvatottame 
yasmādagre prabhavati gandharvānukule ca te // MatsP_121.66

meroḥ pārśvātprabhavati hradaścandraprabho mahān 
jambūścaiva nadī puṇyā yasyāṃ jāmbūnadaṃ smṛtam // MatsP_121.67

payodastu hrado nīlaḥ sa śubhraḥ puṇḍarīkavān 
puṇḍarīkātpayodācca tasmād dve samprasūyatām // MatsP_121.68

sarasastu sarastvetat smṛtamuttaramānasam 
mṛgyā ca mṛgakāntā ca tasmād dve samprasūyatām // MatsP_121.69

hradāḥ kuruṣu vikhyātāḥ padmamīnakulākulāḥ 
nāmnā te vai jayā nāma dvādaśodadhisaṃnibhāḥ // MatsP_121.70

tebhyaḥ śāntī ca madhvī ca dve nadyau samprasūyatām 
kimpuruṣādyāni yānyaṣṭau teṣu devo na varṣati // MatsP_121.71

udbhidānyudakānyatra pravahanti saridvarāḥ 
balāhakaśca ṛṣabho cakro maināka eva ca // MatsP_121.72

viniviṣṭāḥ pratidiśaṃ nimagnā lavaṇāmbudhim 
candrakāntastathā droṇaḥ sumahāṃśca śiloccayaḥ // MatsP_121.73

udgāyatā udīcyāṃ tu avagāḍhā mahodadhim 
cakro badhirakaścaiva tathā nāradaparvataḥ // MatsP_121.74

pratīcīmāyatāste vai pratiṣṭhāste mahodadhim 
jīmūto drāvaṇaścaiva mainākaścandraparvataḥ // MatsP_121.75

āyatāste mahāśailāḥ samudraṃ dakṣiṇaṃ prati 
cakramainākayormadhye divi san dakṣiṇāpathe // MatsP_121.76

tatra saṃvartako nāma so 'gniḥ pibati tajjalam 
agniḥ samudravāsastu aurvo 'sau vaḍavāmukhaḥ // MatsP_121.77

ityete parvatāviṣṭāś catvāro lavaṇodadhim 
chidyamāneṣu pakṣeṣu purā indrasya vai bhayāt // MatsP_121.78

teṣāṃ tu dṛśyate candre śukle kṛṣṇe samāplutiḥ 
te bhāratasya varṣasya bhedā yena prakīrtitāḥ // MatsP_121.79

ihoditasya dṛśyante anye tvanyatra coditāḥ 
uttarottarameteṣāṃ varṣam udricyate guṇaiḥ // MatsP_121.80

ārogyāyuḥpramāṇābhyāṃ dharmataḥ kāmato 'rthataḥ 
samanvitāni bhūtāni teṣu varṣeṣu bhāgaśaḥ // MatsP_121.81

vasanti nānājātīni teṣu sarveṣu tāni vai 
ityetaddhārayadviśvaṃ pṛthvī jagadidaṃ sthitā // MatsP_121.82


matsya-purāṇa 122

śākadvīpasya vakṣyāmi yathāvadiha niścayam 
kathyamānaṃ nibodha tvaṃ śākaṃ dvīpaṃ dvijottamāḥ // MatsP_122.1

jambūdvīpasya vistārād dviguṇastasya vistaraḥ 
vistārāttriguṇaścāpi pariṇāhaḥ samantataḥ // MatsP_122.2

tenāvṛtaḥ samudro 'yaṃ dvīpena lavaṇodadhiḥ 
tatra puṇyā janapadāś cirācca mriyate janaḥ // MatsP_122.3

kuta eva ca durbhikṣaṃ kṣamātejoyuteṣviha 
tatrāpi parvatāḥ śubhrāḥ saptaiva maṇibhūṣitāḥ // MatsP_122.4

śākadvīpādiṣu tveṣu sapta sapta nagās triṣu 
ṛjvāyatāḥ pratidiśaṃ niviṣṭā varṣaparvatāḥ // MatsP_122.5

ratnākarādināmānaḥ sānumanto mahācitāḥ 
samoditāḥ pratidiśaṃ dvīpavistāramānataḥ // MatsP_122.6

ubhayatrāvagāḍhau ca lavaṇakṣīrasāgarau 
śākadvīpe tu vakṣyāmi sapta divyānmahācalān // MatsP_122.7

devarṣigandharvayutaḥ prathamo merurucyate 
prāgāyataḥ sa sauvarṇa udayo nāma parvataḥ // MatsP_122.8

tatra meghāstu vṛṣṭyarthaṃ prabhavantyapayānti ca 
tasyāpareṇa sumahāñ jaladhāro mahāgiriḥ // MatsP_122.9

sa vai candraḥ samākhyātaḥ sarvauṣadhisamanvitaḥ 
tasmānnityamupādatte vāsavaḥ paramaṃ jalam // MatsP_122.10

nārado nāma caivokto durgaśailo mahācitaḥ 
tatrācalau samutpannau pūrvaṃ nāradaparvatau // MatsP_122.11

tasyāpareṇa sumahāñ śyāmo nāma mahāgiriḥ 
yatra śyāmatvamāpannāḥ prajāḥ pūrvamimāḥ kila // MatsP_122.12

sa eva dundubhirnāma śyāmaparvatasaṃnibhaḥ 
śabdamṛtyuḥ purā tasmin dundubhistāḍitaḥ suraiḥ // MatsP_122.13

ratnamālāntaramayaḥ śālmalaścāntarālakṛt 
tasyāpareṇa rajato mahānasto giriḥ smṛtaḥ // MatsP_122.14

sa vai somaka ityukto devairyatrāmṛtaṃ purā 
saṃbhṛtaṃ ca hṛtaṃ caiva māturarthe garutmatā // MatsP_122.15

tasyāpare cāmbikeyaḥ sumanāścaiva sa smṛtaḥ 
hiraṇyākṣo varāheṇa tasmiñchaile niṣūditaḥ // MatsP_122.16

āmbikeyātparo ramyaḥ sarvauṣadhiniṣevitaḥ 
vibhrājastu samākhyātaḥ sphāṭikastu mahāngiriḥ // MatsP_122.17

yasmādvibhrājate vahnir vibhrājastena sa smṛtaḥ 
saiveha keśavetyukto yato vāyuḥ pravāti ca // MatsP_122.18

teṣāṃ varṣāṇi vakṣyāmi parvatānāṃ dvijottamāḥ 
śṛṇudhvaṃ nāmatastāni yathāvadanupūrvaśaḥ // MatsP_122.19

dvināmānyeva varṣāṇi yathaiva girayastathā 
udayasyodayaṃ varṣaṃ jaladhāreti viśrutam // MatsP_122.20

nāmnā gatabhayaṃ nāma varṣaṃ tatprathamaṃ smṛtam 
dvitīyaṃ jaladhārasya sukumāramiti smṛtam // MatsP_122.21

tadeva śaiśiraṃ nāma varṣaṃ tatparikīrtitam 
nāradasya ca kaumāraṃ tadeva ca sukhodayam // MatsP_122.22

śyāmaparvatavarṣaṃ tad anīcakam iti smṛtam 
ānandakamiti proktaṃ tadeva munibhiḥ śubham // MatsP_122.23

somakasya śubhaṃ varṣaṃ vijñeyaṃ kusumotkaram 
tadevāsitam ityuktaṃ varṣaṃ somakasaṃjñitam // MatsP_122.24

āmbikeyasya mainākaṃ kṣemakaṃ caiva tatkṛtam 
kesaraḥ parvatasyāpi mahādrumamiti smṛtam 
tadeva dhavamityuktaṃ varṣaṃ vibhrājasaṃjñitam // MatsP_122.25

dvīpasya pariṇāhaṃ ca hrasvadīrghatvameva ca 
jambūdvīpena saṃkhyātaṃ tasya madhye vanaspatiḥ // MatsP_122.26

śāko nāma mahāvṛkṣaḥ prajāstasya mahānugāḥ 
eteṣu devagandharvāḥ siddhāśca saha cāraṇaiḥ // MatsP_122.27

viharanti ramante ca dṛśyamānāśca taiḥ saha 
tatra puṇyā janapadāś cāturvarṇyasamanvitāḥ // MatsP_122.28

teṣu nadyaśca saptaiva prativarṣaṃ samudragāḥ 
dvināmnā caiva tāḥ sarvā gaṅgāḥ saptavidhāḥ smṛtāḥ // MatsP_122.29

prathamā sukumārīti gaṅgā śivajalā śubhā 
munitaptā ca nāmnaiṣā nadī samparikīrtitā // MatsP_122.30

sukumārī tapaḥsiddhā dvitīyā nāmataḥ satī 
nandā ca pāvanī caiva tṛtīyā parikīrtitā // MatsP_122.31

śibikā ca caturthī syād dvividhā ca punaḥ smṛtā 
ikṣuśca pañcamī jñeyā tathaiva ca punaḥ kuhūḥ // MatsP_122.32

veṇukā cāmṛtā caiva ṣaṣṭhī samparikīrtitā 
sukṛtā ca gabhastī ca saptamī parikīrtitā // MatsP_122.33

etāḥ sapta mahābhāgāḥ prativarṣaṃ śivodakāḥ 
bhāvayanti janaṃ sarvaṃ śākadvīpanivāsinam // MatsP_122.34

abhigacchanti tāścānyā nadā nadyaḥ sarāṃsi ca 
bahūdakaparisrāvā yato varṣati vāsavaḥ // MatsP_122.35

tāsāṃ tu nāmadheyāni parimāṇaṃ tathaiva ca 
na śakyaṃ parisaṃkhyātuṃ puṇyāstāḥ sariduttamāḥ // MatsP_122.36

tāḥ pibanti sadā hṛṣṭā nadīrjanapadāstu te 
ete śāntabhayāḥ proktāḥ pramodā ye ca vai śivāḥ // MatsP_122.37

ānandāśca sukhāścaiva kṣemakāśca navaiḥ saha 
varṇāśramācārayutā deśāste sapta viśrutāḥ // MatsP_122.38

ārogyā balinaścaiva sarve maraṇavarjitāḥ 
avasarpiṇī na teṣvasti tathaivotsarpiṇī punaḥ // MatsP_122.39

na tatrāsti yugāvasthā caturyugakṛtā kvacit 
tretāyugasamaḥ kālas tathā tatra pravartate // MatsP_122.40

śākadvīpādiṣu jñeyaṃ pañcasveteṣu sarvaśaḥ 
deśasya tu vicāreṇa kālaḥ svābhāvikaḥ smṛtaḥ // MatsP_122.41

na teṣu saṃkaraḥ kaścid varṇāśramakṛtaḥ kvacit 
dharmasya cāvyabhīcārād ekāntasukhinaḥ prajāḥ // MatsP_122.42

na teṣu māyā lobho vā īrṣyāsūyā bhayaṃ kutaḥ 
viparyayo na teṣvasti tadvai svābhāvikaṃ smṛtam // MatsP_122.43

kālo naiva ca teṣvasti na daṇḍo na ca dāṇḍikaḥ 
svadharmeṇa ca dharmajñās te rakṣanti parasparam // MatsP_122.44

parimaṇḍalastu sumahān dvīpo vai kuśasaṃjñakaḥ 
nadījalaiḥ parivṛtaḥ parvataścābhrasaṃnibhaiḥ // MatsP_122.45

sarvadhātuvicitraiśca maṇividrumabhūṣitaiḥ 
anyaiśca vividhākārai ramyairjanapadaistathā // MatsP_122.46

vṛkṣaiḥ puṣpaphalopetaiḥ sarvato dhanadhānyavān 
nityaṃ puṣpaphalopetaḥ sarvaratnasamāvṛtaḥ // MatsP_122.47

āvṛtaḥ paśubhiḥ sarvair grāmyāraṇyaiśca sarvaśaḥ 
ānupūrvyātsamāsena kuśadvīpaṃ nibodhata // MatsP_122.48

atha tṛtīyaṃ vakṣyāmi kuśadvīpaṃ ca kṛtsnaśaḥ 
kuśadvīpena kṣīrodaḥ sarvataḥ parivāritaḥ // MatsP_122.49

śākadvīpasya vistārād dviguṇena samanvitaḥ 
tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ // MatsP_122.50

ratnākarāstathā nadyas teṣāṃ nāmāni me śṛṇu 
dvināmānaśca te sarve śākadvīpe yathā tathā // MatsP_122.51

prathamaḥ sūryasaṃkāśaḥ kumudo nāma parvataḥ 
vidrumoccaya ityuktaḥ sa eva ca mahīdharaḥ // MatsP_122.52

sarvadhātumayaiḥ śṛṅgaiḥ śilājālasamanvitaiḥ 
dvitīyaḥ parvatastatra unnato nāma viśrutaḥ // MatsP_122.53

hemaparvata ityuktaḥ sa eva ca mahīdharaḥ 
haritālamayaiḥ śṛṅgair dvīpamāvṛtya sarvaśaḥ // MatsP_122.54

balāhakastṛtīyastu jātyañjanamayo giriḥ 
dyutimānnāmataḥ proktaḥ sa eva ca mahīdharaḥ // MatsP_122.55

caturthaḥ parvato droṇo yatrauṣadhyo mahāgirau 
viśalyakaraṇī caiva mṛtasaṃjīvanī tathā // MatsP_122.56

puṣpavānnāma saivoktaḥ parvataḥ sumahācitaḥ 
kaṅkastu pañcamasteṣāṃ parvato nāma sāravān // MatsP_122.57

kuśeśaya iti proktaḥ punaḥ sa pṛthivīdharaḥ 
divyapuṣpaphalopeto divyavirutsamanvitaḥ // MatsP_122.58

ṣaṣṭhastu parvatastatra mahiṣo meghasaṃnibhaḥ 
sa eva tu punaḥ prokto harirityabhiviśrutaḥ // MatsP_122.59

tasminso 'gnirnivasati mahiṣo nāma yo 'psujaḥ 
saptamaḥ parvatastatra kakudmānsa hi bhāṣate // MatsP_122.60

mandaraḥ saiva vijñeyaḥ sarvadhātumayaḥ śubhaḥ 
manda ityeṣa yo dhātur apāmarthe prakāśakaḥ // MatsP_122.61

apāṃ vidāraṇāccaiva mandaraḥ sa nigadyate 
tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ // MatsP_122.62

prajāpatimupādāya prajābhyo vidadhatsvayam 
teṣāmantaraviṣkambho dviguṇaḥ samudāhṛtaḥ // MatsP_122.63

ityete parvatāḥ sapta kuśadvīpe prabhāṣitāḥ 
teṣāṃ varṣāṇi vakṣyāmi saptaiva tu vibhāgaśaḥ // MatsP_122.64

kumudasya smṛtaḥ śveta unnataśceva sa smṛtaḥ 
unnatasya tu vijñeyaṃ varṣaṃ lohitasaṃjñakam // MatsP_122.65

veṇumaṇḍalakaṃ caiva tathaiva parikīrtitam 
balāhakasya jīmūtaḥ svairathākāramityapi // MatsP_122.66

droṇasya harikaṃ nāma lavaṇaṃ ca punaḥ smṛtam 
kaṅkasyāpi kakun nāma dhṛtimaccaiva tatsmṛtam // MatsP_122.67

mahiṣaṃ mahiṣasyāpi punaścāpi prabhākaram 
kakudminastu tadvarṣaṃ kapilaṃ nāma viśrutam // MatsP_122.68

etānyapi viśiṣṭāni sapta sapta pṛthakpṛthak 
varṣāṇi parvatāścaiva nadīsteṣu nibodhata // MatsP_122.69

tatrāpi nadyaḥ saptaiva prativarṣaṃ hi tāḥ smṛtāḥ 
dvināmavatyastāḥ sarvāḥ sarvāḥ puṇyajalāḥ smṛtāḥ // MatsP_122.70

dhūtapāpā nadī nāma yoniścaiva punaḥ smṛtā 
sītā dvitīyā vijñeyā sā caiva hi niśā smṛtā // MatsP_122.71

pavitrā tṛtīyā vijñeyā vitṛṣṇāpi ca yā punaḥ 
caturthī hlādinītyuktā candrabhā iti ca smṛtā // MatsP_122.72

vidyucca pañcamī proktā śuklā caiva vibhāvyate 
puṇḍrā ṣaṣṭhī tu vijñeyā punaścaiva vibhāvarī // MatsP_122.73

mahatī saptamī proktā punaścaiṣā dhṛtiḥ smṛtā 
anyāstābhyo 'pi saṃjātāḥ śataśo 'tha sahasraśaḥ // MatsP_122.74

abhigacchanti tā nadyo yato varṣati vāsavaḥ 
ityeṣa saṃniveśo vaḥ kuśadvīpasya varṇitaḥ // MatsP_122.75

śākadvīpena vistāraḥ proktastasya sanātanaḥ 
kuśadvīpaḥ samudreṇa ghṛtamaṇḍodakena ca // MatsP_122.76

sarvataḥ sumahāndvīpaś candravatpariveṣṭitaḥ 
vistārānmaṇḍalāccaiva kṣīrodāddviguṇo mataḥ // MatsP_122.77

tataḥ paraṃ pravakṣyāmi krauñcadvīpaṃ yathā tathā 
kuśadvīpasya vistārād dviguṇastasya vistaraḥ // MatsP_122.78

ghṛtodakaḥ samudro vai krauñcadvīpena saṃvṛtaḥ 
cakranemipramāṇena vṛto vṛttena sarvaśaḥ // MatsP_122.79

tasmindvīpe nagāḥ śreṣṭhā devano girirucyate 
devanātparataścāpi govindo nāma parvataḥ // MatsP_122.80

govindātparataścāpi krauñcastu prathamo giriḥ 
krauñcātpare pāvanakaḥ pāvanādandhakārakaḥ // MatsP_122.81

andhakārātpare cāpi devāvṛn nāma parvataḥ 
devāvṛtaḥ pareṇāpi puṇḍarīko mahāngiriḥ // MatsP_122.82

ete ratnamayāḥ sapta krauñcadvīpasya parvatāḥ 
parasparasya dviguṇo viṣkambho varṣaparvataḥ // MatsP_122.83

varṣāṇi tasya vakṣyāmi nāmatastu nibodhata 
krauñcasya kuśalo deśo vāmanasya manonugaḥ // MatsP_122.84

manonugātpare coṣṇās tṛtīyo 'pi sa ucyate 
uṣṇātpare pāvanakaḥ pāvanādandhakārakaḥ // MatsP_122.85

andhakārakadeśāttu munideśastathā paraḥ 
munideśātpare cāpi procyate dundubhisvanaḥ // MatsP_122.86

siddhacāraṇasaṃkīrṇo gauraprāyaḥ śucirjanaḥ 
śrutāstatraiva nadyastu prativarṣaṃ gatāḥ śubhāḥ // MatsP_122.87

gaurī kumudvatī caiva saṃdhyā rātrirmanojavā 
khyātī ca puṇḍarīkā ca gaṅgā saptavidhā smṛtā // MatsP_122.88

tāsāṃ sahasraśaścānyā nadyaḥ pārśvasamīpagāḥ 
abhigacchanti tā nadyo bahulāśca bahūdakāḥ // MatsP_122.89

teṣāṃ nisargo deśānām ānupūrvyeṇa sarvaśaḥ 
na śakyo vistarādvaktum api varṣaśatairapi // MatsP_122.90

sargo yaśca prajānāṃ tu saṃhāro yaśca teṣu vai 
ata ūrdhvaṃ pravakṣyāmi śālmalasya nibodhata // MatsP_122.91

śālmalo dviguṇo dvīpaḥ krauñcadvīpasya vistarāt 
parivārya samudraṃ tu dadhimaṇḍodakaṃ sthitaḥ // MatsP_122.92

tatra puṇyā janapadāś cirācca mriyate janaḥ 
kuta eva tu durbhikṣaṃ kṣamātejoyutā hi te // MatsP_122.93

prathamaḥ sūryasaṃkāśaḥ sumanā nāma parvataḥ 
pītastu madhyamaścāsīt tataḥ kumbhamayo giriḥ // MatsP_122.94

nāmnā sarvasukho nāma divyauṣadhisamanvitaḥ 
tṛtīyaścaiva sauvarṇo bhṛṅgapattranibho giriḥ // MatsP_122.95

sumahānrohito nāma divyo girivaro hi saḥ 
sumanāḥ kuśalo deśaḥ sukhodarkaḥ sukhodayaḥ // MatsP_122.96

rohito yastṛtīyastu rohiṇo nāma viśrutaḥ 
tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ // MatsP_122.97

prajāpatimupādāya prasanno vidadhatsvayam 
na tatra meghā varṣanti śītoṣṇaṃ ca na tadvidham // MatsP_122.98

varṇāśramāṇāṃ vārttā vā triṣu dvīpeṣu vidyate 
na graho na ca candro 'sti īrṣyāsūyā bhayaṃ tathā // MatsP_122.99

udbhidānyudakānyatra giriprasravaṇāni ca 
bhojanaṃ ṣaḍrasaṃ tatra teṣāṃ svayamupasthitam // MatsP_122.100

adhamottamaṃ na teṣvasti na lobho na parigrahaḥ 
ārogyabalavantaśca ekāntasukhino narāḥ // MatsP_122.101

triṃśadvarṣasahasrāṇi mānasīṃ siddhimāsthitāḥ 
sukhamāyuśca rūpaṃ ca dharmaiśvaryaṃ tathaiva ca // MatsP_122.102

śālmalānteṣu vijñeyaṃ dvīpeṣu triṣu sarvataḥ 
vyākhyātaḥ śālmalāntānāṃ dvīpānāṃ tu vidhiḥ śubhaḥ // MatsP_122.103

parimaṇḍalastu dvīpasya cakravatpariveṣṭitaḥ 
surodena samudreṇa dviguṇena samanvitaḥ // MatsP_122.104


matsya-purāṇa 123

gomedakaṃ pravakṣyāmi ṣaṣṭhaṃ dvīpaṃ tapodhanāḥ 
surodakasamudrastu gomedena samāvṛtaḥ // MatsP_123.1

śālmalasya tu vistārād dviguṇastasya vistaraḥ 
tasmindvīpe tu vijñeyau parvatau dvau samāhitau // MatsP_123.2

prathamaḥ sumanā nāma jātyañjanamayo giriḥ 
dvitīyaḥ kumudo nāma sarvauṣadhisamanvitaḥ // MatsP_123.3

śātakaumbhamayaḥ śrīmān vijñeyaḥ sumahācitaḥ 
samudrekṣurasodena vṛto gomedakaśca saḥ // MatsP_123.4

ṣaṣṭhena tu samudreṇa surodāddviguṇena ca 
dhātakīkumudaścaiva havyaputrau suvistṛtau // MatsP_123.5

saumanaṃ prathamaṃ varṣaṃ dhātakīkhaṇḍamucyate 
dhātakinaḥ smṛtaṃ tadvai prathamaṃ prathamasya tu // MatsP_123.6

gomedaṃ yatsmṛtaṃ varṣaṃ nāmnā sarvasukhaṃ tu tat 
kumudasya dvitīyasya dvitīyaṃ kumudaṃ tataḥ // MatsP_123.7

etau dvau parvatau vṛttau śeṣau sarvasamucchritau 
pūrveṇa tasya dvīpasya sumanāḥ parvataḥ sthitaḥ // MatsP_123.8

prākpaścimāyataiḥ pādair āsamudrāditi sthitaḥ 
paścārdhe kumudastasya evameva sthitastu vai // MatsP_123.9

etaiḥ parvatapādaistu sa deśo vai dvidhākṛtaḥ 
dakṣiṇārdhaṃ tu dvīpasya dhātakīkhaṇḍamucyate // MatsP_123.10

kumudaṃ tūttare tasya dvitīyaṃ varṣamuttamam 
etau janapadau dvau tu gomedasya tu vistṛtau // MatsP_123.11

ataḥ paraṃ pravakṣyāmi saptamaṃ dvīpamuttamam 
samudrekṣurasaṃ caiva gomedāddviguṇaṃ hi saḥ // MatsP_123.12

āvṛtya tiṣṭhati dvīpaḥ puṣkaraḥ puṣkarairvṛtaḥ 
puṣkareṇa vṛtaḥ śrīmāṃś citrasānumahāgiriḥ // MatsP_123.13

kūṭaiścitrairmaṇimayaiḥ śilājālasamudbhavaiḥ 
dvīpasyaiva tu pūrvārdhe citrasānuḥ sthito mahān // MatsP_123.14

parimaṇḍalasahasrāṇi vistīrṇaḥ saptaviṃśatiḥ 
ūrdhvaṃ sa vai caturviṃśadyojanānāṃ mahābalaḥ // MatsP_123.15

dvīpārdhasya parikṣiptaḥ paścime mānaso giriḥ 
sthito velāsamīpe tu pūrvacandra ivoditaḥ // MatsP_123.16

yojanānāṃ sahasrāṇi sārdhaṃ pañcāśaducchritaḥ 
tasya putro mahāvītaḥ paścimārdhasya rakṣitā // MatsP_123.17

pūrvārdhe parvatasyāpi dvidhā deśastu sa smṛtaḥ 
svādūdakenodadhinā puṣkaraḥ parivāritaḥ // MatsP_123.18

vistārānmaṇḍalāccaiva gomedāddviguṇena tu 
triṃśadvarṣasahasrāṇi teṣu jīvanti mānavāḥ // MatsP_123.19

viparyayo na teṣvasti etatsvābhāvikaṃ smṛtam 
ārogyaṃ sukhabāhulyaṃ mānasīṃ siddhimāsthitāḥ // MatsP_123.20

sukhamāyuśca rūpaṃ ca triṣu dvīpeṣu sarvaśaḥ 
adhamottamau na teṣvāstāṃ tulyāste vīryarūpataḥ // MatsP_123.21

na tatra vadhyavadhakau nerṣyāsūyā bhayaṃ tathā 
na lobho na ca dambho vā na ca dveṣaḥ parigrahaḥ // MatsP_123.22

satyānṛte na teṣvāstāṃ dharmādharmau tathaiva ca 
varṇāśramāṇāṃ vārttā ca pāśupālyaṃ vaṇikkṛṣiḥ // MatsP_123.23

trayīvidyā daṇḍanītiḥ śuśrūṣā daṇḍa eva ca 
na tatra varṣaṃ nadyo vā śītoṣṇaṃ ca na vidyate // MatsP_123.24

udbhidānyudakāni syur giriprasravaṇāni ca 
tulyottarakurūṇāṃ tu kālastatra tu sarvadā // MatsP_123.25

sarvataḥ sukhakālo 'sau jarākleśavivarjitaḥ 
sargastu dhātakīkhaṇḍe mahāvīte tathaiva ca // MatsP_123.26

evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ 
dvīpasyānantaro yastu samudrastatsamastu vai // MatsP_123.27

evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparam 
apāṃ caiva samudrekāt samudra iti saṃjñitaḥ // MatsP_123.28

ṛṣadvasantyo varṣeṣu prajā yatra caturvidhāḥ 
ṛṣiratyeva ramaṇe varṣantvetena teṣu vai // MatsP_123.29

udayatīndau pūrve tu samudraḥ pūryate sadā 
prakṣīyamāne bahule kṣīyate 'stamite ca vai // MatsP_123.30

āpūryamāṇo hyudadhir ātmanaivābhipūryate 
tato vai kṣīyamāṇe tu svātmanyeva hy apāṃ kṣayaḥ // MatsP_123.31

udayātpayasāṃ yogāt puṣpanty āpo yathā svayam 
tathā sa tu samudro 'pi vardhate śaśinodaye // MatsP_123.32

anyūnānatiriktātmā vardhantyāpo hrasanti ca 
udaye 'stamaye cendoḥ pakṣayoḥ śuklakṛṣṇayoḥ // MatsP_123.33

kṣayavṛddhī samudrasya śaśivṛddhikṣaye tathā 
daśottarāṇi pañcāhur aṅgulānāṃ śatāni ca // MatsP_123.34

apāṃ vṛddhiḥ kṣayo dṛṣṭaḥ samudrāṇāṃ tu parvasu 
dvirāpatvāt smṛto dvīpo dadhanāccodadhiḥ smṛtaḥ // MatsP_123.35

nigīrṇatvācca girayaḥ parvabandhācca parvatāḥ 
śākadvīpe tu vai śākaḥ parvatastena cocyate // MatsP_123.36

kuśadvīpe kuśastambo madhye janapadasya tu 
krauñcadvīpe giriḥ krauñcas tasya nāmnā nigadyate // MatsP_123.37

śālmaliḥ śālmaladvīpe pūjyate sa mahādrumaḥ 
gomedake tu gomedaḥ parvatastena cocyate // MatsP_123.38

nyagrodhaḥ puṣkaradvīpe padmavattena sa smṛtaḥ 
pūjyate sa mahādevair brahmāṃśo 'vyaktasambhavaḥ // MatsP_123.39

tasminsa vasati brahmā sādhyaiḥ sārdhaṃ prajāpatiḥ 
tatra devā upāsante trayastriṃśanmaharṣibhiḥ // MatsP_123.40

sa tatra pūjyate devo devairmaharṣisattamaiḥ 
jambūdvīpātpravartante ratnāni vividhāni ca // MatsP_123.41

dvīpeṣu teṣu sarveṣu prajānāṃ kramaśastu vai 
ārjavādbrahmacaryeṇa satyena ca damena ca // MatsP_123.42

ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ 
dvīpeṣu teṣu sarveṣu yathoktaṃ varṣakeṣu ca // MatsP_123.43

gopāyante prajāstatra sarvaiḥ sahajapaṇḍitaiḥ 
bhojanaṃ cāprayatnena sadā svayamupasthitam // MatsP_123.44

ṣaḍrasaṃ tanmahāvīryaṃ tatra te bhuñjate janāḥ 
pareṇa puṣkarasyātha āvṛtyāvasthito mahān // MatsP_123.45

svādūdakasamudrastu sa samantād aveṣṭayat 
svādūdakasya paritaḥ śailastu parimaṇḍalaḥ // MatsP_123.46

prakāśaścāprakāśaśca lokālokaḥ sa ucyate 
ālokastatra cārvākca nirālokastataḥ param // MatsP_123.47

lokavistāramātraṃ tu pṛthivyardhaṃ tu bāhyataḥ 
praticchinnaṃ samantāttu udakenāvṛtaṃ mahat // MatsP_123.48

bhūmerdaśaguṇāścāpaḥ samantātpālayanti gām 
adbhyo daśaguṇaścāgniḥ sarvato dhārayaty apaḥ // MatsP_123.49

agnerdaśaguṇo vāyur dhārayañjyotirāsthitaḥ 
tiryakca maṇḍalo vāyur bhūtānyāveṣṭya dhārayan // MatsP_123.50

daśādhikaṃ tathākāśaṃ vāyorbhūtānyadhārayat 
bhūtādirdhārayanvyoma tasmāddaśaguṇastu vai // MatsP_123.51

bhūtādito daśaguṇaṃ mahadbhūtānyadhārayat 
mahattattvaṃ hyanantena avyaktena tu dhāryate // MatsP_123.52

ādhārādheyabhāvena vikārāste vikāriṇām 
pṛthvyādayo vikārāste paricchinnāḥ parasparam // MatsP_123.53

parasparādhikāścaiva praviṣṭāśca parasparam 
evaṃ parasparotpannā dhāryante ca parasparam // MatsP_123.54

yasmātpraviṣṭāste 'nyonyaṃ tasmātte sthiratāṃ gatāḥ 
āsaṃste hyaviśeṣāśca viśeṣā anyaveśanāt // MatsP_123.55

pṛthvyādayastu vāyvantāḥ paricchinnāstu tatra te 
bhūtebhyaḥ paratas tebhyo hy alokaḥ sarvataḥ smṛtaḥ // MatsP_123.56

tathā hyāloka ākāśe paricchinnāni sarvaśaḥ 
pātre mahati pātrāṇi yathā hyantargatāni ca // MatsP_123.57

bhavantyanyonyahīnāni parasparasamāśrayāt 
tathā hyāloka ākāśe bhedāstvantargatāgatāḥ // MatsP_123.58

kṛtānyetāni tattvāni anyonyasyādhikāni ca 
yāvadetāni tattvāni tāvadutpattirucyate // MatsP_123.59

jantūnāmiha saṃskāro bhūteṣvantargateṣu vai 
pratyākhyāyeha bhūtāni kāryotpattir na vidyate // MatsP_123.60

tasmātparimitā bhedāḥ smṛtāḥ kāryātmakāstu vai 
te kāraṇātmakāścaiva syurbhedā mahadādayaḥ // MatsP_123.61

ityevaṃ saṃniveśo 'yaṃ pṛthvyākrāntastu bhāgaśaḥ 
saptadvīpasamudrāṇāṃ yāthātathyena vai mayā // MatsP_123.62

vistārānmaṇḍalāccaiva prasaṃkhyānena caiva hi 
viśvarūpaṃ pradhānasya parimāṇaikadeśinaḥ // MatsP_123.63

etāvatsaṃniveśastu mayā samyakprakāśitaḥ 
etāvadeva śrotavyaṃ saṃniveśasya pārthiva // MatsP_123.64


matsya-purāṇa 124

ata ūrdhvaṃ pravakṣyāmi sūryacandramasorgatim 
sūryācandramasāvetau bhrājantau yāvadeva tu // MatsP_124.1

saptadvīpasamudrāṇāṃ dvīpānāṃ bhāti vistaraḥ 
vistarārdhaṃ pṛthivyāstu bhavedanyatra bāhyataḥ // MatsP_124.2

paryāsaparimāṇaṃ ca candrādityau prakāśataḥ 
paryāsapārimāṇyāttu budhaistulyaṃ divaḥ smṛtam // MatsP_124.3

trīṃllokānprati sāmānyāt sūryo yātyavilambataḥ 
acirāttu prakāśena avanāttu raviḥ smṛtaḥ // MatsP_124.4

bhūyo bhūyaḥ pravakṣyāmi pramāṇaṃ candrasūryayoḥ 
mahitatvānmahacchabdo hy asminnarthe nigadyate // MatsP_124.5

asya bhāratavarṣasya viṣkambhāttulyavistṛtam 
maṇḍalaṃ bhāskarasyātha yojanaistannibodhata // MatsP_124.6

navayojanasāhasro vistāro maṇḍalasya tu 
vistārāttriguṇaścāpi pariṇāho 'tra maṇḍale // MatsP_124.7

viṣkambhānmaṇḍalāccaiva bhāskarāddviguṇaḥ śaśī 
ataḥ pṛthivyā vakṣyāmi pramāṇaṃ yojanaiḥ punaḥ // MatsP_124.8

saptadvīpasamudrāyā vistāro maṇḍalasya tu 
ityetadiha saṃkhyātaṃ purāṇe parimāṇataḥ // MatsP_124.9

tadvakṣyāmi prasaṃkhyāya sāmprataṃ cābhimānibhiḥ 
abhimānino hyatītā ye tulyāste sāmprataistviha // MatsP_124.10

devādevair atītāstu rūpairnāmabhireva ca 
tasmādvai sāmpratairdevair vakṣyāmi vasudhātalam // MatsP_124.11

divyasya saṃniveśo vai sāmprataireva kṛtsnaśaḥ 
śatārdhakoṭivistārā pṛthivī kṛtsnaśaḥ smṛtā // MatsP_124.12

tasyāścārdhapramāṇaṃ ca meroścaivottarottaram 
merormadhye pratidiśaṃ koṭirekā tu sā smṛtā // MatsP_124.13

tathā śatasahasrāṇām ekonanavatiṃ punaḥ 
pañcāśacca sahasrāṇi pṛthivyardhasya vistaraḥ // MatsP_124.14

pṛthivyā vistaraṃ kṛtyaṃ yojanaistaṃ nibodhata 
tisraḥ koṭyastu vistārāt saṃkhyātāstu caturdiśam // MatsP_124.15

tathā śatasahasrāṇām ekonāśītir ucyate 
saptadvīpasamudrāyāḥ pṛthivyāḥ sa tu vistaraḥ // MatsP_124.16

vistāraṃ triguṇaṃ caiva pṛthivyantaramaṇḍalam 
gaṇitaṃ yojanānāṃ tu koṭyastvekādaśa smṛtāḥ // MatsP_124.17

tathā śatasahasrāṇāṃ saptatriṃśādhikāstu tāḥ 
ityetadvai prasaṃkhyātaṃ pṛthivyantaramaṇḍalam // MatsP_124.18

tārakāsaṃniveśasya divi yāvattu maṇḍalam 
paryāptasaṃniveśasya bhūmestāvattu maṇḍalam // MatsP_124.19

paryāsaparimāṇaṃ ca bhūmestulyaṃ divaḥ smṛtam 
meroḥ prācyāṃ diśāyāṃ tu mānasottaramūrdhani // MatsP_124.20

vastvekasārā māhendrī puṇyā hemapariṣkṛtā 
dakṣiṇena punarmeror mānasasya tu pṛṣṭhataḥ // MatsP_124.21

vaivasvato nivasati yamaḥ saṃyamane pure 
pratīcyāṃ tu punarmeror mānasasya tu mūrdhani // MatsP_124.22

suṣā nāma purī ramyā varuṇasyāpi dhīmataḥ 
diśyuttarasyāṃ merostu mānasasyaiva mūrdhani // MatsP_124.23

tulyā mahendrapuryāpi somasyāpi vibhāvarī 
mānasottarapṛṣṭhe tu lokapālāścaturdiśam // MatsP_124.24

sthitā dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca 
lokapālopariṣṭāttu sarvato dakṣiṇāyane // MatsP_124.25

kāṣṭhāgatasya sūryasya gatistatra nibodhata 
dakṣiṇopakrame sūryaḥ kṣipteṣuriva sarpati // MatsP_124.26

jyotiṣāṃ cakramādāya satataṃ parigacchati 
madhyagaścāmarāvatyāṃ yadā bhavati bhāskaraḥ // MatsP_124.27

vaivasvate saṃyamane udyansūryaḥ pradṛśyate 
suṣāyāmardharātrastu vibhāvaryāstam eti ca // MatsP_124.28

vaivasvate saṃyamane madhyāhne tu raviryadā 
suṣāyāmatha vāruṇyām uttiṣṭhansa tu dṛśyate // MatsP_124.29

vibhāvaryāmardharātraṃ māhendryāmastameva ca 
suṣāyāmatha vāruṇyāṃ madhyāhne tu raviryadā // MatsP_124.30

vibhāvaryāṃ somapuryām uttiṣṭhati vibhāvasuḥ 
mahendrasyāmarāvatyām udgacchati divākaraḥ // MatsP_124.31

ardharātraṃ saṃyamane vāruṇyāmastameti ca 
sa śīghrameva paryeti bhānurālātacakravat // MatsP_124.32

bhramanvai bhramamāṇāni ṛkṣāṇi carate raviḥ 
evaṃ caturṣu pārśveṣu dakṣiṇānteṣu sarpati // MatsP_124.33

udayāstamaye vāsāv uttiṣṭhati punaḥ punaḥ 
pūrvāhṇe cāparāhṇe ca dvau dvau devālayau tu saḥ // MatsP_124.34

patatyekaṃ tu madhyāhne bhābhireva ca raśmibhiḥ 
udito vardhamānābhir madhyāhne tapate raviḥ // MatsP_124.35

ataḥ paraṃ hrasantībhir gobhirastaṃ sa gacchati 
udayāstamayābhyāṃ ca smṛte pūrvāpare tu vai // MatsP_124.36

yādṛkpurastāttapati yādṛkpṛṣṭhe tu pārśvayoḥ 
yatrodayastu dṛśyeta teṣāṃ sa udayaḥ smṛtaḥ // MatsP_124.37

praṇāśaṃ gacchate yatra teṣāmastaḥ sa ucyate 
sarveṣāmuttare merur lokālokasya dakṣiṇe // MatsP_124.38

vidūrabhāvādarkasya bhūmereṣā gatasya ca 
śrayante raśmayo yasmāt tena rātrau na dṛśyate // MatsP_124.39

ūrdhvaṃ śatasahasrāṃśuḥ sthitastatra pradṛśyate 
evaṃ puṣkaramadhye tu yadā bhavati bhāskaraḥ // MatsP_124.40

triṃśadbhāgaṃ ca medinyā muhūrtena sa gacchati 
yojanānāṃ sahasrasya imāṃ saṃkhyāṃ nibodhata // MatsP_124.41

pūrṇaṃ śatasahasrāṇām ekatriṃśacca sā smṛtā 
pañcāśacca sahasrāṇi tathānyānyadhikāni ca // MatsP_124.42

mauhūrtikī gatirhyeṣā sūryasya tu vidhīyate 
etena kramayogeṇa yadā kāṣṭhāṃ tu dakṣiṇām // MatsP_124.43

parigacchati sūryo 'sau māsaṃ kāṣṭhāmudagdināt 
madhyena puṣkarasyātha bhramate dakṣiṇāyane // MatsP_124.44

mānasottaramerostu antaraṃ triguṇaṃ smṛtam 
sarvato dakṣiṇasyāṃ tu kāṣṭhāyāṃ tannibodhata // MatsP_124.45

nava koṭyaḥ prasaṃkhyātā yojanaiḥ parimaṇḍalam 
tathā śatasahasrāṇi catvāriṃśacca pañca ca // MatsP_124.46

ahorātrātpataṃgasya gatireṣā vidhīyate 
dakṣiṇādiṅnivṛtto 'sau viṣuvastho yadā raviḥ // MatsP_124.47

kṣīrodasya samudrasyottarato 'pi diśaṃ caran 
maṇḍalaṃ viṣuvaccāpi yojanaistannibodhata // MatsP_124.48

tisraḥ koṭyastu sampūrṇā viṣuvasyāpi maṇḍalam 
tathā śatasahasrāṇi viṃśatyekādhikāni tu // MatsP_124.49

śrāvaṇe cottarāṃ kāṣṭhāṃ citrabhānuryadā bhavet 
gomedasya paradvīpe uttarāṃ ca diśaṃ caran // MatsP_124.50

uttarāyāḥ pramāṇaṃ tu kāṣṭhāyā maṇḍalasya tu 
dakṣiṇottaramadhyāni tāni vindyād yathākramam // MatsP_124.51

sthānaṃ jaradgavaṃ madhye tathairāvatamuttamam 
vaiśvānaraṃ dakṣiṇato nirdiṣṭamiha tattvataḥ // MatsP_124.52

nāgavīthyuttarā vīthī hy ajavīthis tu dakṣiṇā 
ubhe āṣāḍhamūlaṃ tu ajavīthyādayas trayaḥ // MatsP_124.53

abhijitpūrvataḥ svātiṃ nāgavīthyuttarās trayaḥ 
aśvinī kṛttikā yāmyā nāgavīthyas trayaḥ smṛtāḥ // MatsP_124.54

rohiṇyārdrā mṛgaśiro nāgavīthir iti smṛtā 
puṣyāśleṣā punarvasvor vīthī cairāvatī smṛtā // MatsP_124.55

tisrastu vīthayo hyetā uttaro mārga ucyate 
pūrvottarā ca phalgunyau maghā caivārṣabhī bhavet // MatsP_124.56

pūrvottaraproṣṭhapadau govīthī revatī smṛtā 
śravaṇaṃ ca dhaniṣṭhā ca vāruṇaṃ ca jaradgavam // MatsP_124.57

etāstu vīthayas tisro madhyamo mārga ucyate 
hastaścitrā tathā svātī hy ajavīthiriti smṛtā // MatsP_124.58

jyeṣṭhā viśākhā maitraṃ ca mṛgavīthī tathocyate 
mūlaṃ pūrvottarāṣāḍhe vīthī vaiśvānarī bhavet // MatsP_124.59

smṛtāstisrastu vīthyastā mārge vai dakṣiṇe punaḥ 
kāṣṭhayorantaraṃ caitad vakṣyate yojanaiḥ punaḥ // MatsP_124.60

etacchatasahasrāṇām ekatriṃśattu vai smṛtam 
śatāni trīṇi cānyāni trayastriṃśattathaiva ca // MatsP_124.61

kāṣṭhayorantaraṃ hyetad yojanānāṃ prakīrtitam 
kāṣṭhayorlekhayoścaiva ayane dakṣiṇottare // MatsP_124.62

te vakṣyāmi prasaṃkhyāya yojanaistu nibodhata 
ekaikamantaraṃ tadvad yuktānyetāni saptabhiḥ // MatsP_124.63

sahasreṇātiriktā ca tato 'nyā pañcaviṃśatiḥ 
lekhayoḥ kāṣṭhayoścaiva bāhyābhyantarayoścaran // MatsP_124.64

abhyantaraṃ sa paryeti maṇḍalānyuttarāyaṇe 
bāhyato dakṣiṇenaiva satataṃ sūryamaṇḍalam // MatsP_124.65

carannasāvudīcyāṃ ca hy aśītyā maṇḍalāñchatam 
abhyantaraṃ sa paryeti kramate maṇḍalāni tu // MatsP_124.66

pramāṇaṃ maṇḍalasyāpi yojanānāṃ nibodhata 
yojanānāṃ sahasrāṇi daśa cāṣṭau tathā smṛtam // MatsP_124.67

adhikānyaṣṭapañcāśad yojanāni tu vai punaḥ 
viṣkambho maṇḍalasyaiva tiryaksa tu vidhīyate // MatsP_124.68

ahastu carate nābheḥ sūryo vai maṇḍalaṃ kramāt 
kulālacakraparyanto yathā candro ravistathā // MatsP_124.69

dakṣiṇe cakravatsūryas tathā śīghraṃ nivartate 
tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati // MatsP_124.70

sūryo dvādaśabhiḥ śīghraṃ muhūrtairdakṣiṇāyane 
trayodaśārdhamṛkṣāṇāṃ madhye carati maṇḍalam // MatsP_124.71

muhūrtaistāni ṛkṣāṇi naktamaṣṭādaśaiścaran 
kulālacakramadhyastho yathā mandaṃ prasarpati // MatsP_124.72

udagyāne tathā sūryaḥ sarpate mandavikramaḥ 
tasmāddīrgheṇa kālena bhūmiṃ so 'lpāṃ prasarpati // MatsP_124.73

sūryo 'ṣṭādaśabhirahno muhūrtairudagāyane 
trayodaśānāṃ madhye tu ṛkṣāṇāṃ carate raviḥ 
muhūrtaistāni ṛkṣāṇi rātrau dvādaśabhiścaran // MatsP_124.74

tato mandataraṃ tābhyāṃ cakraṃ tu bhramate punaḥ 
mṛtpiṇḍa iva madhyastho bhramate 'sau dhruvastathā // MatsP_124.75

muhūrtaistriṃśatā tāvad ahorātraṃ bhuvo bhraman 
ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni tu // MatsP_124.76

uttarakramaṇe 'rkasya divā mandagatiḥ smṛtā 
tasyaiva tu punarnaktaṃ śīghrā sūryasya vai gatiḥ // MatsP_124.77

dakṣiṇaprakrame vāpi divā śīghraṃ vidhīyate 
gatiḥ sūryasya vai naktaṃ mandā cāpi vidhīyate // MatsP_124.78

evaṃ gativiśeṣeṇa vibhajanrātryahāni tu 
ajavīthyāṃ dakṣiṇāyāṃ lokālokasya cottaram // MatsP_124.79

lokasaṃtānato hyeṣa vaiśvānarapathādbahiḥ 
vyuṣṭiryāvatprabhā saurī puṣkarātsampravartate // MatsP_124.80

pārśvebhyo bāhyatas tāval lokālokaśca parvataḥ 
yojanānāṃ sahasrāṇi daśordhvaṃ cocchrito giriḥ // MatsP_124.81

prakāśaścāprakāśaśca parvataḥ parimaṇḍalaḥ 
nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha // MatsP_124.82

abhyantare prakāśante lokālokasya vai gireḥ 
etāvāneva lokastu nirālokastataḥ param // MatsP_124.83

loka ālokane dhātur nirālokastvalokatā 
lokālokau tu saṃdhatte yasmātsūryaḥ paribhraman // MatsP_124.84

tasmātsaṃdhyeti tāmāhur uṣāvyuṣṭairyathāntaram 
uṣā rātriḥ smṛtā viprair vyuṣṭiścāpi ahaḥ smṛtam // MatsP_124.85

triṃśatkalo muhūrtastu ahaste daśa pañca ca 
hrāso vṛddhiraharbhāgair divasānāṃ yathā tu vai // MatsP_124.86

saṃdhyāmuhūrtamātrāyāṃ hrāsavṛddhī tu te ṛte 
lekhāprabhṛtyathāditye trimuhūrtāgate tu vai // MatsP_124.87

prātaḥ smṛtastataḥ kālo bhāgāṃścāhuśca pañca ca 
tasmātprātargatātkālān muhūrtāḥ saṃgavas trayaḥ // MatsP_124.88

madhyāhnastrimuhūrtastu tasmātkālādanantaram 
tasmānmadhyaṃdinātkālād aparāhṇa iti smṛtaḥ // MatsP_124.89

traya eva muhūrtāstu kāla eṣa smṛto budhaiḥ 
aparāhṇavyatītācca kālaḥ sāyaṃ sa ucyate // MatsP_124.90

daśa pañca muhūrtāhno muhūrtās traya eva ca 
daśapañcamuhūrtaṃ vai ahastu viṣuve smṛtam // MatsP_124.91

vardhatyato hrasatyeva ayane dakṣiṇottare 
ahastu grasate rātriṃ rātristu grasate ahaḥ // MatsP_124.92

śaradvasantayormadhyaṃ viṣuvaṃ tu vidhīyate 
ālokāntaḥ smṛto loko lokāccāloka ucyate // MatsP_124.93

lokapālāḥ sthitāstatra lokālokasya madhyataḥ 
catvāraste mahātmānas tiṣṭhantyābhūtasaṃplavam // MatsP_124.94

sudhāmā caiva vairājaḥ kardamaśca prajāpatiḥ 
hiraṇyaromā parjanyaḥ ketumānrājasaśca saḥ // MatsP_124.95

nirdvaṃdvā nirabhīmānā nistandrā niṣparigrahāḥ 
lokapālāḥ sthitāstvete lokāloke caturdiśam // MatsP_124.96

uttaraṃ yadagastyasya śṛṅgaṃ devarṣisevitam 
pitṛyānaḥ smṛtaḥ panthā vaiśvānarapathādbahiḥ // MatsP_124.97

tatrāsate prajākāmā ṛṣayo ye 'gnihotriṇaḥ 
lokasya saṃtānakarāḥ pitṛyāne pathi sthitāḥ // MatsP_124.98

bhūtārambhakṛtaṃ karma āśiṣaśca viśāṃ pate 
prārabhante lokakāmās teṣāṃ panthāḥ sa dakṣiṇaḥ // MatsP_124.99

calitaṃ te punardharmaṃ sthāpayanti yuge yuge 
saṃtaptatapasā caiva maryādābhiḥ śrutena ca // MatsP_124.100

jāyamānāstu pūrve vai paścimānāṃ gṛheṣu te 
paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha // MatsP_124.101

evamāvartamānāste vartantyābhūtasaṃplavam 
aṣṭāśītisahasrāṇi ṛṣīṇāṃ gṛhamedhinām // MatsP_124.102

saviturdakṣiṇaṃ mārgam āśrityābhūtasaṃplavam 
kriyāvatāṃ prasaṃkhyaiṣā ye śmaśānāni bhejire // MatsP_124.103

lokasaṃvyavahārārthaṃ bhūtārambhakṛtena ca 
icchādveṣaratāccaiva maithunopagamācca vai // MatsP_124.104

tathā kāmakṛteneha sevanādviṣayasya ca 
ityetaiḥ kāraṇaiḥ siddhāḥ śmaśānānīha bhejire // MatsP_124.105

prajauṣaṇiḥ saptarṣayo dvāpareṣviha jajñire 
saṃtatiṃ te jugupsante tasmānmṛtyurjitastu taiḥ // MatsP_124.106

aṣṭāśītisahasrāṇi teṣāmapyūrdhvaretasām 
udakpanthā na paryantam āśrityābhūtasaṃplavam // MatsP_124.107

te saṃprayogāllokasya mithunasya ca varjanāt 
īrṣyādveṣanivṛttyā ca bhūtārambhavivarjanāt // MatsP_124.108

tato 'nyakāmasaṃyogaśabdāder doṣadarśanāt 
ityetaiḥ kāraṇaiḥ śuddhais te 'mṛtatvaṃ hi bhejire // MatsP_124.109

ābhūtasamplavasthānām amṛtatvaṃ vibhāvyate 
trailokyasthitikālo hi na punarmāragāmiṇām // MatsP_124.110

bhrūṇahatyāśvamedhādipāpapuṇyanibhaiḥ param 
ābhūtasamplavānte tu kṣīyante cordhvaretasaḥ // MatsP_124.111

ūrdhvottaramṛṣibhyastu dhruvo yatrānusaṃsthitaḥ 
etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram // MatsP_124.112

yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam 
dharme dhruvasya tiṣṭhanti ye tu lokasya kāṅkṣiṇaḥ // MatsP_124.113


matsya-purāṇa 125

evaṃ śrutvā kathāṃ divyām abruvaṃllaumaharṣaṇim 
sūryācandramasoś cāraṃ grahāṇāṃ caiva sarvaśaḥ // MatsP_125.1

bhramanti kathametāni jyotīṃṣi ravimaṇḍale 
avyūhenaiva sarvāṇi tathā cāsaṃkareṇa vā // MatsP_125.2

kaśca bhrāmayate tāni bhramanti yadi vā svayam 
etadveditum icchāmas tato nigada sattama // MatsP_125.3

bhūtasaṃmohanaṃ hyetad bruvato me nibodhata 
pratyakṣamapi dṛśyaṃ tat saṃmohayati vai prajāḥ // MatsP_125.4

yo 'sau caturdaśarkṣeṣu śiśumāro vyavasthitaḥ 
uttānapādaputro 'sau meḍhībhūto dhruvo divi // MatsP_125.5

saiṣa bhramanbhrāmayate candrādityau grahaiḥ saha 
bhramantamanusarpanti nakṣatrāṇi ca cakravat // MatsP_125.6

dhruvasya manasā yo vai bhramate jyotiṣāṃ gaṇaḥ 
vātānīkamayair bandhair dhruve baddhaḥ prasarpati // MatsP_125.7

teṣāṃ bhedaśca yogaśca tathā kālasya niścayaḥ 
astodayāstathotpātā ayane dakṣiṇottare // MatsP_125.8

viṣuvadgrahavarṇaśca sarvametaddhruveritam 
jīmūtā nāma te meghā yadebhyo jīvasambhavaḥ // MatsP_125.9

dvitīya āvahanvāyur meghāste tvabhisaṃśritāḥ 
ito yojanamātrācca adhyardhavikṛtā api // MatsP_125.10

vṛṣṭisargastathā teṣāṃ dhārāsāraḥ prakīrtitaḥ 
puṣkarāvartakā nāma ye meghāḥ pakṣasambhavāḥ // MatsP_125.11

śakreṇa pakṣāśchinnā vai parvatānāṃ mahaujasā 
kāmagānāṃ samṛddhānāṃ bhūtānāṃ nāśamicchatām // MatsP_125.12

puṣkarā nāma te pakṣā bṛhantastoyadhāriṇaḥ 
puṣkarāvartakā nāma kāraṇeneha śabditāḥ // MatsP_125.13

nānārūpadharāścaiva mahāghorasvarāśca te 
kalpāntavṛṣṭikartāraḥ kalpāntāgner niyāmakāḥ // MatsP_125.14

vāyvādhārā vahante vai sāmṛtāḥ kalpasādhakāḥ 
yānyasyāṇḍasya bhinnasya prākṛtānyabhavaṃstadā // MatsP_125.15

yasmin brahmā samutpannaś caturvaktraḥ svayaṃ prabhuḥ 
tānyevāṇḍakapālāni sarve meghāḥ prakīrtitāḥ // MatsP_125.16

teṣāmāpyāyanaṃ dhūmaḥ sarveṣām aviśeṣataḥ 
teṣāṃ śreṣṭhaśca parjanyaś catvāraścaiva diggajāḥ // MatsP_125.17

gajānāṃ parvatānāṃ ca meghānāṃ bhogibhiḥ saha 
kulamekaṃ dvidhā bhūtaṃ yonirekā jalaṃ smṛtam // MatsP_125.18

parjanyo diggajāścaiva hemante śītasambhavam 
tuṣāravarṣaṃ varṣanti vṛddhā hyannavivṛddhaye // MatsP_125.19

ṣaṣṭhaḥ parivaho nāma vāyusteṣāṃ parāyaṇaḥ 
yau 'sau bibharti bhagavān gaṅgāmākāśagocarām // MatsP_125.20

divyāmṛtajalāṃ puṇyāṃ tripathāmiti viśrutām 
tasyā vispanditaṃ toyaṃ diggajāḥ pṛthubhiḥ karaiḥ // MatsP_125.21

śīkarān sampramuñcanti nīhāra iti sa smṛtaḥ 
dakṣiṇena giriryo 'sau hemakūṭa iti smṛtaḥ // MatsP_125.22

udagdhimavataḥ śailasy-ottare caiva dakṣiṇe 
puṇḍraṃ nāma samākhyātaṃ samyagvṛṣṭivivṛddhaye // MatsP_125.23

tasminpravartate varṣaṃ tattuṣārasamudbhavam 
tato himavato vāyur himaṃ tatra samudbhavam // MatsP_125.24

ānayatyātmavegena siñcayāno mahāgirim 
himavantamatikramya vṛṣṭiśeṣaṃ tataḥ param // MatsP_125.25

ibhāsye ca tataḥ paścād idaṃ bhūtavivṛddhaye 
varṣadvayaṃ samākhyātaṃ samyagvṛṣṭivivṛddhaye // MatsP_125.26

meghāścāpyāyanaṃ caiva sarvametatprakīrtitam 
sūrya eva tu vṛṣṭīnāṃ sraṣṭā samupadiśyate // MatsP_125.27

varṣaṃ gharmaṃ himaṃ rātriṃ saṃdhye caiva dinaṃ tathā 
śubhāśubhaphalānīha dhruvātsarvaṃ pravartate // MatsP_125.28

dhruveṇādhiṣṭhitāścāpaḥ sūryo vai gṛhya tiṣṭhati 
sarvabhūtaśarīreṣu tv āpo hyanuśritāśca yāḥ // MatsP_125.29

dahyamāneṣu teṣveva jaṅgamasthāvareṣu ca 
dhūmabhūtāstu tā hyāpo niṣkrāmantīha sarvaśaḥ // MatsP_125.30

tena cābhrāṇi jāyante sthānamabhramayaṃ smṛtam 
tejobhiḥ sarvalokebhya ādatte raśmibhirjalam // MatsP_125.31

samudrādvāyusaṃyogād vahantyāpo gabhastayaḥ 
tatastvṛtuvaśātkāle parivartandivākaraḥ // MatsP_125.32

niyacchatyāpo meghebhyaḥ śuklāḥ śuklaistu raśmibhiḥ 
abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ // MatsP_125.33

tato varṣati ṣaṇmāsān sarvabhūtavivṛddhaye 
vāyubhiḥ stanitaṃ caiva vidyutastvagnijāḥ smṛtāḥ // MatsP_125.34

mehanācca miher dhātor meghatvaṃ vyañjayanti ca 
na bhraśyante tato hyāpas tasmādabhrasya vai sthitiḥ 
sraṣṭāsau vṛṣṭisargasya dhruveṇādhiṣṭhito raviḥ // MatsP_125.35

dhruveṇādhiṣṭhito vāyur vṛṣṭiṃ saṃharate punaḥ 
grahannivṛttyā sūryāttu carate ṛkṣamaṇḍalam // MatsP_125.36

cārasyānte viśatyarkaṃ dhruveṇa samadhiṣṭhitam 
ataḥ sūryarathasyāpi saṃniveśaṃ pracakṣate // MatsP_125.37

sthitena tvekacakreṇa pañcāreṇa triṇābhinā 
hiraṇmayenāṇunā vai aṣṭacakraikaneminā 
cakreṇa bhāsvatā sūryaḥ syandanena prasarpiṇā // MatsP_125.38

śatayojanasāhasro vistārāyāma ucyate 
dviguṇā ca rathopasthād īṣādaṇḍaḥ pramāṇataḥ // MatsP_125.39

sa tasya brahmaṇā sṛṣṭo ratho hyarthavaśena tu 
asaṅgaḥ kāñcano divyo yuktaḥ pavanagairhayaiḥ // MatsP_125.40

chandobhirvājirūpaistair yathācakraṃ samāsthitaiḥ 
vāruṇasya rathasyeha lakṣaṇaiḥ sadṛśaśca saḥ // MatsP_125.41

tenāsau carati vyomni bhāsvānanudinaṃ divi 
athāṅgāni tu sūryasya pratyaṅgāni rathasya ca 
saṃvatsarasyāvayavaiḥ kalpitāni yathākramam // MatsP_125.42

aharnābhistu sūryasya ekacakrasya vai smṛtaḥ 
arāḥ saṃvatsarāstasya nemyaḥ ṣaḍṛtavaḥ smṛtāḥ // MatsP_125.43

rātrirvarūtho dharmaśca dhvaja ūrdhvaṃ vyavasthitaḥ 
akṣakoṭyoryugānyasya ārtavāhāḥ kalāḥ smṛtāḥ // MatsP_125.44

tasya kāṣṭhā smṛtā ghoṇā dantapaṅktiḥ kṣaṇāstu vai 
nimeṣaścānukarṣo 'sya īṣā cāsya kalā smṛtā // MatsP_125.45

yugākṣakoṭī te tasya arthakāmāvubhau smṛtau 
saptāśvarūpāśchandāṃsi vahante vāyuraṃhasā // MatsP_125.46

gāyatrī caiva triṣṭupca jagatyanuṣṭuptathaiva ca 
paṅktiśca bṛhatī caiva uṣṇigeva tu saptamam // MatsP_125.47

cakramakṣe nibaddhaṃ tu dhruve cākṣaḥ samarpitaḥ 
sahacakro bhramatyakṣaḥ sahākṣo bhramati dhruvaḥ // MatsP_125.48

akṣaḥ sahaiva cakreṇa bhramate 'sau dhruveritaḥ 
evamarthavaśāttasya saṃniveśo rathasya tu // MatsP_125.49

tathā saṃyogabhāgena siddho vai bhāskaro rathaḥ 
tenāsau taraṇirdevo nabhasaḥ sarpate divam // MatsP_125.50

yugākṣakoṭī te tasya dakṣiṇe syandanasya tu 
bhramato bhramato raśmī tau cakrayugayostu vai // MatsP_125.51

maṇḍalāni bhramante 'sya khecarasya rathasya tu 
kulālacakrabhramavan maṇḍalaṃ sarvatodiśam // MatsP_125.52

yugākṣakoṭī te tasya vātormī syandanasya tu 
saṃkramete dhruvamaho maṇḍale sarvatodiśam // MatsP_125.53

bhramatastasya raśmī te maṇḍale tūttarāyaṇe 
vardhete dakṣiṇeṣvatra bhramato maṇḍalāni tu // MatsP_125.54

yugākṣakoṭīsambaddhau dvau raśmī syandanasya tu 
dhruveṇa pragṛhītau tau rathau yau vanato ravim // MatsP_125.55

ākṛṣyete yadā te tu dhruveṇa samadhiṣṭhite 
tadā so 'bhyantare sūryo bhramate maṇḍalāni tu // MatsP_125.56

aśītimaṇḍalaśataṃ kāṣṭhayorubhayoścaran 
dhruveṇa mucyamānena punā raśmiyugena ca // MatsP_125.57

tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu 
udveṣṭayanvai vegena maṇḍalāni tu gacchati // MatsP_125.58


matsya-purāṇa 126

sa ratho 'dhiṣṭhito devair māsi māsi yathākramam 
tato vahatyathādityaṃ bahubhir ṛṣibhiḥ saha // MatsP_126.1

gandharvairapsarobhiśca sarpagrāmaṇirākṣasaiḥ 
ete vasanti vai sūrye māsau dvau dvau krameṇa ca // MatsP_126.2

dhātāryamā pulastyaśca pulahaśca prajāpatī 
uragau vāsukiścaiva saṃkīrṇaścaiva tāvubhau // MatsP_126.3

tumburur nāradaścaiva gandharvau gāyatāṃ varau 
kṛtasthalāpsarāścaiva yā ca sā puñjikasthalā // MatsP_126.4

grāmaṇyau rathakṛttasya rathaujāścaiva tāvubhau 
rakṣo hetiḥ prahetiśca yātudhānāvubhau ṛtau // MatsP_126.5

madhumādhavayorhyeṣa gaṇo vasati bhāskare 
vasangrīṣme tu dvau māsau mitraśca varuṇaśca vai // MatsP_126.6

ṛṣī atrirvasiṣṭhaśca nāgau takṣakarambhakau 
menakā sahajanyā ca hāhā hūhūśca gāyakau // MatsP_126.7

rathaṃtaraśca grāmaṇyau rathakṛccaiva tāvubhau 
puruṣādo vadhaścaiva yātudhānau tu tau smṛtau // MatsP_126.8

ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ 
tataḥ sūrye punaścānyā nivasanti sma devatāḥ // MatsP_126.9

indraścaiva vivasvāṃśca aṅgirā bhṛgureva ca 
elāpattrastathā sarpaḥ śaṅkhapālaśca pannagaḥ // MatsP_126.10

viśvāvasusuṣeṇau ca prātaścaiva rathaśca hi 
pramlocetyapsarāścaiva nimrocantī ca te ubhe // MatsP_126.11

yātudhānastathā hetir vyāghraścaiva tu tāvubhau 
nabhasyanabhasoretair vasantaśca divākare // MatsP_126.12

māsau dvau devatāḥ sūrye vasanti ca śaradṛtau 
parjanyaścaiva pūṣā ca bharadvājaḥ sagautamaḥ // MatsP_126.13

citrasenaśca gandharvas tathā vā suruciśca yaḥ 
viśvācī ca ghṛtācī ca ubhe te puṇyalakṣaṇe // MatsP_126.14

nāgaścairāvataścaiva viśrutaśca dhanaṃjayaḥ 
senajicca suṣeṇaśca senānīr grāmaṇīs tathā // MatsP_126.15

cāro vātaśca dvāvetau yātudhānāvubhau smṛtau 
vasantyete ca vai sūrye māsayośca tviṣorjayoḥ // MatsP_126.16

haimantikau ca dvau māsau nivasanti divākare 
aṃśo bhagaśca dvāvetau kaśyapaśca kratuśca tau // MatsP_126.17

bhujaṃgaśca mahāpadmaḥ sarpaḥ karkoṭakastathā 
citrasenaśca gandharvaḥ pūrṇāyuścaiva gāyanau // MatsP_126.18

apsarāḥ pūrvacittiśca gandharvā hyurvaśī ca yā 
tārkṣyaścāriṣṭanemiśca senānīr grāmaṇīś ca tau // MatsP_126.19

vidyutsūryaśca tāvugrau yātudhānau tu tau smṛtau 
sahe caiva sahasye ca vasantyete divākare // MatsP_126.20

tatastu śiśire cāpi māsayornivasanti te 
tvaṣṭā viṣṇurjamadagnir viśvāmitrastathaiva ca // MatsP_126.21

kādraveyau tathā nāgau kambalāśvatarāvubhau 
gandharvau dhṛtarāṣṭraśca sūryavarcāśca tāvubhau // MatsP_126.22

tilottamāpsarāścaiva devī rambhā manoramā 
grāmaṇīr ṛtajiccaiva satyajicca mahābalaḥ // MatsP_126.23

brahmopetaśca vai rakṣo yajñopetastathaiva ca 
ityete nivasanti sma dvau dvau māsau divākare // MatsP_126.24

sthānābhimānino hyete gaṇā dvādaśa saptakāḥ 
sūryamāpādayantyete tejasā teja uttamam // MatsP_126.25

grathitaistu vacobhiśca stuvanti ṛṣayo ravim 
gandharvāpsarasaścaiva gītanṛtyairupāsate // MatsP_126.26

vidyāgrāmaṇino yakṣāḥ kurvantyābhīṣusaṃgraham 
sarpāḥ sarpanti vai sūrye yātudhānānuyānti ca // MatsP_126.27

vālakhilyā nayantyastaṃ parivāryodayādravim 
eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ // MatsP_126.28

yathāyogaṃ yathādharmaṃ yathātattvaṃ yathābalam 
tathā tapatyasau sūryas teṣāmiddhastu tejasā // MatsP_126.29

bhūtānāmaśubhaṃ sarvaṃ vyapohati svatejasā 
mānavānāṃ śubhairhyetair hriyate duritaṃ tu vai // MatsP_126.30

duritaṃ śubhacārāṇāṃ vyapohanti kvacitkvacit 
ete sahaiva sūryeṇa bhramanti sānugā divi // MatsP_126.31

tapantaśca japantaśca hlādayantaśca vai prajāḥ 
gopāyanti sma bhūtāni īhante hyanukampayā // MatsP_126.32

sthānābhimānināṃ hyetat sthānaṃ manvantareṣu vai 
atītānāgatānāṃ ca vartante sāmprataṃ ca ye // MatsP_126.33

evaṃ vasanti vai sūrye saptakāste caturdaśa 
caturdaśeṣu vartante gaṇā manvantareṣu vai // MatsP_126.34

grīṣme hime ca varṣāsu muñcamānā yathākramam 
dharmaṃ himaṃ ca varṣaṃ ca yathākramamaharniśam // MatsP_126.35

gacchatyasāvanudinaṃ parivṛtya raśmīn devānpitṝṃśca manujāṃśca sutarpayanvai 
śukle ca kṛṣṇe tadahaḥkrameṇa kālakṣaye caiva surāḥ pibanti // MatsP_126.36

māsena taccāmṛtamasya mṛṣṭaṃ suvṛṣṭaye raśmiṣu rakṣitaṃ tu 
sarve 'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ // MatsP_126.37

sūryeṇa gobhirhi vivardhitābhir adbhiḥ punaścaiva samucchritābhiḥ 
vṛṣṭyābhivṛṣṭābhir athauṣadhībhir martyā athānnena kṣudhaṃ jayanti // MatsP_126.38

tṛptiśca tenārdhamāsaṃ surāṇāṃ māsaṃ sudhābhiḥ svadhayā pitṝṇām 
annena jīvantyaniśaṃ manuṣyāḥ sūryaḥ śritaṃ taddhi bibharti gobhiḥ // MatsP_126.39

ityeṣa ekacakreṇa sūryastūrṇaṃ prasarpati 
tatra tairakramairaśvaiḥ sarpate 'sau dinakṣaye // MatsP_126.40

harir haridbhir hriyate turaṃgamaiḥ pibatyathāpo haribhiḥ sahasradhā 
punaḥ pramuñcatyatha tāśca yo hariḥ sa muhyamāno haribhisturaṃgamaiḥ // MatsP_126.41

ahorātraṃ rathenāsāv ekacakreṇa vai bhraman 
saptadvīpasamudrāṃśca saptabhiḥ saptabhirdrutam // MatsP_126.42

chandorūpaiśca tairaśvair yutaścakraṃ tataḥ sthitiḥ 
kāmarūpaiḥ sakṛdyuktaiḥ kāmagaistairmanojavaiḥ // MatsP_126.43

haritairavyathaiḥ piṅgair īśvarair brahmavādibhiḥ 
bāhyato 'nantaraṃ caiva maṇḍalaṃ divasakramāt // MatsP_126.44

kalpādau samprayuktāśca vahantyābhūtasaṃplavam 
āvṛto vālakhilyaiśca bhramate rātryahāni tu // MatsP_126.45

grathitaiḥ svavacobhiśca stūyamāno maharṣibhiḥ 
sevyate gītanṛtyaiśca gandharvāpsarasāṃ gaṇaiḥ // MatsP_126.46

pataṃgaiḥ patagairaśvair bhrāmyamāṇo divaspatiḥ 
vīthyāśrayāṇi carati nakṣatrāṇi tathā śaśī // MatsP_126.47

hrāsavṛddhī tathaivāsya raśmayaḥ sūryavatsmṛtāḥ 
tricakrobhayato 'śvaśca vijñeyaḥ śaśino rathaḥ // MatsP_126.48

apāṃ garbhasamutpanno rathaḥ sāśvaḥ sasārathiḥ 
sahāraistaistribhiścakrair yuktaḥ śuklairhayottamaiḥ // MatsP_126.49

daśabhisturagairdivyair asaṅgais tanmanojavaiḥ 
sakṛdyukte rathe tasmin vahantastvāyugakṣayam // MatsP_126.50

saṃgṛhītā rathe tasmiñ chvetaścakṣuḥśravāśca vai 
aśvāstamekavarṇāste vahante śaṅkhavarcasaḥ // MatsP_126.51

ajaśca tripathaścaiva vṛṣo vājī naro hayaḥ 
aṃśumān saptadhātuśca haṃso vyomamṛgastathā // MatsP_126.52

ityete nāmabhiścaiva daśa candramaso hayāḥ 
evaṃ candramasaṃ devaṃ vahanti smāyugakṣayam // MatsP_126.53

devaiḥ parivṛtaḥ somaḥ pitṛbhiḥ saha gacchati 
somasya śuklapakṣādau bhāskare parataḥ sthite // MatsP_126.54

āpūryate paro bhāgaḥ somasya tu ahaḥkramāt 
tataḥ pītakṣayaṃ somaṃ yupagadvyāpayan raviḥ // MatsP_126.55

pītaṃ pañcadaśāhaṃ ca raśminaikena bhāskaraḥ 
āpūrayandadau tena bhāgaṃ bhāgamahaḥkramāt // MatsP_126.56

suṣumnāpyayamānasya śukle vardhanti vai kalāḥ 
tasmāddhrasanti vai kṛṣṇe śukle hyāpyāyayanti ca // MatsP_126.57

ityevaṃ sūryavīryeṇa candrasyāpyāyate tanuḥ 
paurṇamāsyāṃ pradṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ // MatsP_126.58

evamāpyāyate somaḥ śuklapakṣeṣvahaḥkramāt 
tato dvitīyāprabhṛti bahulasya caturdaśī // MatsP_126.59

apāṃ sāramayasyendo rasamātrātmakasya ca 
pibantyambumayaṃ devā madhu saumyaṃ tathāmṛtam // MatsP_126.60

saṃbhṛtaṃ tvardhamāsena amṛtaṃ sūryatejasā 
bhakṣārthamāgataṃ somaṃ paurṇamāsyāmupāsate // MatsP_126.61

ekarātraṃ surāḥ sārdhaṃ pitṛbhirṛṣibhiśca vai 
somasya kṛṣṇapakṣādau bhāskarābhimukhasya vai // MatsP_126.62

prakṣīyate pare hyātmā pīyamānakalākramāt 
trayaśca triṃśatā sārdhaṃ trayastriṃśacchatāni tu // MatsP_126.63

trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai 
ityevaṃ pīyamānasya kṛṣṇe vardhanti tāḥ kalāḥ // MatsP_126.64

kṣīyante ca tāḥ śuklāḥ kṛṣṇā hyāpyāyayanti ca 
evaṃ dinakramātpīte devaiścāpi niśākare // MatsP_126.65

pītvārdhamāsaṃ gacchanti amāvāsyāṃ surāśca te 
pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram // MatsP_126.66

tataḥ pañcadaśe bhāge kiṃciccheṣe niśākare 
tato 'parāhṇe pitaro jaghanyadivase punaḥ // MatsP_126.67

pibanti dvikalaṃ kālaṃ śiṣṭāstāstu kalāstu yāḥ 
viniḥsṛṣṭaṃ tvamāvāsyāṃ gabhastibhyastadāmṛtam // MatsP_126.68

ardhamāsasamāptau tu pītvā gacchanti te 'mṛtam 
saumyā barhiṣadaścaiva agniṣvāttāśca ye smṛtāḥ // MatsP_126.69

kāvyāścaiva tu ye proktāḥ pitaraḥ sarva eva te 
saṃvatsarāśca ye kāvyāḥ pañcābdā vai dvijāḥ smṛtāḥ // MatsP_126.70

saumyāḥ sutapaso jñeyāḥ saumyā barhiṣadastathā 
agniṣvāttās trayaścaiva pitṛsargasthitā dvijāḥ // MatsP_126.71

pitṛbhiḥ pīyamānāyāṃ pañcadaśyāṃ tu vai kalām 
yāvacca kṣīyate tasmād bhāgaḥ pañcadaśastu saḥ // MatsP_126.72

amāvāsyāṃ tathā tasya antarā pūryate paraḥ 
vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ mṛtau 
evaṃ sūryanimitte te kṣayavṛddhī niśākare // MatsP_126.73


matsya-purāṇa 127

tārāgrahāṇāṃ vakṣyāmi svarbhānostu rathaṃ punaḥ 
atha tejomayaḥ śubhraḥ somaputrasya vai rathaḥ // MatsP_127.1

yukto hayaiḥ piśaṅgastu daśabhir vātaraṃhasaiḥ 
śvetaḥ piśaṅgaḥ sāraṅgo nīlaḥ śyāmo vilohitaḥ // MatsP_127.2

śvetaśca haritaścaiva pṛṣato vṛṣṇireva ca 
daśabhistu mahābhāgair uttamairvātasambhavaiḥ // MatsP_127.3

tato bhaumarathaścāpi aṣṭāṅgaḥ kāñcanaḥ smṛtaḥ 
aṣṭabhir lohitairaśvaiḥ sadhvajair agnisambhavaiḥ 
sarpate 'sau kumāro vai ṛjuvakrānuvakragaḥ // MatsP_127.4

ataścāṅgiraso vidvān devācāryo bṛhaspatiḥ 
gaurāśvena tu raukmeṇa syandanena visarpati // MatsP_127.5

yuktenāṣṭābhiraśvaiśca dhvajairagnisamudbhavaiḥ 
abdaṃ vasati yo rāśau svadiśaṃ tena gacchati // MatsP_127.6

yuktenāṣṭābhir aśvaiśca sadhvajairagnisaṃnibhaiḥ 
rathena kṣipravegeṇa bhārgavastena gacchati // MatsP_127.7

tataḥ śanaiścaro 'pyaśvaiḥ sabalair vātaraṃhasaiḥ 
kārṣṇāyasaṃ samāruhya syandanaṃ yātyasau śaniḥ // MatsP_127.8

svarbhānostu yathāṣṭāśvāḥ kṛṣṇā vai vātaraṃhasaḥ 
rathaṃ tamomayaṃ tasya vahanti sma sudaṃśitāḥ // MatsP_127.9

ādityanilayo rāhuḥ somaṃ gacchati parvasu 
ādityameti somācca tamaso 'nteṣu parvasu // MatsP_127.10

tataḥ ketumatastvaśvā aṣṭau te vātaraṃhasaḥ 
palāladhūmavarṇābhāḥ kṣāmadehāḥ sudāruṇāḥ // MatsP_127.11

ete vāhā grahāṇāṃ vai mayā proktā rathaiḥ saha 
sarve dhruve nibaddhāste nibaddhā vātaraśmibhiḥ // MatsP_127.12

ete vai bhrāmyamāṇāste yathāyogaṃ vahanti vai 
vāya yābhiradṛśyābhiḥ prabaddhā vātaraśmibhiḥ // MatsP_127.13

paribhramanti tadbaddhāś candrasūryagrahā divi 
yāvattamanuparyeti dhruvaṃ ca jyotiṣāṃ gaṇaḥ // MatsP_127.14

yathā nadyudake nostu udakena sahohyate 
tathā devagṛhāṇi syur uhyante vātaraṃhasā 
tasmādyāni pragṛhyante vyomni devagṛhā iti // MatsP_127.15

yāvatyaścaiva tārāḥ syus tāvanto 'sya marīcayaḥ 
sarvā dhruvanibaddhāstā bhramantyo bhrāmayanti ca // MatsP_127.16

tailapīḍaṃ yathā cakraṃ bhramate bhrāmayanti vai 
tathā bhramanti jyotīṃṣi vātabaddhāni sarvaśaḥ // MatsP_127.17

alātacakravadyānti vātacakreritāni tu 
yasmātpravahate tāni pravahastena sa smṛtaḥ // MatsP_127.18

evaṃ dhruve niyukto 'sau bhramate jyotiṣāṃ gaṇaḥ 
eṣa tārāmayaḥ proktaḥ śiśumāre dhruvo divi // MatsP_127.19

yadahnā kurute pāpaṃ taṃ dṛṣṭvā niśi muñcati 
śiśumāraśarīrasthā yāvatyastārakāstu tāḥ // MatsP_127.20

varṣāṇi dṛṣṭvā jīveta tāvadevādhikāni tu 
śiśumārākṛtiṃ jñātvā pravibhāgena sarvaśaḥ // MatsP_127.21

uttānapādastasyātha vijñeyaḥ sottaro hanuḥ 
yajño 'dharastu vijñeyo dharmo mūrdhānamāśritaḥ // MatsP_127.22

hṛdi nārāyaṇaḥ sādhyā aśvinau pūrvapādayoḥ 
varuṇaścāryamā caiva paścime tasya sakthinī // MatsP_127.23

śiśne saṃvatsaro jñeyo mitraścāpānamāśritaḥ 
pucche 'gniśca mahendraśca marīciḥ kaśyapo dhruvaḥ // MatsP_127.24

eṣa tārāmayaḥ stambho nāstameti na vodayam 
nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha // MatsP_127.25

tanmukhābhimukhāḥ sarve cakrabhūtā divi sthitāḥ 
dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam // MatsP_127.26

pariyānti suraśreṣṭhaṃ meḍhībhūtaṃ dhruvaṃ divi 
āgnīdhrakāśyapānāṃ tu teṣāṃ sa paramo dhruvaḥ // MatsP_127.27

eka eva bhramatyeṣa merorantaramūrdhani 
jyotiṣāṃ cakramādāya ākarṣaṃstamadhomukhaḥ 
merumālokayanneva pratiyāti pradakṣiṇam // MatsP_127.28


matsya-purāṇa 128

yadetadbhavatā proktaṃ śrutaṃ sarvamaśeṣataḥ 
kathaṃ devagṛhāṇi syuḥ punarjyotīṃṣi varṇaya // MatsP_128.1

etatsarvaṃ pravakṣyāmi sūryācandramasorgatim 
yathā devagṛhāṇi syuḥ sūryācandramasostathā // MatsP_128.2

agnervyuṣṭau rajanyāṃ vai brahmaṇāvyaktayoninā 
avyākṛtamidaṃ tvāsīn naiśena tamasā vṛtam // MatsP_128.3

caturbhūtāvaśiṣṭe 'smin brahmaṇā samadhiṣṭhite 
svayambhūr bhagavāṃstatra lokatattvārthasādhakaḥ // MatsP_128.4

khadyotarūpī vicarann āvirbhāvaṃ vyacintayat 
jñātvāgniṃ kalpakālādāv apaḥ pṛthvīṃ ca saṃśritā // MatsP_128.5

sa saṃbhṛtya prakāśārthaṃ tridhā tulyo 'bhavatpunaḥ 
pācako yastu loke 'smin pārthivaḥ so 'gnirucyate // MatsP_128.6

yaścāsau tapate sūrye śuciragniśca sa smṛtaḥ 
vaidyuto jāṭharaḥ saumyo vaidyutaścāpyabindhanaḥ // MatsP_128.7

tejobhiścāpyate kaścit kaścidevāpyanindhanaḥ 
kāṣṭhendhanastu nirmathyaḥ so 'dbhiḥ śāmyati pāvakaḥ // MatsP_128.8

arciṣmānpacano 'gnistu niṣprabhaḥ saumyalakṣaṇaḥ 
yaścāsau maṇḍale śukle nirūṣmā na prakāśate // MatsP_128.9

prabhā saurī tu pādena astaṃ yāti divākare 
agnimāviśate rātrau tasmādagniḥ prakāśate // MatsP_128.10

udite tu punaḥ sūrye ūṣmāgnestu samāviśat 
pādena tejasaścāgnes tasmāt saṃtapate divā // MatsP_128.11

prākāśyaṃ ca tathauṣṇyaṃ ca sauryāgneye tu tejasī 
parasparānupraveśād āpyāyete divāniśam // MatsP_128.12

uttare caiva bhūmyardhe tathā hyasmiṃstu dakṣiṇe 
uttiṣṭhati punaḥ sūrye rātrirāviśate hy apaḥ // MatsP_128.13

tasmāttāmrā bhavantyāpo divārātripraveśanāt 
astaṃ gate punaḥ sūrye aharvai praviśaty apaḥ // MatsP_128.14

tasmānnaktaṃ punaḥ śuklā hy āpo dṛśyanti bhāsurāḥ 
etena kramayogeṇa bhūmyardhe dakṣiṇottare // MatsP_128.15

udayāstamaye hyatra ahorātraṃ viśaty apaḥ 
yaścāsau tapate sūryaḥ so 'paḥ pibati raśmibhiḥ // MatsP_128.16

sahasrapādastveṣo 'gnī raktakumbhanibhastu saḥ 
ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ // MatsP_128.17

apo nadīsamudrebhyo hradakūpebhya eva ca 
tasya raśmisahasreṇa śītavarṣoṣṇaniḥsravaḥ // MatsP_128.18

tāsāṃ catuḥśataṃ nāḍyo varṣante citramūrtayaḥ 
candanāścaiva medhyāśca ketanāś cetanāstathā // MatsP_128.19

amṛtā jīvanāḥ sarvā raśmayo vṛṣṭisarjanāḥ 
himodbhavāśca te 'nyonyaṃ raśmayastriṃśataḥ smṛtāḥ 
candratārāgrahaiḥ sarvaiḥ pītā bhānorgabhastayaḥ // MatsP_128.20

etā madhyāstathānyāśca hlādinyo himasarjanāḥ 
śuklāśca kakubhaścaiva gāvo viśvasṛtaśca yāḥ // MatsP_128.21

śuklāstā nāmataḥ sarvās triṃśato gharmasarjanāḥ 
saṃbibhrati hi tāḥ sarvā manuṣyāndevatāḥ pitṝn // MatsP_128.22

manuṣyānoṣadhībhiśca svadhayā ca pitṝnapi 
amṛtena surānsarvān saṃtataṃ paritarpayan // MatsP_128.23

vasante caiva grīṣme ca śanaiḥ saṃtapate tribhiḥ 
varṣāsu ca śaradyevaṃ caturbhiḥ saṃpravarṣati // MatsP_128.24

hemante śiśire caiva himotsargas tribhiḥ punaḥ 
oṣadhīṣu balaṃ dhatte sudhāṃ ca svadhayā punaḥ // MatsP_128.25

sūryo 'maratvamamṛte trayas triṣu niyacchati 
evaṃ raśmisahasraṃ tu sauraṃ lokārthasādhakam // MatsP_128.26

bhidyate ṛtumāsādya sahasraṃ bahudhā punaḥ 
ityevaṃ maṇḍalaṃ śuklaṃ bhāsvaraṃ lokasaṃjñitam // MatsP_128.27

nakṣatragrahasomānāṃ pratiṣṭhā yonireva ca 
candra ṛkṣagrahāḥ sarve vijñeyāḥ sūryasambhavāḥ // MatsP_128.28

suṣumnā sūryaraśmiryā kṣīṇaṃ śaśinamedhate 
harikeśaḥ purastāttu yo vai nakṣatrayonikṛt // MatsP_128.29

dakṣiṇe viśvakarmā tu raśmirāpyāyayadbudham 
viśvāvasuśca yaḥ paścāc chukrayoniśca sa smṛtaḥ // MatsP_128.30

saṃvardhanastu yo raśmiḥ sa yonirlohitasya ca 
ṣaṣṭhastu hyaśvabhū raśmir yoniḥ sa hi bṛhaspateḥ // MatsP_128.31

śanaiścaraṃ punaścāpi raśmirāpyāyate surāṭ 
na kṣīyate yatastāni tasmānnakṣatratā smṛtā // MatsP_128.32

kṣetrāṇyetāni vai sūryam āpatanti gabhastibhiḥ 
kṣetrāṇi teṣāmādatte sūryo nakṣatratā tataḥ // MatsP_128.33

asmāllokādamuṃ lokaṃ tīrṇānāṃ sukṛtātmanām 
tāraṇāttārakā hyetāḥ śuklatvāccaiva śuklikāḥ // MatsP_128.34

divyānāṃ pārthivānāṃ ca vaṃśānāṃ caiva sarvaśaḥ 
tapanastejaso yogād āditya iti gadyate // MatsP_128.35

sravatiḥ syandanārthe ca dhātureṣa nigadyate 
sravaṇāttejasaścaiva tenāsau savitā smṛtaḥ // MatsP_128.36

bahvarthaścanda ityeṣa pradhāno dhāturucyate 
śuklatve hyamṛtatve ca śītatve hlādane 'pi ca // MatsP_128.37

sūryācandramasordivye maṇḍale bhāsvare khage 
jalatejomaye śukle vṛttakumbhanibhe śubhe // MatsP_128.38

vasanti karmadevāstu sthānānyetāni sarvaśaḥ 
manvantareṣu sarveṣu ṛṣisūryagrahādayaḥ // MatsP_128.39

tāni devagṛhāṇi syuḥ sthānākhyāni bhavanti hi 
sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca // MatsP_128.40

śaukraṃ śukro 'viśatsthānaṃ ṣoḍaśāraṃ prabhāsvaram 
bṛhaspatirbṛhattvaṃ ca lohitaṃ cāpi lohitaḥ // MatsP_128.41

śanaiścaro 'viśatsthānam evaṃ śānaiścaraṃ tathā 
budho 'pi vai budhasthānaṃ bhānuṃ svarbhānureva ca // MatsP_128.42

nakṣatrāṇi ca sarvāṇi nākṣatrāṇyāviśanti ca 
jyotīṃṣi sukṛtām ete jñeyā devagṛhāstu vai // MatsP_128.43

sthānānyetāni tiṣṭhanti yāvadābhūtasaṃplavam 
manvantareṣu sarveṣu devasthānāni tāni vai // MatsP_128.44

abhimānena tiṣṭhanti tāni devāḥ punaḥ punaḥ 
atītāstu sahātītair bhāvyā bhāvyaiḥ suraiḥ saha // MatsP_128.45

vartante vartamānaiśca suraiḥ sārdhaṃ tu sthāninaḥ 
sūryo devo vivasvāṃśca aṣṭamastvaditeḥ sutaḥ // MatsP_128.46

dyutimāndharmayuktaśca somo devo vasuḥ smṛtaḥ 
śukro daityastu vijñeyo bhārgavo 'surayājakaḥ // MatsP_128.47

bṛhaspatir bṛhattejā devācāryo 'ṅgiraḥsutaḥ 
budho manoharaścaiva śaśiputrastu sa smṛtaḥ // MatsP_128.48

śanaiścaro virūpaśca saṃjñāputro vivasvataḥ 
agnirvikeśyāṃ jajñe tu yuvāsau lohitādhipaḥ // MatsP_128.49

nakṣatranāmnyaḥ kṣetreṣu dākṣāyaṇyaḥ sutāḥ smṛtāḥ 
svarbhānuḥ siṃhikāputro bhūtasaṃsādhano 'suraḥ // MatsP_128.50

candrārkagrahanakṣatreṣv abhimānī prakīrtitaḥ 
sthānānyetāni coktāni sthāninyaścaiva devatāḥ // MatsP_128.51

śuklamagnisamaṃ divyaṃ sahasrāṃśorvivasvataḥ 
sahasrāṃśutviṣaḥ sthānam ammayaṃ taijasaṃ tathā // MatsP_128.52

āśāsthānaṃ manojñasya raviraśmigṛhe sthitam 
śukraḥ ṣoḍaśaraśmistu yastu devo hyapomayaḥ // MatsP_128.53

lohito navaraśmistu sthānamāpyaṃ tu tasya vai 
bṛhaddvādaśaraśmīkaṃ haridrābhaṃ tu vedhasaḥ // MatsP_128.54

aṣṭaraśmiśanestattu kṛṣṇaṃ vṛddhamayasmayam 
svarbhānostvāyasaṃ sthānaṃ bhūtasaṃtāpanālayam // MatsP_128.55

sukṛtām āśrayāstārā raśmayastu hiraṇmayāḥ 
tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ // MatsP_128.56

navayojanasāhasro viṣkambhaḥ savituḥ smṛtaḥ 
maṇḍalaṃ triguṇaṃ cāsya vistāro bhāskarasya tu // MatsP_128.57

dviguṇaḥ sūryavistārād vistāraḥ śaśinaḥ smṛtaḥ 
triguṇaṃ maṇḍalaṃ cāsya vaipulyācchaśinaḥ smṛtam // MatsP_128.58

sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ 
yojanārdhapramāṇāni tābhyo 'nyāni gaṇāni tu // MatsP_128.59

tulyo bhūtvā tu svarbhānus tadadhastātprasarpati 
uddhūtya pārthivīṃ chāyāṃ nirmitāṃ maṇḍalākṛtim // MatsP_128.60

brahmaṇā nirmitaṃ sthānaṃ tṛtīyaṃ tu tamomayam 
ādityātsa tu niṣkramya somaṃ gacchati parvasu // MatsP_128.61

ādityameti somācca punaḥ saureṣu parvasu 
svabhāsā tudate yasmāt svarbhānuriti sa smṛtaḥ // MatsP_128.62

candrataḥ ṣoḍaśo bhāgo bhārgavasya vidhīyate 
viṣkambhānmaṇḍalāccaiva yojanānāṃ tu sa smṛtaḥ // MatsP_128.63

bhārgavātpādahīnaśca vijñeyo vai bṛhaspatiḥ 
bṛhaspateḥ pādahīnau ketuvakrāvubhau smṛtau // MatsP_128.64

vistāramaṇḍalābhyāṃ tu pādahīnastayorbudhaḥ 
tārānakṣatrarūpāṇi vapuṣmantīha yāni vai // MatsP_128.65

budhena samarūpāṇi vistārānmaṇḍalāttu vai 
tārānakṣatrarūpāṇi hīnāni tu parasparam // MatsP_128.66

śatāni pañca catvāri trīṇi dve caikameva ca 
sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ // MatsP_128.67

yojanārdhapramāṇāni tebhyo hrasvaṃ na vidyate 
upariṣṭāttu ye teṣāṃ grahā ye krūrasāttvikāḥ // MatsP_128.68

sauraścāṅgiraso vakro vijñeyā mandacāriṇaḥ 
tebhyo 'dhastāttu catvāraḥ punaścānye mahāgrahāḥ // MatsP_128.69

somaḥ sūryo budhaścaiva bhārgavaśceti śīghragāḥ 
yāvanti caiva ṛkṣāṇi koṭyastāvanti tārakāḥ // MatsP_128.70

sarveṣāṃ tu grahāṇāṃ vai sūryo 'dhastātprasarpati 
vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī // MatsP_128.71

nakṣatramaṇḍalaṃ cāpi somādūrdhvaṃ prasarpati 
nakṣatrebhyo budhaścordhvaṃ budhāccordhvaṃ tu bhārgavaḥ // MatsP_128.72

vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ 
tasmācchanaiścaraścordhvaṃ devācāryopari sthitaḥ // MatsP_128.73

śanaiścarāttathā cordhvaṃ jñeyaṃ saptarṣimaṇḍalam 
saptarṣibhyo dhruvaścordhvaṃ samastaṃ tridivaṃ dhruve // MatsP_128.74

dviguṇeṣu sahasreṣu yojanānāṃ śateṣu ca 
grahāntaram athaikaikam ūrdhvaṃ nakṣatramaṇḍalāt // MatsP_128.75

tārāgrahāntarāṇi syur uparyuparyadhiṣṭhitam 
grahāśca candrasūryau ca divi divyena tejasā // MatsP_128.76

nakṣatreṣu ca yujyante gacchanto niyatakramāt 
candrārkagrahanakṣatrā nīcoccagṛhamāśritāḥ // MatsP_128.77

samāgame ca bhede ca paśyanti yugapatprajāḥ 
parasparaṃ sthitā hyevaṃ yujyante ca parasparam // MatsP_128.78

asaṃkareṇa vijñeyas teṣāṃ yogastu vai budhaiḥ 
ityevaṃ saṃniveśo vai pṛthivyā jyotiṣāṃ ca yaḥ // MatsP_128.79

dvīpānāmudadhīnāṃ ca parvatānāṃ tathaiva ca 
varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai // MatsP_128.80

ityeṣo 'rkavaśenaiva saṃniveśastu jyotiṣām 
āvartaḥ sāntaro madhye saṃkṣiptaśca dhruvāttu sa // MatsP_128.81

sarvatasteṣu vistīrṇo vṛttākāra ivocchritaḥ 
lokasaṃvyavahārārtham īśvareṇa vinirmitaḥ // MatsP_128.82

kalpādau buddhipūrvaṃ tu sthāpito 'sau svayambhuvā 
ityeṣa saṃniveśo vai sarvasya jyotirātmakaḥ // MatsP_128.83

vaiśvarūpaṃ pradhānasya pariṇāho 'sya yaḥ smṛtaḥ 
teṣāṃ śakyaṃ na saṃkhyātuṃ yāthātathyena kenacit 
gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā // MatsP_128.84


matsya-purāṇa 129

kathaṃ jagāma bhagavān purāritvaṃ maheśvaraḥ 
dadāha ca kathaṃ devas tanno vistarato vada // MatsP_129.1

pṛcchāmastvāṃ vayaṃ sarve bahumānātpunaḥ punaḥ 
tripuraṃ tadyathā durgaṃ mayamāyāvinirmitam 
devenaikeṣuṇā dagdhaṃ tathā no vada mānada // MatsP_129.2

śṛṇudhvaṃ tripuraṃ devo yathā dāritavān bhavaḥ 
mayo nāma mahāmāyo māyānāṃ janako 'suraḥ // MatsP_129.3

nirjitaḥ sa tu saṃgrāme tatāpa paramaṃ tapaḥ 
tapasyantaṃ tu taṃ viprā daityāvanyāvanugrahāt // MatsP_129.4

tasyaiva kṛtyamuddiśya tepatuḥ paramaṃ tapaḥ 
vidyunmālī ca balavāṃs tārakākhyaśca vīryavān // MatsP_129.5

mayatejaḥsamākrāntau tepaturmayapārśvagau 
lokā iva yathā mūrtās trayas traya ivāgnayaḥ // MatsP_129.6

lokatrayaṃ tāpayantas te tepurdānavāstapaḥ 
hemante jalaśayyāsu grīṣme pañcatape tathā // MatsP_129.7

varṣāsu ca tathākāśe kṣapayantastanūḥ priyāḥ 
sevānāḥ phalamūlāni puṣpāṇi ca jalāni ca // MatsP_129.8

anyadācaritāhārāḥ paṅkenācitavalkalāḥ 
magnāḥ śaivālapaṅkeṣu vimalāvimaleṣu ca // MatsP_129.9

nirmāṃsāśca tato jātāḥ kṛśā dhamanisaṃtatāḥ 
teṣāṃ tapaḥprabhāvena prabhāvavidhutaṃ yathā // MatsP_129.10

niṣprabhaṃ tu jagatsarvaṃ mandamevābhibhāṣitam 
dahyamāneṣu lokeṣu taistribhirdānavāgnibhiḥ // MatsP_129.11

teṣāmagre jagadbandhuḥ prādurbhūtaḥ pitāmahaḥ 
tataḥ sāhasakartāraḥ prāhuste sahasāgatam // MatsP_129.12

svakaṃ pitāmahaṃ daityās taṃ vai tuṣṭuvureva ca 
atha tāndānavānbrahmā tapasā tapanaprabhān // MatsP_129.13

uvāca harṣapūrṇākṣo harṣapūrṇamukhastadā 
varado 'haṃ hi vo vatsās tapastoṣita āgataḥ // MatsP_129.14

vriyatām īpsitaṃ yacca sābhilāṣaṃ taducyatām 
ityevamucyamānāstu pratipannaṃ pitāmaham // MatsP_129.15

viśvakarmā mayaḥ prāha praharṣotphullalocanaḥ 
deva daityāḥ purā devaiḥ saṃgrāme tārakāmaye // MatsP_129.16

nirjitāstāḍitāścaiva hatāścāpyāyudhairapi 
devairvairānubandhācca dhāvanto bhayavepitāḥ // MatsP_129.17

śaraṇaṃ naiva jānīmaḥ śarma vā śaraṇārthinaḥ 
so 'haṃ tapaḥprabhāvena tava bhaktyā tathaiva ca // MatsP_129.18

icchāmi kartuṃ taddurgaṃ yaddevairapi dustaram 
tasmiṃśca tripure durge matkṛte kṛtināṃ vara // MatsP_129.19

bhūmyānāṃ jalajānāṃ ca śāpānāṃ munitejasām 
devapraharaṇānāṃ ca devānāṃ ca prajāpateḥ // MatsP_129.20

alaṅghanīyaṃ bhavatu tripuraṃ yadi te priyam 
viśvakarmā itīvoktaḥ sa tadā viśvakarmaṇā // MatsP_129.21

uvāca prahasanvākyaṃ mayaṃ daityagaṇādhipam 
sarvāmaratvaṃ naivāsti asadvṛttasya dānava // MatsP_129.22

tasmāddurgavidhānaṃ hi kṣaṇādapi vidhīyatām 
pitāmahavacaḥ śrutvā tadaivaṃ dānavo mayaḥ // MatsP_129.23

prāñjaliḥ punarapyāha brahmāṇaṃ padmasambhavam 
yastadekeṣuṇā durgaṃ sakṛnmuktena nirdahet // MatsP_129.24

samaṃ sa saṃyuge hanyād avadhyaṃ śeṣato bhavet 
evamastviti cāpyuktvā mayaṃ devaḥ pitāmahaḥ // MatsP_129.25

svapne labdho yathārtho vai tatraivādarśanaṃ yayau 
gate pitāmahe daityā gatā mayaraviprabhāḥ // MatsP_129.26

varadānādvirejuste tapasā ca mahābalāḥ 
sa mayastu mahābuddhir dānavo vṛṣasattamaḥ // MatsP_129.27

durgaṃ vyavasitaḥ kartum iti cācintayattadā 
kathaṃ nāma bhaveddurgaṃ tanmayā tripuraṃ kṛtam // MatsP_129.28

vatsyate tatpuraṃ divyaṃ matto nānyairna saṃśayaḥ 
yathācaikeṣuṇā tena tatpuraṃ na hi hanyate // MatsP_129.29

devaistathā vidhātavyaṃ mayā mativicāraṇam 
vistāro yojanaśatam ekaikasya purasya tu // MatsP_129.30

kāryasteṣāṃ ca viṣkambhaś caikaikaśatayojanam 
puṣyayogeṇa nirmāṇaṃ purāṇaṃ ca bhaviṣyati // MatsP_129.31

puṣyayogeṇa ca divi sameṣyanti parasparam 
puṣyayogeṇa yuktāni yastānyāsādayiṣyati // MatsP_129.32

purāṇyekaprahāreṇa śatāni nihaniṣyati 
āyasaṃ tu kṣititale rājataṃ tu nabhastale // MatsP_129.33

rājatasyopariṣṭāttu sauvarṇaṃ bhavitā puram 
evaṃ tribhiḥ purairyuktaṃ tripuraṃ tadbhaviṣyati 
śatayojanaviṣkambhair antaraistaddurāsadam // MatsP_129.34

aṭṭālakair yantraśataghnibhiśca sacakraśūlopalakampanaiśca 
dvārairmahāmandaramerukalpaiḥ prākāraśṛṅgaiḥ suvirājamānam // MatsP_129.35

satārakākhyena mayena guptaṃ svasthaṃ ca guptaṃ taḍinmālināpi 
ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam // MatsP_129.36


matsya-purāṇa 130

iti cintāyuto daityo divyopāyaprabhāvajam 
cakāra tripuraṃ durgaṃ manaḥsaṃcāracāritam // MatsP_130.1

prākāro 'nena mārgeṇa iha vāmutra gopuram 
iha cāṭṭālakadvāram iha cāṭṭālagopuram // MatsP_130.2

rājamārga itaścāpi vipulo bhavatāmiti 
rathyoparathyāḥ sattrikā iha catvara eva ca // MatsP_130.3

idamantaḥpurasthānaṃ rudrāyatanamatra ca 
savaṭāni taḍāgāni hy atra vāpyaḥ sarāṃsi ca // MatsP_130.4

ārāmāśca sabhāścātra udyānānyatra vā tathā 
upanirgamo dānavānāṃ bhavatyatra manoharaḥ // MatsP_130.5

ityevaṃ mānasaṃ tatrākalpayatpurakalpavit 
mayena tatpuraṃ sṛṣṭaṃ tripuraṃ tviti naḥ śrutam // MatsP_130.6

kārṣṇāyasamayaṃ yattu mayena vihitaṃ puram 
tārakākhyo 'dhipastatra kṛtasthānādhipo 'vasat // MatsP_130.7

yattu pūrṇendusaṃkāśaṃ rājataṃ nirmitaṃ puram 
vidyunmālī prabhustatra vidyunmālī tvivāmbudaḥ // MatsP_130.8

suvarṇādhikṛtaṃ yacca mayena vihitaṃ puram 
svayameva mayastatra gatastadadhipaḥ prabhuḥ // MatsP_130.9

tārakasya puraṃ tatra śatayojanamantaram 
vidyunmālipuraṃ cāpi śatayojanake 'ntare // MatsP_130.10

meruparvatasaṃkāśaṃ mayasyāpi puraṃ mahat 
puṣyasaṃyogamātreṇa kālena sa mayaḥ purā // MatsP_130.11

kṛtavāṃstripuraṃ daityas trinetraḥ puṣpakaṃ yathā 
yena yena mayo yāti prakurvāṇaḥ puraṃ purāt // MatsP_130.12

praśastāstatra tatraiva vāruṇyāmālayāḥ svayam 
rukmarūpyāyasānāṃ ca śataśo 'tha sahasraśaḥ // MatsP_130.13

ratnācitāni śobhante purāṇyamaravidviṣām 
prāsādaśatajuṣṭāni kūṭāgārotkaṭāni ca // MatsP_130.14

sarveṣāṃ kāmagāni syuḥ sarvalokātigāni ca 
sodyānavāpīkūpāni sapadmasaravanti ca // MatsP_130.15

aśokavanabhūtāni kokilārutavanti ca 
citraśālāviśālāni catuḥśālottamāni ca // MatsP_130.16

saptāṣṭadaśabhaumāni satkṛtāni mayena ca 
bahudhvajapatākāni sragdāmālaṃkṛtāni ca // MatsP_130.17

kiṅkiṇījālaśabdāni gandhavanti mahānti ca 
susaṃyuktopaliptāni puṣpanaivedyavanti ca // MatsP_130.18

yajñadhūmāndhakārāṇi saṃpūrṇakalaśāni ca 
gaganāvaraṇābhāni haṃsapaṅktinibhāni ca // MatsP_130.19

paṅktīkṛtāni rājante gṛhāṇi tripure pure 
muktākalāpairlambadbhir hasantīva śaśiśriyam // MatsP_130.20

mallikājātipuṣpādyair gandhadhūpādhivāsitaiḥ 
pañcendriyasukhairnityaṃ samaiḥ satpuruṣairiva // MatsP_130.21

hemarājatalohādyamaṇiratnāñjanāṅkitāḥ 
prākārāstripure tasmin giriprākārasaṃnibhāḥ // MatsP_130.22

ekaikasminpure tasmin gopurāṇāṃ śataṃ śatam 
sapatākādhvajavatāṃ dṛśyante giriśṛṅgavat // MatsP_130.23

nūpurārāvaramyāṇi tripure tatpurāṇyapi 
svargātiriktaśrīkāṇi tatra kanyāpurāṇi ca // MatsP_130.24

ārāmaiśca vihāraiśca taḍāgavaṭacatvaraiḥ 
sarobhiśca saridbhiśca vanaiścopavanairapi // MatsP_130.25

divyabhogopabhogāni nānāratnayutāni ca 
puṣpotkaraiśca subhagās tripurasyopanirgamāḥ 
parikhāśatagambhīrāḥ kṛtā māyānivāraṇaiḥ // MatsP_130.26

niśamya taddurgavidhānamuttamaṃ kṛtaṃ mayenādbhutavīryakarmaṇā 
diteḥ sutā daivatarājavairiṇaḥ sahasraśaḥ prāpuranantavikramāḥ // MatsP_130.27

tadāsurairdarpitavairimardanair janārdanaiḥ śailakarīndrasaṃnibhaiḥ 
babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ // MatsP_130.28


matsya-purāṇa 131

nirmite tripure durge mayenāsuraśilpinā 
taddurgaṃ durgatāṃ prāpa baddhavairaiḥ surāsuraiḥ // MatsP_131.1

sakalatrāḥ saputrāśca śastravanto 'ntakopamāḥ 
mayādiṣṭāni viviśur gṛhāṇi hṛṣitāśca te // MatsP_131.2

siṃhā vanamivāneke makarā iva sāgaram 
roṣaiścaivātipāruṣyaiḥ śarīramiva saṃhataiḥ // MatsP_131.3

tadvadbalibhiradhyastaṃ tatpuraṃ devatāribhiḥ 
tripuraṃ saṃkulaṃ jātaṃ daityakoṭiśatākulam // MatsP_131.4

sutalādapi niṣpatya pātālāddānavālayāt 
upatasthuḥ payodābhā ye ca giryupajīvinaḥ // MatsP_131.5

yo yaṃ prārthayate kāmaṃ samprāptastripurāśrayāt 
tasya tasya mayastatra māyayā vidadhāti saḥ // MatsP_131.6

sacandreṣu pradoṣeṣu sāmbujeṣu saraḥsu ca 
ārāmeṣu sacūteṣu tapodhanavaneṣu ca // MatsP_131.7

svaṅgāścandanadigdhāṅgāṃ mātaṃgāḥ samadā iva 
mṛṣṭābharaṇavastrāśca mṛṣṭasraganulepanāḥ // MatsP_131.8

priyābhiḥ priyakrāmābhir hāvabhāvaprasūtibhiḥ 
nārībhiḥ satataṃ remur muditāścaiva dānavāḥ // MatsP_131.9

mayena nirmite sthāne modamānā mahāsurāḥ 
arthe dharme ca kāme ca nidadhuste matīḥ svayam // MatsP_131.10

teṣāṃ tripurayuktānāṃ tripure tridaśāriṇām 
vrajati sma sukhaṃ kālaḥ svargasthānāṃ yathā tathā // MatsP_131.11

śuśrūṣante pitṝnputrāḥ patnyaścāpi patīṃstathā 
vimuktakalahāścāpi prītayaḥ pracurābhavan // MatsP_131.12

nādharmastripurasthānāṃ bādhate vīryavānapi 
arcayanto diteḥ putrās tripurāyatane haram // MatsP_131.13

puṇyāhaśabdānuccerur āśīrvādāṃśca vedagān 
svanūpuraravonmiśrān veṇuvīṇāravānapi // MatsP_131.14

hāsaśca varanārīṇāṃ cittavyākulakārakaḥ 
tripure dānavendrāṇāṃ ramatāṃ śrūyate sadā // MatsP_131.15

teṣāmarcayatāṃ devān brāhmaṇāṃśca namasyatām 
dharmārthakāmamantrāṇāṃ mahānkālo 'bhyavartata // MatsP_131.16

athālakṣmīrasūyā ca tṛḍbubhukṣe tathaiva ca 
kaliśca kalahaścaiva tripuraṃ viviśuḥ saha // MatsP_131.17

saṃdhyākālaṃ praviṣṭāste tripuraṃ ca bhayāvahāḥ 
samadhyāsuḥ samaṃ ghorāḥ śarīrāṇi yathāmayāḥ // MatsP_131.18

sarva ete viśantastu mayena tripurāntaram 
svapne bhayāvahā dṛṣṭā āviśantastu dānavān // MatsP_131.19

udite ca sahasrāṃśau śubhabhāsākare ravau 
mayaḥ sabhāmāviveśa bhāskarābhyāmivāmbudaḥ // MatsP_131.20

merukūṭanibhe ramya āsane svarṇamaṇḍite 
āsīnāḥ kāñcanagireḥ śṛṅge toyamuco yathā // MatsP_131.21

pārśvayostārakākhyaśca vidyunmālī ca dānavaḥ 
upaviṣṭau mayasyānte hastinaḥ kalabhāviva // MatsP_131.22

tataḥ surārayaḥ sarve 'śeṣakopā raṇājire 
upaviṣṭā dṛḍhaṃ viddhā dānavā devaśatravaḥ // MatsP_131.23

teṣvāsīneṣu sarveṣu sukhāsanagateṣu ca 
mayo māyāvijanaka ityuvāca sa dānavān // MatsP_131.24

khecarāḥ khecarārāvā bho bho dākṣāyaṇīsutāḥ 
niśāmayadhvaṃ svapno 'yaṃ mayā dṛṣṭo bhayāvahaḥ // MatsP_131.25

catasraḥ pramadāstatra trayo martyā bhayāvahāḥ 
kopānalādīptamukhāḥ praviṣṭās tripurārdinaḥ // MatsP_131.26

praviśya ruṣitāste ca purāṇyatulavikramāḥ 
praviṣṭāḥ sma śarīrāṇi bhūtvā bahuśarīriṇaḥ // MatsP_131.27

nagaraṃ tripuraṃ cedaṃ tamasā samavasthitam 
sagṛhaṃ saha yuṣmābhiḥ sāgarāmbhasi majjitam // MatsP_131.28

ulūkaṃ rucirā nārī nagnārūḍhā kharaṃ tathā 
saha strībhirhasantī ca cumbane pramadā yathā 
puruṣaḥ sindutilakaś caturaṅghris trilocanaḥ // MatsP_131.29

yena sā pramadā nunnā ahaṃ caiva vibodhitaḥ 
īdṛśī pramadā dṛṣṭā mayā cātibhayāvahā // MatsP_131.30

eṣa īdṛśakaḥ svapno dṛṣṭo vai ditinandanāḥ 
dṛṣṭaḥ kathaṃ hi kaṣṭāya asurāṇāṃ bhaviṣyati // MatsP_131.31

yadi vo 'haṃ kṣamo rājā yadidaṃ vettha ceddhitam 
nibodhadhvaṃ sumanaso na cāsūyitum arhatha // MatsP_131.32

kāmaṃ cerṣyāṃ ca kopaṃ ca asūyāṃ saṃvihāya ca 
satye dame ca dharme ca munivāde ca tiṣṭhata // MatsP_131.33

śāntayaśca prayujyantāṃ pūjyatāṃ ca maheśvaraḥ 
yadi nāmāsya svapnasya hy evaṃ coparamo bhavet // MatsP_131.34

kupyate no dhruvaṃ rudro devadevastrilocanaḥ 
bhaviṣyāṇi ca dṛśyante yato nastripure 'surāḥ // MatsP_131.35

kalahaṃ varjayantaśca arjayantas tathārjavam 
svapnodayaṃ pratīkṣadhvaṃ kālodayamathāpi ca // MatsP_131.36

śrutvā dākṣāyaṇīputrā ityevaṃ mayabhāṣitam 
krodherṣyāvasthayā yuktā dṛśyante ca vināśagāḥ // MatsP_131.37

vināśam upapaśyanto hy alakṣmyā vyāpitāsurāḥ 
tatraiva dṛṣṭvā te 'nyonyaṃ sakrodhāpūritekṣaṇāḥ // MatsP_131.38

atha daivaparidhvastā dānavāstripurālayāḥ 
hitvā satyaṃ ca dharmaṃ ca akāryāṇyupacakramuḥ // MatsP_131.39

dviṣanti brāhmaṇānpuṇyān na cārcanti hi devatāḥ 
guruṃ caiva na manyante hy anyonyaṃ cāpi cukrudhuḥ // MatsP_131.40

kalaheṣu ca sajjante svadharmeṣu hasanti ca 
parasparaṃ ca nindanti ahamityeva vādinaḥ // MatsP_131.41

uccairgurūnprabhāṣante nābhibhāṣanti pūjitāḥ 
akasmātsāśrunayanā jāyante ca samutsukāḥ // MatsP_131.42

dadhisaktūnpayaścaiva kapitthāni ca rātriṣu 
bhakṣayanti ca śeranta ucchiṣṭāḥ saṃvṛtāstathā // MatsP_131.43

mūtraṃ kṛtvopaspṛśanti cākṛtvā pādadhāvanam 
saṃviśanti ca śayyāsu śaucācāravivarjitāḥ // MatsP_131.44

saṃkucanti bhayāccaiva mārjārāṇāṃ yathākhukaḥ 
bhāryāṃ gatvā na śudhyanti rahovṛttiṣu nistrapāḥ // MatsP_131.45

purā suśīlā bhūtvā ca duḥśīlatvamupāgatāḥ 
devāṃstapodhanāṃścaiva bādhante tripurālayāḥ // MatsP_131.46

mayena vāryamāṇā api te vināśamupasthitāḥ 
vipriyāṇyeva viprāṇāṃ kurvāṇāḥ kalahaiṣiṇaḥ // MatsP_131.47

vaibhrājaṃ nandanaṃ caiva tathā caitrarathaṃ vanam 
aśokaṃ ca varāśokaṃ sarvartukamathāpi ca // MatsP_131.48

svargaṃ ca devatāvāsaṃ pūrvadevavaśānugāḥ 
vidhvaṃsayanti saṃkruddhās tapodhanavanāni ca // MatsP_131.49

vidhvastadevāyatanāśramaṃ ca saṃbhagnadevadvijapūjakaṃ tu 
jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ // MatsP_131.50


matsya-purāṇa 132

aśīleṣu praduṣṭeṣu dānaveṣu durātmasu 
lokeṣūtsādyamāneṣu tapodhanavaneṣu ca // MatsP_132.1

siṃhanāde vyomagānāṃ teṣu bhīteṣu jantuṣu 
trailokye bhayasaṃmūḍhe tamondhanvam upāgate // MatsP_132.2

ādityā vasavaḥ sādhyāḥ pitaro marutāṃ gaṇāḥ 
bhītāḥ śaraṇamājagmur brahmāṇāṃ prapitāmaham // MatsP_132.3

te taṃ svarṇotpalāsīnaṃ brahmāṇaṃ samupāgatāḥ 
nemurūcuśca sahitāḥ pañcāsyaṃ caturānanam // MatsP_132.4

varaguptāstavaiveha dānavāstripurālayāḥ 
bādhante 'smānyathā preṣyān anuśādhi tato 'nagha // MatsP_132.5

meghāgame yathā haṃsā mṛgāḥ siṃhabhayādiva 
dānavānāṃ bhayāttadvad bhramāmo hi pitāmaha // MatsP_132.6

putrāṇāṃ nāmadheyāni kalatrāṇāṃ tathaiva ca 
dānavairbhrāmyamāṇānāṃ vismṛtāni tato 'nagha // MatsP_132.7

devaveśmaprabhaṅgāśca āśramabhraṃśanāni ca 
dānavairlomamohāndhaiḥ kriyante ca bhramanti ca // MatsP_132.8

yadi na trāyase lokaṃ dānavairvidrutaṃ drutam 
dharṣaṇānena nirdevaṃ nirmanuṣyāśramaṃ jagat // MatsP_132.9

ityevaṃ tridaśairuktaḥ padmayoniḥ pitāmahaḥ 
pratyāha tridaśān sendrān indutulyānanaḥ prabhuḥ // MatsP_132.10

bhayasya yo varo datto mayā matimatāṃ varāḥ 
tasyānta eṣa samprāpto yaḥ purokto mayā surāḥ // MatsP_132.11

tacca teṣāmadhiṣṭhānaṃ tripuraṃ tridaśarṣabhāḥ 
ekeṣupātamokṣeṇa hantavyaṃ neṣuvṛṣṭibhiḥ // MatsP_132.12

bhavatāṃ ca na paśyāmi kamapyatra surarṣabhāḥ 
yastu caikaprahāreṇa puraṃ hanyāt sadānavam // MatsP_132.13

tripuraṃ nālpavīryeṇa śakyaṃ hantuṃ śareṇa tu 
ekaṃ muktvā mahādevaṃ maheśānaṃ prajāpatim // MatsP_132.14

te yūyaṃ yadi anye ca kratuvidhvaṃsakaṃ haram 
yācāmaḥ sahitā devaṃ tripuraṃ sa haniṣyati // MatsP_132.15

kṛtaḥ purāṇāṃ viṣkambho yojamānāṃ śataṃ śatam 
yathā caikaprahāreṇa hanyate vai bhavena tu 
puṣyayogeṇa yuktāni tāni caikakṣaṇena tu // MatsP_132.16

tato devaiśca samprokto yāsyāma iti duḥkhitaiḥ 
pitāmahaśca taiḥ sārdhaṃ bhavasaṃsadamāgataḥ // MatsP_132.17

taṃ bhavaṃ bhūtabhavyeśaṃ giriśaṃ śūlapāṇinam 
paśyanti comayā sārdhaṃ nandinā ca mahātmanā // MatsP_132.18

agnivarṇamajaṃ devam agnikuṇḍanibhekṣaṇam 
agnyādityasahasrābham agnivarṇavibhūṣitam // MatsP_132.19

candrāvayavalakṣmāṇaṃ candrasaumyatarānanam 
āgamya tamajaṃ devam atha taṃ nīlalohitam 
astuvangopatiṃ śambhuṃ varadaṃ pārvatīpatim // MatsP_132.20

namo bhavāya śarvāya rudrāya varadāya ca 
paśūnāṃ pataye nityam ugrāya ca kapardine // MatsP_132.21

mahādevāya bhīmāya tryambakāya ca śāntaye 
īśānāya bhayaghnāya namastvandhakaghātine // MatsP_132.22

nīlagrīvāya bhīmāya vedhase vedhasā stute 
kumāraśatrunighnāya kumārajanakāya ca // MatsP_132.23

vilohitāya dhūmrāya varāya krathanāya ca 
nityaṃ nīlaśikhaṇḍāya śūline divyaśāyine // MatsP_132.24

uragāya trinetrāya hiraṇyavasuretase 
acintyāyāmbikābhartre sarvadevastutāya ca // MatsP_132.25

vṛṣadhvajāya muṇḍāya jaṭine brahmacāriṇe 
tapyamānāya salile brahmaṇyāyājitāya ca // MatsP_132.26

viśvātmane viśvasṛje viśvamāvṛtya tiṣṭhate 
namo 'stu divyarūpāya prabhave divyaśambhave // MatsP_132.27

abhigamyāya kāmyāya stutyāyārcyāya sarvadā 
bhaktānukampine nityaṃ diśate yanmanogatam // MatsP_132.28


matsya-purāṇa 133

brahmādyaiḥ stūyamānastu devairdevo maheśvaraḥ 
prajāpatimuvācedaṃ devānāṃ kva bhayaṃ mahat // MatsP_133.1

bho devāḥ svāgataṃ vo 'stu brūta yadvo manogatam 
tāvadeva prayacchāmi nāstyadeyaṃ mayā hi vaḥ // MatsP_133.2

yuṣmākaṃ nitarāṃ śaṃ vai kartāhaṃ vibudharṣabhāḥ 
carāmi mahadatyugraṃ yaccāpi paramaṃ tapaḥ // MatsP_133.3

vidviṣṭā vo mama dviṣṭāḥ kaṣṭāḥ kaṣṭaparākramāḥ 
teṣāmabhāvaḥ saṃpādyo yuṣmākaṃ bhava eva ca // MatsP_133.4

evamuktāstu devena premṇā sabrahmakāḥ surāḥ 
rudramāhurmahābhāgaṃ bhāgārhāḥ sarva eva te // MatsP_133.5

bhagavaṃstaistapastaptaṃ raudraṃ raudraparākramaiḥ 
asurairvadhyamānāḥ sma vayaṃ tvāṃ śaraṇaṃ gatāḥ // MatsP_133.6

mayo nāma diteḥ putras trinetra kalahapriyaḥ 
tripuraṃ yena taddurgaṃ kṛtaṃ pāṇḍuragopuram // MatsP_133.7

tadāśritya puraṃ durgaṃ dānavā varanirbhayāḥ 
bādhante 'smānmahādeva preṣyamasvāminaṃ yathā // MatsP_133.8

udyānāni ca bhagnāni nandanādīni yāni ca 
varāścāpsarasaḥ sarvā rambhādyā danujairhṛtāḥ // MatsP_133.9

indrasya vāhyāśca gajāḥ kumudāñjanavāmanāḥ 
airāvatādyā apahṛtā devatānāṃ maheśvara // MatsP_133.10

ye cendrarathamukhyāś ca harayo 'pahṛtāsuraiḥ 
jātāśca dānavānāṃ te rathayogyāsturaṃgamāḥ // MatsP_133.11

ye rathā ye gajāścaiva yāḥ striyo vasu yacca naḥ 
tanno vyapahṛtaṃ daityaiḥ saṃśayo jīvite punaḥ // MatsP_133.12

trinetra evamuktastu devaiḥ śakrapurogamaiḥ 
uvāca devāndeveśo varado vṛṣavāhanaḥ // MatsP_133.13

vyapagacchatu vo devā mahaddānavajaṃ bhayam 
tadahaṃ tripuraṃ dhakṣye kriyatāṃ yadbravīmi tat // MatsP_133.14

yadīcchata mayā dagdhuṃ tatpuraṃ sahamānavam 
rathamaupayikaṃ mahyaṃ sajjayadhvaṃ kimāsyate // MatsP_133.15

digvāsasā tathoktāste sapitāmahakāḥ surāḥ 
tathetyuktvā mahādevaṃ cakruste rathamuttamam // MatsP_133.16

dharāṃ kūbarakau dvau tu rudrapārśvacarāvubhau 
adhiṣṭhānaṃ śiro meror akṣo mandara eva ca // MatsP_133.17

cakruścandraṃ ca sūryaṃ ca cakre kāñcanarājate 
kṛṣṇapakṣaṃ śuklapakṣaṃ pakṣadvayamapīśvarāḥ // MatsP_133.18

rathanemidvayaṃ cakrur devā brahmapuraḥsarāḥ 
ādidvayaṃ pakṣayantraṃ yantrametāśca devatāḥ // MatsP_133.19

kambalāśvatarābhyāṃ ca nāgābhyāṃ samaveṣṭitam 
bhārgavaścāṅgirāścaiva budho 'ṅgāraka eva ca // MatsP_133.20

śanaiścarastathā cātra sarve te devasattamāḥ 
varūthaṃ gaganaṃ cakruś cārurūpaṃ rathasya te // MatsP_133.21

kṛtaṃ dvijihvanayanaṃ triveṇuṃ śātakaumbhikam 
maṇimuktendranīlaiśca vṛtaṃ hyaṣṭamukhaiḥ suraiḥ // MatsP_133.22

gaṅgā sindhuḥ śatadruśca candrabhāgā irāvatī 
vitastā ca vipāśā ca yamunā gaṇḍakī tathā // MatsP_133.23

sarasvatī devikā ca tathā ca sarayūrapi 
etāḥ saridvarāḥ sarvā veṇusaṃjñā kṛtā rathe // MatsP_133.24

dhṛtarāṣṭrāśca ye nāgās te ca veśyātmakāḥ kṛtāḥ 
vāsukeḥ kulajā ye ca ye ca raivatavaṃśajāḥ // MatsP_133.25

te sarpā darpasampūrṇāś cāpatūṇeṣv anūnagāḥ 
avatasthuḥ śarā bhūtvā nānājātiśubhānanāḥ // MatsP_133.26

surasā saramā kadrūr vinatā śucireva ca 
tṛṣā bubhukṣā sarvogrā mṛtyuḥ sarvaśamastathā // MatsP_133.27

brahmavadhyā ca govadhyā bālavadhyā prajābhayāḥ 
gadā bhūtvā śaktayaśca tadā devarathe 'bhyayuḥ // MatsP_133.28

yugaṃ kṛtayugaṃ cātra cāturhotraprayojakāḥ 
caturvarṇāḥ salīlāśca babhūvuḥ svarṇakuṇḍalāḥ // MatsP_133.29

tadyugaṃ yugasaṃkāśaṃ rathaśīrṣe pratiṣṭhitam 
dhṛtarāṣṭreṇa nāgena baddhaṃ balavatā mahat // MatsP_133.30

ṛgvedaḥ sāmavedaśca yajurvedastathā paraḥ 
vedāś catvāra evaite catvārasturagābhavan // MatsP_133.31

annadānapurogāṇi yāni dānāni kānicit 
tānyāsanvājināṃ teṣāṃ bhūṣaṇāni sahasraśaḥ // MatsP_133.32

padmadvayaṃ takṣakaśca karkoṭakadhanaṃjayau 
nāgā babhūvurevaite hayānāṃ vālabandhanāḥ // MatsP_133.33

oṃkāraprabhavāstā vā mantrayajñakratukriyāḥ 
upadravāḥ pratīkārāḥ paśubandheṣṭayastathā // MatsP_133.34

yajñopavāhānyetāni tasmiṃllokarathe śubhe 
maṇimuktāpravālaistu bhūṣitāni sahasraśaḥ // MatsP_133.35

pratoda oṃkāra evāsīt tadagraṃ ca vaṣaṭkṛtam 
sinīvālī kuhū rākā tathā cānumatiḥ śubhā 
yoktrāṇyāsaṃsturaṃgāṇām apasarpaṇavigrahāḥ // MatsP_133.36

kṛṣṇānyatha ca pītāni śvetamāñjiṣṭhakāni ca 
avadātāḥ patākāstu babhūvuḥ pavaneritāḥ // MatsP_133.37

ṛtubhiśca kṛtaḥ ṣaḍbhir dhanuḥ saṃvatsaro 'bhavat 
ajarā jyābhavaccāpi sāmbikā dhanuṣo dṛḍhā // MatsP_133.38

kālo hi bhagavānrudras taṃ ca saṃvatsaraṃ viduḥ 
tasmādumā kālarātrir dhanuṣo jyājarābhavat // MatsP_133.39

sagarbhaṃ tripuraṃ yena dagdhavānsa trilocanaḥ 
sa iṣurviṣṇusomāgnitridaivatamayo 'bhavat // MatsP_133.40

ānanaṃ hyagnirabhavac chalyaṃ somastamonudaḥ 
tejasaḥ samavāyo 'tha ceṣostejo rathāṅgadhṛk // MatsP_133.41

tasmiṃśca vīryavṛddhyarthaṃ vāsukirnāgapārthivaḥ 
tejaḥsaṃvasanārthaṃ vai mumocātiviṣo viṣam // MatsP_133.42

kṛtvā devā rathaṃ cāpi divyaṃ divyaprabhāvataḥ 
lokādhipatimabhyetya idaṃ vacanamabruvan // MatsP_133.43

saṃskṛto 'yaṃ ratho 'smābhis tava dānavaśatrujit 
idamāpatparitrāṇaṃ devānsendrapurogamān // MatsP_133.44

taṃ meruśikharākāraṃ trailokyarathamuttamam 
praśasya devānsādhviti rathaṃ paśyati śaṃkaraḥ // MatsP_133.45

muhurdṛṣṭvā rathaṃ sādhu sādhvityuktvā muhurmuhuḥ 
uvāca sendrānamarān amarādhipatiḥ svayam // MatsP_133.46

yādṛśo 'yaṃ rathaḥ kḷpto yuṣmābhirmama sattamāḥ 
īdṛśo rathasampattyā yantā śīghraṃ vidhīyatām // MatsP_133.47

ityuktvā devadevena devā viddhā iveṣubhiḥ 
avāpurmahatīṃ cintāṃ kathaṃ kāryamiti bruvan // MatsP_133.48

mahādevasya devo 'nyaḥ ko nāma sadṛśo bhavet 
muktvā cakrāyudhaṃ devaṃ so 'pyasyeṣuṃ samāśritaḥ // MatsP_133.49

dhuri yuktā ivokṣāṇo ghaṭanta iva parvataiḥ 
niśvasantaḥ surāḥ sarve kathametaditi bruvan // MatsP_133.50

deveṣvāha devadevo lokanāthasya dhūrgatān 
ahaṃ sārathirityuktvā jagrāhāśvāṃstato 'grajaḥ // MatsP_133.51

tato devaiḥ sagandharvaiḥ siṃhanādo mahānkṛtaḥ 
pratodahastaṃ samprekṣya brahmāṇaṃ sūtatāṃ gatam // MatsP_133.52

bhagavānapi viśveśo rathasthe vai pitāmahe 
sadṛśaḥ sūta ityuktvā cāruroha rathaṃ haraḥ // MatsP_133.53

ārohati rathaṃ deve hy aśvā harabharāturāḥ 
jānubhiḥ patitā bhūmau rajogrāsaśca grāsitaḥ // MatsP_133.54

devo dṛṣṭvātha vedāṃstān abhīrugrahayān bhayāt 
ujjahāra pitṝnārtān suputra iva duḥkhitān // MatsP_133.55

tataḥ siṃharavo bhūyo babhūva rathabhairavaḥ 
jayaśabdaśca devānāṃ saṃbabhūvārṇavopamaḥ // MatsP_133.56

tadoṃkāramayaṃ gṛhya pratodaṃ varadaḥ prabhuḥ 
svayambhūḥ prayayau vāhān anumantrya yathājavam // MatsP_133.57

grasamānā ivākāśaṃ muṣṇanta iva medinīm 
mukhebhyaḥ sasṛjuḥ śvāsān ucchvasanta ivoragāḥ // MatsP_133.58

svayambhuvā codyamānāś coditena kapardinā 
vrajanti te 'śvā javanāḥ kṣayakāla ivānilāḥ // MatsP_133.59

dhvajocchrayavinirmāṇe dhvajayaṣṭimanuttamām 
ākramya nandī vṛṣabhas tasthau tasmiñchivecchayā // MatsP_133.60

bhārgavāṅgirasau devau daṇḍahastau raviprabhau 
rathacakre tu rakṣete rudrasya priyakāṅkṣiṇau // MatsP_133.61

śeṣaśca bhagavānnāgo 'nanto 'nantakaro 'riṇām 
śarahasto rathaṃ pāti śayanaṃ brahmaṇastadā // MatsP_133.62

yamastūrṇaṃ samāsthāya mahiṣaṃ cātidāruṇam 
draviṇādhipatirvyālaṃ surāṇāmadhipo dvipam // MatsP_133.63

mayūraṃ śatacandraṃ ca kūjantaṃ kiṃnaraṃ yathā 
guha āsthāya varado yugopamarathaṃ pituḥ // MatsP_133.64

nandīśvaraśca bhagavāñ chūlamādāya dīptimān 
pṛṣṭhataścāpi pārśvābhyāṃ lokasya kṣayakṛdyathā // MatsP_133.65

pramathāścāgnivarṇābhāḥ sāgnijvālā ivācalāḥ 
anujagmū rathaṃ śārvaṃ nakrā iva mahārṇavam // MatsP_133.66

bhṛgurbharadvājavasiṣṭhagautamāḥ kratuḥ pulastyaḥ pulahastapodhanāḥ 
marīciratrirbhagavānathāṅgirāḥ parāśarāgastyamukhā maharṣayaḥ // MatsP_133.67

haramajitamajaṃ pratuṣṭuvur vacanaviśeṣair vicitrabhūṣaṇaiḥ 
rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare // MatsP_133.68

karigiriravimeghasaṃnibhāḥ sajalapayodaninādanādinaḥ /
pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ // MatsP_133.69*

makaratimitimiṅgilāvṛtaḥ pralaya ivātisamuddhato 'rṇavaḥ 
vrajati rathavaro 'tibhāsvaro hy aśaninipātapayodaniḥsvanaḥ // MatsP_133.70


matsya-purāṇa 134

pūjyamāne rathe tasmiṃl lokairdeve rathe sthite 
pramatheṣu nadatsūgraṃ pravadatsu ca sādhviti // MatsP_134.1

īśvarasvaraghoṣeṇa nardamāne mahāvṛṣe 
jayatsu vipreṣu tathā garjatsu turageṣu ca // MatsP_134.2

raṇāṅgaṇātsamutpatya devarṣirnāradaḥ prabhuḥ 
kāntyā candropamastūrṇaṃ tripuraṃ puramāgataḥ // MatsP_134.3

autpātikaṃ tu daityānāṃ tripure vartate dhruvam 
nāradaścātra bhagavān prādurbhūtastapodhanaḥ // MatsP_134.4

āgataṃ jaladābhāsaṃ sametāḥ sarvadānavāḥ 
uttasthurnāradaṃ dṛṣṭvā abhivādanavādinaḥ // MatsP_134.5

tamarghyeṇa ca pādyena madhuparkeṇa ceśvarāḥ 
nāradaṃ pūjayāmāsur brahmāṇamiva vāsavaḥ // MatsP_134.6

teṣāṃ sa pūjāṃ pūjārhaḥ pratigṛhya tapodhanaḥ 
nāradaḥ sukhamāsīnaḥ kāñcane paramāsane // MatsP_134.7

mayastu sukhamāsīne nārade nāradodbhave 
yathārhaṃ dānavaiḥ sārdham āsīno dānavādhipaḥ // MatsP_134.8

āsīnaṃ nāradaṃ prekṣya mayastvatha mahāsuraḥ 
abravīdvacanaṃ tuṣṭo hṛṣṭaromānanekṣaṇaḥ // MatsP_134.9

autpātikaṃ pure 'smākaṃ yathā nānyatra kutracit 
vartate vartamānajña vada tvaṃ hi ca nārada // MatsP_134.10

dṛśyante bhayadāḥ svapnā bhajyante ca dhvajāḥ param 
vinā ca vāyunā ketuḥ patate ca tathā bhuvi // MatsP_134.11

aṭṭālakāśca nṛtyante sapatākāḥ sagopurāḥ 
hiṃsa hiṃseti śrūyante giraśca bhayadāḥ pure // MatsP_134.12

nāhaṃ bibhemi devānāṃ sendrāṇāmapi nārada 
muktvaikaṃ varadaṃ sthāṇuṃ bhaktābhayakaraṃ haram // MatsP_134.13

bhagavannāstyaviditam utpāteṣu tavānagha 
anāgatamatītaṃ ca bhavāñjānāti tattvataḥ // MatsP_134.14

tadetanno bhayasthānam utpātābhiniveditam 
kathayasva muniśreṣṭha prapannasya tu nārada // MatsP_134.15

ityukto nāradastena mayenāmayavarjitaḥ // MatsP_134.16

śṛṇu dānava tattvena bhavantyautpātikā yathā 
dharmeti dhāraṇe dhātur māhātmye caiva paṭhyate 
dhāraṇācca mahattvena dharma eṣa nirucyate // MatsP_134.17

sa iṣṭaprāpako dharma ācāryairupadiśyate 
itaraścāniṣṭaphala ācāryairnopadiśyate // MatsP_134.18

utpathānmārgamāgacchen mārgācceva vimārgatām 
vināśastasya nirdeśya iti vedavido viduḥ // MatsP_134.19

tvamadharmarathārūḍhaḥ sahaibhirmattadānavaiḥ 
apakāriṣu devānāṃ kuruṣe tvaṃ sahāyatām // MatsP_134.20

tadetānyevamādīni utpātāveditāni ca 
vaināśikāni dṛśyante dānavānāṃ tathaiva ca // MatsP_134.21

eṣa rudraḥ samāsthāya mahālokamayaṃ ratham 
āyāti tripuraṃ hantuṃ maya tvāmasurānapi // MatsP_134.22

sa tvaṃ mahaujasaṃ nityaṃ prapadyasva maheśvaram 
yāsyase saha putreṇa dānavaiḥ saha mānada // MatsP_134.23

ityevamāvedya bhayaṃ dānavopasthitaṃ mahat 
dānavānāṃ punardevo deveśapadamāgataḥ // MatsP_134.24

nārade tu munau yāte mayo dānavanāyakaḥ 
śūrasaṃmatamityevaṃ dānavānāha dānavaḥ // MatsP_134.25

śūrāḥ stha jātaputrāḥ stha kṛtakṛtyāḥ stha dānavāḥ 
yudhyadhvaṃ daivataiḥ sārdhaṃ kartavyaṃ cāpi no bhayam // MatsP_134.26

jitvā vayaṃ bhaviṣyāmaḥ sarve 'marasabhāsadaḥ 
devāṃśca sendrakānhatvā lokānbhokṣyāmahe 'surāḥ // MatsP_134.27

aṭṭālakeṣu ca tathā tiṣṭhadhvaṃ śastrapāṇayaḥ 
daṃśitā yuddhasajjāśca tiṣṭhadhvaṃ prodyatāyudhāḥ // MatsP_134.28

purāṇi trīṇi caitāni yathāsthāneṣu dānavāḥ 
tiṣṭhadhvaṃ laṅghanīyāni bhaviṣyanti purāṇi ca // MatsP_134.29

namogatāstathā śūrā devatā viditā hi vaḥ 
tāḥ prayatnena vāryāśca vidāryāścaiva sāyakaiḥ // MatsP_134.30

iti danutanayānmayastathoktvā suragaṇavāraṇavāraṇe vacāṃsi 
yuvatijanaviṣaṇṇamānasaṃ tat tripurapuraṃ sahasā viveśa rājā // MatsP_134.31

atha rajataviśuddhabhāvabhāvo bhavamabhipūjya digambaraṃ sugīrbhiḥ 
śaraṇamupajagāma devadevaṃ madanāryandhakayajñadehaghātam // MatsP_134.32

mayamabhayapadaiṣiṇaṃ prapannaṃ na kila bubodha tṛtīyadīptanetraḥ 
tadabhimatamadāttataḥ śaśāṅkī sa ca kila nirbhaya eva dānavo 'bhūt // MatsP_134.33


matsya-purāṇa 135

tato raṇe devabalaṃ nārado 'bhyagamatpunaḥ 
āgatya caiva tripurāt sabhāyāmāsthitaḥ svayam // MatsP_135.1

ilāvṛtamiti khyātaṃ tadvarṣaṃ vistṛtāyatam 
yatra yajño balervṛtto baliryatra ca saṃyataḥ // MatsP_135.2

devānāṃ janmabhūmiryā triṣu lokeṣu viśrutā 
vivāhāḥ kratavaścaiva jātakarmādikāḥ kriyāḥ // MatsP_135.3

devānāṃ yatra vṛttāni kanyādānāni yāni ca 
reme nityaṃ bhavo yatra sahāyaiḥ pārṣadairgaṇaiḥ // MatsP_135.4

lokapālāḥ sadā yatra tasthurmerugirau yathā 
madhupiṅgalanetrastu candrāvayavabhūṣaṇaḥ 
devānāmadhipaṃ prāha gaṇapāṃśca maheśvaraḥ // MatsP_135.5

vāsavaitad arīṇāṃ te tripuraṃ paridṛśyate 
vimānaiśca patākābhir dhvajaiśca samalaṃkṛtam // MatsP_135.6

idaṃ vṛttamidaṃ khyātaṃ vahnivadbhṛśatāpanam 
ete janā giriprakhyāḥ sakuṇḍalakirīṭinaḥ // MatsP_135.7

prākāragopurāṭṭeṣu kakṣānte dānavāḥ sthitāḥ 
ime ca toyadābhāsā danujā vikṛtānanāḥ // MatsP_135.8

nirgacchanti puro daityāḥ sāyudhā vijayaiṣiṇaḥ // MatsP_135.9

sa tvaṃ suraśataiḥ sārdhaṃ sasahāyo varāyudhaḥ 
sahadbhirmāmakairbhṛtyair vyāpādaya mahāsurān // MatsP_135.10

ahaṃ ca rathavaryeṇa niścalācalavatsthitaḥ 
puraḥ purasya randhrārthī sthāsyāmi vijayāya vaḥ // MatsP_135.11

yadā tu puṣyayogeṇa ekatvaṃ sthāsyate puram 
tadetannirdahiṣyāmi śareṇaikena vāsava // MatsP_135.12

ityukto vai bhagavatā rudreṇeha sureśvaraḥ 
yayau tattripuraṃ jetuṃ tena sainyena saṃvṛtaḥ // MatsP_135.13

prakrāntarathabhīmaistaiḥ sadevaiḥ pārṣadāṃ gaṇaiḥ 
kṛtasiṃharavopetair udgacchadbhirivāmbudaiḥ // MatsP_135.14

tena nādena tripurād dānavā yuddhalālasāḥ 
utpatya dudruvuśceluḥ sāyudhāḥ khe gaṇeśvarān // MatsP_135.15

anye payodharārāvāḥ payodharasamā babhuḥ 
sasiṃhanādaṃ vāditraṃ vādayāmāsuruddhatāḥ // MatsP_135.16

devānāṃ siṃhanādaśca sarvatūryaravo mahān 
grasto 'bhūddaityanādaiśca candrastoyadharairiva // MatsP_135.17

candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ 
tripuraṃ prabhavattadvad bhīmarūpamahāsuraiḥ // MatsP_135.18

prākāreṣu pure tatra gopureṣvapi cāpare 
aṭṭālakānsamāruhya kecic calitavādinaḥ // MatsP_135.19

svarṇamālādharāḥ śūrāḥ prabhāsitakarāmbarāḥ 
kecin nadanti danujās toyamattā ivāmbudāḥ // MatsP_135.20

itaścetaśca dhāvantaḥ kecidudbhūtavāsasaḥ 
kimetaditi papracchur anyonyaṃ gṛhamāśritāḥ // MatsP_135.21

kimetannaiva jānāmi jñānamantarhitaṃ hi me 
jñāsyase 'nantareṇeti kālo vistārato mahān // MatsP_135.22

so 'pyasau pṛthvīsāraṃ ca siṃhaśca rathamāsthitaḥ 
tiṣṭhate tripuraṃ pīḍya dehaṃ vyādhirivocchritaḥ // MatsP_135.23

ya eṣo 'sti sa eṣo 'stu kā cintā sambhrame sati 
ehi āyudham ādāya kva me pṛcchā bhaviṣyati // MatsP_135.24

iti te 'nyonyamāviddhā uttarottarabhāṣiṇaḥ 
āsādya pṛcchanti tadā dānavāstripurālayāḥ // MatsP_135.25

tārakākhyapure daityās tārakākhyapuraḥsarāḥ 
nirgatāḥ kupitāstūrṇaṃ bilādiva mahoragāḥ // MatsP_135.26

nirdhāvantastu te daityāḥ pramathādhipayūthapaiḥ 
niruddhā gajarājāno yathā kesariyūthapaiḥ // MatsP_135.27

darpitānāṃ tataścaiṣāṃ darpitānām ivāgnīnām 
rūpāṇi jajvalusteṣām agnīnāmiva dhamyatām // MatsP_135.28

tato bṛhanti cāpāni bhīmanādāni sarvaśaḥ 
nikṛṣya jaghnuranyonyam iṣubhiḥ prāṇabhojanaiḥ // MatsP_135.29

mārjāramṛgabhīmāsyān pārṣadānvikṛtānanān 
dṛṣṭvā dṛṣṭvāhasannuccair dānavā rūpasampadā // MatsP_135.30

bāhubhiḥ parighākāraiḥ kṛṣyatāṃ dhanuṣāṃ śarāḥ 
bhaṭavarmeṣu viviśus taḍāgānīva pakṣiṇaḥ // MatsP_135.31

mṛtāḥ stha kva nu yāsyadhvaṃ haniṣyāmo nivartatām 
ityevaṃ paruṣāṇyuktvā dānavāḥ pārṣadarṣabhān // MatsP_135.32

bibhiduḥ sāyakaistīkṣṇaiḥ sūryapādā ivāmbudān 
pramathā api siṃhākṣāḥ siṃhavikrāntavikramāḥ 
khaṇḍaśailaśilāvṛkṣair bibhidur daityadānavān // MatsP_135.33

ambudairākulamiva haṃsākulamivāmbaram 
dānavākulamatyarthaṃ tatpuraṃ sakalaṃ babhau // MatsP_135.34

vikṛṣṭacāpā daityendrāḥ sṛjanti śaradurdinam 
indracāpāṅkitoraskā jaladā iva durdinam // MatsP_135.35

iṣubhistāḍyamānāste bhūyo bhūyo gaṇeśvarāḥ 
cakruste dehaniryāsaṃ svarṇadhātumivācalāḥ // MatsP_135.36

tathā vṛkṣaśilāvajraśūlapaṭṭiparaśvadhaiḥ 
cūrṇyante 'bhihatā daityāḥ kācāṣṭaṅkahatā iva // MatsP_135.37

candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ 
tripuraṃ prabhavat tadvad bhīmarūpamahāsuraiḥ // MatsP_135.38

tārakākhyo jayatyeṣa iti daityā aghoṣayan 
jayatīndraśca rudraśca ityeva ca gaṇeśvarāḥ // MatsP_135.39

vāritā dāritā bāṇair yodhāstasminbalārṇave 
niḥsvananto 'mbusamaye jalagarbhā ivāmbudāḥ // MatsP_135.40

karaiśchinnaiḥ śirobhiśca dhvajaiśchattraiśca pāṇḍuraiḥ 
yuddhabhūmirbhayavatī māṃsaśoṇitapūritā // MatsP_135.41

vyomni cotplutya sahasā tālamātraṃ varāyudhaiḥ 
dṛḍhāhatāḥ patan pūrvaṃ dānavāḥ pramathāstathā // MatsP_135.42

siddhāścāpsarasaścaiva cāraṇāśca nabhogatāḥ 
dṛḍhaprahārahṛṣitāḥ sādhu sādhviti cukruśuḥ // MatsP_135.43

anāhatāśca viyati devadundubhayastathā 
nadanto meghaśabdena śarabhā iva roṣitāḥ // MatsP_135.44

te tasmiṃstripure daityā nadyaḥ sindhupatāviva 
viśanti kruddhavadanā valmīkamiva pannagāḥ // MatsP_135.45

tārakākhyapure tasmin surāḥ śūrāḥ samantataḥ 
saśastrā nipatanti sma sapakṣā iva bhūdharāḥ // MatsP_135.46

yodhayanti tribhāgeṇa tripure tu gaṇeśvarāḥ 
vidyunmālī mayaścaiva magnau ca drumavadraṇe // MatsP_135.47

vidyunmālī sa daityendro girīndrasadṛśadyutiḥ 
ādāya parighaṃ ghoraṃ tāḍayāmāsa nandinam // MatsP_135.48

sa nandī dānavendreṇa parigheṇa dṛḍhāhataḥ 
bhramate madhunā vyaktaḥ purā nārāyaṇo yathā // MatsP_135.49

nandīśvare gate tatra gaṇapāḥ khyātavikramāḥ 
dudruvurjātasaṃrambhā vidyunmālinamāsuram // MatsP_135.50

ghaṇṭākarṇaḥ śaṅkukarṇo mahākālaśca pārṣadāḥ 
tataśca sāyakaiḥ sarvān gaṇapāngaṇapākṛtīn // MatsP_135.51

bhūyo bhūyaḥ sa vivyādha gaṇeśvaramahattamān 
bhittvā bhittvā rurāvoccair nabhasyambudharo yathā // MatsP_135.52

tasyārambhitaśabdena nandī dinakaraprabhaḥ 
saṃjñāṃ prāpya tataḥ so 'pi vidyunmālinamādravat // MatsP_135.53

rudradattaṃ tadā dīptaṃ dīptānalasamaprabham 
vajraṃ vajranibhāṅgasya dānavasya sasarja ha // MatsP_135.54

taṃ nandibhujanirmuktaṃ muktāphalavibhūṣitam 
papāta vakṣasi tadā vajraṃ daityasya bhīṣaṇam // MatsP_135.55

sa vajranihato daityo vajrasaṃhananopamaḥ 
papāta vajrābhihataḥ śakreṇādririvāhataḥ // MatsP_135.56

daityeśvaraṃ vinihataṃ nandinā kulanandinā 
cukruśurdānavāḥ prekṣya dudruvuśca gaṇādhipāḥ // MatsP_135.57

duḥkhāmarṣitaroṣāste vidyunmālini pātite 
drumaśailamahāvṛṣṭiṃ payodāḥ sasṛjuryathā // MatsP_135.58

te pīḍyamānā gurubhir giribhiśca gaṇeśvarāḥ 
kartavyaṃ na viduḥ kiṃcid vandyamādhārmikā iva // MatsP_135.59

tato 'suravaraḥ śrīmāṃs tārakākhyaḥ pratāpavān 
satarūṇāṃ girīṇāṃ vai tulyarūpadharo babhau // MatsP_135.60

bhinnottamāṅgā gaṇapā bhinnapādāṅkitānanāḥ 
virejurbhujagā mantrair vāryamāṇā yathā tathā // MatsP_135.61

mayena māyāvīryeṇa vadhyamānā gaṇeśvarāḥ 
bhramanti bahuśabdālāḥ pañjare śakunā iva // MatsP_135.62

tayāsuravaraḥ śrīmāṃs tārakākhyaḥ pratāpavān 
dadāha ca balaṃ sarvaṃ śuṣkendhanamivānalaḥ // MatsP_135.63

tārakākhyena vāryante śaravarṣaistadā gaṇāḥ 
mayena māyānihatās tārakākhyena ceṣubhiḥ 
gaṇeśā vidhurā jātā jīrṇamūlā yathā drumāḥ // MatsP_135.64

bhūyaḥ saṃpatate cāgnir grahāngrāhānbhujaṃgamān 
girīndrāṃśca harīnvyāghrān vṛkṣān sṛmaravarṇakān // MatsP_135.65

śarabhānaṣṭapādāṃśca apaḥ pavanameva ca 
mayo māyābalenaiva pātayatyeva śatruṣu // MatsP_135.66

te tārakākhyena mayena māyayā saṃmuhyamānā vivaśā gaṇeśvarāḥ 
nāśaknuvaṃste manasāpi ceṣṭituṃ yathendriyārthā muninābhisaṃyatāḥ // MatsP_135.67

mahājalāgnyādisakuñjaroragair harīndravyāghrarkṣatarakṣurākṣasaiḥ 
vibādhyamānāstamasā vimohitāḥ samudramadhyeṣviva gādhakāṅkṣiṇaḥ // MatsP_135.68

saṃmardyamāneṣu gaṇeśvareṣu saṃnardamāneṣu suretareṣu 
tataḥ surāṇāṃ pravarābhirakṣituṃ riporbalaṃ saṃviviśuḥ sahāyudhāḥ // MatsP_135.69

yamo gadāstro varuṇaśca bhāskaras tathā kumāro 'marakoṭisaṃyutaḥ 
svayaṃ ca śakraḥ sitanāgavāhanaḥ kulīśapāṇiḥ suralokapuṃgavaḥ // MatsP_135.70

sa coḍunāthaḥ sasuto divākaraḥ sa sāntakastryakṣapatir mahādyutiḥ 
ete ripūṇāṃ prabalābhirakṣitaṃ tadā balaṃ saṃviviśurmadoddhatāḥ // MatsP_135.71

yathā vanaṃ darpitakuñjarādhipā yathā nabhaḥ sāmbudharaṃ divākaraḥ 
yathā ca siṃhairvijaneṣu gokulaṃ tathā balaṃ tattridaśair abhidrutam // MatsP_135.72

kṛtaprahārāturadīnadānavaṃ tatastvabhajyanta balaṃ hi pārṣadāḥ 
svarjyotiṣāṃ jyotir ivoṣmavān harir yathā tamo ghorataraṃ narāṇām // MatsP_135.73

viśāntayāmāsa yathā sadaiva niśākaraḥ saṃcitaśārvaraṃ tamaḥ 
tato 'pakṛṣṭe ca tamaḥprabhāve astraprabhāve ca vivardhamāne // MatsP_135.74

diglokapālair gaṇanāyakaiśca kṛto mahānsiṃharavo muhūrtam 
saṃkhye vibhagnā vikarā vipādāś chinnottamāṅgāḥ śarapūritāṅgāḥ // MatsP_135.75

devetarā devavarairvibhinnāḥ sīdanti paṅkeṣu yathā gajendrāḥ 
vajreṇa bhīmena ca vajrapāṇiḥ śaktyā ca śaktyā ca mayūraketuḥ // MatsP_135.76

daṇḍena cogreṇa ca dharmarājaḥ pāśena cogreṇa ca vārigoptā 
śūlena kālena ca yakṣarājo vīryeṇa tejasvitayā sukeśaḥ // MatsP_135.77

gaṇeśvarāste surasaṃnikāśāḥ pūrṇāhutīsiktaśikhiprakāśāḥ 
utsādayante danuputravṛndān yathaiva indrāśanayaḥ patantyaḥ // MatsP_135.78

mayastu devānparirakṣitāram umātmajaṃ devavaraṃ kumāram 
śareṇa bhittvā sa hi tārakāsutaṃ sa tārakākhyāsuram ābabhāṣe // MatsP_135.79

kṛtvā prahāraṃ praviśāmi vīraṃ puraṃ hi daityendrabalena yuktaḥ 
viśrāmamūrjaskaramapyavāpya punaḥ kariṣyāmi raṇaṃ prapannaiḥ // MatsP_135.80

vayaṃ hi śastrakṣatavikṣatāṅgā viśīrṇaśastradhvajavarmavāhāḥ 
jayaiṣiṇaste jayakāśinaśca gaṇeśvarā lokavarādhipāśca // MatsP_135.81

mayasya śrutvā divi tārakākhyo vaco 'bhikāṅkṣankṣatajopamākṣaḥ 
viveśa tūrṇaṃ tripuraṃ diteḥ sutaiḥ sutairadityā yudhi vṛddhaharṣaiḥ // MatsP_135.82

tataḥ saśaṅkhānakabheribhīmaṃ sasiṃhanādaṃ harasainyamābabhau /
mayānugaṃ ghoragabhīragahvaraṃ yathā siṃhanāditam // MatsP_135.83*


matsya-purāṇa 136

mayaḥ prahāraṃ kṛtvā tu māyāvī dānavarṣabhaḥ 
viveśa tūrṇaṃ tripuram abhraṃ nīlamivāmbaram // MatsP_136.1

sa dīrghamuṣṇaṃ niḥśvasya dānavānvīkṣya madhyagān 
dadhyau lokakṣaye prāpte kālaṃ kāla ivāparaḥ // MatsP_136.2

indro 'pi bibhyate yasya sthito yuddhepsuragrataḥ 
sa cāpi nidhanaṃ prāpto vidyunmālī mahāyaśāḥ // MatsP_136.3

durgaṃ vai tripurasyāsya na samaṃ vidyate puram 
tasyāpyeṣo 'nayaḥ prāpto na durgaṃ kāraṇaṃ kvacit // MatsP_136.4

kālasyaiva vaśe sarvaṃ durgaṃ durgataraṃ ca yat 
kāle kruddhe kathaṃ kālāt trāṇaṃ no 'dya bhaviṣyati // MatsP_136.5

ekeṣu triṣu yatkiṃcid balaṃ vai sarvajantuṣu 
kālasya tadvaśaṃ sarvam iti paitāmaho vidhiḥ // MatsP_136.6

asminkaḥ prabhavedyogo hy asaṃdhārye 'mitātmani 
laṅghane kaḥ samarthaḥ syād ṛte devaṃ maheśvaram // MatsP_136.7

bibhemi nendrāddhi yamād varuṇānna ca vittapāt 
svāmī caiṣāṃ tu devānāṃ durjayaḥ sa maheśvaraḥ // MatsP_136.8

aiśvaryasya phalaṃ yattat prabhutvasya ca yatphalam 
tadadya darśayiṣyāmi yāvadvīrāḥ samantataḥ // MatsP_136.9

vāpīmamṛtatoyena pūrṇāṃ srakṣye varauṣadhīḥ 
jīviṣyanti tadā daityāḥ saṃjīvanavarauṣadhaiḥ // MatsP_136.10

iti saṃcintya balavān mayo māyāvināṃ varaḥ 
māyayā sasṛje vāpīṃ rambhāmiva pitāmahaḥ // MatsP_136.11

dviyojanāyatāṃ dīrghāṃ pūrṇayojanavistṛtām 
ārohasaṃkramavatīṃ citrarūpāṃ kathāmiva // MatsP_136.12

indoḥ kiraṇakalpena mṛṣṭenāmṛtagandhinā 
pūrṇāṃ paramatoyena guṇapūrṇāmivāṅganām // MatsP_136.13

utpalaiḥ kumudaiḥ padmair vṛtāṃ kādambakaistathā 
candrabhāskaravarṇābhair bhīmair āvaraṇairvṛtām // MatsP_136.14

khagair madhurarāvaiśca cārucāmīkaraprabhaiḥ 
kāmaiṣibhir ivākīrṇāṃ jīvānāmaraṇīm iva // MatsP_136.15

tāṃ vāpīṃ sṛjya sa mayo gaṅgāmiva maheśvaraḥ 
tasyāṃ prakṣālayāmāsa vidyunmālinamāditaḥ // MatsP_136.16

sa vāpyāṃ majjito daityo devaśatrurmahābalaḥ 
uttasthāvindhanairiddhaḥ sadyo huta ivānalaḥ // MatsP_136.17

mayasya cāñjaliṃ kṛtvā tārakākhyo 'bhivāditaḥ 
vidyunmālīti vacanaṃ mayamutthāya cābravīt // MatsP_136.18

kva nandī saha rudreṇa vṛtaḥ pramathajambukaiḥ 
yudhyāmo 'rīn viniṣpīḍya dayā deheṣu kā hi naḥ // MatsP_136.19

anvāsyaiva ca rudrasya bhavāmaḥ prabhaviṣṇavaḥ 
tairvā vinihatā yuddhe bhaviṣyāmo yamāśanāḥ // MatsP_136.20

vidyunmāler niśamyaitan mayo vacanamūrjitam 
taṃ pariṣvajya sārdrākṣa idamāha mahāsuraḥ // MatsP_136.21

vidyunmālinna me rājyam abhipretaṃ na jīvitam 
tvayā vinā mahābāho kimanyena mahāsura // MatsP_136.22

mahāmṛtamayī vāpī hy eṣā māyābhirīśvara 
sṛṣṭā dānavadaityānāṃ hatānāṃ jīvavardhinī // MatsP_136.23

diṣṭyā tvāṃ daitya paśyāmi yamalokād ihāgatam 
durgatāvanayagrastaṃ bhokṣyāmo 'dya mahānidhim // MatsP_136.24

dṛṣṭvā dṛṣṭvā ca tāṃ vāpīṃ māyayā mayanirmitām 
hṛṣṭānanākṣā daityendrā idaṃ vacanamabruvan // MatsP_136.25

dānavā yudhyatedānīṃ pramathaiḥ saha nirbhayāḥ 
mayena nirmitā vāpī hatānsaṃjīvayiṣyati // MatsP_136.26

tataḥ kṣubdhāmbudhinibhā bherī sā tu bhayaṃkarī 
vādyamānā nanādoccai rauravī sā punaḥ punaḥ // MatsP_136.27

śrutvā bherīravaṃ ghoraṃ meghārambhitasaṃnibham 
nyapatannasurāstūrṇaṃ tripurādyuddhalālasāḥ // MatsP_136.28

loharājatasauvarṇaiḥ kaṭakairmaṇirājitaiḥ 
āmuktaiḥ kuṇḍalairhārair mukuṭairapi cotkaṭaiḥ // MatsP_136.29

dhūmāyitā hyaviramā jvalanta iva pāvakāḥ 
āyudhāni samādāya kāśino dṛḍhavikramāḥ // MatsP_136.30

nṛtyamānā iva naṭā garjanta iva toyadāḥ 
karocchrayā iva gajāḥ siṃhā iva ca nirbhayāḥ // MatsP_136.31

hradā iva ca gambhīrāḥ sūryā iva pratāpitāḥ 
drumā iva ca daityendrās trāsayanto balaṃ mahat // MatsP_136.32

pramathā api sotsāhā garuḍotpātapātinaḥ 
yuyutsavo 'bhidhāvanti dānavāndānavārayaḥ // MatsP_136.33

nandīśvareṇa pramathās tārakākhyena dānavāḥ 
cakruḥ saṃhatya saṃgrāmaṃ codyamānā balena ca // MatsP_136.34

te 'sibhiścandrasaṃkāśaiḥ śūlaiścānalapiṅgalaiḥ 
bāṇaiśca dṛḍhanirmuktair abhijaghnuḥ parasparam // MatsP_136.35

śarāṇāṃ sṛjyamānānām asīnāṃ ca nipātyatām 
rūpāṇyāsanmaholkānāṃ patantīnāmivāmbarāt // MatsP_136.36

śaktibhirbhinnahṛdayā nirdayā iva pātitāḥ 
nirayeṣviva nirmagnāḥ kūjante pramathāsurāḥ // MatsP_136.37

hemakuṇḍalayuktāni kirīṭotkaṭavanti ca 
śirāṃsyurvyāṃ patanti sma girikūṭā ivātyaye // MatsP_136.38

paraśvadhaiḥ paṭṭiśaiśca khaḍgaiśca parighaistathā 
chinnāḥ karivarākārā nipetuste dharātale // MatsP_136.39

garjanti sahasā hṛṣṭāḥ pramathā bhīmagarjanāḥ 
sādhayantyapare siddhā yuddhagāndharvamadbhutam // MatsP_136.40

balavānbhāsi pramatha darpito bhāsi dānava 
iti coccārayanvācaṃ vāraṇā raṇadhūrgatāḥ // MatsP_136.41

parighairāhatāḥ kecid dānavaiḥ śaṃkarānugāḥ 
vamante rudhiraṃ vaktraiḥ svarṇadhātumivācalāḥ // MatsP_136.42

pramathairapi nārācair asurāḥ suraśatravaḥ 
drumaiśca giriśṛṅgaiśca gāḍhamevāhave hatāḥ // MatsP_136.43

sūditānatha tāndaityān anye dānavapuṃgavāḥ 
utkṣipya cikṣipur vāpyāṃ mayadānavacoditāḥ // MatsP_136.44

te cāpi bhāsvarairdehaiḥ svargaloka ivāmarāḥ 
uttasthurvāpīmāsādya sadrūpābharaṇāmbarāḥ // MatsP_136.45

athaike dānavāḥ prāpya vāpīprakṣepaṇād asūn 
āsphoṭya siṃhanādaṃ ca kṛtvādhāvaṃstathāsurāḥ // MatsP_136.46

dānavāḥ pramathānetān prasarpata kim āsatha 
hatānapi hi vo vāpī punarujjīvayiṣyati // MatsP_136.47

evaṃ śrutvā śaṅkukarṇo vaco 'gragrahasaṃnibhaḥ 
drutamevaitya deveśam idaṃ vacanamabravīt // MatsP_136.48

sūditāḥ sūditā deva pramathairasurā hyamī 
uttiṣṭhanti punarbhīmāḥ sasyā iva jalokṣitāḥ // MatsP_136.49

asminkila pure vāpī pūrṇāmṛtarasāmbhasā 
nihatā nihatā yatra kṣiptā jīvanti dānavāḥ // MatsP_136.50

iti vijñāpayaddevaṃ śaṅkukarṇo maheśvaram 
abhavandānavabala utpātā vai sudāruṇāḥ // MatsP_136.51

tārakākhyaḥ subhīmākṣo dāritāsyo hariryathā 
abhyadhāvatsusaṃkruddho mahādevarathaṃ prati // MatsP_136.52

tripure tu mahānghoro bherīśaṅkharavo babhau 
dānavā niḥsṛtā dṛṣṭvā devadevarathe suram // MatsP_136.53

bhūkampaścābhavattatra śatāṅgo bhūgato 'bhavat 
dṛṣṭvā kṣobhamagādrudraḥ svayambhūśca pitāmahaḥ // MatsP_136.54

tābhyāṃ devavariṣṭhābhyām anvitaḥ sa rathottamaḥ 
anāyatanam āsādya sīdate guṇavāniva // MatsP_136.55

dhātukṣaye deha iva grīṣme cālpamivodakam 
śaithilyaṃ yāti sa rathaḥ sneho viprakṛto yathā // MatsP_136.56

rathādutpatyātmabhūr vai sīdantaṃ tu rathottamam 
ujjahāra mahāprāṇo rathaṃ trailokyarūpiṇam // MatsP_136.57

tadā śarādviniṣpatya pītavāsā janārdanaḥ 
vṛṣarūpaṃ mahatkṛtvā rathaṃ jagrāha durdharam // MatsP_136.58

sa viṣāṇābhyāṃ trailokyaṃ rathameva mahārathaḥ 
pragṛhyodvahate sajjaṃ kulaṃ kulavaho yathā // MatsP_136.59

tārakākhyo 'pi daityendro girīndra iva pakṣavān 
abhyadravattadā devaṃ brahmāṇaṃ hatavāṃśca saḥ // MatsP_136.60

sa tārakākhyābhihataḥ pratodaṃ nyasya kūbare 
vijajvāla muhurbrahmā śvāsaṃ vaktrāt samudgiran // MatsP_136.61

tatra daityairmahānādo dānavairapi bhairavaḥ 
tārakākhyasya pūjārthaṃ kṛto jaladharopamaḥ // MatsP_136.62

rathacaraṇakaro 'tha mahāmṛdhe vṛṣabhavapurvṛṣabhendrapūjitaḥ 
dititanayabalaṃ vimardya sarvaṃ tripurapuraṃ praviveśa keśavaḥ // MatsP_136.63

sajalajaladarājitāṃ samastāṃ kumudavarotpalaphullapaṅkajāḍhyām 
suragururapibatpayo 'mṛtaṃ tad raviriva saṃcitaśārvaraṃ tamo 'ndham // MatsP_136.64

vāpīṃ pītvāsurendrāṇāṃ pītavāsā janārdanaḥ 
nardamāno mahābāhuḥ praviveśa śaraṃ tataḥ // MatsP_136.65

tato 'surā bhīmagaṇeśvarairhatāḥ prahārasaṃvardhitaśoṇitāpagāḥ 
parāṅmukhā bhīmamukhaiḥ kṛtā raṇe yathā nayābhyudyatatatparairnaraiḥ // MatsP_136.66

sa tārakākhyas taḍinmālireva ca mayena sārdhaṃ pramathairabhidrutāḥ 
puraṃ parāvṛtya nu te śarārditā yathā śarīraṃ pavanodaye gatāḥ // MatsP_136.67

gaṇeśvarābhyudyatadarpakāśino mahendranandīśvaraṣaṇmukhā yudhi 
vineduruccairjahasuśca durmadā jayema candrādidigīśvaraiḥ saha // MatsP_136.68


matsya-purāṇa 137

pramathaiḥ samare bhinnās traipurāste surārayaḥ 
puraṃ praviviśurbhītāḥ pramathairbhagnagopuram // MatsP_137.1

śīrṇadaṃṣṭrā yathā nāgā bhagnaśṛṅgā yathā vṛṣāḥ 
yathā vipakṣāḥ śakunā nadyaḥ kṣīṇodakā yathā // MatsP_137.2

mṛtaprāyāstathā daityā daivatairvikṛtānanāḥ 
babhūvuste vimanasaḥ kathaṃ kāryamiti bruvan // MatsP_137.3

atha tānmlānamanasas tadā tāmarasānanaḥ 
uvāca daityo daityānāṃ paramādhipatirmayaḥ // MatsP_137.4

kṛtvā yuddhāni ghorāṇi pramathaiḥ saha sāmaraiḥ 
toṣayitvā tathā yuddhe pramathānamaraiḥ saha // MatsP_137.5

yūyaṃ yatprathamaṃ daityāḥ paścācca balapīḍitāḥ 
praviṣṭā nagaraṃ trāsāt pramathairbhṛśamarditāḥ // MatsP_137.6

apriyaṃ kriyate vyaktaṃ devairnāstyatra saṃśayaḥ 
yatra nāma mahābhāgāḥ praviśanti girervanam // MatsP_137.7

aho hi kālasya balam aho kālo hi durjayaḥ 
yatredṛśasya durgasya uparodho 'vamāgataḥ // MatsP_137.8

maye vivadamāne tu nardamāna ivāmbude 
babhūvurniṣprabhā daityā grahā indūdaye yathā // MatsP_137.9

vāpīpālāstato 'bhyetya nabhaḥ kāla ivāmbudāḥ 
mayamāhuryamaprakhyaṃ sāñjalipragrahāḥ sthitāḥ // MatsP_137.10

yā sāmṛtarasā gūḍhā vāpī vai nirmitā tvayā 
samākulotpalavanā samīnākulapaṅkajā // MatsP_137.11

pītā sā vṛṣarūpeṇa kenaciddaityanāyaka 
vāpī sā sāmprataṃ dṛṣṭā mṛtasaṃjñā ivāṅganā // MatsP_137.12

vāpīpālavacaḥ śrutvā mayo 'sau dānavaprabhuḥ 
kaṣṭamityasakṛtprocya ditijānidamabravīt // MatsP_137.13

mayā māyābalakṛtā vāpī pītā tviyaṃ yadi 
vinaṣṭāḥ sma na saṃdehas tripuraṃ dānavā gatam // MatsP_137.14

nihatānnihatāndaityān ājīvayati daivataiḥ 
pītā vā yadi vā vāpī pītā vai pītavāsasā // MatsP_137.15

ko 'nyo manmāyayā guptāṃ vāpīm amṛtatoyinīm 
pāsyate viṣṇumajitaṃ varjayitvā gadādharam // MatsP_137.16

suguhyam api daityānāṃ nāstyasyāviditaṃ bhuvi 
yatra madvarakauśalyaṃ vijñātaṃ na vṛtaṃ budhaiḥ // MatsP_137.17

samo 'yaṃ ruciro deśo nirdrumo nirdrumācalaḥ 
navāmbhaḥpūritaṃ kṛtvā bādhante 'smānmarudgaṇāḥ // MatsP_137.18

te yūyaṃ yadi manyadhvaṃ sāgaroparidhiṣṭhitāḥ 
pramathānāṃ mahāvegaṃ sahāmaḥ śvasanopamam // MatsP_137.19

eteṣāṃ ca samārambhās tasminsāgarasamplave 
nirutsāhā bhaviṣyanti etadrathapathāvṛtāḥ // MatsP_137.20

yudhyatāṃ nighnatāṃ śatrūn bhītānāṃ ca draviṣyatām 
sāgaro 'mbarasaṃkāśaḥ śaraṇaṃ no bhaviṣyati // MatsP_137.21

ityuktvā sa mayo daityo daityānāmadhipastadā 
tripureṇa yayau tūrṇaṃ sāgaraṃ sindhubāndhavam // MatsP_137.22

sāgare jalagambhīra utpapāta puraṃ varam 
avatasthuḥ purāṇyeva gopurābharaṇāni ca // MatsP_137.23

apakrānte tu tripure tripurāristrilocanaḥ 
pitāmahamuvācedaṃ vedavādaviśāradam // MatsP_137.24

pitāmaha dṛḍhaṃ bhītā bhagavandānavā hi naḥ 
vipulaṃ sāgaraṃ te tu dānavāḥ samupāśritāḥ // MatsP_137.25

yata eva hi te yātās tripureṇa tu dānavāḥ 
tata eva rathaṃ tūrṇaṃ prāpayasva pitāmaha // MatsP_137.26

siṃhanādaṃ tataḥ kṛtvā devā devarathaṃ ca tam 
parivārya yayurhṛṣṭāḥ sāyudhāḥ paścimodadhim // MatsP_137.27

tato 'marāmaraguruṃ parivārya bhavaṃ haram 
nardayanto yayustūrṇaṃ sāgaraṃ dānavālayam // MatsP_137.28

atha cārupatākabhūṣitaṃ paṭahāḍambaraśaṅkhanāditam /
tripuramabhisamīkṣya devatā vividhabalā nanaduryathā ghanāḥ // MatsP_137.29*

amaravarapure 'pi dāruṇo jaladhararāvamṛdaṅgagahvaraḥ 
danutanayaninādamiśritaḥ pratinidhisaṃkṣubhitāṇavopamaḥ // MatsP_137.30

atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ 
tridaśagaṇapatirhyuvāca śakraṃ tripuragataṃ sahasā nirīkṣya śatrum // MatsP_137.31

tridaśagaṇapate niśāmayaitat tripuraniketanaṃ dānavāḥ praviṣṭāḥ 
yamavaruṇakuberaṣaṇmukhaistat saha gaṇapairapi hanmi tāvadeva // MatsP_137.32

vihitaparabalābhighātabhūtaṃ vraja jaladhestu yataḥ purāṇi tasthuḥ 
sa rathavaragato bhavaḥ samartho hy udadhimagāttripuraṃ punarnihantum // MatsP_137.33

iti parigaṇayanto diteḥ sutā hy avatasthurlavaṇārṇavopariṣṭāt 
abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ // MatsP_137.34

ahamapi rathavaryamāsthitaḥ suravaravarya bhaveya pṛṣṭhataḥ 
asuravaravadhārthamudyatānāṃ pratividadhāmi sukhāya te 'nagha // MatsP_137.35

iti bhavavacanapracodite daśaśatanayanavapuḥ samudyataḥ 
tripurapurajighāṃsayā hariḥ pravikasitāmbujalocano yayau // MatsP_137.36


matsya-purāṇa 138

maghavā tu nihantuṃ tānasurānamareśvaraḥ 
lokapālā yayuḥ sarve gaṇapālāśca sarvaśaḥ // MatsP_138.1

īśvarā moditāḥ sarva utpetuścāmbare tadā 
khagatāstu virejuste pakṣavanta ivācalāḥ // MatsP_138.2

prayayustatpuraṃ hantuṃ śarīramiva vyādhayaḥ 
śaṅkhāḍambaranirghoṣaiḥ paṇavānpaṭahānapi 
nādayantaḥ puro devā dṛṣṭāstripuravāsibhiḥ // MatsP_138.3

haraḥ prāpta itīvoktvā balinaste mahāsurāḥ 
ājagmuḥ paramaṃ kṣobham atyayeṣviva sāgarāḥ // MatsP_138.4

suratūryaravaṃ śrutvā dānavā bhīmadarśanāḥ 
ninedurvādayantaśca nānāvādyānyanekaśaḥ // MatsP_138.5

bhūyodīritavīryāste parasparakṛtāgasaḥ 
pūrvadevāśca devāśca sūdayantaḥ parasparam // MatsP_138.6

ākrośe 'pi samaprakhye teṣāṃ dehanikṛntanam 
pravṛttaṃ yuddhamatulaṃ prahārakṛtaniḥsvanam // MatsP_138.7

niṣpatanta ivādityāḥ prajvalanta ivāgnayaḥ 
śaṃsanta iva nāgendrā bhramanta eva pakṣiṇaḥ 
girīndrā iva kampanto garjanta iva toyadāḥ // MatsP_138.8

jṛmbhanta iva śārdūlāḥ garjanta iva toyadāḥ 
pravṛddhormitaraṃgaughāḥ kṣubhyanta iva sāgarāḥ // MatsP_138.9

pramathāśca mahāśūrā dānavāśca mahābalāḥ 
yuyudhurniścalā bhūtvā vajrā iva mahācalaiḥ // MatsP_138.10

kārmukāṇāṃ vikṛṣṭānāṃ babhūvurdāruṇā ravāḥ 
kālānugānāṃ meghānāṃ yathā viyati vāyunā // MatsP_138.11

āhuśca yuddhe mā bhaiṣīḥ kva yāsyasi mṛto hyasi 
praharāśu sthito 'smyatra ehi darśaya pauruṣam // MatsP_138.12

gṛhāṇa chinddhi bhinddhīti khāda māraya dāraya 
ityanyonyam anūccārya prayayuryamasādanam // MatsP_138.13

khaḍgāpavarjitāḥ kecit kecicchinnāḥ paraśvadhaiḥ 
kecinmudgaracūrṇāśca kecidbāhubhirāhatāḥ // MatsP_138.14

paṭṭiśaiḥ sūditāḥ kecit kecicchūlavidāritāḥ 
dānavāḥ śarapuṣpābhāḥ savanā iva parvatāḥ 
nipatantyarṇavajale bhīmanakratimiṅgile // MatsP_138.15

vyasubhiḥ sunibaddhāṅgaiḥ patamānaiḥ suretaraiḥ 
saṃbabhūvārṇave śabdaḥ sajalāmbudanisvanaḥ // MatsP_138.16

tena śabdena makarā nakrāstimitimiṅgilāḥ 
mattā lohitagandhena kṣobhayanto mahārṇavam // MatsP_138.17

paraspareṇa kalahaṃ kurvāṇā bhīmamūrtayaḥ 
bhramante bhakṣayantaśca dānavānāṃ ca lohitam // MatsP_138.18

sarathān sāyudhān sāśvān savastrābharaṇāvṛtān 
jagrasustimayo daityān drāvayanto jalecarān // MatsP_138.19

mṛdhaṃ yathāsurāṇāṃ ca pramathānāṃ pravartate 
ambare 'mbhasi ca tathā yuddhaṃ cakrurjalecarāḥ // MatsP_138.20

yathā bhramanti pramathāḥ sadaityās tathā bhramante timayaḥ sanakrāḥ 
yathaiva chindanti parasparaṃ tu tathaiva krandanti vibhinnadehāḥ // MatsP_138.21

vraṇānanair aṅgarasaṃ sravadbhiḥ surāsurairnakratimiṅgilaiśca 
kṛto muhūrtena samudradeśaḥ saraktatoyaḥ samudīrṇatoyaḥ // MatsP_138.22

pūrvaṃ mahāmbhodharaparvatābhaṃ dvāraṃ mahāntaṃ tripurasya śakraḥ 
nipīḍya tasthau mahatā balena yukto 'marāṇāṃ mahatā balena // MatsP_138.23

tathottaraṃ so 'ntarajo harasya bālārkajāmbūnadatulyavarṇaḥ 
skandaḥ puradvāramathāruroha vṛddho 'staśṛṅgaṃ prapatannivārkaḥ // MatsP_138.24

yamaśca vittādhipatiśca devo daṇḍānvitaḥ pāśavarāyudhaśca 
devāriṇastasya purasya dvāraṃ tābhyāṃ tu tatpaścimato niruddham // MatsP_138.25

dakṣārirudrastapanāyutābhaḥ sa bhāsvatā devarathena devaḥ 
taddakṣiṇadvāramareḥ purasya ruddhvāvatasthau bhagavāṃstrinetraḥ // MatsP_138.26

tuṅgāni veśmāni sagopurāṇi svarṇāni kailāsaśaśiprabhāṇi 
prahlādarūpāḥ pramathāvaruddhā jyotīṃṣi meghā iva cāśmavarṣāḥ // MatsP_138.27

utpātya cotpāṭya gṛhāṇi teṣāṃ saśailamālāsamavedikāni 
prakṣipya prakṣipya samudramadhye kālāmbudābhāḥ pramathā vineduḥ // MatsP_138.28

raktāni cāśeṣavanairyutāni sāśokakhaṇḍāni sakokilāni 
gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi 
utpāṭyamāneṣu gṛheṣu nāryas tv anāryaśabdānvividhānpracakruḥ // MatsP_138.29

kalatraputrakṣayaprāṇanāśe tasminpure yuddhamatipravṛtte 
mahāsurāḥ sāgaratulyavegā gaṇeśvarāḥ kopavṛtāḥ pratīyuḥ // MatsP_138.30

paraśvadhaistatra śilopalaiśca triśūlavajrottamakampanaiśca 
śarīrasadmakṣapaṇaṃ sughoraṃ yuddhaṃ pravṛttaṃ dṛḍhavairabaddham // MatsP_138.31

anyonyamuddiśya vimardatāṃ ca pradhāvatāṃ caiva vinighnatāṃ ca 
śabdo babhūvāmaradānavānāṃ yugāntakāleṣviva sāgarāṇām // MatsP_138.32

vraṇairajasraṃ kṣatajaṃ vamantaḥ kopoparaktā bahudhā nadantaḥ 
gaṇeśvarāste 'surapuṃgavāśca yudhyanti śabdaṃ ca mahadudgirantaḥ // MatsP_138.33

mārgāḥ pure lohitakardamālāḥ svarṇeṣṭakāsphāṭikabhinnacitrāḥ 
kṛtā muhūrtena sukhena gantuṃ chinnottamāṅgāṅghrikarāḥ karālāḥ // MatsP_138.34

kopāvṛtākṣaḥ sa tu tārakākhyaḥ saṃkhye savṛkṣaḥ sagirirnilīnaḥ 
tasminkṣaṇe dvāravaraṃ rirakṣo ruddhaṃ bhavenādbhutavikrameṇa // MatsP_138.35

sa tatra prākārāgatāṃśca bhūtāñ chātan mahānadbhutavīryasattvaḥ 
cacāra cāptendriyagarvadṛptaḥ purādviniṣkramya rarāsa ghoram // MatsP_138.36

tataḥ sa daityottamaparvatābho yathāñjasā nāga ivābhimattaḥ 
nivārito rudrarathaṃ jighṛkṣur yathārṇavaḥ sarpati cātivelaḥ // MatsP_138.37

śeṣaḥ sudhanvā giriśaśca devaś caturmukho yaḥ sa trilocanaśca 
te tārakākhyābhigatā gatājau kṣobhaṃ yathā vāyuvaśātsamudrāḥ // MatsP_138.38

śeṣo girīśaḥ sapitāmaheśaś cotkṣubhyamāṇaḥ sa rathe 'mbarasthaḥ 
bibheda saṃdhīṣu balābhipannaḥ kūjanninādāṃśca karoti ghorān // MatsP_138.39

ekaṃ tu ṛgvedaturaṃgamasya pṛṣṭhe padaṃ nyasya vṛṣasya caikam 
tasthau bhavaḥ sodyatabāṇacāpaḥ purasya tatsaṅgasamīkṣamāṇaḥ // MatsP_138.40

tadā bhavapadanyāsād dhayasya vṛṣabhasya ca 
petuḥ stanāśca dantāśca pīḍitābhyāṃ triśūlinā // MatsP_138.41

tataḥprabhṛti cāśvānāṃ stanā dantā gavāṃ tathā 
mūḍhāḥ samabhavaṃstena cādṛśyatvamupāgatāḥ // MatsP_138.42

tārakākhyastu bhīmākṣo raudraraktāntarekṣaṇaḥ 
rudrāntike susaṃruddho nandinā kulanandinā // MatsP_138.43

paraśvadhena tīkṣṇena sa nandī dānaveśvaram 
takṣayāmāsa vai takṣā candanaṃ gandhado yathā // MatsP_138.44

paraśvadhahataḥ śūraḥ śailādiḥ śarabho yathā 
dudrāva khaḍgaṃ niṣkṛṣya tārakākhyo gaṇeśvaram // MatsP_138.45

yajñopavītam ādāya cicheda ca nanāda ca 
tataḥ siṃharavo ghoraḥ śaṅkhaśabdaśca bhairavaḥ 
gaṇeśvaraiḥ kṛtastatra tārakākhye niṣūdite // MatsP_138.46

pramathārasitaṃ śrutvā vāditrasvanameva ca 
pārśvasthaḥ sumahāpārśvaṃ vidyunmāliṃ mayo 'bravīt // MatsP_138.47

bahuvadanavatāṃ kimeṣa śabdo nadatāṃ śrūyate bhinnasāgarābhaḥ 
vada vacanaṃ taḍinmālin kiṃ kim etadgaṇapālā yuyudhuryayurgajendrāḥ // MatsP_138.48

iti mayavacanāṅkuśārditastaṃ taḍinmālī ravirivāṃśumālī 
raṇaśirasi samāgataḥ surāṇāṃ nijagādedam ariṃdamo 'tiharṣāt // MatsP_138.49

yamavaruṇamahendrarudravīryas tava yaśaso nidhirdhīra tārakākhyaḥ 
sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ // MatsP_138.50

mṛditam upaniśamya tārakākhyaṃ ravidīptānalabhīṣaṇāyatākṣam 
hṛṣitasakalanetralomasattvāḥ pramathāstoyamuco yathā nadanti // MatsP_138.51

iti suhṛdo vacanaṃ niśamya tat tvaṃ taḍimāleḥ sa mayaḥ suvarṇamālī 
raṇaśirasy asitāñjanācalābho jagade vākyamidaṃ navendumālim // MatsP_138.52

vidyunmālinna naḥ kālaḥ sādhituṃ hyavahelayā 
karomi vikrameṇaitat puraṃ vyasanavarjitam // MatsP_138.53

vidyunmālī tataḥ kruddho mayaśca tripureśvaraḥ 
gaṇāñjaghnustu drāghiṣṭhāḥ sahitāstairmahāsuraiḥ // MatsP_138.54

yena yena tato vidyun mālī yāti mayaśca saḥ 
tena tena puraṃ śūnyaṃ pramathaiḥ prahṛtaiḥ kṛtam // MatsP_138.55

atha yamavaruṇamṛdaṅgaghoṣaiḥ paṇavaḍiṇḍimajyāsvanapraghoṣaiḥ 
sakaratalapuṭaiśca siṃhanādair bhavamabhipūjya tadā surā avatasthuḥ // MatsP_138.56

sampūjyamāno ditijairmahātmabhiḥ sahasraraśmipratimaujasair vibhuḥ 
abhiṣṭutaḥ satyaratais tapodhanair yathāstaśṛṅgābhigato divākaraḥ // MatsP_138.57


matsya-purāṇa 139

tārakākhye hate yuddhe utsārya pramathānmayaḥ 
uvāca dānavānbhūyo bhūyaḥ sa tu bhayāvṛtān // MatsP_139.1

bho 'surendrādhunā sarve nibodhadhvaṃ prabhāṣitam 
yatkartavyaṃ mayā caiva yuṣmābhiśca mahābalaiḥ // MatsP_139.2

puṣyaṃ sameṣyate kāle candraścandranibhānanāḥ 
yadaikaṃ tripuraṃ sarvaṃ kṣaṇamekaṃ bhaviṣyati // MatsP_139.3

kurudhvaṃ nirbhayāḥ kāle kokilāśaṃsitena ca 
sa kālaḥ puṣyayogasya purasya ca mayā kṛtaḥ // MatsP_139.4

kāle tasminpure yastu saṃbhāvayati saṃhatim 
sa enaṃ kārayeccūrṇaṃ balinaikaiṣuṇā suraḥ // MatsP_139.5

yo vaḥ prāṇo balaṃ yacca yā ca vo vairitāsurāḥ 
tatkṛtvā hṛdaye caiva pālayadhvamidaṃ puram // MatsP_139.6

maheśvararathaṃ hyekaṃ sarvaprāṇena bhīṣaṇam 
vimukhīkurutātyarthaṃ yathā notsṛjate śaram // MatsP_139.7

tata evaṃ kṛte 'smābhis tripurasyāpi rakṣaṇe 
pratīkṣiṣyanti vivaśāḥ puṣyayogaṃ divaukasaḥ // MatsP_139.8

niśamya tanmayasyaivaṃ dānavāstripurālayāḥ 
muhuḥ siṃharutaṃ kṛtvā mayamūcuryamopamāḥ // MatsP_139.9

prayatnena vayaṃ sarve kurmastava prabhāṣitam 
tathā kurmo yathā rudro na mokṣyati pure śaram // MatsP_139.10

adya yāsyāmaḥ saṃgrāmaṃ tadrudrasya jighāṃsavaḥ 
kathayanti diteḥ putrā hṛṣṭā bhinnatanūruhāḥ // MatsP_139.11

kalpaṃ sthāsyati vā khasthaṃ tripuraṃ śāśvataṃ dhruvam 
adānavaṃ vā bhavitā nārāyaṇapadatrayam // MatsP_139.12

vayaṃ na dharmaṃ hāsyāmo yasminyokṣyasi no bhavān 
adaivatam adaityaṃ vā lokaṃ drakṣyanti mānavāḥ // MatsP_139.13

iti saṃmantrya hṛṣṭāste purāntarvibudhārayaḥ 
pradoṣe muditā bhūtvā cerurmanmathacāratām // MatsP_139.14

muhurmuktodayo bhrānta udayāgraṃ mahāmaṇiḥ 
tamāṃsyutsārya bhagavāṃś candro jṛmbhati so 'mbaram // MatsP_139.15

kumudālaṃkṛte haṃso yathā sarasi vistṛte 
siṃho yathā copaviṣṭo vaiḍūryaśikhare mahān // MatsP_139.16

viṣṇoryathā ca vistīrṇe hāraścorasi saṃsthitaḥ 
tathāvagāḍhe nabhasi candro 'trinayanodbhavaḥ 
bhrājate bhrājayaṃl lokān sṛjañjyotsnārasaṃ balāt // MatsP_139.17

śītāṃśāvudite candre jyotsnāpūrṇe pure 'surāḥ 
pradoṣe lalitaṃ cakrur gṛhamātmānameva ca // MatsP_139.18

rathyāsu rājamārgeṣu prāsādeṣu gṛheṣu ca 
dīpāścampakapuṣpābhā nālpasnehapradīpitāḥ // MatsP_139.19

tadā maṭheṣu te dīpāḥ snehapūrṇāḥ pradīpitāḥ 
gṛhāṇi vasumantyeṣāṃ sarvaratnamayāni ca 
jvalato 'dīpayandīpāṃś candrodaya iva grahāḥ // MatsP_139.20

candrāṃśubhirbhāsamānam antardīpaiḥ sudīpitam 
upadravaiḥ kulamiva pīyate tripure tamaḥ // MatsP_139.21

tasminpure vai taruṇapradoṣe candrāṭṭahāse taruṇapradoṣe 
ratyarthino vai danujā gṛheṣu sahāṅganābhiḥ suciraṃ viremuḥ // MatsP_139.22

vinoditā ye tu vṛṣadhvajasya pañceṣavaste makaradhvajena 
tatrāsureṣvāsurapuṃgaveṣu svāṅgāṅganāḥ svedayutā babhūvuḥ // MatsP_139.23

kalapralāpeṣu ca dānavīnāṃ vīṇāpralāpeṣu ca mūrchiteṣu 
mattapralāpeṣu ca kokilānāṃ sacāpabāṇo madano mamantha // MatsP_139.24

tamāṃsi naiśāni drutaṃ nihatya jyotsnāvitānena jagadvitatya 
khe rohiṇīṃ tāṃ ca priyāṃ sametya candraḥ prabhābhiḥ kurute 'dhirājyam // MatsP_139.25

sthitvaiva kāntasya tu pādamūle kācidvarastrī svakapolamūle 
viśeṣakaṃ cārutaraṃ karoti tenānanaṃ svaṃ samalaṃkaroti // MatsP_139.26

dṛṣṭvānanaṃ maṇḍaladarpaṇasthaṃ mahāprabhā me mukhajeti japtvā 
smṛtvā varāṅgī ramaṇeritāni tenaiva bhāvena ratīmavāpa // MatsP_139.27

romāñcitairgātravarairyuvabhyo ratānurāgād ramaṇena cānyāḥ 
svayaṃ drutaṃ yānti madābhibhūtāḥ kṣapā yathā cārkadināvasāne // MatsP_139.28

pepīyate cātirasānuviddhā vimārgitānyā ca priyaṃ prasannā 
kācitpriyasyāticirātprasannā āsītpralāpeṣu ca samprasannā // MatsP_139.29

gośīrṣayuktairharicandanaiśca paṅkāṅkitākṣī ca varāsurīṇām 
manojñarūpā rucirā babhūvuḥ pūrṇāmṛtasyeva suvarṇakumbhāḥ // MatsP_139.30

kṣatādharoṣṭhā drutadoṣaraktā lalanti daityā dayitāsu raktāḥ 
tantrīpralāpāstripureṣu raktāḥ strīṇāṃ pralāpeṣu punarviraktāḥ // MatsP_139.31

kvacitpravṛttaṃ madhurābhigānaṃ kāmasya bāṇaiḥ sukṛtaṃ nidhānam 
āpānabhūmīṣu sukhaprameyaṃ geyaṃ pravṛttaṃ tvatha sādhayanti // MatsP_139.32

geyaṃ pravṛttaṃ tvatha śodhayanti kecitpriyāṃ tatra ca sādhayanti 
kecitpriyāṃ samprati bodhayanti saṃbudhya saṃbudhya ca rāmayanti // MatsP_139.33

dhūtaprasūnaprabhavaḥ subandhaḥ sūrye gate vai tripure babhūva 
samarmaro nūpuramekhalānāṃ śabdaśca saṃbādhati kokilānām // MatsP_139.34

priyāvagūḍhā dayitopagūḍhā kācitprarūḍhāṅgaruhāpi nārī 
sucārubāṣpāṅkurapallavānāṃ navāmbusiktā iva bhūmirāsīt // MatsP_139.35

śaśāṅkapādairupaśobhiteṣu prāsādavaryeṣu varāṅganānām 
mādhuryabhūtābharaṇā mahāntaḥ svanā babhūvurmadaneṣu tulyāḥ // MatsP_139.36

pānena khinnā dayitātivelaṃ kapolamājighrasi kiṃ mamedam 
āroha me śroṇimimāṃ viśālāṃ pīnonnatāṃ kāñcanamekhalāḍhyām // MatsP_139.37

rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu 
daityāṅganā yūthagatā vibhānti tārā yathā candramaso divānte // MatsP_139.38

aṭṭāṭṭahāseṣu ca cāmareṣu preṅkhāsu cānyā madalolabhāvāt 
saṃdolayante kalasamprahāsāḥ provāca kāñcī guṇasūkṣmanādā // MatsP_139.39

amlānamālānvitasundarīṇāṃ paryāya eṣo 'sti ca harṣitānām 
śrūyanti vācaḥ kaladhautakalpā vāpīṣu cānye kalahaṃsaśabdāḥ // MatsP_139.40

kāñcīkalāpaśca sahāṅgarāgaḥ preṅkhāsu tadrāgakṛtāśca bhāvāḥ 
chindanti tāsāmasurāṅganānāṃ priyālayān manmathamārgaṇānām // MatsP_139.41

citrāmbaraścoddhṛtakeśapāśaḥ saṃdolyamānaḥ śuśubhe 'surīṇām 
sucāruveśābharaṇairupetas tārāgaṇair jyotirivāsa candraḥ // MatsP_139.42

saṃdolanād ucchvasitaiśchinnasūtraiḥ kāñcībhraṣṭairmaṇibhirviprakīrṇaiḥ 
dolābhūmistairvicitrā vibhāti candrasya pārśvopagatair vicitrā // MatsP_139.43

sacandrike sopavane pradoṣe ruteṣu vṛndeṣu ca kokilānām 
śaravyayaṃ prāpya pure 'surāṇāṃ prakṣīṇabāṇo madanaścacāra // MatsP_139.44

iti tatra pure 'maradviṣāṇāṃ sapadi hi paścimakaumudī tadāsīt /
raṇaśirasi parābhaviṣyatāṃ vai bhavaturagaiḥ kṛtasaṃkṣayā arīṇām // MatsP_139.45*

candro 'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ 
vichāyatāṃ hi samupetya na bhāti tadvad bhāgyakṣaye dhanapatiśca naro vivarṇaḥ // MatsP_139.46

candraprabhāmaruṇasārathinābhibhūya saṃtaptakāñcanarathāṅgasamānabimbaḥ 
sthitvodayāgramukuṭe bahureva sūryo bhātyambare timiratoyavahāṃ tariṣyan // MatsP_139.47


matsya-purāṇa 140

udite tu sahasrāṃśau merau bhāsākare ravau 
nadaddevabalaṃ kṛtsnaṃ yugānta iva sāgaraḥ // MatsP_140.1

sahasranayano devas tataḥ śakraḥ puraṃdaraḥ 
savittadaḥ savaruṇas tripuraṃ prayayau haraḥ // MatsP_140.2

te nānāvidharūpāśca pramathātipramāthinaḥ 
yayuḥ siṃharavair ghorair vāditraninadairapi // MatsP_140.3

tato vāditavāditraiś cātapatrairmahādrumaiḥ 
babhūva tadbalaṃ divyaṃ vanaṃ pracalitaṃ yathā // MatsP_140.4

tadāpatantaṃ samprekṣya raudraṃ rudrabalaṃ mahat 
saṃkṣobho dānavendrāṇāṃ samudrapratimo babhau // MatsP_140.5

te cāsīnpaṭṭiśāñśaktīḥ śūladaṇḍaparaśvadhān 
śarāsanāni vajrāṇi gurūṇi musalāni ca // MatsP_140.6

pragṛhya koparaktākṣāḥ sapakṣā iva parvatāḥ 
nijaghnuḥ parvataghnāya ghanā iva tapātyaye // MatsP_140.7

savidyunmālinaste vai samayā ditinandanāḥ 
modamānāḥ samāsedur devadevaiḥ surārayaḥ // MatsP_140.8

martavyakṛtabuddhīnāṃ jaye cāniścitātmanām 
abalānāṃ camūrhyāsīd abalāvayavā iva // MatsP_140.9

vigarjanta ivāmbhodā ambhodasadṛśatviṣaḥ 
prayudhya yuddhakuśalāḥ parasparakṛtāgasaḥ // MatsP_140.10

dhūmāyanto jvaladbhiśca āyudhaiścandravarcasaiḥ 
kopādvā yuddhalubdhāśca kuṭṭayante parasparam // MatsP_140.11

vajrāhatāḥ patantyanye bāṇairanye vidāritāḥ 
anye vidāritāścakraiḥ patanti hyudadherjale // MatsP_140.12

chinnasragdāmahārāśca pramṛṣṭāmbarabhūṣaṇāḥ 
timinakragaṇe caiva patanti pramathāḥ surāḥ // MatsP_140.13

gadānāṃ musalānāṃ ca tomarāṇāṃ paraśvadhām 
vajraśūlarṣṭipātānāṃ paṭṭiśānāṃ ca sarvataḥ // MatsP_140.14

giriśṛṅgopalānāṃ ca preritānāṃ pramanyubhiḥ 
sajavānāṃ dānavānāṃ sadhūmānāṃ ravitviṣām 
āyudhānāṃ mahānoghaḥ sāgaraughe patatyapi // MatsP_140.15

pravṛddhavegaistaistatra surāsurakareritaiḥ 
āyudhaistrastanakṣatraḥ kriyate saṃkṣayo mahān // MatsP_140.16

kṣudrāṇāṃ gajayoryuddhe yathā bhavati saṃkṣayaḥ 
devāsuragaṇais tadvat timinakrakṣayo 'bhavat // MatsP_140.17

vidyunmālī ca vegena vidyunmālī ivāmbudaḥ 
vidyurmālaghanonnādo nandīśvaramabhidrutaḥ // MatsP_140.18

sa taṃ tamorivadanaṃ praṇadanvadatāṃ varaḥ 
uvāca yudhi śailādiṃ dānavo 'mbudhiniḥsvanaḥ // MatsP_140.19

yuddhākāṅkṣī tu balavān vidyunmālyahamāgataḥ 
yadi tvidānīṃ me jīvan mucyase nandikeśvara 
na vidyunmālihananaṃ vacobhiryudhi dānava // MatsP_140.20

tam evaṃvādinaṃ daityaṃ nandīśastapatāṃ varaḥ 
uvāca praharaṃstatra vākyālaṃkārakovidaḥ // MatsP_140.21

dānavā dharmakāmāṇāṃ naiṣo 'vasara ityuta 
śakto hantuṃ kimātmānaṃ jātidoṣād vibṛṃhasi // MatsP_140.22

yadi tāvanmayā pūrvaṃ hato 'si paśuvadyathā 
idānīṃ vā kathaṃ nāma na hiṃsye kratudūṣaṇam // MatsP_140.23

sāgaraṃ tarate dorbhyāṃ pātayedyo divākaram 
so 'pi māṃ śaknuyānnaiva cakṣurbhyāṃ samavekṣitum // MatsP_140.24

ityevaṃvādinaṃ tatra nandinaṃ tannibho bale 
bibhedaikeṣuṇā daityaḥ kareṇārka ivāmbudam // MatsP_140.25

vakṣasaḥ sa śarastasya papau rudhiramuttamam 
sūryastvātmaprabhāveṇa nadyarṇavajalaṃ yathā // MatsP_140.26

sa tena suprahāreṇa prathamaṃ cātiropitaḥ 
hastena vṛkṣamutpāṭya cikṣepa gajarāḍiva // MatsP_140.27

vāyununnaḥ sa ca taruḥ śīrṇapuṣpo mahāravaḥ 
vidyunmāliśaraiśchinnaḥ papāta patageśavat // MatsP_140.28

vṛkṣamālokya taṃ chinnaṃ dānavena vareṣubhiḥ 
roṣamāhārayattīvraṃ nandīśvaraḥ suvigrahaḥ // MatsP_140.29

sodyamya karamārāve raviśakrakaraprabham 
dudrāva hantuṃ sa krūraṃ mahiṣaṃ gajarāḍiva // MatsP_140.30

tamāpatantaṃ vegena vegavānprasabhaṃ balāt 
vidyunmālī śaraśataiḥ pūrayāmāsa nandinam // MatsP_140.31

śarakaṇṭakitāṅgo vai śailādiḥ so 'bhavatpunaḥ 
arergṛhya rathaṃ tasya mahataḥ prayayau javāt // MatsP_140.32

vilambitāśvo viśiro bhramitaśca raṇe rathaḥ 
papāta muniśāpena sādityo 'rkaratho yathā // MatsP_140.33

antarānnirgataścaiva māyayā sa diteḥ sutaḥ 
ājaghāna tadā śaktyā śailādiṃ samavasthitam // MatsP_140.34

tāmeva tu viniṣkramya śaktiṃ śoṇitabhūṣitām 
vidyunmālinamuddiśya cikṣepa pramathāgraṇīr // MatsP_140.35

tayā bhinnatanutrāṇo vibhinnahṛdayastvapi 
vidyunmālyapatadbhūmau vajrāhata ivācalaḥ // MatsP_140.36

vidyunmālini nihate siddhacāraṇakiṃnarāḥ 
sādhu sādhviti coktvā te pūjayanta umāpatim // MatsP_140.37

nandinā sādite daitye vidyunmālau hate mayaḥ 
dadāha pramathānīkaṃ vanamagnirivoddhataḥ // MatsP_140.38

śūlanirdāritoraskā gadācūrṇitamastakāḥ 
iṣubhirgāḍhaviddhāśca patanti pramathārṇave // MatsP_140.39

atha vajradharo yamo 'rthadaḥ sa ca nandī sa ca ṣaṇmukho guhaḥ /
mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ // MatsP_140.40*

nāgaṃ tu nāgādhipateḥ śatākṣaṃ mayo vidāryeṣuvareṇa tūrṇam 
yamaṃ ca vittādhipatiṃ ca viddhvā rarāsa mattāmbudavattadānīm // MatsP_140.41

tataḥ śaraiḥ pramathagaṇaiśca dānavā dṛḍhāhatāścottamavegavikramāḥ 
bhṛśānuviddhāstripuraṃ praveśitā yathā śivaścakradhareṇa saṃyuge // MatsP_140.42

tatastu śaṅkhānakabherimardalāḥ sasiṃhanādā danuputrabhaṅgadāḥ 
kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ // MatsP_140.43

atha daityapurābhāve puṣyayogo babhūva ha 
babhūva cāpi saṃyuktaṃ tadyogena puratrayam // MatsP_140.44

tato bāṇaṃ tridhā devas tridaivatamayaṃ haraḥ 
mumoca tripure tūrṇaṃ trinetrastripathādhipaḥ // MatsP_140.45

tena muktena bāṇena bāṇapuṣpasamaprabham 
ākāśaṃ svarṇasaṃkāśaṃ kṛtaṃ sūryeṇa rañjitam // MatsP_140.46

muktvā tridaivatamayaṃ tripure tridaśaḥ śaram 
dhigdhiṅ māmiti cakranda kaṣṭaṃ kaṣṭamiti bruvan // MatsP_140.47

vaidhuryaṃ daivataṃ dṛṣṭvā śailādirgajavadgataḥ 
kimidaṃ tviti papraccha śūlapāṇiṃ maheśvaram // MatsP_140.48

tataḥ śaśāṅkatilakaḥ kapardī paramārtavat 
uvāca nandinaṃ bhaktaḥ sa mayo 'dya vinaṅkṣyati // MatsP_140.49

atha nandīśvarastūrṇaṃ manomārutavadbalī 
śare tripuramāyāti tripuraṃ praviveśa saḥ // MatsP_140.50

sa mayaṃ prekṣya gaṇapaḥ prāha kāñcanasaṃnibhaḥ 
vināśastripurasyāsya prāpto maya sudāruṇaḥ 
anenaiva gṛheṇa tvam apakrāma bravīmyaham // MatsP_140.51

śrutvā tannandivacanaṃ dṛḍhabhakto maheśvare 
tenaiva gṛhamukhyeṇa tripurād apasarpitaḥ // MatsP_140.52

so 'pīṣuḥ pattrapuṭavad dagdhvā tannagaratrayam 
tridhā iva hutāśaśca somo nārāyaṇastathā // MatsP_140.53

śaratejaḥparītāni purāṇi dvijapuṃgavāḥ 
duṣputradoṣāddahyante kulānyūrdhvaṃ yathā tathā // MatsP_140.54

merukailāsakalpāni mandarāgranibhāni ca 
sakapāṭagavākṣāṇi balibhiḥ śobhitāni ca // MatsP_140.55

saprāsādāni ramyāṇi kūṭāgārotkaṭāni ca 
sajalāni samākhyāni sāvalokanakāni ca // MatsP_140.56

baddhadhvajapatākāni svarṇaraupyamayāni ca 
gṛhāṇi tasmiṃstripure dānavānāmupadrave 
dahyante dahanābhāni dahanena sahasraśaḥ // MatsP_140.57

prāsādāgreṣu ramyeṣu vaneṣūpavaneṣu ca 
vātāyanagatāścānyāś cākāśasya taleṣu ca // MatsP_140.58

ramaṇairupagūḍhāśca ramantyo ramaṇaiḥ saha 
dahyante dānavendrāṇām agninā hyapi tāḥ striyaḥ // MatsP_140.59

kācitpriyaṃ parityajya aśaktā gantumanyataḥ 
puraḥ priyasya pañcatvaṃ gatāgnivadane kṣayam // MatsP_140.60

uvāca śatapattrākṣī sāsrākṣīva kṛtāñjaliḥ 
havyavāhana bhāryāhaṃ parasya paratāpana 
dharmasākṣī trilokasya na māṃ spraṣṭumihārhasi // MatsP_140.61

śāyitaṃ ca mayā deva śivayā ca śivaprabha 
pareṇa praihi muktvedaṃ gṛhaṃ ca dayitaṃ hi me // MatsP_140.62

ekā putramupādāya bālakaṃ dānavāṅganā 
hutāśanasamīpasthā ityuvāca hutāśanam // MatsP_140.63

bālo 'yaṃ duḥkhalabdhaśca mayā pāvaka putrakaḥ 
nārhasyenamupādātuṃ dayitaṃ ṣaṇmukhapriya // MatsP_140.64

kāścitpriyānparityajya pīḍitā dānavāṅganāḥ 
nipatantyarṇavajale siñjamānavibhūṣaṇāḥ // MatsP_140.65

tāta putreti māteti mātuleti ca vihvalam 
cakrandustripure nāryaḥ pāvakajvālavepitāḥ // MatsP_140.66

yathā dahati śailāgniḥ sāmbujaṃ jalajākaram 
tathā strīvaktrapadmāni cādahattripure 'nalaḥ // MatsP_140.67

tuṣārarāśiḥ kamalākarāṇāṃ yathā dahatyambujakāni śīte 
tathaiva so 'gnistripurāṅganānāṃ dadāha vaktrekṣaṇapaṅkajāni // MatsP_140.68

śarāgnipātāt samabhidrutānāṃ tatrāṅganānām atikomalānām 
babhūva kāñcīguṇanūpurāṇām ākranditānāṃ ca ravo 'timiśraḥ // MatsP_140.69

dagdhārdhacandrāṇi savedikāni viśīrṇaharmyāṇi satoraṇāni 
dagdhāni dagdhāni gṛhāṇi tatra patanti rakṣārthamivārṇavaughe // MatsP_140.70

gṛhaiḥ patadbhirjvalanāvalīḍhair āsītsamudre salilaṃ prataptam 
kuputradoṣaiḥ prahatānuviddhaṃ yathā kulaṃ yāti dhanānvitasya // MatsP_140.71

gṛhapratāpaiḥ kvathitaṃ samantāt tadārṇave toyamudīrṇavegam 
vitrāsayāmāsa timīnsanakrāṃs timiṅgilāṃstatkvathitāṃstathānyān // MatsP_140.72

sagopuro mandarapādakalpaḥ prākāravaryastripure ca so 'tha 
taireva sārdhaṃ bhavanaiḥ papāta śabdaṃ mahāntaṃ janayansamudre // MatsP_140.73

sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ 
nāmāvaśeṣaṃ tripuraṃ prajajñe hutāśanāhārabaliprayuktam // MatsP_140.74

pradahyamānena pureṇa tena jagat sapātāladivaṃ prataptam 
duḥkhaṃ mahatprāpya jalāvamagnaṃ yasminmahānsaudhavaro mayasya // MatsP_140.75

taddeveśo vacaḥ śrutvā indro vajradharastadā 
śaśāpa tadgṛhaṃ cāpi mayasyāditinandanaḥ // MatsP_140.76

asevyamapratiṣṭhaṃ ca bhayena ca samāvṛtam 
bhaviṣyati mayagṛhaṃ nityameva yathānalaḥ // MatsP_140.77

yasya yasya tu deśasya bhaviṣyati parābhavaḥ 
drakṣyanti tripuraṃ khaṇḍaṃ tatredaṃ nāśagā janāḥ 
tadetadadyāpi gṛhaṃ mayasyāmayavarjitam // MatsP_140.78

bhagavansa mayo yena gṛheṇa prapalāyitaḥ 
tasya no gatimākhyāhi mayasya camasodbhava // MatsP_140.79

dṛśyate dṛśyate yatra dhruvastatra mayāspadam 
devadviṭ tu mayaścātaḥ sa tadā khinnamānasaḥ 
tataścyuto 'nyaloke 'smiṃs trāṇārthaṃ vai cakāra saḥ // MatsP_140.80

tatrāpi devatāḥ santi āptoryāmāḥ surottamāḥ 
tatrāśaktaṃ tato gantuṃ taṃ caikaṃ puramuttamam // MatsP_140.81

śivaḥ sṛṣṭvā gṛhaṃ prādān mayāyaiva gṛhārthine 
virarāma sahasrākṣaḥ pūjayāmāsa ceśvaram 
pūjyamānaṃ ca bhūteśaṃ sarve tuṣṭuvurīśvaram // MatsP_140.82

sampūjyamānaṃ tridaśaiḥ samīkṣya gaṇairgaṇeśādhipatiṃ tu mukhyam 
harṣād vavalgur jahasuśca devā jagmurnanardustu viṣaktahastāḥ // MatsP_140.83

pitāmahaṃ vandya tato maheśaṃ pragṛhya cāpaṃ pravimṛjya bhūtān 
rathācca saṃpatya hareṣudagdhaṃ kṣiptaṃ puraṃ tanmakarālaye ca // MatsP_140.84

ya imaṃ rudravijayaṃ paṭhate vijayāvaham 
vijayaṃ tasya kṛtyeṣu dadāti vṛṣabhadhvajaḥ // MatsP_140.85

pitṝṇāṃ vāpi śrāddheṣu ya imaṃ śrāvayiṣyati 
anantaṃ tasya puṇyaṃ syāt sarvayajñaphalapradam // MatsP_140.86

idaṃ svastyayanaṃ puṇyam idaṃ puṃsavanaṃ mahat 
idaṃ śrutvā paṭhitvā ca yānti rudrasalokatām // MatsP_140.87


matsya-purāṇa 141

kathaṃ gacchatyamāvāsyāṃ māsi māsi divaṃ nṛpaḥ 
ailaḥ purūravāḥ sūta tarpayeta kathaṃ pitṝn 
etadicchāmahe śrotuṃ prabhāvaṃ tasya dhīmataḥ // MatsP_141.1

etadeva tu papraccha manuḥ sa madhusūdanam 
sūryaputrāya covāca yathā tanme nibodhata // MatsP_141.2

tasya cāhaṃ pravakṣyāmi prabhāvaṃ vistareṇa tu 
ailasya divi saṃyogaṃ somena saha dhīmatā // MatsP_141.3

somāccaivāmṛtaprāptiḥ pitṝṇāṃ tarpaṇaṃ tathā 
saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca // MatsP_141.4

yadā candraśca sūryaśca nakṣatrāṇāṃ samāgatau 
amāvāsyāṃ nivasata ekasminnatha maṇḍale // MatsP_141.5

tadā sa gacchati draṣṭuṃ divākaraniśākarau 
amāvāsyāmamāvāsyāṃ mātāmahapitāmahau // MatsP_141.6

abhivādya tu tau tatra kālāpekṣaḥ sa tiṣṭhati 
pracaskanda tataḥ somam arcayitvā pariśramāt // MatsP_141.7

ailaḥ purūravā vidvān māsi śrāddhacikīrṣayā 
tataḥ sa divi somaṃ vai hy upatasthe pitṝnapi // MatsP_141.8

dvilavaṃ kuhūmātraṃ ca tāvubhau tu nidhāya saḥ 
sinīvālīpramāṇālpakuhūmātravratodaye // MatsP_141.9

kuhūmātraṃ pitruddeśaṃ jñātvā kuhūmupāsāte 
tamupāsya tataḥ somaṃ kalāpekṣī pratīkṣate // MatsP_141.10

svadhāmṛtaṃ tu somādvai vasaṃsteṣāṃ ca tṛptaye 
daśabhiḥ pañcabhiścaiva svadhāmṛtaparisravaiḥ 
kṛṣṇapakṣabhujāṃ prītir druhyate paramāṃśubhiḥ // MatsP_141.11

sadyo 'bhikṣaratā tena saumyena madhunā ca saḥ 
nivāpeṣvatha datteṣu pitryeṇa vidhinā tu vai // MatsP_141.12

svadhāmṛtena saumyena tarpayāmāsa vai pitṝn 
saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca // MatsP_141.13

ṛturagniḥ smṛto viprair ṛtuṃ saṃvatsaraṃ viduḥ 
jajñire ṛtavastasmād ṛtubhyo hyārtavā abhavan // MatsP_141.14

pitara ṛtavo 'rdhamāsā vijñeyā ṛtusūnavaḥ 
pitāmahāstu ṛtavo hy amāvāsyābdasūnavaḥ 
prapitāmahāḥ smṛtā devāḥ pañcābdā brahmaṇaḥ sutāḥ // MatsP_141.15

saumyā barhiṣadaḥ kāvyā agniṣvāttā iti tridhā 
gṛhasthā ye tu yajvāno haviryajñārtavāśca ye 
smṛtā barhiṣadaste vai purāṇe niścayaṃ gatāḥ // MatsP_141.16

gṛhamedhinaśca yajvāno hy agniṣvāttārtavāḥ smṛtāḥ 
aṣṭakāpatayaḥ kāvyāḥ pañcābdāṃstu nibodhata // MatsP_141.17

teṣu saṃvatsaro hyagniḥ sūryastu parivatsaraḥ 
somas tviḍvatsaraś caiva vāyuścaivānuvatsaraḥ // MatsP_141.18

rudrastu vatsarasteṣāṃ pañcābdā ye yugātmakāḥ 
kālenādhiṣṭhitasteṣu candramāḥ sravate sudhām // MatsP_141.19

ete smṛtā devakṛtyāḥ somapāścoṣmapāśca ye 
tāṃstena tarpayāmāsa yāvadāsītpurūravāḥ // MatsP_141.20

yasmātprasūyate somo māsi māsi viśeṣataḥ 
tataḥ svadhābhṛtaṃ tadvai pitṝṇāṃ somapāyinām 
etattadamṛtaṃ somam avāpa madhu caiva hi // MatsP_141.21

tataḥ pītasudhaṃ somaṃ sūryo 'sāvekaraśminā 
āpyāyate suṣumnena somaṃ tu somapāyinam // MatsP_141.22

niḥśeṣā vai kalāḥ pūrvā yugapad vyāpayan purā 
suṣumnāpyāyamānasya bhāgaṃ bhāgamahaḥkramāt // MatsP_141.23

kalāḥ kṣīyanti kṛṣṇāstāḥ śuklā hyāpyāyayanti ca 
evaṃ sā sūryavīryeṇa candrasyāpyāyitā tanuḥ // MatsP_141.24

paurṇamāsyāṃ sa dṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ 
evamāpyāyitaḥ somaḥ śuklapakṣe 'pyahaḥkramāt 
devaiḥ pītasudhaṃ somaṃ purā paścātpibedraviḥ // MatsP_141.25

pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ 
āpyāyayatsuṣumnena bhāgaṃ bhāgamahaḥkramāt // MatsP_141.26

suṣumnāpyāyamānasya śuklā vardhanti vai kalāḥ 
tasmāddhrasanti vai kṛṣṇāḥ śuklā hyāpyāyayanti ca // MatsP_141.27

evamāpyāyate somaḥ kṣayite ca punaḥ punaḥ 
samṛddhirevaṃ somasya pakṣayoḥ śuklakṛṣṇayoḥ // MatsP_141.28

ityeṣa pitṛmānsomaḥ smṛtastadvasudhātmakaḥ 
kāntaḥ pañcadaśaiḥ sārdhaṃ sudhābhṛtaparisravaiḥ // MatsP_141.29

ataḥ paraṃ pravakṣyāmi parvaṇāṃ saṃdhayaśca yāḥ 
yathā grathnanti parvāṇi āvṛttādikṣuveṇuvat // MatsP_141.30

tathābdamāsāḥ pakṣāśca śuklāḥ kṛṣṇāstu vai smṛtāḥ 
paurṇamāsyāstu yo bhedo granthayaḥ saṃdhayastathā // MatsP_141.31

ardhamāsasya parvāṇi dvitīyāprabhṛtīni ca 
agnyādhānakriyā yasmān nīyante parvasaṃdhiṣu // MatsP_141.32

tasmāttu parvaṇo hyādau pratipadyādisaṃdhiṣu 
sāyāhne anumatyāśca dvau lavau kāla ucyate 
lavau dvāveva rākāyāḥ kālo jñeyo 'parāhṇikaḥ // MatsP_141.33

prakṛtiḥ kṛṣṇapakṣasya kāle 'tīte 'parāhṇike 
sāyāhne pratipadyeṣa sa kālaḥ paurṇamāsikaḥ // MatsP_141.34

vyatīpāte sthite sūrye lekhādūrdhvaṃ yugāntaram 
yugāntarodite caiva candre lekhopari sthite // MatsP_141.35

pūrṇamāsavyatīpātau yadā paśyetparasparam 
tau tu vai pratipadyāvat tasminkāle vyavasthitau // MatsP_141.36

tatkālaṃ sūryamuddiśya dṛṣṭvā saṃkhyātumarhasi 
sa caiva satkriyākālaḥ ṣaṣṭhaḥ kālo 'bhidhīyate // MatsP_141.37

pūrṇenduḥ pūrṇapakṣe tu rātrisaṃdhiṣu pūrṇimā 
tasmādāpyāyate naktaṃ paurṇamāsyāṃ niśākaraḥ // MatsP_141.38

yadānyonyavatīṃ pāte pūrṇimāṃ prekṣate divā 
candrādityo 'parāhṇe tu pūrṇatvātpūrṇimā smṛtā // MatsP_141.39

yasmāttāmanumanyante pitaro daivataiḥ saha 
tasmādanumatirnāma pūrṇatvātpūrṇimā smṛtā // MatsP_141.40

atyarthaṃ rājate yasmāt paurṇamāsyāṃ niśākaraḥ 
rañjanāccaiva candrasya rāketi kavayo viduḥ // MatsP_141.41

amā vasetāmṛkṣe tu yadā candradivākarau 
ekā pañcadaśī rātrir amāvāsyā tataḥ smṛtā // MatsP_141.42

uddiśya tāmamāvāsyāṃ yadā darśaṃ samāgatau 
anyonyaṃ candrasūryau tu darśanāddarśa ucyate // MatsP_141.43

dvau dvau lavāvamāvāsyāṃ sa kālaḥ parvasaṃdhiṣu 
dvyakṣaraḥ kuhūmātraśca parvakālastu sa smṛtaḥ // MatsP_141.44

dṛṣṭacandrā tvamāvāsyā madhyāhnaprabhṛtīha vai 
divā tadūrdhvaṃ rātryāṃ tu sūrye prāpte tu candramāḥ 
sūryeṇa sahasodgacchet tataḥ prātastanāttu vai // MatsP_141.45

samāgamya lavau dvau tu madhyāhnānnipatanraviḥ 
pratipacchuklapakṣasya candramāḥ sūryamaṇḍalāt // MatsP_141.46

nirmucyamānayormadhye tayormaṇḍalayostu vai 
sa tadānvāhuteḥ kālo darśasya ca vaṣaṭkriyāḥ 
etadṛtumukhaṃ jñeyam amāvāsyāṃ tu pārvaṇam // MatsP_141.47

divā parva tvamāvāsyāṃ kṣīṇendau dhavale tu vai 
tasmāddivā tvamāvāsyāṃ gṛhyate yo divākaraḥ // MatsP_141.48

kuheti kokilenoktaṃ yasmātkālātsamāpyate 
tatkālasaṃjñitā hyeṣā amāvāsyā kuhūḥ smṛtā // MatsP_141.49

sinīvālīpramāṇaṃ tu kṣīṇaśeṣo niśākaraḥ 
amāvāsyā viśatyarkaṃ sinīvālī tadā smṛtā // MatsP_141.50

anumatiśca rākā ca sinīvālī kuhūstathā 
etāsāṃ dvilavaḥ kālaḥ kuhūmātrā kuhūḥ smṛtā // MatsP_141.51

ityeṣa parvasaṃdhīnāṃ kālo vai dvilavaḥ smṛtaḥ 
parvaṇāṃ tulyakālastu tulyāhutivaṣaṭkriyāḥ // MatsP_141.52

candrabhūryavyatīpāte same vai pūrṇime ubhe 
pratipatpratipannastu parvakālo dvimātrakaḥ // MatsP_141.53

kālaḥ kuhūsinīvālyoḥ samuddho dvilavaḥ smṛtaḥ 
arkanirmaṇḍale some parvakālaḥ kalāḥ smṛtāḥ // MatsP_141.54

yasmād āpūryate somaḥ pañcadaśyāṃ tu pūrṇimā 
daśabhiḥ pañcabhiścaiva kalābhirdivasakramāt // MatsP_141.55

tasmātpañcadaśe some kalā vai nāsti ṣoḍaśī 
tasmātsomasya viproktaḥ pañcadaśyāṃ mayā kṣayaḥ // MatsP_141.56

ityete pitaro devāḥ somapāḥ somavardhanāḥ 
ārtavā ṛtavo 'thābdā devāstānbhāvayanti hi // MatsP_141.57

ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye 
teṣāṃ gatiṃ ca sattatvaṃ prāptiṃ śrāddhasya caiva hi // MatsP_141.58

na mṛtānāṃ gatiḥ śakyā jñātuṃ vā punarāgatiḥ 
tapasā hi prasiddhena kiṃ punarmāṃsacakṣuṣā // MatsP_141.59

atra devānpitṝṃścaite pitaro laukikāḥ smṛtāḥ 
teṣāṃ te dharmasāmarthyāt smṛtāḥ sāyujyagā dvijaiḥ // MatsP_141.60

yadi vāśramadharmeṇa prajñāneṣu vyavasthitān 
anye cātra prasīdanti śraddhāyukteṣu karmasu // MatsP_141.61

brahmacaryeṇa tapasā yajñena prajayā bhuvi 
śrāddhena vidyayā caiva cānnadānena saptadhā // MatsP_141.62

karmasveteṣu ye saktā vartanty ā dehapātanāt 
devaiste pitṛbhiḥ sārdham ūṣmapaiḥ somapaistathā 
svargatā divi modante pitṛmanta upāsate // MatsP_141.63

prajāvatāṃ prasiddhaiṣā uktā śrāddhakṛtāṃ ca vai 
teṣāṃ nivāpe dattaṃ hi tatkulīnaistu bāndhavaiḥ // MatsP_141.64

māsaśrāddhaṃ hi bhuñjānās te'tyete somalaukikāḥ 
ete manuṣyāḥ pitaro māsaśrāddhabhujastu vai // MatsP_141.65

tebhyo 'pare tu ye tvanye saṃkīrṇāḥ karmayoniṣu 
bhraṣṭāścāśramadharmeṣu svadhāsvāhāvivarjitāḥ // MatsP_141.66

bhinne dehe durāpannāḥ pretabhūtā yamakṣaye 
svakarmāṇyanuśocanto yātanāsthānamāgatāḥ // MatsP_141.67

dīrghāścaivātiśuṣkāśca śmaśrulāśca vivāsasaḥ 
kṣutpipāsābhibhūtāste vidravanti tvitastataḥ // MatsP_141.68

saritsarastaḍāgāni puṣkariṇyaśca sarvaśaḥ 
parānnānyabhikāṅkṣantaḥ kālyamānā itastataḥ // MatsP_141.69

sthāneṣu pātyamānā ye yātanāstheṣu teṣu vai 
śālmalyāṃ vaitaraṇyāṃ ca kumbhīpākeddhavāluke // MatsP_141.70

asipattravane caiva pātyamānāḥ svakarmabhiḥ 
tatrasthānāṃ tu teṣāṃ vai duḥkhitānām aśāyinām // MatsP_141.71

teṣāṃ lokāntarasthānāṃ bāndhavairnāmagotrataḥ 
bhūmāvasavyaṃ darbheṣu dattāḥ piṇḍāstrayastu vai 
prāptāṃstu tarpayantyeva pretasthāneṣvadhiṣṭhitān // MatsP_141.72

aprāptā yātanāsthānaṃ prabhraṣṭā ye ca pañcadhā 
paścādye sthāvarānte vai bhūtānīke svakarmabhiḥ // MatsP_141.73

nānārūpāsu jātīnāṃ tiryagyoniṣu mūrtiṣu 
yadāhārā bhavantyete tāsu tāsviha yoniṣu // MatsP_141.74

tasmiṃs tasmiṃs tadāhāre śrāddhaṃ dattaṃ tu prīṇayet 
kāle nyāyāgataṃ pātre vidhinā pratipāditam 
prāpnuvantyannamādattaṃ yatra yatrāvatiṣṭhate // MatsP_141.75

yathā goṣu pranaṣṭāsu vatso vindati mātaram 
tathā śrāddheṣu dṛṣṭānto mantraḥ prāpayate tu tam // MatsP_141.76

evaṃ hyavikalaṃ śrāddhaṃ śraddhādattaṃ manurbravīt 
sanatkumāraḥ provāca paśyandivyena cakṣuṣā // MatsP_141.77

gatāgatajñaḥ pretānāṃ prāptiṃ śrāddhasya caiva hi 
kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī // MatsP_141.78

ityete pitaro devā devāśca pitaraśca vai 
anyonyapitaro hyete devāśca pitaro divi // MatsP_141.79

ete tu pitaro devā manuṣyāḥ pitaraśca ye 
pitā pitāmahaścaiva tathaiva prapitāmahaḥ // MatsP_141.80

ityeṣa viṣayaḥ proktaḥ pitṝṇāṃ somapāyinām 
etatpitṛmahattvaṃ hi purāṇe niścayaṃ gatam // MatsP_141.81

ityeṣa somasūryābhyām ailasya ca samāgamaḥ 
avāptiṃ śraddhayā caiva pitṝṇāṃ caiva tarpaṇam // MatsP_141.82

parvaṇāṃ caiva yaḥ kālo yātanāsthānameva ca 
samāsātkīrtitastubhyaṃ sarga eṣa sanātanaḥ // MatsP_141.83

vairūpyaṃ yena tatsarvaṃ kathitaṃ tvekadeśikam 
aśakyaṃ parisaṃkhyātuṃ śraddheyaṃ bhūtimicchatā // MatsP_141.84

svāyambhuvasya devasya eṣa sargo mayeritaḥ 
vistareṇānupūrvyācca bhūyaḥ kiṃ kathayāmi vaḥ // MatsP_141.85


matsya-purāṇa 142

caturyugāṇi yāni syuḥ pūrve svāyambhuve 'ntare 
eṣāṃ nisargasaṃkhyāṃ ca śrotumicchāma vistarāt // MatsP_142.1

pṛthivīdyuprasaṅgena mayā tu prāgudāhṛtam 
etaccaturyugaṃ tvevaṃ tadvakṣyāmi nibodhata 
tatpramāṇaṃ prasaṃkhyāya vistarāccaiva kṛtsnaśaḥ // MatsP_142.2

laukikena pramāṇena niṣpādyābdaṃ tu mānuṣam 
tenāpīha prasaṃkhyāya vakṣyāmi tu caturyugam 
nimeṣatulyakālāni mātrālabdhekṣarāṇi ca // MatsP_142.3

kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu 
triṃśatkalāścaiva bhavenmuhūrtas taistriṃśatā rātryahanī samete // MatsP_142.4

ahorātre vibhajate sūryo mānuṣalaukike 
rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ // MatsP_142.5

pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ 
kṛṣṇapakṣas tvahasteṣāṃ śuklaḥ svapnāya śarvarī // MatsP_142.6

triṃśadye mānuṣā māsāḥ pitryo māsaḥ sa ucyate 
śatāni trīṇi māsānāṃ ṣaṣṭyā cābhyadhikāni tu 
pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate // MatsP_142.7

mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet 
pitṝṇāṃ tāni varṣāṇi saṃkhyātāni tu trīṇi vai 
daśa ca dvyadhikā māsāḥ pitṛsaṃkhyeha kīrtitā // MatsP_142.8

laukikena pramāṇena abdo yo mānuṣaḥ smṛtaḥ 
etaddivyamahorātram ityeṣā vaidikī śrutiḥ // MatsP_142.9

divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ 
ahastu yadudakcaiva rātriryā dakṣiṇāyanam 
ete rātryahanī divye prasaṃkhyāte tayoḥ punaḥ // MatsP_142.10

triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ 
mānuṣāṇāṃ śataṃ yacca divyā māsāstrayastu vai 
tathaiva saha saṃkhyāto divya eṣa vidhiḥ smṛtaḥ // MatsP_142.11

trīṇi varṣaśatānyevaṃ ṣaṣṭirvarṣāstathaiva ca 
divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrtitaḥ // MatsP_142.12

trīṇi varṣasahasrāṇi mānuṣeṇa pramāṇataḥ 
triṃśadanyāni varṣāṇi smṛtaḥ saptarṣivatsaraḥ // MatsP_142.13

nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi ca 
varṣāṇi navatiścaiva dhruvasaṃvatsaraḥ smṛtaḥ // MatsP_142.14

ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi ca 
ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyayā 
divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ // MatsP_142.15

ityetadṛṣibhirgītaṃ divyayā saṃkhyayā dvijāḥ 
divyenaiva pramāṇena yugasaṃkhyā prakalpitā // MatsP_142.16

catvāri bhārate varṣe yugāni ṛṣayo 'bruvan 
kṛtaṃ tretā dvāparaṃ ca kaliścaivaṃ caturyugam // MatsP_142.17

pūrvaṃ kṛtayugaṃ nāma tatastretābhidhīyate 
dvāparaṃ ca kaliścaiva yugāni parikalpayet // MatsP_142.18

catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam 
tasya tāv acchatī saṃdhyā saṃdhyāṃśaśca tathāvidhaḥ // MatsP_142.19

itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu 
ekapāde nivartante sahasrāṇi śatāni ca // MatsP_142.20

tretā trīṇi sahasrāṇi yugasaṃkhyāvido viduḥ 
tasyāpi triśatī saṃdhyā saṃdhyāṃśaḥ saṃdhyayā samaḥ // MatsP_142.21

dve sahasre dvāparaṃ tu saṃdhyāṃśau tu catuḥśatam 
sahasramekaṃ varṣāṇāṃ kalireva prakīrtitaḥ 
dve śate ca tathānye ca saṃdhyāsaṃdhyāṃśayoḥ smṛte // MatsP_142.22

eṣā dvādaśasāhasrī yugasaṃkhyā tu saṃjñitā 
kṛtaṃ tretā dvāparaṃ ca kaliśceti catuṣṭayam // MatsP_142.23

tatra saṃvatsarāḥ sṛṣṭā mānuṣāstānnibodhata 
niyutāni daśa dve ca pañca caivātra saṃkhyayā 
aṣṭāviṃśatsahasrāṇi kṛtaṃ yugamathocyate // MatsP_142.24

prayutaṃ tu tathā pūrṇaṃ dve cānye niyute punaḥ 
ṣaṇṇavatisahasrāṇi saṃkhyātāni ca saṃkhyayā 
tretāyugasya saṃkhyaiṣā mānuṣeṇa tu saṃjñitā // MatsP_142.25

aṣṭau śatasahasrāṇi varṣāṇāṃ mānuṣāṇi tu 
catuḥṣaṣṭisahasrāṇi varṣāṇāṃ dvāparaṃ yugam // MatsP_142.26

catvāri niyutāni syur varṣāṇi tu kaliryugam 
dvātriṃśacca tathānyāni sahasrāṇi tu saṃkhyayā 
etatkaliyugaṃ proktaṃ mānuṣeṇa pramāṇataḥ // MatsP_142.27

eṣā caturyugāvasthā mānuṣeṇa prakīrtitā 
caturyugasya saṃkhyātā saṃdhyā saṃdhyāṃśakaiḥ saha // MatsP_142.28

eṣā caturyugākhyā tu sādhikā tvekasaptatiḥ 
kṛtatretādiyuktā sā manorantaramucyate // MatsP_142.29

manvantarasya saṃkhyā tu mānuṣeṇa nibodhata 
ekatriṃśattathā koṭyaḥ saṃkhyātāḥ saṃkhyayā dvijaiḥ // MatsP_142.30

tathā śatasahasrāṇi daśa cānyāni bhāgaśaḥ 
sahasrāṇi tu dvātriṃśac chatānyaṣṭādhikāni ca // MatsP_142.31

aśītiścaiva varṣāṇi māsāścaivādhikāstu ṣaṭ 
manvantarasya saṃkhyaiṣā mānuṣeṇa prakīrtitā // MatsP_142.32

divyena ca pramāṇena pravakṣyāmyantaraṃ manoḥ 
sahasrāṇāṃ śatānyāhuḥ sa ca vai parisaṃkhyayā // MatsP_142.33

catvāriṃśatsahasrāṇi manorantaramucyate 
manvantarasya kālastu yugaiḥ saha prakīrtitaḥ // MatsP_142.34

eṣā caturyugākhyā tu sādhikā hyekasaptatiḥ 
krameṇa parivṛttā sā manorantaramucyate // MatsP_142.35

etaccaturdaśaguṇaṃ kalpamāhustu tadvidaḥ 
tatastu pralayaḥ kṛtsnaḥ sa tu saṃpralayo mahān // MatsP_142.36

kalpapramāṇo dviguṇo yathā bhavati saṃkhyayā 
caturyugākhyā vyākhyātā kṛtaṃ tretāyugaṃ ca vai // MatsP_142.37

tretāsṛṣṭaṃ pravakṣyāmi dvāparaṃ kalimeva ca 
yugapatsamavetau dvau dvidhā vaktuṃ na śakyate // MatsP_142.38

kramāgataṃ mayāpyetat tubhyaṃ noktaṃ yugadvayam 
ṛṣivaṃśaprasaṅgena vyākulatvāttathā kramāt // MatsP_142.39

noktaṃ tretāyuge śeṣaṃ tadvakṣyāmi nibodhata 
atha tretāyugasyādau manuḥ saptarṣayaśca ye 
śrautasmārtaṃ bruvandharmaṃ brahmaṇā tu pracoditāḥ // MatsP_142.40

dārāgnihotrasambandham ṛgyajuḥsāmasaṃhitāḥ 
ityādibahulaṃ śrautaṃ dharmaṃ saptarṣayo 'bruvan // MatsP_142.41

paramparāgataṃ dharmaṃ smārtaṃ tvācāralakṣaṇam 
varṇāśramācārayutaṃ manuḥ svāyambhuvo 'bravīt // MatsP_142.42

satyena brahmacaryeṇa śrutena tapasā tathā 
teṣāṃ sutaptatapasām ārṣeṇānukrameṇa ha // MatsP_142.43

saptarṣīṇāṃ manoścaiva ādau tretāyuge tataḥ 
abuddhipūrvakaṃ tena sakṛtpūrvakameva ca // MatsP_142.44

abhivṛttāstu te mantrā darśanaistārakādibhiḥ 
ādikalpe tu devānāṃ prādurbhūtāstu te svayam // MatsP_142.45

pramāṇeṣvatha siddhānām anyeṣāṃ ca pravartate 
mantrayogo vyatīteṣu kalpeṣvatha sahasraśaḥ 
te mantrā vai punasteṣāṃ pratimāyāmupasthitāḥ // MatsP_142.46

ṛco yajūṃṣi sāmāni mantrāścātharvaṇāstu ye 
saptarṣibhiśca ye proktāḥ smārtaṃ tu manurabravīt // MatsP_142.47

tretādau saṃhatā vedāḥ kevalaṃ dharmasetavaḥ 
saṃrodhādāyuṣaścaiva vyasyante dvāpare ca te 
ṛṣayastapasā vedān ahorātramadhīyate // MatsP_142.48

anādinidhanā divyāḥ pūrvaṃ proktāḥ svayambhuvā 
svadharmasaṃvṛtāḥ sāṅgā yathādharmaṃ yuge yuge 
vikriyante svadharmaṃ tu vedavādādyathāyugam // MatsP_142.49

ārambhayajñaḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ 
paricārayajñāḥ śūdrāśca japayajñāśca brāhmaṇāḥ // MatsP_142.50

tataḥ samuditā varṇās tretāyāṃ dharmaśālinaḥ 
kriyāvantaḥ prajāvantaḥ samṛddhāḥ sukhinaśca vai // MatsP_142.51

brāhmaṇaiśca vidhīyante kṣatriyāḥ kṣatriyairviśaḥ 
vaiśyāñchūdrā anuvartante parasparamanugrahāt // MatsP_142.52

śubhāḥ prakṛtayasteṣāṃ dharmā varṇāśramāśrayāḥ 
saṃkalpitena manasā vācā vā hastakarmaṇā 
tretāyuge hyavikale karmārambhaḥ prasidhyati // MatsP_142.53

āyūrūpaṃ balaṃ medhā ārogyaṃ dharmaśīlatā 
sarvasādhāraṇaṃ hyetad āsīttretāyuge tu vai // MatsP_142.54

varṇāśramavyavasthānam eṣāṃ brahmā tathākarot 
saṃhitāśca tathā mantrā ārogyaṃ dharmaśīlatā // MatsP_142.55

saṃhitāśca tathā mantrā ṛṣibhir brahmaṇaḥ sutaiḥ 
yajñaḥ pravartitaścaiva tadā hyeva tu daivataiḥ // MatsP_142.56

yāmaiḥ śuklairjayaiścaiva sarvasādhanasaṃbhṛtaiḥ 
viśvasṛḍbhis tathā sārdhaṃ devendreṇa mahaujasā 
svāyambhuve 'ntare devais te yajñāḥ prākpravartitāḥ // MatsP_142.57

satyaṃ japastapo dānaṃ pūrvadharmo ya ucyate 
yadā dharmasya hrasate śākhādharmasya vardhate // MatsP_142.58

jāyante ca tadā śūrā āyuṣmanto mahābalāḥ 
nyastadaṇḍā mahāyogā yajvāno brahmavādinaḥ // MatsP_142.59

padmapattrāyatākṣāśca pṛthuvaktrāḥ susaṃhatāḥ 
siṃhoraskā mahāsattvā mattamātaṃgagāminaḥ // MatsP_142.60

mahādhanurdharāścaiva tretāyāṃ cakravartinaḥ 
sarvalakṣaṇapūrṇāste nyagrodhaparimaṇḍalāḥ // MatsP_142.61

nyagrodhau tu smṛtau bāhū vyāmo nyagrodha ucyate 
vyāmena sūcchrayo yasya ata ūrdhvaṃ tu dehinaḥ 
samucchrayaḥ parīṇāho nyagrodhaparimaṇḍalaḥ // MatsP_142.62

cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā 
proktāni sapta ratnāni pūrvaṃ svāyambhuve 'ntare // MatsP_142.63

viṣṇoraṃśena jāyante pṛthivyāṃ cakravartinaḥ 
manvantareṣu sarveṣu hy atītānāgateṣu vai // MatsP_142.64

bhūtabhavyāni yānīha vartamānāni yāni ca 
tretāyugāni teṣvatra jāyante cakravartinaḥ // MatsP_142.65

bhadrāṇīmāni teṣāṃ ca vibhāvyante mahīkṣitām 
atyadbhutāni catvāri balaṃ dharmaṃ sukhaṃ dhanam // MatsP_142.66

anyonyasyāvirodhena prāpyante nṛpateḥ samam 
artho dharmaśca kāmaśca yaśo vijaya eva ca // MatsP_142.67

aiśvaryeṇāṇimādyena prabhuśaktibalānvitāḥ 
śrutena tapasā caiva ṛṣīṃste 'bhibhavanti hi // MatsP_142.68

balenābhibhavantyete tena dānavamānavān 
lakṣaṇaiścaiva jāyante śarīrasthairamānuṣaiḥ // MatsP_142.69

keśāḥ sthitā lalāṭena jihvā ca parimārjanī 
śyāmaprabhāścaturdaṃṣṭrāḥ suvaṃśāścordhvaretasaḥ // MatsP_142.70

ājānubāhavaścaiva tālahastau vṛṣākṛtī 
pariṇāhapramāṇābhyāṃ siṃhaskandhāśca medhinaḥ // MatsP_142.71

pādayoścakramatsyau tu śaṅkhapadme ca hastayoḥ 
pañcāśītisahasrāṇi jīvanti hyajarāmayāḥ // MatsP_142.72

asaṅgā gatayasteṣāṃ catasraścakravartinām 
antarikṣe samudreṣu pātāle parvateṣu ca // MatsP_142.73

ijyā dānaṃ tapaḥ satyaṃ tretādharmāstu vai smṛtāḥ 
tadā pravartate dharmo varṇāśramavibhāgaśaḥ 
maryādāsthāpanārthaṃ ca daṇḍanītiḥ pravartate // MatsP_142.74

hṛṣṭapuṣṭā janāḥ sarve arogāḥ pūrṇamānasāḥ 
eko vedaścatuṣpādas tretāyāṃ tu vidhiḥ smṛtaḥ 
trīṇi varṣasahasrāṇi jīvante tatra tāḥ prajāḥ // MatsP_142.75

putrapautrasamākīrṇā mriyante ca krameṇa tāḥ 
eṣa tretāyuge bhāvas tretāsaṃkhyāṃ nibodhata // MatsP_142.76

tretāyugasvabhāvena saṃdhyāpādena vartate 
saṃdhyāpādaḥ svabhāvācca yo 'ṃśaḥ pādena tiṣṭhati // MatsP_142.77


matsya-purāṇa 143

kathaṃ tretāyugamukhe yajñasyāsītpravartanam 
pūrve svāyambhuve sarge yathāvatprabravīhi naḥ // MatsP_143.1

antarhitāyāṃ saṃdhyāyāṃ sārdhaṃ kṛtayugena hi 
kālākhyāyāṃ pravṛttāyāṃ prāpte tretāyuge tadā // MatsP_143.2

oṣadhīṣu ca jātāsu pravṛtte vṛṣṭisarjane 
pratiṣṭhitāyāṃ vārttāyāṃ grāmeṣu ca pureṣu ca // MatsP_143.3

varṇāśramapratiṣṭhānaṃ kṛtvā mantraiśca taiḥ punaḥ 
saṃhitāstu susaṃhṛtya kathaṃ yajñaḥ pravartitaḥ 
etacchrutvābravītsūtaḥ śrūyatāṃ tatpracoditam // MatsP_143.4

mantrānvai yojayitvā tu ihāmutra ca karmasu 
tathā viśvabhugindrastu yajñaṃ prāvartayatprabhuḥ // MatsP_143.5

daivataiḥ saha saṃhṛtya sarvasādhanasaṃvṛtaḥ 
tasyāśvamedhe vitate samājagmurmaharṣayaḥ // MatsP_143.6

yajñakarmaṇyavartanta karmaṇyagre tathartvijaḥ 
hūyamāne devahotre agnau bahuvidhaṃ haviḥ // MatsP_143.7

sampratīteṣu deveṣu sāmageṣu ca susvaram 
parikrānteṣu laghuṣu adhvaryupuruṣeṣu ca // MatsP_143.8

ālabdheṣu ca madhye tu tathā paśugaṇeṣu vai 
āhūteṣu ca deveṣu yajñabhukṣu tatastadā // MatsP_143.9

ya indriyātmakā devā yajñabhāgabhujastu te 
tānyajanti tadā devāḥ kalyādiṣu bhavanti ye // MatsP_143.10

adhvaryupraiṣakāle tu vyutthitā ṛṣayastathā 
maharṣayaśca tāndṛṣṭvā dīnānpaśugaṇāṃstadā 
viśvabhujaṃ te tvapṛcchan kathaṃ yajñavidhistava // MatsP_143.11

adharmo balavāneṣa hiṃsā dharmepsayā tava 
navaḥ paśuvidhistviṣṭas tava yajñe surottama // MatsP_143.12

adharmo dharmaghātāya prārabdhaḥ paśubhistvayā 
nāyaṃ dharmo hyadharmo 'yaṃ na hiṃsā dharma ucyate 
āgamena bhavāndharmaṃ prakarotu yadīcchati // MatsP_143.13

vidhidṛṣṭena yajñena dharmeṇāvyasanena tu 
yajñabījaiḥ suraśreṣṭha trivargaparimoṣitaiḥ // MatsP_143.14

eṣa yajño mahānindraḥ svayambhuvihitaḥ purā 
evaṃ viśvabhugindrastu ṛṣibhistattvadarśibhiḥ 
ukto na pratijagrāha mānamohasamanvitaḥ // MatsP_143.15

teṣāṃ vivādaḥ sumahāñ jajñe indramaharṣīṇām 
jaṅgamaiḥ sthāvaraiḥ kena yaṣṭavyamiti cocyate // MatsP_143.16

te tu khinnā vivādena śaktyā yuktā maharṣayaḥ 
saṃdhāya samamindreṇa papracchuḥ khacaraṃ vasum // MatsP_143.17

mahāprājña tvayā dṛṣṭaḥ kathaṃ yajñavidhirnṛpa 
auttānapāde prabrūhi saṃśayaṃ nastuda prabho // MatsP_143.18

śrutvā vākyaṃ vasusteṣām avicārya balābalam 
vedaśāstramanusmṛtya yajñatattvamuvāca ha // MatsP_143.19

yathopanītairyaṣṭavyam iti hovāca pārthivaḥ 
yaṣṭavyaṃ paśubhirmedhyair atha mūlaphalairapi // MatsP_143.20

hiṃsā svabhāvo yajñasya iti me darśanāgamaḥ 
tathaite bhāvitā mantrā hiṃsāliṅgā maharṣibhiḥ // MatsP_143.21

dīrgheṇa tapasā yuktais tārakādinidarśibhiḥ 
tatpramāṇaṃ mayā coktaṃ tasmācchamitum arhatha // MatsP_143.22

yadi pramāṇaṃ svānyeva mantravākyāṇi vo dvijāḥ 
tathā pravartatāṃ yajño hy anyathā mānṛtaṃ vacaḥ // MatsP_143.23

evaṃ kṛtottarāste tu yujyātmānaṃ tato dhiyā 
avaśyambhāvinaṃ dṛṣṭvā tamadho hyaśapaṃstadā // MatsP_143.24

ityuktamātro nṛpatiḥ praviveśa rasātalam 
ūrdhvacārī nṛpo bhūtvā rasātalacaro 'bhavat // MatsP_143.25

vasudhātalacārī tu tena vākyena so 'bhavat 
dharmāṇāṃ saṃśayachettā rājā vasuradhogataḥ // MatsP_143.26

tasmānna vācyo hyekena bahujñenāpi saṃśayaḥ 
bahudhārasya dharmasya sūkṣmā duranugā gatiḥ // MatsP_143.27

tasmānna niścayādvaktuṃ dharmaḥ śakyo hi kenacit 
devānṛṣīnupādāya svāyambhuvamṛte manum // MatsP_143.28

tasmānna hiṃsā yajñe syād yaduktamṛṣibhiḥ purā 
ṛṣikoṭisahasrāṇi svaistapobhirdivaṃ gatāḥ // MatsP_143.29

tasmānna hiṃsāyajñaṃ ca praśaṃsanti maharṣayaḥ 
uñchaṃ mūlaṃ phalaṃ śākam udapātraṃ tapodhanāḥ // MatsP_143.30

etaddattvā vibhavataḥ svargaloke pratiṣṭhitāḥ 
adrohaścāpyalobhaśca damo bhūtadayā śamaḥ // MatsP_143.31

brahmacaryaṃ tapaḥ śaucam anukrośaṃ kṣamā dhṛtiḥ 
sanātanasya dharmasya mūlameva durāsadam // MatsP_143.32

dravyamantrātmako yajñas tapaśca samatātmakam 
yajñaiśca devānāpnoti vairājaṃ tapasā punaḥ // MatsP_143.33

brahmaṇaḥ karmasaṃnyāsād vairāgyātprakṛterlayam 
jñānātprāpnoti kaivalyaṃ pañcaitā gatayaḥ smṛtāḥ // MatsP_143.34

evaṃ vivādaḥ sumahān yajñasyāsītpravartane 
ṛṣīṇāṃ devatānāṃ ca pūrve svāyambhuve 'ntare // MatsP_143.35

tataste ṛṣayo dṛṣṭvā hṛtaṃ dharmaṃ balena tu 
vasorvākyamanādṛtya jagmuste vai yathāgatam // MatsP_143.36

gateṣu ṛṣisaṃgheṣu devā yajñamavāpnuyuḥ 
śrūyante hi tapaḥsiddhā brahmakṣatrādayo nṛpāḥ // MatsP_143.37

priyavratottānapādau dhruvo medhātithirvasuḥ 
sudhāmā virajāścaiva śaṅkhapādrājasastathā // MatsP_143.38

prācīnabarhiḥ parjanyo havirdhānādayo nṛpāḥ 
ete cānye ca bahavas te tapobhirdivaṃ gatāḥ // MatsP_143.39

rājarṣayo mahātmāno yeṣāṃ kīrtiḥ pratiṣṭhitā 
tasmādviśiṣyate yajñāt tapaḥ sarvaistu kāraṇaiḥ // MatsP_143.40

brahmaṇā tapasā sṛṣṭaṃ jagadviśvamidaṃ purā 
tasmānnāpnoti tadyajñāt tapomūlamidaṃ smṛtam // MatsP_143.41

yajñapravartanaṃ hyevam āsītsvāyambhuve 'ntare 
tadāprabhṛti yajño 'yaṃ yugaiḥ sārdhaṃ pravartitaḥ // MatsP_143.42


matsya-purāṇa 144

ata ūrdhvaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ 
tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate // MatsP_144.1

dvāparādau prajānāṃ tu siddhistretāyuge tu yā 
parivṛtte yuge tasmiṃs tataḥ sā vai praṇaśyati // MatsP_144.2

tataḥ pravartite tāsāṃ prajānāṃ dvāpare punaḥ 
lobho dhṛtirvaṇigyuddhaṃ tattvānām aviniścayaḥ // MatsP_144.3

pradhvaṃsaścaiva varṇānāṃ karmaṇāṃ tu viparyayaḥ 
yātrā vadhaḥ paro daṇḍo māno darpo 'kṣamā balam // MatsP_144.4

tathā rajastamo bhūyaḥ pravṛtte dvāpare punaḥ 
ādye kṛte nādharmo 'sti sa tretāyāṃ pravartitaḥ // MatsP_144.5

dvāpare vyākulo bhūtvā praṇaśyati kalau punaḥ 
varṇānāṃ dvāpare dharmāḥ saṃkīryante tathāśramāḥ // MatsP_144.6

dvaidhamutpadyate caiva yuge tasmiñśrutismṛtau 
dvidhā śrutiḥ smṛtiścaiva niścayo nādhigamyate // MatsP_144.7

aniścayāvagamanād dharmatattvaṃ na vidyate 
dharmatattve hyavijñāte matibhedastu jāyate // MatsP_144.8

parasparaṃ vibhinnāste dṛṣṭīnāṃ vibhrameṇa tu 
ato dṛṣṭivibhinnaistaiḥ kṛtamatyākulaṃ tvidam // MatsP_144.9

eko vedaścatuṣpādaḥ saṃhṛtya tu punaḥ punaḥ 
saṃkṣepādāyuṣaścaiva vyasyate dvāpareṣviha // MatsP_144.10

vedaścaikaścaturdhā tu vyasyate dvāparādiṣu 
ṛṣiputraiḥ punarvedā bhidyante dṛṣṭivibhramaiḥ // MatsP_144.11

te tu brāhmaṇavinyāsaiḥ svarakramaviparyayaiḥ 
saṃhṛtā ṛgyajuḥsāmnāṃ saṃhitāstairmaharṣibhiḥ // MatsP_144.12

sāmānyādvaikṛtāccaiva dṛṣṭibhinnaiḥ kvacitkvacit 
brāhmaṇaṃ kalpasūtrāṇi bhāṣyavidyāstathaiva ca // MatsP_144.13

anye tu prasthitāstānvai kecit tān pratyavasthitāḥ 
dvāpareṣu pravartante bhinnārthaistaiḥ svadarśanaiḥ // MatsP_144.14

ekamādhvaryavaṃ pūrvam āsīddvaidhaṃ tu tatpunaḥ 
sāmānyaviparītārthaiḥ kṛtaṃ śāstrākulaṃ tvidam // MatsP_144.15

ādhvaryavaṃ ca prasthānair bahudhā vyākulīkṛtam 
tathaivātharvaṇāṃ sāmnāṃ vikalpaiḥ svasya saṃkṣayaiḥ // MatsP_144.16

vyākulo dvāpareṣvarthaḥ kriyate bhinnadarśanaiḥ 
dvāpare saṃnivṛtte te vedā naśyanti vai kalau // MatsP_144.17

teṣāṃ viparyayotpannā bhavanti dvāpare punaḥ 
adṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ // MatsP_144.18

vāṅmanaḥkarmabhirduḥkhair nirvedo jāyate tataḥ 
nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā // MatsP_144.19

vicāraṇāyāṃ vairāgyaṃ vairāgyāddoṣadarśanam 
doṣāṇāṃ darśanāccaiva jñānotpattistu jāyate // MatsP_144.20

teṣāṃ medhāvināṃ pūrvaṃ martye svāyambhuve 'ntare 
utpasyantīha śāstrāṇāṃ dvāpare paripanthinaḥ // MatsP_144.21

āyurvedavikalpāśca aṅgānāṃ jyotiṣasya ca 
arthaśāstravikalpāśca hetuśāstravikalpanam // MatsP_144.22

prakriyā kalpasūtrāṇāṃ bhāṣyavidyāvikalpanam 
smṛtiśāstraprabhedāśca prasthānāni pṛthak pṛthak // MatsP_144.23

dvāpareṣvabhivartante matibhedāstathā nṛṇām 
manasā karmaṇā vācā kṛcchrādvārttā prasidhyati // MatsP_144.24

dvāpare sarvabhūtānāṃ kālaḥ kleśaparaḥ smṛtaḥ 
lobho 'dhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ // MatsP_144.25

vedaśāstrapraṇayanaṃ dharmāṇāṃ saṃkarastathā 
varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca // MatsP_144.26

pūrṇe varṣasahasre dve paramāyustadā nṛṇām 
niḥśeṣe dvāpare tasmiṃs tasya saṃdhyā tu pādataḥ // MatsP_144.27

guṇahīnāstu tiṣṭhanti dharmasya dvāparasya tu 
tathaiva saṃdhyā pādena aṃśastasyāṃ pratiṣṭhitaḥ // MatsP_144.28

dvāparasya tu paryāye puṣyasya ca nibodhata 
dvāparasyāṃśaśeṣe tu pratipattiḥ kaleratha // MatsP_144.29

hiṃsā steyānṛtaṃ māyā dambhaścaiva tapasvinām 
ete svabhāvāḥ puṣyasya sādhayanti ca tāḥ prajāḥ // MatsP_144.30

eṣa dharmaḥ smṛtaḥ kṛtsno dharmaśca parihīyate 
manasā karmaṇā vācā vārttāḥ sidhyanti vā na vā // MatsP_144.31

kaliḥ pramārako rogaḥ satataṃ cāpi kṣudbhayam 
anāvṛṣṭibhayaṃ caiva deśānāṃ ca viparyayaḥ // MatsP_144.32

na pramāṇe sthitirhyasti puṣye ghore yuge kalau 
garbhastho mriyate kaścid yauvanasthastathā paraḥ // MatsP_144.33

sthāvirye madhyakaumāre mriyante ca kalau prajāḥ 
alpatejobalāḥ pāpā mahākopā hyadhārmikāḥ // MatsP_144.34

anṛtavratalubdhāśca puṣye caiva prajāḥ sthitāḥ 
duriṣṭairduradhītaiśca durācārairdurāgamaiḥ // MatsP_144.35

viprāṇāṃ karmadoṣaistaiḥ prajānāṃ jāyate bhayam 
hiṃsā mānastatherṣyā ca krodho 'sūyākṣamādhṛtiḥ // MatsP_144.36

puṣye bhavanti jantūnāṃ lobho mohaśca sarvaśaḥ 
saṃkṣobho jāyate 'tyarthaṃ kalimāsādya vai yugam // MatsP_144.37

nādhīyate tathā vedān na yajante dvijātayaḥ 
utsīdanti tathā caiva vaiśyaiḥ sārdhaṃ tu kṣatriyāḥ // MatsP_144.38

śūdrāṇāṃ mantrayonistu sambandho brāhmaṇaiḥ saha 
bhavatīha kalau tasmiñ chayanāsanabhojanaiḥ // MatsP_144.39

rājānaḥ śūdrabhūyiṣṭhāḥ pāṣaṇḍānāṃ pravṛttayaḥ 
kāṣāyiṇaśca niṣkacchās tathā kāpālinaśca ha // MatsP_144.40

ye cānye devavratinas tathā ye dharmadūṣakāḥ 
divyavṛttāśca ye kecid vṛttyarthaṃ śrutiliṅginaḥ // MatsP_144.41

evaṃvidhāśca ye kecid bhavantīha kalau yuge 
adhīyate tadā vedāñ chūdrā dharmārthakovidāḥ // MatsP_144.42

yajante hyaśvamedhaistu rājānaḥ śūdrayonayaḥ 
strībālagovadhaṃ kṛtvā hatvā caiva parasparam // MatsP_144.43

upahatya tathānyonyaṃ sādhayanti tadā prajāḥ 
duḥkhapracuratālpāyur deśotsādaḥ sarogatā // MatsP_144.44

adharmābhiniveśitvaṃ tamovṛttaṃ kalau smṛtam 
bhrūṇahatyā prajānāṃ na tathā hyevaṃ pravartate // MatsP_144.45

tasmādāyurbalaṃ rūpaṃ prahīyante kalau yuge 
duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ nṛṇām // MatsP_144.46

bhūtvā ca na bhavantīha vedāḥ kaliyuge 'khilāḥ 
utsīdante tathā yajñāḥ kevalaṃ dharmahetavaḥ // MatsP_144.47

eṣā kaliyugāvasthā saṃdhyāṃśau tu nibodhata 
yuge yuge tu hīyante trīṃstrīnpādāṃśca siddhayaḥ // MatsP_144.48

yugasvabhāvāḥ saṃdhyāsu avatiṣṭhanti pādataḥ 
saṃdhyāsvabhāvāḥ svāṃśeṣu pādenaivāvatasthire // MatsP_144.49

evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike 
teṣāmadharmiṇāṃ śāstā bhṛgūṇāṃ ca kule sthitaḥ // MatsP_144.50

gotreṇa vai candramaso nāmnā pramatirucyate 
kalisaṃdhyāṃśabhāgeṣu manoḥ svāyambhuve 'ntare // MatsP_144.51

samāstriṃśattu sampūrṇāḥ paryaṭanvai vasuṃdharām 
aśvakarmā sa vai senāṃ hastyaśvarathasaṃkulām // MatsP_144.52

pragṛhītāyudhairvipraiḥ śataśo 'tha sahasraśaḥ 
sa tadā taiḥ parivṛto mlecchānsarvān nijaghnivān // MatsP_144.53

sa hatvā sarvaśaścaiva rājānaḥ śūdrayonayaḥ 
pāṣaṇḍānsa sadā sarvān niḥśeṣānakarotprabhuḥ // MatsP_144.54

adhārmikāśca ye kecit tānsarvānhanti sarvaśaḥ 
udīcyānmadhyadeśāṃśca pārvatīyāṃstathaiva ca // MatsP_144.55

prācyānpratīcyāṃśca tathā vindhyapṛṣṭhāparāntikān 
tathaiva dākṣiṇātyāṃśca draviḍānsiṃhalaiḥ saha // MatsP_144.56

gāndhārānpāradāṃścaiva pahlavānyavanāñchakān 
tuṣārānbarbarāñchvetān halikāndaradānkhasān // MatsP_144.57

lampakān āndhrakāṃścāpi corajātīṃstathaiva ca 
pravṛttacakro balavāñ chūdrāṇāmantakṛdbabhau // MatsP_144.58

vidrāvya sarvabhūtāni cacāra vasudhāmimām 
mānavasya tu vaṃśe tu nṛdevasyeha jajñivān // MatsP_144.59

pūrvajanmani viṣṇuśca pramatirnāma vīryavān 
sutaḥ sa vai candramasaḥ pūrve kaliyuge prabhuḥ // MatsP_144.60

dvātriṃśe 'bhyudite varṣe prakrānto viṃśatiṃ samāḥ 
nijaghne sarvabhūtāni mānuṣāṇyeva sarvaśaḥ // MatsP_144.61

kṛtvā bījāvaśiṣṭāṃ tāṃ pṛthvīṃ krūreṇa karmaṇā 
parasparanimittena kālenākasmikena ca // MatsP_144.62

saṃsthitā sahasā yā tu senā pramatinā saha 
gaṅgāyamunayormadhye siddhiṃ prāptā samādhinā // MatsP_144.63

tatasteṣu pranaṣṭeṣu saṃdhyāṃśe kūrakarmasu 
utsādya pārthivānsarvāṃs teṣvatīteṣu vai tadā // MatsP_144.64

tataḥ saṃdhyāṃśake kāle samprāpte ca yugāntike 
sthitāsvalpāvaśiṣṭāsu prajāsviha kvacit kvacit // MatsP_144.65

svāpradānās tadā te vai lobhāviṣṭāstu vṛndaśaḥ 
upahiṃsanti cānyonyaṃ pralumpanti parasparam // MatsP_144.66

arājake yugāṃśe tu saṃkṣaye samupasthite 
prajāstā vai tadā sarvāḥ parasparabhayārditāḥ // MatsP_144.67

vyākulāstāḥ parāvṛttās tyaktvā devaṃ gṛhāṇi tu 
svānsvānprāṇānavekṣanto niṣkāruṇyāt suduḥkhitāḥ // MatsP_144.68

naṣṭe śrautasmṛte dharme kāmakrodhavaśānugāḥ 
nirmaryādā nirānandā niḥsnehā nirapatrapāḥ // MatsP_144.69

naṣṭe dharme pratihatā hrasvakāḥ pañcaviṃśakāḥ 
hitvā dārāṃśca putrāṃśca viṣādavyākulaprajāḥ // MatsP_144.70

anāvṛṣṭihatāste vai vārttāmutsṛjya duḥkhitāḥ 
āśrayanti sma pratyantān hitvā janapadānsvakān // MatsP_144.71

saritaḥ sāgarānūpān sevante parvatānapi 
cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ // MatsP_144.72

varṇāśramaparibhraṣṭāḥ saṃkaraṃ ghoramāsthitāḥ 
evaṃ kaṣṭamanuprāptā hy alpaśeṣāḥ prajāstataḥ // MatsP_144.73

jantavaśca kṣudhāviṣṭā duḥkhānnirvedamāgaman 
saṃśrayanti ca deśāṃstāṃś cakravatparivartanāḥ // MatsP_144.74

tataḥ prajāstu tāḥ sarvā māṃsāhārā bhavanti hi 
mṛgānvarāhānvṛṣabhān ye cānye vanacāriṇaḥ // MatsP_144.75

bhakṣyāṃścaivāpyabhakṣyāṃśca sarvāṃstānbhakṣayanti tāḥ 
samudraṃ saṃśritā yāstu nadīścaiva prajāstu tāḥ // MatsP_144.76

te 'pi matsyānharantīha āhārārthaṃ ca sarvaśaḥ 
abhakṣyāhāradoṣeṇa ekavarṇagatāḥ prajāḥ // MatsP_144.77

yathā kṛtayuge pūrvam ekavarṇamabhūtkila 
tathā kaliyugasyānte śūdrībhūtāḥ prajāstathā // MatsP_144.78

evaṃ varṣaśataṃ pūrṇaṃ divyaṃ teṣāṃ nyavartata 
ṣaṭtriṃśacca sahasrāṇi mānuṣāṇi tu tāni vai // MatsP_144.79

atha dīrgheṇa kālena pakṣiṇaḥ paśavastathā 
matsyāścaiva hatāḥ sarvaiḥ kṣudhāviṣṭaiśca sarvaśaḥ // MatsP_144.80

niḥśeṣeṣvatha sarveṣu matsyapakṣipaśuṣvatha 
saṃdhyāṃśe pratipanne tu niḥśeṣāstu tadā kṛtāḥ // MatsP_144.81

tataḥ prajāstu sambhūya kandamūlamatho 'khanan 
phalamūlāśanāḥ sarve aniketāstathaiva ca // MatsP_144.82

valkalānyatha vāsāṃsi adhaḥśayyāśca sarvaśaḥ 
parigraho na teṣvasti dhanaśuddhimavāpnuyuḥ // MatsP_144.83

evaṃ kṣayaṃ gamiṣyanti hy alpaśiṣṭāḥ prajāstadā 
tāsāmalpāvaśiṣṭānām āhārādṛddhiriṣyate // MatsP_144.84

evaṃ varṣaśataṃ divyaṃ saṃdhyāṃśastasya vartate 
tato varṣaśatasyānte alpaśiṣṭāḥ striyaḥ sutāḥ // MatsP_144.85

mithunāni tu tāḥ sarvā hy anyonyaṃ samprajajñire 
tatastāstu mriyante vai pūrvotpannāḥ prajāstu yāḥ // MatsP_144.86

jātamātreṣvapatyeṣu tataḥ kṛtamavartata 
yathā svarge śarīrāṇi narake caiva dehinām // MatsP_144.87

upabhogasamarthāni evaṃ kṛtayugādiṣu 
evaṃ kṛtasya saṃtānaḥ kaleścaiva kṣayastathā // MatsP_144.88

vicāraṇāttu nirvedaḥ sāmyāvasthātmanā tathā 
tataścaivātmasambodhaḥ sambodhāddharmaśīlatā // MatsP_144.89

kaliśiṣṭeṣu teṣvevaṃ jāyante pūrvavatprajāḥ 
bhāvino 'rthasya ca balāt tataḥ kṛtamavartata // MatsP_144.90

atītānāgatāni syur yāni manvantareṣviha 
ete yugasvabhāvāstu mayoktāstu samāsataḥ // MatsP_144.91

vistareṇānupūrvyācca namaskṛtya svayambhuve 
pravṛtte tu tatastasmin punaḥ kṛtayuge tu vai // MatsP_144.92

utpannāḥ kaliśiṣṭeṣu prajāḥ kārtayugāstathā 
tiṣṭhanti ceha ye siddhā adṛṣṭā viharanti ca // MatsP_144.93

saha saptarṣibhirye tu tatra ye ca vyavasthitāḥ 
brahmakṣatraviśaḥ śūdrā bījārthe ya iha smṛtāḥ 
kārtayugabhavaiḥ sārdhaṃ nirviśeṣāstadābhavan // MatsP_144.94

teṣāṃ saptarṣayo dharmaṃ kathayantīha teṣu ca // MatsP_144.95

varṇāśramācārayutaṃ śrautasmārtavidhānataḥ 
evaṃ teṣu kriyāvatsu pravartantīha vai kṛte // MatsP_144.96

śrautasmārtasthitānāṃ tu dharme saptarṣidarśite 
te tu dharmavyavasthārthaṃ tiṣṭhantīha kṛte yuge // MatsP_144.97

manvantarādhikāreṣu tiṣṭhanti ṛṣayastu te 
yathā dāvapradagdheṣu tṛṇeṣvevāparaṃ tṛṇam // MatsP_144.98

vanānāṃ prathamaṃ vṛṣṭyā teṣāṃ mūleṣu sambhavaḥ 
evaṃ yugādyugānāṃ vai saṃtānastu parasparam // MatsP_144.99

pravartate hyavicchedād yāvanmanvantarakṣayaḥ 
sukhamāyurbalaṃ rūpaṃ dharmārthau kāma eva ca // MatsP_144.100

yugeṣvetāni hīyante trayaḥ pādāḥ krameṇa tu 
ityeṣa pratisaṃdhirvaḥ kīrtitastu mayā dvijāḥ // MatsP_144.101

caturyugāṇāṃ sarveṣām etadeva prasādhanam 
eṣāṃ caturyugāṇāṃ tu gaṇitā hyekasaptatiḥ // MatsP_144.102

krameṇa parivṛttāstā manorantaramucyate 
yugākhyāsu tu sarvāsu bhavatīha yadā ca yat // MatsP_144.103

tadeva ca tadanyāsu punastadvai yathākramam 
sarge sarge yathā bhedā hy utpadyante tathaiva ca // MatsP_144.104

caturdaśasu tāvanto jñeyā manvantareṣviha 
āsurī yātudhānī ca paiśācī yakṣarākṣasī // MatsP_144.105

yuge yuge tadā kāle prajā jāyanti tāḥ śṛṇu 
yathākalpaṃ yugaiḥ sārdhaṃ bhavante tulyalakṣaṇāḥ 
ityetallakṣaṇaṃ proktaṃ yugānāṃ vai yathākramam // MatsP_144.106

manvantarāṇāṃ parivartanāni cirapravṛttāni yugasvabhāvāt 
kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ // MatsP_144.107

ete yugasvabhāvā vaḥ parikrāntā yathākramam 
manvantarāṇi yānyasmin kalpe vakṣyāmi tāni ca // MatsP_144.108


matsya-purāṇa 145

manvantarāṇi yāni syuḥ kalpe kalpe caturdaśa 
vyatītānāgatāni syur yāni manvantareṣviha // MatsP_145.1

vistareṇānupūrvyācca sthitiṃ vakṣye yuge yuge 
tasminyuge ca sambhūtir yāsāṃ yāvacca jīvitam // MatsP_145.2

yugamātraṃ tu jīvanti nyūnaṃ tatsyāddvayena ca 
caturdaśasu tāvanto jñeyā manvantareṣviha // MatsP_145.3

manuṣyāṇāṃ paśūnāṃ ca pakṣiṇāṃ sthāvaraiḥ saha 
teṣāmāyurupakrāntaṃ yugadharmeṣu sarvaśaḥ // MatsP_145.4

tathaivāyuḥ parikrāntaṃ yugadharmeṣu sarvaśaḥ 
asthitiṃ ca kalau dṛṣṭvā bhūtānāmāyuṣaśca vai // MatsP_145.5

paramāyuḥ śataṃ tvetan mānuṣāṇāṃ kalau smṛtam 
devāsuramanuṣyāśca yakṣagandharvarākṣasāḥ // MatsP_145.6

pariṇāhocchraye tulyā jāyante ha kṛte yuge 
ṣaṇṇavatyaṅgulotsedho hy aṣṭānāṃ devayoninām // MatsP_145.7

navāṅgulapramāṇena niṣpannena tathāṣṭakam 
etatsvābhāvikaṃ teṣāṃ pramāṇamadhikurvatām // MatsP_145.8

manuṣyā vartamānāstu yugasaṃdhyāṃśakeṣviha 
devāsurapramāṇaṃ tu saptasaptāṅgulaṃ kramāt // MatsP_145.9

caturaśītikaiścaiva kalijairaṅgulaiḥ smṛtam 
ā pādatalamastako navatālo bhavettu yaḥ // MatsP_145.10

saṃhṛtyājānubāhuśca daivatairabhipūjyate 
gavāṃ ca hastināṃ caiva mahiṣasthāvarātmanām // MatsP_145.11

krameṇaitena vijñeye hrāsavṛddhī yuge yuge 
ṣaṭsaptatyaṅgulotsedhaḥ paśur ākakudo bhavet // MatsP_145.12

aṅgulānāmaṣṭaśatam utsedho hastināṃ smṛtaḥ 
aṅgulānāṃ sahasraṃ tu dvicatvāriṃśadaṅgulam // MatsP_145.13

śatārdhamaṅgulānāṃ tu hy utsedhaḥ śākhināṃ paraḥ 
mānuṣasya śarīrasya saṃniveśastu yādṛśaḥ // MatsP_145.14

tallakṣaṇaṃ tu devānāṃ dṛśyate 'nvayadarśanāt 
buddhyātiśayasaṃyukto devānāṃ kāya ucyate // MatsP_145.15

tathā nātiśayaścaiva mānuṣaḥ kāya ucyate 
ityeva hi parikrāntā bhāvā ye divyamānuṣāḥ // MatsP_145.16

paśūnāṃ pakṣiṇāṃ caiva sthāvarāṇāṃ ca sarvaśaḥ 
gāvo 'jāśvāśca vijñeyā hastinaḥ pakṣiṇo mṛgāḥ // MatsP_145.17

upayuktāḥ kriyāsvete yajñiyāstviha sarvaśaḥ 
yathākramopabhogāśca devānāṃ paśumūrtayaḥ // MatsP_145.18

teṣāṃ rūpānurūpaiśca pramāṇaiḥ sthirajaṅgamāḥ 
manojñaistatra tairbhogaiḥ sukhino hyupapedire // MatsP_145.19

atha śiṣṭānpravakṣyāmi sādhūnatha tataśca vai 
brāhmaṇāḥ śrutiśabdāśca devānāṃ paśumūrtayaḥ 
saṃyujya brahmaṇā hyantas tena santaḥ pracakṣate // MatsP_145.20

sāmānyeṣu ca dharmeṣu tathā vaiśiṣikeṣu ca 
brahmakṣatraviśo yuktāḥ śrautasmārtena karmaṇā // MatsP_145.21

varṇāśrameṣu yuktasya sukhodarkasya svargatau 
śrautasmārto hi yo dharmo jñānadharmaḥ sa ucyate // MatsP_145.22

divyānāṃ sādhanātsādhur brahmacārī gurorhitaḥ 
kāraṇātsādhanāccaiva gṛhasthaḥ sādhurucyate // MatsP_145.23

tapasaśca tathāraṇye sādhurvaikhānasaḥ smṛtaḥ 
yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt // MatsP_145.24

dharmo dharmagatiḥ proktaḥ śabdo hyeṣa kriyātmakaḥ 
kuśalākuśalau caiva dharmādharmau bravītprabhuḥ // MatsP_145.25

atha devāśca pitara ṛṣayaścaiva mānuṣāḥ 
ayaṃ dharmo hyayaṃ neti bruvate maunamūrtinā // MatsP_145.26

dharmeti dhāraṇe dhātur mahattve caiva ucyate 
ādhāraṇe mahattve vā dharmaḥ sa tu nirucyate // MatsP_145.27

tatreṣṭaprāpako dharma ācāryairupadiśyate 
adharmaścāniṣṭaphala ācāryairnopadiśyate // MatsP_145.28

vṛddhāścālolupāścaiva ātmavanto hyadāmbhikāḥ 
samyagvinītā mṛdavas tānācāryānpracakṣate // MatsP_145.29

dharmajñairvihito dharmaḥ śrautasmārto dvijātibhiḥ 
dārāgnihotrasambandham ijyā śrautasya lakṣaṇam // MatsP_145.30

smārto varṇāśramācāro yamaiśca niyamairyutaḥ 
pūrvebhyo vedayitveha śrautaṃ saptarṣayo 'bruvan // MatsP_145.31

ṛco yajūṃṣi sāmāni brahmaṇo 'ṅgāni vai śrutiḥ 
manvantarasyātītasya smṛtvā tanmanurabravīt // MatsP_145.32

tasmātsmārtaḥ sūto dharmo varṇāśramavibhāgaśaḥ 
evaṃ vai dvividho dharmaḥ śiṣṭācāraḥ sa ucyate // MatsP_145.33

śiṣer dhātośca niṣṭhāntāc chiṣṭaśabdaṃ pracakṣate 
manvantareṣu ye śiṣṭā iha tiṣṭhanti dhārmikāḥ // MatsP_145.34

manuḥ saptarṣayaścaiva lokasaṃtānakāriṇaḥ 
tiṣṭhantīha ca dharmārthaṃ tāñchiṣṭānsampracakṣate // MatsP_145.35

taiḥ śiṣṭaiścalito dharmaḥ sthāpyate vai yuge yuge 
trayī vārttā daṇḍanītiḥ prajāvarṇāśramepsayā // MatsP_145.36

śiṣṭairācaryate yasmāt punaścaiva manukṣaye 
pūrvaiḥpūrvairmatatvācca śiṣṭācāraḥ sa śāśvataḥ // MatsP_145.37

dānaṃ satyaṃ tapo loko vidyejyā pūjanaṃ damaḥ 
aṣṭau tāni caritrāṇi śiṣṭācārasya lakṣaṇam // MatsP_145.38

śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayaśca ha 
manvantareṣu sarveṣu śiṣṭācārastataḥ smṛtaḥ // MatsP_145.39

vijñeyaḥ śravaṇācchrautaḥ smaraṇātsmārta ucyate 
ijyāvedātmakaḥ śrautaḥ smārto varṇāśramātmakaḥ 
pratyaṅgāni pravakṣyāmi dharmasyeha tu lakṣaṇam // MatsP_145.40

dṛṣṭānubhūtamarthaṃ ca yaḥ pṛṣṭo na vigūhate 
yathābhūtapravādastu ityetatsatyalakṣaṇam // MatsP_145.41

brahmacaryaṃ tapo maunaṃ nirāhāratvameva ca 
ityetattapaso rūpaṃ sughoraṃ tu durāsadam // MatsP_145.42

paśūnāṃ dravyahaviṣām ṛksāmayajuṣāṃ tathā 
ṛtvijāṃ dakṣiṇāyāśca saṃyogo yajña ucyate // MatsP_145.43

ātmavatsarvabhūteṣu yo hitāya śubhāya ca 
vartate satataṃ hṛṣṭaḥ kriyā śreṣṭhā dayā smṛtā // MatsP_145.44

ākruṣṭo 'bhihato yastu nākrośetpraharedapi 
aduṣṭo vāṅmanaḥkāyais titikṣuḥ sā kṣamā smṛtā // MatsP_145.45

svāminā rakṣyamāṇānām utsṛṣṭānāṃ ca sambhrame 
parasvānām anādānam alobha iti saṃjñitam // MatsP_145.46

maithunasyāsamācāro jalpanāccintanāttathā 
nivṛttirbrahmacaryaṃ ca tadetacchamalakṣaṇam // MatsP_145.47

ātmārthe vā parārthe vā indriyāṇīha yasya vai 
viṣaye na pravartante damasyaitattu lakṣaṇam // MatsP_145.48

pañcātmake yo viṣaye kāraṇe cāṣṭalakṣaṇe 
na krudhyeta pratihataḥ sa jitātmā bhaviṣyati // MatsP_145.49

yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ ca yat 
tattadguṇavate deyam ityetaddānalakṣaṇam // MatsP_145.50

śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ 
śiṣṭācārapravṛddhaśca dharmo 'yaṃ sādhusaṃmataḥ // MatsP_145.51

apradveṣo hyaniṣṭeṣu iṣṭaṃ vai nābhinandati 
prītitāpaviṣādānāṃ vinivṛttir viraktatā // MatsP_145.52

saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha 
kuśalākuśalābhyāṃ tu prahāṇaṃ nyāsa ucyate // MatsP_145.53

avyaktādiviśeṣāntav ikāre 'sminnivartate 
cetanācetanaṃ jñātvā jñāne jñānī sa ucyate // MatsP_145.54

pratyaṅgāni tu dharmasya cetyetallakṣaṇaṃ smṛtam 
ṛṣibhirdharmatattvajñaiḥ pūrvaiḥ svāyambhuve 'ntare // MatsP_145.55

atra vo varṇayiṣyāmi vidhiṃ manvantarasya tu 
tathaiva cāturhotrasya cāturvarṇyasya caiva hi // MatsP_145.56

pratimanvantaraṃ caiva śrutiranyā vidhīyate 
ṛco yajūṃṣi sāmāni yathāvatpratidaivatam // MatsP_145.57

vidhistotraṃ tathā hautraṃ pūrvavatsampravartate 
dravyastotraṃ guṇastotraṃ karmastotraṃ tathaiva ca // MatsP_145.58

tathaivābhijanastotraṃ stotramevaṃ caturvidham 
manvantareṣu sarveṣu yathā bhedā bhavanti hi // MatsP_145.59

pravartayanti teṣāṃ vai brahmastotraṃ punaḥ punaḥ 
evaṃ mantraguṇānāṃ tu samutpattiścaturvidhā // MatsP_145.60

atharvaṛgyajuḥsāmnāṃ vedeṣviha pṛthakpṛthak 
ṛṣīṇāṃ tapyatāṃ teṣāṃ tapaḥ paramaduścaram // MatsP_145.61

mantrāḥ prādurbhavantyādau pūrvamanvantarasya ha 
asaṃtoṣādbhayādduḥkhān mohācchokācca pañcadhā // MatsP_145.62

ṛṣīṇāṃ tārakā yena lakṣaṇena yadṛcchayā 
ṛṣīṇāṃ yādṛśatvaṃ hi tadvakṣyāmīha lakṣaṇam // MatsP_145.63

atītānāgatānāṃ ca pañcadhā hyārṣakaṃ smṛtam 
tathā ṛṣīṇāṃ vakṣyāmi ārṣasyeha samudbhavam // MatsP_145.64

guṇasāmyena vartante sarvasaṃpralaye tadā 
avibhāgena devānām anirdeśye tamomaye // MatsP_145.65

abuddhipūrvakaṃ tadvai cetanārthaṃ pravartate 
tenārṣaṃ buddhipūrvaṃ tu cetanenāpyadhiṣṭhitam // MatsP_145.66

pravartate tathā te tu yathā matsyodakāvubhau 
cetanādhikṛtaṃ sarvaṃ prāvartata guṇātmakam 
kāryakāraṇabhāvena tathā tasya pravartate // MatsP_145.67

viṣayo viṣayitvaṃ ca tadā hyarthapadātmakau 
kālena prāpaṇīyena bhedāśca kāraṇātmakāḥ // MatsP_145.68

sāṃsiddhikāstadā vṛttāḥ krameṇa mahadādayaḥ 
mahato 'sāvahaṃkāras tasmādbhūtendriyāṇi ca // MatsP_145.69

bhūtabhedāśca bhūtebhyo jajñire tu parasparam 
saṃsiddhikāraṇaṃ kāryaṃ sadya eva vivartate // MatsP_145.70

yatholmukāttu viṭapā ekakālādbhavanti hi 
tathā pravṛttāḥ kṣetrajñāḥ kālenaikena kāraṇāt // MatsP_145.71

yathāndhakāre khadyotaḥ sahasā sampradṛśyate 
tathā nivṛtto hyavyaktaḥ khadyota iva saṃjvalan // MatsP_145.72

sa mahātmā śarīrasthas tatraiveha pravartate 
mahatastamasaḥ pāre vailakṣaṇyādvibhāvyate // MatsP_145.73

tatraiva saṃsthito vidvāṃs tapaso 'nta iti śrutam 
buddhirvivardhatastasya prādurbhūtā caturvidhā // MatsP_145.74

jñānaṃ vairāgyamaiśvaryaṃ dharmaśceti catuṣṭayam 
sāṃsiddhikānyathaitāni apratītāni tasya vai // MatsP_145.75

mahātmanaḥ śarīrasya caitanyātsiddhirucyate 
puri śete yataḥ pūrvaṃ kṣetrajñānaṃ tathāpi ca // MatsP_145.76

pure śayanātpuruṣo jñānātkṣetrajña ucyate 
yasmāddharmātprasūte hi tasmādvai dhārmikastu saḥ // MatsP_145.77

sāṃsiddhike śarīre ca buddhyāvyaktastu cetanaḥ 
evaṃ vivṛttaḥ kṣetrajñaḥ kṣetraṃ hyanabhisaṃdhitaḥ // MatsP_145.78

nivṛttisamakāle tu purāṇaṃ tadacetanam 
kṣetrajñena parijñātaṃ bhogyo 'yaṃ viṣayo mama // MatsP_145.79

ṛṣirhiṃsāgatau dhātur vidyā satyaṃ tapaḥ śrutam 
eṣa sannilayo yasmād brāhmaṇastutatas tv ṛṣiḥ // MatsP_145.80

nivṛttisamakālācca buddhyāvyakta ṛṣistvayam 
ṛṣate paramaṃ yasmāt paramarṣistataḥ smṛtaḥ // MatsP_145.81

gatyarthād ṛṣater dhātor nāmanirvṛttikāraṇam 
yasmādeṣa svayaṃbhūtas tasmācca ṛṣitā matā // MatsP_145.82

seśvarāḥ svayamudbhūtā brahmaṇo mānasāḥ sutāḥ 
nivartamānaistairbuddhyā mahānparigataḥ paraḥ // MatsP_145.83

yasmād dṛśaparatvena saha tasmānmaharṣayaḥ 
īśvarāṇāṃ sutāsteṣāṃ mānasāścaurasāśca vai // MatsP_145.84

ṛṣistasmātparatvena bhūtādirṛṣayastataḥ 
ṛṣiputrā ṛṣīkāstu maithunādgarbhasambhavāḥ // MatsP_145.85

paratvena ṛṣante vai bhūtādīnṛṣikāstataḥ 
ṛṣikāṇāṃ sutā ye tu vijñeyā ṛṣiputrakāḥ // MatsP_145.86

śrutvā ṛṣaṃ paratvena śrutāstasmācchrutarṣayaḥ 
avyaktātmā mahātmā vā-haṃkārātmā tathaiva ca // MatsP_145.87

bhūtātmā cendriyātmā ca teṣāṃ tajjñānamucyate 
ityevamṛṣijātistu pañcadhā nāmaviśrutā // MatsP_145.88

bhṛgurmarīciratriśca aṅgirāḥ pulahaḥ kratuḥ 
manurdakṣo vasiṣṭhaśca pulastyaścāpi te daśa // MatsP_145.89

brahmaṇo mānasā hyete utpannāḥ svayamīśvarāḥ 
paratvenarṣayo yasmān matāstasmānmaharṣayaḥ // MatsP_145.90

īśvarāṇāṃ sutāstveṣām ṛṣayastānnibodhata 
kāvyo bṛhaspatiścaiva kaśyapaścyavanastathā // MatsP_145.91

utathyo vāmadevaśca agastyaḥ kauśikastathā 
kardamo vālakhilyāśca viśravāḥ śaktivardhanaḥ // MatsP_145.92

ityete ṛṣayaḥ proktās tapasā ṛṣitāṃ gatāḥ 
teṣāṃ putrānṛṣīkāṃstu garbhotpannānnibodhata // MatsP_145.93

vatsaro nagnahūś caiva bharadvājaśca vīryavān 
ṛṣirdīrghatamāścaiva bṛhadvakṣāḥ śaradvataḥ // MatsP_145.94

vājiśravāḥ sucintaśca śāvaśca saparāśaraḥ 
śṛṅgī ca śaṅkhapāc caiva rājā vaiśravaṇastathā // MatsP_145.95

ityete ṛṣikāḥ sarve satyena ṛṣitāṃ gatāḥ 
īśvarā ṛṣayaścaiva ṛṣīkā ye ca viśrutāḥ // MatsP_145.96

evaṃ mantrakṛtaḥ sarve kṛtsnaśaśca nibodhata 
bhṛguḥ kāśyapaḥ pracetā dadhīco hyātmavānapi // MatsP_145.97

ūrṣo 'tha jamadagniśca vedaḥ sārasvatastathā 
ārṣṭiṣeṇaścyavanaśca vītahavyaḥ savedhasaḥ // MatsP_145.98

vainyaḥ pṛthurdivodāso brahmavāngṛtsaśaunakau 
ekonaviṃśatirhyete bhṛgavo mantrakṛttamāḥ // MatsP_145.99

aṅgirāścaiva tritaśca bharadvājo 'tha lakṣmaṇaḥ 
kṛtavācastathā gargaḥ smṛtisaṃkṛtireva ca // MatsP_145.100

guruvītaśca māndhātā ambarīṣastathaiva ca 
yuvanāśvaḥ purukutsaḥ svaśravastu sadasyavān // MatsP_145.101

ajamīḍho 'svahāryaśca hy utkalaḥ kavireva ca 
pṛṣadaśvo virūpaśca kāvyaścaivātha mudgalaḥ // MatsP_145.102

utathyaśca śaradvāṃśca tathā vājiśravā api 
apasyauṣaḥ sucittiśca vāmadevastathaiva ca // MatsP_145.103

ṛṣijo bṛhacchuklaśca ṛṣirdīrghatamā api 
kakṣīvāṃśca trayastriṃśat smṛtā hyaṅgirasāṃ varāḥ // MatsP_145.104

ete mantrakṛtaḥ sarve kāśyapāṃstu nibodhata 
kāśyapaḥ sahavatsāro naidhruvo nitya eva ca // MatsP_145.105

asito devalaścaiva ṣaḍete brahmavādinaḥ 
atrir ardhasvanaścaiva śāvāsyo 'tha gaviṣṭhiraḥ // MatsP_145.106

karṇakaśca ṛṣiḥ siddhas tathā pūrvātithiśca yaḥ // MatsP_145.107

ityete tvatrayaḥ proktā mantrakṛtṣaṇmaharṣayaḥ 
vasiṣṭhaścaiva śaktiśca tṛtīyaśca parāśaraḥ // MatsP_145.108

tatastu indrapratimaḥ pañcamastu bharadvasuḥ 
ṣaṣṭhastu mitrāvaruṇaḥ sattamaḥ kuṇḍinastathā // MatsP_145.109

ityete sapta vijñeyā vāsiṣṭhā brahmavādinaḥ 
viśvāmitraśca gādheyo devarātastathā balaḥ // MatsP_145.110

tathā vidvānmadhucchandā ṛṣiścānyo 'ghamarṣaṇaḥ 
aṣṭako lohitaścaiva bhṛtakīlaśca māmbudhiḥ // MatsP_145.111

devaśravā devarātaḥ purāṇaśca dhanaṃjayaḥ 
śiśiraśca mahātejāḥ śālaṅkāyana eva ca // MatsP_145.112

trayodaśaite vijñeyā brahmiṣṭhāḥ kauśikā varāḥ 
agastyo 'tha dṛḍhadyumna indrabāhustathaiva ca // MatsP_145.113

brahmiṣṭhāgastayo hyete trayaḥ paramakīrtayaḥ 
manurvaivasvataścaiva ailo rājā purūravāḥ // MatsP_145.114

kṣatriyāṇāṃ varā hyete vijñeyā mantravādinaḥ 
bhalandakaśca vāsāśvaḥ saṃkīlaścaiva te trayaḥ // MatsP_145.115

ete mantrakṛto jñeyā vaiśyānāṃ pravarāḥ sadā 
iti dvinavatiḥ proktā mantrāyaiśca bahiṣkṛtāḥ // MatsP_145.116

brāhmaṇāḥ kṣatriyā vaiśyā ṛṣiputrānnibodhata 
ṛṣīkāṇāṃ sutā hyete ṛṣiputrāḥ śrutarṣayaḥ // MatsP_145.117


matsya-purāṇa 146

kathaṃ matsyena kathitas tārakasya vadho mahān 
kasminkāle vinirvṛttā katheyaṃ sūtanandana // MatsP_146.1

tvanmukhakṣīrasindhūtthā katheyamamṛtātmikā 
karṇābhyāṃ pibatāṃ tṛptir asmākaṃ na prajāyate 
idaṃ mune samākhyāhi mahābuddhe manogatam // MatsP_146.2

pṛṣṭastu manunā devo matsyarūpī janārdanaḥ 
kathaṃ śaravaṇe jāto devaḥ ṣaḍvadano vibho // MatsP_146.3

etattu vacanaṃ śrutvā pārthivasyāmitaujasaḥ 
uvāca bhagavānprīto brahmasūnurmahāmatim // MatsP_146.4

vajrāṅgo nāma daityo 'bhūt tasya putrastu tārakaḥ 
surānudvāsayāmāsa purebhyaḥ sa mahābalaḥ // MatsP_146.5

tataste brahmaṇo 'bhyāśaṃ jagmurbhayanipīḍitāḥ 
bhītāṃśca tridaśāndṛṣṭvā brahmā teṣāmuvāca ha // MatsP_146.6

saṃtyajadhvaṃ bhayaṃ devāḥ śaṃkarasyātmajaḥ śiśuḥ 
tuhinācaladauhitras taṃ haniṣyati dānavam // MatsP_146.7

tataḥ kāle tu kasmiṃścid dṛṣṭvā vai śailajāṃ śivaḥ 
svareto vahnivadane vyasṛjatkāraṇāntare // MatsP_146.8

tatprāptaṃ vahnivadane reto devānatarpayat 
vidārya jaṭharāṇyeṣām ajīrṇaṃ nirgataṃ mune // MatsP_146.9

patitaṃ tatsaridvarāṃ tatastu śarakānane 
tasmāttu sa samudbhūto guho dinakaraprabhaḥ // MatsP_146.10

sa saptadivaso bālo nijaghne tārakāsuram 
evaṃ śrutvā tato vākyaṃ tam ūcur ṛṣisattamāḥ // MatsP_146.11

atyāścaryavatī ramyā katheyaṃ pāpanāśinī 
vistareṇa hi no brūhi yāthātathyena śṛṇvatām // MatsP_146.12

vajrāṅgo nāma daityendraḥ kasya vaṃśodbhavaḥ purā 
yasyābhūttārakaḥ putraḥ surapramathano balī // MatsP_146.13

nirmitaḥ ko vadhe cābhūt tasya daityeśvarasya tu 
guhajanma tu kārtsnyena asmākaṃ brūhi mānada // MatsP_146.14

mānaso brahmaṇaḥ putro dakṣo nāma prajāpatiḥ 
ṣaṣṭiṃ so 'janayatkanyā vairiṇyāmeva naḥ śrutam // MatsP_146.15

dadau sa daśa dharmāya kaśyapāya trayodaśa 
saptaviṃśatiṃ somāya catasro 'riṣṭanemaye // MatsP_146.16

dve vai bāhukaputrāya dve vai cāṅgirase tathā 
dve kṛśāśvāya viduṣe prajāpatisutaḥ prabhuḥ // MatsP_146.17

aditirditirdanurviśvā hy ariṣṭā surasā tathā 
surabhirvinatā caiva tāmrā krodhavaśā irā // MatsP_146.18

kadrūrmuniśca lokasya mātaro goṣu mātaraḥ 
tāsāṃ sakāśāllokānāṃ jaṅgamasthāvarātmanām // MatsP_146.19

janma nānāprakārāṇāṃ tābhyo 'nye dehinaḥ smṛtāḥ 
devendropendrapūṣādyāḥ sarve te ditijā matāḥ // MatsP_146.20

diteḥ sakāśāllokāstu hiraṇyakaśipādayaḥ 
dānavāśca danoḥ putrā gāvaśca surabhīsutāḥ // MatsP_146.21

pakṣiṇo vinatāputrā garuḍapramukhāḥ smṛtāḥ 
nāgāḥ kadrūsutā jñeyāḥ śeṣāścānye 'pi jantavaḥ // MatsP_146.22

trailokyanāthaṃ śakraṃ tu sarvāmaragaṇaprabhum 
hiraṇyakaśipuścakre jitvā rājyaṃ mahābalaḥ // MatsP_146.23

tataḥ kenāpi kālena hiraṇyakaśipādayaḥ 
nihatā viṣṇunā saṃkhye śeṣāścendreṇa dānavāḥ // MatsP_146.24

tato nihataputrābhūd ditir varamayācata 
bhartāraṃ kaśyapaṃ devaṃ putramanyaṃ mahābalam // MatsP_146.25

samare śakrahantāraṃ sa tasyā adadātprabhuḥ // MatsP_146.26

niyame varta he devi sahasraṃ śucimānasā 
varṣāṇāṃ lapsyase putram ityuktā sā tathākarot // MatsP_146.27

vartantyā niyame tasyāḥ sahasrākṣaḥ samāhitaḥ 
upāsāmācarattasyāḥ sā cainamanvamanyata // MatsP_146.28

daśavatsaraśeṣasya sahasrasya tadā ditiḥ 
uvāca śakraṃ suprītā varadā tapasi sthitā // MatsP_146.29

putrottīrṇavratāṃ prāyo viddhi māṃ pākaśāsana 
bhaviṣyati ca te bhrātā tena sārdhamimāṃ śriyam // MatsP_146.30

bhuṅkṣva vatsa yathākāmaṃ trailokyaṃ hatakaṇṭakam 
ityuktvā nidrayāviṣṭā caraṇākrāntamūrdhajā // MatsP_146.31

svayaṃ suṣvāpāniyatā bhāvino 'rthasya gauravāt 
tattu randhraṃ samāsādya jaṭharaṃ pākaśāsanaḥ // MatsP_146.32

cakāra saptadhā garbhaṃ kuliśena tu devarāṭ 
ekaikaṃ tu punaḥ khaṇḍaṃ cakāra maghavā tataḥ // MatsP_146.33

saptadhā saptadhā kopāt prābudhyata tato ditiḥ 
vibudhyovāca mā śakra ghātayethāḥ prajāṃ mama // MatsP_146.34

tacchrutvā nirgataḥ śakraḥ sthitvā prāñjaliragrataḥ 
uvāca vākyaṃ saṃtrasto māturvai vadaneritam // MatsP_146.35

divāsvapnaparā mātaḥ pādākrāntaśiroruhā 
saptasaptabhirevātas tava garbhaḥ kṛto mayā // MatsP_146.36

ekonapañcāśatkṛtā bhāgā vajreṇa te sutāḥ 
dāsyāmi teṣāṃ sthānāni divi daivatapūjite // MatsP_146.37

ityuktā sā tadā devī saivamastvityabhāṣata 
punaśca devī bhartāram uvācāsitalocanā // MatsP_146.38

putraṃ prajāpate dehi śakrajetāramūrjitam 
yo nāstraśastrairvadhyatvaṃ gacchettridivavāsinām // MatsP_146.39

ityuktaḥ sa tathovāca tāṃ patnīmatiduḥkhitām 
daśa varṣasahasrāṇi tapaḥ kṛtvā tu lapsyase // MatsP_146.40

vajrāsāramayair aṅgair achedyairāyasair dṛḍhaiḥ 
vajrāṅgo nāma putraste bhavitā putravatsale // MatsP_146.41

sā tu labdhavarā devī jagāma tapase vanam 
daśa varṣasahasrāṇi sā tapo ghoramācarat // MatsP_146.42

tapaso 'nte bhagavatī janayāmāsa durjayam 
putramapratikarmāṇam ajeyaṃ vajraduśchidam // MatsP_146.43

sa jātamātra evābhūt sarvaśastrāstrapāragaḥ 
uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham // MatsP_146.44

tamuvāca tato hṛṣṭā ditirdaityādhipaṃ ca sā 
bahavo me hatāḥ putrāḥ sahasrākṣeṇa putraka // MatsP_146.45

teṣāṃ tvaṃ pratikartuṃ vai gaccha śakravadhāya ca 
bāḍhamityeva tāmuktvā jagāma tridivaṃ balī // MatsP_146.46

baddhvā tataḥ sahasrākṣaṃ pāśenāmoghavarcasā 
māturantikamāgacchad vyāghraḥ kṣudramṛgaṃ yathā // MatsP_146.47

etasminnantare brahmā kaśyapaśca mahātapāḥ 
āgatau tatra yatrāstāṃ mātāputrāvabhītakau // MatsP_146.48

dṛṣṭvā tu tāvuvācedaṃ brahmā kaśyapa eva ca 
muñcainaṃ putra devendraṃ kimanena prayojanam // MatsP_146.49

apamāno vadhaḥ proktaḥ putra saṃbhāvitasya ca 
asmadvākyena yo mukto viddhi taṃ mṛtameva ca // MatsP_146.50

parasya gauravānmuktaḥ śatrūṇāṃ bhāramāvahet 
jīvanneva mṛto vatsa divase divase sa tu // MatsP_146.51

mahatāṃ vaśamāyāte vairaṃ naivāsti vairiṇi 
etacchrutvā tu vajrāṅgaḥ praṇato vākyamabravīt // MatsP_146.52

na me kṛtyamanenāsti māturājñā kṛtā mayā 
tvaṃ surāsuranātho 'si mama ca prapitāmahaḥ // MatsP_146.53

kariṣye tvadvaco deva eṣa muktaḥ śatakratuḥ 
tapase me ratirdeva nirvighnaṃ caiva me bhavet // MatsP_146.54

tvatprasādena bhagavann ityuktvā virarāma saḥ 
tasmiṃstūṣṇīṃ sthite daitye provācedaṃ pitāmahaḥ // MatsP_146.55

tapastvaṃ krūramāpanno hy asmacchāsanasaṃsthitaḥ 
anayā cittaśuddhyā te paryāptaṃ janmanaḥ phalam // MatsP_146.56

ityuktvā padmajaḥ kanyāṃ sasarjāyatalocanām 
tāmasmai pradadau devaḥ patnyarthaṃ padmasambhavaḥ // MatsP_146.57

varāṅgīti ca nāmāsyāḥ kṛtvā yātaḥ pitāmahaḥ 
vajrāṅgo 'pi tayā sārdhaṃ jagāma tapase vanam // MatsP_146.58

ūrdhvabāhuḥ sa daityendro 'caradabdasahasrakam 
kālaṃ kamalapattrākṣaḥ śuddhabuddhir mahātapāḥ // MatsP_146.59

tāvaccāvāṅmukhaḥ kālaṃ tāvatpañcāgnimadhyagaḥ 
nirāhāro ghoratapās taporāśirajāyata // MatsP_146.60

tataḥ so 'ntarjale cakre kālaṃ varṣasahasrakam 
jalāntaraṃ praviṣṭasya tasya patnī mahāvratā // MatsP_146.61

tasyaiva tīre sarasas tatprītyā maunamāsthitā 
nirāhārā tapo ghoraṃ praviveśa mahādyutiḥ // MatsP_146.62

tasyāṃ tapasi vartantyām indraścakre vibhīṣikām 
bhūtvā tu markaṭastatra tadāśramapadaṃ mahān // MatsP_146.63

cakre vilolaṃ niḥśeṣaṃ tumbīghaṭakaraṇḍakam 
tatastu megharūṣeṇa kampaṃ tasyākaronmahān // MatsP_146.64

tato bhujaṃgarūpeṇa baddhvā ca caraṇadvayam 
apākarṣattato dūraṃ bhramaṃstasyā mahīmimām // MatsP_146.65

tapobalāḍhyā sā tasya na vadhyatvaṃ jagāma ha 
tato gomāyurūpeṇa tasyādūṣayadāśramam // MatsP_146.66

tatastu megharūpeṇa tasyāḥ kledayadāśramam 
bhīṣikābhir anekābhis tāṃ kliśyanpākaśāsanaḥ // MatsP_146.67

virarāma yadā naivaṃ vajrāṅgamahiṣī tadā 
śailasya duṣṭatāṃ matvā śāpaṃ dātuṃ vyavasthitā // MatsP_146.68

sa śāpābhimukhāṃ dṛṣṭvā śailaḥ puruṣavigrahaḥ 
uvāca tāṃ varārohāṃ varāṅgīṃ bhīrucetanaḥ // MatsP_146.69

nāhaṃ varāṅgane duṣṭaḥ sevyo 'haṃ sarvadehinām 
vibhramaṃ tu karotyeṣa ruṣitaḥ pākaśāsanaḥ // MatsP_146.70

etasminnantare jātaḥ kālo varṣasahasrikaḥ 
tasmingate tu bhagavān kāle kamalasaṃbhavaḥ 
tuṣṭaḥ provāca vajrāṅgaṃ tamāgamya jalāśrayam // MatsP_146.71

dadāmi sarvakāmāṃste uttiṣṭha ditinandana 
evamuktastadotthāya daityendrastapasāṃ nidhiḥ 
uvāca prāñjalirvākyaṃ sarvalokapitāmaham // MatsP_146.72

āsuro māstu me bhāvaḥ santu lokā mamākṣayāḥ 
tapasyeva ratir me'stu śarīrasyāstu vartanam // MatsP_146.73

evamastviti taṃ devo jagāma svakamālayam 
vajrāṅgo 'pi samāpte tu tapasi sthirasaṃyamaḥ // MatsP_146.74

āhāramicchanbhāryāṃ svāṃ na dadarśāśrame svake 
kṣudhāviṣṭaḥ sa śailasya gahanaṃ praviveśa ha // MatsP_146.75

ādātuṃ phalamūlāni sa ca tasminvyalokayat 
rudatīṃ tāṃ priyāṃ dīnāṃ tanupracchāditānanām 
tāṃ vilokya sa daityendraḥ provāca parisāntvayan // MatsP_146.76

kena te 'pakṛtaṃ bhīru yamalokaṃ yiyāsunā 
kaṃ vā kāmaṃ prayacchāmi śīghraṃ me brūhi bhāmini // MatsP_146.77


matsya-purāṇa 147

trāsitāsmyapaviddhāsmi tāḍitā pīḍitāpi ca 
raudreṇa devarājena naṣṭanātheva bhūriśaḥ // MatsP_147.1

duḥkhapāramapaśyantī prāṇāṃstyaktuṃ vyavasthitā 
putraṃ me tārakaṃ dehi duḥkhaśokamahārṇavāt // MatsP_147.2

evamuktaḥ sa daityendraḥ kopavyākulalocanaḥ 
śakto 'pi devarājasya pratikartuṃ mahāsuraḥ // MatsP_147.3

tapaḥ kartuṃ punardaityo vyavasveta mahābalaḥ 
jñātvā tu tasya saṃkalpaṃ brahmā krūrataraṃ punaḥ // MatsP_147.4

ājagāma tadā tatra yatrāsau ditinandanaḥ 
uvāca tasmai bhagavān prabhurmadhurayā girā // MatsP_147.5

kimarthaṃ putraṃ bhūyastvaṃ niyamaṃ krūramicchasi 
āhārābhimukho daitya tanno brūhi mahāvrata // MatsP_147.6

yāvadabdasahasreṇa nirāhārasya yatphalam 
kṣaṇenaikena tallabhyaṃ tyaktvāhāramupasthitam // MatsP_147.7

tyāgo hyaprāptakāmānāṃ kāmebhyo na tathā guruḥ 
yathā prāptaṃ parityajya kāmaṃ kamalalocana // MatsP_147.8

śrutvaitadbrahmaṇo vākyaṃ daityaḥ prāñjalirabravīt 
cintayaṃstapasā yukto hṛdi brahmamukheritam // MatsP_147.9

utthitena mayā dṛṣṭā samādhānāttvadājñayā 
mahiṣī bhīṣitā dīnā rudatī śākhinastale // MatsP_147.10

sā mayoktā tu tanvaṅgī dūyamānena cetasā 
kimevaṃ vartase bhīru vada tvaṃ kiṃ cikīrṣasi // MatsP_147.11

ityuktā sā mayā deva provāca skhalitākṣaram 
vākyaṃ covāca tanvaṅgī bhītā sā hetusaṃhitam // MatsP_147.12

trāsitāsmyapaviddhāsmi karṣitā pīḍitāsmi ca 
raudreṇa devarājena naṣṭanātheva bhūriśaḥ // MatsP_147.13

duḥkhasyāntamapaśyantī prāṇāṃstyaktuṃ vyavasthitā 
putraṃ me tārakaṃ dehi hy asmādduḥkhamahārṇavāt // MatsP_147.14

evamuktastu saṃkṣubdhas tasyāḥ putrārthamudyataḥ 
tapo ghoraṃ kariṣyāmi jayāya tridivaukasām // MatsP_147.15

etacchrutvā vaco devaḥ padmagarbhodbhavastadā 
uvāca daityarājānaṃ prasannaścaturānanaḥ // MatsP_147.16

alaṃ te tapasā vatsa mā kleśe dustare viśa 
putraste tārako nāma bhaviṣyati mahābalaḥ // MatsP_147.17

devasīmantinīnāṃ tu dhammillasya vimokṣaṇaḥ 
ityukto daityanāthastu praṇipatya pitāmaham // MatsP_147.18

āgatyānandayāmāsa mahiṣīṃ harṣitānanaḥ 
tau dampatī kṛtārthau tu jagmatuḥ svāśramaṃ mudā // MatsP_147.19

vajrāṅgeṇāhitaṃ garbhaṃ varāṅgī varavarṇinī 
pūrṇaṃ varṣasahasraṃ ca dadhārodara eva hi // MatsP_147.20

tato varṣasahasrānte varāṅgī suṣuve sutam 
jāyamāne tu daityendre tasmiṃllokabhayaṃkare // MatsP_147.21

cacāla sakalā pṛthvī samudrāśca cakampire 
celurmahīdharāḥ sarve vavurvātāśca bhīṣaṇāḥ // MatsP_147.22

jepurjapyaṃ munivarā nedurvyālamṛgā api 
candrasūryau jahuḥ kāntiṃ sanīhārā diśo 'bhavan // MatsP_147.23

jāte mahāsure tasmin sarve cāpi mahāsurāḥ 
ājagmurhṛṣitāstatra tathā cāsurayoṣitaḥ // MatsP_147.24

jagurharṣasamāviṣṭā nanṛtuścāsurāṅganāḥ 
tato mahotsavo jāto dānavānāṃ dvijottamāḥ // MatsP_147.25

viṣaṇṇamanaso devāḥ samahendrāstadābhavan 
varāṅgī svasutaṃ dṛṣṭvā harṣeṇāpūritā tadā // MatsP_147.26

bahu mene na devendravijayaṃ tu tadeva sā 
jātamātrastu daityendras tārakaścaṇḍavikramaḥ // MatsP_147.27

abhiṣikto 'suraiḥ sarvaiḥ kujambhamahiṣādibhiḥ 
sarvāsuramahārājye pṛthivītulanakṣamaiḥ // MatsP_147.28

sa tu prāpya mahārājyaṃ tārako munisattamāḥ 
uvāca dānavaśreṣṭhān yuktiyuktamidaṃ vacaḥ // MatsP_147.29


matsya-purāṇa 148

śṛṇudhvamasurāḥ sarve vākyaṃ mama mahābalāḥ 
śreyase kriyatāṃ buddhiḥ sarvaiḥ kṛtyasya saṃvidhau // MatsP_148.1

vaṃśakṣayakarā devāḥ sarveṣāmeva dānavāḥ 
asmākaṃ jātidharmo vai virūḍhaṃ vairamakṣayam // MatsP_148.2

vayamadya gamiṣyāmaḥ surāṇāṃ nigrahāya tu 
svabāhubalamāśritya sarva eva na saṃśayaḥ // MatsP_148.3

kiṃtu nātapasā yukto manye 'haṃ surasaṃgamam 
ahamādau kariṣyāmi tato ghoraṃ diteḥ sutāḥ // MatsP_148.4

tataḥ surānvijeṣyāmo bhokṣyāmo 'tha jagattrayam 
sthiropāyo hi puruṣaḥ sthiraśrīrapi jāyate // MatsP_148.5

rakṣituṃ naiva śaknoti capalaścapalāḥ śriyaḥ 
tacchrutvā dānavāḥ sarve vākyaṃ tasyāsurasya tu // MatsP_148.6

sādhu sādhvityavocaṃste tatra daityāḥ savismayāḥ 
so 'gacchatpāriyātrasya gireḥ kandaramuttamam // MatsP_148.7

sarvartukusumākīrṇaṃ nānauṣadhividīpitam 
nānādhāturasasrāvacitraṃ nānāguhāgṛham // MatsP_148.8

gahanaiḥ sarvato gūḍhaṃ citrakalpadrumāśrayam 
anekākārabahulaṃ pṛthakpakṣikulākulam // MatsP_148.9

nānāprasravaṇopetaṃ nānāvidhajalāśayam 
prāpya tatkandaraṃ daityaś cacāra vipulaṃ tapaḥ // MatsP_148.10

nirāhāraḥ pañcatapāḥ pattrabhugvāribhojanaḥ 
śataṃ śataṃ samānāṃ tu tapāṃsyetāni so 'karot // MatsP_148.11

tataḥ svadehādutkṛtya karṣaṃ karṣaṃ dine dine 
māṃsasyāgnau juhāvāsau tato nirmāṃsatāṃ gataḥ // MatsP_148.12

tasminnirmāṃsatāṃ yāte taporāśitvamāgate 
jajvaluḥ sarvabhūtāni tejasā tasya sarvataḥ // MatsP_148.13

udvignāśca surāḥ sarve tapasā tasya bhīṣitāḥ 
etasminnantare brahmā paramaṃ toṣamāgataḥ // MatsP_148.14

tārakasya varaṃ dātuṃ jagāma tridaśālayāt 
prāpya taṃ śailarājānaṃ sa gireḥ kandarasthitam 
uvāca tārakaṃ devo girā madhurayā yutaḥ // MatsP_148.15

putrālaṃ tapasā te 'stu nāstyasādhyaṃ tavādhunā 
varaṃ vṛṇīṣva ruciraṃ yatte manasi vartate // MatsP_148.16

ityuktastārako daityaḥ praṇamyātmabhuvaṃ vibhum 
uvāca prāñjalirbhūtvā praṇataḥ pṛthuvikramaḥ // MatsP_148.17

devabhūtamanovāsa vetsi jantuviceṣṭitam 
kṛtapratikṛtākāṅkṣī jigīṣuḥ prāyaśo janaḥ // MatsP_148.18

vayaṃ ca jātidharmeṇa kṛtavairāḥ sahāmaraiḥ 
taiśca niḥśeṣitā daityāḥ krūraiḥ saṃtyajya dharmitām 
teṣāmahaṃ samuddhartā bhaveyamiti me matiḥ // MatsP_148.19

avadhyaḥ sarvabhūtānām astrāṇāṃ ca mahaujasām 
syāmahaṃ paramo hyeṣa varo mama hṛdi sthitaḥ // MatsP_148.20

etanme dehi deveśa nānyo me rocate varaḥ 
tamuvāca tato daityaṃ viriñciḥ suranāyakaḥ // MatsP_148.21

na yujyante vinā mṛtyuṃ dehino daityasattama 
yatastato 'pi varaya mṛtyuṃ yasmānna śaṅkase // MatsP_148.22

tataḥ saṃcintya daityendraḥ śiśorvai saptavāsarāt 
vavre mahāsuro mṛtyum avalepena mohitaḥ // MatsP_148.23

brahmā cāsmai varaṃ dattvā yatkiṃcinmanasepsitam 
jagāma tridivaṃ devo daityo 'pi svakamālayam // MatsP_148.24

uttīrṇaṃ tapasastaṃ tu daityaṃ daityeśvarāstathā 
parivavruḥ sahasrākṣaṃ divi devagaṇā yathā // MatsP_148.25

tasminmahati rājyasthe tārake daityanandane 
ṛtavo mūrtimantaśca svakālaguṇabṛṃhitāḥ // MatsP_148.26

abhavankiṃkarāstasya lokapālāśca sarvaśaḥ 
kāntirdyutirdhṛtirmedhā śrīravekṣya ca dānavam // MatsP_148.27

parivavrurguṇākīrṇā niśchidrāḥ sarva eva hi 
kālāguruviliptāṅgaṃ mahāmukuṭabhūṣaṇam // MatsP_148.28

rucirāṅgadanaddhāṅgaṃ mahāsiṃhāsane sthitam 
vījayantyapsaraḥśreṣṭhā bhṛśaṃ muñcanti naiva tāḥ // MatsP_148.29

candrārkau dīpamārgeṣu vyajaneṣu ca mārutaḥ 
kṛtānto 'gresarastasya babhūvurmunisattamāḥ // MatsP_148.30

evaṃ prayāti kāle tu vitate tārakāsuraḥ 
babhāṣe sacivāndaityaḥ prabhūtavaradarpitaḥ // MatsP_148.31

rājyena kāraṇaṃ kiṃ me tv anākramya triviṣṭapam 
aniryāpya surairvairaṃ kā śāntirhṛdaye mama // MatsP_148.32

bhuñjate 'dyāpi yajñāṃśān amarā nāka eva hi 
viṣṇuḥ śriyaṃ na jahati tiṣṭhate ca gatabhramaḥ // MatsP_148.33

svasthābhiḥ svarganārībhiḥ pīḍyante 'maravallabhāḥ 
sotpalā madirāmodā divi krīḍāyaneṣu ca // MatsP_148.34

labdhvā janma na yaḥ kaścid ghaṭayetpauruṣaṃ naraḥ 
janma tasya vṛthā bhūtam ajanmā tu viśiṣyate // MatsP_148.35

mātāpitṛbhyāṃ na karoti kāmān bandhūnaśokānna karoti yo vā 
kīrtiṃ hi vā nārjayate himābhāṃ pumānsa jāto 'pi mṛto mataṃ me // MatsP_148.36

tasmājjayāyāmarapuṃgavānāṃ trailokyalakṣmīharaṇāya śīghram 
saṃyojyatāṃ me rathamaṣṭacakraṃ balaṃ ca me durjayadaityacakram 
dhvajaṃ ca me kāñcanapaṭṭanaddhaṃ chattraṃ ca me mauktikajālabaddham // MatsP_148.37

tārakasya vacaḥ śrutvā grasano nāma dānavaḥ 
senānīr daityarājasya tathā cakre balānvitaḥ // MatsP_148.38

āhatya bherīṃ gambhīrāṃ daityānāhūya satvaraḥ 
turagāṇāṃ sahasreṇa cakrāṣṭakavibhūṣitam // MatsP_148.39

śuklāmbarapariṣkāraṃ caturyojanavistṛtam 
nānākrīḍāgṛhayutaṃ gītavādyamanoharam // MatsP_148.40

vimānamiva devasya surabhartuḥ śatakratoḥ 
daśakoṭīśvarā daityā daityānāṃ caṇḍavikramāḥ // MatsP_148.41

teṣāmagresaro jambhaḥ kujambho 'nantarastataḥ 
mahiṣaḥ kuñjaro meghaḥ kālanemirnimistathā // MatsP_148.42

mathano jambhakaḥ śumbho daityendrā daśa nāyakāḥ 
anye 'pi śataśastasya pṛthivīdalanakṣamāḥ // MatsP_148.43

daityendrā girivarṣmāṇaḥ santi caṇḍaparākramāḥ 
nānāyudhapraharaṇā nānāśastrāstrapāragāḥ // MatsP_148.44

tārakasyābhavatketū raudraḥ kanakabhūṣaṇaḥ 
ketunā makareṇāpi senānīr grasano 'rihā // MatsP_148.45

paiśācaṃ yasya vadanaṃ jambhasyāsīdayomayam 
kharavidhūtalāṅgūlaṃ kujambhasyābhavaddhvaje // MatsP_148.46

mahiṣasya tu gomāyuḥ ketorhaimastadābhavat 
dhvāṅkṣo dhvaje tu śumbhasya kṛṣṇāyomayamucchritam // MatsP_148.47

anekākāravinyāsāś cānyeṣāṃ tu dhvajāstathā 
śatena śīghravegāṇāṃ vyāghrāṇāṃ hemamālinām // MatsP_148.48

grasanasya ratho yuktāṃ kiṅkiṇījālamālinām 
śatenāpi ca siṃhānāṃ ratho jambhasya durjayaḥ // MatsP_148.49

kujambhasya ratho yuktaḥ piśācavadanaiḥ kharaiḥ 
rathastu mahiṣasyoṣṭrair gajasya tu turaṃgamaiḥ // MatsP_148.50

meṣasya dvīpibhirbhīmaiḥ kuñjaraiḥ kālaneminaḥ 
parvatābhaiḥ samārūḍho nimirmattairmahāgajaiḥ // MatsP_148.51

caturdantairgandhavadbhiḥ śikṣitairmeghabhairavaiḥ 
śatahastāyataiḥ kṛṣṇais turaṃgairhemabhūṣaṇaiḥ // MatsP_148.52

sitacāmarajālena śobhite dakṣiṇāṃ diśam 
sitacandanacārvaṅgo nānāpuṣpasrajojjvalaḥ // MatsP_148.53

mathano nāma daityendraḥ pāśahasto vyarājata 
jambhakaḥ kiṅkiṇījālamālamuṣṭraṃ samāsthitaḥ // MatsP_148.54

kālaśuklamahāmeṣam ārūḍhaḥ śumbhadānavaḥ 
anye 'pi dānavā vīrā nānāvāhanagāminaḥ // MatsP_148.55

pracaṇḍacitrakarmāṇaḥ kuṇḍaloṣṇīṣabhūṣaṇāḥ 
nānāvidhottarāsaṅgā nānāmālyavibhūṣaṇāḥ // MatsP_148.56

nānāsugandhigandhāḍhyā nānābandijanastutāḥ 
nānāvādyaparispandāś cāgresaramahārathāḥ // MatsP_148.57

nānāśauryakathāsaktās tasminsainye mahāsurāḥ 
tadbalaṃ daityasiṃhasya bhīmarūpaṃ vyajāyata // MatsP_148.58

pramattacaṇḍamātaṃgaturaṃgarathasaṃkulam 
pratasthe 'marayuddhāya bahupattipatāki tat // MatsP_148.59

etasminnantare vāyur devadūto 'mbarālaye 
dṛṣṭvā sa dānavabalaṃ jagāmendrasya śaṃsitum // MatsP_148.60

sa gatvā tu sabhāṃ divyāṃ mahendrasya mahātmanaḥ 
śaśaṃsa madhye devānāṃ tatkāryaṃ samupasthitam // MatsP_148.61

tacchrutvā devarājastu nimīlitavilocanaḥ 
bṛhaspatimuvācedaṃ vākyaṃ kāle mahābhujaḥ // MatsP_148.62

samprāpto 'ti vimardo 'yaṃ devānāṃ dānavaiḥ saha 
kāryaṃ kimatra tadbrūhi nītyupāyasamanvitam // MatsP_148.63

etacchrutvā tu vacanaṃ mahendrasya girāṃpatiḥ 
ityuvāca mahābhāgo bṛhaspatirudāradhīḥ // MatsP_148.64

sāmapūrvā smṛtā nītiś caturaṅgā patākinī 
jigīṣatāṃ suraśreṣṭha sthitireṣā sanātanī // MatsP_148.65

sāma bhedastathā dānaṃ daṇḍaścāṅgacatuṣṭayam 
nītau kramāddeśakālaripuyogyakramādidam // MatsP_148.66

na śāntigocare lubdhaḥ krūro labdhasamāśrayaḥ 
saṃtāpitaḥ khalo yāti sādhyatāṃ bhraṣṭasaṃśayaḥ // MatsP_148.67

sāma daityeṣu naivāsti yataste labdhasaṃśrayāḥ 
jātidharmeṇa vā bhedyā dānaṃ prāptaśriye ca kim // MatsP_148.68

eko 'bhyupāyo daṇḍo 'tra bhavatāṃ yadi rocate 
durjaneṣu kṛtaṃ sāma mahadyāti ca vandhyatām // MatsP_148.69

bhavāditi vyavasyanti krūrāḥ sāma mahātmanām 
ṛjutāmāryabuddhitvaṃ dayānītivyatikramam // MatsP_148.70

manyante durjanā nityaṃ sāma cāpi bhayodayāt 
tasmād durjanam ākrāntuṃ śreyānpauruṣasaṃśrayaḥ // MatsP_148.71

ākrānte tu kriyā yuktā satāmetanmahāvratam 
durjanaḥ sujanatvāya kalpate na kadācana // MatsP_148.72

sujano 'pi svabhāvasya tyāgaṃ vāñchetkadācana 
evaṃ me budhyate buddhir yūyamatra vyavasyata // MatsP_148.73

evamuktaḥ sahasrākṣa evamevetyuvāca tam 
kartavyatāṃ sa saṃcintya provācāmarasaṃsadi // MatsP_148.74

sāvadhānena me vācaṃ śṛṇudhvaṃ nākavāsinaḥ 
bhavanto yajñabhoktāras tuṣṭātmāno 'tisāttvikāḥ // MatsP_148.75

sve mahimni sthitā nityaṃ jagataḥ paripālakāḥ 
bhavataścānimittena bādhane dānaveśvarāḥ // MatsP_148.76

teṣāṃ sāmādi naivāsti daṇḍa eva vidhīyatām 
kriyatāṃ samarodyogaḥ sainyaṃ saṃyojyatāṃ mama // MatsP_148.77

ādriyantāṃ ca śastrāṇi pūjyantāmastradevatāḥ 
vāhanāni ca yānāni yojayantu mamāmarāḥ // MatsP_148.78

yamaṃ senāpatiṃ kṛtvā śīghramevaṃ divaukasaḥ 
ityuktāḥ samanahyanta devānāṃ ye pradhānataḥ // MatsP_148.79

vājināmayutenājau hemaghaṇṭāpariṣkṛtam 
nānāścaryaguṇopetaṃ samprāptaṃ sarvadaivataiḥ // MatsP_148.80

rathaṃ mātalinā kḷptaṃ devarājasya durjayam 
yamo mahiṣamāsthāya senāgre samavartata // MatsP_148.81

caṇḍakiṃkaravṛndena sarvataḥ parivāritaḥ 
kalpakāloddhatajvālāpūritāmbaralocanaḥ // MatsP_148.82

hutāśanaśchāgarūḍhaḥ śaktihasto vyavasthitaḥ 
pavano 'ṅkuśapāṇistu vistāritamahājavaḥ // MatsP_148.83

bhujagendrasamārūḍho jaleśo bhagavānsvayam 
narayuktarathe devo rākṣaseśo viyaccaraḥ // MatsP_148.84

tīkṣṇakhaḍgayuto bhīmaḥ samare samavasthitaḥ 
mahāsiṃharavo devo dhanādhyakṣo gadāyudhaḥ // MatsP_148.85

candrādityāvaśvinau ca caturaṅgabalānvitau 
rājabhiḥ sahitāstasthur gandharvā hemabhūṣaṇāḥ // MatsP_148.86

hemapītottarāsaṅgāś citravarmarathāyudhāḥ 
nākapṛṣṭhaśikhaṇḍāstu vaiḍūryamakaradhvajāḥ // MatsP_148.87

japāraktottarāsaṅgā rākṣasā raktamūrdhajāḥ 
gṛdhradhvajā mahāvīryā nirmalāyovibhūṣaṇāḥ // MatsP_148.88

musalāsigadāhastā rathe coṣṇīṣadaṃśitāḥ 
mahāmegharavā nāgā bhīmolkāśanihetayaḥ // MatsP_148.89

yakṣāḥ kṛṣṇāmbarabhṛto bhīmabāṇadhanurdharāḥ 
tāmrolūkadhvajā raudrā hemaratnavibhūṣaṇāḥ // MatsP_148.90

dvīpicarmottarāsaṅgaṃ niśācarabalaṃ babhau 
gārdhrapattradhvajaprāyam asthibhūṣaṇabhūṣitam // MatsP_148.91

musalāyudhaduṣprekṣyaṃ nānāprāṇimahāravam 
kiṃnarāḥ śvetavasanāḥ sitapattripatākinaḥ // MatsP_148.92

mattebhavāhanaprāyās tīkṣṇatomarahetayaḥ 
muktājālapariṣkāro haṃso rajatanirmitaḥ // MatsP_148.93

keturjalādhināthasya bhīmadhūmadhvajānalaḥ 
padmarāgamahāratnaviṭapaṃ dhanadasya tu // MatsP_148.94

dhvajaṃ samucchritaṃ bhāti gantukāmamivāmbaram 
vṛkeṇa kāṣṭhalohena yamasyāsīnmahādhvajaḥ // MatsP_148.95

rākṣaseśasya ketorvai pretasya mukhamābabhau 
hemasiṃhadhvajau devau candrārkāvamitadyutī // MatsP_148.96

kumbhena ratnacitreṇa ketur aśvinayor abhūt 
hemamātaṃgaracitaṃ citraratnapariṣkṛtam // MatsP_148.97

dhvajaṃ śatakratorāsīt sitacāmaramaṇḍitam 
sanāgayakṣagandharvam ahoraganiśācarā // MatsP_148.98

senā sā devarājasya durjayā bhuvanatraye 
koṭayastās trayastriṃśad devadevanikāyinām // MatsP_148.99

himācalābhe sitakarṇacāmare suvarṇapadmāmalasundarasraji 
kṛtābhirāgojjvalakuṅkumāṅkure kapolalīlālikadambasaṃkule // MatsP_148.100

sthitastadairāvatanāmakuñjare mahābalaścitravibhūṣaṇāmbaraḥ 
viśālavastrāṃśuvitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṇḍalaḥ 
sahasradṛgbandisahasrasaṃstutas triviṣṭape 'śobhata pākaśāsanaḥ // MatsP_148.101

turaṃgamātaṃgabalaughasaṃkulā sitātapatradhvajarājiśālinī 
camūśca sā durjayapattrisaṃtatā vibhāti nānāyudhayodhadustarā // MatsP_148.102


matsya-purāṇa 149

surāsurāṇāṃ sammardas tasminnatyantadāruṇe 
tumulo 'timahānāsīt senayorubhayorapi // MatsP_149.1

garjatāṃ devadaityānāṃ śaṅkhabherīraveṇa ca 
tūryāṇāṃ caiva nirghoṣair mātaṃgānāṃ ca bṛṃhitaiḥ // MatsP_149.2

hveṣatāṃ hayavṛndānāṃ rathanemisvanena ca 
jyāghoṣeṇa ca śūrāṇāṃ tumulo 'timahānabhūt // MatsP_149.3

samāsādyobhaye sene parasparajayaiṣiṇām 
roṣeṇātiparītānāṃ tyaktajīvitacetasām // MatsP_149.4

samāsādya tu te 'nyonyaṃ prakrameṇa vilomataḥ 
rathenāsaktapādāto rathena ca turaṃgamaḥ // MatsP_149.5

hastī padātisaṃyukto rathinā ca kvacidrathī 
mātaṃgenāparo hastī turaṃgairbahubhirgajaḥ // MatsP_149.6

padātireko bahubhir gajairmattaiśca yujyate 
tataḥ prāsāśanigadābhindipālaparaśvadhaiḥ // MatsP_149.7

śaktibhiḥ paṭṭiśaiḥ śūlair mudgaraiḥ kuṇapairgaḍaiḥ 
cakraiśca śaṅkubhiścaiva tomarairaṅkuśaiḥ sitaiḥ // MatsP_149.8

karṇinālīkanārācavatsadantārdhacandrakaiḥ 
bhallaiśca śatapattraiśca śukatuṇḍaiśca nirmalaiḥ // MatsP_149.9

vṛṣṭiratyadbhutākārā gagane samadṛśyata 
saṃpracchādya diśaḥ sarvās tamomayamivākarot // MatsP_149.10

na prājñāyata te 'nyonyaṃ tasmiṃstamasi saṃkule 
alakṣyaṃ visṛjantaste hetisaṃghātamuddhatam // MatsP_149.11

patitaṃ senayormadhye nirīkṣante parasparam 
tato dhvajairbhujaiśchattraiḥ śirobhiśca sakuṇḍalaiḥ // MatsP_149.12

gajaisturaṃgaiḥ pādātaiḥ patadbhiḥ patitairapi 
ākāśasaraso bhraṣṭaiḥ paṅkajairiva bhūḥ stṛtā // MatsP_149.13

bhagnadantā bhinnakumbhāś chinnadīrghamahākarāḥ 
gajāḥ śalanibhāḥ petur dharaṇyāṃ rudhirasravāḥ // MatsP_149.14

bhagneṣādaṇḍacakrākṣā rathāśca śakalīkṛtāḥ 
petuḥ śakalatāṃ yātās turaṃgāśca sahasraśaḥ // MatsP_149.15

tato 'sṛghradadustārā pṛthivī samajāyata 
nadyaśca rudhirāvartā harṣadāḥ piśitāśinām 
vetālākrīḍamabhavat tatsaṃkularaṇājiram // MatsP_149.16


matsya-purāṇa 150

atha grasanamālokya yamaḥ krodhavimūrchitaḥ 
vavarṣa śaravarṣeṇa viśeṣeṇāgnivarcasā // MatsP_150.1

sa viddho bahubhirbāṇair grasano 'tiparākramaḥ 
kṛtapratikṛtākāṅkṣī dhanurānamya bhairavam // MatsP_150.2

śataiḥ pañcabhiratyugraiḥ śarāṇāṃ yamamardayat 
sa vicintya yamo bāṇān grasanasyātipauruṣam // MatsP_150.3

bāṇavṛṣṭibhirugrābhir yamo grasanamardayat 
kṛtāntaśaravṛṣṭiṃ tāṃ viyati pratisarpiṇīm // MatsP_150.4

cicheda śaravarṣeṇa grasano dānaveśvaraḥ 
viphalāṃ tāṃ samālokya yamastāṃ śarasaṃtatim // MatsP_150.5

sa vicintya śaravrātaṃ grasanasya rathaṃ prati 
cikṣepa mudgaraṃ ghoraṃ tarasā tasya cāntakaḥ // MatsP_150.6

sa taṃ mudgaram āyāntam utplutya gaganasthitam 
jagrāha vāmahastena yāmyaṃ dānavanandanaḥ // MatsP_150.7

tameva mudgaraṃ gṛhya yamasya mahiṣaṃ ruṣā 
pātayāmāsa vegena sa papāta mahītale // MatsP_150.8

utplutyātha yamastasmān mahiṣānniṣpatiṣyataḥ 
prāsena tāḍayāmāsa grasanaṃ vadane dṛḍham // MatsP_150.9

sa tu prāsaprahāreṇa mūrchito nyapatadbhuvi 
grasanaṃ patitaṃ dṛṣṭvā jambho bhīmaparākramaḥ // MatsP_150.10

yamasya bhindipālena prahāramakaroddhṛdi 
yamastena prahāreṇa susrāva rudhiraṃ mukhāt // MatsP_150.11

kṛtāntaṃ marditaṃ dṛṣṭvā gadāpāṇirdhanādhipaḥ 
vṛto yakṣāyutaśatair jambhaṃ pratyudyayau ruṣā // MatsP_150.12

jambho ruṣā tam āyāntaṃ dānavānīkasaṃvṛtaḥ 
uvāca prājño vākyaṃ tu yathā snigdhena bhāṣitam // MatsP_150.13

grasano labdhasaṃjño 'tha yamasya prāhiṇodgadām 
maṇihemapariṣkārāṃ gurvīm arivimardinīm // MatsP_150.14

tāmapratarkyāṃ samprekṣya gadāṃ mahiṣavāhanaḥ 
gadāyāḥ pratighātārthaṃ jagaddalanabhairavam // MatsP_150.15

daṇḍaṃ mumoca kopena jvālāmālāsamākulam 
sa gadāṃ viyati prāpya rarāsāmbudharo yathā // MatsP_150.16

saṃghaṭṭamabhavattābhyāṃ śailābhyāmiva duḥsaham 
tābhyāṃ niṣpeṣanirhrādajaḍīkṛtadigantaram // MatsP_150.17

jagad vyākulatāṃ yātaṃ pralayāgamaśaṅkayā 
kṣaṇātpraśāntanirhrādaṃ jvaladulkāsamācitam // MatsP_150.18

niṣpeṣaṇe tayorbhīmam abhūdgaganagocaram 
nihatyātha gadāṃ daṇḍas tato grasanamūrdhani // MatsP_150.19

hṛtvā śriyamivānartho durvṛttasyāpataddṛḍhaḥ 
sa tu tena prahāreṇa dṛṣṭvā satimirā diśaḥ // MatsP_150.20

papāta bhūmau niḥsaṃjño bhūmireṇuvibhūṣitaḥ 
tato hāhāravo ghoraḥ senayorubhayorabhūt // MatsP_150.21

tato muhūrtamātreṇa grasanaḥ prāpya cetanām 
apaśyatsvāṃ tanuṃ dhvastāṃ vilolābharaṇāmbarām // MatsP_150.22

sa cāpi cintayāmāsa kṛte pratikṛtikriyām 
madvidhe vastuni puṃsi prabhoḥ paribhavodayāt // MatsP_150.23

mayyāśritāni sainyāni jite mayi vināśitā 
asaṃbhāvita evāstu janaḥ svacchandaceṣṭitaḥ // MatsP_150.24

na tu vyarthaśatodghuṣṭasaṃbhāvitadhano naraḥ 
evaṃ saṃcintya vegena samuttasthau mahābalaḥ // MatsP_150.25

mudgaraṃ kāladaṇḍābhaṃ gṛhītvā girisaṃnibhaḥ 
grasano ghorasaṃkalpaḥ saṃdaṣṭauṣṭhapuṭacchadaḥ // MatsP_150.26

rathena tvarito gacchan nāsasādāntakaṃ raṇe 
samāsādya yamaṃ yuddhe grasano bhrāmya mudgaram // MatsP_150.27

vegena mahatā raudraṃ cikṣepa yamamūrdhani 
vilokya mudgaraṃ dīptaṃ yamaḥ saṃbhrāntalocanaḥ // MatsP_150.28

vañcayāmāsa durdharṣaṃ mudgaraṃ sa mahābalaḥ 
tasminnapasṛte dūraṃ caṇḍānāṃ bhīmakarmaṇām // MatsP_150.29

yāmyānāṃ kiṃkarāṇāṃ tu sahasraṃ niṣpipeṣa ha 
tatastāṃ nihatāṃ dṛṣṭvā ghorāṃ kiṃkaravāhinīm // MatsP_150.30

agamatparamaṃ kṣobhaṃ nānāpraharaṇodyataḥ 
grasanastu samālokya tāṃ kiṃkaramayīṃ camūm // MatsP_150.31

mene yamasahasrāṇi sṛṣṭāni yamamāyayā 
nigrāhya grasanaḥ senāṃ visṛjannastravṛṣṭayaḥ // MatsP_150.32

kalpāntaghorasaṃkāśo babhūva krodhamūrchitaḥ 
kāṃścidbibheda śūlena kāṃścidbāṇairajihmagaiḥ // MatsP_150.33

kāṃścit pipeṣa gadayā kāṃśca mudgaravṛṣṭibhiḥ 
kecitprāsaprahāraiśca dāruṇaistāḍitāstadā // MatsP_150.34

apare bahuśastasya lalamburbāhumaṇḍale 
śilābhirapare jaghnur drumairanyairmahocchrayaiḥ // MatsP_150.35

tasyāpare tu gātreṣu daśanairapyadaṃśayan 
apare muṣṭibhiḥ pṛṣṭhaṃ kiṃkarāḥ praharanti ca // MatsP_150.36

abhidrutastathā ghorair grasanaḥ krodhamūrchitaḥ 
utsṛjya gātraṃ bhūpṛṣṭhe niṣpipeṣa sahasraśaḥ // MatsP_150.37

kāṃścidutthāya muṣṭibhir jaghne kiṃkarasaṃśrayān 
sa tu kiṃkarayuddhena grasanaḥ śramamāptavān // MatsP_150.38

tamālokya yamaḥ śrāntaṃ nihatāṃ ca svavāhinīm 
ājagāma samudyamya daṇḍaṃ mahiṣavāhanaḥ // MatsP_150.39

grasanastu samāyāntam ājaghne gadayorasi 
acintayitvā tatkarma grasanasyāntako 'rihā // MatsP_150.40

jaghne rathasya mūrdhanyān vyāghrāndaṇḍena kopanaḥ 
sa ratho daṇḍamathitair vyāghrairardhair vikṛṣyate // MatsP_150.41

saṃśayaḥ puruṣasyeva cittaṃ daityasya tadratham 
samutsṛjya rathaṃ daityaḥ padātirdharaṇīṃ gataḥ // MatsP_150.42

yamaṃ bhujābhyāmādāya yodhayāmāsa dānavaḥ 
yamo 'pi śastrāṇyutsṛjya bāhuyuddheṣvavartata // MatsP_150.43

grasanaḥ kaṭivastraistu yamaṃ guhya baloddhataḥ 
bhrāmayāmāsa vegena pracittamiva sambhramaḥ // MatsP_150.44

yamo 'pi kaṇṭhe 'vaṣṭabhya daityaṃ bāhuyugena tu 
vegena bhrāmayāmāsa samutkṛṣya mahītalāt // MatsP_150.45

tato muṣṭibhiranyonyaṃ nirdayau tau nijaghnatuḥ 
daityendrasyātikāyatvāt tataḥ śrāntabhujo yamaḥ // MatsP_150.46

skandhe nidhāya daityasya mukhaṃ viśrāntimaicchata 
tamālakṣya tato daityaḥ śrāntamantakamojasā // MatsP_150.47

niṣpipeṣa mahīpṛṣṭhe bahuśaḥ pārṣṇipāṇibhiḥ 
yāvadyamasya vadanāt susrāva rudhiraṃ bahu // MatsP_150.48

nirjīvitaṃ yamaṃ dṛṣṭvā tataḥ saṃtyajya dānavaḥ 
jayaṃ prāpyoddhataṃ daityo nādaṃ muktvā mahāsvanaḥ // MatsP_150.49

svayaṃ sainyaṃ samāsādya tasthau giririvācalaḥ 
dhanādhipasya jambhena sāyakairmarmabhedibhiḥ // MatsP_150.50

diśo 'varuddhāḥ kruddhena sainyaṃ cāsya nikṛntitam 
tataḥ krodhaparītastu dhaneśo jambhadānavam // MatsP_150.51

hṛdi vivyādha bāṇānāṃ sahasreṇāgnivarcasām 
sārathiṃ ca śatenājau dhvajaṃ daśabhireva ca // MatsP_150.52

hastau ca pañcasaptatyā mārgaṇairdaśabhirdhanuḥ 
mārgaṇair barhipattrāṅgais tailadhautairajihmagaiḥ // MatsP_150.53

siṃhamekena taṃ tīkṣṇair vivyādha daśabhiḥ śaraiḥ 
jambhastu karma taddṛṣṭvā dhaneśasyātiduṣkaram // MatsP_150.54

hṛdi dhairyaṃ samālambya kiṃcitsaṃtrastamānasaḥ 
jagrāha niśitānbāṇāñ chatrumarmavibhedinaḥ // MatsP_150.55

ākarṇākṛṣṭacāpastu jambhaḥ krodhapariplutaḥ 
vivyādha dhanadaṃ tīkṣṇaiḥ śarairvakṣasi dānavaḥ // MatsP_150.56

sārathiṃ cāsya bāṇena dṛḍhenābhyahanaddhṛdi 
cicheda jyāmathaikena tailadhautena dānavaḥ // MatsP_150.57

tatastu niśitairbāṇair dāruṇair marmabhedibhiḥ 
vivyādhorasi vitteśaṃ daśabhiḥ krūrakarmakṛt // MatsP_150.58

mohaṃ paramato gacchan dṛḍhaviddho hi vittapaḥ 
sa kṣaṇāddhairyamālambya dhanurākṛṣya bhairavam // MatsP_150.59

kiranbāṇasahasrāṇi niśitāni dhanādhipaḥ 
diśaḥ khaṃ vidiśo bhūmīr anīkānyasurasya ca // MatsP_150.60

pūrayāmāsa vegena saṃchādya ravimaṇḍalam 
jambho 'pi paramekaikaṃ śarairbahubhirāhave // MatsP_150.61

cicheda laghusaṃdhāno dhaneśasyātipauruṣāt 
tato dhaneśaḥ saṃkruddho dānavendrasya karmaṇā // MatsP_150.62

vyadhamattasya sainyāni nānāsāyakavṛṣṭibhiḥ 
taddṛṣṭvā duṣkṛtaṃ karma dhanādhyakṣasya dānavaḥ // MatsP_150.63

gṛhītvā mudgaraṃ bhīmam āyasaṃ hemabhūṣitam 
dhanadānucarānyakṣān niṣpipeṣa sahasraśaḥ // MatsP_150.64

te vadhyamānā daityena muñcanto bhairavānravān 
rathaṃ dhanapateḥ sarve parivārya vyavasthitāḥ // MatsP_150.65

dṛṣṭvā tānarditāndevaḥ śūlaṃ jagrāha dāruṇam 
tena daityasahasrāṇi sūdayāmāsa satvaraḥ // MatsP_150.66

kṣīyamāṇeṣu daityeṣu dānavaḥ krodhamūrchitaḥ 
jagrāha paraśuṃ daityo mardanaṃ daityavidviṣām // MatsP_150.67

sa tena śitadhāreṇa dhanabhartur mahāratham 
cicheda śataśo daityo hy ākhuḥ snigdhamivāmbaram // MatsP_150.68

padātiratha vitteśo gadāmādāya bhairavīm 
mahāhavavimardeṣu dṛptaśatruvināśinīm // MatsP_150.69

adhṛṣyāṃ sarvabhūtānāṃ bahuvarṣagaṇārcitām 
nānācandanadigdhāṅgāṃ divyapuṣpavivāsitām // MatsP_150.70

nirmalāyomayīṃ gurvīm amoghāṃ hemabhūṣaṇām 
cikṣepa mūrdhni saṃkruddho jambhasya tu dhanādhipaḥ // MatsP_150.71

āyāntīṃ tāṃ samālokya taḍitsaṃghātamaṇḍitām 
daityo gadābhighātārthaṃ śastravṛṣṭiṃ mumoca ha // MatsP_150.72

cakrāṇi kuṇapānprāsān bhuśuṇḍīḥ paṭṭiśānapi 
hemakeyūranaddhābhyāṃ bāhubhyāṃ caṇḍavikramaḥ // MatsP_150.73

vyarthīkṛtya tu tānsarvān āyudhāndaityavakṣasi 
prasphurantī papātogrā maholkevādrikandare // MatsP_150.74

sa tayābhihato gāḍhaṃ papāta rathakūbare 
srotobhiścāsya rudhiraṃ susrāva gatacetasaḥ // MatsP_150.75

jambhaṃ tu nihataṃ matvā kujambho bhairavasvanaḥ 
dhanādhipasya saṃkruddho vākyenātīva kopitaḥ // MatsP_150.76

cakre bāṇamayaṃ jālaṃ dikṣu yakṣādhipasya tu 
cicheda bāṇajālaṃ tad ardhacandraiḥ śitaistataḥ // MatsP_150.77

mumoca śaravṛṣṭiṃ tu tasmai yakṣādhipo balī 
sa taṃ daityaḥ śaravrātaṃ cicheda niśitaiḥ śaraiḥ // MatsP_150.78

vyarthīkṛtāṃ tu tāṃ dṛṣṭvā śaravṛṣṭiṃ dhanādhipaḥ 
śaktiṃ jagrāha durdharṣāṃ hemaghaṇṭāṭṭahāsinīm // MatsP_150.79

bāhunā ratnakeyūrakāntisaṃtānahāsinā 
sa tāṃ nirūpya vegena kujambhāya mumoca ha // MatsP_150.80

sā kujambhasya hṛdayaṃ dārayāmāsa dāruṇam 
vittehā svalpasattvasya puruṣasyeva bhāvitā // MatsP_150.81

athāsya hṛdayaṃ bhittvā jagāma dharaṇītalam 
tato muhūrtādasvastho dānavo dāruṇākṛtiḥ // MatsP_150.82

jagrāha paṭṭiśaṃ daityaḥ prāṃśuṃ śitaśilāmukham 
sa tena paṭṭiśenājau dhanadasya stanāntaram // MatsP_150.83

vākyena tīkṣṇarūpeṇa marmāntaravisarpiṇā 
nirbibhedābhijātasya hṛdayaṃ durjano yathā // MatsP_150.84

tena paṭṭiśaghātena dhaneśaḥ parimūrchitaḥ 
nipapāta rathopasthe jarjaro dhūrvaho yathā // MatsP_150.85

tathāgataṃ tu taṃ dṛṣṭvā dhaneśaṃ naravāhanam 
khaḍgāstro nirṛtirdevo niśācarabalānugaḥ // MatsP_150.86

abhidudrāva vegena kujambhaṃ bhīmavikramam 
atha dṛṣṭvā tu durdharṣaṃ kujambho rākṣaseśvaram // MatsP_150.87

codayāmāsa sainyāni rākṣasendravadhaṃ prati 
sa dṛṣṭvā coditāṃ senāṃ bhallanānāstrabhīṣaṇām // MatsP_150.88

rathādāplutya vegena bhūṣaṇadyutibhāsvaraḥ 
khaḍgena kamalānīva vikośenāmbaratviṣā // MatsP_150.89

cicheda ripuvaktrāṇi vicitrāṇi samantataḥ 
tiryakpṛṣṭhamadhaścordhvaṃ dīrghabāhurmahāsinā // MatsP_150.90

saṃdaṣṭauṣṭhapuṭāṭopabhrukuṭīvikaṭānanaḥ 
pracaṇḍakoparaktākṣo nyakṛntaddānavānraṇe // MatsP_150.91

tato niḥśeṣitaprāyāṃ vilokya svāmanīkinīm 
muktvā kujambho dhanadaṃ rākṣasendramabhidravan // MatsP_150.92

labdhasaṃjño 'tha jambhastu dhanādhyakṣapadānugān 
jīvagrāhānsa jagrāha baddhvā pāśaiḥ sahasraśaḥ // MatsP_150.93

mūrtimanti tu ratnāni vividhāni ca dānavāḥ 
vāhanāni ca divyāni vimānāni sahasraśaḥ // MatsP_150.94

dhaneśo labdhasaṃjño 'tha tāmavasthāṃ vilokya tu 
niḥśvasandīrghamuṣṇaṃ ca roṣāttāmravilocanaḥ // MatsP_150.95

dhyātvāstraṃ gāruḍaṃ divyaṃ bāṇaṃ saṃdhāya kārmuke 
mumoca dānavānīke taṃ bāṇaṃ śatrudāraṇam // MatsP_150.96

prathamaṃ kārmukāttasya niścerurdhūmarājayaḥ 
anantaraṃ sphuliṅgānāṃ koṭayo dīptavarcasām // MatsP_150.97

tato jvālākulaṃ vyoma cakārāstraṃ samantataḥ 
tataḥ krameṇa durvāraṃ nānārūpaṃ tadābhavat // MatsP_150.98

amūrtaścābhavalloko hy andhakārasamāvṛtaḥ 
tato 'ntarikṣe śaṃsanti tejaste tu pariṣkṛtam // MatsP_150.99

kujambhastatsamālocya dānavo 'tiparākramaḥ 
abhidudrāva vegena padātirdhanadaṃ nadan // MatsP_150.100

athābhimukham āyāntaṃ daityaṃ dṛṣṭvā dhanādhipaḥ 
babhūva sambhramāviṣṭaḥ palāyanaparāyaṇaḥ // MatsP_150.101

tataḥ palāyatastasya mukuṭaṃ ratnamaṇḍitam 
papāta bhūtale dīptaṃ ravibimbamivāmbarāt // MatsP_150.102

śūrāṇāmabhijātānāṃ bhartaryapasṛte raṇāt 
martuṃ saṃgrāmaśirasi yuktaṃ tadbhūṣaṇāgrataḥ // MatsP_150.103

iti vyavasya durdharṣā nānāśastrāstrapāṇayaḥ 
yuyutsavaḥ sthitā yakṣā mukuṭaṃ parivārya tam // MatsP_150.104

abhimānadhanā vīrā dhanadasya padānugāḥ 
tānamarṣācca samprekṣya dānavaścaṇḍapauruṣaḥ // MatsP_150.105

bhuśuṇḍīṃ bhairavākārāṃ gṛhītvā śailagauravām 
rakṣiṇo mukuṭasyātha niṣpipeṣa niśācarān // MatsP_150.106

tānpramathyātha danujo mukuṭaṃ tatsvake rathe 
samāropyāmararipur jitvā dhanadamāhave // MatsP_150.107

dhanāni ratnāni ca mūrtimanti tathā nidhānāni śarīriṇaśca 
ādāya sarvāṇi jagāma daityo jambhaḥ svasainyaṃ danujendrasiṃhaḥ 
dhanādhipo vai vinikīrṇamūrdhajo jagāma dīnaḥ surabharturantikam // MatsP_150.108

kujambhenātha saṃsakto rajanīcaranandanaḥ 
māyāmamoghāmāśritya tāmasīṃ rākṣaseśvaraḥ // MatsP_150.109

mohayāmāsa daityendraṃ jagatkṛtvā tamomayam 
tato viphalanetrāṇi dānavānāṃ balāni tu // MatsP_150.110

na śekuścalitaṃ tatra padādapi padaṃ tadā 
tato nānāstravarṣeṇa dānavānāṃ mahācamūm // MatsP_150.111

jaghāna ghananīhāratimirāturavāhanām 
vadhyamāneṣu daityeṣu kujambhe mūḍhacetasi // MatsP_150.112

mahiṣo dānavendrastu kalpāntāmbhodasaṃnibhaḥ 
astraṃ cakāra sāvitram ulkāsaṃghātamaṇḍitam // MatsP_150.113

vijṛmbhatyatha sāvitre paramāstre pratāpini 
praṇāśamagamattīvraṃ tamo ghoramanantaram // MatsP_150.114

tato 'straṃ visphuliṅgāṅkaṃ tamaḥ kṛtsnaṃ vyanāśayat 
praphullāruṇapadmaughaṃ śaradīvāmalaṃ saraḥ // MatsP_150.115

tatastamasi saṃśānte daityendrāḥ prāptacakṣuṣaḥ 
cakruḥ krūreṇa manasā devānīkaiḥ sahādbhutam // MatsP_150.116

śastrairamarṣānnirmuktair bhujaṃgāstraṃ vinoditam 
athādāya dhanurghoram iṣūṃścāśīviṣopamān // MatsP_150.117

kujambho 'dhāvata kṣiptaṃ rakṣorājabalaṃ prati 
rākṣasendrastam āyāntaṃ vilokya sapadānugaḥ // MatsP_150.118

vivyādha niśitairbāṇaiḥ krūrāśīviṣabhīṣaṇaiḥ 
tadādānaṃ ca saṃdhānaṃ na mokṣaścāpi lakṣyate // MatsP_150.119

cichedāsya śaravrātān svaśarair atilāghavāt 
dhvajaṃ paramatīkṣṇena citrakarmāmaradviṣaḥ // MatsP_150.120

sārathiṃ cāsya bhallena rathanīḍādapātayat 
kujambhaḥ karma taddṛṣṭvā rākṣasendrasya saṃyuge // MatsP_150.121

roṣaraktekṣaṇayuto rathādāplutya dānavaḥ 
khaḍgaṃ jagrāha vegena śaradambaranirmalam // MatsP_150.122

carma codayakhaṇḍendudaśakena vibhūṣitam 
abhyadravadraṇe daityo rakṣo 'dhipatimojasā // MatsP_150.123

taṃ rakṣo 'dhipatiḥ prāptaṃ mudgareṇāhanaddhṛdi 
sa tu tena prahāreṇa kṣīṇaḥ saṃbhrāntamānasaḥ // MatsP_150.124

tasthāvaceṣṭo danujo yathā dhīro dharādharaḥ 
sa muhūrtaṃ samāśvasto dānavendro 'tidurjayaḥ // MatsP_150.125

rathamāruhya jagrāha rakṣo vāmakareṇa tu 
keśeṣu nirṛtiṃ daityo jānunākramya dhiṣṭhitam // MatsP_150.126

tataḥ khaḍgena ca śiraś chettumaicchadamarṣaṇaḥ 
tasmiṃstadantare devo varuṇo 'pāṃpatirdrutam // MatsP_150.127

pāśena dānavendrasya babandha ca bhujadvayam 
tato baddhabhujaṃ daityaṃ viphalīkṛtapauruṣam // MatsP_150.128

tāḍayāmāsa gadayā dayāmutsṛjya pāśabhṛt 
sa tu tena prahāreṇa srotobhiḥ kṣatajaṃ vaman // MatsP_150.129

dadhāra rūpaṃ meghasya vidyunmālālatāvṛtam 
tadavasthāgataṃ dṛṣṭvā kujambhaṃ mahiṣāsuraḥ // MatsP_150.130

vyāvṛttavadane 'gādhe grastumaicchat surāvubhau 
nirṛtiṃ varuṇaṃ caiva tīkṣṇadaṃṣṭrotkaṭānanaḥ // MatsP_150.131

tāvabhiprāyamālakṣya tasya daityasya dūṣitam 
tyaktvā rathapathaṃ bhītau mahiṣasyātiraṃhasā // MatsP_150.132

bhṛśaṃ drutau javād digbhyām ubhābhyāṃ bhayavihvalau 
jagāma nirṛtiḥ kṣipraṃ śaraṇaṃ pākaśāsanam // MatsP_150.133

kruddhastu mahiṣo daityo varuṇaṃ samabhidrutaḥ 
tamantakamukhāsaktam ālokya himavaddyutiḥ // MatsP_150.134

cakre somāstraniḥsṛṣṭaṃ himasaṃghātakaṇṭakam 
vāyavyaṃ cāstramatulaṃ candraścakre dvitīyakam // MatsP_150.135

vāyunā tena candreṇa saṃśuṣkeṇa himena ca 
vyathitā dānavāḥ sarve śītocchinnā vipauruṣāḥ // MatsP_150.136

na śekuścalituṃ padbhyāṃ nāstrāṇyādātumeva ca 
mahāhimanipātena śastraiścandrapracoditaiḥ // MatsP_150.137

gātrāṇyasurasainyānām adahyanta samantataḥ 
mahiṣo niṣprayatnastu śītenākampitānanaḥ // MatsP_150.138

kakṣāvālambya pāṇibhyām upaviṣṭo hyadhomukhaḥ 
sarve te niṣpratīkārā daityāścandramasā jitāḥ // MatsP_150.139

raṇecchāṃ dūratastyaktvā tasthuste jīvitārthinaḥ 
tatrābravītkālanemir daityānkopena dīpitaḥ // MatsP_150.140

bho bhoḥ śṛṅgāriṇaḥ śarāḥ sarve śastrāstrapāragāḥ 
ekaiko 'pi jagatsarvaṃ śaktastulayituṃ bhujaiḥ // MatsP_150.141

ekaiko 'pi kṣamo grastuṃ jagatsarvaṃ carācaram 
ekaikasyāpi paryāptā na sarve 'pi divaukasaḥ // MatsP_150.142

kalāṃ pūrayituṃ yatnāt ṣoḍaśīmativikramāḥ 
kiṃ prayātāśca tiṣṭhadhvaṃ samare 'maranirjitāḥ // MatsP_150.143

na yuktametacchūrāṇāṃ viśeṣāddaityajanmanām 
rājā cāntarito 'smākaṃ tārako lokamārakaḥ // MatsP_150.144

viratānāṃ raṇādasmāt kruddhaḥ prāṇānhariṣyati 
śītena naṣṭaśrutayo bhraṣṭavākpāṭavāstathā // MatsP_150.145

mūkāstadābhavandaityā raṇaddaśanapaṅktayaḥ 
tāndṛṣṭvā naṣṭacetaskān daityāñchītena sāditān // MatsP_150.146

matvā kālakṣamaṃ kāryaṃ kālanemirmahāsuraḥ 
āśritya dānavīṃ māyāṃ vitatya svaṃ mahāvapuḥ // MatsP_150.147

pūrayāmāsa gaganaṃ diśo vidiśa eva ca 
nirmame dānavendreśaḥ śarīre bhāskarāyutam // MatsP_150.148

diśaśca māyayā caṇḍaiḥ pūrayāmāsa pāvakaiḥ 
tato jvālākulaṃ sarvaṃ trailokyamabhavatkṣaṇāt // MatsP_150.149

tena jvālāsamūhena himāṃśuragamacchamam 
tataḥ krameṇa vibhraṣṭaṃ śītadurdinam ābabhau // MatsP_150.150

tadbalaṃ dānavendrāṇāṃ māyayā kālaneminaḥ 
taddṛṣṭvā dānavānīkaṃ labdhasaṃjñaṃ divākaraḥ 
uvācāruṇamudbhrāntaḥ kopāllokaikalocanaḥ // MatsP_150.151

nayāruṇa rathaṃ śīghraṃ kālanemiratho yataḥ 
vimardastatra viṣamo bhavitā śūrasaṃkṣayaḥ // MatsP_150.152

jita eṣa śaśāṅko 'tra yadbalaṃ vayamāśritāḥ 
ityuktaścodayāmāsa rathaṃ garuḍapūrvajaḥ // MatsP_150.153

prayatnavidhṛtairaśvaiḥ sitacāmaramālibhiḥ 
jagaddīpo 'tha bhagavāñ jagrāha vitataṃ dhanuḥ // MatsP_150.154

śarau ca dvau mahābhāgo divyāvāśīviṣadyutī 
saṃcārāstreṇa saṃdhāya bāṇamekaṃ sasarja saḥ // MatsP_150.155

dvitīyamindrajālena yojitaṃ pramumoca ha 
saṃcārāstreṇa rūpāṇāṃ kṣaṇāccakre viparyayam // MatsP_150.156

devānāṃ dānavaṃ rūpaṃ dānavānāṃ ca daivikam 
matvā surānsvakāneva jaghne ghorāstralāghavāt // MatsP_150.157

kālanemī ruṣāviṣṭaḥ kṛtānta iva saṃkṣaye 
kāṃścitkhaḍgena tīkṣṇena kāṃścin nārācavṛṣṭibhiḥ 
kāṃścidgadābhirghorābhiḥ kāṃścidghoraiḥ paraśvadhaiḥ // MatsP_150.158

śirāṃsi keṣāṃcidapātayacca bhujānrathānsārathīṃścogravegaḥ 
kāṃścit pipeṣātha rathasya vegāt kāṃścitkrudhā coddhatamuṣṭipātaiḥ // MatsP_150.159

raṇe vinihatāndṛṣṭvā nemiḥ svāndānavādhipaḥ 
rūpaṃ svaṃ tu prapadyanta hy asurāḥ suradharṣitāḥ // MatsP_150.160

kālanemī ruṣāviṣṭas teṣāṃ rūpaṃ na buddhavān 
nemidaityastu tāndṛṣṭvā kālanemimuvāca ha // MatsP_150.161

ahaṃ nemiḥ suro naiva kālaneme vidasva mām 
bhavatā mohitenājau nihatā bhūrivikramāḥ // MatsP_150.162

daityānāṃ daśalakṣāṇi durjayānāṃ surairiha 
sarvāstravāraṇaṃ muñca brāhmamastraṃ tvarānvitaḥ // MatsP_150.163

sa tena bodhito daityaḥ sambhramākulacetanaḥ 
yojayāmāsa bāṇaṃ hi brahmāstravihitena tu // MatsP_150.164

mumoca cāpi daityendraḥ sa svayaṃ surakaṇṭakaḥ 
tato 'stratejasā vyāptaṃ trailokyaṃ sacarācaram // MatsP_150.165

devānāṃ cābhavatsainyaṃ sarvameva bhayānvitam 
saṃcarāstraṃ ca saṃśāntaṃ svayamāyodhane babhau // MatsP_150.166

tasminpratihate hyastre bhraṣṭatejā divākaraḥ 
mahendrajālamāśritya cakre svāṃ koṭiśastanum // MatsP_150.167

visphūrjatkarasampātasamākrāntajagattrayam 
tatāpa dānavānīkaṃ gatamajjaughaśoṇitam // MatsP_150.168

tataścāvarṣadanalaṃ samantād atisaṃhatam 
cakṣūṃṣi dānavendrāṇāṃ cakārāndhāni ca prabhuḥ // MatsP_150.169

gajānāmagalanmedaḥ petuścāpyaravā bhuvi 
turagā niḥśvasantaśca gharmārtā rathino 'pi ca // MatsP_150.170

itaścetaśca salilaṃ prārthayantastṛṣāturāḥ 
pracchāyaviṭapāṃścaiva girīṇāṃ gahvarāṇi ca // MatsP_150.171

teṣāṃ prārthayatāṃ śītaṃ drumāntaravisarpiṇām 
dāvāgniḥ prajvalaṃścaiva ghorārcirdagdhapādapaḥ 
toyārthinaḥ puro dṛṣṭvā toyaṃ kallolamālinam // MatsP_150.172

puraḥsthitamapi prāptuṃ na śekuravamarditāḥ 
aprāpya salilaṃ bhūmau vyāttāsyā gatacetasaḥ // MatsP_150.173

tatra tatra vyadṛśyanta mṛtā daityeśvarā bhuvi 
rathā gajāśca patitās turagāśca samāpitāḥ // MatsP_150.174

sthitā vamanto dhāvanto galadraktavasāsṛjaḥ 
dānavānāṃ sahasrāṇi vyadṛśyanta mṛtāni tu // MatsP_150.175

saṃkṣaye dānavendrāṇāṃ tasminmahati vartite 
prakopodbhūtatāmrākṣaḥ kālanemī ruṣāturaḥ // MatsP_150.176

abhavatkalpameghābhaḥ sphuradbhūriśatahradaḥ 
gambhīrāsphoṭanirhrādajagaddhṛdayaghaṭṭakaḥ // MatsP_150.177

pracchādya gaganābhogaṃ ravimāyāṃ vyanāśayat 
śītaṃ vavarṣa salilaṃ dānavendrabalaṃ prati // MatsP_150.178

daityāstāṃ vṛṣṭimāsādya samāśvastāstataḥ kramāt 
bījāṅkurā ivāmlānāḥ prāpya vṛṣṭiṃ dharātale // MatsP_150.179

tataḥ sa megharūpī tu kālanemirmahāsuraḥ 
śastravṛṣṭiṃ vavarṣogrāṃ devānīkeṣu durjayām // MatsP_150.180

tayā vṛṣṭyā bādhyamānā daityendrāṇāṃ mahaujasām 
gatiṃ kāṃ ca na paśyanto gāvaḥ śītārditā iva // MatsP_150.181

parasparaṃ vyalīyanta pṛṣṭheṣu vyastrapāṇayaḥ 
sveṣu bādhe vyalīyanta gajeṣu turageṣu ca // MatsP_150.182

ratheṣu tvamarāstrastās tatra tatra nililyire 
apare kuñcitairgātraiḥ svahastapihitānanāḥ // MatsP_150.183

itaścetaśca saṃbhrāntā babhramurvai diśo daśa 
evaṃvidhe tu saṃgrāme tumule devasaṃkṣaye // MatsP_150.184

dṛśyante patitā bhūmau śastrabhinnāṅgasaṃdhayaḥ 
vibhujā bhinnamūrdhānas tathā chinnorujānavaḥ // MatsP_150.185

viparyastarathāsaṅgā niṣpiṣṭadhvajapaṅktayaḥ 
nirbhinnāṅgaisturaṃgaistu gajaiścācalasaṃnibhaiḥ // MatsP_150.186

srutaraktahradairbhūmir vikṛtāvikṛtā babhau 
evamājau balī daityaḥ kālanemirmahāsuraḥ // MatsP_150.187

jaghne muhūrtamātreṇa gandharvāṇāṃ daśāyutam 
yakṣāṇāṃ pañca lakṣāṇi rakṣasāmayutāni ṣaṭ // MatsP_150.188

trīṇi lakṣāṇi jaghne sa kiṃnarāṇāṃ tarasvinām 
jaghne piśācamukhyānāṃ sapta lakṣāṇi nirbhayaḥ // MatsP_150.189

itareṣāmasaṃkhyātāḥ surajātinikāyinām 
jaghne sa koṭīḥ saṃkruddhaś citrāstrairastrakovidaḥ // MatsP_150.190

evaṃ paribhave bhīme tadā tvamarasaṃkṣaye 
saṃkruddhāvaśvinau devau citrāstrakavacojjvalau // MatsP_150.191

jaghnatuḥ samare daityaṃ kṛtāntānalasaṃnibham 
tamāsādya raṇe ghoram ekaikaḥ ṣaṣṭibhiḥ śaraiḥ // MatsP_150.192

jaghne marmasu tīkṣṇāgrair asuraṃ bhīmadarśanam 
tābhyāṃ bāṇaprahāraiḥ sa kiṃcidāyastacetanaḥ // MatsP_150.193

jagrāha cakramaṣṭāraṃ tailadhautaṃ raṇāntakam 
tena cakreṇa so 'śvibhyāṃ cicheda rathakūbaram // MatsP_150.194

jagrāhātha dhanurdaityaḥ śarāṃścāśīviṣopamān 
vavarṣa bhiṣajo mūrdhni saṃchādyākāśagocaram // MatsP_150.195

tāvapyastraiścichidatuḥ śitaistairdaityasāyakān 
tacca karma tayordṛṣṭvā vismitaḥ kopamāviśat // MatsP_150.196

mahatā sa tu kopena sarvāyomayasādanam 
jagrāha mudgaraṃ bhīmaṃ kāladaṇḍavibhīṣaṇam // MatsP_150.197

sa tato bhrāmya vegena cikṣepāśvirathaṃ prati 
taṃ tu mudgaram āyāntam ālokyāmbaragocaram // MatsP_150.198

tyaktvā rathau tu tau vegād āplutau tarasāśvinau 
tau rathau sa tu niṣpiṣya mudgaro 'calasaṃnibhaḥ // MatsP_150.199

dārayāmāsa dharaṇīṃ hemajālapariṣkṛtaḥ 
tasya karmāśvinau dṛṣṭvā bhiṣajau citrayodhinau // MatsP_150.200

vajrāstraṃ tu prakurvāte dānavendranivāraṇam 
tato vajramayaṃ varṣaṃ prāvartad atidāruṇam // MatsP_150.201

ghoravajraprahāraistu daityendraḥ sa pariṣkṛtaḥ 
ratho dhvajo dhanuścakraṃ kavacaṃ cāpi kāñcanam // MatsP_150.202

kṣaṇena tilaśo jātaṃ sarvasainyasya paśyataḥ 
taddṛṣṭvā duṣkaraṃ karma so 'śvibhyāṃ bhīmavikramaḥ // MatsP_150.203

nārāyaṇāstraṃ balavān mumoca raṇamūrdhani 
vajrāstraṃ śamayāmāsa dānavendro 'stratejasā // MatsP_150.204

tasminpraśānte vajrāstre kālanemiranantaram 
jīvagrāhaṃ grāhayitum aśvinau tu pracakrame // MatsP_150.205

tāvaśvinau raṇādbhītau sahasrākṣarathaṃ prati 
prayātau vepamānau tu padā śastravivarjitau // MatsP_150.206

tayoranugato daityaḥ kālanemirmahābalaḥ 
prāpyendrasya rathaṃ krūro daityānīkapadānugaḥ // MatsP_150.207

taṃ dṛṣṭvā sarvabhūtāni vitresurvihvalāni tu 
dṛṣṭvā daityasya tatkrauryaṃ sarvabhūtāni menire // MatsP_150.208

parājayaṃ mahendrasya sarvalokakṣayāvaham 
celuḥ śikhariṇo mukhyāḥ peturulkā nabhastalāt // MatsP_150.209

jagarjurjaladā dikṣu hy udbhūtāśca mahārṇavāḥ 
tāṃ bhūtavikṛtiṃ dṛṣṭvā bhagavāngaruḍadhvajaḥ // MatsP_150.210

vyabudhyatāhiparyaṅke yoganidrāṃ vihāya tu 
lakṣmīkarayugājasralālitāṅghrisaroruhaḥ // MatsP_150.211

śaradambaranīlābjakāntadehachavirvibhuḥ 
kaustubhodbhāsitoraskaḥ kāntakeyūrabhāsvaraḥ // MatsP_150.212

vimṛśya surasaṃkṣobhaṃ vainateyaṃ samāhvayat 
āhūte 'vasthite tasmin nāgāvasthitavarṣmaṇi // MatsP_150.213

divyanānāstratīkṣṇārcir āruhyāgāt surānsvayam 
tatrāpaśyata devendram abhidrutamabhiplutaiḥ // MatsP_150.214

dānavendrairnavāmbhodasacchāyaiḥ pauruṣotkaṭaiḥ 
yathā hi puruṣaṃ ghorair abhāgyairvaṃśaśālibhiḥ // MatsP_150.215

paritrāṇāyāśu kṛtaṃ sukṣetre karma nirmalam 
athāpaśyanta daiteyā viyati jyotirmaṇḍalam // MatsP_150.216

sphurantamudayādristhaṃ sūryamuṣṇatviṣā iva 
prabhāvaṃ jñātumicchanto dānavāstasya tejasaḥ // MatsP_150.217

garutmantamapaśyantaḥ kalpāntānalasaṃnibham 
tamāsthitaṃ ca meghaughadyutimakṣayamacyutam // MatsP_150.218

tam ālokyāsurendrāstu harṣasampūrṇamānasāḥ 
ayaṃ vai devasarvasvaṃ jite 'sminnirjitāḥ surāḥ // MatsP_150.219

ayaṃ sa daityacakrāṇāṃ kṛtāntaḥ keśavo 'rihā 
enamāśritya lokeṣu yajñabhāgabhujo 'marāḥ // MatsP_150.220

ityuktvā dānavāḥ sarve parivārya samantataḥ 
nijaghnurvividhairastrais te tam āyāntam āhave // MatsP_150.221

kālanemiprabhṛtayo daśa daityā mahārathāḥ 
ṣaṣṭyā vivyādha bāṇānāṃ kālanemirjanārdanam // MatsP_150.222

nimiḥ śatena bāṇānāṃ mathano 'śītibhiḥ śaraiḥ 
jambhakaścaiva saptatyā śumbho daśabhireva ca // MatsP_150.223

śeṣā daityeśvarāḥ sarve viṣṇumekaikaśaḥ śaraiḥ 
daśabhiścaiva yattāste jaghnuḥ sagaruḍaṃ raṇe // MatsP_150.224

teṣām amṛṣya tatkarma viṣṇurdānavasūdanaḥ 
ekaikaṃ dānavaṃ jaghne ṣaḍbhiḥ ṣaḍbhirajihmagaiḥ // MatsP_150.225

ākarṇakṛṣṭairbhūyaśca kālanemis tribhiḥ śaraiḥ 
viṣṇuṃ vivyādha hṛdaye krodhādraktavilocanaḥ // MatsP_150.226

tasyāśobhanta te bāṇā hṛdaye taptakāñcanāḥ 
mayūkhānīva dīptāni kaustubhasya sphuṭatviṣaḥ // MatsP_150.227

tairbāṇaiḥ kiṃcidāyasto harirjagrāha mudgaram 
satataṃ bhrāmya vegena dānavāya vyasarjayat // MatsP_150.228

dānavendrastamaprāptaṃ viyatyeva śataiḥ śaraiḥ 
cicheda tilaśaḥ kruddho darśayanpāṇilāghavam // MatsP_150.229

tato viṣṇuḥ prakupitaḥ prāsaṃ jagrāha bhairavam 
tena daityasya hṛdayaṃ tāḍayāmāsa gāḍhataḥ // MatsP_150.230

kṣaṇena labdhasaṃjñastu kālanemirmahāsuraḥ 
śaktiṃ jagrāha tīkṣṇāgrāṃ hemaghaṇṭāṭṭahāsinīm // MatsP_150.231

tayā vāmabhujaṃ viṣṇor bibheda ditinandanaḥ 
bhinnaḥ śaktyā bhujastasya srutaśoṇita ābabhau // MatsP_150.232

padmarāgamayeneva keyūreṇa vibhūṣitaḥ 
tato viṣṇuḥ prakupito jagrāha vipulaṃ dhanuḥ // MatsP_150.233

saptadaśa ca nārācāṃs tīkṣṇānmarmavibhedinaḥ 
daityasya hṛdayaṃ ṣaḍbhir vivyādha ca tribhiḥ śaraiḥ // MatsP_150.234

caturbhiḥ sārathiṃ cāsya dhvajaṃ caikena pattriṇā 
dvābhyāṃ jyādhanuṣī cāpi bhujaṃ savyaṃ ca pattriṇā // MatsP_150.235

sa viddho hṛdaye gāḍhaṃ daityo hariśilīmukhaiḥ 
srutaraktāruṇaprāṃśuḥ pīḍākulitamānasaḥ // MatsP_150.236

cakampe māruteneva noditaḥ kiṃśukadrumaḥ 
tamākampitamālakṣya gadāṃ jagrāha keśavaḥ // MatsP_150.237

tāṃ ca vegena cikṣepa kālanemirathaṃ prati 
sā papāta śirasyugrā vipulā kālaneminaḥ // MatsP_150.238

saṃcūrṇitottamāṅgastu niṣpiṣṭamukuṭo 'suraḥ 
srutaraktaugharandhrastu srutadhāturivācalaḥ // MatsP_150.239

prāpatatsve rathe bhagne visaṃjñaḥ śiṣṭajīvitaḥ 
patitasya rathopasthe dānavasyācyuto 'rihā // MatsP_150.240

smitapūrvamuvācedaṃ vākyaṃ cakrāyudhaḥ prabhuḥ 
gacchāsura vimukto 'si sāmprataṃ jīva nirbhayaḥ // MatsP_150.241

tataḥ svalpena kālena ahameva tavāntakaḥ 
etacchrutvā vacastasya sārathiḥ kālaneminaḥ 
apavāhya rathaṃ dūram anayatkālaneminaḥ // MatsP_150.242


matsya-purāṇa 151

taṃ dṛṣṭvā dānavāḥ kruddhāśceruḥ svaiḥ svairbalairvṛtāḥ /
saraghā iva mākṣīkaharaṇe sarvatodiśam // MatsP_151.1*

kṛṣṇacāmarajālāḍhye sudhāviracitāṅkure 
citrapañcapatāke tu prabhinnakaraṭāmukhe // MatsP_151.2

parvatābhe gaje bhīme madasrāviṇi durdhare 
āruhyājau nimirdaityo hariṃ pratyudyayau balī // MatsP_151.3

tasyāsandānavā raudrā gajasya padarakṣiṇaḥ 
saptaviṃśatisāhasrāḥ kirīṭakavacojjvalāḥ // MatsP_151.4

aśvārūḍhaśca mathano jambhakaścoṣṭravāhanaḥ 
śumbho 'pi vipulaṃ meṣaṃ samāruhyāvrajadraṇam // MatsP_151.5

apare dānavendrāstu yattā nānāstrapāṇayaḥ 
ājaghnuḥ samare kruddhā viṣṇumakliṣṭakāriṇam // MatsP_151.6

parigheṇa nimirdaityo mathano mudgareṇa tu 
śumbhaḥ śūlena tīkṣṇena prāsena grasanastathā // MatsP_151.7

cakreṇa mahiṣaḥ kruddho jambhaḥ śaktyā mahāraṇe 
jaghnurnārāyaṇaṃ sarve śeṣāstīkṣṇaiśca mārgaṇaiḥ // MatsP_151.8

tānyastrāṇi prayuktāni śarīraṃ viviśurhareḥ 
gurūktānyupadiṣṭāni sacchiṣyasya śrutāviva // MatsP_151.9

asambhrānto raṇe viṣṇur atha jagrāha kārmukam 
śarāṃścāśīviṣākārāṃs tailadhautānajihmagān // MatsP_151.10

tato 'bhisaṃdhya daityāṃstān ākarṇākṛṣṭakārmukaḥ 
abhyadravadraṇe kruddho daityānīke tu pauruṣāt // MatsP_151.11

nimiṃ vivyādha viṃśatyā bāṇānāmagnivarcasām 
mathanaṃ daśabhirbāṇaiḥ śumbhaṃ pañcabhireva ca // MatsP_151.12

ekena mahiṣaṃ kruddho vivyādhorasi pattriṇā 
jambhaṃ dvādaśabhistīkṣṇaiḥ sarvāṃścaikaikaśo 'ṣṭabhiḥ // MatsP_151.13

tasya tallāghavaṃ dṛṣṭvā dānavāḥ krodhamūrchitāḥ 
nardamānāḥ prayatnena cakruratyadbhutaṃ raṇam // MatsP_151.14

cichedātha dhanurviṣṇor nimirbhallena dānavaḥ 
saṃdhyamānaṃ śaraṃ haste cicheda mahiṣāsuraḥ // MatsP_151.15

pīḍayāmāsa garuḍaṃ jambhastīkṣṇaistu sāyakaiḥ 
bhujaṃ tasyāhanadgāḍhaṃ śumbho bhūdharasaṃnibhaḥ // MatsP_151.16

chinne dhanuṣi govindo gadāṃ jagrāha bhīṣaṇām 
tāṃ prāhiṇotsa vegena mathanāya mahāhave // MatsP_151.17

tāmaprāptāṃ nimirbāṇaiś cicheda tilaśo raṇe 
tāṃ nāśamāgatāṃ dṛṣṭvā hīnāgre prārthanāmiva // MatsP_151.18

jagrāha mudgaraṃ ghoraṃ divyaratnapariṣkṛtam 
taṃ mumocātha vegena nimimuddiśya dānavam // MatsP_151.19

tam āyāntaṃ viyatyeva trayo daityā nyavārayan 
gadayā jambhadaityastu grasanaḥ paṭṭiśena tu // MatsP_151.20

śaktyā ca mahiṣo daityaḥ svapakṣajayakāṅkṣayā 
nirākṛtaṃ tamālokya durjane praṇayaṃ yathā // MatsP_151.21

jagrāha śaktimugrāgrām aṣṭaghaṇṭotkaṭasvanām 
jambhāya tāṃ samuddiśya prāhiṇodraṇabhīṣaṇaḥ // MatsP_151.22

tāmambarasthāṃ jagrāha gajo dānavanandanaḥ 
gṛhītāṃ tāṃ samālokya śikṣāmiva vivekibhiḥ // MatsP_151.23

dṛḍhaṃ bhārasahaṃ sāram anyadādāya kārmukam 
raudrāstramabhisaṃdhāya tasminbāṇaṃ mumoca ha // MatsP_151.24

tato 'stratejasā sarvaṃ vyāptaṃ lokaṃ carācaram 
tato bāṇamayaṃ sarvam ākāśaṃ samadṛśyata // MatsP_151.25

bhūrdiśo vidiśaścaiva bāṇajālamayā babhuḥ 
dṛṣṭvā tadastramāhātmyaṃ senanīr grasano 'suraḥ // MatsP_151.26

brāhmamastraṃ cakārāsau sarvāstravinivāraṇam 
tena tatpraśamaṃ yātaṃ raudrāstraṃ lokaghasmaram // MatsP_151.27

astre pratihate tasmin viṣṇurdānavasūdanaḥ 
kāladaṇḍāstramakarot sarvalokabhayaṃkaram // MatsP_151.28

saṃdhīyamāne tasmiṃstu mārutaḥ paruṣo vavau 
cakampe ca mahī devī daityā bhinnadhiyo 'bhavan // MatsP_151.29

tadastramugraṃ dṛṣṭvā tu dānavā yuddhadurmadāḥ 
cakrurastrāṇi divyāni nānārūpāṇi saṃyuge // MatsP_151.30

nārāyaṇāstraṃ grasano gṛhītvā cakraṃ nimiḥ svāstravaraṃ mumoca 
aiṣīkamastraṃ ca cakāra jambhas tatkāladaṇḍāstranivāraṇāya // MatsP_151.31

yāvanna saṃdhyā na daśāṃ prayānti daityeśvarāścāstranivāraṇāya 
tāvatkṣaṇenaiva jaghāna koṭīr daityeśvarāṇāṃ sagajānsahāśvān // MatsP_151.32

anantaraṃ śāntamabhūttadastraṃ daityāstrayogeṇa tu kāladaṇḍam 
śāntaṃ tadālokya hariḥ svaśastraṃ svavikrame manyuparītamūrtiḥ // MatsP_151.33

jagrāha cakraṃ tapanāyutābham ugrāramātmānamiva dvitīyam 
cikṣepa senāpataye 'bhisaṃdhya kaṇṭhasthalaṃ vajrakaṭhoramugram // MatsP_151.34

cakraṃ tadākāśagataṃ vilokya sarvātmanā daityavarāḥ svavīryaiḥ 
nāśaknuvanvārayituṃ pracaṇḍaṃ daivaṃ yathā karma mudhā prapannam // MatsP_151.35

tamapratarkyaṃ janayannajayyaṃ cakraṃ papāta grasanasya kaṇṭhe 
dvidhā tu kṛtvā grasanasya kaṇṭhaṃ tadraktadhārāruṇaghoranābhi 
jagāma bhūyo 'pi janārdanasya pāṇiṃ pravṛddhānalatulyadīpti // MatsP_151.36


matsya-purāṇa 152

tasminvinihate daitye grasane lokanāyake 
nirmaryādamayudhyanta hariṇā saha dānavāḥ // MatsP_152.1

paṭṭiśairmuśalaiḥ pāśair gadābhiḥ kuṇapairapi 
tīkṣṇānanaiśca nārācaiś cakraiḥ śaktibhireva ca // MatsP_152.2

tānastrāndānavairmuktāṃś citrayodhī janārdanaḥ 
ekaikaṃ śataśaścakre bāṇairagniśikhopamaiḥ // MatsP_152.3

tataḥ kṣīṇāyudhaprāṇā dānavā bhrāntacetasaḥ 
astrāṇyādātumabhavann asamarthā yadā raṇe // MatsP_152.4

tadā mṛtairgajairaśvair janārdanamayodhayan 
samantātkoṭiśo daityāḥ sarvataḥ pratyayodhayan // MatsP_152.5

bahu kṛtvā vapurviṣṇuḥ kiṃcicchāntabhujo 'bhavat 
uvāca ca garutmantaṃ tasminsutumule raṇe // MatsP_152.6

garutmankaccidaśrāntas tvamasminnapi sāmpratam 
yadyaśrānto 'si tadyāhi mathanasya rathaṃ prati // MatsP_152.7

śrānto 'syatha muhūrtaṃ tvaṃ raṇādapasṛto bhava 
ityukto garuḍastena viṣṇunā prabhaviṣṇunā // MatsP_152.8

āsasāda raṇe daityaṃ mathanaṃ ghoradarśanam 
daityastvabhimukhaṃ dṛṣṭvā śaṅkhacakragadādharam // MatsP_152.9

jaghāna bhindipālena śitabāṇena vakṣasi 
tatprahāramacintyaiva viṣṇustasminmahāhave // MatsP_152.10

jaghāna pañcabhirbāṇair mārjitaiśca śilāśitaiḥ 
punardaśabhir ākṛṣṭais taṃ tatāḍa stanāntare // MatsP_152.11

viddho marmasu daityendro haribāṇairakampata 
sa muhūrtaṃ samāśvāsya jagrāha parighaṃ tadā // MatsP_152.12

jaghne janārdanaṃ cāpi parigheṇāgnivarcasā 
viṣṇustena prahāreṇa kiṃcidāghūrṇito 'bhavat // MatsP_152.13

tataḥ krodhavivṛttākṣo gadāṃ jagrāha mādhavaḥ 
mathanaṃ sarathaṃ roṣān niṣpipeṣātha roṣataḥ // MatsP_152.14

sa papātātha daityendraḥ kṣayakāle 'calo yathā 
tasminnipatite bhūmau dānave vīryaśālini // MatsP_152.15

avasādaṃ yayurdaityāḥ kardame kariṇo yathā 
tatasteṣu vipanneṣu dānaveṣvatimāniṣu // MatsP_152.16

prakopādraktanayano mahiṣo dānaveśvaraḥ 
pratyudyayau hariṃ raudraḥ svabāhubalamāsthitaḥ // MatsP_152.17

tīkṣṇadhāreṇa śūlena mahiṣo harimardayan 
śaktyā ca garuḍaṃ vīro mahiṣo 'bhyahanaddhṛdi // MatsP_152.18

tato vyāvṛtya vadanaṃ mahācalaguhānibham 
grastumaicchadraṇe daityaḥ sa garutmantamacyutam // MatsP_152.19

athācyuto 'pi vijñāya dānavasya cikīrṣitam 
vadanaṃ pūrayāmāsa divyairastrairmahābalaḥ // MatsP_152.20

mahiṣasyātha sasṛje bāṇaughaṃ garuḍadhvajaḥ 
pidhāya vadanaṃ divyair divyāstraparimantritaiḥ // MatsP_152.21

sa tairbāṇairabhihato mahiṣo 'calasaṃnibhaḥ 
parivartitakāyo 'dhaḥ papāta na mamāra ca // MatsP_152.22

mahiṣaṃ patitaṃ dṛṣṭvā bhūmau provāca keśavaḥ 
mahiṣāsura mattastvaṃ vadhaṃ nāstrairihārhasi // MatsP_152.23

yoṣidvadhyaḥ purokto 'si sākṣātkamalayoninā 
uttiṣṭha jīvitaṃ rakṣa gacchāsmātsaṃgarāddrutam // MatsP_152.24

tasminparāṅmukhe daitye mahiṣe śumbhadānavaḥ 
saṃdaṣṭauṣṭhapuṭaḥ kopād bhrukuṭīkuṭilānanaḥ // MatsP_152.25

nirmathya pāṇinā pāṇiṃ dhanurādāya bhairavam 
sajyaṃ cakāra sa dhanuḥ śarāṃścāśīviṣopamān // MatsP_152.26

sa citrayodhī dṛḍhamuṣṭipātas tatastu viṣṇuṃ garuḍaṃ ca daityaḥ 
bāṇairjvaladvahniśikhānikāśaiḥ kṣiptairasaṃkhyaiḥ parighātahīnaiḥ // MatsP_152.27

viṣṇuśca daityendraśarāhato 'pi bhuśuṇḍimādāya kṛtāntatulyām 
tayā bhuśuṇḍyā ca pipeṣa meṣaṃ śumbhasya pattraṃ dharaṇīdharābham // MatsP_152.28

tasmādavaplutya hatācca meṣād bhūbhau padātiḥ sa tu daityanāthaḥ 
tato mahīsthasya hariḥ śaraughān mumoca kālānalatulyabhāsaḥ // MatsP_152.29

śaraistribhistasya bhujaṃ bibheda ṣaḍbhiśca śīrṣaṃ daśabhiśca ketum 
viṣṇurvikṛṣṭaiḥ śravaṇāvasānaṃ daityasya vivyādha vivṛttanetraḥ // MatsP_152.30

sa tena viddho vyathito babhūva daityeśvaro visrutaśoṇitaughaḥ 
tato 'sya kiṃcic calitasya dhairyād uvāca śaṅkhāmbujaśārṅgapāṇiḥ // MatsP_152.31

kumārivadhyo 'si raṇaṃ vimuñca śumbhāsura svalpatarairahobhiḥ 
vadhaṃ na matto 'rhasi ceha mūḍha vṛthaiva kiṃ yuddhasamutsuko 'si // MatsP_152.32

jambho vaco viṣṇumukhānniśamya nimiśca niṣpeṣṭumiyeṣa viṣṇum 
gadāmathodyamya nimiḥ pracaṇḍāṃ jaghāna gāḍhāṃ garuḍaṃ śirastaḥ // MatsP_152.33

śumbho 'pi viṣṇuṃ parigheṇa mūrdhni pramṛṣṭaratnaughavicitrabhāsā 
tau dānavābhyāṃ viṣamaiḥ prahārair nipetururvyāṃ ghanapāvakābhau // MatsP_152.34

tatkarma dṛṣṭvā ditijāstu sarve jagarjuruccaiḥ kṛtasiṃhanādāḥ 
dhanūṃṣi cāsphoṭya surābhighātair vyadārayanbhūmimapi pracaṇḍāḥ 
vāsāṃsi caivādudhuvuḥ pare tu dadhmuśca śaṅkhānakagomukhaughān // MatsP_152.35

atha saṃjñāmavāpyāśu garuḍo 'pi sakeśavaḥ 
parāṅmukho raṇāttasmāt palāyata mahājavaḥ // MatsP_152.36


matsya-purāṇa 153

tamālokya palāyantaṃ vibhraṣṭadhvajakārmukam 
hariṃ devaḥ sahasrākṣo mene bhagnaṃ durāhave // MatsP_153.1

daityāṃśca muditāndṛṣṭvā kartavyaṃ nādhyagacchata 
athāyānnikaṭe viṣṇoḥ sureśaḥ pākaśāsanaḥ // MatsP_153.2

uvāca cainaṃ madhuraṃ protsāhaparibṛṃhakam 
kimebhiḥ krīḍase deva dānavairduṣṭamānasaiḥ // MatsP_153.3

durjanairlabdharandhrasya puruṣasya kutaḥ kriyāḥ 
śaktenopekṣito nīco manyate balamātmanaḥ // MatsP_153.4

tasmānna nīcaṃ matimān durgahīnaṃ hi saṃtyajet 
athāgresarasaṃpattyā rathino jayamāpnuyuḥ // MatsP_153.5

kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho 
hiraṇyakaśipurdaityo vīryaśālī madoddhataḥ // MatsP_153.6

tvāṃ prāpyāpaśyadasuro viṣamaṃ smṛtivibhramam 
pūrve 'pyatibalā ye ca daityendrāḥ suravidviṣaḥ // MatsP_153.7

vināśamāgatāḥ prāpya śalabhā iva pāvakam 
yuge yuge ca daityānāṃ tvamevāntakaro hare // MatsP_153.8

tathaivādyeha magnānāṃ bhava viṣṇo surāśrayaḥ 
evamuktastato viṣṇur vyavardhata mahābhujaḥ // MatsP_153.9

ṛddhyā paramayā yuktaḥ sarvabhūtāśrayo 'rihā 
athovāca sahasrākṣaṃ kālakṣamam adhokṣajaḥ // MatsP_153.10

daityendrāḥ svairvadhopāyaiḥ śakyā hantuṃ hi nānyataḥ 
durjayastārako daityo muktvā saptadinaṃ śiśum // MatsP_153.11

kaścitstrīvadhyatāṃ prāpto vadhe 'nyasya kumārikā 
jambhastu vadhyatāṃ prāpto dānavaḥ krūravikramaḥ // MatsP_153.12

tasmādvīryeṇa divyena jahi jambhaṃ jagadvaram 
avadhyaḥ sarvabhūtānāṃ tvāṃ vinā sa tu dānavaḥ // MatsP_153.13

mayā gupto raṇe jambhaṃ jagatkaṇṭakamuddhara 
tadvaikuṇṭhavacaḥ śrutvā sahasrākṣo 'marārihā // MatsP_153.14

samādiśatsurānsarvān sainyasya racanāṃ prati 
yatsāraṃ sarvalokeṣu vīryasya tapaso 'pi ca // MatsP_153.15

tadekādaśa rudrāṃstu cakārāgresarānhariḥ 
vyālabhogāṅgasaṃnaddhā balino nīlakaṃdharāḥ // MatsP_153.16

candrakhaṇḍanṛmuṇḍālīmaṇḍitoruśikhaṇḍinaḥ 
śūlajvālāvaliptāṅgā bhujamaṇḍalabhairavāḥ // MatsP_153.17

piṅgottuṅgajaṭājūṭāḥ siṃhacarmānuṣaṅgiṇaḥ 
kapālīśādayo rudrā vidrāvitamahāsurāḥ // MatsP_153.18

kapālī piṅgalo bhīmo virūpākṣo vilohitaḥ 
ajeśaḥ śāsanaḥ śāstā śaṃbhuścaṇḍo dhruvastathā // MatsP_153.19

eta ekādaśānantabalā rudrāḥ prabhāviṇaḥ 
pālayanto balasyāgre dārayantaśca dānavān // MatsP_153.20

āpyāyayantastridaśān garjanta iva cāmbudāḥ 
himācalābhe mahati kāñcanāmburuhasraji // MatsP_153.21

pracalaccāmare hemaghaṇṭāsaṃghātamaṇḍite 
airāvate caturdante mātaṅge 'calasaṃsthite // MatsP_153.22

mahāmadajalasrāve kāmarūpe śatakratuḥ 
tasthau himagireḥ śṛṅge bhānumāniva dīptimān // MatsP_153.23

tasyārakṣatpadaṃ savyaṃ māruto 'mitavikramaḥ 
jugopāparamagnistu jvālāpūritadiṅmukhaḥ // MatsP_153.24

pṛṣṭharakṣo 'bhavadviṣṇuḥ sasainyasya śatakratoḥ 
ādityā vasavo viśve marutaścāśvināvapi // MatsP_153.25

gandharvā rākṣasā yakṣāḥ sakiṃnaramahoragāḥ 
nānāvidhāyudhāścitrā dadhānā hemabhūṣaṇāḥ // MatsP_153.26

koṭiśaḥ koṭiśaḥ kṛtvā vṛndaṃ cihnopalakṣitam 
viśrāmayantaḥ svāṃ kīrtiṃ bandivṛndapuraḥsarāḥ 
cerurdaityavadhe hṛṣṭāḥ sahendrāḥ surajātayaḥ // MatsP_153.27

śatakratoramaranikāyapālitā patākinī gajaśatavājināditā 
sitonnatadhvajapaṭakoṭimaṇḍitā babhūva sā ditisutaśokavardhinī // MatsP_153.28

āyāntīm avalokyātha surasenāṃ gajāsuraḥ 
gajarūpī mahāmbhodasaṃghāto bhāti bhairavaḥ // MatsP_153.29

paraśvadhāyudho daityo daṃśitoṣṭhakasaṃpuṭaḥ 
mamarda ca raṇe devāṃś cikṣepānyānkareṇa tu // MatsP_153.30

parānparaśunā jaghne daityendro raudravikramaḥ 
tasya pātayataḥ senāṃ yakṣagandharvakiṃnarāḥ // MatsP_153.31

mumucuḥ saṃhatāḥ sarve citraśastrāstrasaṃhatim 
pāśān paraśvadhāṃścakrān bhindipālān samudgarān // MatsP_153.32

kuntānprāsān asīṃstīkṣṇān mudgarāṃścāpi duḥsahān 
tānsarvānso 'grasaddaityaḥ kavalāniva yūthapaḥ // MatsP_153.33

kopāsphālitadīrghāgrakarāsphoṭena pātayan 
vicacāra raṇe devān duṣprekṣye gajadānavaḥ // MatsP_153.34

yasminyasminnipatati suravṛnde gajāsuraḥ 
tasmiṃstasminmahāśabdo hāhākārakṛto 'bhavat // MatsP_153.35

atha vidravamāṇaṃ tad balaṃ prekṣya samantataḥ 
rudrāḥ parasparaṃ procur ahaṃkārotthitārciṣaḥ // MatsP_153.36

bho bho gṛhṇīta daityendraṃ mardatainaṃ hatāśrayam 
karṣatainaṃ śitaiḥ śūlair bhañjatainaṃ ca marmasu // MatsP_153.37

kapālī vākyamākarṇya śūlaṃ śitaśikhāmukham 
saṃmārjya vāmahastena saṃrambhavivṛtekṣaṇaḥ // MatsP_153.38

adhāvadbhṛkuṭīvakro daityendrābhimukho raṇe 
dṛḍhena muṣṭibandhena śūlaṃ viṣṭabhya nirmalam // MatsP_153.39

jaghāna kumbhadeśe tu kapālī gajadānavam 
tato daśāpi te rudrā nirmalāyomayai raṇe // MatsP_153.40

jaghnuḥ śūlaiśca daityendraṃ śailavarṣmāṇamāhave 
srutaśoṇitarandhrastu śitaśūlamukhārditaḥ // MatsP_153.41

babhau kṛṣṇacchavir daityaḥ śaradīvāmalaṃ saraḥ 
protphullāruṇanīlābjasaṃghātaḥ sarvatodiśam // MatsP_153.42

bhasmaśubhratanuchāyai rudrairhaṃsairivāvṛtaḥ 
upasthitārtirdaityo 'tha pracalatkarṇapallavaḥ // MatsP_153.43

śaṃbhuṃ bibheda daśanair nābhideśe gajāsuraḥ 
dṛṣṭvā saktaṃ tu rudrābhyāṃ nava rudrāstato 'dbhutam // MatsP_153.44

tatakṣurvividhaiḥ śastraiḥ śarīramamaradviṣaḥ 
nirbhayā balino yuddhe raṇabhūmau vyavasthitāḥ // MatsP_153.45

mṛtaṃ mahiṣamāsādya vane gomāyavo yathā 
kapālinaṃ parityajya gataścāsurapuṃgavaḥ // MatsP_153.46

vegena kupito daityo nava rudrānupādravat 
mamarda caraṇāghātair dantaiścāpi kareṇa ca // MatsP_153.47

sa taistumulayuddhena śramamāsādito yadā 
tadā kapālī jagrāha karaṃ tasyāmaradviṣaḥ // MatsP_153.48

bhrāmayāmāsa vegena hy atīva ca gajāsuram 
dṛṣṭvā śramāturaṃ daityaṃ kiṃcitsphuritajīvitam // MatsP_153.49

nirutsāhaṃ raṇe tasmin gatayuddhotsavodyamam 
tataḥ patata evāsya carma cotkṛtya bhairavam // MatsP_153.50

sravatsarvāṅgaraktaughaṃ cakārāmbaramātmanaḥ 
dṛṣṭvā vinihataṃ daityaṃ dānavendrā mahābalāḥ // MatsP_153.51

vitresurdudruvurjagmur nipetuśca sahasraśaḥ 
dṛṣṭvā kapālino rūpaṃ gajacarmāmbarāvṛtam // MatsP_153.52

dikṣu bhūmau tamevograṃ rudraṃ daityā vyalokayan 
evaṃ vilulite tasmin dānavendre mahābale // MatsP_153.53

dvipādhirūḍho daityendro hatadundubhinā tataḥ 
kalpāntāmbudharābheṇa durdhareṇāpi dānavaḥ // MatsP_153.54

nimirabhyapatattūrṇaṃ surasainyāni loḍayan // MatsP_153.55

yāṃ yāṃ nimigajo yāti diśaṃ tāṃ tāṃ savāhanā 
saṃtyajya dudruvurdevā bhayārtāstyaktahetayaḥ 
gandhena suramātaṅgā dudruvustasya hastinaḥ // MatsP_153.56

palāyiteṣu sainyeṣu surāṇāṃ pākaśāsanaḥ 
tasthau dikpālakaiḥ sārdham aṣṭabhiḥ keśavena ca // MatsP_153.57

samprāpto nimimātaṅgo yāvacchakragajaṃ prati 
tāvacchakragajo yāto muktvā nādaṃ sa bhairavam // MatsP_153.58

dhriyamāṇo 'pi yatnena sa raṇe naiva tiṣṭhati 
palāyite gaje tasminn ārūḍhaḥ pākaśāsanaḥ // MatsP_153.59

viparītamukho 'yudhyad dānavendrabalaṃ prati 
śatakratustu vajreṇa nimiṃ vakṣasyatāḍayat // MatsP_153.60

gadayā dantinaścāsya gaṇḍadeśe 'hanaddṛḍham 
tatprahāramacintyaiva nimirnirbhayapauruṣaḥ // MatsP_153.61

airāvaṇaṃ kaṭīdeśe mudgareṇābhyatāḍayat 
sa hato mudgareṇātha śakrakuñjara āhave // MatsP_153.62

jagāma paścāccaraṇair dharaṇīṃ bhūdharākṛtiḥ 
lāghavātkṣipramutthāya tato 'maramahāgajaḥ // MatsP_153.63

raṇādapasasarpāśu bhīṣito nimihastinā 
tato vāyurvavau rūkṣo bahuśarkarapāṃsulaḥ // MatsP_153.64

saṃmukho nimimātaṅgo javanācalakampanaḥ 
srutarakto babhau śailo ghanadhātuhrado yathā // MatsP_153.65

dhaneśo 'pi gadāṃ gurvīṃ tasya dānavahastinaḥ 
cikṣepa vegāddaityendro nipapātāsya mūrdhani // MatsP_153.66

gajo gadānipātena sa tena parimūrchitaḥ 
dantairbhittvā dharāṃ vegāt papātācalasaṃnibhaḥ // MatsP_153.67

patite tu gaje tasmin siṃhanādo mahānabhūt 
sarvataḥ surasainyānāṃ gajabṛṃhitabṛṃhitaiḥ // MatsP_153.68

hreṣāraveṇa cāśvānāṃ guṇāsphoṭaiśca dhanvinām 
gajaṃ taṃ nihataṃ dṛṣṭvā nimiṃ cāpi parāṅmukham // MatsP_153.69

śrutvā ca siṃhanādaṃ ca surāṇāmatikopanaḥ 
jambho jajvāla kopena pītājya iva pāvakaḥ // MatsP_153.70

sa surānkoparaktākṣo dhanuṣyāropya sāyakam 
tiṣṭhatetyabravīttāvat sārathiṃ cāpyacodayat // MatsP_153.71

vegena calatastasya tadrathasyābhavaddyutiḥ 
yathādityasahasrasyābhuditasyodayācale // MatsP_153.72

patākinā rathenājau kiṅkiṇījālamālinā 
śaśiśubhrātapatreṇa sa tena syandanena tu // MatsP_153.73

ghaṭṭayansurasainyānāṃ hṛdayaṃ samadṛśyata 
tam āyāntam abhiprekṣya dhanuṣyāhitasāyakaḥ // MatsP_153.74

śatakraturadīnātmā dṛḍhamādhatta kārmukam 
bāṇaṃ ca tailadhautāgram ardhacandramajihmagam // MatsP_153.75

tenāsya saśaraṃ cāpaṃ raṇe cicheda vṛtrahā 
kṣipraṃ saṃtyajya taccāpaṃ jambho dānavanandanaḥ // MatsP_153.76

anyatkārmukamādāya vegavadbhārasādhanam 
śarāṃścāśīviṣākārāṃs tailadhautānajihmagān // MatsP_153.77

śakraṃ vivyādha daśabhir jatrudeśe tu pattribhiḥ 
hṛdaye ca tribhiścāpi dvābhyāṃ ca skandhayor dvayoḥ // MatsP_153.78

śakro 'pi dānavendrāya bāṇajālamapīdṛśam 
aprāptāndānavendrastu śarāñchakrabhujeritān // MatsP_153.79

cicheda daśadhākāśe śarairagniśikhopamaiḥ 
tatastu śarajālena devendro dānaveśvaram // MatsP_153.80

ācchādayata yatnena varṣāsviva ghanairnabhaḥ 
daityo 'pi bāṇajālaṃ tad vyadhamatsāyakaiḥ śitaiḥ // MatsP_153.81

yathā vāyurghanāṭopaṃ parivārya diśo mukhe 
śakro 'tha krodhasaṃrambhān na viśeṣayate yadā // MatsP_153.82

dānavendraṃ tadā cakre gandharvāstraṃ mahādbhutam 
tadutthatejasā vyāptam abhūdgamanagocaram // MatsP_153.83

gandharvanagaraiś cāpi nānāprākāratoraṇaiḥ 
muñcadbhiradbhutākārair astravṛṣṭiṃ samantataḥ // MatsP_153.84

athāstravṛṣṭyā daityānāṃ hanyamānā mahācamūḥ 
jambhaṃ śaraṇamāgacchad aprameyaparākramam // MatsP_153.85

vyākulo 'pi svayaṃ daityaḥ sahasrākṣāstrapīḍitaḥ 
smaransādhusamācāraṃ bhītatrāṇaparo 'bhavat // MatsP_153.86

athāstraṃ mausalaṃ nāma mumoca ditinandanaḥ 
tato 'yomusalaiḥ sarvam abhavatpūritaṃ jagat // MatsP_153.87

ekaprahārakaraṇair apradhṛṣyaiḥ samantataḥ 
gandharvanagaraṃ teṣu gandharvāstravinirmitam // MatsP_153.88

gāndharvamastraṃ saṃdhāya surasainyeṣu cāparam 
ekaikena prahāreṇa gajānaśvānmahārathān // MatsP_153.89

rathāśvānso 'hanatkṣipraṃ śataśo 'tha sahasraśaḥ 
tataḥ surādhipastvāṣṭram astraṃ ca samudīrayat // MatsP_153.90

saṃdhyamāne tatastvāṣṭre niśceruḥ pāvakārciṣaḥ 
tato yantramayān divyān āyudhānduṣpradharṣiṇaḥ // MatsP_153.91

tairyantrairabhavadbaddham antarikṣe vitānakam 
vitānakena tenātha praśamaṃ mausale gate // MatsP_153.92

śailāstraṃ mumuce jambho yantrasaṃghātatāḍanam 
vyāmapramāṇairupalais tato varṣamavartata // MatsP_153.93

tvāṣṭrasya nirmitānyāśu yantrāṇi tadanantaram 
tenopalanipātena gatāni tilaśastataḥ // MatsP_153.94

yantrāṇi tilaśaḥ kṛtvā śailāstraṃ paramūrdhasu 
nipapātātivegenā-dārayatpṛthivīṃ tataḥ // MatsP_153.95

tato vajrāstram akarot sahasrākṣaḥ puraṃdaraḥ 
tadopalamahāvarṣaṃ vyaśīryata samantataḥ // MatsP_153.96

tataḥ praśānte śailāstre jambho bhūdharasaṃnibhaḥ 
aiṣīkamastramakarod abhīto 'tiparākramaḥ // MatsP_153.97

aiṣīkeṇāgamannāśaṃ vajrāstraṃ śakravallabham 
vijṛmbhatyatha caiṣīke paramāstre 'tidurdhare // MatsP_153.98

jajvalurdevasainyāni sasyandanagajāni tu 
dahyamāneṣvanīkeṣu tejasā surasattamaḥ // MatsP_153.99

āgneyamastramakarod balavānpākaśāsanaḥ 
tenāstreṇa tadastraṃ ca babhraṃśe tadanantaram // MatsP_153.100

tasminpratihate cāstre pāvakāstraṃ vyajṛmbhata 
jajvāla kāyaṃ jambhasya sarathaṃ ca sasārathim // MatsP_153.101

tataḥ pratihataḥ so 'tha daityendraḥ pratibhānavān 
vāruṇāstraṃ mumocātha śamanaṃ pāvakārciṣām // MatsP_153.102

tato jaladharairvyoma sphuradvidyullatākulaiḥ 
gambhīramurajadhvānair āpūritam ivāmbaram // MatsP_153.103

karīndrakaratulyābhir jaladhārābhir ambarāt 
patantībhirjagatsarvaṃ kṣaṇenāpūritaṃ babhau // MatsP_153.104

śāntamāgneyamastraṃ tat pravilokya surādhipaḥ 
vāyavyam astram akaron meghasaṃghātanāśanam // MatsP_153.105

vāyavyāstrabalenātha nirdhūte meghamaṇḍale 
babhūva vimalaṃ vyoma nīlotpaladalaprabham // MatsP_153.106

vāyunā cātighoreṇa kampitāste tu dānavāḥ 
na śekustatra te sthātuṃ raṇe 'tibalino 'pi ye // MatsP_153.107

tadā jambho 'bhavacchailo daśayojanavistṛtaḥ 
mārutapratighātārthaṃ dānavānāṃ bhayāpahaḥ // MatsP_153.108

muktanānāyudhodagratejo 'bhijvalitadrumaḥ 
tataḥ praśamite vāyau daityendre parvatākṛtau // MatsP_153.109

mahāśanīṃ vajramayīṃ mumocāśu śatakratuḥ 
tayāśanyā patitayā daityasyācalarūpiṇaḥ // MatsP_153.110

kandarāṇi vyaśīryanta samantānnirjharāṇi tu 
tataḥ sā dānavendrasya śailamāyā nyavartata // MatsP_153.111

nivṛttaśailamāyo 'tha dānavendro madotkaṭaḥ 
babhūva kuñjaro bhīmo mahāśailasamākṛtiḥ // MatsP_153.112

sa mamarda surānīkaṃ dantaiścāpyahanatsurān 
babhañja pṛṣṭhataḥ kāṃścit kareṇāveṣṭya dānavaḥ // MatsP_153.113

tataḥ kṣapayatastasya surasainyāni vṛtrahā 
astraṃ trailokyadurdharṣaṃ nārasiṃhaṃ mumoca ha // MatsP_153.114

tataḥ siṃhasahasrāṇi niścerurmantratejasā 
kṛṣṇadaṃṣṭrāṭṭahāsāni krakacābhanakhāni ca // MatsP_153.115

tairvipāṭitagātro 'sau gajamāyāṃ vyapothayat 
tataścāśīviṣo ghoro 'bhavatphaṇaśatākulaḥ // MatsP_153.116

viṣaniḥśvāsanirdagdhaṃ surasainyaṃ mahārathaḥ 
tato 'straṃ gāruḍaṃ cakre śakraścārubhujastadā // MatsP_153.117

tato garutmatastasmāt sahasrāṇi viniryayuḥ 
tairgarutmadbhirāsādya jambho bhujagarūpavān 
kṛtastu khaṇḍaśo daityaḥ sāsya māyā vyanaśyata // MatsP_153.118

pranaṣṭāyāṃ tu māyāyāṃ tato jambho mahāsuraḥ 
cakāra rūpamatulaṃ candrādityapathānugam 
vivṛttavadano grastum iyeṣa surapuṃgavān // MatsP_153.119

tato 'sya viviśurvaktraṃ samahārathakuñjarā 
surasenāviśadbhīmaṃ pātālottānatālukam // MatsP_153.120

sainyeṣu grasyamāneṣu dānavena balīyasā 
śakro dainyaṃ samāpannaḥ śrāntabāhuḥ savāhanaḥ // MatsP_153.121

kartavyatāṃ nādhyagacchat provācedaṃ janārdanam 
kimanantaramatrāsti kartavyasyāvaśeṣitam // MatsP_153.122

yadāśritya ghaṭāmo 'sya dānavasya yuyutsavaḥ 
tato hariruvācedaṃ vajrāyudhamudāradhīḥ // MatsP_153.123

na sāṃprataṃ raṇastyājyas tvayā kātarabhairavaḥ 
vardhasvāśu mahāmāyāṃ puraṃdara ripuṃ prati // MatsP_153.124

mayaiṣa lakṣito daityo 'dhiṣṭhitaḥ prāptapauruṣaḥ 
mā śakra mohamāgaccha kṣipramastraṃ smara prabho // MatsP_153.125

tataḥ śakraḥ prakupito dānavaṃ prati devarāṭ 
nārāyaṇāstraṃ prayato mumocāsuravakṣasi // MatsP_153.126

etasminnantare daityo vivṛtāsyo 'grasatkṣaṇāt 
trīṇi lakṣāṇi gandharvīkiṃnaroragarākṣasān // MatsP_153.126*

tato nārāyaṇāstraṃ tat papātāsuravakṣasi 
mahāstrabhinnahṛdayaḥ susrāva rudhiraṃ ca saḥ // MatsP_153.127

raṇāgāramivodgāraṃ tatyājāsuranandanaḥ 
tadastratejasā tasya rūpaṃ daityasya nāśitam // MatsP_153.128

tataścāntardadhe daityo viyatyanupalakṣitaḥ 
gaganasthaḥ sa daityendraḥ śastrāsanamatīndriyam // MatsP_153.129

mumoca surasainyānāṃ saṃhāre kāraṇaṃ param 
prāsānparaśvadhāṃścakrān bāṇānvajrānsamudgarān // MatsP_153.130

kuṭhārānsaha khaḍgaiśca bhindipālānayoguḍān 
vavarṣa dānavo raudro hy abandhyānakṣayānapi // MatsP_153.131

tairastrairdānavairmuktair devānīkeṣu bhīṣaṇaiḥ 
bāhubhirdharaṇiḥ pūrṇā śirobhiśca sakuṇḍalaiḥ // MatsP_153.132

ūrubhir gajahastābhaiḥ karīndrairvācalopamaiḥ 
bhagneṣādaṇḍacakrākṣai rathaiḥ sārathibhiḥ saha // MatsP_153.133

duḥsaṃcārābhavatpṛthvī māṃsaśoṇitakardamā 
rudhiraughahradāvartā śavarāśiśiloccayaiḥ // MatsP_153.134

kabandhanṛtyasaṃkule sravadvasāsrakardame jagattrayopasaṃhṛtau same samastadehinām 
śṛgālagṛdhravāyasāḥ paraṃ pramodamādadhuḥ kvacidvikṛṣṭalocanaḥ śavasya rauti vāyasaḥ // MatsP_153.135

vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit kvacitsthito 'tibhīṣaṇaḥ śvacañcucarvito bakaḥ 
mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ // MatsP_153.136

kvacit turaṃgamaṇḍalī vikṛṣyate śvajātibhiḥ kvacitpiśācajātakaiḥ prapītaśoṇitāsavaiḥ 
svakāminīyutairdrutaṃ pramodamattasaṃbhramair mamaitadānayānanaṃ khuro 'yamastu me priyaḥ // MatsP_153.137

karo 'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣamīkṣate 'parā vapāṃ vinā priyaṃ tadā 
parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ vikṛṣya śavacarma tatprabaddhasāndrapallavam // MatsP_153.138

cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam 
vipāṭya mauktikaṃ paraṃ priyaprasādamicchate samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ // MatsP_153.139

mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā priyāvimuktajīvitaṃ samānayāsṛgāsavam 
na pathyatāṃ prayāti me gataṃ śmaśānagocaraṃ narasya tajjahātyasau praśasya kiṃnarānanam // MatsP_153.140

sa nāga eṣa no bhayaṃ dadhāti muktajīvito na dānavasya śakyate mayā tadekayānanam 
iti priyāya vallabhā vadanti yakṣayoṣitaḥ pare kapālapāṇayaḥ piśācayakṣarākṣasāḥ // MatsP_153.141

vadanti dehi dehi me mamātibhakṣyacāriṇaḥ pare 'vatīrya śoṇitāpagāsu dhautamūrtayā 
pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam // MatsP_153.142

iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ // MatsP_153.143

tata śakro dhaneśaśca varuṇaḥ pavano 'nalaḥ 
yamo 'pi nirṛtiścāpi divyāstrāṇi mahābalāḥ // MatsP_153.144

ākāśe mumucuḥ sarve dānavānabhisaṃdhya te 
astrāṇi vyarthatāṃ jagmur devānāṃ dānavānprati // MatsP_153.145

saṃrambheṇāpyayudhyanta saṃhatāstumulena ca 
gatiṃ na vividuścāpi śrāntā daityasya devatāḥ // MatsP_153.146

daityāstrabhinnasarvāṅgā hy akiṃcitkaratāṃ gatāḥ 
parasparaṃ vyalīyanta gāvaḥ śītārditā iva // MatsP_153.147

tadavasthānharirdṛṣṭvā devāñchakramuvāca ha 
brahmāstraṃ smara devendra yasyāvadhyo na vidyate 
viṣṇunā coditaḥ śakraḥ sasmārāstraṃ mahaujasam // MatsP_153.148

sampūjitaṃ nityamarātināśanaṃ samāhitaṃ bāṇamamitraghātane 
dhanuṣyajayye viniyojya buddhimān abhūttato mantrasamādhimānasaḥ // MatsP_153.149

sa mantramuccārya yatāntarāśayo vadhāya daityasya dhiyābhisaṃdhya tu 
vikṛṣya karṇāntam akuṇṭhadīdhitiṃ mumoca vīkṣyāmbaramārgamunmukhaḥ // MatsP_153.150

athāsuraḥ prekṣya mahāstramāhitaṃ vihāya māyāmavanau vyatiṣṭhata 
pravepamānena mukhena śuṣyatā balena gātreṇa ca saṃbhramākulaḥ // MatsP_153.151

tatastu tasyāstravarābhimantritaḥ śaro 'rdhacandrapratimo mahāraṇe 
puraṃdarasyāsanabandhutāṃ gato navārkabimbaṃ vapuṣā viḍambayan // MatsP_153.152

kirīṭakoṭisphuṭakāntisaṃkaṭaṃ sugandhinānākusumādhivāsitam 
prakīrṇadhūmajvalanābhamūrdhajaṃ papāta jambhasya śiraḥ sakuṇḍalam // MatsP_153.153

tasminvinihate jambhe dānavendrāḥ parāṅmukhāḥ 
tataste bhagnasaṃkalpāḥ prayayuryatra tārakaḥ // MatsP_153.154

tāṃstu trastānsamālokya śrutvāroṣamagātparam 
sa jambhadānavendraṃ tu surai raṇamukhe hatam // MatsP_153.155

sāvalepaṃ sasaṃrambhaṃ sagarvaṃ saparākramam 
sāviṣkāramanākāraṃ tārako bhāvamāviśat // MatsP_153.156

sa jaitraṃ rathamāsthāya sahasreṇa garutmatām 
saṃrambhāddānavendrastu surai raṇamukhe gataḥ // MatsP_153.157

sarvāyudhapariṣkāraḥ sarvāstraparirakṣitaḥ 
trailokyaṛddhisampannaḥ suvistṛtamahānanaḥ // MatsP_153.158

raṇāyābhyapatattūrṇaṃ sainyena mahatā vṛtaḥ 
jambhāstrakṣatasarvāṅgaṃ tyaktvairāvatadantinam // MatsP_153.159

sajjaṃ mātalinā guptaṃ rathamindrasya tejasā 
taptahemapariṣkāraṃ mahāratnasamanvitam // MatsP_153.160

caturyojanavistīrṇaṃ siddhasaṃghapariṣkṛtam 
gandharvakiṃnarodgītam apsaronṛtyasaṃkulam // MatsP_153.161

sarvāyudham asaṃbādhaṃ vicitraracanojjvalam 
taṃ rathaṃ devarājasya parivārya samantataḥ // MatsP_153.162

daṃśitā lokapālāstu tasthuḥ sagaruḍadhvajāḥ 
tataścacāla vasudhā tato rūkṣo marudvavau // MatsP_153.163

tato 'mbudhaya udbhūtās tato naṣṭā raviprabhā 
tatastamaḥ samudbhūtaṃ nāto 'dṛśyanta tārakāḥ // MatsP_153.164

tato jajvalurastrāṇi tato 'kampata vāhinī 
ekatastārako daityaḥ surasaṃghastu caikataḥ // MatsP_153.165

lokāvasādamekatra jagatpālanamekataḥ 
carācarāṇi bhūtāni surāsuravibhedataḥ // MatsP_153.166

taddvidhāpyekatāṃ yātaṃ dadṛśuḥ prekṣakā iva 
yadvastu kiṃcil lokeṣu triṣu sattāsvarūpakam 
tat tatrādṛśyad akhilaṃ khilībhūtavibhūtikam // MatsP_153.167

astrāṇi tejāṃsi dhanāni dhairyaṃ senābalaṃ vīryaparākramau ca 
sattvaujasāṃ tannikaraṃ babhūva surāsurāṇāṃ tapaso balena // MatsP_153.168

athābhimukham āyāntaṃ navabhirnataparvabhiḥ 
bāṇairanalakalpāgrair bibhidustārakaṃ hṛdi // MatsP_153.169

sa tānacintya daityendraḥ surabāṇāngatānhṛdi 
navabhirnavabhirbāṇaiḥ surānvivyādha dānavaḥ // MatsP_153.170

jagaddharaṇasambhūtaiḥ śalyairiva puraḥsaraiḥ 
tato 'cchinnaṃ śaravrātaṃ saṃgrāme mumucuḥ surāḥ // MatsP_153.171

anantaraṃ ca kāntānām aśrupātamivāniśam 
tadaprāptaṃ viyatyeva nāśayāmāsa dānavaḥ // MatsP_153.172

śarairyathā kucaritaiḥ prakhyātaṃ paramāgatam 
sunirmalaṃ kramāyātaṃ kuputraḥ svaṃ mahākulam // MatsP_153.173

tato nivārya tadbāṇajālaṃ surabhujeritam 
bāṇairvyoma diśaḥ pṛthvīṃ pūrayāmāsa dānavaḥ // MatsP_153.174

cicheda puṅkhadeśeṣu svake sthāne ca lāghavāt 
bāṇajālaiḥ sutīkṣṇāgraiḥ kaṅkabarhiṇavājitaiḥ // MatsP_153.175

karṇāntakṛṣṭairvimalaiḥ suvarṇarajatojjvalaiḥ 
śāstrārthaiḥ saṃśayaprāptān yathārthānvai vikalpitaiḥ // MatsP_153.176

tataḥ śatena bāṇānāṃ śakraṃ vivyādha dānavaḥ 
nārāyaṇaṃ ca saptatyā navatyā ca hutāśanam // MatsP_153.177

daśabhirmārutaṃ mūrdhni yamaṃ daśabhireva ca 
dhanadaṃ caiva saptatyā varuṇaṃ ca tathāṣṭabhiḥ // MatsP_153.178

viṃśatyā nirṛtiṃ daityaḥ punaścāṣṭābhireva ca 
vivyādha punarekaikaṃ daśabhirdaśabhiḥ śaraiḥ // MatsP_153.179

tathā ca mātaliṃ daityo vivyādha tribhirāśugaiḥ 
garuḍaṃ daśabhiścaiva sa vivyādha patatribhiḥ // MatsP_153.180

punaśca daityo devānāṃ tilaśo nataparvabhiḥ 
cakāra varmajātāni cicheda ca dhanūṃṣi tu 
tato vikavacā devā vidhanuṣkāḥ śaraiḥ kṛtāḥ // MatsP_153.181

athānyāni cāpāni tasminsaroṣā raṇe lokapālā gṛhītvā samantāt 
śarairakṣayairdānavendraṃ tatakṣus tadā dānavo 'marṣasaṃraktanetraḥ // MatsP_153.182

śarānagnikalpānvavarṣāmarāṇāṃ tato bāṇamādāya kalpānalābham 
jaghānorasi kṣipramindraṃ subāhuṃ mahendro vyakampadrathopastha eva // MatsP_153.183

vilokyāntarikṣe sahasrārkabimbaṃ punardānavo viṣṇumudbhūtavīryam 
śarābhyāṃ jaghānāṃsamūle salīlaṃ tataḥ keśavasyāpatacchārṅgamagre // MatsP_153.184

tatastārakaḥ pretanāthaṃ pṛṣatkair vasuṃ tasya savye smarankṣudrabhāvam 
śarairagnikalpairjaleśasya kāyaṃ raṇe 'śoṣayaddurjayo daityarājaḥ // MatsP_153.185

śarairagnikalpaiścakārāśu daityas tathā rākṣasānbhītabhītāndiśāsu 
pṛṣatkaiśca rūkṣairvikāraprayuktaṃ cakārānilaṃ līlayaivāsureśaḥ // MatsP_153.186

kṣaṇāllabdhacittāḥ svayaṃ viṣṇuśakrānalādyāḥ susaṃhatya tīkṣṇaiḥ pṛṣatkaiḥ /
pracakruḥ pracaṇḍena daityena sārdhaṃ mahāsaṃgaraṃ saṃgaragrāsakalpam // MatsP_153.187*

athānamya cāpaṃ haristīkṣṇabāṇair hanatsārathiṃ daityarājasya hṛdyam 
dhvajaṃ dhūmaketuḥ kirīṭaṃ mahendro dhaneśo dhanuḥ kāñcanānaddhapṛṣṭham 
yamo bāhudaṇḍaṃ rathāṅgāni vāyur niśācāriṇām īśvarasyāpi varma // MatsP_153.188

dṛṣṭvā tadyuddhamamarair akṛtrimaparākramam 
daityanāthaḥ kṛtaṃ saṃkhye svabāhuyugabāndhavaḥ // MatsP_153.189

mumoca mudgaraṃ bhīmaṃ sahasrākṣāya saṃgare 
dṛṣṭvā mudgaram āyāntam anivāryamathāmbare // MatsP_153.190

rathādāplutya dharaṇīm agamatpākaśāsanaḥ 
mudgaro 'pi rathopasthe papāta paruṣasvanaḥ // MatsP_153.191

sa rathaṃ cūrṇayāmāsa na mamāra ca mātaliḥ 
gṛhītvā paṭṭiśaṃ daityo jaghānorasi keśavam // MatsP_153.192

skandhe garutmataḥ so 'pi niṣasāda vicetanaḥ 
khaḍgena rākṣasendrasya nicakarta ca vāhanam // MatsP_153.193

yamaṃ ca pātayāmāsa bhūmau daityo bhuśuṇḍinā 
vahniṃ ca bhindipālena tāḍayāmāsa mūrdhani // MatsP_153.194

vāyuṃ ca dorbhyāmutkṣipya pātayāmāsa bhūtale 
dhaneśaṃ ca dhanuṣkoṭyā kuṭṭayāmāsa kopanaḥ // MatsP_153.195

tato devanikāyānām ekaikaṃ samare tataḥ 
jaghānāstrairasaṃkhyeyair daityendro 'mitavikramaḥ // MatsP_153.196

labdhasaṃjñaḥ kṣaṇādviṣṇuś cakraṃ jagrāha durdharam 
dānavendravasāsiktaṃ piśitāśanakonmukham // MatsP_153.197

mumoca dānavendrasya dṛḍhaṃ vakṣasi keśavaḥ 
papāta cakraṃ daityasya hṛdaye bhāskaradyuti // MatsP_153.198

vyaśīryata tataḥ kāye nīlotpalamivāśmani 
tato vajraṃ mahendrastu pramumocārcitaṃ ciram // MatsP_153.199

yasmiñjayāśā śakrasya dānavendraraṇe tvabhūt 
tārakasya susaṃprāpya śarīraṃ śauryaśālinaḥ // MatsP_153.200

vyaśīryata vikīrṇārciḥ śatadhā khaṇḍatāṃ gatam 
vināśamagamanmuktaṃ vāyunāsuravakṣasi // MatsP_153.201

jvalitaṃ jvalanābhāsam aṅkuśaṃ kuliśaṃ yathā 
vināśamāgataṃ dṛṣṭvā vāyuścāṅkuśamāhave // MatsP_153.202

ruṣṭaḥ śailendramutpāṭya puṣpitadrumakandaram 
cikṣepa dānavendrāya pañcayojanavistṛtam // MatsP_153.203

mahīdharaṃ tam āyāntaṃ daityaḥ smitamukhastadā 
jagrāha vāmahastena bālakandukalīlayā // MatsP_153.204

tato daṇḍaṃ samudyamya kṛtāntaḥ krodhamūrchitaḥ 
daityendraṃ mūrdhni cikṣepa bhrāmya vegena durjayaḥ // MatsP_153.205

so 'surasyāpatanmūrdhni daityastaṃ ca na buddhavān 
kalpāntadahanālokām ajayyāṃ jvalanastataḥ // MatsP_153.206

śaktiṃ cikṣepa durdharṣāṃ dānavendrāya saṃyuge 
navā śirīṣamāleva sāsya vakṣasyarājata // MatsP_153.207

tataḥ khaḍgaṃ samākṛṣya kośād ākāśanirmalam 
bhāsitāsitadigbhāgaṃ lokapālo 'pi nirṛtiḥ // MatsP_153.208

cikṣepa dānavendrāya tasya mūrdhni papāta ca 
patitaścāgamatkhaḍgaḥ sa śīghraṃ śatakhaṇḍatām // MatsP_153.209

jaleśastūgradurdharṣaṃ viṣapāvakabhairavam 
mumoca pāśaṃ daityasya bhujabandhābhilāṣukaḥ // MatsP_153.210

sa daityabhujamāsādya sarpaḥ sadyo vyapadyata 
sphuṭitakrakacakrūradaśanālir mahāhanuḥ // MatsP_153.211

tato 'śvinau samarutaḥ sasādhyāḥ samahoragāḥ 
yakṣarākṣasagandharvā divyanānāstrapāṇayaḥ // MatsP_153.212

jaghnurdaityeśvaraṃ sarve sambhūya sumahābalāḥ 
na cāstrāṇyasya sajanti gātre vajrācalopame // MatsP_153.213

tato rathādavaplutya tārako dānavādhipaḥ 
jaghāna koṭiśo devān karapārṣṇibhireva ca // MatsP_153.214

hataśeṣāṇi sainyāni devānāṃ vipradudruvuḥ 
diśo bhītāni saṃtyajya raṇopakaraṇāni tu // MatsP_153.215

lokapālāṃstato daityo babandhendramukhānraṇe 
sakeśavāndṛḍhaiḥ pāśaiḥ paśumāraḥ paśūniva // MatsP_153.216

sa bhūyo rathamāsthāya jagāma svakamālayam 
siddhagandharvasaṃghuṣṭavipulācalamastakam // MatsP_153.217

stūyamāno ditisutair apsarobhirvinoditaḥ 
trailokyalakṣmīstaddeśe prāviśatsvapuraṃ yathā // MatsP_153.218

niṣasādāsane padmarāgaratnavinirmite 
tataḥ kiṃnaragandharvanāganārīvinoditaiḥ 
kṣaṇaṃ vinodyamānastu pracalanmaṇikuṇḍalaḥ // MatsP_153.219


matsya-purāṇa 154

prādurāsītpratīhāraḥ śubhranīlāmbujāmbaraḥ 
sa jānubhyāṃ mahīṃ gatvā pihitāsyaḥ svapāṇinā // MatsP_154.1

uvācānāvilaṃ vākyam alpākṣaraparisphuṭam 
daityendramarkavṛndānāṃ bibhrataṃ bhāsvaraṃ vapuḥ // MatsP_154.2

kālanemiḥ surānbaddhāṃś cādāya dvāri tiṣṭhati 
sa vijñāpayati stheyaṃ kva bandibhiriti prabho // MatsP_154.3

tanniśamyābravīddaityaḥ pratīhārasya bhāṣitam 
yatheṣṭaṃ sthīyatāmebhir gṛhaṃ me bhuvanatrayam // MatsP_154.4

kevalaṃ pāśabandhena vimuktairavilambitam 
evaṃ kṛte tato devā dūyamānena cetasā // MatsP_154.5

jagmurjagadguruṃ draṣṭuṃ śaraṇaṃ kamalodbhavam 
niveditāste śakrādyāḥ śirobhirdharaṇiṃ gatāḥ 
tuṣṭuvuḥ spaṣṭavarṇārthair vacobhiḥ kamalāsanam // MatsP_154.6

tvamoṃkāro 'syaṅkurāya prasūto viśvasyātmānantabhedasya pūrvam 
sambhūtasyānantaraṃ sattvamūrte saṃhārecchoste namo rudramūrte // MatsP_154.7

vyaktiṃ nītvā tvaṃ vapuḥ svaṃ mahimnā tasmādaṇḍāt sābhidhānādacintyaḥ 
dyāvāpṛthvyor ūrdhvakhaṇḍāvarāmyāṃ hy aṇḍādasmāttvaṃ vibhāgaṃ karoṣi // MatsP_154.8

vyaktaṃ merau yajjanāyustavābhūd evaṃ vidmastvatpraṇītaścakāsti 
vyaktaṃ devā janmanaḥ śāśvatasya dyauste mūrdhā locane candrasūryau // MatsP_154.9

vyālāḥ keśāḥ śrotrarandhrā diśaste pādau bhūmirnābhirandhre samudrāḥ 
māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ // MatsP_154.10

vedārtheṣu tvāṃ vivṛṇvanti buddhvā hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam 
tvāmātmānaṃ labdhayogā gṛṇanti sāṃkhyairyāstāḥ sapta sūkṣmāḥ praṇītāḥ // MatsP_154.11

tāsāṃ heturyāṣṭamī cāpi gītā tasyāṃ tasyāṃ gīyase vai tvamantam 
dṛṣṭvā mūrtiṃ sthūlasūkṣmāṃ cakāra devairbhāvāḥ kāraṇaiḥ kaiściduktāḥ // MatsP_154.12

sambhūtāste tvatta evādisarge bhūyastāṃ tāṃ vāsanāṃ te 'bhyupeyuḥ 
tvatsaṃkalpenāntamāyāptigūḍhaḥ kālo meyo dhvastasaṃkhyāvikalpaḥ // MatsP_154.13

bhāvābhāvavyaktisaṃhārahetus tvaṃ so 'nantastasya kartāsi cātman 
ye 'nye sūkṣmāḥ santi tebhyo 'bhigītaḥ sthūlā bhāvāścāvṛtāraśca teṣām // MatsP_154.14

tebhyaḥ sthūlaistaiḥ purāṇaiḥ pratīto bhūtaṃ bhavyaṃ caivamudbhūtibhājām 
bhāve bhāve bhāvitaṃ tvā yunakti yuktaṃ yuktaṃ vyaktibhāvānnirasya 
itthaṃ devo bhaktibhājāṃ śaraṇyas trātā goptā no bhavānantamūrtiḥ // MatsP_154.15

viremuramarāḥ stutvā brahmāṇamavikāriṇam 
tasthurmanobhir iṣṭārthasamprāptiprārthanāstataḥ // MatsP_154.16

evaṃ stuto viriñcistu prasādaṃ paramaṃ gataḥ 
amarānvaradenāha vāmahastena nirdiśan // MatsP_154.17

nārī yābhartṛkākasmāt tanuste tyaktabhūṣaṇā 
na rājate tathā śakra mlānavaktraśiroruhā // MatsP_154.18

hutāśanavimukto 'pi na dhūmena virājase 
bhasmaneva praticchanno dagdhadāvaściroṣitaḥ // MatsP_154.19

yamāmayamaye naiva śarīre tvaṃ virājase 
daṇḍasyālambaneneva hy akṛcchrastu pade pade // MatsP_154.20

rajanīcaranātho 'pi kiṃ bhīta iva bhāṣase 
rākṣasendra kṣatārāte tvamarātikṣato yathā // MatsP_154.21

tanuste varuṇocchuṣkā parītasyeva vahninā 
vimuktarudhiraṃ pāśaṃ phaṇibhiḥ pravilokayan // MatsP_154.22

vāyo bhavān vicetaskas tvaṃ snigdhairiva nirjitaḥ 
kiṃ tvaṃ bibheṣi dhanada saṃnyasyaiva kuberatām // MatsP_154.23

rudrāstriśūlinaḥ santo vadadhvaṃ bahuśūlatām 
bhavantaḥ kena tatkṣiptaṃ tejastu bhavatāmapi // MatsP_154.24

akiṃcitkaratāṃ yātaḥ karaste na vibhāsate 
alaṃ nīlotpalābhena cakreṇa madhusūdana // MatsP_154.25

kiṃ tvayānudarālīnabhuvanapravilokanam 
kriyate stimitākṣeṇa bhavatā viśvatomukha // MatsP_154.26

evamuktāḥ surāstena brahmaṇā brahmamūrtinā 
vācāṃ pradhānabhūtatvān mārutaṃ tamacodayan // MatsP_154.27

atha viṣṇumukhairdevaiḥ śvasanaḥ pratibodhitaḥ 
caturmukhaṃ tadā prāha carācaraguruṃ vibhum // MatsP_154.28

na tu vetsi carācarabhūtagataṃ bhavabhāvamatīva mahānucchritaḥ prabhavaḥ /
punararthivaco 'bhivistṛtaśravaṇopamakautukabhāvakṛtaḥ // MatsP_154.29*

tvamananta karoṣi jagadbhavatāṃ sacarācaragarbhavibhinnaguṇām 
amarāsurametadaśeṣamapi tvayi tulyamaho janako 'si yataḥ // MatsP_154.30

piturasti tathāpi manovikṛtiḥ saguṇo viguṇo balavānabalaḥ 
bhavato varalābhanivṛttabhayaḥ kuliśāṅgasuto ditijo 'tibalaḥ // MatsP_154.31

sacarācaranirmathane kimiti kitavastu kṛto vihito bhavatā 
kila deva tvayā sthitaye jagatāṃ mahadadbhutacitraviciguṇāḥ // MatsP_154.32

api tuṣṭikṛtaḥ śrutakāmaphalā vihitā dvijanāyaka devagaṇāḥ 
api nākamabhūtkila yajñabhujāṃ bhavato viniyogavaśātsatatam // MatsP_154.33

apahṛtya vimānagaṇaṃ sa kṛto ditijena mahāmarubhūmisamaḥ 
kṛtavānasi sarvaguṇātiśayaṃ yamaśeṣamahīdhararājatayā // MatsP_154.34

samamiṅgitabhāvavidhiḥ sa girir gaganena sadocchrayatāṃ hi gataḥ 
adhivāsavihāravidhāvucito ditijane pavikṣataśṛṅgataṭaḥ // MatsP_154.35

pariluṇṭhitaratnaguhānivaho bahudaityasabhāśrayatāṃ gamitaḥ 
surarāja sa tasya bhayena gataṃ vyadadhādaśarīra ito 'pi vṛthā // MatsP_154.36

upayogyatayā vivṛtaṃ suciraṃ vimaladyutipūritadigvadanam 
bhavataiva vinirmitamādiyuge surahetisamūham anutthamidam // MatsP_154.37

ditijasya śarīramavāpya gataṃ śatadhā matibhedamivālpamanāḥ 
āsāradhūlidhvastāṅgā dvārasthāḥ smaḥ kadarthinaḥ 
labdhapraveśāḥ kṛcchreṇa vayaṃ tasyāmaradviṣaḥ // MatsP_154.38

sabhāyāmamarā deva nikṛṣṭe 'pyupaveśitāḥ 
vetrahastair ajalpantas tato 'pahasitāstu taiḥ // MatsP_154.39

mahārthāḥ siddhasarvārthā bhavantaḥ svalpabhāṣiṇaḥ 
cāṭuyuktamatho karma hy amarā bahu bhāṣata // MatsP_154.40

samayaṃ daityasiṃhasya saśakrasya nu saṃsthitāḥ 
vadateti ca daityasya preṣyairvihasitā bahu // MatsP_154.41

ṛtavo mūrtimantastam upāsante hyaharniśam 
kṛtāparādhasaṃtrāsaṃ na tyajanti kadācana // MatsP_154.42

tantrītrayalayopetaṃ siddhagandharvakiṃnaraiḥ 
surāgam upadhā nityaṃ gīyate tasya veśmasu // MatsP_154.43

hantākṛtopakaraṇair mitrāṇi gurulāghavaiḥ 
śaraṇāgatasaṃtyāgī tyaktasatyapariśrayaḥ // MatsP_154.44

iti niḥśeṣamathavā niḥśeṣaṃ vai na śakyate 
tasyāvinayamākhyātuṃ sraṣṭā tatra parāyaṇam // MatsP_154.45

ityuktaḥ svātmabhūrdevaḥ surairdaityaviceṣṭitam 
surānuvāca bhagavāṃs tataḥ smitamukhāmbujaḥ // MatsP_154.46

avadhyastārako daityaḥ sarvairapi surāsuraiḥ 
yasya vadhyaḥ sa nādyāpi jātastribhuvane pumān // MatsP_154.47

mayā sa varadānena chandayitvā nivāritaḥ 
tapasaḥ sāṃprataṃ rājā trailokyadahanātmakāt // MatsP_154.48

sa ca vavre vadhaṃ daityaḥ śiśutaḥ saptavāsarāt 
sa saptadivaso bālaḥ śaṃkarādyo bhaviṣyati // MatsP_154.49

tārakasya nihantā sa bhāskarābho bhaviṣyati 
sāṃprataṃ cāpyapatnīkaḥ śaṃkaro bhagavānprabhuḥ // MatsP_154.50

yaccāhamuktavānyasyā hy uttānakaratā sadā 
uttāno varadaḥ pāṇir eṣa devyāḥ sadaiva tu // MatsP_154.51

himācalasya duhitā sā tu devī bhaviṣyati 
tasyāḥ sakāśādyaḥ śarvas tv araṇyāṃ pāvako yathā // MatsP_154.52

janayiṣyati taṃ prāpya tārako 'bhibhaviṣyati 
mayāpyupāyaḥ sa kṛto yathaivaṃ hi bhaviṣyati // MatsP_154.53

śeṣaścāpyasya vibhavo vinaśyettadanantaram 
stokakālaṃ pratīkṣadhvaṃ nirviśaṅkena cetasā // MatsP_154.54

ityuktāstridaśāstena sākṣātkamalajanmanā 
jagmustaṃ praṇipatyeśaṃ yathāyogaṃ divaukasaḥ // MatsP_154.55

tato gateṣu deveṣu brahmā lokapitāmahaḥ 
niśāṃ sasmāra bhagavān svatanoḥ pūrvasaṃbhavām // MatsP_154.56

tato bhagavatī rātrir upatasthe pitāmaham 
tāṃ vivikte samālokya brahmovāca vibhāvarīm // MatsP_154.57

vibhāvari mahatkāyaṃ vibudhānāmupasthitam 
tatkartavyaṃ tvayā devi śṛṇu kāryasya niścayam // MatsP_154.58

tārako nāma daityendraḥ suraketuranirjitaḥ 
tasyābhāvāya bhagavāñ janayiṣyati ceśvaraḥ // MatsP_154.59

sutaṃ sa bhavitā tasya tārakasyāntakārakaḥ 
śaṃkarasyābhavatpatnī satī dakṣasutā tu yā // MatsP_154.60

sā mṛtā kupitā devī kasmiṃścitkāraṇāntare 
bhavitā himaśailasya duhitā lokabhāvinī // MatsP_154.61

viraheṇa harastasyā matvā śūnyaṃ jagattrayam 
tapasyanhimaśailasya kandare siddhasevite // MatsP_154.62

pratīkṣamāṇastajjanma kaṃcitkālaṃ nivatsyati 
tayoḥ sutaptatapasor bhavitā yo mahābalaḥ // MatsP_154.63

sa bhaviṣyati daityasya tārakasya vināśakaḥ 
jātamātrā tu sā devī svalpasaṃjñā ca bhāminī // MatsP_154.64

virahotkaṇṭhitā gāḍhaṃ harasaṃgamalālasā 
tayoḥ sutaptatapasoḥ saṃyogaḥ syācchubhānane // MatsP_154.65

tatastābhyāṃ tu janitaḥ svalpo vākkalaho bhavet 
tato 'pi saṃśayo bhūyas tārakaṃ prati dṛśyate // MatsP_154.66

tayoḥ saṃyuktayostasmāt suratāsaktikāraṇe 
vighnastvayā vidhātavyo yathā tābhyāṃ tathā śṛṇu // MatsP_154.67

garbhasthāne ca tanmātuḥ svena rūpeṇa rañjaya 
tato vihāya śarvastāṃ viśrānto narmapūrvakam // MatsP_154.68

bhartsayiṣyati tāṃ devīṃ tataḥ sā kupitā satī 
prayāsyati tapaścartuṃ tattasmāttapase punaḥ // MatsP_154.69

janayiṣyati yaṃ śarvā dayitadyutimaṇḍitam 
sa bhaviṣyati hantā vai surārīṇāmasaṃśayam // MatsP_154.70

tvayāpi dānavā devi hantavyā lokadurjayāḥ 
yāvacca na satī dehasaṃkrāntaguṇasaṃcayā // MatsP_154.71

tatsaṃgamena tāvattvaṃ daityānhantuṃ na śakṣyase 
evaṃ kṛte tapastaptvā sṛṣṭisaṃhārakāriṇī // MatsP_154.72

samāptaniyamā devī yadā comā bhaviṣyati 
tadā svameva tadrūpaṃ śailajā pratipatsyate // MatsP_154.73

tanustavāpi sahajā saikānaṃśā bhaviṣyati 
rūpāṃśena tu saṃyuktā tvamumāyāṃ bhaviṣyasi // MatsP_154.74

ekānaṃśeti lokastvāṃ varade pūjayiṣyati 
bhedairbahuvidhākāraiḥ sarvagā kāmasādhinī // MatsP_154.75

oṃkāravaktrā gāyatrī tvamiti brahmavādibhiḥ 
ākrāntirūrjitākārā rājabhiśca mahābhujaiḥ // MatsP_154.76

tvaṃ bhūriti viśāṃ mātā śūdraiḥ śaivīti pūjitā 
kṣāntirmunīnāmakṣobhyā dayā niyamināmiti // MatsP_154.77

tvaṃ mahopāyasaṃdohā nītirnayavisarpiṇām 
paricchittistvamarthānāṃ tvamīhā prāṇihṛcchayā // MatsP_154.78

tvaṃ muktiḥ sarvabhūtānāṃ tvaṃ gatiḥ sarvadehinām 
tvaṃ ca kīrtimatāṃ kīrtis tvaṃ mūrtiḥ sarvadehinām // MatsP_154.79

ratistvaṃ raktacittānāṃ prītistvaṃ hṛṣṭadarśinām 
tvaṃ kāntiḥ kṛtabhūṣāṇāṃ tvaṃ śāntirduḥkhakarmaṇām // MatsP_154.80

tvaṃ bhrāntiḥ sarvabodhānāṃ tvaṃ gatiḥ kratuyājinām 
jaladhīnāṃ mahāvelā tvaṃ ca līlā vilāsinām // MatsP_154.81

saṃbhūtistvaṃ padārthānāṃ sthitistvaṃ lokapālinī 
tvaṃ kālarātrirniḥśeṣabhuvanāvalināśinī // MatsP_154.82

priyakaṇṭhagrahānandadāyinī tvaṃ vibhāvarī 
ityanekavidhairdevi rūpairloke tvamarcitā // MatsP_154.83

ye tvāṃ stoṣyanti varade pūjayiṣyanti vāpi ye 
te sarvakāmānāpsyanti niyatā nātra saṃśayaḥ // MatsP_154.84

ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ 
jagāma tvaritā tūrṇaṃ gṛhaṃ himagireḥ param // MatsP_154.85

tatrāsīnāṃ mahāharmye ratnabhittisamāśrayām 
dadarśa menāmāpāṇḍucchavivaktrasaroruhām // MatsP_154.86

kiṃcic chyāmamukhodagrastanabhārāvanāmitām 
mahauṣadhigaṇābaddhamantrarājaniṣevitām // MatsP_154.87

udvahatkanakonnaddhajīvarakṣāmahoragām 
maṇidīpagaṇajyotir mahālokaprakāśite // MatsP_154.88

prakīrṇabahusiddhārthe manojaparivārake 
śucinyaṃśukasaṃchannabhūśayyāstaraṇojjvale // MatsP_154.89

dhūpāmodamanoramye sarjagandhopayogike 
tataḥ krameṇa divase gate dūraṃ vibhāvarī // MatsP_154.90

vyajṛmbhata sukhodarke tato menā mahāgṛhe 
prasuptaprāyapuruṣe nidrābhūtopacārike // MatsP_154.91

sphuṭāloke śaśabhṛti bhrāntirātrivihaṃgame 
rajanīcarabhūtānāṃ saṃghairāvṛtacatvare // MatsP_154.92

gāḍhakaṇṭhagrahālagnasubhageṣṭajane tataḥ 
kiṃcidākulatāṃ prāpte menānetrāmbujadvaye // MatsP_154.93

āviveśa mukhe rātriḥ sucirasphuṭasaṃgamā 
janmadāyā jaganmātuḥ krameṇa jaṭharāntare // MatsP_154.94

āviveśāntaraṃ janma manyamānā kṣapā tu vai 
arañjayacchaviṃ devyā guhāraṇye vibhāvarī // MatsP_154.95

tato jagatpatiprāṇaheturhimagiripriyā 
brāhme muhūrte subhage vyasūyata guhāraṇim // MatsP_154.96

tasyāṃ tu jāyamānāyāṃ jantavaḥ sthāṇujaṅgamāḥ 
abhavansukhinaḥ sarve sarvalokanivāsinaḥ // MatsP_154.97

nārakāṇāmapi tadā sukhaṃ svargasamaṃ mahat 
abhavatkrūrasattvānāṃ cetaḥ śāntaṃ ca dehinām // MatsP_154.98

jyotiṣāmapi tejastvam abhavatsuratonnatā 
vanāśritāścauṣadhayaḥ svāduvanti phalāni ca // MatsP_154.99

gandhavanti ca mālyāni vimalaṃ ca nabho 'bhavat 
mārutaśca sukhasparśo diśaśca sumanoharā // MatsP_154.100

tena codbhūtaphalitaparipākaguṇojjvalāḥ 
abhavatpṛthivī devī śālimālākulāpi ca // MatsP_154.101

tapāṃsi dīrghacīrṇāni munīnāṃ bhāvitātmanām 
tasmingatāni sāphalyaṃ kāle nirmalacetasām // MatsP_154.102

vismṛtāni ca śastrāṇi prādurbhāvaṃ prapedire 
prabhāvastīrthamukhyānāṃ tadā puṇyatamo 'bhavat // MatsP_154.103

antarikṣe surāścāsan vimāneṣu sahasraśaḥ 
samahendraharibrahmavāyuvahnipurogamāḥ // MatsP_154.104

puṣpavṛṣṭiṃ pramumucus tasmiṃstu himabhūdhare 
jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ // MatsP_154.105

meruprabhṛtayaścāpi mūrtimanto mahābalāḥ 
tasminmahotsave prāpte divyaprabhṛtapāṇayaḥ // MatsP_154.106

saritaḥ sāgarāścaiva samājagmuśca sarvaśaḥ 
himaśailo 'bhavalloke tathā sarvaiścarācaraiḥ // MatsP_154.107

sevyaścāpyabhigamyaśca sa śreyāṃścācalottamaḥ 
anubhūyotsavaṃ devā jagmuḥ svānālayānmudā // MatsP_154.108

devagandharvanāgendraśailaśīlāvanīguṇaiḥ 
himaśailasutā devī svayaṃpūrvikayā tataḥ // MatsP_154.109

krameṇa vṛddhimānītā lakṣmīvānalasairbudhaiḥ 
krameṇa rūpasaubhāgyaprabodhairbhuvanatrayam // MatsP_154.110

ajayadbhūṣayaccāpi niḥsādhārairnagātmajā 
etasminnantare śakro nāradaṃ devasaṃmatam // MatsP_154.111

devarṣimatha sasmāra kāryasādhanasatvaram 
smṛtiṃ śakrasya vijñāya jātāṃ tu bhagavāṃstadā // MatsP_154.112

ājagāma mudā yukto mahendrasya niveśanam 
taṃ sa dṛṣṭvā sahasrākṣaḥ samutthāya mahāsanāt // MatsP_154.113

yathārheṇa tu pādyena pūjayāmāsa vāsavaḥ 
śakrapraṇītāṃ tāṃ pūjāṃ pratigṛhya yathāvidhi // MatsP_154.114

nāradaḥ kuśalaṃ devam apṛcchatpākaśāsanam 
pṛṣṭe ca kuśale śakraḥ provāca vacanaṃ prabhuḥ // MatsP_154.115

kuśalasyāṅkure tāvat sambhūte bhuvanatraye 
tatphalodbhavasaṃpattau tvaṃ bhavātandrito mune // MatsP_154.116

vetsi caitatsamastaṃ tvaṃ tathāpi paricodakaḥ 
nirvṛtiṃ paramāṃ yāti nivedyārthaṃ suhṛjjane // MatsP_154.117

tadyathā śailajā devī yogaṃ yāyātpinākinā 
śīghraṃ tadudyamaḥ sarvair asmatpakṣairvidhīyatām // MatsP_154.118

avagamyārthamakhilaṃ tata āmantrya nāradaḥ 
śakraṃ jagāma bhagavān himaśailaniveśanam // MatsP_154.119

tatra dvāre sa viprendraś citravetralatākule 
vandito himaśailena nirgatena puro muniḥ // MatsP_154.120

saha praviśya bhavanaṃ bhuvo bhūṣaṇatāṃ gatam 
nivedite svayaṃ haime himaśaile na vistṛte // MatsP_154.121

mahāsane munivaro niṣasādātuladyutiḥ 
yathārhaṃ cārghyapādyaṃ ca śailastasmai nyavedayat // MatsP_154.122

munistu pratijagrāha tamarghaṃ vidhivattadā 
gṛhītārghaṃ munivaram apṛcchacchlakṣṇayā girā // MatsP_154.123

kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāmbujaḥ 
munirapyadrirājānam apṛcchatkuśalaṃ tadā // MatsP_154.124

aho 'vatāritāḥ sarve saṃniveśe mahāgire 
pṛthutvaṃ manasā tulyaṃ kandarāṇāṃ tathācala // MatsP_154.125

gurutvaṃ te guṇaughānāṃ sthāvarādatiricyate 
prasannatā ca toyasya manaso 'pyadhikā ca te // MatsP_154.126

na lakṣayāmaḥ śailendra śiṣyate kandarodarāt 
na ca lakṣmīstathā svarge kutrādhikatayā sthitā // MatsP_154.127

nānātapobhirmunibhir jvalanārkasamaprabhaiḥ 
pāvanaiḥ pāvito nityaṃ tvatkandarasamāśritaiḥ // MatsP_154.128

avamatya vimānāni svargavāsavirāgiṇaḥ 
piturgṛha ivāsannā devagandharvakiṃnarāḥ // MatsP_154.129

aho dhanyo 'si śailendra yasya te kandaraṃ haraḥ 
adhyāste lokanātho 'pi samādhānaparāyaṇaḥ // MatsP_154.130

ityuktavati devarṣau nārade sādaraṃ girā 
himaśailasya mahiṣī menā munididṛkṣayā // MatsP_154.131

anuyātā duhitrā tu svalpāliparicārikā 
lajjāpraṇayanamrāṅgī praviveśa niveśanam // MatsP_154.132

tatra sthito munivaraḥ śailena sahito vaśī 
dṛṣṭvā tu tejaso rāśiṃ muniṃ śailapriyā tadā // MatsP_154.133

vavande gūḍhavadanā pāṇipadmakṛtāñjaliḥ 
tāṃ vilokya mahābhāgo maharṣir amitadyutiḥ // MatsP_154.134

āśīrbhir amṛtodgārarūpābhistāṃ vyavardhayat 
tato vismitacittā tu himavadgiriputrikā // MatsP_154.135

udaikṣannāradaṃ devī munimadbhutarūpiṇam 
ehi vatseti cāpyuktā ṛṣiṇā snigdhayā girā // MatsP_154.136

kaṇṭhe gṛhītvā pitaram utsaṅge samupāviśat 
uvāca mātā tāṃ devīm abhivandaya putrike // MatsP_154.137

bhagavantaṃ tato dhanyaṃ patimāpsyasi saṃmatam 
ityuktā tu tato mātrā vastrāntapihitānanā // MatsP_154.138

kiṃcitkampitamūrdhā tu vākyaṃ novāca kiṃcana 
tataḥ punaruvācedaṃ vākyaṃ mātā sutāṃ tadā // MatsP_154.139

vatse vandaya devarṣiṃ tato dāsyāmi te śubham 
ratnakrīḍanakaṃ ramyaṃ sthāpitaṃ yacciraṃ mayā // MatsP_154.140

ityuktā tu tato vegād uddhṛtya caraṇau tadā 
vavande mūrdhni saṃdhāya karapaṅkajakuḍmalam // MatsP_154.141

kṛte tu vandane tasyā mātā sakhīmukhena tu 
codayāmāsa śanakais tasyāḥ saubhāgyaśaṃsinām // MatsP_154.142

śarīralakṣaṇānāṃ tu vijñānāya tu kautukāt 
strīsvabhāvādyadduhituś cintāṃ hṛdi samudvahan // MatsP_154.143

jñātvā tadiṅgitaṃ śailo mahiṣyā hṛdayena tu 
anudgīrṇo 'kṣatirmene ramyametadupasthitam // MatsP_154.144

coditaḥ śailamahiṣīsakhyā munivarastadā 
smitānano mahābhāgo vākyaṃ provāca nāradaḥ // MatsP_154.145

na jāto 'syāḥ patirbhadre lakṣaṇaiśca vivarjitā 
uttānahastā satataṃ caraṇairvyabhicāribhiḥ 
svachāyayā bhaviṣyeyaṃ kimanyadbahu bhāṣyate // MatsP_154.146

śrutvaitatsaṃbhramāviṣṭo dhvastadhairyo mahābalaḥ 
nāradaṃ pratyuvācātha sāśrukaṇṭho mahāgiriḥ // MatsP_154.147

saṃsārasyātidoṣasya durvijñeyā gatiryataḥ 
sṛṣṭyāṃ cāvaśyabhāvinyāṃ kenāpyatiśayātmanā // MatsP_154.148

kartrā praṇītā maryādā sthitā saṃsāriṇāmiyam 
yo jāyate hi yadbījo janituḥ sa hyasārthakaḥ // MatsP_154.149

janitā cāpi jātasya na kaściditi yatsphuṭam 
svakarmaṇaiva jāyante vividhā bhūtajātayaḥ // MatsP_154.150

aṇḍajo hyaṇḍajājjātaḥ punarjāyeta mānavaḥ 
mānuṣācca sarīsṛpyāṃ manuṣyatvena jāyate // MatsP_154.151

tatrāpi jātau śreṣṭhāyāṃ dharmasyotkarṣaṇena tu 
aputrajanminaḥ śeṣāḥ prāṇinaḥ samavasthitāḥ // MatsP_154.152

manujāstatra jāyante yato na gṛhadharmiṇaḥ 
krameṇāśramasaṃprāptir brahmacārivratādanu // MatsP_154.153

tasya karturniyogena saṃsāro yena vardhitaḥ 
saṃsārasya kuto vṛddhiḥ sarve syuryadatigrahāḥ // MatsP_154.154

ataḥ kartrā tu śāstreṣu sutalābhaḥ praśaṃsitaḥ 
prāṇināṃ mohanārthāya narakatrāṇasaṃśrayāt // MatsP_154.155

striyā virahitā sṛṣṭir jantūnāṃ nopapadyate 
strījātistu prakṛtyaiva kṛpaṇā dainyabhāṣiṇī 
śāstrālocanasāmarthyam ujjhitaṃ tāsu vedhasā // MatsP_154.156

śāstreṣūktamasaṃdigdhaṃ bahuvāraṃ mahāphalam 
daśaputrasamā kanyā yā na syācchīlavarjitā // MatsP_154.157

vākyametatphalabhraṣṭaṃ puṃsi glānikaraṃ param 
kanyā hi kṛpaṇā śocyā piturduḥkhavivardhinī // MatsP_154.158

yāpi syātpūrṇasarvāḍhyā patiputradhanādibhiḥ 
kiṃ punardurbhagā hīnā patiputradhanādibhiḥ // MatsP_154.159

tvaṃ coktavānsutāyā me śarīre doṣasaṃgraham 
aho muhyāmi śuṣyāmi glāmi sīdāmi nārada // MatsP_154.160

ayuktamatha vaktavyam aprāpyamapi sāṃpratam 
anugraheṇa me chinddhi duḥkhaṃ kanyāśrayaṃ mune // MatsP_154.161

paricchinne 'pyasaṃdigdhe manaḥ paribhavāśrayam 
tṛṣṇā muṣṇāti niṣṇātā phalalobhāśrayāśubhā // MatsP_154.162

strīṇāṃ hi paramaṃ janma kulānāmubhayātmanām 
ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam // MatsP_154.163

durlabhaḥ satpatiḥ strīṇāṃ viguṇo 'pi patiḥ kila 
na prāpyate vinā puṇyaiḥ patirnāryā kadācana // MatsP_154.164

yato niḥsādhano dharmaḥ parimāṇojjhitā ratiḥ 
dhanaṃ jīvitaparyāptaṃ patyau nāryāḥ pratiṣṭhitam // MatsP_154.165

nirdhano durbhago mūrkhaḥ sarvalakṣaṇavarjitaḥ 
daivataṃ paramaṃ nāryāḥ patiruktaḥ sadaiva hi // MatsP_154.166

tvayā coktaṃ hi devarṣe na jāto 'syāḥ patiḥ kila 
etaddaurbhāgyamatulam asaṃkhyaṃ guru duḥsaham // MatsP_154.167

carācare bhūtasarge yadadyāpi ca no mune 
na sa jāta iti brūṣe tena me vyākulaṃ manaḥ // MatsP_154.168

manuṣyadevajātīnāṃ śubhāśubhanivedakam 
lakṣaṇaṃ hastapādādau vihitairlakṣaṇaiḥ kila // MatsP_154.169

seyam uttānahasteti tvayoktā munipuṃgava 
uttānahastatā proktā yācatāmeva nityadā // MatsP_154.170

śubhodayānāṃ dhanyānāṃ na kadācitprayacchatām 
svachāyayāsyāścaraṇau tvayoktau vyabhicāriṇau // MatsP_154.171

tatrāpi śreyasāṃ hyāśā mune na pratibhāti naḥ 
śarīralakṣaṇāścānye pṛthakphalanivedinaḥ // MatsP_154.172

saubhāgyadhanaputrāyuḥ patilābhānuśaṃsanam 
taiśca sarvairvihīneyaṃ tvamāttha munipuṃgava // MatsP_154.173

tvaṃ me sarvaṃ vijānāsi satyavāgasi cāpyataḥ 
muhyāmi muniśārdūla hṛdayaṃ dīryatīva me // MatsP_154.174

ityuktvā virataḥ śailo mahāduḥkhavicāraṇāt 
śrutvaitadakhilaṃ tasmāc chailarājamukhāmbujāt 
smitapūrvamuvācedaṃ nārado devacoditaḥ // MatsP_154.175

harṣasthāne 'pi mahati tvayā duḥkhaṃ nirūpyate 
aparicchinnavākyārthe mohaṃ yāsi mahāgire // MatsP_154.176

imāṃ śṛṇu giraṃ matto rahasyapariniṣṭhitām 
samāhito mahāśaila mayoktasya vicāraṇe // MatsP_154.177

na jāto 'syāḥ patirdevyā yanmayoktaṃ himācala 
na sa jāto mahādevo bhūtabhavyabhavodbhavaḥ 
śaraṇyaḥ śāśvataḥ śāstā śaṃkaraḥ parameśvaraḥ // MatsP_154.178

brahmaviṣṇvindramunayo janmamṛtyujarārditāḥ 
tasyaite parameśasya sarve krīḍanakā gire // MatsP_154.179

āste brahmā tadicchātaḥ sambhūto bhuvanaprabhuḥ 
viṣṇuryuge yuge jāto nānājātirmahātanuḥ // MatsP_154.180

manyase māyayā jātaṃ viṣṇuṃ cāpi yuge yuge 
ātmano na vināśo 'sti sthāvarānte 'pi bhūdhara // MatsP_154.181

saṃsāre jāyamānasya bhriyamāṇasya dehinaḥ 
naśyate deha evātra nātmano nāśa ucyate // MatsP_154.182

brahmādisthāvarānto 'yaṃ saṃsāro yaḥ prakīrtitaḥ 
sa janmamṛtyuduḥkhārto hy avaśaḥ parivartate // MatsP_154.183

mahādevo 'calaḥ sthāṇur na jāto janako 'jaraḥ 
bhaviṣyati patiḥ so 'syā jagannātho nirāmayaḥ // MatsP_154.184

yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava 
śṛṇu tasyāpi vākyasya samyaktvena vicāraṇam // MatsP_154.185

lakṣaṇaṃ daiviko hyaṅkaḥ śarīrāvayavāśrayaḥ 
sarvāyurdhanasaubhāgyaparimāṇaprakāśakaḥ // MatsP_154.186

anantasyāprameyasya saubhāgyasyāsya bhūdhara 
naivāṅko lakṣaṇākāraḥ śarīre saṃvidhīyate // MatsP_154.187

ato 'syā lakṣaṇaṃ gātre śaila nāsti mahāmate 
yathāhamuktavānasyā hy uttānakaratāṃ sadā // MatsP_154.188

uttāno varadaḥ pāṇir eṣa devyāḥ sadaiva tu 
surāsuramunivrātavaradeyaṃ bhaviṣyati // MatsP_154.189

yathā proktaṃ tadā pādau svacchāyāvyabhicāriṇau 
asyāḥ śṛṇu mamātrāpi vāgyuktiṃ śailasattama // MatsP_154.190

caraṇau padmasaṃkāśāv asyāḥ svacchanakhojjvalau 
surāsurāṇāṃ namatāṃ kirīṭamaṇikāntibhiḥ // MatsP_154.191

vicitravarṇairbhāsantau svacchāyāpratibimbitau 
bhāryā jagadgurorhyeṣā vṛṣāṅkasya mahīdhara // MatsP_154.192

jananī lokadharmasya sambhūtā bhūtabhāvanī 
śiveyaṃ pāvanāyaiva tvatkṣetre pāvakadyutiḥ // MatsP_154.193

tadyathā śīghramevaiṣāṃ yogaṃ yāyātpinākinā 
tathā vidheyaṃ vidhivat tvayā śailendrasattama 
atyantaṃ hi mahatkāryaṃ devānāṃ himabhūdhara // MatsP_154.194

evaṃ śrutvā tu śailendro nāradātsarvameva hi 
ātmānaṃ sa punarjātaṃ mene menāpatistadā // MatsP_154.195

namaskṛtya vṛṣāṅkāya tadā devāya dhīmate 
uvāca so 'pi saṃhṛṣṭo nāradaṃ tu himācalaḥ // MatsP_154.196

dustarānnarakādghorād uddhṛto 'smi tvayā mune 
pātālādahamuddhṛtya saptalokādhipaḥ kṛtaḥ // MatsP_154.197

himācalo 'smi vikhyātas tvayā munivarādhunā 
himācale 'calaguṇāṃ prāpito 'smi samunnatim // MatsP_154.198

ānandadivasāhāri hṛdayaṃ me 'dhunā mune 
nādhyavasyati kṛtyānāṃ pravibhāgavicāraṇam 
yadi vācāmadhīśaḥ syāṃ tvadguṇānāṃ vicāraṇe // MatsP_154.199

bhavadvidhānāṃ niyatam amoghaṃ darśanaṃ mune 
tavāsmānprati cāpalyaṃ vyaktaṃ mama mahāmune // MatsP_154.200

bhavadbhireva kṛtyo 'haṃ nivāsāyātmarūpiṇām 
munīnāṃ devatānāṃ ca svayaṃkartāpi kalmaṣam // MatsP_154.201

tathāpi vastunyekasminn ājñā me sampradīyatām 
ityuktavati śailendre sa tadā harṣanirbhare // MatsP_154.202

tathā ca nārado vākyaṃ kṛtaṃ sarvamiti prabho 
surakārye ya evārthas tavāpi sumahattaraḥ // MatsP_154.203

ityuktvā nāradaḥ śīghraṃ jagāma tridivaṃ prati 
sa gatvā śakrabhavanam amareśaṃ dadarśa ha // MatsP_154.204

tato 'bhirūpe sa munir upaviṣṭo mahāsane 
pṛṣṭaḥ śakreṇa provāca himajāsaṃśrayāṃ kathām // MatsP_154.205

samūhya yattu kartavyaṃ tanmayā kṛtameva hi 
kiṃ tu pañcaśarasyaiva samayo 'yamupasthitaḥ // MatsP_154.206

ityukto devarājastu muninā kāryadarśinā 
cūtāṅkurāstraṃ sasmāra bhagavānpākaśāsanaḥ // MatsP_154.207

saṃsmṛtastu tadā kṣipraṃ sahasrākṣeṇa dhīmatā 
upatasthe ratiyutaḥ savilāso jhaṣadhvajaḥ 
prādurbhūtaṃ tu taṃ dṛṣṭvā śakraḥ provāca sādaram // MatsP_154.208

upadeśena bahunā kiṃ tvāṃ prati vade priyam 
manobhavo 'si tena tvaṃ vetsi bhūtamanogatam // MatsP_154.209

tadyathārthakameva tvaṃ kuru nākasadāṃ priyam 
śaṃkaraṃ yojaya kṣipraṃ giriputryā manobhava 
saṃyuto madhunā caiva ṛturājena durjaya // MatsP_154.210

ityukto madanastena śakreṇa svārthasiddhaye 
provāca pañcabāṇo 'tha vākyaṃ bhītaḥ śatakratum // MatsP_154.211

anayā devasāmagryā munidānavabhīmayā 
duḥsādhyaḥ śaṃkaro devaḥ kiṃ na vetsi jagatprabho // MatsP_154.212

tasya devasya vettha tvaṃ kāraṇaṃ tu yadavyayam 
prāyaḥ prasādaḥ kopo 'pi sarvo hi mahatāṃ mahān // MatsP_154.213

sarvopabhogasārā hi sundaryaḥ svargasaṃbhavāḥ 
adhyāśritaṃ ca yatsaukhyaṃ bhavatā naṣṭaceṣṭitam // MatsP_154.214

pramādādatha vibhraśyed īśaṃ prati vicintyatām 
prāgeva ceha dṛśyante bhūtānāṃ kāryasaṃbhavāḥ // MatsP_154.215

viśeṣaṃ kāṅkṣatāṃ śakra sāmānyādbhraṃśanaṃ phalam 
śrutvaitadvacanaṃ śakras tamuvācāmarairyutaḥ // MatsP_154.216

vayaṃ pramāṇāste hyatra ratikānta na saṃśayaḥ 
saṃdeśena vinā śaktir apakārasya neṣyate 
kasyacic ca kvaciddṛṣṭaṃ sāmarthyaṃ na tu sarvataḥ // MatsP_154.217

ityuktaḥ prayayau kāmaḥ sakhāyaṃ madhumāśritaḥ 
ratiyukto jagāmāśu prasthaṃ tu himabhūbhṛtaḥ // MatsP_154.218

sa tu tatrākaroccintāṃ kāryasyopāyapūrvikām 
mahārthā ye hi niṣkampā manasteṣāṃ sudurjayam // MatsP_154.219

tadādāveva saṃkṣobhya niyataṃ sujayo bhavet 
saṃsiddhiṃ prāpnuyuścaiva pūrvaṃ saṃśodhya mānasam // MatsP_154.220

kathaṃ ca vividhairbhāvair dveṣānugamanaṃ vinā 
krodhaḥ krūratarāsaṅgād bhīṣaṇerṣyāṃ mahāsakhīm // MatsP_154.221

cāpalyamūrdhni vidhvastadhairyādhārāṃ mahābalām 
tāmasya viniyokṣyāmi manaso vikṛtiṃ parām // MatsP_154.222

pidhāya dhairyadvārāṇi saṃtoṣamapakṛṣya ca 
avagantuṃ hi māṃ tatra na kaścidatipaṇḍitaḥ // MatsP_154.223

vikalpamātrāvasthāne vairūpyaṃ manaso bhavet 
paścānmūlakriyārambhagambhīrāvartadustaraḥ // MatsP_154.224

hariṣyāmi harasyāhaṃ tapastasya sthirātmanaḥ 
indriyagrāmamāvṛtya ramyasādhanasaṃvidhiḥ // MatsP_154.225

cintayitveti madano bhūtabhartustadāśramam 
jagāma jagatīsāraṃ saraladrumavedikam // MatsP_154.226

śāntasattvasamākīrṇam acalaprāṇisaṃkulam 
nānāpuṣpalatājālaṃ gaganasthagaṇeśvaram // MatsP_154.227

nirvyagravṛṣabhādhyuṣṭanīlaśādvalasānukam 
tatrāpaśyattrinetrasya ramyaṃ kaṃciddvitīyakam // MatsP_154.228

vīrakaṃ lokavīreśam īśānasadṛśadyutim 
yakṣakuṅkumakiñjalkapuñjapiṅgajaṭāsaṭam // MatsP_154.229

vetrapāṇinam avyagram ugrabhogīndrabhūṣaṇam 
tato nimīlitonnidrapadmapatrābhalocanam // MatsP_154.230

prekṣamāṇamṛjusthānaṃ nāsikāgraṃ sulocanaiḥ 
śravastarasasiṃhendracarmalambottarīyakam // MatsP_154.231

śravaṇāhiphalanmuktaniḥśvāsānalapiṅgalam 
preṅkhatkapālaparyantatumbilambijaṭācayam // MatsP_154.232

kṛtavāsukiparyaṅkanābhimūlaniveśitam 
brahmāñjalisthapucchāgranibaddhoragabhūṣaṇam // MatsP_154.233

dadarśa śaṃkaraṃ kāmaḥ kramaprāptāntikaṃ śanaiḥ 
tato bhramarajhaṅkāramālambidrumasānukam // MatsP_154.234

praviṣṭaḥ karṇarandhreṇa bhavasya madano manaḥ 
śaṃkarastamathākarṇya madhuraṃ madanāśrayam // MatsP_154.235

sasmāra dakṣaduhitāraṃ dayitāṃ raktamānasaḥ 
tataḥ sā tasya śanakais tirobhūyātinirmalā // MatsP_154.236

samādhibhāvanā tasthau lakṣyapratyakṣarūpiṇī 
tatastanmayatāṃ yātaḥ pratyūhāpihitāśayaḥ // MatsP_154.237

vaśitvena bubodheśo vikṛtiṃ madanātmikām 
īṣatkopasamāviṣṭo dhairyamālambya dhūrjaṭiḥ // MatsP_154.238

nirāse madanasthityā yogamāyāsamāvrataḥ 
sa tayā māyayāviṣṭo jajvāla madanastataḥ // MatsP_154.239

icchāśarīro durjeyo roṣadoṣamahāśrayaḥ 
hṛdayānnirgataḥ so 'tha vāsanāvyasanātmakaḥ // MatsP_154.240

bahiḥsthalaṃ samālambya hy upatasthau jhaṣadhvajaḥ 
anuyāto 'tha hṛdyena mitreṇa madhunā saha // MatsP_154.241

sahakāratarau dṛṣṭvā mṛdumārutanirdhutam 
stabakaṃ madano ramyaṃ haravakṣasi satvaram // MatsP_154.242

mumoca mohanaṃ nāma mārgaṇaṃ makaradhvajaḥ 
śivasya hṛdaye śuddhe nāśaśālī mahāśaraḥ // MatsP_154.243

papāta paruṣaprāṃśuḥ puṣpabāṇo vimohanaḥ 
tataḥ karaṇasaṃdeho viddhastu hṛdaye bhavaḥ // MatsP_154.244

babhūva bhūdharaupamyadhairyo 'pi madanonmukhaḥ 
tataḥ prabhutvādbhāvānāṃ nāveśaṃ samapadyata // MatsP_154.245

bāhyaṃ bahu samāsādya pratyūhaprasavātmakam 
tataḥ kopānalodbhūtaghorahuṅkārabhīṣaṇe // MatsP_154.246

babhūva vadane netraṃ tṛtīyamanalākulam 
rudrasya raudravapuṣo jagatsaṃhārabhairavam // MatsP_154.247

tadantikasthe madane vyasphārayata dhūrjaṭiḥ 
tannetravisphuliṅgena krośatāṃ nākavāsinām // MatsP_154.248

gamito bhasmasāttūrṇaṃ kandarpaḥ kāmidarpakaḥ 
sa tu taṃ bhasmasātkṛtvā haranetrodbhavo 'nalaḥ // MatsP_154.249

vyajṛmbhata jagaddagdhuṃ jvālāhuṅkāraghasmaraḥ 
tato bhavo jagaddhetor vyabhavajjātavedasam // MatsP_154.250

sahakāre madhau candre sumanaḥsu pareṣvapi 
bhṛṅgeṣu kokilāsyeṣu vibhāgena smarānalam // MatsP_154.251

sa bāhyāntaraviddhena hareṇa smaramārgaṇaḥ 
rāgasnehasamiddhāntardhāvaṃstīvrahutāśanaḥ // MatsP_154.252

vibhaktalokasaṃkṣobhakaro durvārajṛmbhitaḥ 
samprāpya snehasaṃpṛktaṃ kāmināṃ hṛdayaṃ kila // MatsP_154.253

jvalatyaharniśaṃ bhīmo duścikitsyamukhātmakaḥ 
vilokya harahuṅkārajvālābhasmakṛtaṃ smaram // MatsP_154.254

vilalāpa ratiḥ krūraṃ bandhunā madhunā saha 
tato vilapya bahuśo madhunā parisāntvitā // MatsP_154.255

jagāma śaraṇaṃ devam indumauliṃ trilocanam 
bhṛṅgānuyātāṃ saṃgṛhya puṣpitāṃ sahakārajām // MatsP_154.256

latāṃ pavitrakasthāne pāṇau parabhṛtāṃ sakhīm 
nirbadhya tu jaṭājūṭaṃ kuṭilair alakai ratiḥ // MatsP_154.257

uddhvalya gātraṃ śubhreṇa hṛdyena smarabhasmanā 
jānubhyāmavanīṃ gatvā provācenduvibhūṣaṇam // MatsP_154.258

namaḥ śivāyāstu nirāmayāya namaḥ śivāyāstu manomayāya 
namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya // MatsP_154.259

namo bhavāyāstu bhavodbhavāya namo 'stu te dhvastamanobhavāya 
namo 'stu te gūḍhamahāvratāya namo 'stu māyāgahanāśrayāya // MatsP_154.260

namo 'stu śarvāya namaḥ śivāya namo 'stu siddhāya purātanāya 
namo 'stu kālāya namaḥ kalāya namo 'stu te jñānavarapradāya // MatsP_154.261

namo 'stu te kālakalātigāya namo nisargāmalabhūṣaṇāya 
namo 'stvameyāndhakamardakāya namaḥ śaraṇyāya namo 'guṇāya // MatsP_154.262

namo 'stu te bhīmagaṇānugāya namo 'stu nānābhuvanādikartre 
namo 'stu nānājagatāṃ vidhātre namo 'stu te citraphalaprayoktre // MatsP_154.263

sarvāvasāne hyavināśanetre namo 'stu citrādhvarabhāgabhoktre 
namo 'stu bhaktābhimatapradātre namaḥ sadā te bhavasaṅgahartre // MatsP_154.264

anantarūpāya sadaiva tubhyam asahyakopāya namo 'stu tubhyam 
śaśāṅkacihnāya sadaiva tubhyam ameyamānāya namaḥ stutāya // MatsP_154.265

vṛṣendrayānāya purāntakāya namaḥ prasiddhāya mahauṣadhāya 
namo 'stu bhaktyābhimatapradāya namo 'stu sarvārtiharāya tubhyam // MatsP_154.266

carācarācāravicāravaryam ācāryam utprekṣitabhūtasargam 
tvāmindumauliṃ śaraṇaṃ prapannā priyāprameyaṃ mahatāṃ maheśam // MatsP_154.267

prayaccha me kāmayaśaḥsamṛddhiṃ punaḥ prabho jīvatu kāmadevaḥ 
priyaṃ vinā tvāṃ priyajīviteṣu tvatto 'paraḥ ko bhuvaneṣvihāsti // MatsP_154.268

prabhuḥ priyāyāḥ prasavaḥ priyāṇāṃ praṇītaparyāyaparāparārthaḥ 
tvamevameko bhuvanasya nātho dayālurunmūlitabhaktabhītiḥ // MatsP_154.269

itthaṃ stutaḥ śaṃkara īḍya īśo vṛṣākapirmanmathakāntayā tu 
tutoṣa doṣākarakhaṇḍadhārī uvāca caināṃ madhuraṃ nirīkṣya // MatsP_154.270

bhaviteti ca kāmo 'yaṃ kālātkānto 'cirādapi 
anaṅga iti lokeṣu sa vikhyātiṃ gamiṣyati // MatsP_154.271

ityuktā śirasāvandya giriśaṃ kāmavallabhā 
jagāmopavanaṃ ramyaṃ ratistu himabhūbhṛtaḥ // MatsP_154.272

ruroda cāpi bahuśo dīnā ramye sthale tu sā 
maraṇavyavasāyāttu nivṛttā sā harājñayā // MatsP_154.273

atha nāradavākyena codito himabhūdharaḥ 
kṛtābharaṇasaṃskārāṃ kṛtakautukamaṅgalām // MatsP_154.274

svargapuṣpakṛtāpīḍāṃ śubhracīnāṃśukāmbarām 
śarābhyāṃ saṃyutāṃ śailo gṛhītvā svasutāṃ tataḥ // MatsP_154.275

jagāma śubhayogena tadā sampūrṇamānasaḥ 
sakānanānyupākramya vanānyupavanāni ca // MatsP_154.276

dadarśa rudatīṃ nārīm apratarkyamahaujasam 
rūpeṇāsadṛśīṃ loke ramyeṣu vanasānuṣu // MatsP_154.277

kautukena parāmṛśya tāṃ dṛṣṭvā rudatīṃ giriḥ 
upasarpya tatastasyā nikaṭe so 'bhyapṛcchata // MatsP_154.278

kāsi kasyāsi kalyāṇi kimarthaṃ cāpi rodiṣi 
naitadalpamahaṃ manye kāraṇaṃ lokasundari // MatsP_154.279

sā tasya vacanaṃ śrutvā uvāca madhunā saha 
rudatī śokajananaṃ śvasatī dainyavardhanam // MatsP_154.280

kāmasya dayitāṃ bhāryāṃ ratiṃ māṃ viddhi suvrata 
girāvasminmahābhāga giriśastapasi sthitaḥ // MatsP_154.281

tena pratyūharuṣṭena visphāryālokya locanam 
dagdho 'sau jhaṣaketustu mama kānto 'tivallabhaḥ // MatsP_154.282

ahaṃ tu śaraṇaṃ yātā taṃ devaṃ bhayavihvalā 
stutavatyatha saṃstutyā tato māṃ giriśo 'bravīt // MatsP_154.283

tuṣṭo 'haṃ kāmadayite kāmo 'yaṃ te bhaviṣyati 
tvatstutiṃ cāpyadhīyāno naro bhaktyā madāśrayaḥ 
lapsyate kāṅkṣitaṃ kāmaṃ nivartya maraṇāditaḥ // MatsP_154.284

pratīkṣantī ca tadvākyam āśāveśādibhirhyaham 
śarīraṃ parirakṣiṣye kaṃcitkālaṃ mahādyute // MatsP_154.285

ityuktastu tadā ratyā śailaḥ saṃbhramabhīṣitaḥ 
pāṇāvādāya hi sutāṃ gantumaicchatsvakaṃ puram // MatsP_154.286

bhāvino 'vaśyabhāvitvād bhavitrī bhūtabhāvinī 
lajjamānā sakhimukhair uvāca pitaraṃ girim // MatsP_154.287

durbhāgyeṇa śarīreṇa kiṃ mamānena kāraṇam 
kathaṃ ca tādṛśaṃ prāptaṃ sukhaṃ me sa patirbhavet // MatsP_154.288

tapobhiḥ prāpyate 'bhīṣṭaṃ nāsādhyaṃ hi tapasyataḥ 
durbhagatvaṃ vṛthā loko vahate sati sādhane // MatsP_154.289

jīvitāddurbhagācchreyo maraṇaṃ hyatapasyataḥ 
bhaviṣyāmi na saṃdeho niyamaiḥ śoṣaye tanum // MatsP_154.290

tapasi bhraṣṭasaṃdeha udyamo 'rthajigīṣayā 
sāhaṃ tapaḥ kariṣyāmi yadahaṃ prāpya durlabhā // MatsP_154.291

ityuktaḥ śailarājastu duhitrā snehaviklavaḥ 
uvāca vācā śailendraḥ snehagadgadavarṇayā // MatsP_154.292

umeti capale putri na kṣamaṃ tāvakaṃ vapuḥ 
soḍhuṃ kleśasvarūpasya tapasaḥ saumyadarśane // MatsP_154.293

bhāvīnyabhivicāryāṇi padārthāni sadaiva tu 
bhāvino 'rthā bhavantyeva haṭhenānicchato 'pi vā // MatsP_154.294

tasmānna tapasā te 'sti bāle kiṃcitprayojanam 
bhavanāyaiva gacchāmaś cintayiṣyāmi tatra vai // MatsP_154.295

ityuktā tu yadā naiva guhāyābhyeti śailajā 
tataḥ sa cintayāviṣṭo duhitāṃ praśaśaṃsa ca // MatsP_154.296

tato 'ntarikṣe divyā vāg abhūdbhuvanabhūtale 
umeti capale putri tvayoktā tanayā tataḥ // MatsP_154.297

umeti nāma tenāsyā bhuvaneṣu bhaviṣyati 
siddhiṃ ca mūrtimatyeṣā sādhayiṣyati cintitām // MatsP_154.298

iti śrutvā tu vacanam ākāśātkāśapāṇḍuraḥ 
anujñāya sutāṃ śailo jagāmāśu svamandiram // MatsP_154.299

śailajāpi yayau śailam agamyamapi daivataiḥ 
sakhībhyāmanuyātā tu niyatā nagarājajā // MatsP_154.300

śṛṅgaṃ himavataḥ puṇyaṃ nānādhātuvibhūṣitam 
divyapuṣpalatākīrṇaṃ siddhagandharvasevitam // MatsP_154.301

nānāmṛgagaṇākīrṇaṃ bhramarodghuṣṭapādapam 
divyaprasravaṇopetaṃ dīrghikābhiralaṃkṛtam // MatsP_154.302

nānāpakṣigaṇākīrṇaṃ cakravākopaśobhitam 
jalajasthalajaiḥ puṣpaiḥ protphullairupaśobhitam // MatsP_154.303

citrakandarasaṃsthānaṃ guhāgṛhamanoharam 
vihaṅgasaṃghasaṃjuṣṭaṃ kalpapādapasaṃkaṭam // MatsP_154.304

tatrāpaśyanmahāśākhaṃ śākhinaṃ haritacchadam 
sarvartukusumopetaṃ manorathaśatojjvalam // MatsP_154.305

nānāpuṣpasamākīrṇaṃ nānāvidhaphalānvitam 
nataṃ sūryasya rucibhir bhinnasaṃhṛtapallavam // MatsP_154.306

tatrāmbarāṇi saṃtyajya bhūṣaṇāni ca śailajā 
saṃvītā valkalairdivyair darbhanirmitamekhalā // MatsP_154.307

triḥsnātā pāṭalāhārā babhūva śaradāṃ śatam 
śatamekena śīrṇena parṇenāvartayattadā // MatsP_154.308

nirāhārā śataṃ sābhūt samānāṃ tapasāṃ nidhiḥ 
tata udvejitāḥ sarve prāṇinastattapo 'gninā // MatsP_154.309

tataḥ sasmāra bhagavān munīnsapta śatakratuḥ 
te samāgamya munayaḥ sarve samuditāstataḥ // MatsP_154.310

pūjitāśca mahendreṇa papracchustaṃ prayojanam 
kimarthaṃ tu suraśreṣṭha saṃsmṛtāstu vayaṃ tvayā // MatsP_154.311

śakraḥ provāca śṛṇvantu bhagavantaḥ prayojanam 
himācale tapo ghoraṃ tapyate bhūdharātmajā 
tasyā hyabhimataṃ kāmaṃ bhavantaḥ kartumarhatha // MatsP_154.312

tataḥ samāpatandevyā jagadarthaṃ tvarānvitāḥ 
tathetyuktvā tu śailendraṃ siddhasaṃghātasevitam // MatsP_154.313

ūcurāgatya munayas tāmatho madhurākṣaram 
putri kiṃ te vyavasitaḥ kāmaḥ kamalalocane // MatsP_154.314

tānuvāca tato devī salajjā gauravānmunīn 
tapasyato mahābhāgāḥ prāpya maune bhavādṛśān // MatsP_154.315

vandanāya niyuktā dhīḥ pāvayatyavikalpitam 
praśnonmukhatvādbhavatāṃ yuktamāsanamāditaḥ // MatsP_154.316

upaviṣṭāḥ śramonmuktās tataḥ prakṣyatha māmataḥ 
ityuktvā sā tataścakre kṛtāsanaparigrahān // MatsP_154.317

sā tu tānvidhivatpūjyān pūjayitvā vidhānataḥ 
uvācādityasaṃkāśān munīnsapta satī śanaiḥ // MatsP_154.318

tyaktvā vratātmakaṃ maunaṃ maunaṃ jagrāha hrīmayam 
bhāvaṃ tasyāstu maunāntaṃ tasyāḥ saptarṣayo yathā // MatsP_154.319

gauravādhīnatāṃ prāptāḥ papracchustāṃ punastathā 
sāpi gauravagarbheṇa manasā cāruhāsinī // MatsP_154.320

munīñśāntakathālāpān prekṣya provāca vāgyamam 
bhagavanto vijānanti prāṇināṃ mānasaṃ hitam // MatsP_154.321

manogatībhiratyarthaṃ kadarthante hi dehinaḥ 
kecit tu nipuṇāstatra ghaṭante vibudhodyamaiḥ // MatsP_154.322

upāyairdurlabhānbhāvān prāpnuvanti hyatandritāḥ 
apare tu paricchinnā nānākārābhyupakramāḥ // MatsP_154.323

dehāntarārthamārambham āśrayanti hitapradam 
mama tvākāśasambhūtapuṣpadāmā vibhūṣitam // MatsP_154.324

vandhyā sutaṃ prāptukāmā manaḥ prasarate muhuḥ 
ahaṃ kila bhavaṃ devaṃ patiṃ prāptuṃ samudyatā // MatsP_154.325

prakṛtyaiva durādharṣaṃ tapasyantaṃ tu saṃprati 
surāsurairanirṇītaṃ paramārthakriyāśrayam // MatsP_154.326

sāṃprataṃ cāpi nirdagdhamadanaṃ vītarāgiṇam 
kathamārādhayedīśaṃ mādṛśī tādṛśaṃ śivam // MatsP_154.327

ityuktā munayaste tu sthiratāṃ manasastataḥ 
jñātumasyā vacaḥ procuḥ prakramātprakṛtārthakam // MatsP_154.328

dvividhaṃ tu sukhaṃ tāvat putri lokeṣu bhāvyate 
śarīrasyāsya saṃbhogaiś cetasaścāpi nirvṛtiḥ // MatsP_154.329

prakṛtyā sa tu digvāsā bhīmaḥ pitṛvaṇeśayaḥ 
kapālī bhikṣuko nagno virūpākṣaḥ sthirakriyaḥ // MatsP_154.330

pramattonmattakākāro bībhatsakṛtasaṃgrahaḥ 
yatinā tena kaste 'rtho mūrtānarthena kāṅkṣitaḥ // MatsP_154.331

yadi hyasya śarīrasya bhogamicchasi sāṃpratam 
tatkathaṃ te mahādevād bhayabhājo jugupsitāt // MatsP_154.332

sravadraktavasābhyaktakapālakṛtabhūṣaṇāt 
śvasadugrabhujaṃgendrakṛtabhūṣaṇabhīṣaṇāt // MatsP_154.333

śmaśānavāsino raudrapramathānugatāt sati 
surendramukuṭavrātanighṛṣṭacaraṇo 'rihā // MatsP_154.334

harirasti jagaddhātā śrīkānto 'nantamūrtimān 
nātho yajñabhujāmasti tathendraḥ pākaśāsanaḥ // MatsP_154.335

devatānāṃ nidhiścāsti jvalanaḥ sarvakāmakṛt 
vāyurasti jagaddhātā yaḥ prāṇaḥ sarvadehinām // MatsP_154.336

tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ 
ebhya ekatamaṃ kasmān na tvaṃ samprāptumicchasi // MatsP_154.337

utānyadehasaṃprāptyā sukhaṃ te manasepsitam 
evametattavāpyatra prabhavo nākasaṃpadām 
asminneva parāḥ sarvāḥ kalyāṇaprāptayastava // MatsP_154.338

piturevāsti tatsarvaṃ surebhyo yanna vidyate 
atastatprāptaye kleśaḥ sa vāpyatrāphalastava // MatsP_154.339

prāyeṇa prārthito bhadre susvalpo hyatidurlabhaḥ 
asya te vidhiyogasya dhātā kartātra caiva hi // MatsP_154.340

ityuktā sā tu kupitā munivaryeṣu śailajā 
uvāca koparaktākṣī sphuradbhirdaśanacchadaiḥ // MatsP_154.341

asadgrahasya kā prītir vyasanasya kva yantraṇā 
viparītārthaboddhāraḥ satpathe kena yojitāḥ // MatsP_154.342

evaṃ māṃ vettha duṣprajñāṃ hy asthānāsadgrahapriyām 
na māṃ prativicāro 'sti yatrehāsadgrahāvitau // MatsP_154.343

prajāpatisamāḥ sarve bhavantaḥ sarvadarśinaḥ 
nūnaṃ na vettha taṃ devaṃ śāśvataṃ jagataḥ prabhum // MatsP_154.344

ajamīśānamavyaktam ameyamahimodayam // MatsP_154.345

āstāṃ taddharmasadbhāvasaṃbodhastāvadadbhutaḥ 
viduryaṃ na haribrahmapramukhā hi sureśvarāḥ // MatsP_154.346

yattasya vibhavātsvotthaṃ bhuvaneṣu vijṛmbhitam 
prakaṭaṃ sarvabhūtānāṃ tadapyatra na vettha kim // MatsP_154.347

kasyaitadgaganaṃ bhūritaḥ kasyāgniḥ kasya mārutaḥ 
kasya bhūḥ kasya varuṇaḥ kaścandrārkavilocanaḥ // MatsP_154.348

kasyārcayanti lokeṣu liṅgaṃ bhaktyā surāsurāḥ 
yaṃ bruvantīśvaraṃ devā vidhīndrādyā maharṣayaḥ // MatsP_154.349

prabhāvaṃ prabhavaṃ caiṣa teṣāmapi na vettha kim 
aditiḥ kasya māteyaṃ kasmājjāto janārdanaḥ // MatsP_154.350

aditeḥ kaśyapājjātā devā nārāyaṇādayaḥ 
marīceḥ kaśyapaḥ putro hy aditirdakṣaputrikā // MatsP_154.351

marīciścāpi dakṣaśca putrau tau brahmaṇaḥ kila 
brahmā hiraṇmayāttvaṇḍād divyasiddhivibhūtikam // MatsP_154.352

kasya prādurabhūddhyānāt prakṣubdhāḥ prākṛtāṃśakāḥ 
prakṛtau tu tṛtīyāyāṃ madhudviḍjananakriyā // MatsP_154.353

jātā sasarja ṣaḍvargān buddhipūrvān svakarmajān 
ajātako 'bhavadvedhā brahmaṇo 'vyaktajanmanaḥ // MatsP_154.354

yaḥ svayogena saṃkṣobhya prakṛtiṃ kṛtavānidam 
brahmaṇaḥ siddhasarvārtham aiśvaryaṃ lokakartṛtām // MatsP_154.355

vidurviṣṇvādayo yacca svamahimnā sadaiva hi 
kṛtvānyaṃ deham anyā dṛk tādṛk kṛtvā punarhariḥ // MatsP_154.356

kurute jagataḥ kṛtyam uttamādhamamadhyamam 
evameva hi saṃsāro yo janmamaraṇātmakaḥ // MatsP_154.357

karmaṇaśca phalaṃ hyetan nānārūpasamudbhavam 
atha nārāyaṇo devaḥ svakāṃ chāyāṃ samāśrayat // MatsP_154.358

tatpreritaḥ prakurute janma nānāprakārakam 
sāpi karmaṇa evoktā preraṇā vivaśātmanām // MatsP_154.359

yathonmādādijuṣṭasya matireva hi sā bhavet 
iṣṭānyeva yathārthāni viparītāni manyate // MatsP_154.360

lokasya vyavahāreṣu sṛṣṭeṣu sahate sadā 
dharmādharmaphalāvāptau viṣṇureva nibodhitaḥ // MatsP_154.361

athānāditvamasyāsti sāmānyāttu tadātmanā 
na hyasya jīvitaṃ dīrghaṃ dṛṣṭaṃ dehe tu kutracit // MatsP_154.362

bhavadbhiryasya no dṛṣṭam antaragramathāpi vā 
dehināṃ dharma evaiṣa kvacijjāyetkacinmriyet // MatsP_154.363

kvacidgarbhagato naśyet kvacij jīvejjarāmayaḥ 
kvacitsamāḥ śataṃ jīvet kvacidbālye vipadyate // MatsP_154.364

śatāyuḥ puruṣo yastu so 'nantaḥ svalpajanmanaḥ 
jīvito na mriyatyagre tasmātso 'mara ucyate // MatsP_154.365

adṛṣṭajanmanidhanā hy evaṃ viṣṇvādayo matāḥ 
etatsaṃśuddhamaiśvaryaṃ saṃsāre ko labhediha // MatsP_154.366

tatra kṣayādiyogāttu nānāścaryasvarūpiṇi 
tasmāddivaścarānsarvān malinānsvalpabhūtikān // MatsP_154.367

nāhaṃ bhadrāḥ kilecchāmi ṛte śarvātpinākinaḥ 
sthitaṃ ca tāratamyena prāṇināṃ paramaṃ tvidam // MatsP_154.368

dhībalaiśvaryakāryādipramāṇaṃ mahatāṃ mahat 
yasmānna kiṃcidaparaṃ sarvaṃ yasmātpravartate // MatsP_154.369

yasyaiśvaryamanādyantaṃ tamahaṃ śaraṇaṃ gatā 
eṣa me vyavasāyaśca dīrgho 'tiviparītakaḥ // MatsP_154.370

yāta vā tiṣṭhataivātha munayo madvidhāyakāḥ 
evaṃ niśamya vacanaṃ devyā munivarāstadā // MatsP_154.371

ānandāśruparītākṣāḥ sasvajustāṃ tapasvinīm 
ūcuśca paramaprītāḥ śailajāṃ madhuraṃ vacaḥ // MatsP_154.372

atyadbhutāsyaho putri jñānamūrtirivāmalā 
prasādayati no bhāvaṃ bhavabhāvapratiśrayāt // MatsP_154.373

nanu vidmo vayaṃ tasya devasyaiśvaryamadbhutam 
tvanniścayasya dṛḍhatāṃ vettuṃ vayamihāgatāḥ // MatsP_154.374

acirādeva tanvaṅgi kāmaste 'yaṃ bhaviṣyati 
kvādityasya prabhā yāti ratnebhyaḥ kva dyutiḥ pṛthak // MatsP_154.375

ko 'rtho varṇālikāvyaktaḥ kathaṃ tvaṃ giriśaṃ vinā 
yāmo naikābhyupāyane tamabhyarthayituṃ vayam // MatsP_154.376

asmākamapi vai so 'rthaḥ sutarāṃ hṛdi vartate 
atastvameva sā buddhir yato nītistvameva hi // MatsP_154.377

ato niḥsaṃśayaṃ kāyaṃ śaṃkaro 'pi vidhāsyati 
ityuktvā pūjitā yātā munayo girikanyayā // MatsP_154.378

prayayurgiriśaṃ draṣṭuṃ prasthaṃ himavato mahat 
gaṅgāmbuplāvitātmānaṃ piṅgabaddhajaṭāsaṭam // MatsP_154.379

bhṛṅgānuyātapāṇisthamandārakusumasrajam 
gireḥ samprāpya te prasthaṃ dadṛśuḥ śaṃkarāśramam // MatsP_154.380

praśāntāśeṣasattvaughaṃ navastimitakānanam 
niḥśabdākṣobhasalilaprapātaṃ sarvatodiśam // MatsP_154.381

tatrāpaśyaṃstato dvāri vīrakaṃ vetrapāṇinam 
sapta te munayaḥ pūjyā vinītāḥ kāryagauravāt // MatsP_154.382

ūcurmadhurabhāṣiṇyā vācā te vāgmināṃ varāḥ 
draṣṭuṃ vayamihāyātāḥ śaraṇyaṃ gaṇanāyakam // MatsP_154.383

trilocanaṃ vijānīhi surakāryapracoditāḥ 
tvameva no gatistattvaṃ yathā kālānatikramaḥ // MatsP_154.384

sā prārthanaiṣā prāyeṇa pratīhāramayaḥ prabhuḥ 
ityukto munibhiḥ so 'tha gauravāttānuvāca saḥ // MatsP_154.385

savanasyāparāṃ saṃdhyāṃ snātuṃ mandākinījale 
kṣaṇena bhavitā viprās tatra drakṣyatha śūlinam // MatsP_154.386

ityuktā munayastasthus te tatkālapratīkṣiṇaḥ 
gambhīrāmbudharaṃ prāvṛṭtṛṣitāścātakā yathā // MatsP_154.387

tataḥ kṣaṇena niṣpannasamādhānakriyāvidhiḥ 
vīrāsanaṃ bibhedeśo mṛgacarmanivāsitam // MatsP_154.388

tato vinīto jānubhyām avalambya mahīsthitim 
uvāca vīrako devaṃ praṇāmaikasamāśrayaḥ // MatsP_154.389

samprāptā munayaḥ sapta tvāṃ draṣṭuṃ dīptatejasaḥ 
vibho samādiśa draṣṭum avagantum ihārhasi 
te 'bruvandevakāryeṇa tava darśanalālasāḥ // MatsP_154.390

ityukto dhūrjaṭistena vīrakeṇa mahātmanā 
bhūbhaṅgasaṃjñayā teṣāṃ praveśājñāṃ dadau tadā // MatsP_154.391

mūrdhnaḥ kampena tānsarvān vīrako 'pi mahāmunīn 
ājuhāvāvidūrasthān darśanāya pinākinaḥ // MatsP_154.392

tvarābaddhārdhacūḍāste lambamānājināmbarāḥ 
viviśurvedikāṃ siddhāṃ giriśasya vibhūtibhiḥ // MatsP_154.393

baddhapāṇipuṭākṣiptanākapuṣpotkarāstataḥ 
pinākipādayugalaṃ vandyaṃ nākanivāsinām // MatsP_154.394

tataḥ snigdhekṣitāḥ śāntā munayaḥ śūlapāṇinā 
manmathāriṃ tato hṛṣṭāḥ samaṃ tuṣṭuvurādṛtāḥ // MatsP_154.395

aho kṛtārthā vayameva sāṃprataṃ sureśvaro 'pyatra varo bhaviṣyati 
bhavatprasādāmalavārisekataḥ phalena kācit tapasā niyujyate // MatsP_154.396

jayatyasau dhanyataro himācalas tadāśrayaṃ yasya sutā tapasyati 
sa daityarājo 'pi mahāphalodayo vimūlitāśeṣasuro hi tārakaḥ // MatsP_154.397

tvadīyamaṃśaṃ pravilokya kalmaṣāt svakaṃ śarīraṃ parimokṣyate hi yaḥ 
sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ // MatsP_154.398

tvadaṅghriyugmaṃ hṛdayena bibhrato mahābhitāpapraśamaikahetukam 
tvameva caiko vividhākṛtakriyaḥ kileti vācā vidhurair vibhāṣyate // MatsP_154.399

athādya ekastvamavādi nānyathā jagattathā nirghṛṇatāṃ tava spṛśet 
na vetsi vā duḥkhamidaṃ prajātmakaṃ vihanyate te khalu sarvataḥ kriyā // MatsP_154.400

upekṣase cej jagatāmupadravaṃ dayāmayatvaṃ tava kena kathyate 
svayogamāyāmahimāguhāśrayaṃ na vidyate nirmalabhūtigauravam // MatsP_154.401

vayaṃ ca te dhanyatarāḥ śarīriṇāṃ yadīdṛśaṃ tvāṃ pravilokayāmahe 
adarśanaṃ tena manoratho yathā prayāti sāphalyatayā manogatam // MatsP_154.402

jagadvidhānaikavidhau jaganmukhe kariṣyase 'to balabhiccarā vayam 
vinemuritthaṃ munayo visṛjya tāṃ giraṃ girīśaśrutibhūmisaṃnidhau // MatsP_154.403

utkṛṣṭakedāra ivāvanītale subījamuṣṭiṃ suphalāya karṣakāḥ // MatsP_154.404

teṣāṃ śrutvā tu tāṃ ramyāṃ prakramopakramakriyām 
vācaṃ vācaspatistuṣṭaḥ provāca smitasundarīm // MatsP_154.405

jāne lokavidhānasya kanyā satkāryamuttamam 
jātā prāleyaśailasya saṃketakanirūpaṇāḥ // MatsP_154.406

satyamutkaṇṭhitāḥ sarve devakāryārthamudyatāḥ 
teṣāṃ tvaranti cetāṃsi kiṃtu kāryaṃ vivakṣitam // MatsP_154.407

lokayātrānugantavyā viśeṣeṇa vicakṣaṇaiḥ 
sevante te yato dharmaṃ tatprāmāṇyātpare sthitāḥ // MatsP_154.408

ityuktā munayo jagmus tvaritāstu himācalam 
tatra te pūjitāstena himaśailena sādaram 
ūcurmunivarāḥ prītāḥ svalpavarṇaṃ tvarānvitāḥ // MatsP_154.409

devo duhitaraṃ sākṣāt pinākī tava mārgate 
tacchīghraṃ pāvayātmānam āhutyevānalārpaṇāt // MatsP_154.410

kāryametacca devānāṃ suciraṃ parivartate 
jagaduddharaṇāyaiṣa kriyatāṃ vai samudyamaḥ // MatsP_154.411

ityuktastaistadā śailo harṣāviṣṭo 'vadanmunīn 
asamartho 'bhavadvaktum uttaraṃ prārthayañchivam // MatsP_154.412

tato menā munīnvīkṣya provāca snehaviklavā 
duhitustānmunīṃścaiva caraṇāśrayam arthavit // MatsP_154.413

yadarthaṃ duhiturjanma necchantyapi mahāphalam 
tadevopasthitaṃ sarvaṃ prakrameṇaiva sāṃpratam // MatsP_154.414

kulajanmavayorūpavibhūtyṛddhiyuto 'pi yaḥ 
varastasyāpi cāhūya sutā deyā hyayācataḥ // MatsP_154.415

tatsamastatapoghoraṃ kathaṃ putrī prayāsyati 
putrīvākyādyadatrāsti vidheyaṃ tadvidhīyatām // MatsP_154.416

ityuktā munayaste tu priyayā himabhūbhṛtaḥ 
ūcuḥ punarudārārthaṃ nārīcittaprasādakam // MatsP_154.417

aiśvaryamavagacchasva śaṃkarasya surāsuraiḥ 
ārādhyamānapādābjayugalatvātsunirvṛtaiḥ // MatsP_154.418

yasyopayogi yadrūpaṃ sā ca tatprāptaye ciram 
ghoraṃ tapasyate bālā tena rūpeṇa nirvṛtiḥ // MatsP_154.419

yastadvratāni divyāni nayiṣyati samāpanam 
tatra sāvahitā tāvat tasmāt saiva bhaviṣyati // MatsP_154.420

ityuktvā giriṇā sārdhaṃ te yayuryatra śailajā 
jitārkajvalanajvālā tapastejomayī hyumā // MatsP_154.421

procustāṃ munayaḥ snigdhaṃ saṃmānya pathamāgatam 
ramyaṃ priyaṃ manohāri mā rūpaṃ tapasā daha // MatsP_154.422

prātaste śaṃkaraḥ pāṇim eṣa putri grahīṣyati 
vayamarthitavantaste pitaraṃ pūrvamāgatāḥ // MatsP_154.423

pitrā saha gṛhaṃ gaccha vayaṃ yāmaḥ svamandiram // MatsP_154.424

ityuktā tapasaḥ satyaṃ phalamastīti cintya sā 
tvaramāṇā yayau veśma piturdivyārthaśobhitam // MatsP_154.425

sā tatra rajanīṃ mene varṣāyutasamāṃ satī 
haradarśanasaṃjātamahotkaṇṭhā himādrijā // MatsP_154.426

tato muhūrte brāhme tu tasyāścakruḥ surastriyaḥ 
nānāmaṅgalasaṃdohān yathāvatkramapūrvakam // MatsP_154.427

divyamaṇḍanamaṅgānāṃ mandire bahumaṅgale 
upāsata giriṃ mūrtā ṛtavaḥ sārvakāmikāḥ // MatsP_154.428

vāyavo vāridāścāsan saṃmārjanavidhau gireḥ 
harmyeṣu śrīḥ svayaṃ devī kṛtanānāprasādhanā // MatsP_154.429

kāntiḥ sarveṣu bhāveṣu ṛddhiścābhavadākulā 
cintāmaṇiprabhṛtayo ratnāḥ śailaṃ samantataḥ // MatsP_154.430

upatasthurnagāścāpi kalpakāmamahādrumāḥ 
oṣadhyo mūrtimatyaśca divyauṣadhisamanvitāḥ // MatsP_154.431

rasāśca dhātavaścaiva sarve śailasya kiṃkarāḥ 
kiṃkarāstasya śailasya vyagrāścājñānuvartinaḥ // MatsP_154.432

nadyaḥ samudrā nikhilāḥ sthāvaraṃ jaṅgamaṃ ca yat 
tatsarvaṃ himaśailasya mahimānamavardhayat // MatsP_154.433

abhavanmunayo nāgā yakṣagandharvakiṃnarāḥ 
śaṃkarasyāpi vibudhā gandhamādanaparvate // MatsP_154.434

sarve maṇḍanasaṃbhārās tasthurnirmalamūrtayaḥ 
śarvasyāpi jaṭājūṭe candrakhaṇḍaṃ pitāmahaḥ // MatsP_154.435

babandha praṇayodāravisphāritavilocanaḥ 
kapālamālāṃ vipulāṃ cāmuṇḍā mūrdhnyabandhayat // MatsP_154.436

uvāca cāpi vacanaṃ putraṃ janaya śaṃkara 
yo daityendrakulaṃ hatvā māṃ raktaistarpayiṣyati // MatsP_154.437

saurir jvalacchiroratnamukuṭaṃ cānalolbaṇam 
bhujagābharaṇaṃ gṛhya sajjaṃ śaṃbhoḥ puro 'bhavat // MatsP_154.438

śakro gajājinaṃ tasya vasābhyaktāgrapallavam 
dadhre sarabhasaṃ svidyad vistīrṇamukhapaṅkajam // MatsP_154.439

vāyuśca vipulaṃ tīkṣṇaśṛṅgaṃ himagiriprabham 
vṛṣaṃ vibhūṣayāmāsa harayānaṃ mahaujasam // MatsP_154.440

vitenurnayanāntaḥsthāḥ śambhoḥ sūryānalendavaḥ 
svāṃ dyutiṃ lokanāthasya jagataḥ karmasākṣiṇaḥ // MatsP_154.441

citābhasma samādhāya kapāle rajataprabham 
manujāsthimayīṃ mālām ābabandha ca pāṇinā // MatsP_154.442

pretādhipaḥ puro dvāre sagadaḥ samavartata 
nānākāramahāratnabhūṣaṇaṃ dhanadāhṛtam // MatsP_154.443

vihāyodagrasarpendrakaṭakena svapāṇinā 
karṇottaṃsaṃ cakāreśo vāsukiṃ takṣakaṃ svayam // MatsP_154.444

jalādhīśāhṛtāṃ sthāsnuprasūnāveṣṭitāṃ pṛthak 
tatastu te gaṇādhīśā vinayāttatra vīrakam // MatsP_154.445

procurvyagrākṛte tvaṃ gāṃ samāvedaya śūline 
niṣpannābharaṇaṃ devaṃ prasādhyeśaṃ prasādhanaiḥ // MatsP_154.446

sapta vāridhayastasthuḥ kartuṃ darpaṇavibhramam 
tato vilokitātmānaṃ mahāmbudhijalodare // MatsP_154.447

dharāmāliṅgya jānubhyāṃ sthāṇuṃ provāca keśavaḥ 
śobhase deva rūpeṇa jagadānandadāyinā // MatsP_154.448

mātaraḥ prerayan kāmavadhūṃ vaidhavyacihnitām 
kālo 'yamiti cālakṣya prakāreṅgitasaṃjñayā // MatsP_154.449

tatastāścoditā devam ūcuḥ prahasitānanāḥ 
ratiḥ purastava prāptā nābhāti madanojjhitā // MatsP_154.450

tatastāṃ saṃnirvāyāha vāmahastāgrasaṃjñayā 
prayāṇaṃ girijāvaktradarśanotsukamānasaḥ // MatsP_154.451

tato haro himagirikandarākṛtiṃ sitaṃ kaśāmṛduhatibhiḥ pracodayat 
mahāvṛṣaṃ gaṇatumulāhitekṣaṇaṃ sa bhūdharānaśaniriva prakampayan // MatsP_154.452

tato harirdrutapadapaddhatiḥ puraḥ puraḥsarāndrumanikareṣu saṃśritān 
dharārajaḥśabalitabhūṣaṇo 'bravīt prayāta mā kuruta patho 'sya saṃkaṭam // MatsP_154.453

prabhoḥ punaḥ prathamaniyogamūrjayan suto 'bravīd bhrukuṭimukho 'pi vīrakaḥ 
viyaccarā viyati kimasti kāntakaṃ prayāta no dharaṇidharāvidūrataḥ // MatsP_154.454

mahārṇavāḥ kuruta śilopamaṃ payaḥ suradviṣāgamanamahātikardamam 
gaṇeśvarāś capalatayā na gamyatāṃ sureśvaraiḥ sthiramatibhir nirīkṣyate // MatsP_154.455

na bhṛṅgiṇā svatanumavekṣya nīyate pinākinaḥ pṛthumukhamaṇḍam agrataḥ 
vṛthā yamaḥ prakaṭitadantakoṭaraṃ tvamāyudhaṃ vahasi vihāya saṃbhramam // MatsP_154.456

padaṃ na yadrathaturagaiḥ puradviṣaḥ pramucyate bahutaramātṛsaṃkulam 
amī surāḥ pṛthaganuyāyibhirvṛtāḥ padātayo dviguṇapathān harapriyāḥ // MatsP_154.457

svavāhanaiḥ pavanavidhūtacāmaraiś caladhvajairvrajata vihāraśālibhiḥ 
surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam // MatsP_154.458

na kiṃnarair abhibhavituṃ hi śakyate vibhūṣaṇacayasamudbhavo dhvaniḥ 
ajātijāḥ kimiti na ṣaḍjamadhyam apṛthusvaraṃ bahutaramatra vakṣyate // MatsP_154.459

natānatānatanatatānatāṃ gatāḥ pṛthaktayā samayakṛtā vibhinnatām 
viśaṅkitā bhavadatibhedaśīlinaḥ prayāntyamī drutapadameva gauḍakāḥ // MatsP_154.460

visaṃhatāḥ kimiti na ṣāḍgavādayaḥ svagītakair lalitapadaprayogajaiḥ 
prabhoḥ puro bhavati hi yasya cākṣataṃ samudgatārthakamiti tatpratīyate // MatsP_154.461

amī pṛthagviracitaramyarāsakaṃ vilāsino bahugamakasvabhāvakam 
prayuñjate giriśayaśovisāriṇaṃ prakīrṇakaṃ bahutaranāgajātayaḥ // MatsP_154.462

amī kathaṃ kakubhi kathāḥ pratikṣaṇaṃ dhvananti te vividhavadhūvimiśritāḥ 
na jātayo dhvanimurajāsamīritā na mūrchitāḥ kimiti ca mūrchanātmakāḥ // MatsP_154.463

śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam /
na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat // MatsP_154.464*

itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā 
niyāmitāḥ prayayuratīva harṣitāś carācaraṃ jagadakhilaṃ hyapūrayan // MatsP_154.465

iti stanatkakubhi rasanmahārṇave stanadghane vidalitaśailakaṃdare 
jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ // MatsP_154.466

parijvalatkanakasahasratoraṇaṃ kvacinmilanmarakataveśmavedikam 
kvacit kvacid vimalavidūravedikaṃ kvacid galajjaladhararamyanirjharam // MatsP_154.467

caladdhvajapravarasahasramaṇḍitaṃ suradrumastabakavikīrṇacatvaram 
sitāsitāruṇarucidhātuvarṇikaṃ śriyojjvalaṃ pravitatamārgagopuram // MatsP_154.468

vijṛmbhitāpratimadhvanivāridaṃ sugandhibhiḥ purapavanairmanoharam /
haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ // MatsP_154.469*

taṃ praviśantamagātpravilokya vyākulatāṃ nagaraṃ giribhartuḥ 
vyagrapurandhrijanaṃ jayayuktaṃ dhāvitamārgajanākularathyam // MatsP_154.470

harmyagavākṣagatāmaranārīlocananīlasaroruhamālam 
suprakaṭā samadṛśyata kācit svābharaṇāṃśuvitānavigūḍhā // MatsP_154.471

kāpyakhilīkṛtamaṇḍanabhūṣā tyaktasakhīpraṇayā haram aikṣat 
kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi mā kuru mūḍhe // MatsP_154.472

dagdhamanobhava eva pinākī kāmayate svayameva vihartum 
kācidapi svayameva patantī prāha parāṃ virahaskhalitāṅgīm // MatsP_154.473

mā capale madanavyatiṣaṅgaṃ śaṃkarajaṃ skhalanena vada tvam 
kāpi kṛtavyavadhānamadṛṣṭvā yuktivaśādgiriśo hyayamūce // MatsP_154.474

eṣa sa yatra sahasramakhādyā nākasadāmadhipāḥ svayamuktaiḥ 
nāmabhir indujaṭaṃ nijasevāprāptaphalāya natāstu ghaṭante // MatsP_154.475

eṣa na caiṣa sa eṣa yadagre carmaparītatanuḥ śaśimaulī 
dhāvati vajradharo 'mararājo mārgamamuṃ vivṛtīkaraṇāya // MatsP_154.476

eṣa sa padmabhavo 'yamupetya prāṃśujaṭāmṛgacarmanigūḍhaḥ 
sapraṇayaṃ karaghaṭṭitavaktraḥ kiṃciduvāca mitaṃ śrutimūle // MatsP_154.477

evamabhūtsuranārikulānāṃ cittavisaṃṣṭhulatā gururāgāt 
śaṃkarasaṃśrayaṇād girijāyājanmaphalaṃ paramaṃ tviti cocuḥ // MatsP_154.478

tato himagirerveśma viśvakarmaniveditam 
mahānīlamayastambhaṃ jvalatkāñcanakuṭṭimam // MatsP_154.479

muktājālapariṣkāraṃ jvalitauṣadhidīpitam 
krīḍodyānasahasrāḍhyaṃ kāñcanāmbujadīrghikam // MatsP_154.480

mahendrapramukhāḥ sarve surā dṛṣṭvā tadadbhutam 
netrāṇi saphalānyadya manobhiriti te dadhuḥ // MatsP_154.481

vimardakṣīṇakeyūrā hariṇā dvāri rodhitāḥ 
kathaṃcitpramukhāstatra viviśurnākavāsinaḥ // MatsP_154.482

praṇatenācalendreṇa pūjito 'tha caturmukhaḥ 
cakāra vidhinā sarvaṃ vidhimantrapuraḥsaram // MatsP_154.483

śarvasya pāṇigrahaṇam agnisākṣikamakṣatam 
dātā mahībhṛtāṃ nātho hotā devaścaturmukhaḥ // MatsP_154.484

varaḥ paśupatiḥ sākṣāt kanyā viśvāraṇistathā 
carācarāṇi bhūtāni surāsuravarāṇi ca // MatsP_154.485

tatrāpyete niyamato hy abhavanvyagramūrtayaḥ 
mumocābhinavānsarvān sasyaśālīnrasauṣadhīḥ // MatsP_154.486

vyagrā tu pṛthivī devī sarvabhāvamanoramā 
gṛhītvā varuṇaḥ sarvaratnānyābharaṇāni ca // MatsP_154.487

puṇyāni ca pavitrāṇi nānāratnamayāni tu 
tasthau sābharaṇo devo harṣadaḥ sarvadehinām // MatsP_154.488

dhanadaścāpi divyāni haimānyābharaṇāni ca 
jātarūpavicitrāṇi prayataḥ samupasthitaḥ // MatsP_154.489

vāyurvavau susurabhiḥ sukhasaṃsparśano vibhuḥ 
chatramindukarodbhāsi susitaṃ ca śatakratuḥ // MatsP_154.490

jagrāha muditaḥ sragvī bāhubhirbahubhūṣaṇaiḥ 
jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ // MatsP_154.491

vādayanto 'timadhuraṃ jagur gandharvakiṃnarāḥ 
mūrtāśca ṛtavastatra jaguśca nanṛtuśca vai // MatsP_154.492

capalāśca gaṇāstasthur lolayanto himācalam 
uttiṣṭhankramaśaścātra viśvabhugbhaganetrahā // MatsP_154.493

cakāraudvāhikaṃ kṛtyaṃ patnyā saha yathocitam 
dattārgho girirājena suravṛndair vinoditaḥ // MatsP_154.494

avasattāṃ kṣapāṃ tatra patnyā saha purāntakaḥ 
tato gandharvagītena nṛtyenāpsarasāmapi // MatsP_154.495

stutibhir devadaityānāṃ vibuddho vibudhādhipaḥ 
āmantrya himaśailendraṃ prabhāte comayā saha 
jagāma mandaragiriṃ vāyuvegena śṛṅgiṇā // MatsP_154.496

tato gate bhagavati nīlalohite sahomayā ratimalabhanna bhūdharaḥ 
sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ // MatsP_154.497

jvalanmaṇisphaṭikahāṭakotkaṭaṃ sphuṭadyuti sphaṭikagopuraṃ puram 
haro girau ciramanukalpitaṃ tadā visarjitāmaranivaho 'viśatsvakam // MatsP_154.498

tadomāsahito devo vijahāra bhagākṣihā 
purodyāneṣu ramyeṣu vivikteṣu vaneṣu ca // MatsP_154.499

suraktahṛdayo devyā makarāṅkapuraḥsaraḥ 
tato bahutithe kāle sutakāmā gireḥ sutā // MatsP_154.500

sakhībhiḥ sahitā krīḍāṃ cakre kṛtrimaputrakaiḥ 
kadācidgandhatailena gātramabhyajya śailajā // MatsP_154.501

cūrṇairudvartayāmāsa malināntaritāṃ tanum 
tadudvartanakaṃ gṛhya naraṃ cakre gajānanam // MatsP_154.502

putrakaṃ krīḍatī devī taṃ cāpyarpayadambhasi 
jāhnavyāstu śivāsakhyās tataḥ so 'bhūdbṛhadvapuḥ // MatsP_154.503

kāyenātiviśālena jagadāpūrayattadā 
putretyuvāca te devī putretyūce ca jāhnavī // MatsP_154.504

gāṅgeya iti devaistu pūjito 'bhūdgajānanaḥ 
vināyakādhipatyaṃ ca dadāvasya pitāmahaḥ // MatsP_154.505

punaḥ sā krīḍanaṃ cakre putrārthaṃ varavarṇinī 
manojñamaṅkuraṃ rūḍham aśokasya śubhānanā // MatsP_154.506

vardhayāmāsa taṃ cāpi kṛtasaṃskāramaṅgalā 
bṛhaspatimukhairviprair divaspatipurogamaiḥ // MatsP_154.507

tato devaiśca munibhiḥ proktā devī tvidaṃ vacaḥ 
bhavāni bhavatī bhavyā sambhūtā lokabhūtaye // MatsP_154.508

prāyaḥ sutaphalo lokaḥ putrapautraiśca labhyate 
aputrāśca prajāḥ prāyo dṛśyante daivahetavaḥ // MatsP_154.509

adhunā darśite mārge maryādāṃ kartumarhasi 
phalaṃ kiṃ bhavitā devi kalpitaistaruputrakaiḥ 
ityuktā harṣapūrṇāṅgī provācomā śubhāṃ giram // MatsP_154.510

evaṃ nirudake deśe yaḥ kūpaṃ kārayedbudhaḥ 
bindau bindau ca toyasya vasetsaṃvatsaraṃ divi // MatsP_154.511

daśakūpasamā vāpī daśavāpīsamo hradaḥ 
daśahradasamaḥ putro daśaputrasamo drumaḥ 
eṣaiva mama maryādā niyatā lokabhāvinī // MatsP_154.512

ityuktāstu tato viprā bṛhaspatipurogamāḥ 
jagmuḥ svamandirāṇyeva bhavānīṃ vandya sādaram // MatsP_154.513

gateṣu teṣu devo 'pi śaṃkaraḥ parvatātmajām 
pāṇinālambya vāmena śanaiḥ prāveśayacchubhām // MatsP_154.514

cittaprasādajananaṃ prāsādamanugopuram 
lambamauktikadāmānaṃ mālikākulavedikam // MatsP_154.515

nirdhautakaladhautaṃ ca krīḍāguhamanoramam 
prakīrṇakusumāmodamattālikulakūjitam // MatsP_154.516

kiṃnarodgītasaṃgītagṛhāntaritabhittikam 
sugandhidhūpasaṃghātamanaḥprārthyamalakṣitam // MatsP_154.517

krīḍanmayūranārībhir vṛtaṃ vai tatavādibhiḥ 
haṃsasaṃghātasaṃghuṣṭaṃ sphaṭikastambhavedikam // MatsP_154.518

anāvilamasaṃbhrāntyā bahuśaḥ kiṃnarākulam 
śukairyatrābhihanyante padmarāgavinirmitāḥ // MatsP_154.519

bhittayo dāḍimabhrāntyā pratibimbitamauktikāḥ 
tatrākṣakrīḍayā devī vihartumupacakrame // MatsP_154.520

svacchendranīlabhūbhāge krīḍane yatra dhiṣṭhitau 
vapuḥsahāyatāṃ prāptau vinodarasanirvṛtau // MatsP_154.521

evaṃ prakrīḍatostatra devīśaṃkarayostadā 
prādurbhavanmahāśabdas tadgṛhodaragocaraḥ // MatsP_154.522

tacchrutvā kautukāddevī kimetaditi śaṃkaram 
papraccha taṃ śubhatanur haraṃ vismayapūrvakam // MatsP_154.523

uvāca devīṃ naitatte dṛṣṭapūrvaṃ suvismite 
ete gaṇeśāḥ krīḍante śaile 'sminmatpriyāḥ sadā // MatsP_154.524

tapasā brahmacaryeṇa niyamaiḥ kṣetrasevanaiḥ 
yairahaṃ toṣitaḥ pūrvaṃ ta ete manujottamāḥ // MatsP_154.525

matsamīpamanuprāptā mama hṛdyāḥ śubhānane 
kāmarūpā mahotsāhā mahārūpaguṇānvitāḥ // MatsP_154.526

karmabhirvismayaṃ teṣāṃ prayāmi balaśālinām 
carācarasya jagataḥ sṛṣṭisaṃharaṇakṣamāḥ // MatsP_154.527

brahmaviṣṇvindragandharvaiḥ sakiṃnaramahoragaiḥ 
samāvṛto 'pyahaṃ nityaṃ naibhirvirahito rame // MatsP_154.528

hṛdyā me cārusarvāṅgi ta ete krīḍitā girau 
ityuktā tu tato devī tyaktvā tadvismayākulā // MatsP_154.529

gavākṣāntaramāsādya prekṣate vismitānanā 
yāvantaste kṛśā dīrghā hrasvāḥ sthūlā mahodarāḥ // MatsP_154.530

vyāghrebhavadanāḥ kecit kecinmeṣājarūpiṇaḥ 
anekaprāṇirūpāśca jvālāsyāḥ kṛṣṇapiṅgalāḥ // MatsP_154.531

saumyā bhīmāḥ smitamukhāḥ kṛṣṇapiṅgajaṭāsaṭāḥ 
nānāvihaṅgavadanā nānāvidhamṛgānanāḥ // MatsP_154.532

kauśeyacarmavasanā nagnāścānye virūpiṇaḥ 
gokarṇā gajakarṇāśca bahuvaktrekṣaṇodarāḥ // MatsP_154.533

bahupādā bahubhujā divyanānāstrapāṇayaḥ 
anekakusumāpīḍā nānāvyālavibhūṣaṇāḥ // MatsP_154.534

vṛkānanāyudhadharā nānākavacabhūṣaṇāḥ 
vicitravāhanārūḍhā divyarūpā viyaccarāḥ // MatsP_154.535

vīṇāvādyamukhodghuṣṭā nānāsthānakanartakāḥ 
gaṇeśāṃstāṃstathā dṛṣṭvā devī provāca śaṃkaram // MatsP_154.536

gaṇeśāḥ katisaṃkhyātāḥ kiṃnāmānaḥ kimātmakāḥ 
ekaikaśo mama brūhi dhiṣṭhitā ye pṛthakpṛthak // MatsP_154.537

koṭisaṃkhyā hyasaṃkhyātā nānāvikhyātapauruṣāḥ 
jagadāpūritaṃ sarvair ebhirbhīmairmahābalaiḥ // MatsP_154.538

siddhakṣetreṣu rathyāsu jīrṇodyāneṣu veśmasu 
dānavānāṃ śarīreṣu bāleṣūnmattakeṣu ca 
ete viśanti muditā nānāhāravihāriṇaḥ // MatsP_154.539

ūṣmapāḥ phenapāścaiva dhūmapā madhupāyinaḥ 
raktapāḥ sarvabhakṣāśca vāyupā hyambubhojanāḥ // MatsP_154.540

geyanṛtyopahārāśca nānāvādyaravapriyāḥ 
na hyeṣāṃ vai anantatvād guṇānvaktuṃ hi śakyate // MatsP_154.541

mārgatvaguttarāsaṅgaśuddhāṅgo muñjamekhalī 
mānaśilena kalkena capalo rañjitānanaḥ // MatsP_154.542

pinaddhotpalasragdāmā sukānto madhurākṛtiḥ 
pāṣāṇaśakalottānakāṃsyatālapravartakaḥ // MatsP_154.543

asau gaṇeśvaro devaḥ kiṃnāmā kiṃnarānugaḥ 
ya eṣa gaṇagīteṣu dattakarṇo muhurmuhuḥ // MatsP_154.544

sa eṣa vīrako devi sadā maddhṛdayapriyaḥ 
nānāścaryaguṇādhāro gaṇeśvaragaṇārcitaḥ // MatsP_154.545

īdṛśasya sutasyāsti mamotkaṇṭhā purāntaka 
kadāham īdṛśaṃ putraṃ drakṣyāmyānandadāyinam // MatsP_154.546

eṣa eva sutaste 'stu nayanānandahetukaḥ 
tvayā mātrā kṛtārtho 'stu vīrako 'pi sumadhyame // MatsP_154.547

ityuktā preṣayāmāsa vijayāṃ harṣaṇotsukā 
vīrakānayanāyāśu duhitā himabhūbhṛtaḥ // MatsP_154.548

sāvaruhya tvarāyuktā prāsādādambaraspṛśaḥ 
vijayovāca gaṇapaṃ gaṇamadhye pravartitā // MatsP_154.549

ehi vīraka cāpalyāt tvayā devaḥ prakopitaḥ 
kimuttaraṃ vadatyarthe nṛtyaraṅge tu śailajā // MatsP_154.550

ityuktastyaktapāṣāṇaśakalo mārjitānanaḥ 
āhūtastu tayodbhūtamūlaprastāvaśaṃsakaḥ // MatsP_154.551

devyāḥ samīpamāgacchad vijayānuguptaḥ śanaiḥ 
prāsādaśikharātphullaraktāmbujanibhadyutiḥ // MatsP_154.552

taṃ dṛṣṭvā prasrutānalpasvādukṣīrapayodharā 
girijovāca sasnehaṃ girā madhuravarṇayā // MatsP_154.553

ehyehi yāto 'si me putratāṃ devadevena datto 'dhunā vīraka || MatsP_154.554

ityevamaṅke nidhāyātha taṃ paryacumbatkapole kalavādinam || MatsP_154.555

mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ || MatsP_154.556

komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim || MatsP_154.557

evamādāya covāca kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṅgojjvalam || MatsP_154.558

gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ || MatsP_154.559

jāhnavīyaṃ jalaṃ kṣubdhatoyākulaṃ kūlaṃ mā viśethā bahuvyāghraduṣṭe vane || MatsP_154.560

vatsāsaṃkhyeṣu durgā gaṇeśeṣvetasminvīrake putrabhāvopatuṣṭāntaḥkaraṇā tiṣṭhatu || MatsP_154.561

svasya pitṛjanaprārthitaṃ bhavyamāyātibhāvinyasau bhavyatā || MatsP_154.562

so 'pi nirvartya sarvān gaṇān sasmayamāha bālatvalīlārasāviṣṭadhīḥ || MatsP_154.563

eṣa mātrā svayaṃ me kṛtabhūṣaṇo 'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā || MatsP_154.564

ko 'yamātodyadhārī gaṇastasya dāsyāmi hastādidaṃ krīḍanam || MatsP_154.565

dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ || MatsP_154.566

putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ || MatsP_154.567

draṣṭumabhyantare nākavāseśvarair indumauliṃ praviṣṭeṣu kakṣāntaram || MatsP_154.568

vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto 'stradaṇḍena kiṃ duḥspṛhāḥ || MatsP_154.569

bhīmamūrtyānanenāsti kṛtyaṃ girau ya eṣo 'strajñena kiṃ vadhyate || MatsP_154.570

mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ || MatsP_154.571

devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata || MatsP_154.572

puṣpajālāvanaddheṣu dhāmasvapi prottuṅganānādrikuñjeṣvanugarjantu hemārutāsphoṭasaṃkṣepaṇāt kāmataḥ || MatsP_154.573

kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī || MatsP_154.574

so 'pi tādṛkkṣaṇāvāptapuṇyodayo yo 'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo 'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ || MatsP_154.575

kṣaṇaṃ siṃhanādākule gaṇḍaśaile sṛjadratnajāle bṛhatsālatāle 
kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle // MatsP_154.576

kṣaṇe svalpapaṅke jale paṅkajāḍhye kṣaṇaṃ māturaṅke śubhe niṣkalaṅke 
parikrīḍate bālalīlāvihārī gaṇeśādhipo devatānandakārī 
nikuñjeṣu vidyādharairgītaśīlaḥ pinākīva līlāvilāsaiḥ salīlaḥ // MatsP_154.577

prakāśya bhuvanābhogī tato dinakare gate 
deśāntaraṃ tadā paścād dūramastāvanīdharam // MatsP_154.578

udayāste purobhāvī yo hi cāste 'vanīdharaḥ 
mitratvamasya sudṛḍhaṃ hṛdaye paricintyatām // MatsP_154.579

nityamārādhitaḥ śrīmān pṛthumūlaḥ samunnataḥ 
nākarotsevituṃ merur upahāraṃ patiṣyataḥ // MatsP_154.580

jale 'pyeṣā vyavastheti saṃśayetākhilaṃ budhaḥ 
dināntānugato bhānuḥ svajanatvamapūrayat // MatsP_154.581

saṃdhyābaddhāñjalipuṭā munayo 'bhimukhā ravim 
yācantyāgamanaṃ śīghraṃ nivāryātmani bhāvitām // MatsP_154.582

vyajṛmbhata tathā loke kramādvaibhāvaraṃ tamaḥ 
kuṭilasyeva hṛdaye kāluṣyaṃ dūṣayanmanaḥ // MatsP_154.583

jvalatphaṇiphaṇāratnadīpoddyotitabhittike 
śayanaṃ śaśisaṃghātaśubhravastrottaracchadam // MatsP_154.584

nānāratnadyutilasacchakracāpaviḍambakam 
ratnakiṅkiṇikājālaṃ lambamuktākalāpakam // MatsP_154.585

kamanīyacalallolavitānācchāditāmbaram 
mandire mandasaṃcāraḥ śanairgirisutāyutaḥ // MatsP_154.586

tasthau girisutābāhulatāmīlitakaṃdharaḥ 
śaśimaulisitajyotsnā śucipūritagocaraḥ // MatsP_154.587

girijāpyasitāpaṅgī nīlotpaladalacchaviḥ 
vibhāvaryā ca saṃpṛktā babhūvātitamomayī 
tamuvāca tato devaḥ krīḍākelikalāyutam // MatsP_154.588


matsya-purāṇa 155

śarīre mama tanvaṅgi site bhāsyasitadyutiḥ 
bhujaṃgīvāsitā śuddhā saṃśliṣṭā candane tarau // MatsP_155.1

candrātapena saṃpṛktā rucirāmbarayā tathā 
rajanīvāsite pakṣe dṛṣṭidoṣaṃ dadāsi me // MatsP_155.2

ityuktā girijā tena muktakaṇṭhā pinākinā 
uvāca koparaktākṣī bhrukuṭīkuṭilānanā // MatsP_155.3

svakṛtena janaḥ sarvo jāḍyena paribhūyate 
avaśyamarthī prāpnoti khaṇḍanāṃ janamaṇḍale // MatsP_155.4

tapobhirdīrghacaritair yacca prārthitavatyaham 
tasyā me niyatastveṣa hy avamānaḥ pade pade // MatsP_155.5

naivāsmi kuṭilā śarva viṣamā naiva dhūrjaṭe 
saviṣayastvaṃ gataḥ khyātiṃ vyaktadoṣākarāśrayaḥ // MatsP_155.6

nāhaṃ pūṣṇo 'pi daśanā netre cāsmi bhagasya hi 
ādityaśca vijānāti bhagavāndvādaśātmakaḥ // MatsP_155.7

mūrdhni śūlaṃ janayasi svairdoṣairmāmadhikṣipan 
yastvaṃ māmāha kṛṣṇeti mahākāleti viśrutaḥ // MatsP_155.8

yāsyāmyahaṃ parityaktvā cātmānaṃ tapasā girim 
jīvantyā nāsti me kṛtyaṃ dhūrtena paribhūtayā // MatsP_155.9

niśamya tasyā vacanaṃ kopatīkṣṇākṣaraṃ bhavaḥ 
uvācāviṣṭasaṃbhrāntipraṇayonmiśrayā girā // MatsP_155.10

anātmajñāsi girije nāhaṃ nindāparastava 
tvadbhaktibuddhyā kṛtavāṃs tavāhaṃ nāmasaṃśrayam // MatsP_155.11

vikalpaḥ svasthacitte 'pi girije naiva kalpanā 
yadyevaṃ kupitā bhīru tvaṃ tavāhaṃ na vai punaḥ // MatsP_155.12

narmavādī bhaviṣyāmi jahi kopaṃ śucismite 
śirasā praṇataścāhaṃ racitaste mayāñjaliḥ // MatsP_155.13

snehenāpyavamānena ninditenaiti vikriyām 
tasmānna jātu ruṣṭasya narmaspṛṣṭo janaḥ kila // MatsP_155.14

anekaiścāṭubhirdevī devena pratibodhitā 
kopaṃ tīvraṃ na tatyāja satī marmaṇi ghaṭṭitā // MatsP_155.15

avaṣṭabdham athāsphālya vāsaḥ śaṃkarapāṇinā 
viparyastālakā vegād yātumaicchata śailajā // MatsP_155.16

tasyā vrajantyāḥ kopena punarāha purāntakaḥ 
satyaṃ sarvairavayavaiḥ sutāsi sadṛśī pituḥ // MatsP_155.17

himācalasya śṛṅgaistair meghajālākulairnabhaḥ 
tathā duravagāhyebhyo hṛdayebhyastavāśayaḥ // MatsP_155.18

kāṭhinyāṅkastvamasmabhyaṃ vanebhyo bahudhā gatā 
kuṭilatvaṃ ca vartmabhyo duḥsevyatvaṃ himādapi 
saṃkrāntiṃ sarvadaiveti tanvaṅgi himaśailarāṭ // MatsP_155.19

ityuktā sā punaḥ prāha giriśaṃ śailajā tadā 
kopakampitamūrdhā ca prasphuraddaśanacchadā // MatsP_155.20

mā sarvāndoṣadānena nindānyānguṇino janān 
tavāpi duṣṭasaṃparkāt saṃkrāntaṃ sarvameva hi // MatsP_155.21

vyālebhyo 'nekajihvatvaṃ bhasmanā snehabandhanam 
hṛtkāluṣyaṃ śaśāṅkāttu durbodhitvaṃ vṛṣādapi // MatsP_155.22

tathā bahu kimuktena alaṃ vācā śrameṇa te 
śmaśānavāsān nirbhīs tvaṃ nagnatvānna tava trapā 
nirghṛṇatvaṃ kapālitvād dayā te vigatā ciram // MatsP_155.23

ityuktvā mandirāttasmān nirjagāma himādrijā // MatsP_155.24

tasyāṃ vrajantyāṃ deveśagaṇaiḥ kilakilo dhvaniḥ 
kva mātargacchasi tyaktvā rudanto dhāvitāḥ punaḥ // MatsP_155.25

viṣṭabhya caraṇau devyā vīrako bāṣpagadgadam 
provāca mātaḥ kiṃtvetat kva yāsi kupitāntarā // MatsP_155.26

ahaṃ tvāmanuyāsyāmi vrajantīṃ snehavarjitām 
no cetpatiṣye śikharāt taponiṣṭhe tvayojjhitaḥ // MatsP_155.27

unnāmya vadanaṃ devī dakṣiṇena tu pāṇinā 
uvāca vīrakaṃ mātā śokaṃ putraka mā kṛthāḥ // MatsP_155.28

śailāgrātpatituṃ naiva na cāgantuṃ mayā saha 
yuktaṃ te putra vakṣyāmi yena kāryeṇa tacchṛṇu // MatsP_155.29

kṛṣṇetyuktvā hareṇāhaṃ ninditā cāpyaninditā 
sārhaṃ tapaḥ kariṣyāmi yena gaurītvamāpnuyām // MatsP_155.30

eṣa strīlampaṭo devo yātāyāṃ mayyanantaram 
dvārarakṣā tvayā kāryā nityaṃ randhrānvavekṣiṇā // MatsP_155.31

yathā na kācit praviśed yoṣidatra harāntikam 
dṛṣṭvā parāṃstriyaṃ cātra vadethā mama putraka // MatsP_155.32

śīghram eva kariṣyāmi yathāyuktam anantaram 
evamastviti devīṃ sa vīrakaḥ prāha sāṃpratam // MatsP_155.33

māturājñāmṛtāhlādaplāvitāṅgo gatajvaraḥ 
jagāma kakṣāṃ saṃdraṣṭuṃ praṇipatya ca mātaram // MatsP_155.34


matsya-purāṇa 156

devīṃ sāpaśyad āyāntīṃ sakhīṃ māturvibhūṣitām 
kusumamodinīṃ nāma tasya śailasya devatām // MatsP_156.1

sāpi dṛṣṭvā girisutāṃ snehaviklavamānasā 
kva putri gacchasītyuccair āliṅgyovāca devatā // MatsP_156.2

sā cāsyai sarvamācakhyau śaṃkarātkopakāraṇam 
punaścovāca girijā devatāṃ mātṛsaṃmatām // MatsP_156.3

nityaṃ śailādhirājasya devatā tvamanindite 
sarvataḥ saṃnidhānaṃ te mama cātīva vatsalā // MatsP_156.4

atastute pravakṣyāmi yadvidheyaṃ tadā dhiyā 
anyastrīsaṃpraveśastu tvayā rakṣyaḥ prayatnataḥ // MatsP_156.5

rahasyatra prayatnena cetasā satataṃ girau 
pinākinaḥ praviṣṭāyāṃ vaktavyaṃ me tvayānaghe // MatsP_156.6

tato 'haṃ saṃvidhāsyāmi yatkṛtyaṃ tadanantaram 
ityuktā sā tathetyuktvā jagāma svagiriṃ śubham // MatsP_156.7

umāpi piturudyānaṃ jagāmādrisutā drutam 
antarikṣaṃ samāviśya meghamālāmiva prabhā // MatsP_156.8

tato vibhūṣaṇānyasya vṛkṣavalkaladhāriṇī 
grīṣme pañcāgnisaṃtaptā varṣāsu ca jaloṣitā // MatsP_156.9

śaiśirāsu ca rātrīṣu śuṣkasthaṇḍilaśāyinī 
evaṃ sādhayatī tatra tapasā saṃvyavasthitā // MatsP_156.10

jñātvā tu tāṃ girisutāṃ daityastatrāntare vaśī 
andhakasya suto dṛptaḥ piturvadhamanusmaran // MatsP_156.11

devānsarvānvijityājau bakabhrātā raṇotkaṭaḥ 
āḍirnāmāntaraprekṣī satataṃ candramaulinaḥ // MatsP_156.12

ājagāmāmararipuḥ puraṃ tripuraghātinaḥ 
sa tatrāgatya dadṛśe vīrakaṃ dvāryavasthitam // MatsP_156.13

vicintyāsīdvaraṃ dattaṃ sa purā padmajanmanā 
hate tadāndhake daitye giriśenāmaradviṣi // MatsP_156.14

āḍiścakāra vipulaṃ tapaḥ paramadāruṇam 
tamāgatyābravīdbrahmā tapasā paritoṣitaḥ // MatsP_156.15

kimāḍe dānavaśreṣṭha tapasā prāptumicchasi 
brahmāṇamāha daityastu nirmṛtyutvamahaṃ vṛṇe // MatsP_156.16

na kaścic ca vinā mṛtyuṃ naro dānava vidyate 
yatastato 'pi daityendra mṛtyuḥ prāpyaḥ śarīriṇā // MatsP_156.17

ityukto daityasiṃhastu provācāmbujasaṃbhavam 
rūpasya parivarto me yadā syātpadmasaṃbhava // MatsP_156.18

tadā mṛtyurmama bhaved anyathā tvamaro hyaham 
ityuktastu tadovāca tuṣṭaḥ kamalasaṃbhavaḥ // MatsP_156.19

yadā dvitīyo rūpasya vivartaste bhaviṣyati 
tadā te bhavitā mṛtyur anyathā na bhaviṣyati // MatsP_156.20

ityukto 'maratāṃ mene daityasūnur mahābalaḥ 
tasminkāle tu saṃsmṛtya tadvadhopāyamātmanaḥ // MatsP_156.21

parihartuṃ dṛṣṭipathaṃ vīrakasyābhavattadā 
bhujaṃgarūpī randhreṇa praviveśa dṛśaḥ patham // MatsP_156.22

parihṛtya gaṇeśasya dānavo 'sau sudurjayaḥ 
alakṣito gaṇeśena praviṣṭo 'tha purāntakam // MatsP_156.23

bhujagarūpaṃ saṃtyajya babhūvātha mahāsuraḥ 
umārūpī chalayituṃ giriśaṃ mūḍhacetanaḥ // MatsP_156.24

kṛtvā māyāṃ tato rūpam apratarkyamanoharam 
sarvāvayavasampūrṇaṃ sarvābhijñānasaṃvṛtam // MatsP_156.25

kṛtvā mukhāntare dantān daityo vajropamāndṛḍhān 
tīkṣṇāgrān buddhimohena giriśaṃ hantumudyataḥ // MatsP_156.26

kṛtvomārūpasaṃsthānaṃ gato daityo harāntikam 
pāpo ramyākṛtiścitrabhūṣaṇāmbarabhūṣitaḥ // MatsP_156.27

taṃ dṛṣṭvā giriśastuṣṭas tadāliṅgya mahāsuram 
manyamāno girisutāṃ sarvairavayavāntaraiḥ // MatsP_156.28

apṛcchatsādhu te bhāvo giriputri na kṛtrimaḥ 
yā tvaṃ madāśayaṃ jñātvā prāpteha varavarṇinī // MatsP_156.29

tvayā virahitaṃ śūnyaṃ manyamāno jagattrayam 
prāptā prasannavadanā yuktamevaṃvidhaṃ tvayi // MatsP_156.30

ityukto dānavendrastu tadābhāṣatsmayañchanaiḥ 
na cābudhyadabhijñānaṃ prāyastripuraghātinaḥ // MatsP_156.31

yātāsmyahaṃ tapaścartuṃ vāllabhyāya tavātulam 
ratiśca tatra me nābhūt tataḥ prāptā tvadantikam // MatsP_156.32

ityuktaḥ śaṃkaraḥ śaṅkāṃ kāṃcitprāpyāvadhārayat 
hṛdayena samādhāya devaḥ prahasitānanaḥ // MatsP_156.33

kupitā mayi tanvaṅgī prakṛtyā ca dṛḍhavratā 
aprāptakāmā samprāptā kimetatsaṃśayo mama // MatsP_156.34

iti cintya harastasyā abhijñānaṃ vidhārayan 
nāpaśyadvāmapārśve tu tadaṅge padmalakṣaṇam // MatsP_156.35

lomāvartaṃ tu racitaṃ tato devaḥ pinākadhṛk 
abudhyaddānavīṃ māyām ākāraṃ gūhayaṃstataḥ // MatsP_156.36

meḍhre vajrāstramādāya dānavaṃ tamasūdayat 
abudhyadvīrako naiva dānavendraṃ niṣūditam // MatsP_156.37

hareṇa sūditaṃ dṛṣṭvā strīrūpaṃ dānaveśvaram 
aparicchinnatattvārthā śailaputryai nyavedayat // MatsP_156.38

dūtena mārutenāśugāminā nagadevatā 
śrutvā vāyumukhāddevī krodharaktavilocanā 
aśapadvīrakaṃ putraṃ hṛdayena vidūyatā // MatsP_156.39


matsya-purāṇa 157

mātaraṃ mā parityajya yasmāttvaṃ snehaviklavām 
vihitāvasaraḥ strīṇāṃ śaṃkarasya rahovidhau // MatsP_157.1

tasmātte paruṣā rūkṣā jaḍā hṛdayavarjitā 
gaṇeśa kṣārasadṛśī śilā mātā bhaviṣyati // MatsP_157.2

nimittametadvikhyātaṃ vīrakasya śilodaye 
so 'bhavatprakrameṇaiva vicitrākhyānasaṃśrayaḥ // MatsP_157.3

evamutsṛṣṭaśapāyā giriputryāstvanantaram 
nirjagāma mukhātkrodhaḥ siṃharūpī mahābalaḥ // MatsP_157.4

sa tu siṃhaḥ karālāsyo jaṭājaṭilakaṃdharaḥ 
proddhūtalambalāṅgūlo daṃṣṭrotkaṭamukhātaṭaḥ // MatsP_157.5

vyāditāsyo lalajjihvaḥ kṣāmakukṣiścikhādiṣuḥ 
tasyāśu vartituṃ devī vyavasyata satī tadā // MatsP_157.6

jñātvā manogataṃ tasyā bhagavāṃścaturānanaḥ 
ājagāmāśramapadaṃ saṃpadāmāśrayaṃ tadā 
āgamyovāca deveśo girijāṃ spaṣṭayā girā // MatsP_157.7

kiṃ putri prāptukāmāsi kimalabhyaṃ dadāmi te 
viramyatām atikleśāt tapaso 'smānmadājñayā // MatsP_157.8

tacchrutvovāca girijā gurorgauratvagarbhitam 
vākyaṃ vācā cirodgīrṇavarṇanirṇītavāñchitam // MatsP_157.9

tapasā duṣkareṇāptaḥ patitve śaṃkaro mayā 
sa māṃ śyāmalavarṇeti bahuśaḥ proktavānbhavaḥ // MatsP_157.10

syāmahaṃ kāñcanākārā vāllabhyena ca saṃyutā 
bharturbhūtapateraṅgam ekato nirviśe 'ṅgavat // MatsP_157.11

tasyāstadbhāṣitaṃ śrutvā provāca kamalāsanaḥ 
evaṃ bhava tvaṃ bhūyaśca bhartṛdehārdhadhāriṇī // MatsP_157.12

tatastatyāja bhṛṅgāṅgaṃ phullanīlotpalatvacam // MatsP_157.13

tvacā sā cābhavaddīptā ghaṇṭāhastā trilocanā 
nānābharaṇapūrṇāṅgī pītakauśeyadhāriṇī // MatsP_157.14

tāmabravīttato brahmā devīṃ nīlāmbujatviṣam 
niśe bhūdharajādehasamparkāt tvaṃ mamājñayā // MatsP_157.15

samprāptā kṛtakṛtyatvam ekānaṃśā purā hyasi 
ya eṣa siṃhaḥ prodbhūto devyāḥ krodhādvarānane // MatsP_157.16

sa te 'stu vāhanaṃ devi ketau cāstu mahābalaḥ 
gaccha vindhyācalaṃ tatra surakāryaṃ kariṣyasi // MatsP_157.17

pañcālo nāma yakṣo 'yaṃ yakṣalakṣapadānugaḥ 
dattaste kiṃkaro devi mayā māyāśatairyutaḥ // MatsP_157.18

ityuktā kauśikī devī vindhyaśailaṃ jagāma ha 
umāpi prāptasaṃkalpā jagāma giriśāntikam // MatsP_157.19

praviśantīṃ tu tāṃ dvārād apakṛṣya samāhitaḥ 
rurodha vīrako devīṃ hemavetralatādharaḥ // MatsP_157.20

tāmuvāca sa kopena rūpāttu vyabhicāriṇīm 
prayojanaṃ na te 'stīha gaccha yāvanna bhetsyase // MatsP_157.21

devyā rūpadharo daityo devaṃ vañcayituṃ tviha 
praviṣṭo na ca dṛṣṭo 'sau sa vai devena ghātitaḥ // MatsP_157.22

ghātite cāhamājñapto nīlakaṇṭhena kopinā 
dvāreṣu nāvadhānaṃ te yasmātpaśyāmi vai tataḥ // MatsP_157.23

bhaviṣyasi na maddvāḥstho varṣapūgānyanekaśaḥ 
ataste 'tra na dāsyāmi praveśaṃ gamyatāṃ drutam // MatsP_157.24


matsya-purāṇa 158

evamuktvā girisutā mātā me snehavatsalā 
praveśaṃ labhate nānyā nārī kamalalocane // MatsP_158.1

ityuktā tu tadā devī cintayāmāsa cetasā 
na sā nārīti daityo 'sau vāyurme yāmabhāṣata // MatsP_158.2

vṛthaiva vīrakaḥ śapto mayā krodhaparītayā 
akāryaṃ kriyate mūḍhaiḥ prāyaḥ krodhasamīritaiḥ // MatsP_158.3

krodhena naśyate kīrtiḥ krodho hanti sthirāṃ śriyam 
aparicchinnatattvārthā putraṃ śāpitavatyaham 
viparītārthabuddhīnāṃ sulabho vipadodayaḥ // MatsP_158.4

saṃcintyaivamuvācedaṃ vīrakaṃ prati śailajā 
lajjāsajjavikāreṇa vadanenāmbujatviṣā // MatsP_158.5

ahaṃ vīraka te mātā mā te 'stu manaso bhramaḥ 
śaṃkarasyāsmi dayitā sutā tuhinabhūbhṛtaḥ // MatsP_158.6

mama gātracchavibhrāntyā mā śaṅkāṃ putra bhāvaya 
tuṣṭena gauratā dattā mameyaṃ padmajanmanā // MatsP_158.7

mayā śapto 'syavidite vṛttānte daityanirmite 
jñātvā nārīpraveśaṃ tu śaṃkare rahasi sthite // MatsP_158.8

na nivartayituṃ śakyaḥ śāpaḥ kiṃ tu bravīmi te 
śīghrameṣyasi mānuṣyāt sa tvaṃ kāmasamanvitaḥ // MatsP_158.9

śirasā tu tato vandya mātaraṃ pūrṇamānasaḥ 
uvācoditapūrṇendudyutiṃ ca himaśailajām // MatsP_158.10

natasurāsuramaulimilanmaṇipracayakāntikarālanakhāṅkite 
nagasute śaraṇāgatavatsale tava nato 'smi natārtivināśini // MatsP_158.11

tapanamaṇḍalamaṇḍitakaṃdhare pṛthusuvarṇasuvarṇanagadyute 
viṣabhujaṃganiṣaṅgavibhūṣite girisute bhavatīmahamāśraye // MatsP_158.12

jagati kaḥ praṇatābhimataṃ dadau jhaṭiti siddhanute bhavatī yathā 
jagati kāṃ ca na vāñchati śaṃkaro bhuvanadhṛttanaye bhavatīṃ yathā // MatsP_158.13

vimalayogavinirmitadurjayasvatanutulyamaheśvaramaṇḍale 
vidalitāndhakabāndhavasaṃhatiḥ suravaraiḥ prathamaṃ tvamabhiṣṭutā // MatsP_158.14

sitasaṭāpaṭaloddhatakaṃdharābharamahāmṛgarājarathasthitā 
vimalaśaktimukhānalapiṅgalāyatabhujaughavipiṣṭamahāsurā // MatsP_158.15

nigaditā bhuvanairiti caṇḍikā janani śumbhaniśumbhaniṣūdanī 
praṇatacintitadānavadānavapramathanaikaratistarasā bhuvi // MatsP_158.16

viyati vāyupathe jvalanojjvale 'vanitale tava devi ca yadvapuḥ 
tadajite 'pratime praṇamāmyahaṃ bhuvanabhāvini te bhavavallabhe // MatsP_158.17

jaladhayo lalitoddhatavīcayo hutavahadyutayaśca carācaram 
phaṇasahasrabhṛtaśca bhujaṃgamās tvadabhidhāsyati mayyabhayaṃkarāḥ // MatsP_158.18

bhagavati sthirabhaktajanāśraye pratigato bhavatīcaraṇāśrayam 
karaṇajātamihāstu mamācalaṃ nutilavāptiphalāśayahetutaḥ // MatsP_158.19

praśamamehi mamātmajavatsale tava namo 'stu jagattrayasaṃśraye 
tvayi mamāstu matiḥ satataṃ śive śaraṇago 'smi nato 'smi namo 'stu te // MatsP_158.19*

prasannā tu tato devī vīrakasyeti saṃstutā 
praviveśa śubhaṃ bhartur bhavanaṃ bhūdharātmajā // MatsP_158.20

atha rudro mahāgaurīṃ gaurīṃ dṛṣṭvā tu sundarīm 
cittavyāmohanākārāṃ karīndronmattagāminīm // MatsP_158.21

pūrṇacandrānanāṃ tanvīṃ nitamborughanastanīm 
madhye kṣāmāṃ tathākṣīṇalāvaṇyāmṛtavarṣiṇīm // MatsP_158.22

sarvābharaṇapūrvāṅgīṃ mado mandena kāriṇīm 
sakāmaḥ śaṅkito dīno raudro vīro bhayānakaḥ // MatsP_158.23

karuṇāhāsyabībhatsakiṃcitkiṃciddharo 'bhavat 
jighāṃsurdevavākyena bhairavaṃ kṛtavānvapuḥ // MatsP_158.24

sā cāpi bhairavī jātā devasya pratirūpiṇī 
tasyā rūpasahasrāṇi dadarśa girigocaraḥ // MatsP_158.25

graste sahasrarūpāṇāṃ tārārūpe pradarśite 
pārvatyā cātha niḥśaṅkaḥ śaṃkaro vābhavattataḥ // MatsP_158.26

dṛṣṭvā jaganmayīṃ tāṃ tu rarāma suratapriyaḥ 
virahotkaṇṭhitāṃ bhāryāṃ prāpya bhūyo himātmajām // MatsP_158.27

yāvadvarṣasahasrāntam ubhayo rahasisthayoḥ 
nānākaraṇabaddhotthā krīḍāsīt saṃtatā tayoḥ // MatsP_158.28

dvārastho vīrako devān haradarśanakāṅkṣiṇaḥ 
vyasarjayat svakānyeva gṛhāṇyādarapūrvakam // MatsP_158.29

nāstyatrāvasaro devā devyā saha vṛṣākapiḥ 
nibhṛtaḥ krīḍatītyuktā yayuste ca yathāgatam // MatsP_158.30

gate varṣasahasre tu devāstvaritamānasāḥ 
jvalanaṃ codayāmāsur jñātuṃ śaṃkaraceṣṭitam // MatsP_158.31

praviśya jālarandhreṇa śukarūpī hutāśanaḥ 
dadṛśe śayane śarvaṃ rataṃ girijayā saha // MatsP_158.32

dadṛśe taṃ ca deveśo hutāśaṃ śukarūpiṇam 
tamuvāca mahādevaḥ kiṃcitkopasamanvitaḥ // MatsP_158.33

niṣiktamardhaṃ devyāṃ me śukrasya śukavigraha 
lajjayā viratisthāyāṃ tvamardhaṃ piba pāvaka // MatsP_158.34

yasmāttu tvatkṛto vighnas tasmāttvayyupapadyate 
ityuktaḥ prāñjalirvahnir apibadvīryamāhitam // MatsP_158.35

tenāpūryata tāndevāṃs tattatkāyavibhedataḥ 
vipāṭya jaṭharaṃ teṣāṃ vīryaṃ māheśvaraṃ tataḥ // MatsP_158.36

niṣkrānte taptahemābhaṃ vitataṃ śaṃkarāśrame 
tasminsaro mahajjātaṃ vimalaṃ bahuyojanam // MatsP_158.37

protphullahemakamalaṃ nānāvihaganāditam 
tacchrutvā tu tato devī hemadrumamahājalam // MatsP_158.38

jagāma kautukāviṣṭā tatsaraḥ kanakāmbujam 
tatra kṛtvā jalakrīḍāṃ tadabjakṛtaśekharā // MatsP_158.39

upaviṣṭā tatastasya tīre devī sakhīyutā 
pātukāmā ca tattoyaṃ svādu nirmalapaṅkajam // MatsP_158.40

apaśyatkṛttikāḥ snātāḥ ṣaḍarkadyutisaṃnibhāḥ 
padmapatre tu tadvāri gṛhītvopasthitā gṛham // MatsP_158.41

harṣāduvāca paśyāmi padmapatre sthitaṃ payaḥ 
tatastā ūcurakhilaṃ kṛttikā himaśailajām // MatsP_158.42

dāsyāmo yadi te garbhaḥ sambhūto yo bhaviṣyati 
so 'smākamapi putraḥ syād asmannāmnā ca vartatām 
bhavellokeṣu vikhyātaḥ sarveṣvapi śubhānane // MatsP_158.43

ityuktovāca girijā kathaṃ madgātrasaṃbhavaḥ 
sarvairavayavairyukto bhavatībhyaḥ suto bhavet // MatsP_158.44

tatastāṃ kṛttikā ūcur vidhāsyāmo 'sya vai vayam 
uttamānyuttamāṅgāni yadyevaṃ tu bhaviṣyati // MatsP_158.45

uktā vai śailajā prāha bhavatvevamaninditāḥ 
tatastā harṣasampūrṇāḥ padmapatrasthitaṃ payaḥ // MatsP_158.46

tasyai dadustayā cāpi tatpītaṃ kramaśo jalam 
pīte tu salile tasmiṃs tatastasminsarovare // MatsP_158.47

vipāṭya devyāśca tato dakṣiṇāṃ kukṣimudgataḥ 
niścakrāmādbhuto bālaḥ sarvalokavibhāsakaḥ // MatsP_158.48

prabhākaraprabhākāraḥ prakāśakanakaprabhaḥ 
gṛhītanirmalodagraśaktiśūlaḥ ṣaḍānanaḥ // MatsP_158.49

dīpto mārayituṃ daityān kutsitānkanakacchaviḥ 
etasmātkāraṇāddaivaḥ kumāraścāpi so 'bhavat // MatsP_158.50


matsya-purāṇa 159

vāmaṃ vidārya niṣkrāntaḥ suto devyāḥ punaḥ śiśuḥ 
skandācca vadane vahneḥ śukrātsuvadano 'rihā // MatsP_159.1

kṛttikāmelanādeva śākhābhiḥ saviśeṣataḥ 
śākhābhidhāḥ samākhyātāḥ ṣaṭsu vaktreṣu vistṛtāḥ // MatsP_159.2

yatastato viśākho 'sau khyāto lokeṣu ṣaṇmukhaḥ 
skando viśākhaḥ ṣaḍvaktraḥ kārtikeyaśca viśrutaḥ // MatsP_159.3

caitrasya bahule pakṣe pañcadaśyāṃ mahābalau 
sambhūtāvarkasadṛśau viśāle śarakānane // MatsP_159.4

caitrasyaiva site pakṣe pañcamyāṃ pākaśāsanaḥ 
bālakābhyāṃ cakāraikaṃ matvā cāmarabhūtaye // MatsP_159.5

tasyāmeva tataḥ ṣaṣṭhyām abhiṣikto guhaḥ prabhuḥ 
sarvairamarasaṃghātair brahmendropendrabhāskaraiḥ // MatsP_159.6

gandhamālyaiḥ śubhairdhūpais tathā krīḍanakairapi 
chatraiścāmarajālaiśca bhūṣaṇaiśca vilepanaiḥ // MatsP_159.7

abhiṣikto vidhānena yathāvatṣaṇmukhaḥ prabhuḥ 
sutāmasmai dadau śakro devaseneti viśrutām // MatsP_159.8

patnyarthaṃ devadevasya dadau viṣṇustadāyudham 
yakṣāṇāṃ daśalakṣāṇi dadāvasmai dhanādhipaḥ // MatsP_159.9

dadau hutāśanastejo dadau vāyuśca vāhanam 
dadau krīḍanakaṃ tvaṣṭā kukkuṭaṃ kāmarūpiṇam 
evaṃ surāstu te sarve parivāramanuttamam // MatsP_159.10

dadurmuditacetaskāḥ skandāyādityavarcase // MatsP_159.11

jānubhyāmavanau sthitvā surasaṃghāstamastuvan 
stotreṇānena varadaṃ ṣaṇmukhaṃ mukhyaśaḥ surāḥ // MatsP_159.12

namaḥ kumārāya mahāprabhāya skandāya ca skanditadānavāya 
navārkavidyuddyutaye namo 'stute namo 'stu te ṣaṇmukha kāmarūpa // MatsP_159.13

pinaddhanānābharaṇāya bhartre namo raṇe dānavadāraṇāya 
namo 'stu te 'rkapratimaprabhāya namo 'stu guhyāya guhāya tubhyam // MatsP_159.14

namo 'stu trailokyabhayāpahāya namo 'stu te bāla kṛpāparāya 
namo viśālāmalalocanāya namo viśākhāya mahāvratāya // MatsP_159.15

namo namaste 'stu manoharāya namo namaste 'stu raṇotkaṭāya 
namo mayūrojjvalavāhanāya namo 'stu keyūradharāya tubhyam // MatsP_159.16

namo dhṛtodagrapatākine namaste namaḥ prabhāvapraṇatāya te 'stu 
namaste namaste varavīryaśāline kṛpāparo no bhava bhavyamūrte // MatsP_159.17

kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ 
evaṃ tadā ṣaḍvadanastu sendrān uvāca tuṣṭaśca guhastatastān 
nirīkṣya netrairamalaiḥ sureśāñ śatrūnhaniṣyāmi gatajvarāḥ stha // MatsP_159.18

kaṃ vaḥ kāmaṃ prayacchāmi devatā brūta nirvṛtāḥ 
yadyapyasādhyaṃ hṛdyaṃ vo hṛdaye cintitaṃ param // MatsP_159.19

ityuktāstu surāstena procuḥ praṇatamaulayaḥ 
sarva eva mahātmānaṃ guhaṃ tadgatamānasāḥ // MatsP_159.20

daityendrastārako nāma sarvāmarakulāntakṛt 
balavāndurjayo duṣṭo durācāro 'tikopanaḥ 
tameva jahi hṛdyo 'rtha eṣo 'smākaṃ bhayāpaha // MatsP_159.21

evamuktastathetyuktvā sarvāmarapadānugaḥ 
jagāma jagatāṃ nāthaḥ stūyamāno 'mareśvaraiḥ // MatsP_159.22

tārakasya vadhārthāya jagataḥ kaṇṭakasya vai 
tataśca preṣayāmāsa śakro labdhasamāśrayaḥ // MatsP_159.23

dūtaṃ dānavasiṃhasya paruṣākṣaravādinam 
sa tu gatvābravīddaityaṃ nirbhayo bhīmadarśanaḥ // MatsP_159.24

śakrastvāmāha deveśo daityaketo divaspatiḥ 
tārakāsura tacchrutvā ghaṭaśaktyā yathecchayā // MatsP_159.25

yajjagaddalanādāptaṃ kilbiṣaṃ dānava tvayā 
tasyāhaṃ śāsakaste 'dya rājāsmi bhuvanatraye // MatsP_159.26

śrutvaitaddūtavacanaṃ kopasaṃraktalocanaḥ 
uvāca dūtaṃ duṣṭātmā naṣṭaprāyavibhūtikaḥ // MatsP_159.27

dṛṣṭaṃ te pauruṣaṃ śakra raṇeṣu śataśo mayā 
nistrapatvānna te lajjā vidyate śakra durmate // MatsP_159.28

evamukte gate dūte cintayāmāsa dānavaḥ 
nālabdhasaṃśrayaḥ śakro vaktumevaṃ hi cārhati // MatsP_159.29

jitaḥ sa śakro nākasmāj jāyate saṃśrayāśrayaḥ 
nimittāni ca duṣṭāni so 'paśyadduṣṭaceṣṭitaḥ // MatsP_159.30

pāṃśuvarṣamasṛkpātaṃ gaganādavanītale 
bhujanetraprakampaṃ ca vaktraśoṣamanobhramam // MatsP_159.31

svakāntāvaktrapadmānāṃ mlānatāṃ ca vyalokayat 
duṣṭāṃśca prāṇino raudrān so 'paśyadduṣṭavedinaḥ // MatsP_159.32

tadacintvaiva ditijo nyastacinto 'bhavatkṣaṇāt 
yāvadgajaghaṭāghaṇṭāraṇatkāraravotkaṭām // MatsP_159.33

tadvatturagasaṃghātakṣuṇṇabhūreṇupiñjarām 
cañcalasyandanodagradhvajarājivirājitām // MatsP_159.34

vimānaiścādbhutākāraiś calitāmaracāmaraiḥ 
tāṃ bhūṣaṇanibaddhāṃ ca kiṃnarodgatināditām // MatsP_159.35

nānānākatarūtphullakusumāpīḍadhāriṇīm 
vikośāstrapariṣkārāṃ varmanirmaladarśanām // MatsP_159.36

bandyudghuṣṭastutiravāṃ nānāvādyanināditām 
senāṃ nākasadāṃ daityaḥ prāsādastho vyalokayat // MatsP_159.37

cintayāmāsa sa tadā kiṃcidudbhrāntamānasaḥ 
apūrvaḥ ko bhavedyoddhā yo mayā na vinirjitaḥ // MatsP_159.38

tataścintākulo daityaḥ śuśrāva kaṭukākṣaram 
siddhabandibhirudghuṣṭam idaṃ hṛdayadāraṇam // MatsP_159.39
 atha gāthā 
jayātulaśaktidīdhitipiñjara bhujadaṇḍacaṇḍaraṇarabhasa |
suravadana kumudakānana-vikāsanendo kumāra jaya ditijakulamahodadhivaḍavānala || MatsP_159.40

ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana |
jaya lalitacūḍākalāpanavavimaladalakamalakānta daityavaṃśaduḥsahadāvānala || MatsP_159.41

jaya viśākha vibho jaya sakalalokatāraka jaya devasenānāyaka |
skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala |
kanakabhūṣaṇa bhāsuradinakaracchāya || MatsP_159.42

jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka |
skanda jaya bāla saptavāsara jaya bhuvanāvaliśokavināśana || MatsP_159.43


matsya-purāṇa 160

śrutvaitattārakaḥ sarvam udghuṣṭaṃ devabandibhiḥ 
sasmāra brahmaṇo vākyaṃ vadhaṃ bālādupasthitam // MatsP_160.1

smṛtvā gharmārdrasarvāṅgaḥ padātirapadānugaḥ 
mandirānnirjagāmāśu śokagrastena cetasā // MatsP_160.2

kālanemimukhā daityāḥ saṃrambhādbhrāntacetasaḥ 
sve sve svanīkeṣu tadā tvarāvismitacetasaḥ 
yodhā dhāvata gṛhīta yojayadhvaṃ varūthinīm // MatsP_160.3

kumāraṃ tārako dṛṣṭvā babhāṣe bhīṣaṇākṛtiḥ 
kiṃ bāla yoddhukāmo 'si krīḍa kandukalīlayā // MatsP_160.4

tvayā na dānavā dṛṣṭā yatsaṅgaravibhīṣakāḥ 
bālatvādatha te buddhir evaṃ svalpārthadarśinī // MatsP_160.5

kumāro 'pi tamagrasthaṃ babhāṣe harṣayansurān 
śṛṇu tāraka śāstrārthas tava caiva nirūpyate // MatsP_160.6

śāstrairarthā na dṛśyante samare nirbhayairbhaṭaiḥ 
śiśutvaṃ māvamaṃsthā me śiśuḥ kālabhujaṃgamaḥ // MatsP_160.7

duṣprekṣyo bhāskaro bālas tathāhaṃ durjayaḥ śiśuḥ 
alpākṣaro na mantraḥ kiṃ susphuro daitya dṛśyate // MatsP_160.8

kumāre proktavatyevaṃ daityaścikṣepa mudgaram 
kumārastaṃ nirasyātha vajreṇāmoghavarcasā // MatsP_160.9

tataścikṣepa daityendro bhindipālamayomayam 
kareṇa tacca jagrāha kārtikeyo 'marārihā // MatsP_160.10

gadāṃ mumoca daityāya ṣaṇmukhaḥ paramasvanām 
tayā hatastato daityaś cakampe 'calarāḍiva // MatsP_160.11

mene ca durjayaṃ daityas tadā ṣaḍvadanaṃ raṇe 
cintayāmāsa buddhyā vai prāptaḥ kālo na saṃśayaḥ // MatsP_160.12

kupitaṃ tu tamālokya kālanemipurogamāḥ 
sarve daityeśvarā jaghnuḥ kumāraṃ raṇadāruṇam // MatsP_160.13

sa taiḥ prahārairaspṛṣṭo vṛthākleśairmahādyutiḥ 
raṇaśauṇḍāstu daityendrāḥ punaḥ prāsaiḥ śilīmukhaiḥ // MatsP_160.14

kumāraṃ sāmaraṃ jaghnur balino devakaṇṭakāḥ 
kumārasya vyathā nābhūd daityāstranihatasya tu // MatsP_160.15

prāṇāntakaraṇo jāto devānāṃ dānavāhavaḥ 
devānnipīḍitāndṛṣṭvā kumāraḥ kopamāviśat // MatsP_160.16

tato 'strairvārayāmāsa dānavānāmanīkinīm 
tatastair niṣpratīkarais tāḍitāḥ surakaṇṭakāḥ // MatsP_160.17

kālanemimukhāḥ sarve raṇādāsanparāṅmukhāḥ 
vidruteṣvatha daityeṣu hateṣu ca samantataḥ // MatsP_160.18

tataḥ kruddho mahādaityas tārako 'suranāyakaḥ 
jagrāha ca gadāṃ divyāṃ hemajālapariṣkṛtām // MatsP_160.19

jaghne kumāraṃ gadayā niṣṭaptakanakāṅgadaḥ 
śarairmayūrapatraiśca cakāra vimukhānsurān // MatsP_160.20

tathā parairmahābhallair mayūraṃ guhavāhanam 
bibheda tārakaḥ kruddhaḥ sa sainye 'suranāyakaḥ // MatsP_160.21

dṛṣṭvā parāṅmukhāndevān muktaraktaṃ svavāhanam 
jagrāha śaktiṃ vimalāṃ raṇe kanakabhūṣaṇām // MatsP_160.22

bāhunā hemakeyūrarucireṇa ṣaḍānanaḥ 
tato javānmahāsenas tārakaṃ dānavādhipam // MatsP_160.23

tiṣṭha tiṣṭha sudurbuddhe jīvalokaṃ vilokaya 
hato 'syadya mayā śaktyā smara śastraṃ suśikṣitam // MatsP_160.24

ityuktvā ca tataḥ śaktiṃ mumoca ditijaṃ prati 
sā kumārabhujotsṛṣṭā tatkeyūraravānugā 
bibheda daityahṛdayaṃ vajraśailendrakarkaśam // MatsP_160.25

gatāsuḥ sa papātorvyāṃ pralaye bhūdharo yathā 
vikīrṇamukuṭoṣṇīṣo visrastākhilabhūṣaṇaḥ // MatsP_160.26

tasminvinihate daitye tridaśānāṃ mahotsave 
nābhūt kaścit tadā duḥkhī narakeṣvapi pāpakṛt // MatsP_160.27

stuvantaḥ ṣaṇmukhaṃ devāḥ krīḍantaścāṅganāyutāḥ 
jagmuḥ svāneva bhavanān bhūridhāmāna utsukāḥ // MatsP_160.28

daduścāpi varaṃ sarve devāḥ skandamukhaṃ prati 
tuṣṭāḥ samprāptasarvecchāḥ saha siddhaistapodhanaiḥ // MatsP_160.29

yaḥ paṭhetskandasambaddhāṃ kathāṃ martyo mahāmatiḥ 
śṛṇuyācchrāvayedvāpi sa bhavetkīrtimānnaraḥ // MatsP_160.30

bahvāyuḥ subhagaḥ śrīmān kāntimāñchubhadarśanaḥ 
bhūtebhyo nirbhayaścāpi sarvaduḥkhavivarjitaḥ // MatsP_160.31

saṃdhyāmupāsya yaḥ pūrvāṃ skandasya caritaṃ paṭhet 
sa muktaḥ kilbiṣaiḥ sarvair mahādhanapatirbhavet // MatsP_160.32

bālānāṃ vyādhijuṣṭānāṃ rājadvāraṃ ca sevatām 
idaṃ tatparamaṃ divyaṃ sarvadā sarvakāmadam 
tanukṣaye ca sāyujyaṃ ṣaṇmukhasya vrajennaraḥ // MatsP_160.33


matsya-purāṇa 161

idānīṃ śrotumicchāmo hiraṇyakaśiporvadham 
narasiṃhasya māhātmyaṃ tathā pāpavināśanam // MatsP_161.1

purā kṛtayuge viprā hiraṇyakaśipuḥ prabhuḥ 
daityānāmādipuruṣaś cakāra sa mahattapaḥ // MatsP_161.2

daśa varṣasahasrāṇi daśa varṣaśatāni ca 
jalavāsī samabhavat snānamaunadhṛtavrataḥ // MatsP_161.3

tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi 
brahmā prīto 'bhavattasya tapasā niyamena ca // MatsP_161.4

tataḥ svayaṃbhūrbhagavān svayamāgamya tatra ha 
vimānenārkavarṇena haṃsayuktena bhāsvatā // MatsP_161.5

ādityairvasubhiḥ sādhyair marudbhirdaivataistathā 
rudrairviśvasahāyaiśca yakṣarākṣasapannagaiḥ // MatsP_161.6

digbhiś caiva vidigbhiś ca nadībhiḥ sāgaraistathā 
nakṣatraiśca muhūrtaiśca khecaraiśca mahāgrahaiḥ // MatsP_161.7

devairbrahmarṣibhiḥ sārdhaṃ siddhaiḥ saptarṣibhistathā 
rājarṣibhiḥ puṇyakṛdbhir gandharvāpsarasāṃ gaṇaiḥ // MatsP_161.8

carācaraguruḥ śrīmān vṛtaḥ sarvairdivaukasaiḥ 
brahmā brahmavidāṃ śreṣṭho daityaṃ vacanamabravīt // MatsP_161.9

prīto 'smi tava bhaktasya tapasānena suvrata 
varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmamāpnuhi // MatsP_161.10

na devāsuragandharvā na yakṣoragarākṣasāḥ 
na mānuṣāḥ piśācā vā hanyurmāṃ devasattama // MatsP_161.11

ṛṣayo vā na māṃ śāpaiḥ śapeyuḥ prapitāmaha 
yadi me bhagavānprīto vara eṣa vṛto mayā // MatsP_161.12

na cāstreṇa na śastreṇa giriṇā pādapena ca 
na śuṣkeṇa na cārdreṇa na divā na niśātha vā // MatsP_161.13

bhaveyamahamevārkaḥ somo vāyurhutāśanaḥ 
salilaṃ cāntarikṣaṃ ca nakṣatrāṇi diśo daśa // MatsP_161.14

ahaṃ krodhaśca kāmaśca varuṇo vāsavo yamaḥ 
dhanadaśca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ // MatsP_161.15

ete divyā varāstāta mayā dattāstavādbhutāḥ 
sarvānkāmānsadā vatsa prāpsyasi tvaṃ na saṃśayaḥ // MatsP_161.16

evamuktvā sa bhagavāñ jagāmākāśa eva hi 
vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam // MatsP_161.17

tato devāśca nāgāśca gandharvā ṛṣibhiḥ saha 
varapradānaṃ śrutvaiva pitāmahamupasthitāḥ // MatsP_161.18

varapradānādbhagavan vadhiṣyati sa no 'suraḥ 
tatprasīdāśu bhagavan vadho 'pyasya vicintyatām // MatsP_161.19

bhagavansarvabhūtānām ādikartā svayaṃ prabhuḥ 
sraṣṭā tvaṃ havyakavyānām avyaktaprakṛtir budhaḥ // MatsP_161.20

sarvalokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ 
āśvāsayāmāsa surān suśītairvacanāmbubhiḥ // MatsP_161.21

avaśyaṃ tridaśāstena prāptavyaṃ tapasaḥ phalam 
tapaso 'nte 'sya bhagavān vadhaṃ viṣṇuḥ kariṣyati // MatsP_161.22

tacchrutvā vibudhā vākyaṃ sarve paṅkajajanmanaḥ 
svāni sthānāni divyāni viprajagmurmudānvitāḥ // MatsP_161.23

labdhamātre vare cātha sarvāḥ so 'bādhata prajāḥ 
hiraṇyakaśipurdaityo varadānena darpitaḥ // MatsP_161.24

āśrameṣu mahābhāgān sa munīñchaṃsitavratān 
satyadharmaparāndāntān dharṣayāmāsa dānavaḥ // MatsP_161.25

devāṃstribhuvanasthāṃśca parājitya mahāsuraḥ 
trailokyaṃ vaśamānīya svarge vasati dānavaḥ // MatsP_161.26

yadā varamadotsiktaś coditaḥ kāladharmataḥ 
yajñiyānakaroddaityān ayajñiyāśca devatāḥ // MatsP_161.27

tadādityāśca sādhyāśca viśve ca vasavastathā 
sendrā devagaṇā yakṣāḥ siddhadvijamaharṣayaḥ // MatsP_161.28

śaraṇyaṃ śaraṇaṃ viṣṇum upatasthurmahābalam 
devadevaṃ yajñamayaṃ vāsudevaṃ sanātanam // MatsP_161.29

nārāyaṇa mahābhāga devāstvāṃ śaraṇaṃ gatāḥ 
trāyasva jahi daityendraṃ hiraṇyakaśipuṃ prabho // MatsP_161.30

tvaṃ hi naḥ paramo dhātā tvaṃ hi naḥ paramo guruḥ 
tvaṃ hi naḥ paramo devo brahmādīnāṃ surottama // MatsP_161.31

bhayaṃ tyajadhvamamarā abhayaṃ vo dadāmyaham 
tathaiva tridivaṃ devāḥ pratipadyata mā ciram // MatsP_161.32

eṣo 'haṃ sagaṇaṃ daityaṃ varadānena darpitam 
avadhyamamarendrāṇāṃ dānavendraṃ nihanmyaham // MatsP_161.33

evamuktvā tu bhagavān visṛjya tridaśeśvarān 
vadhaṃ saṃkalpayāmāsa hiraṇyakaśipoḥ prabhuḥ // MatsP_161.34

sāhāyyaṃ ca mahābāhur oṃkāraṃ gṛhya satvaram 
athauṃkārasahāyastu bhagavānviṣṇuravyayaḥ // MatsP_161.35

hiraṇyakaśipusthānaṃ jagāma harirīśvaraḥ 
tejasā bhāskarākāraḥ śaśī kāntyeva cāparaḥ // MatsP_161.36

narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ tathā 
nārasiṃhena vapuṣā pāṇiṃ saṃspṛśya pāṇinā // MatsP_161.37

tato 'paśyata vistīrṇāṃ divyāṃ ramyāṃ manoramām 
sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām // MatsP_161.38

vistīrṇāṃ yojanaśataṃ śatamadhyardhamāyatām 
vaihāyasīṃ kāmagamāṃ pañcayojanavistṛtām // MatsP_161.39

jarāśokaklamāpetāṃ niṣprakampāṃ śivāṃ sukhām 
veśmaharmyavatīṃ ramyāṃ jvalantīmiva tejasā // MatsP_161.40

antaḥsalilasaṃyuktāṃ vihitāṃ viśvakarmaṇā 
divyaratnamayairvṛkṣaiḥ phalapuṣpapradairyutām // MatsP_161.41

nīlapītasitaśyāmaiḥ kṛṣṇairlohitakairapi 
avatānaistathā gulmair mañjarīśatadhāribhiḥ // MatsP_161.42

sitābhraghanasaṃkāśā plavantīva vyadṛśyata 
raśmivatī bhāsvarā ca divyagandhamanoramā // MatsP_161.43

susukhā na ca duḥkhā sā na śītā na ca gharmadā 
na kṣutpipāse glāniṃ vā prāpya tāṃ prāpnuvanti te // MatsP_161.44

nānārūpairupakṛtāṃ vicitrairatibhāsvaraiḥ 
stambhairna vibhṛtā sā vai śāśvatī cākṣapā sadā // MatsP_161.45

ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā 
dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram // MatsP_161.46

sarve ca kāmāḥ pracurā ye divyā ye ca mānuṣāḥ 
rasayuktaṃ prabhūtaṃ ca bhakṣyabhojyamanantakam // MatsP_161.47

puṇyagandhasrajaścātra nityapuṣpaphaladrumāḥ 
uṣṇe śītāni toyāni śīte coṣṇāni santi ca // MatsP_161.48

puṣpitāgrā mahāśākhāḥ pravālāṅkuradhāriṇaḥ 
latāvitānasaṃchannā nadīṣu ca saraḥsu ca // MatsP_161.49

vṛkṣānbahuvidhāṃstatra mṛgendro dadṛśe prabhuḥ 
gandhavanti ca puṣpāṇi rasavanti phalāni ca // MatsP_161.50

nātiśītāni noṣṇāni tatra tatra sarāṃsi ca 
apaśyatsarvatīrthāni sabhāyāṃ tasya sa prabhuḥ // MatsP_161.51

nalinaiḥ puṇḍarīkaiśca śatapattraiḥ sugandhibhiḥ 
raktaiḥ kuvalayairnīlaiḥ kumudaiḥ saṃvṛtāni ca // MatsP_161.52

sukāntairdhārtarāṣṭraiśca rājahaṃsaiśca supriyaiḥ 
kāraṇḍavaiścakravākaiḥ sārasaiḥ kurarairapi // MatsP_161.53

vimalaiḥ sphāṭikābhaiśca pāṇḍuracchadanairdvijaiḥ 
bahuhaṃsopagītāni sārasābhirutāni ca // MatsP_161.54

gandhavatyaḥ śubhāstatra puṣṭamañjaridhāriṇīḥ 
dṛṣṭavānparvatāgreṣu nānāpuṣpadharā latāḥ // MatsP_161.55

ketakyaśokasaralāḥ puṃnāgatilakārjunāḥ 
cūtā nīpāḥ prasthapuṣpāḥ kadambā bakulā dhavāḥ // MatsP_161.56

priyaṅgupāṭalāvṛkṣāḥ śālmalyaḥ saharidrakāḥ 
sālāstālāstamālāśca campakāśca manoramāḥ // MatsP_161.57

tathaivānye vyarājanta sabhāyāṃ puṣpitā drumāḥ 
vidrumāśca drumāścaiva jvalitāgnisamaprabhāḥ // MatsP_161.58

skandhavantaḥ suśākhāśca bahutālasamucchrayāḥ 
añjanāśokavarṇāśca bahavaścitrakā drumāḥ // MatsP_161.59

varuṇo vatsanābhaśca panasāḥ saha candanaiḥ 
nīpāḥ sumanasaścaiva nimbā aśvatthatindukāḥ // MatsP_161.60

pārijātāśca lodhrāśca mallikā bhadradāravaḥ 
āmalakyastathā jambūlakucāḥ śailavālukāḥ // MatsP_161.61

kharjūryo nārikelāśca harītakavibhītakāḥ 
kālīyakā drukālāśca hiṅgavaḥ pāriyātrakāḥ // MatsP_161.62

mandārakundalaktāśca pataṅgāḥ kuṭajāstathā 
raktāḥ kuraṇṭakāścaiva nīlāścāgarubhiḥ saha // MatsP_161.63

kadambāścaiva bhavyāśca dāḍimā bījapūrakāḥ 
saptaparṇāśca bilvāśca madhupairāvṛtāstathā // MatsP_161.64

aśokāśca tamālāśca nānāgulmalatāvṛtāḥ 
madhūkāḥ saptaparṇāśca bahavaḥ kṣīrakā drumāḥ // MatsP_161.65

latāśca vividhākārāḥ patrapuṣpaphalopagāḥ 
ete cānye ca bahavas tatra kānanajā drumāḥ // MatsP_161.66

nānāpuṣpaphalopetā vyarājanta samantataḥ 
cakorāḥ śatapatrāśca mattakokilasārikāḥ // MatsP_161.67

puṣpitāḥ puṣpitāgraiśca saṃpatanti mahādrumāḥ 
raktapītāruṇāstatra pādapāgragatāḥ khagāḥ // MatsP_161.68

parasparamavekṣante prahṛṣṭā jīvajīvakāḥ 
tasyāṃ sabhāyāṃ daityendro hiraṇyakaśipustadā // MatsP_161.69

strīsahasraiḥ parivṛto vicitrābharaṇāmbaraḥ 
anarghyamaṇivajrārciḥ śikhājvalitakuṇḍalaḥ // MatsP_161.70

āsīnaścāsane citre daśanalvapramāṇataḥ 
divākaranibhe divye divyāstaraṇasaṃstṛte // MatsP_161.71

divyagandhavahastatra mārutaḥ susukho vavau 
hiraṇyakaśipurdaitya āste jvalitakuṇḍalaḥ // MatsP_161.72

upacerurmahādaityaṃ hiraṇyakaśipuṃ tadā 
divyatānena gītāni jagur gandharvasattamāḥ // MatsP_161.73

viśvācī sahajanyā ca pramlocetyabhiviśrutā 
divyātha saurabheyī ca samīcī puñjikasthalī // MatsP_161.74

miśrakeśī ca rambhā ca citralekhā śucismitā 
cārukeśī ghṛtācī ca menakā corvaśī tathā // MatsP_161.75

etāḥ sahasraśaścānyā nṛtyagītaviśāradāḥ 
upatiṣṭhanti rājānaṃ hiraṇyakaśipuṃ prabhum // MatsP_161.76

tatrāsīnaṃ mahābāhuṃ hiraṇyakaśipuṃ prabhum 
upāsate diteḥ putrāḥ sarve labdhavarāstathā // MatsP_161.77

tamapratimakarmāṇaṃ śataśo 'tha sahasraśaḥ 
balirvirocanastatra narakaḥ pṛthivīsutaḥ // MatsP_161.78

prahlādo vipracittiśca gaviṣṭhaśca mahāsuraḥ 
surahantā sunāmā ca pramatiḥ sumatirvaraḥ // MatsP_161.79

ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharastathā 
viśvarūpaḥ surūpaśca svabalaśca mahābalaḥ // MatsP_161.80

daśagrīvaśca vālī ca meghavāsā mahāsuraḥ 
ghaṭāsyo 'kampanaścaiva prajanaścendratāpanaḥ // MatsP_161.81

daityadānavasaṃghāste sarve jvalitakuṇḍalāḥ 
sragviṇo vāgminaḥ sarve sadaiva caritavratāḥ // MatsP_161.82

sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ 
ete cānye ca bahavo hiraṇyakaśipuṃ prabhum // MatsP_161.83

upāsanti mahātmānaṃ sarve divyaparicchadāḥ 
vimānairvividhākārair bhrājamānairivāgnibhiḥ // MatsP_161.84

mahendravapuṣaḥ sarve vicitrāṅgadabāhavaḥ 
bhūṣitāṅgā diteḥ putrās tamupāsanta sarvaśaḥ // MatsP_161.85

tasyāṃ sabhāyāṃ divyāyām asurāḥ parvatopamāḥ 
hiraṇyavapuṣaḥ sarve divākarasamaprabhāḥ // MatsP_161.86

na śrutaṃ naiva dṛṣṭaṃ hi hiraṇyakaśiporyathā 
aiśvaryaṃ daityasiṃhasya yathā tasya mahātmanaḥ // MatsP_161.87

kanakarajatacitravedikāyāṃ parihṛtaratnavicitravīthikāyām 
sa dadarśa mṛgādhipaḥ sabhāyāṃ suracitaratnagavākṣaśobhitāyām // MatsP_161.88

kanakavimalahārabhūṣitāṅgaṃ dititanayaṃ sa mṛgādhipo dadarśa 
divasakaramahāprabhājvalantaṃ ditijasahasraśatairniṣevyamāṇam // MatsP_161.89


matsya-purāṇa 162

tato dṛṣṭvā mahātmānaṃ kālacakramivāgatam 
narasiṃhavapuśchannaṃ bhasmacchannamivānalam // MatsP_162.1

hiraṇyakaśipoḥ putraḥ prahlādo nāma vīryavān 
divyena cakṣuṣā siṃham apaśyaddevamāgatam // MatsP_162.2

te dṛṣṭvā rukmaśailābham apūrvāṃ tanumāśritam 
vismitā dānavāḥ sarve hiraṇyakaśipuśca saḥ // MatsP_162.3

mahābāho mahārāja daityānāmādisaṃbhava 
na śrutaṃ na ca no dṛṣṭaṃ nārasiṃhamidaṃ vapuḥ // MatsP_162.4

avyaktaprabhavaṃ divyaṃ kimidaṃ rūpamāgatam 
daityāntakaraṇaṃ ghoraṃ saṃśatīva mano mama // MatsP_162.5

asya devāḥ śarīrasthāḥ sāgarāḥ saritaśca yāḥ 
himavānpāriyātraśca ye cānye kulaparvatāḥ // MatsP_162.6

candramāśca sanakṣatrair ādityair vasubhiḥ saha 
dhanado varuṇaścaiva yamaḥ śakraḥ śacīpatiḥ // MatsP_162.7

maruto devagandharvā ṛṣayaśca tapodhanāḥ 
nāgā yakṣāḥ piśācāśca rākṣasā bhīmavikramāḥ // MatsP_162.8

brahmā devaḥ paśupatir lalāṭasthā bhramanti vai 
sthāvarāṇi ca sarvāṇi jaṅgamāni tathaiva ca // MatsP_162.9

bhavāṃśca sahito 'smābhiḥ sarvairdaityagaṇairvṛtaḥ 
vimānaśatasaṃkīrṇā tathaiva bhavataḥ sabhā // MatsP_162.10

sarvaṃ tribhuvanaṃ rājaṃl lokadharmāśca śāśvatāḥ 
dṛśyante nārasiṃhe 'smiṃs tathedamakhilaṃ jagat // MatsP_162.11

prajāpatiścātra manur mahātmā grahāśca yogāśca mahīruhāśca 
utpātakālaśca dhṛtirmatiśca ratiśca satyaṃ ca tapo damaśca // MatsP_162.12

sanatkumāraśca mahānubhāvo viśve ca devā ṛṣayaśca sarve 
krodhaśca kāmaśca tathaiva harṣo dharmaśca mohaḥ pitaraśca sarve // MatsP_162.13

prahlādasya vacaḥ śrutvā hiraṇyakaśipuḥ prabhuḥ 
uvāca dānavānsarvān gaṇāṃśca sa gaṇādhipaḥ // MatsP_162.14

mṛgendro gṛhyatāmeṣa apūrvāṃ tanumāsthitaḥ 
yadi vā saṃśayaḥ kaścid vadhyatāṃ vanagocaraḥ // MatsP_162.15

te dānavagaṇā sarve mṛgendraṃ bhīmavikramam 
parikṣipanto muditās trāsayāmāsurojasā // MatsP_162.16

siṃhanādaṃ vimucyātha narasiṃho mahābalaḥ 
babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ // MatsP_162.17

sabhāyāṃ bhajyamānāyāṃ hiraṇyakaśipuḥ svayam 
cikṣepāstrāṇi siṃhasya roṣādvyākulalocanaḥ // MatsP_162.18

sarvāstrāṇāmatha jyeṣṭhaṃ daṇḍamantraṃ sudāruṇam 
kālacakraṃ tathāghoraṃ viṣṇucakraṃ tathā param // MatsP_162.19

paitāmahaṃ tathātyugraṃ trailokyadahanaṃ mahat 
vicitrāmaśanīṃ caiva śuṣkārdraṃ cāśanidvayam // MatsP_162.20

raudraṃ tathograṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā 
mohanaṃ śoṣaṇaṃ caiva saṃtāpanavilāpanam // MatsP_162.21

vāyavyaṃ mathanaṃ caiva kāpālamatha kaiṅkaram 
tathāpratihatāṃ śaktiṃ krauñcamastraṃ tathaiva ca // MatsP_162.22

astraṃ brahmaśiraścaiva somāstraṃ śiśiraṃ tathā 
kampanaṃ śātanaṃ caiva tvāṣṭraṃ caiva subhairavam // MatsP_162.23

kālamudgaramakṣobhyaṃ tapanaṃ ca mahābalam 
saṃvartanaṃ mohanaṃ ca tathā māyādharaṃ param // MatsP_162.24

gāndharvamastraṃ dayitam asiratnaṃ ca nandakam 
prasvāpanaṃ pramathanaṃ vāruṇaṃ cāstramuttamam 
astraṃ pāśupataṃ caiva yasyāpratihatā gatiḥ // MatsP_162.25

astraṃ hayaśiraścaiva brāhmamastraṃ tathaiva ca 
nārāyaṇāstramaindraṃ ca sārpamastraṃ tathādbhutam // MatsP_162.26

paiśācamastramajitaṃ śoṣadaṃ śāmanaṃ tathā 
mahābalaṃ bhāvanaṃ ca prasthāpanavikampane // MatsP_162.27

etānyastrāṇi divyāni hiraṇyakaśipustadā 
asṛjannarasiṃhasya dīptasyāgnerivāhutim // MatsP_162.28

astraiḥ prajvalitaiḥ siṃham āvṛṇodasurottamaḥ 
vivasvān gharmasamaye himavantamivāṃśubhiḥ // MatsP_162.29

sa hyamarṣānilodbhūto daityānāṃ sainyasāgaraḥ 
kṣaṇena plāvayāmāsa mainākamiva sāgaraḥ // MatsP_162.30

prāsaiḥ pāśaiśca khaḍgaiśca gadābhirmusalaistathā 
vajrairaśanibhiścaiva sāgnibhiśca mahādrumaiḥ // MatsP_162.31

mudgarairbhindipālaiśca śilolūkhalaparvataiḥ 
śataghnībhiśca dīptābhir daṇḍairapi sudāruṇaiḥ // MatsP_162.32

te dānavāḥ pāśagṛhītahastā mahendratulyāśanivajravegāḥ 
samantato 'bhyudyatabāhukāyāḥ sthitāstriśīrṣā iva nāgapāśāḥ // MatsP_162.33

suvarṇamālākulabhūṣitāṅgāḥ pītāṃśukābhogavibhāvitāṅgāḥ 
muktāvalīdāmasanāthakakṣā haṃsā ivābhānti viśālapakṣāḥ // MatsP_162.34

teṣāṃ tu vāyupratimaujasāṃ vai keyūramaulīvalayotkaṭānām 
tānyuttamāṅgānyabhito vibhānti prabhātasūryāṃśusamaprabhāṇi // MatsP_162.35

kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau /
giriryathā saṃtatavarṣibhir ghanaiḥ kṛtāndhakārāntarakaṃdaro drumaiḥ // MatsP_162.36*

tairhanyamāno 'pi mahāstrajālair mahābalair daityagaṇaiḥ sametaiḥ /
nākampatājau bhagavānpratāpasthitaḥ prakṛtyā himavānivācalaḥ // MatsP_162.37*

saṃtrāsitāstena nṛsiṃharūpiṇā diteḥ sutāḥ pāvakatulyatejasā /
bhayādviceluḥ pavanoddhutāṅgā yathormayaḥ sāgaravārisaṃbhavāḥ // MatsP_162.38*


matsya-purāṇa 163

kharāḥ kharamukhāścaiva makarāśīviṣānanāḥ 
īhāmṛgamukhāścānye varāhamukhasaṃsthitāḥ // MatsP_163.1

bālasūryamukhāścānye dhūmaketumukhāstathā 
ardhacandrārdhavaktrāśca agnidīptamukhāstathā // MatsP_163.2

haṃsakukkuṭavaktrāśca vyāditāsyā bhayāvahāḥ 
siṃhāsyā lelihānāśca kākagṛdhramukhāstathā // MatsP_163.3

dvijihvakā vakraśīrṣās tatholkāmukhasaṃsthitāḥ 
mahāgrāhamukhāścānye dānavā baladarpitāḥ // MatsP_163.4

śailasaṃvarṣmaṇas tasya śarīre śaravṛṣṭibhiḥ 
avadhyasya mṛgendrasya na vyathāṃ cakrurāhave // MatsP_163.5

evaṃ bhūyo 'parānghorān asṛjandānaveśvarāḥ 
mṛgendrasyopari kruddhā niḥśvasanta ivoragāḥ // MatsP_163.6

te dānavaśarā ghorā dānavendrasamīritāḥ 
vilayaṃ jagmurākāśe khadyotā iva parvate // MatsP_163.7

tataścakrāṇi divyāni daityāḥ krodhasamanvitāḥ 
mṛgendrāyāsṛjannāśu jvalitāni samantataḥ // MatsP_163.8

tairāsīdgaganaṃ cakraiḥ saṃpatadbhiritastataḥ 
yugānte saṃprakāśadbhiś candrādityagrahairiva // MatsP_163.9

tāni sarvāṇi cakrāṇi mṛgendreṇa mahātmanā 
grastānyudīrṇāni tadā pāvakārciḥsamāni vai // MatsP_163.10

tāni cakrāṇi vadane viśamānāni bhānti vai 
meghodaradarīṣveva candrasūryagrahā iva // MatsP_163.11

hiraṇyakaśipurdaityo bhūyaḥ prāsṛjadūrjitām 
śaktiṃ prajvalitāṃ ghorāṃ dhautaśastrataḍitprabhām // MatsP_163.12

tāmāpatantīṃ samprekṣya mṛgendraḥ śaktimujjvalām 
huṃkāreṇaiva raudreṇa babhañja bhagavāṃstadā // MatsP_163.13

rarāja bhagnā sā śaktir mṛgendreṇa mahītale 
savisphuliṅgā jvalitā maholkeva divaścyutā // MatsP_163.14

nārācapaṅktiḥ siṃhasya prāptā reje 'vidūrataḥ 
nīlotpalapalāśānāṃ mālevojjvaladarśanā // MatsP_163.15

sa garjitvā yathānyāyaṃ vikramya ca yathāsukham 
tatsainyam utsāritavāṃs tṛṇāgrāṇīva mārutaḥ // MatsP_163.16

tato 'śmavarṣaṃ daityendrā vyamṛjanta nabhogatāḥ 
nagamātraiḥ śilākhaṇḍair giriśṛṅgairmahāprabhaiḥ // MatsP_163.17

tadaśmavarṣaṃ siṃhasya mahanmūrdhani pātitam 
diśo daśa vikīrṇā vai khadyotaprakarā iva // MatsP_163.18

tadāśmaughair daityagaṇāḥ punaḥ siṃhamariṃdamam 
chādayāṃcakrire meghā dhārābhiriva parvatam // MatsP_163.19

na ca taṃ cālayāmāsur daityaughā devasattamam 
bhīmavego 'calaśreṣṭhaṃ samudra iva mandaram // MatsP_163.20

tato 'śmavarṣe vihate jalavarṣamanantaram 
dhārābhirakṣamātrābhiḥ prādurāsītsamantataḥ // MatsP_163.21

nabhasaḥ pracyutā dhārās tigmavegāḥ samantataḥ 
āvṛtya sarvato vyoma diśaścopadiśastathā // MatsP_163.22

dhārā divi ca sarvatra vasudhāyāṃ ca sarvaśaḥ 
na spṛśanti ca tā devaṃ nipatantyo 'niśaṃ bhuvi // MatsP_163.23

bāhyato vavṛṣurvarṣaṃ nopariṣṭācca vavṛṣuḥ 
mṛgendrapratirūpasya sthitasya yudhi māyayā // MatsP_163.24

hate 'śmavarṣe tumule jalavarṣe ca śoṣite 
so 'sṛjaddānavo māyām agnivāyusamīritām // MatsP_163.25

mahendrastoyadaiḥ sārdhaṃ sahasrākṣo mahādyutiḥ 
mahatā toyavarṣeṇa śamayāmāsa pāvakam // MatsP_163.26

tasyāṃ pratihatāyāṃ tu māyāyāṃ yudhi dānavaḥ 
asṛjadghorasaṃkāśaṃ tamastīvraṃ samantataḥ // MatsP_163.27

tamasā saṃvṛte loke daityeṣvāttāyudheṣu ca 
svatejasā parivṛto divākara ivābabhau // MatsP_163.28

triśikhāṃ bhrukuṭīṃ cāsya dadṛśurdānavā raṇe 
lalāṭasthāṃ triśūlāṅkāṃ gaṅgāṃ tripathagāmiva // MatsP_163.29

tataḥ sarvāsu māyāsu hatāsu ditinandanāḥ 
hiraṇyakaśipuṃ daityaṃ vivarṇāḥ śaraṇaṃ yayuḥ // MatsP_163.30

tataḥ prajvalitaḥ krodhāt pradahanniva tejasā 
tasminkruddhe tu daityendre tamobhūtamabhūjjagat // MatsP_163.31

āvahaḥ pravahaścaiva vivaho 'tha hyudāvahaḥ 
parāvahaḥ saṃvahaśca mahābalaparākramāḥ // MatsP_163.32

tathā parivahaḥ śrīmān utpātabhayaśaṃsinaḥ 
ityevaṃ kṣubhitāḥ sapta maruto gaganecarāḥ // MatsP_163.33

ye grahāḥ sarvalokasya kṣaye prādurbhavanti vai 
te sarve gagane dṛṣṭā vyacaranta yathāsukham // MatsP_163.34

ayogataścāpyacaran mārgaṃ niśi niśācaraḥ 
sagrahaḥ saha nakṣatrair ākāpatirariṃdamaḥ // MatsP_163.35

vivarṇatāṃ ca bhagavān gato divi divākaraḥ 
kṛṣṇaṃ kabandhaṃ ca tathā lakṣyate sumahaddivi // MatsP_163.36

amuñcaccārciṣāṃ vṛndaṃ bhūmivṛttir vibhāvasuḥ 
gaganasthaśca bhagavān abhīkṣṇaṃ paridṛśyate // MatsP_163.37

sapta dhūmranibhā ghorāḥ sūryā divi samutthitāḥ 
somasya gaganasthasya grahāstiṣṭhanti śṛṅgagāḥ // MatsP_163.38

vāme tu dakṣiṇe caiva sthitau śukrabṛhaspatī 
śanaiścaro lohitāṅgo jvalanāṅgasamadyutiḥ // MatsP_163.39

samaṃ samadhirohantaḥ sarve te gaganecarāḥ 
śṛṅgāṇi śanakairghorā yugāntāvartino grahāḥ // MatsP_163.40

candramāśca sanakṣatrair grahaiḥ saha tamonudaḥ 
carācaravināśāya rohiṇīṃ nābhyanandata // MatsP_163.41

gṛhīto rāhuṇā candra ulkābhirabhihanyate 
ulkāḥ prajvalitāścandre vicaranti yathāsukham // MatsP_163.42

devānāmapi yo devaḥ so 'pyavarṣata śoṇitam 
apatangaganādulkā vidyudrūpā mahāsvanāḥ // MatsP_163.43

akāle ca drumāḥ sarve puṣpanti ca phalanti ca 
latāśca saphalāḥ sarvā ye cāhurdaityanāśanam // MatsP_163.44

phalaiḥ phalānyajāyanta puṣpaiḥ puṣpaṃ tathaiva ca 
unmīlanti nimīlanti hasanti ca rudanti ca // MatsP_163.45

vikrośanti ca gambhīrā dhūmayanti jvalanti ca 
pratimāḥ sarvadevānāṃ vedayanti mahadbhayam // MatsP_163.46

āraṇyaiḥ saha saṃsṛṣṭā grāmyāśca mṛgapakṣiṇaḥ 
cakruḥ subhairavaṃ tatra mahāyuddhamupasthitam // MatsP_163.47

nadyaśca pratikūlāni vahanti kaluṣodakāḥ 
na prakāśanti ca diśo raktareṇusamākulāḥ // MatsP_163.48

vānaspatyo na pūjyante pūjanārhāḥ kathaṃcana 
vāyuvegena hanyante bhajyante praṇamanti ca // MatsP_163.49

yadā ca sarvabhūtānāṃ chāyā na parivartate 
aparāhṇagate sūrye lokānāṃ yugasaṃkṣaye // MatsP_163.50

tadā hiraṇyakaśipor daityasyopari veśmanaḥ 
bhāṇḍāgārāyudhāgāre niviṣṭamabhavanmadhu // MatsP_163.51

asurāṇāṃ vināśāya surāṇāṃ vijayāya ca 
dṛśyante vividhotpātā ghorā ghoranidarśanāḥ // MatsP_163.52

ete cānye ca bahavo ghorotpātāḥ samutthitāḥ 
daityendrasya vināśāya dṛśyante kālanirmitāḥ // MatsP_163.53

medinyāṃ kampamānāyāṃ daityendreṇa mahātmanā 
mahīdharā nāgagaṇā nipeturamitaujasaḥ // MatsP_163.54

viṣajvālākulairvaktrair vimuñcanto hutāśanam 
catuḥśīrṣāḥ pañcaśīrṣāḥ saptaśīrṣāśca pannagāḥ // MatsP_163.55

vāsukistakṣakaścaiva karkoṭakadhanaṃjayau 
elāmukhaḥ kāliyaśca mahāpadmaśca vīryavān // MatsP_163.56

sahasraśīrṣā nāgo vai hematāladhvajaḥ prabhuḥ 
śeṣo 'nanto mahābhāgo duṣprakampyaḥ prakampitaḥ // MatsP_163.57

dīptānyantarjalasthāni pṛthivīdharaṇāni ca 
tadā kruddhena mahatā kampitāni samantataḥ // MatsP_163.58

nāgāstejodharāścāpi pātālatalacāriṇaḥ 
hiraṇyakaśipurdaityas tadā saṃspṛṣṭavānmahīm // MatsP_163.59

saṃdaṣṭauṣṭhapuṭaḥ krodhād vārāha iva pūrvajaḥ 
nadī bhāgīrathī caiva sarayūḥ kauśikī tathā // MatsP_163.60

yamunā tvatha kāverī kṛṣṇaveṇā ca nimnagā 
suveṇā ca mahābhāgā nadī godāvarī tathā // MatsP_163.61

carmaṇvatī ca sindhuśca tathā nadanadīpatiḥ 
kamalaprabhavaścaiva śoṇo maṇinibhodakaḥ // MatsP_163.62

narmadā śubhatoyā ca tathā vetravatī nadī 
gomatī gokulākīrṇā tathā pūrvasarasvatī // MatsP_163.63

mahī kālamahī caiva tamasā puṣpavāhinī 
jambūdvīpaṃ ratnavaṭaṃ sarvaratnopaśobhitam // MatsP_163.64

suvarṇaprakaṭaṃ caiva suvarṇākaramaṇḍitam 
mahānadaṃ ca lauhityaṃ śailakānanaśobhitam // MatsP_163.65

pattanaṃ kośakaraṇam ṛṣivīrajanākaram 
māgadhāśca mahāgrāmā muṇḍāḥ śuṅgāstathaiva ca // MatsP_163.66

suhmā mallā videhāśca mālavāḥ kāśikosalāḥ 
bhavanaṃ vainateyasya daityendreṇābhikampitam // MatsP_163.67

kailāsaśikharākāraṃ yatkṛtaṃ viśvakarmaṇā 
raktatoyo mahābhīmo lauhityo nāma sāgaraḥ // MatsP_163.68

udayaśca mahāśaila ucchritaḥ śatayojanam 
suvarṇavedikaḥ śrīmān meghapaṅktiniṣevitaḥ // MatsP_163.69

bhrājamāno 'rkasadṛśair jātarūpamayairdrumaiḥ 
śālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ // MatsP_163.70

ayomukhaśca vikhyātaḥ parvato dhātumaṇḍitaḥ 
tamālavanagandhaśca parvato malayaḥ śubhaḥ // MatsP_163.71

surāṣṭrāśca sabāhlīkāḥ śūrābhīrāstathaiva ca 
bhojāḥ pāṇḍyāśca vaṅgāśca kaliṅgāstāmraliptakāḥ // MatsP_163.72

tathaivauṇḍrāśca pauṇḍrāśca vāmacūḍāḥ sakeralāḥ 
kṣobhitāstena daityena sadevāścāpsarogaṇāḥ // MatsP_163.73

agastyabhavanaṃ caiva yadagamyaṃ kṛtaṃ purā 
siddhacāraṇasaṃghaśca viprakīrṇaṃ manoharam // MatsP_163.74

vicitranānāvihagaṃ supuṣpitamahādrumam 
jātarūpamayaiḥ śṛṅgair apsarogaṇanāditam // MatsP_163.75

giripuṣpitakaścaiva lakṣmīvānpriyadarśanaḥ 
utthitaḥ sāgaraṃ bhittvā viśrāmaścandrasūryayoḥ 
rarāja sumahāśṛṅgair gaganaṃ vilikhanniva // MatsP_163.76

candrasūryāṃśusaṃkāśaiḥ sāgarāmbusamāvṛtaiḥ 
vidyutvānsarvataḥ śrīmān āyataḥ śatayojanam // MatsP_163.77

vidyutāṃ yatra saṃpātā nipātyante nagottame 
ṛṣabhaḥ parvataścaiva śrīmānvṛṣabhasaṃjñitaḥ // MatsP_163.78

kuñjaraḥ parvataḥ śrīmān yatrāgastyagṛhaṃ śubham 
viśālākṣaśca durdharṣaḥ sarpāṇāmālayaḥ purī // MatsP_163.79

tathā bhogavatī cāpi daityendreṇābhikampitā 
mahāseno giriścaiva pāriyātraśca parvataḥ // MatsP_163.80

cakravāṃśca giriśreṣṭho vārāhaścaiva parvataḥ 
prāgjyautiṣapuraṃ cāpi jātarūpamayaṃ śubham // MatsP_163.81

yasminvasati duṣṭātmā narako nāma dānavaḥ 
meghaśca parvataśreṣṭho meghagambhīraniḥsvanaḥ // MatsP_163.82

ṣaṣṭistatra sahasrāṇi parvatānāṃ dvijottamāḥ 
taruṇādityasaṃkāśo merustatra mahāgiriḥ // MatsP_163.83

yakṣarākṣasagandharvair nityaṃ sevitakaṃdaraḥ 
hemagarbho mahāśailas tathā hemasakho giriḥ // MatsP_163.84

kailāsaścaiva śailendro dānavendreṇa kampitaḥ 
hemapuṣkarasaṃchannaṃ tena vaikhānasaṃ saraḥ // MatsP_163.85

kampitaṃ mānasaṃ caiva haṃsakāraṇḍavākulam 
triśṛṅgaparvataścaiva kumārī ca saridvarā // MatsP_163.86

tuṣāracayasaṃchanno mandaraścāpi parvataḥ 
uśīrabinduśca giriś candraprasthastathādrirāṭ // MatsP_163.87

prajāpatigiriścaiva tathā puṣkaraparvataḥ 
devābhraparvataścaiva tathā vai reṇuko giriḥ // MatsP_163.88

krauñcaḥ saptarṣiśailaśca dhūmravarṇaśca parvataḥ 
ete cānye ca girayo deśā janapadāstathā // MatsP_163.89

nadyaḥ sasāgarāḥ sarvāḥ so 'kampayata dānavaḥ 
kapilaśca mahīputro vyāghravāṃścaiva kampitaḥ // MatsP_163.90

khecarāśca satīputrāḥ pātālatalavāsinaḥ 
gaṇastathā paro raudro meghanāmāṅkuśāyudhaḥ // MatsP_163.91

ūrdhvago bhīmavegaśca sarva evābhikampitāḥ 
gadī śūlī karālaśca hiraṇyakaśipustadā // MatsP_163.92

jīmūtaghanasaṃkāśo jīmūtaghananiḥsvanaḥ 
jīmūtaghananirghoṣo jīmūta iva vegavān // MatsP_163.93

devārirditijo vīro nṛsiṃhaṃ samupādravat 
samutpatya tatastīkṣṇair mṛgendreṇa mahānakhaiḥ 
tadoṃkārasahāyena vidārya nihato yudhi // MatsP_163.94

mahī ca kālaśca śaśī nabhaśca grahāśca sūryaśca diśaśca sarvāḥ 
nadyaśca śailāśca mahārṇavāśca gatāḥ prasādaṃ ditiputranāśāt // MatsP_163.95

tataḥ pramuditā devā ṛṣayaśca tapodhanāḥ 
tuṣṭuvurnāmabhirdivyair ādidevaṃ sanātanam // MatsP_163.96

yattvayā vihitaṃ deva nārasiṃhamidaṃ vapuḥ 
etadevārcayiṣyanti parāvaravido janāḥ // MatsP_163.97

bhavānbrahmā ca rudraśca mahendro devasattamaḥ 
bhavānkartā vikartā ca lokānāṃ prabhavo 'vyayaḥ // MatsP_163.98

parāṃ ca siddhiṃ ca paraṃ ca devaṃ paraṃ ca mantraṃ paramaṃ haviśca 
paraṃ ca dharmaṃ paramaṃ ca viśvaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.99

paraṃ śarīraṃ paramaṃ ca brahma paraṃ ca yogaṃ paramāṃ ca vāṇīm 
paraṃ rahasyaṃ paramāṃ gatiṃ ca tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.100

evaṃ parasyāpi paraṃ padaṃ yat paraṃ parasyāpi paraṃ ca devam 
paraṃ parasyāpi paraṃ ca bhūtaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.101

paraṃ parasyāpi paraṃ rahasyaṃ paraṃ parasyāpi paraṃ mahattvam 
paraṃ parasyāpi paraṃ mahadyat tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.102

paraṃ parasyāpi paraṃ nidhānaṃ paraṃ parasyāpi paraṃ pavitram 
paraṃ parasyāpi paraṃ ca dāntaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam // MatsP_163.103

evamuktvā tu bhagavān sarvalokapitāmahaḥ 
stutvā nārāyaṇaṃ devaṃ brahmalokaṃ gataḥ prabhuḥ // MatsP_163.104

tato nadatsu tūryeṣu nṛtyantīṣvapsaraḥsu ca 
kṣīrodasyottaraṃ kūlaṃ jagāma harirīśvaraḥ // MatsP_163.105

nārasiṃhaṃ vapurdevaḥ sthāpayitvā sudīptimat 
paurāṇaṃ rūpamāsthāya prayayau garuḍadhvajaḥ // MatsP_163.106

aṣṭacakreṇa yānena bhūtayutena bhāsvatā 
avyaktaprakṛtirdevaḥ svasthānaṃ gatavānprabhuḥ // MatsP_163.107


matsya-purāṇa 164

kathitaṃ narasiṃhasya māhātmyaṃ vistareṇa ca 
punastasyaiva māhātmyam anyadvistarato vada // MatsP_164.1

padmarūpamabhūdetat kathaṃ hemamayaṃ jagat 
kathaṃ ca vaiṣṇavī sṛṣṭiḥ padmamadhye 'bhavatpurā // MatsP_164.2

śrutvā ca narasiṃhasya māhātmyaṃ ravinandanaḥ 
vismayotphullanayanaḥ punaḥ papraccha keśavam // MatsP_164.3

kathaṃ pādme mahākalpe tava padmamayaṃ jagat 
jalārṇavagatasyeha nābhau jātaṃ janārdana // MatsP_164.4

prabhāvātpadmanābhasya svapataḥ sāgarāmbhasi 
puṣkare ca kathaṃ bhūtā devāḥ sarṣigaṇāḥ purā // MatsP_164.5

etadākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate 
śṛṇvatastasya me kīrtiṃ na tṛptirupajāyate // MatsP_164.6

kiyatā caiva kālena śete vai puruṣottamaḥ 
kiyantaṃ vā svapiti ca ko 'sya kālasya saṃbhavaḥ // MatsP_164.7

kiyatā vātha kālena hy uttiṣṭhati mahāyaśāḥ 
kathaṃ cotthāya bhagavān sṛjate nikhilaṃ jagat // MatsP_164.8

ke prajāpatayastāvad āsanpūrvaṃ mahāmune 
kathaṃ nirmitavāṃścaiva citraṃ lokaṃ sanātanam // MatsP_164.9

kathamekārṇave śūnye naṣṭasthāvarajaṅgame 
dagdhe devāsuranare pranaṣṭoragarākṣase // MatsP_164.10

naṣṭānilānale loke naṣṭākāśamahītale 
kevalaṃ gahvarībhūte mahābhūtaviparyaye // MatsP_164.11

vibhurmahābhūtapatir mahātejā mahākṛtiḥ 
āste suravaraśreṣṭho vidhimāsthāya yogavit // MatsP_164.12

śṛṇuyāṃ parayā bhaktyā brahmannetadaśeṣataḥ 
vaktumarhasi dharmiṣṭha yaśo nārāyaṇātmakam // MatsP_164.13

śraddhayā copaviṣṭānāṃ bhagavanvaktumarhasi // MatsP_164.14

nārāyaṇasya yaśasaḥ śravaṇe yā tava spṛhā 
tadvaṃśyānvayabhūtasya nyāyyaṃ ravikularṣabha // MatsP_164.15

śṛṇuṣvādipurāṇeṣu vedebhyaśca yathā śrutam 
brāhmaṇānāṃ ca vadatāṃ śrutvā vai sumahātmanām // MatsP_164.16

yathā ca tapasā dṛṣṭvā bṛhaspatisamadyutiḥ 
parāśarasutaḥ śrīmān gururdvaipāyano 'bravīt // MatsP_164.17

tatte 'haṃ kathayiṣyāmi yathāśakti yathāśruti 
yadvijñātuṃ mayā śakyam ṛṣimātreṇa sattamāḥ // MatsP_164.18

kaḥ samutsahate jñātuṃ paraṃ nārāyaṇātmakam 
viśvāyanaśca yadbrahmā na vedayati tattvataḥ // MatsP_164.19

tatkarma viśvavedānāṃ tadrahasyaṃ maharṣīṇām 
tamīśaṃ sarvayajñānāṃ tattattvaṃ sarvadarśinām 
tadadhyātmavidāṃ cintyaṃ narakaṃ ca vikarmiṇām // MatsP_164.20

adhidaivaṃ ca yaddaivam adhiyajñaṃ susaṃjñitam 
tadbhūtamadhibhūtaṃ ca tatparaṃ paramarṣīṇām // MatsP_164.21

sa yajño vedanirdiṣṭas tattapaḥ kavayo viduḥ 
yaḥ kartā kārako buddhir manaḥ kṣetrajña eva ca // MatsP_164.22

praṇavaḥ puruṣaḥ śāstā ekaśceti vibhāvyate 
prāṇaḥ pañcavidhaścaiva dhruva akṣara eva ca // MatsP_164.23

kālaḥ pākaśca paktā ca draṣṭā svādhyāya eva ca 
ucyate vividhairdevaiḥ sa evāyaṃ na tatparam // MatsP_164.24

sa eva bhagavānsarvaṃ karoti vikaroti ca 
so 'smānkārayate sarvān so 'tyeti vyākulīkṛtān // MatsP_164.25

yajāmahe tamevādyaṃ tamevecchāma nirvṛtāḥ 
yo vaktā yacca vaktavyaṃ yaccāhaṃ tadbravīmi vaḥ // MatsP_164.26

śrūyate yacca vai śrāvyaṃ yaccānyatparijalpyate 
yāḥ kathāścaiva vartante śrutayo vātha tatparāḥ 
viśvaṃ viśvapatiryaśca sa tu nārāyaṇaḥ smṛtaḥ // MatsP_164.27

yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yad yadbhūtaṃ paramamidaṃ ca yadbhaviṣyat 
yatkiṃcic caramacaraṃ yadasti cānyat tatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ // MatsP_164.28


matsya-purāṇa 165

catvāryāhuḥ sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam 
tasya tāvacchatī saṃdhyā dviguṇā ravinandana // MatsP_165.1

yatra dharmaścatuṣpādas tv adharmaḥ pādavigrahaḥ 
svadharmaniratāḥ santo jāyante yatra mānavāḥ // MatsP_165.2

viprāḥ sthitā dharmaparā rājavṛttau sthitā nṛpāḥ 
kṛṣyāmabhiratā vaiśyāḥ śūdrāḥ śuśrūṣavaḥ sthitāḥ // MatsP_165.3

tadā satyaṃ ca śaucaṃ ca dharmaścaiva vivardhate 
sadbhirācaritaṃ karma kriyate khyāyate ca vai // MatsP_165.4

etatkārtayugaṃ vṛttaṃ sarveṣāmapi pārthiva 
prāṇināṃ dharmasaṅgānām api vai nīcajanmanām // MatsP_165.5

trīṇi varṣasahasrāṇi tretāyugamihocyate 
tasya tāvacchatī saṃdhyā dviguṇā parikīrtyate // MatsP_165.6

dvābhyāmadharmaḥ pādābhyāṃ tribhirdharmo vyavasthitaḥ 
yatra satyaṃ ca sattvaṃ ca tretādharmo vidhīyate // MatsP_165.7

tretāyāṃ vikṛtiṃ yānti varṇāstvete na saṃśayaḥ 
cāturvarṇyasya vaikṛtyād yānti daurbalyamāśramāḥ // MatsP_165.8

eṣā tretāyugagatir vicitrā devanirmitā 
dvāparasya tu yā ceṣṭā tāmapi śrotumarhasi // MatsP_165.9

dvāparaṃ dve sahasre tu varṣāṇāṃ ravinandana 
tasya tāvacchatī saṃdhyā dviguṇā yugamucyate // MatsP_165.10

tatra cārthaparāḥ sarve prāṇino rajasā hatāḥ 
sarve naiṣkṛtikāḥ kṣudrā jāyante ravinandana // MatsP_165.11

dvābhyāṃ dharmaḥ sthitaḥ padbhyām adharmastribhirutthitaḥ 
viparyayācchanairdharmaḥ kṣayameti kalau yuge // MatsP_165.12

brāhmaṇyabhāvasya tatas tathautsukyaṃ viśīryate 
vratopavāsāstyajyante dvāpare yugaparyaye // MatsP_165.13

tathā varṣasahasraṃ tu varṣāṇāṃ dve śate api 
saṃdhyayā saha saṃkhyātaṃ krūraṃ kaliyugaṃ smṛtam // MatsP_165.14

yatrādharmaścatuṣpādaḥ syāddharmaḥ pādavigrahaḥ 
kāminastapasā hīnā jāyante tatra mānavāḥ // MatsP_165.15

naivātisāttvikaḥ kaścin na sādhurna ca satyavāk 
nāstikā brahmabhaktā vā jāyante tatra mānavāḥ // MatsP_165.16

ahaṃkāragṛhītāśca prakṣīṇasnehabandhanāḥ 
viprāḥ śūdrasamācārāḥ santi sarve kalau yuge // MatsP_165.17

āśramāṇāṃ viparyāsaḥ kalau samparivartate 
varṇānāṃ caiva saṃdeho yugānte ravinandana // MatsP_165.18

vidyāddvādaśasāhasrīṃ yugākhyāṃ pūrvanirmitām 
evaṃ sahasraparyantaṃ tadaharbrāhmamucyate // MatsP_165.19

tato 'hani gate tasmin sarveṣāmeva jīvinām 
śarīranirvṛtiṃ dṛṣṭvā lokasaṃhārabuddhitaḥ // MatsP_165.20

devatānāṃ ca sarvāsāṃ brahmādīnāṃ mahīpate 
daityānāṃ dānavānāṃ ca yakṣarākṣasapakṣiṇām // MatsP_165.21

gandharvāṇāmapsarasāṃ bhujaṃgānāṃ ca pārthiva 
parvatānāṃ nadīnāṃ ca paśūnāṃ caiva sattama 
tiryagyonigatānāṃ ca sattvānāṃ kṛmiṇāṃ tathā // MatsP_165.22

mahābhūtapatiḥ pañca hṛtvā bhūtāni bhūtakṛt 
jagatsaṃharaṇārthāya kurute vaiśasaṃ mahat // MatsP_165.23

bhūtvā sūryaścakṣuṣī cādadāno bhūtvā vāyuḥ prāṇināṃ prāṇajālam 
bhūtvā vahnirnirdahansarvalokān bhūtvā megho bhūya ugro 'pyavarṣat // MatsP_165.24


matsya-purāṇa 166

bhūtvā nārāyaṇo yogī sattvamūrtirvibhāvasuḥ 
gabhastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān // MatsP_166.1

tataḥ pītvārṇavān sarvān nadīḥ kūpāṃśca sarvaśaḥ 
parvatānāṃ ca salilaṃ sarvamādāya raśmibhiḥ // MatsP_166.2

bhittvā gabhastibhiścaiva mahīṃ gatvā rasātalāt 
pātālajalamādāya pibate rasamuttamam // MatsP_166.3

mūtrāsṛkkledam anyacca yadasti prāṇiṣu dhruvam 
tatsarvamaravindākṣa ādatte puruṣottamaḥ // MatsP_166.4

vāyuśca balavānbhūtvā vidhunvāno 'khilaṃ jagat 
prāṇāpānasamānādyān vāyūn ākarṣate hariḥ // MatsP_166.5

tato devagaṇāḥ sarve bhūtānyeva ca yāni tu 
gandho ghrāṇaṃ śarīraṃ ca pṛthivīṃ saṃśritā guṇāḥ // MatsP_166.6

jihvā rasaśca snehaśca saṃśritāḥ salile guṇāḥ 
rūpaṃ cakṣurvipākaśca jyotirevāśritā guṇāḥ // MatsP_166.7

sparśaḥ prāṇaśca ceṣṭā ca pavane saṃśritā guṇāḥ 
śabdaḥ śrotraṃ ca khānyeva gagane saṃśritā guṇāḥ // MatsP_166.8

lokamāyā bhagavatā muhūrtena vināśitā 
mano buddhiśca sarveṣāṃ kṣetrajñaśceti yaḥ śrutaḥ // MatsP_166.9

taṃ vareṇyaṃ parameṣṭhī hṛṣīkeśamupāśritaḥ 
tato bhagavatastasya raśmibhiḥ parivāritaḥ // MatsP_166.10

vāyunākramyamāṇāsu drumaśākhāsu cāśritaḥ 
teṣāṃ saṃgharṣaṇodbhūtaḥ pāvakaḥ śatadhā jvalan // MatsP_166.11

adahacca tadā sarvaṃ vṛtaḥ saṃvartako 'nalaḥ 
saparvatadrumāngulmāṃl latāvallīstṛṇāni ca // MatsP_166.12

vimānāni ca divyāni purāṇi vividhāni ca 
yāni cāśrayaṇīyāni tāni sarvāṇi so 'dahat // MatsP_166.12*

bhasmīkṛtya tataḥ sarvāṃl lokāṃllokagururhariḥ 
bhūyo nirvāpayāmāsa yugāntena ca karmaṇā // MatsP_166.13

sahasravṛṣṭiḥ śatadhā bhūtvā kṛṣṇo mahābalaḥ 
divyatoyena haviṣā tarpayāmāsa medinīm // MatsP_166.14

tataḥ kṣīranikāyena svādunā paramāmbhasā 
śivena puṇyena mahī nirvāṇamagamatparam // MatsP_166.15

tena rodhena saṃchannā payasāṃ varṣato dharā 
ekārṇavajalībhūtā sarvasattvavivarjitā // MatsP_166.16

mahāsattvānyapi vibhuṃ praviṣṭānyamitaujasam 
naṣṭārkapavanākāśe sūkṣme jagati saṃvṛte // MatsP_166.17

saṃśoṣamātmanā kṛtvā samudrānapi dehinaḥ 
dagdhvā saṃplāvya ca tathā svapityekaḥ sanātanaḥ // MatsP_166.18

paurāṇaṃ rūpamāsthāya svapityamitavikramaḥ 
ekārṇavajalavyāpī yogī yogamupāśritaḥ // MatsP_166.19

anekāni sahasrāṇi yugānyekārṇavāmbhasi 
na cainaṃ kaścidavyaktaṃ vyaktaṃ veditumarhati // MatsP_166.20

kaścaiva puruṣo nāma kiṃyogaḥ kaśca yogavān 
asau kiyantaṃ kālaṃ ca ekārṇavavidhiṃ prabhuḥ // MatsP_166.21

kariṣyatīti bhagavān iti kaścin na budhyate // MatsP_166.22

na draṣṭā naiva gamitā na jñātā naiva pārśvagaḥ 
tasya na jñāyate kiṃcit tamṛte devasattamam // MatsP_166.23

nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ prajāpatiṃ bhuvanadharaṃ sureśvaram 
pitāmahaṃ śrutinilayaṃ mahāmuniṃ praśāmya bhūyaḥ śayanaṃ hyarocayat // MatsP_166.24


matsya-purāṇa 167

evamekārṇavībhūte śete lokemahādyutiḥ 
pracchādya salilenorvīṃ haṃso nārāyaṇastadā // MatsP_167.1

mahato rajaso madhye mahārṇavasaraḥsu vai 
virajaskaṃ mahābāhum akṣayaṃ brahma yadviduḥ // MatsP_167.2

ātmarūpaprakāśena tamasā saṃvṛtaḥ prabhuḥ 
manaḥ sāttvikamādhāya yatra tatsatyamāsata // MatsP_167.3

yāthātathyaṃ paraṃ jñānaṃ bhūtaṃ tadbrahmaṇā purā 
rahasyāraṇyakoddiṣṭaṃ yaccaupaniṣadaṃ smṛtam // MatsP_167.4

puruṣo yajña ityetad yatparaṃ parikīrtitam 
yaścānyaḥ puruṣākhyaḥ syāt sa eṣa puruṣottamaḥ // MatsP_167.5

ye ca yajñakarā viprā ye cartvija iti smṛtāḥ 
asmādeva purā bhūtā yajñebhyaḥ śrūyatāṃ tathā // MatsP_167.6

brahmāṇaṃ prathamaṃ vaktrād udgātāraṃ ca sāmagam 
hotāramapi cādhvaryuṃ bāhubhyāmasṛjatprabhuḥ // MatsP_167.7

brahmaṇo brāhmaṇācchaṃsi prastotāraṃ ca sarvaśaḥ 
tau mitrāvaruṇau pṛṣṭhāt pratiprastārameva ca // MatsP_167.8

udarātpratihartāraṃ potāraṃ caiva pārthiva 
acchāvākamathorubhyāṃ neṣṭāraṃ caiva pārthiva // MatsP_167.9

pāṇibhyāmatha cāgnīdhraṃ subrahmaṇyaṃ ca jānutaḥ 
grāvastutaṃ tu pādābhyām unnetāraṃ ca yājuṣam // MatsP_167.10

evamevaiṣa bhagavān ṣoḍaśaiva jagatpatiḥ 
pravaktṝnsarvayajñānām ṛtvijo 'sṛjaduttamān // MatsP_167.11

tadeṣa vai vedamayaḥ puruṣo yajñasaṃjñitaḥ 
vedāścaitanmayāḥ sarve sāṅgopaniṣadakriyāḥ // MatsP_167.12

svapityekārṇave caiva yadāścaryamabhūtpurā 
śrūyatāṃ tadyathā viprā mārkaṇḍeyakutūhalam // MatsP_167.13

gīrṇo bhagavatastasya kukṣāveva mahāmuniḥ 
bahuvarṣasahasrāyus tasyaiva varatejasā // MatsP_167.14

aṭaṃstīrthaprasaṅgena pṛthivīṃ tīrthagocarām 
āśramāṇi ca puṇyāni devatāyatanāni ca // MatsP_167.15

deśānrāṣṭrāṇi citrāṇi purāṇi vividhāni ca 
japahomaparaḥ śāntas tapo ghoraṃ samāsthitaḥ // MatsP_167.16

mārkaṇḍeyastatastasya śanairvaktrādviniḥsṛtaḥ 
sa niṣkrāmanna cātmānaṃ jānīte devamāyayā // MatsP_167.17

niṣkramyāpyasya vadanād ekārṇavamatho jagat 
sarvatastamasācchannaṃ mārkaṇḍeyo 'nvavaikṣata // MatsP_167.18

tasyotpannaṃ bhayaṃ tīvraṃ saṃśayaścātmajīvite 
devadarśanasaṃhṛṣṭo vismayaṃ paramaṃ gataḥ // MatsP_167.19

cintayañjalamadhyastho mārkaṇḍeyo viśaṅkitaḥ 
kiṃ nu syānmama cinteyaṃ mohaḥ svapno 'nubhūyate // MatsP_167.20

vyaktamanyatamo bhāvas teṣāṃ saṃbhāvito mama 
na hīdṛśaṃ jagatkleśam ayuktaṃ satyamarhati // MatsP_167.21

naṣṭacandrārkapavane naṣṭaparvatabhūtale 
katamaḥ syādayaṃ loka iti cintāmavasthitaḥ // MatsP_167.22

dadarśa cāpi puruṣaṃ svapantaṃ parvatopamam 
salile 'rdhamatho magnaṃ jīmūtamiva sāgare // MatsP_167.23

jvalantamiva tejobhir goyuktamiva bhāskaram 
śarvaryāṃ jāgratamiva bhāsantaṃ svena tejasā // MatsP_167.24

devaṃ draṣṭumihāyātaḥ ko bhavāniti vismayāt 
tathaiva sa muniḥ kukṣiṃ punareva praveśitaḥ // MatsP_167.25

sampraviṣṭaḥ punaḥ kukṣiṃ mārkaṇḍeyo 'tivismayaḥ 
tathaiva tu punarbhūyo vijānansvapnadarśanam // MatsP_167.26

sa tathaiva yathāpūrvaṃ yo dharāmaṭate purā 
puṇyatīrthajalopetāṃ vividhānyāśramāṇi ca // MatsP_167.27

kratubhiryajamānāśca samāptavaradakṣiṇān 
apaśyaddevakukṣisthān yājakāñchataśo dvijān // MatsP_167.28

sadvṛttamāsthitāḥ sarve varṇā brāhmaṇapūrvakāḥ 
catvāraścāśramāḥ samyag yathoddiṣṭā mayā tava // MatsP_167.29

evaṃ varṣaśataṃ sāgraṃ mārkaṇḍeyasya dhīmataḥ 
carataḥ pṛthivīṃ sarvāṃ na kukṣyantaḥ samīkṣitaḥ // MatsP_167.30

tataḥ kadācidatha vai punarvaktrādviniḥsṛtaḥ 
suptaṃ nyagrodhaśākhāyāṃ bālamekaṃ niraikṣata // MatsP_167.31

tathaivaikārṇavajale nīhāreṇāvṛtāmbare 
avyagraḥ krīḍate loke sarvabhūtavivarjite // MatsP_167.32

sa munirvismayāviṣṭaḥ kautūhalasamanvitaḥ 
bālamādityasaṃkāśaṃ nāśaknodabhivīkṣitum // MatsP_167.33

sa cintayaṃstathaikānte sthitvā salilasaṃnidhau 
pūrvadṛṣṭamidaṃ mene śaṅkito devamāyayā // MatsP_167.34

agādhasalile tasmin mārkaṇḍeyaḥ savismayaḥ 
plavaṃstathārtim agamad bhayātsaṃtrastalocanaḥ // MatsP_167.35

sa tasmai bhagavānāha svāgataṃ bālayogavān 
babhāṣe meghatulyena svareṇa puruṣottamaḥ // MatsP_167.36

mā bhairvatsa na bhetavyam ihaivāyāhi me 'ntikam 
mārkaṇḍeyo munistvāha bālaṃ taṃ śramapīḍitaḥ // MatsP_167.37

ko māṃ nāmnā kīrtayati tapaḥ paribhavanmama 
divyaṃ varṣasahasrākhyaṃ dharṣayanniva me vayaḥ // MatsP_167.38

na hyeṣa vaḥ samācāro deveṣvapi mamocitaḥ 
māṃ brahmāpi hi deveśo dīrghāyuriti bhāṣate // MatsP_167.39

kastamo ghoramāsādya māmadya tyaktajīvitaḥ 
mārkaṇḍeyeti māmuktvā mṛtyumīkṣitumarhati // MatsP_167.40

evamābhāṣya taṃ krodhān mārkaṇḍeyo mahāmuniḥ 
tathaiva bhagavānbhūyo babhāṣe madhusūdanaḥ // MatsP_167.41

ahaṃ te janako vatsa hṛṣīkeśaḥ pitā guruḥ 
āyuṣpradātā paurāṇaḥ kiṃ māṃ tvaṃ nopasarpasi // MatsP_167.42

māṃ putrakāmaḥ prathamaṃ pitā te 'ṅgiraso muniḥ 
pūrvamārādhayāmāsa tapastīvraṃ samāśritaḥ // MatsP_167.43

tatastvāṃ ghoratapasā prāvṛṇodamitaujasam 
uktavānahamātmasthaṃ maharṣim amitaujasam // MatsP_167.44

kaḥ samutsahate cānyo yo na bhūtātmakātmajaḥ 
draṣṭumekārṇavagataṃ krīḍantaṃ yogavartmanā // MatsP_167.45

tataḥ prahṛṣṭavadano vismayotphullalocanaḥ 
mūrdhni baddhāñjalipuṭo mārkaṇḍeyo mahātapāḥ // MatsP_167.46

nāmagotre tataḥ procya dīrghāyurlokapūjitaḥ 
tasmai bhagavate bhaktyā namaskāramathākarot // MatsP_167.47

iccheyaṃ tattvato māyām imāṃ jñātuṃ tavānagha 
yadekārṇavamadhyasthaḥ śeṣe tvaṃ bālarūpavān // MatsP_167.48

kiṃsaṃjñaścaiva bhagavāṃl loke vijñāyase prabho 
tarkaye tvāṃ mahātmānaṃ ko hyanyaḥ sthātumarhati // MatsP_167.49

ahaṃ nārāyaṇo brahman sarvabhūtavināśanaḥ 
ahaṃ sahasraśīrṣākhyo yaḥ padairabhisaṃjñitaḥ // MatsP_167.50

ādityavarṇaḥ puruṣo makhe brahmamayo makhaḥ 
ahamagnirhavyavāho yādasāṃ patiravyayaḥ // MatsP_167.51

ahamindrapade śakro varṣāṇāṃ parivatsaraḥ 
ahaṃ yogī yugākhyasya yugāntāvarta eva ca // MatsP_167.52

ahaṃ sarvāṇi sattvāni daivatānyakhilāni tu 
bhujaṃgānāmahaṃ śeṣas tārkṣyo vai sarvapakṣiṇām // MatsP_167.53

kṛtāntaḥ sarvabhūtānāṃ viśveṣāṃ kālasaṃjñitaḥ 
ahaṃ dharmastapaścāhaṃ sarvāśramanivāsinām // MatsP_167.54

ahaṃ caiva sariddivyā kṣīrodaśca mahārṇavaḥ 
yattatsatyaṃ ca paramam ahamekaḥ prajāpatiḥ // MatsP_167.55

ahaṃ sāṃkhyamahaṃ yogo 'pyahaṃ tatparamaṃ padam 
ahamijyā kriyā cāham ahaṃ vidyādhipaḥ smṛtaḥ // MatsP_167.56

ahaṃ jyotirahaṃ vāyur ahaṃ bhūmirahaṃ nabhaḥ 
ahamāpaḥ samudrāśca nakṣatrāṇi diśo daśa // MatsP_167.57

ahaṃ varṣamahaṃ somaḥ parjanyo 'hamahaṃ raviḥ 
kṣīrodasāgare cāhaṃ samudre vaḍavāmukhaḥ // MatsP_167.58

vahniḥ saṃvartako bhūtvā pibaṃstoyamayaṃ haviḥ 
ahaṃ purāṇaḥ paramaṃ tathaivāhaṃ parāyaṇam // MatsP_167.59

ahaṃ bhūtasya bhavyasya vartamānasya saṃbhavaḥ 
yatkiṃcitpaśyase vipra yacchṛṇoṣi ca kiṃcana // MatsP_167.60

yalloke cānubhavasi tatsarvaṃ māmanusmara 
viśvaṃ sṛṣṭaṃ mayā pūrvaṃ sṛjyaṃ cādyāpi paśya mām // MatsP_167.61

yuge yuge ca srakṣyāmi mārkaṇḍeyākhilaṃ jagat 
tadetadakhilaṃ sarvaṃ mārkaṇḍeyāvadhāraya // MatsP_167.62

śuśrūṣurmama dharmāṃśca kukṣau cara sukhaṃ mama 
mama brahmā śarīrastho devaiśca ṛṣibhiḥ saha // MatsP_167.63

vyaktamavyaktayogaṃ mām avagacchāsuradviṣam 
ahamekākṣaro mantras tryakṣaraścaiva tārakaḥ // MatsP_167.64

parastrivargād oṃkāras trivargārthanidarśanaḥ 
evamādipurāṇeśo vadanneva mahāmatiḥ // MatsP_167.65

vaktramāhṛtavānāśu mārkaṇḍeyaṃ mahāmunim 
tato bhagavataḥ kukṣiṃ praviṣṭo munisattamaḥ // MatsP_167.66

sa tasminsukhamekānte śuśrūṣurhaṃsamavyayam 
yo 'hameva vividhatanuṃ pariśrito mahārṇave vyapagatacandrabhāskare 
śanaiścaranprabhurapi haṃsasaṃjñito 'sṛjajjagadviharati kālaparyaye // MatsP_167.67


matsya-purāṇa 168

āpavaḥ sa vibhurbhūtvā cārayāmāsa vai tapaḥ 
chādayitvātmano dehaṃ yādasāṃ kulasaṃbhavam // MatsP_168.1

tato mahātmātibalo matiṃ lokasya sarjane 
mahatāṃ pañcabhūtānāṃ viśvo viśvamacintayat // MatsP_168.2

tasya cintayamānasya nirvāte saṃsthite 'rṇave 
nirākāśe toyamaye sūkṣme jagati gahvare // MatsP_168.3

īṣatsaṃkṣobhayāmāsa so 'rṇavaṃ salilāśrayaḥ 
anantarormibhiḥ sūkṣmam atha chidramabhūtpurā // MatsP_168.4

śabdaṃ prati tadodbhūto mārutaśchidrasaṃbhavaḥ 
sa labdhvāntaramakṣobhyo vyavardhata samīraṇaḥ // MatsP_168.5

vivardhatā balavatā vegādvikṣobhito 'rṇavaḥ 
tasyārṇavasya kṣubdhasya tasminnambhasi manthite 
kṛṣṇavartmā samabhavat prabhurvaiśvānaro mahān // MatsP_168.6

tataḥ saṃśoṣayāmāsa pāvakaḥ salilaṃ bahu 
kṣayājjalanidheśchidram abhavadvistṛtaṃ nabhaḥ // MatsP_168.7

ātmatejodbhavāḥ puṇyā āpo 'mṛtarasopamāḥ 
ākāśaṃ chidrasambhūtaṃ vāyurākāśasaṃbhavaḥ // MatsP_168.8

ābhyāṃ saṃgharṣaṇodbhūtaṃ pāvakaṃ vāyusaṃbhavam 
dṛṣṭvā prīto mahādevo mahābhūtavibhāvanaḥ // MatsP_168.9

dṛṣṭvā bhūtāni bhagavāṃl lokasṛṣṭyarthamuttamam 
brahmaṇo janmasahitaṃ bahurūpo vyacintayat // MatsP_168.10

caturyugābhisaṃkhyāte sahasrayugaparyaye 
bahujanmā hi viśvātmā brahmaṇo havirucyate // MatsP_168.11

yatpṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanām 
jñānaṃ vṛṣṭaṃ tu viśvārthe yogināṃ yāti mukhyatām // MatsP_168.12

taṃ yogavantaṃ vijñāya sampūrṇaiśvaryamuttamam 
pade brahmaṇi viśveśaṃ nyayojayata yogavit // MatsP_168.13

tatastasminmahātoye mahīśo hariracyutaḥ 
jale krīḍaṃśca vidhivan modate sarvalokakṛt // MatsP_168.14

padmaṃ nābhyudbhavaṃ caikaṃ samutpāditavāṃstadā 
sahasraparṇaṃ virajaṃ bhāskarābhaṃ hiraṇmayam // MatsP_168.15

hutāśanajvalitaśikhojjvalatprabham upasthitaṃ śaradamalārkatejasam 
virājate kamalamudāravarcasaṃ mahātmanastanuruhacārudarśanam // MatsP_168.16


matsya-purāṇa 169

atha yogavatāṃ śreṣṭham asṛjadbhūritejasam 
sraṣṭāraṃ sarvalokānāṃ brahmāṇaṃ sarvatomukham // MatsP_169.1

yasminhiraṇmaye padme bahuyojanavistṛtam 
sarvatejoguṇamayaṃ pārthivairlakṣaṇairvṛtam // MatsP_169.2

tacca padmaṃ purāṇajñāḥ pṛthivīrūpamuttamam 
nārāyaṇasamudbhūtaṃ pravadanti maharṣayaḥ // MatsP_169.3

yā padmā sā rasā devī pṛthivī paricakṣyate 
ye padmasāraguravas tāndivyān parvatānviduḥ // MatsP_169.4

himavantaṃ ca meruṃ ca nīlaṃ niṣadhameva ca 
kailāsaṃ muñjavantaṃ ca tathānyaṃ gandhamādanam // MatsP_169.5

puṇyaṃ triśikharaṃ caiva kāntaṃ mandarameva ca 
udayaṃ piñjaraṃ caiva vindhyavantaṃ ca parvatam // MatsP_169.6

ete devagaṇānāṃ ca siddhānāṃ ca mahātmanām 
āśrayāḥ puṇyaśīlānāṃ sarvakāmaphalapradāḥ // MatsP_169.7

eteṣāmantare deśo jambūdvīpa iti smṛtaḥ 
jambūdvīpasya saṃsthānaṃ yajñiyā yatra vai kriyāḥ // MatsP_169.8

ebhyo yatsravate toyaṃ divyāmṛtarasopamam 
divyāstīrthaśatādhārāḥ suramyāḥ saritaḥ smṛtāḥ // MatsP_169.9

smṛtāni yāni padmasya kesarāṇi samantataḥ 
asaṃkhyeyāḥ pṛthivyāste viśve vai dhātuparvatāḥ // MatsP_169.10

yāni padmasya parṇāni bhūrīṇi tu narādhipa 
te durgamāḥ śailacitā mlecchadeśā vikalpitāḥ // MatsP_169.11

yānyadhobhāgaparṇāni te nivāsāstu bhāgaśaḥ 
daityānāmuragāṇāṃ ca pataṅgānāṃ ca pārthiva // MatsP_169.12

teṣāṃ mahārṇavo yatra tadrasetyabhisaṃjñitam 
mahāpātakakarmāṇo majjante yatra mānavāḥ // MatsP_169.13

padmasyāntarato yattad ekārṇavagatā mahī 
proktātha dikṣu sarvāsu catvāraḥ salilākarāḥ // MatsP_169.14

evaṃ nārāyaṇasyārthe mahī puṣkarasaṃbhavā 
prādurbhāvo 'pyayaṃ tasmān nāmnā puṣkarasaṃjñitaḥ // MatsP_169.15

etasmātkāraṇāttajjñaiḥ purāṇaiḥ paramarṣibhiḥ 
yājñikairvedadṛṣṭāntair yajñe padmavidhiḥ smṛtaḥ // MatsP_169.16

evaṃ bhagavatā tena viśveṣāṃ dhāraṇāvidhiḥ 
parvatānāṃ nadīnāṃ ca hradānāṃ caiva nirmitaḥ // MatsP_169.17

vibhustathaivāpratimaprabhāvaḥ prabhākarābho varuṇaḥ sitadyutiḥ 
śanaiḥ svayaṃbhūḥ śayanaṃ sṛjattadā jaganmayaṃ padmavidhiṃ mahārṇave // MatsP_169.18


matsya-purāṇa 170

vighnastapasi sambhūto madhurnāma mahāsuraḥ 
tenaiva ca sahodbhūto hy asuro nāma kaiṭabhaḥ // MatsP_170.1

tau rajastamasau viṣṇoḥ sambhūtau tāmasau gaṇau 
ekārṇave jagatsarvaṃ kṣobhayantau mahābalau // MatsP_170.2

divyaraktāmbaradharau śvetadīptogradaṃṣṭriṇau 
kirīṭakuṇḍalodagrau keyūravalayojjvalau // MatsP_170.3

mahāvivṛtatāmrākṣau pīnoraskau mahābhujau 
mahāgireḥ saṃhananau jaṅgamāviva parvatau // MatsP_170.4

navameghapratīkāśāv ādityasadṛśānanau 
vidyudābhau gadāgrābhyāṃ karābhyāmatibhīṣaṇau // MatsP_170.5

tau pādayostu vinyāsād utkṣipantāvivārṇavam 
kampayantāviva hariṃ śayānaṃ madhusūdanam // MatsP_170.6

tau tatra vicarantau sma puṣkare viśvatomukham 
yogināṃ śreṣṭhamāsādya dīptaṃ dadṛśatustadā // MatsP_170.7

nārāyaṇasamājñātaṃ sṛjantamakhilāḥ prajāḥ 
daivatāni ca viśvāni mānasānasurānṛṣīn // MatsP_170.8

tatastāvūcatustatra brahmāṇamasurottamau 
dīptau mumūrṣū saṃkruddhau roṣavyākulitekṣaṇau // MatsP_170.9

kastvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaścaturbhujaḥ 
ādhāya niyamaṃ mohād āste tvaṃ vigatajvaraḥ // MatsP_170.10

ehyāgacchāvayor yuddhaṃ dehi tvaṃ kamalodbhava 
āvābhyāṃ paramīśābhyām aśaktastvamihārṇave // MatsP_170.11

tatra kaścodbhavastubhyaṃ kena vāsi na yojitaḥ 
kaḥ sraṣṭā kaśca te goptā kena nāmnā vidhīyase // MatsP_170.12

eka ityucyate lokair avicintyaḥ sahasradṛk 
tatsaṃyogena bhavatoḥ karma nāmāvagacchatām // MatsP_170.13

nāvayoḥ paramaṃ loke kiṃcidasti mahāmate 
āvābhyāṃ chādyate viśvaṃ tamasā rajasātha vai // MatsP_170.14

rajastamomayāvāvām ṛṣīṇām avalaṅghitau 
chādyamānau dharmaśīlau dustarau sarvadehinām // MatsP_170.15

āvābhyāmuhyate loko duṣkarābhyāṃ yuge yuge 
āvāmarthaśca kāmaśca yajñaḥ svargaparigrahaḥ // MatsP_170.16

sukhaṃ yatra mudā yuktaṃ yatra śrīḥ kīrtireva ca 
yeṣāṃ yatkāṅkṣitaṃ caiva tattadāvāṃ vicintaya // MatsP_170.17

yatnād yogavato dṛṣṭyā yogaḥ pūrvaṃ mayārjitaḥ 
taṃ samādhāya guṇavat sattvaṃ cāsmi samāśritaḥ // MatsP_170.18

yaḥ paro yogamatimān yogākhyaḥ sattvameva ca 
rajasastamasaścaiva yaḥ sraṣṭā viśvasaṃbhavaḥ // MatsP_170.19

tato bhūtāni jāyante sāttvikānītarāṇi ca 
sa eva hi yuvāṃ nāṃśe vaśī devo haniṣyati // MatsP_170.20

svapanneva tataḥ śrīmān bahuyojanavistṛtam 
bāhuṃ nārāyaṇo brahmā kṛtavānātmamāyayā // MatsP_170.21

kṛṣyamāṇau tatastasya bāhunā bāhuśālinaḥ 
ceratustau vigalitau śakunāviva pīvarau // MatsP_170.22

tatastāvāhaturgatvā tadā devaṃ sanātanam 
padmanābhaṃ hṛṣīkeśaṃ praṇipatya sthitāvubhau // MatsP_170.23

jānīvastvāṃ viśvayoniṃ tvāmekaṃ puruṣottamam 
tvamāvāṃ pāhi hetvartham idaṃ nau buddhikāraṇam // MatsP_170.24

amoghadarśanaḥ sa tvaṃ yatastvāṃ vidvaḥ śāśvatam 
tatastvāmāgatāvāvām abhitaḥ prasamīkṣitum // MatsP_170.25

tadicchāmo varaṃ deva tvatto 'dbhutam ariṃdama 
amoghadarśano 'si tvaṃ namaste samitiṃjaya // MatsP_170.26

kimarthaṃ hi drutaṃ brūtaṃ varaṃ hyasurasattamau 
dattāyuṣkau punarbhūyo raho jīvitum icchathaḥ // MatsP_170.27

yasminna kaścinmṛtavān deva tasminprabho vadham 
tamicchāvo vadhaścaiva tvatto no 'stu mahāvrata // MatsP_170.28

bāḍhaṃ yuvāṃ tu pravarau bhaviṣyatkālasaṃbhave 
bhaviṣyato na saṃdehaḥ satyametadbravīmi vām // MatsP_170.29

varaṃ pradāyātha mahāsurābhyāṃ sanātano viśvavaraḥ surottamaḥ 
rajastamovargabhavāyanau yamau mamantha tāvūrutalena vai prabhuḥ // MatsP_170.30


matsya-purāṇa 171

sthitvā ca tasminkamale brahmā brahmavidāṃ varaḥ 
ūrdhvabāhurmahātejās tapo ghoraṃ samāśritaḥ // MatsP_171.1

prajvalanniva tejobhir bhābhiḥ svābhistamonudaḥ 
babhāse sarvadharmasthaḥ sahasrāṃśurivāṃśubhiḥ // MatsP_171.2

athānyadrūpamāsthāya śaṃbhurnārāyaṇo 'vyayaḥ 
ājagāma mahātejā yogācāryo mahāyaśāḥ // MatsP_171.3

sāṃkhyācāryo hi matimān kapilo brāhmaṇo varaḥ 
ubhāvapi mahātmānau stuvantau kṣetratatparau // MatsP_171.4

tau prāptāvūcatustatra brahmāṇamamitaujasam 
parāvaraviśeṣajñau pūjitau ca maharṣibhiḥ // MatsP_171.5

brahmātmadṛḍhabandhaśca viśālo jagadāsthitaḥ 
grāmaṇīḥ sarvabhūtānāṃ brahmā trailokyapūjitaḥ // MatsP_171.6

tayostadvacanaṃ śrutvā brahmābhyāhṛtayogavit 
trīnimān kṛtavāṃllokān yatheyaṃ brahmaṇaḥ śrutiḥ // MatsP_171.7

putraṃ ca śaṃbhave caikaṃ samutpāditavānṛṣiḥ 
tasyāgre vāgyatastasthau brahmā tāmasamavyayam // MatsP_171.8

sotpannamātro brahmāṇam uktavānmānasaḥ sutaḥ 
kiṃ kurmastava sāhāyyaṃ bravītu bhagavānṛṣiḥ // MatsP_171.9

ya eṣa kapilo brahma nārāyaṇamayastathā 
vadate bhavatastattvaṃ tatkuruṣva mahāmate // MatsP_171.10

brahmaṇastu tadarthaṃ tu tadā bhūyaḥ samutthitaḥ 
śuśrūṣurasmi yuvayoḥ kiṃ karomi kṛtāñjaliḥ // MatsP_171.11

yatsatyamakṣaraṃ brahma hy aṣṭādaśavidhaṃ tu tat 
yatsatyaṃ yadṛtaṃ tattu paraṃ padamanusmara // MatsP_171.12

etadvaco niśamyaiva yayau sa diśamuttarām 
gatvā ca tatra brahmatvam agamajjñānatejasā // MatsP_171.13

tato brahmā bhuvaṃ nāma dvitīyamasṛjatprabhuḥ 
saṃkalpayitvā manasā tameva ca mahāmanāḥ // MatsP_171.14

tataḥ so 'thābravīdvākyaṃ kiṃ karomi pitāmaha 
pitāmahasamājñāto brahmāṇaṃ samupasthitaḥ // MatsP_171.15

brahmābhyāsaṃ tu kṛtavān bhuvaśca pṛthivīṃ gataḥ 
prāptaśca paramaṃ sthānaṃ sa tayoḥ pārśvamāgataḥ // MatsP_171.16

tasminnapi gate putre tṛtīyamasṛjatprabhuḥ 
mokṣapravṛttikuśalaṃ bhūrbhuvaṃ nāmato vibhum // MatsP_171.17

gopatitvaṃ samāsādya tayorevāgamadgatim 
evaṃ putrāstrayo 'pyeta uktāḥ śaṃbhormahātmanaḥ // MatsP_171.18

tāngṛhītvā sutāṃstasya prayātaḥ svārjitāṃ gatim 
nārāyaṇaśca bhagavān kapilaśca yatīśvaraḥ // MatsP_171.19

yaṃ kālaṃ tau gatau muktau brahmā taṃ kālameva hi 
tato ghoratamaṃ bhūyaḥ saṃśritaḥ paramaṃ vratam // MatsP_171.20

na reme 'tha tato brahmā prabhurekastapaścaran 
śarīrārdhāttato bhāryāṃ samutpāditavāñchubhām // MatsP_171.21

tapasā tejasā caiva varcasā niyamena ca 
sadṛśīmātmano devīṃ samarthāṃ lokasarjane // MatsP_171.22

tayā samāhitastatra reme brahmā tapaścaran 
tato jagāda tripadāṃ gāyatrīṃ vedapūjitām // MatsP_171.23

sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ 
aparāṃścaiva caturo vedāngāyatrisaṃbhavān // MatsP_171.24

ātmanaḥ sadṛśānputrān asṛjadvai pitāmahaḥ 
viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ // MatsP_171.25

viśveśaṃ prathamaṃ tāvan mahātāpasamātmajam 
sarvamantrahitaṃ puṇyaṃ nāmnā dharmaṃ sa sṛṣṭavān // MatsP_171.26

dakṣaṃ marīcimatriṃ ca pulastyaṃ pulahaṃ kratum 
vasiṣṭhaṃ gautamaṃ caiva bhṛgumaṅgirasaṃ manum // MatsP_171.27

athaivādbhutamityete jñeyāḥ paitāmaharṣayaḥ 
trayodaśaguṇaṃ dharmam ālabhanta maharṣayaḥ // MatsP_171.28

aditirditirdanuḥ kālā anāyuḥ siṃhikā muniḥ 
tāmrā krodhātha suratā vinatā kadrureva ca // MatsP_171.29

dakṣasyāpatyametā vai kanyā dvādaśa pārthiva 
marīceḥ kaśyapaḥ putras tapasā nirmitaḥ kila // MatsP_171.30

tasmai kanyā dvādaśānyā dakṣastāḥ pradadau tadā 
nakṣatrāṇi ca somāya tadā vai dattavānṛṣiḥ // MatsP_171.31

rohiṇyādīni sarvāṇi puṇyāni ravinandana 
lakṣmīrmarutvatī sādhyā viśveśā ca matā śubhā // MatsP_171.32

devī sarasvatī caiva brahmaṇā nirmitāḥ purā 
etāḥ pañca variṣṭhā vai suraśreṣṭhāya pārthiva // MatsP_171.33

dattā bhadrāya dharmāya brahmaṇā dṛṣṭakarmaṇā 
yā tu rūpavatī patnī brahmaṇaḥ kāmarūpiṇī // MatsP_171.34

surabhiḥ sā hitā bhūtvā brahmāṇaṃ samupasthitā 
tatastāmagamadbrahmā maithunaṃ lokapūjitaḥ // MatsP_171.35

lokasarjanahetujño gavāmarthāya sattamaḥ 
jajñire ca sutāstasyāṃ vipulā dhūmasaṃnibhāḥ // MatsP_171.36

naktasaṃdhyābhrasaṃkāśāḥ prādahaṃstigmatejasaḥ 
te rudanto dravantaśca garhayantaḥ pitāmaham // MatsP_171.37

rodanādravaṇāccaiva rudrā iti tataḥ smṛtāḥ 
nirṛtiścaiva śaṃbhurvai tṛtīyaścāparājitaḥ // MatsP_171.38

mṛgavyādhaḥ kapardī ca dahano 'theśvaraśca vai 
ahirbudhnyaśca bhagavān kapālī cāpi piṅgalaḥ // MatsP_171.39

senānīśca mahātejā rudrāstvekādaśa smṛtāḥ 
tasyāmeva surabhyāṃ ca gāvo yajñeśvarāśca vai // MatsP_171.40

prakṛṣṭāśca tathā māyāḥ surabhyāḥ paśavo 'kṣarāḥ 
ajāścaiva tu haṃsāśca tathaivāmṛtamuttamam // MatsP_171.41

oṣadhyaḥ pravarāyāśca surasyāstāḥ samutthitāḥ 
dharmāllakṣmīstathā kāmaṃ sādhyā sādhyānvyajāyata // MatsP_171.42

bhavaṃ ca prabhavaṃ caiva hīśaṃ cāsurahaṃ tathā 
aruṇaṃ cāruṇiṃ caiva viśvāvasubaladhruvau // MatsP_171.43

haviṣyaṃ ca vitānaṃ ca vidhānaśamitāvapi 
vatsaraṃ caiva bhūtiṃ ca sarvāsuraniṣūdanam // MatsP_171.44

suparvāṇaṃ bṛhatkāntiḥ sādhyā lokanamaskṛtāḥ 
vāsavānugatā devī janayāmāsa vai surān // MatsP_171.45

varaṃ vai prathamaṃ devaṃ dvitīyaṃ dhruvamavyayam 
viśvāvasuṃ tṛtīyaṃ ca caturthaṃ somamīśvaram // MatsP_171.46

tato 'nurūpamāyaṃ ca yamastasmādanantaram 
saptamaṃ ca tathā vāyum aṣṭamaṃ nirṛtiṃ vasum // MatsP_171.47

dharmasyāpatyam etadvai sudevyāṃ samajāyata 
viśve devāśca viśvāyāṃ dharmājjātā iti śrutiḥ // MatsP_171.48

dakṣaścaiva mahābāhuḥ puṣkarasvana eva ca 
cākṣuṣastu manuścaiva tathā madhumahoragau // MatsP_171.49

viśrāntakavapurbālo viṣkambhaśca mahāyaśāḥ 
garuḍaścātisattvaujā bhāskarapratimadyutiḥ // MatsP_171.50

viśvāndevāndevamātā viśveśājanayat sutān 
marutvatī marutvato devānajanayatsutān // MatsP_171.51

agniṃ cakṣuṃ ravirjyotiḥ sāvitraṃ mitrameva ca 
amaraṃ śaravṛṣṭiṃ ca sukarṣaṃ ca mahābhujam // MatsP_171.52

virājaṃ caiva vācaṃ ca viśvāvasumatiṃ tathā 
aśvamitraṃ citraraśmiṃ tathā niṣadhanaṃ nṛpa // MatsP_171.53

hūyantaṃ vāḍavaṃ caiva cāritraṃ mandapannagam 
bṛhantaṃ vai bṛhadrūpaṃ tathā vai pūtanānugam // MatsP_171.54

marutvatī purā jajña etānvai marutāṃ gaṇān 
aditiḥ kaśyapājjajña ādityāndvādaśaiva hi // MatsP_171.55

indro viṣṇurbhagastvaṣṭā varuṇo hyaryamā raviḥ 
pūṣā mitraśca dhanado dhātā parjanya eva ca // MatsP_171.56

ityete dvādaśādityā variṣṭhāstridivaukasaḥ 
ādityasya sarasvatyāṃ jajñāte dvau sutau varau // MatsP_171.57

tapaḥśreṣṭhau guṇaśreṣṭhau tridivasyāpi saṃmatau 
danustu dānavāñjajñe ditirdaityānvyajāyata // MatsP_171.58

kālā tu vai kālakeyān asurānsurasā tu vai 
anāyuṣāyāstanayā vyādhayaḥ sumahābalāḥ // MatsP_171.59

siṃhikā grahamātā vai gandharvajananī muniḥ 
tāmrā tvapsarasāṃ mātā puṇyānāṃ bhāratodbhava // MatsP_171.60

krodhāyāḥ sarvabhūtāni piśācāścaiva pārthiva 
jajñe yakṣagaṇāṃścaiva rākṣasāṃśca viśāṃpate // MatsP_171.61

catuṣpadāni sattvāni tathā gāvastu saurabhāḥ 
suparṇānpakṣiṇaścaiva vinatā ca vyajāyata // MatsP_171.62

mahīdharānsarvanāgān devī kadrūrvyajāyata 
evaṃ vṛddhiṃ samagaman viśve lokāḥ paraṃtapa // MatsP_171.63

tadā vai pauṣkaro rājan prādurbhāvo mahātmanaḥ 
prādurbhāvaḥ pauṣkaraste mayā dvaipāyaneritaḥ // MatsP_171.64

purāṇaḥ puruṣaścaiva mayā viṣṇurhariḥ prabhuḥ 
kathitaste 'nupūrveṇa saṃstutaḥ paramarṣibhiḥ // MatsP_171.65

yaścedamagryaṃ śṛṇuyāt purāṇaṃ sadā naraḥ parvasu gauraveṇa 
avāpya lokānsa hi vītarāgaḥ paratra ca svargaphalāni bhuṅkte // MatsP_171.66

cakṣuṣā manasā vācā karmaṇā ca caturvidham 
prasādayati yaḥ kṛṣṇaṃ taṃ kṛṣṇo 'nuprasīdati // MatsP_171.67

rājā ca labhate rājyam adhanaścottamaṃ dhanam 
kṣīṇāyurlabhate cāyuḥ putrakāmaḥ sutaṃ tathā // MatsP_171.68

yajñā vedāstathā kāmās tapāṃsi vividhāni ca 
prāpnoti vividhaṃ puṇyaṃ viṣṇubhakto dhanāni ca // MatsP_171.69

yadyatkāmayate kiṃcit tattallokeśvarād bhavet 
sarvaṃ vihāya ya imaṃ paṭhetpauṣkarakaṃ hareḥ // MatsP_171.70

prādurbhāvaṃ nṛpaśreṣṭha na tasya hyaśubhaṃ bhavet 
eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ 
kīrtitaste mahābhāga vyāsaśrutinidarśanāt // MatsP_171.71


matsya-purāṇa 172

viṣṇutvaṃ śṛṇu viṣṇośca haritvaṃ ca kṛte yuge 
vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca // MatsP_172.1

īśvarasya hi tasyaiṣā karmaṇāṃ gahanā gatiḥ 
saṃpratyatītānbhavyāṃśca śṛṇu rājanyathātatham // MatsP_172.2

avyakto vyaktaliṅgastho ya eṣa bhagavānprabhuḥ 
nārāyaṇo hyanantātmā prabhavo 'vyaya eva ca // MatsP_172.3

eṣa nārāyaṇo bhūtvā harirāsītsanātanaḥ 
brahmā vāyuśca somaśca dharmaḥ śakro bṛhaspatiḥ // MatsP_172.4

aditerapi putratvam eva yāti yuge yuge 
eṣa viṣṇuriti khyāta indrasyāvarajo vibhuḥ // MatsP_172.5

prasādajaṃ hyasya vibhor adityāḥ putrakāraṇam 
vadhārthaṃ suraśatrūṇāṃ daityadānavarakṣasām // MatsP_172.6

pradhānātmā purā hyeṣa brahmāṇamasṛjatprabhuḥ 
so 'sṛjatpūrvapuruṣaḥ purākalpe prajāpatīn // MatsP_172.7

asṛjanmānavāṃstatra brahmavaṃśānanuttamān 
tebhyo 'bhavanmahātmabhyo bahudhā brahma śāśvatam // MatsP_172.8

etadāścaryabhūtasya viṣṇoḥ karmānukīrtanam 
kīrtanīyasya lokeṣu kīrtyamānaṃ nibodha me // MatsP_172.9

vṛte vṛtravadhe tatra vartamāne kṛte yuge 
āsīttrailokyavikhyātaḥ saṅgrāmastārakāmayaḥ // MatsP_172.10

yatra te dānavā ghorāḥ sarve saṅgrāmadurjayāḥ 
ghnanti devagaṇānsarvān sayakṣoragarākṣasān // MatsP_172.11

te vadhyamānā vimukhāḥ kṣīṇapraharaṇā raṇe 
trātāraṃ manasā jagmur devaṃ nārāyaṇaṃ prabhum // MatsP_172.12

etasminnantare meghā nirvāṇāṅgāravarcasaḥ 
sārkacandragrahagaṇaṃ chādayanto nabhastalam // MatsP_172.13

caṇḍā vidyudgaṇopetā ghoranirhrādakāriṇaḥ 
anyonyavegābhihatāḥ pravavuḥ saha mārutāḥ // MatsP_172.14

dīptatoyāśanipanair vajravegānalānilaiḥ 
ravaiḥ sughorairutpātair dahyamānam ivāmbaram // MatsP_172.15

tata ulkāsahasrāṇi nipetuḥ khagatānyapi 
divyāni ca vimānāni prapatantyutpatanti ca // MatsP_172.16

caturyugāntaparyāye lokānāṃ yadbhayaṃ bhavet 
arūpavanti rūpāṇi tasminnutpātalakṣaṇe // MatsP_172.17

jātaṃ ca niṣprabhaṃ sarvaṃ na prājñāyata kiṃcana 
timiraughaparikṣiptā na rejuśca diśo daśa // MatsP_172.18

viveśa rūpiṇī kālī kālameghāvaguṇṭhitā 
dyaurna bhātyabhibhūtārkā ghoreṇa tamasāvṛtā // MatsP_172.19

tānghanaughānsa timirān dorbhyāmākṣipya sa prabhuḥ 
vapuḥ saṃdarśayāmāsa divyaṃ kṛṣṇavapurhariḥ // MatsP_172.20

balāhakāñjananibhaṃ balāhakatanūruham 
tejasā vapuṣā caiva kṛṣṇaṃ kṛṣṇamivācalam // MatsP_172.21

dīptapītāmbaradharaṃ taptakāñcanabhūṣaṇam 
dhūmāndhakāravapuṣaṃ yugāntāgnimivotthitam // MatsP_172.22

caturdviguṇapīnāṃsaṃ kirīṭacchannamūrdhajam 
babhau cāmīkaraprakhyair āyudhairupaśobhitam // MatsP_172.23

candrārkakiraṇoddyotaṃ girikūṭamivocchritam 
nandakānanditakaraṃ śarāśīviṣadhāriṇam // MatsP_172.24

śakticitrabalodagraṃ śaṅkhacakragadādharam 
viṣṇuśailaṃ kṣamāmūlaṃ śrīvṛkṣaṃ śārṅgaśṛṅgiṇam // MatsP_172.25

tridaśodāraphaladaṃ svargastrīcārupallavam 
sarvalokamanaḥkāntaṃ sarvasattvamanoharam // MatsP_172.26

nānavimānaviṭapaṃ toyadāmbumadhusravam 
vidyāhaṃkārasārāḍhyaṃ mahābhūtaprarohaṇam // MatsP_172.27

viśeṣapatrairnicitaṃ grahanakṣatrapuṣpitam 
daityalokamahāskandhaṃ martyalokaprakāśitam // MatsP_172.28

sāgarākāranirhrādaṃ rasātalamahāśrayam 
mṛgendrapāśairvitataṃ pakṣajantuniṣevitam // MatsP_172.29

śīlārthacārugandhāḍhyaṃ sarvalokamahādrumam 
avyaktānantasalilaṃ vyaktāhaṃkāraphenilam // MatsP_172.30

mahābhūtataraṅgaughaṃ grahanakṣatrabudbudam 
vimānavihagavyātaṃ toyadāḍambarākulam // MatsP_172.31

jantumatsyagaṇākīrṇaṃ śailaśaṅkhakulairyutam 
traiguṇyaviṣayāvartaṃ sarvalokatimiṅgilam // MatsP_172.32

vīravṛkṣalatāgulmaṃ bhujagotkṛṣṭaśaivalam 
dvādaśārkamahādvīpaṃ rudraikādaśapattanam // MatsP_172.33

vasvaṣṭaparvatopetaṃ trailokyāmbhomahodadhim 
saṃdhyāsaṃkhyormisalilaṃ suparṇānilasevitam // MatsP_172.34

daityarakṣogaṇagrāhaṃ yakṣoragajhaṣākulam 
pitāmahamahāvīryaṃ sarvastrīratnaśobhitam // MatsP_172.35

śrīkīrtikāntilakṣmībhir nadībhir upaśobhitam 
kālayogimahāparvapralayotpattiveginam // MatsP_172.36

taṃ tu yogamahāpāraṃ nārāyaṇamahārṇavam 
devādhidevaṃ varadaṃ bhaktānāṃ bhaktivatsalam // MatsP_172.37

anugrahakaraṃ devaṃ praśāntikaraṇaṃ śubham 
haryaśvarathasaṃyukte suparṇadhvajasevite // MatsP_172.38

grahacandrārkaracite mandarākṣavarāvṛte 
anantaraśmibhiryukte vistīrṇe merugahvare // MatsP_172.39

tārakācitrakusume grahanakṣatrabandhure 
bhayeṣvabhayadaṃ vyomni devā daityaparājitāḥ // MatsP_172.40

dadṛśuste sthitaṃ devaṃ divye lokamaye rathe 
te kṛtāñjalayaḥ sarve devāḥ śakrapurogamāḥ // MatsP_172.41

jayaśabdaṃ puraskṛtya śaraṇyaṃ śaraṇaṃ gatāḥ 
sa teṣāṃ tāṃ giraṃ śrutvā viṣṇurdaivatadaivatam // MatsP_172.42

manaścakre vināśāya dānavānāṃ mahāmṛdhe 
ākāśe tu sthito viṣṇur uttamaṃ vapurāsthitaḥ // MatsP_172.43

uvāca devatāḥ sarvāḥ sapratijñamidaṃ vacaḥ 
śāntiṃ vrajata bhadraṃ vo mā bhaiṣṭa marutāṃ gaṇāḥ // MatsP_172.44

jitā me dānavāḥ sarve trailokyaṃ parigṛhyatām 
te tasya satyasaṃdhasya viṣṇorvākyena toṣitāḥ // MatsP_172.45

devāḥ prītiṃ samājagmuḥ prāśyāmṛtamivottamam 
tatastamaḥ saṃhṛtaṃ tad vineśuśca balāhakāḥ // MatsP_172.46

pravavuśca śivā vātāḥ praśāntāśca diśo daśa 
śuddhaprabhāṇi jyotīṃṣi somaścakruḥ pradakṣiṇām // MatsP_172.47

na vigrahaṃ grahāścakruḥ praśāntāścāpi sindhavaḥ 
virajaskābhavanmārgā nākavargādayastrayaḥ // MatsP_172.48

yathārthamūhuḥ sarito nāpi cukṣubhire 'rṇavāḥ 
āsañchubhānīndriyāṇi narāṇāmantarātmasu // MatsP_172.49

maharṣayo vītaśokā vedān uccairadhīyata 
yajñeṣu ca haviḥ pākaṃ śivamāpa ca pāvakaḥ // MatsP_172.50

pravṛttadharmāḥ saṃvṛttā lokā muditamānasāḥ 
viṣṇordattapratijñasya śrutvārinidhane giram // MatsP_172.51


matsya-purāṇa 173

tato 'bhayaṃ viṣṇuvacaḥ śrutvā daityāśca dānavāḥ 
udyogaṃ vipulaṃ cakrur yuddhāya vijayāya ca // MatsP_173.1

mayastu kāñcanamayaṃ trinalvāyatamakṣayam 
catuścakraṃ suvipulaṃ sukalpitamahāyugam // MatsP_173.2

kiṅkiṇījālanirghoṣaṃ dvīpicarmapariṣkṛtam 
ruciraṃ ratnajālaiśca hemajālaiśca śobhitam // MatsP_173.3

īhāmṛgagaṇākīrṇaṃ pakṣipaṅktivirājitam 
divyāstratūṇīradharaṃ payodharavināditam // MatsP_173.4

svakṣaṃ rathavarodāraṃ sūpasthaṃ gaganopamam 
gadāparighasampūrṇaṃ mūrtimantamivārṇavam // MatsP_173.5

hemakeyūravalayaṃ svarṇamaṇḍalakūbaram 
sapatākadhvajopetaṃ sādityamiva mandaram // MatsP_173.6

gajendrābhogavapuṣaṃ kvacitkesarivarcasam 
yuktamṛkṣasahasreṇa samṛddhāmbudanāditam // MatsP_173.7

dīptamākāśagaṃ divyaṃ rathaṃ pararathārujam 
adhyatiṣṭhadraṇākāṅkṣī meruṃ dīpta ivāṃśumān // MatsP_173.8

tāramutkrośavistāraṃ sarvaṃ hemamayaṃ ratham 
śailākāramasaṃbādhaṃ nīlāñjanacayopamam // MatsP_173.9

kārṣṇāyasamayaṃ divyaṃ loheṣābaddhakūbaram 
timirodgārikiraṇaṃ garjantamiva toyadam // MatsP_173.10

lohajālena mahatā sagavākṣeṇa daṃśitam 
āyasaiḥ parighaiḥ pūrṇaṃ kṣepaṇīyaiśca mudgaraiḥ // MatsP_173.11

prāsaiḥ pāśaiśca vitatair asaṃyuktaiśca kaṇṭakaiḥ 
śobhitaṃ trāsayānaiśca tomaraiśca paraśvadhaiḥ // MatsP_173.12

udyantaṃ dviṣatāṃ hetor dvitīyamiva mandaram 
yuktaṃ kharasahasreṇa so 'dhyārohadrathottamam // MatsP_173.13

virocanastu saṃkruddho gadāpāṇiravasthitaḥ 
pramukhe tasya sainyasya dīptaśṛṅga ivācalaḥ // MatsP_173.14

yuktaṃ rathasahasreṇa hayagrīvastu dānavaḥ 
syandanaṃ vāhayāmāsa sapatnānīkamardanaḥ // MatsP_173.15

vyāyataṃ kiṣkusāhasraṃ dhanurvisphārayanmahat 
varāhaḥ pramukhe tasthau sapraroha ivācalaḥ // MatsP_173.16

kharastu vikṣarandarpān netrābhyāṃ roṣajaṃ jalam 
sphuraddantoṣṭhanayanaḥ saṅgrāmaṃ so 'bhyakāṅkṣata // MatsP_173.17

tvaṣṭā tvaṣṭagajaṃ ghoraṃ yānamāsthāya dānavaḥ 
vyūhituṃ dānavavyūhaṃ paricakrāma vīryavān // MatsP_173.18

vipracittisutaḥ śvetaḥ śvetakuṇḍalabhūṣaṇaḥ 
śvetaśailapratīkāśo yuddhāyābhimukhe sthitaḥ // MatsP_173.19

ariṣṭo baliputraśca variṣṭho 'driśilāyudhaḥ 
yuddhāyābhimukhastasthau dharādharavikampanaḥ // MatsP_173.20

kiśorastvatisaṃharṣāt kiśora iti coditaḥ 
sabalā dānavāścaiva saṃnahyante yathākramam // MatsP_173.21

abhavaddaityasainyasya madhye ravirivoditaḥ 
lambastu navameghābhaḥ pralambāmbarabhūṣaṇaḥ // MatsP_173.22

daityavyūhagato bhāti sanīhāra ivāṃśumān 
svarbhānurāsyayodhī tu daśanoṣṭhekṣaṇāyudhaḥ // MatsP_173.23

hasaṃstiṣṭhati daityānāṃ pramukhe sa mahāgrahaḥ 
anye hayagatāstatra gajaskandhagatāḥ pare // MatsP_173.24

siṃhavyāghragatāścānye varāharkṣeṣu cāpare 
kecitkharoṣṭrayātāraḥ kecicchvāpadavāhanāḥ // MatsP_173.25

pattinastvapare daityā bhīṣaṇā vikṛtānanāḥ 
ekapādārdhapādāśca nanṛturyuddhakāṅkṣiṇaḥ // MatsP_173.26

āsphoṭayanto bahavaḥ kṣveḍantaśca tathā pare 
hṛṣṭaśārdūlanirghoṣā nedurdānavapuṃgavāḥ // MatsP_173.27

te gadāparighairugraiḥ śilāmusalapāṇayaḥ 
bāhubhiḥ parighākārais tarjayanti sma devatāḥ // MatsP_173.28

pāśaiḥ prāsaiśca parighais tomarāṅkuśapaṭṭiśaiḥ 
cikrīḍuste śataghnībhiḥ śatadhāraiśca mudgaraiḥ // MatsP_173.29

gaṇḍaśailaiśca śailaiśca parighaiścottamāyasaiḥ 
cakraiśca daityapravarāś cakrur ānanditaṃ balam // MatsP_173.30

etaddānavasainyaṃ tat sarvaṃ yuddhamadotkaṭam 
devānabhimukhe tasthau meghānīkamivoddhatam // MatsP_173.31

tadadbhutaṃ daityasahasragāḍhaṃ vāyvagniśailāmbudatoyakalpam 
balaṃ raṇaughābhyudaye 'bhyudīrṇaṃ yuyutsayonmattam ivābabhāse // MatsP_173.32


matsya-purāṇa 174

śrutaste daityasainyasya vistāro ravinandana 
surāṇāmapi sainyasya vistāraṃ vaiṣṇavaṃ śṛṇu // MatsP_174.1

ādityā vasavo rudrā aśvinau ca mahābalau 
sabalāḥ sānugāścaiva saṃnahyanta yathākramam // MatsP_174.2

puruhūtastu purato lokapālaḥ sahasradṛk 
grāmaṇīḥ sarvadevānām āruroha suradvipam // MatsP_174.3

madhye cāsya rathaḥ sarvapakṣipravarahaṃsaḥ 
sucārucakracaraṇo hemavajrapariṣkṛtaḥ // MatsP_174.4

devagandharvayakṣaughair anuyātaḥ sahasraśaḥ 
dīptimadbhiḥ sadasyaiśca brahmarṣibhirabhiṣṭutaḥ // MatsP_174.5

vajravisphūrjitodbhūtair vidyudindrāyudhoditaiḥ 
yukto balāhakagaṇaiḥ parvatairiva kāmagaiḥ // MatsP_174.6

yamārūḍhaḥ sa bhagavān paryeti sakalaṃ jagat 
havirdhāneṣu gāyanti viprā makhamukhe sthitāḥ // MatsP_174.7

svarge śakrānuyāteṣu devatūryaninādiṣu 
sundaryaḥ parinṛtyanti śataśo 'psarasāṃ gaṇāḥ // MatsP_174.8

ketunā nāgarājena rājamāno yathā raviḥ 
yukto hayasahasreṇa manomārutaraṃhasā // MatsP_174.9

sa syandanavaro bhāti gupto mātalinā tadā 
kṛtsnaḥ parivṛto merur bhāskarasyeva tejasā // MatsP_174.10

yamastu daṇḍamudyamya kālayuktaśca mudgaram 
tasthau suragaṇānīke daityānnādena bhīṣayan // MatsP_174.11

caturbhiḥ sāgarairyukto lelihānaiśca pannagaiḥ 
śaṅkhamuktāṅgadadharo bibhrattoyamayaṃ vapuḥ // MatsP_174.12

kālapāśānsamāvidhyan hayaiḥ śaśikaropamaiḥ 
vāyvīritair jalākāraiḥ kurvaṃllīlāḥ sahasraśaḥ // MatsP_174.13

pāṇḍuroddhūtavasanaḥ pravālarucirāṅgadaḥ 
maṇiśyāmottamavapur haribhārārpito varaḥ // MatsP_174.14

varuṇaḥ pāśadhṛṅ madhye devānīkasya tasthivān 
yuddhavelāmabhilaṣan bhinnavela ivārṇavaḥ // MatsP_174.15

yakṣarākṣasasainyena guhyakānāṃ gaṇairapi 
yuktaśca śaṅkhapadmābhyāṃ nidhīnāmadhipaḥ prabhuḥ // MatsP_174.16

rājarājeśvaraḥ śrīmān gadāpāṇiradṛśyata 
vimānayodhī dhanado vimāne puṣpake sthitaḥ // MatsP_174.17

sa rājarājaḥ śuśubhe yuddhārthī naravāhanaḥ 
ukṣāṇamāsthitaḥ saṃkhye sākṣādiva śivaḥ svayam // MatsP_174.18

pūrvapakṣaḥ sahasrākṣaḥ pitṛrājastu dakṣiṇaḥ 
varuṇaḥ paścimaṃ pakṣam uttaraṃ naravāhanaḥ // MatsP_174.19

caturṣu yuktāścatvāro lokapālā mahābalāḥ 
svāsu dikṣu svarakṣanta tasya devabalasya te // MatsP_174.20

sūryaḥ saptāśvayuktena rathenāmitagāminā 
śriyā jājvalyamānena dīpyamānaiśca raśmibhiḥ // MatsP_174.21

udayāstagacakreṇa meruparvatagāminā 
tridivadvāracakreṇa tapatā lokamavyayam // MatsP_174.22

sahasraraśmiyuktena bhrājamānena tejasā 
cacāra madhye lokānāṃ dvādaśātmā dineśvaraḥ // MatsP_174.23

somaḥ śvetahaye bhāti syandane śītaraśmivān 
himavattoyapūrṇābhir bhābhirāhlādayañjagat // MatsP_174.24

tamṛkṣapūgānugataṃ śiśirāṃśuṃ dvijeśvaram 
śaśacchāyāṅkitatanuṃ naiśasya tamasaḥ kṣayam // MatsP_174.25

jyotiṣāmīśvaraṃ vyomni rasānāṃ rasadaṃ prabhum 
oṣadhīnāṃ sahasrāṇāṃ nidhānamamṛtasya ca // MatsP_174.26

jagataḥ prathamaṃ bhāgaṃ saumyaṃ satyamayaṃ ratham 
dadṛśurdānavāḥ somaṃ himapraharaṇaṃ sthitam // MatsP_174.27

yaḥ prāṇaḥ sarvabhūtānāṃ pañcadhā bhidyate nṛṣu 
saptadhātugato lokāṃs trīndadhāra cacāra ca // MatsP_174.28

yamāhuragnikartāraṃ sarvaprabhavamīśvaram 
saptasvaragato yaśca nityaṃ gīrbhirudīryate // MatsP_174.29

yaṃ vadantyuttamaṃ bhūtaṃ yaṃ vadantyaśarīriṇam 
yamāhurākāśagamaṃ śīghragaṃ śabdayoginam // MatsP_174.30

sa vāyuḥ sarvabhūtāyur udbhūtaḥ svena tejasā 
vavau pravyathayandaityān pratilomaṃ satoyadaḥ // MatsP_174.31

maruto divyagandharvair vidyādharagaṇaiḥ saha 
cikrīḍurasibhiḥ śubhrair nirmuktairiva pannagaiḥ // MatsP_174.32

sṛjantaḥ sarpapatayas tīvratoyamayaṃ viṣam 
śarabhūtā divīndrāṇāṃ cerurvyāttānanā divi // MatsP_174.33

parvataiśca śilāśṛṅgaiḥ śataśaścaiva pādapaiḥ 
upatasthuḥ suragaṇāḥ prahartuṃ dānavaṃ balam // MatsP_174.34

yaḥ sa devo hṛṣīkeśaḥ padmanābhastrivikramaḥ 
yugāntakṛṣṇavartmābho viśvasya jagataḥ prabhuḥ // MatsP_174.35

sarvayoniḥ sa madhuhā havyabhukkratusaṃsthitaḥ 
bhūmyāpovyomabhūtātmā śyāmaḥ śāntikaro 'rihā // MatsP_174.36

arighnamamarādīnāṃ cakraṃ gṛhya gadādharaḥ 
arkaṃ nāgādivodyantam udyamyottamatejasā // MatsP_174.37

savyenālambya mahatīṃ sarvāsuravināśinīm 
kareṇa kālīṃ vapuṣā śatrukālapradāṃ gadām // MatsP_174.38

anyairbhujaiḥ pradīptāni bhujagāridhvajaḥ prabhuḥ 
dadhārāyudhajātāni śārṅgādīni mahābalaḥ // MatsP_174.39

sa kaśyapasyātmabhuvaṃ dvijaṃ bhujagabhojanam 
pavanādhikasaṃpātaṃ gaganakṣobhaṇaṃ khagam // MatsP_174.40

bhujagendreṇa vadane niviṣṭena virājitam 
amṛtārambhanirmuktaṃ mandarādrim ivocchritam // MatsP_174.41

devāsuravimardeṣu bahuśo dṛṣṭavikramam 
mahendreṇāmṛtasyārthe vajreṇa kṛtalakṣaṇam // MatsP_174.42

śikhinaṃ balinaṃ caiva taptakuṇḍalabhūṣaṇam 
vicitrapatravasanaṃ dhātumantamivācalam // MatsP_174.43

sphītakroḍāvalambena śītāṃśusamatejasā 
bhogibhogāvasaktena maṇiratnena bhāsvatā // MatsP_174.44

pakṣābhyāṃ cārupatrābhyām āvṛtya divi līlayā 
yugānte sendracāpābhyāṃ toyadābhyāmivāmbaram // MatsP_174.45

nīlalohitapītābhiḥ patākābhiralaṃkṛtam 
ketuveṣapraticchannaṃ mahākāyaniketanam // MatsP_174.46

aruṇāvarajaṃ śrīmān āruhya samare vibhuḥ 
suvarṇavarṇavapuṣā suparṇaṃ khecarottamam // MatsP_174.47

tamanvayurdevagaṇā munayaśca samāhitāḥ 
gīrbhiḥ paramamantrābhis tuṣṭuvuśca janārdanam // MatsP_174.48

tadvaiśravaṇasaṃśliṣṭaṃ vaivasvatapuraḥsaram 
dvijarājaparikṣiptaṃ devarājavirājitam // MatsP_174.49

candraprabhābhirvipulaṃ yuddhāya samavartata 
pavanāviddhanirghoṣaṃ saṃpradīptahutāśanam // MatsP_174.50

viṣṇorjiṣṇośca bhrājiṣṇos tejasā tamasāvṛtam 
balaṃ balavadudvṛttaṃ yuddhāya samavartata // MatsP_174.51

svastyastu devebhya iti bṛhaspatirabhāṣata 
svastyastu dānavānīka uśanā vākyamādade // MatsP_174.52


matsya-purāṇa 175

tābhyāṃ balābhyāṃ saṃjajñe tumulo vigrahastadā 
surāṇāmasurāṇāṃ ca parasparajayaiṣiṇām // MatsP_175.1

dānavā daivataiḥ sārdhaṃ nānāpraharaṇodyatāḥ 
samīyuryudhyamānā vai parvatā iva parvataiḥ // MatsP_175.2

tatsurāsurasaṃyuktaṃ yuddhamatyadbhutaṃ babhau 
dharmādharmasamāyuktaṃ darpeṇa vinayena ca // MatsP_175.3

tato rathairviprayuktair vāraṇaiśca pracoditaiḥ 
utpatadbhiśca gaganam asihastaiḥ samantataḥ // MatsP_175.4

kṣipyamāṇaiśca musalaiḥ saṃpatadbhiśca sāyakaiḥ 
cāpairvisphāryamāṇaiśca pātyamānaiśca mudgaraiḥ // MatsP_175.5

tadyuddhamabhavadghoraṃ devadānavasaṃkulam 
jagatastrāsajananaṃ yugasaṃvartakopamam // MatsP_175.6

hastamuktaiśca parighair viprayuktaiśca parvataiḥ 
dānavāḥ samare jaghnur devānindrapurogamān // MatsP_175.7

te vadhyamānā balibhir dānavairjitakāśibhiḥ 
viṣaṇṇavadanā devā jagmurārtiṃ parāṃ mṛdhe // MatsP_175.8

te 'straśūlapramathitāḥ parighairbhinnamastakāḥ 
bhinnoraskā ditisutair vemū raktaṃ vraṇairbahu // MatsP_175.9

veṣṭitāḥ śarajālaiśca niryatnāścāsuraiḥ kṛtāḥ 
praviṣṭā dānavīṃ māyāṃ na śekuste viceṣṭitum // MatsP_175.10

astaṃ gatamivābhāti niṣprāṇasadṛśākṛti 
balaṃ surāṇāmasurair niṣprayatnāyudhaṃ kṛtam // MatsP_175.11

daityacāpacyutān ghorāṃś chittvā vajreṇa tāñcharān 
śakro daityabalaṃ ghoraṃ viveśa bahulocanaḥ // MatsP_175.12

sa daityapramukhānhatvā taddānavabalaṃ mahat 
tāmasenāstrajālena tamobhūtamathākarot // MatsP_175.13

te 'nyonyaṃ nāvabudhyanta devānāṃ vāhanāni ca 
ghoreṇa tamasāviṣṭāḥ puruhūtasya tejasā // MatsP_175.14

māyāpāśairvimuktāstu yatnavantaḥ surottamāḥ 
vapūṃṣi daityasiṃhānāṃ tamobhūtānyapātayan // MatsP_175.15

apadhvastā visaṃjñāśca tamasā nīlavarcasā 
petuste dānavagaṇāś chinnapakṣā ivādrayaḥ // MatsP_175.16

tadghanībhūtadaityendram andhakāra ivārṇave 
dānavaṃ devakadanaṃ tamobhūtamivābhavat // MatsP_175.17

tadāsṛjanmahāmāyāṃ mayastāṃ tāmasīṃ dahan 
yugāntodyotajananīṃ sṛṣṭāmaurveṇa vahninā // MatsP_175.18

sā dadāha tataḥ sarvān māyā mayavikalpitā 
daityāścādityavapuṣaḥ sadya uttasthurāhave // MatsP_175.19

māyāmaurvīṃ samāsādya dahyamānā divaukasaḥ 
bhejire candraviṣayaṃ śītāṃśusalilapradam // MatsP_175.20

te dahyamānā hyaurveṇa vahninā naṣṭacetasaḥ 
śaśaṃsurvajriṇaṃ devāḥ saṃtaptāḥ śaraṇaiṣiṇaḥ // MatsP_175.21

saṃtate māyayā sainye hanyamāne ca dānavaiḥ 
codito devarājena varuṇo vākyamabravīt // MatsP_175.22

purā brahmarṣijaḥ śakra tapastepe sudāruṇam 
ūrvaḥ sapūrvatejasvī sadṛśo brahmaṇo guṇaiḥ // MatsP_175.23

taṃ tapantamivādityaṃ tapasā jagadavyayam 
upatasthurmunigaṇā divyā devarṣibhiḥ saha // MatsP_175.24

hiraṇyakaśipuścaiva dānavo dānaveśvaraḥ 
ṛṣiṃ vijñāpayāmāsuḥ purā paramatejasam // MatsP_175.25

ūcurbrahmarṣayastaṃ tu vacanaṃ dharmasaṃhitam 
ṛṣivaṃśeṣu bhagavaṃś chinnamūlamidaṃ padam // MatsP_175.26

ekastvamanapatyaśca gotrajo 'nyo na vartate 
kaumāraṃ vratamāsthāya kleśamevānuvartase // MatsP_175.27

bahūni vipra gotrāṇi munīnāṃ bhāvitātmanām 
ekadehāni tiṣṭhanti viviktāni vinā prajāḥ // MatsP_175.28

evamucchinnamūlaiśca putrairno nāsti kāraṇam 
bhavāṃstu tapasā śreṣṭho prajāpātasamadyutiḥ // MatsP_175.29

tatra vartasva vaṃśāya vardhayātmānam ātmanā 
tvayā dharmo 'rjitastena dvitīyāṃ kuru vai tanum // MatsP_175.30

sa evamukto munibhir munir marmasu tāḍitaḥ 
jagarhe tānṛṣigaṇān vacanaṃ cedamabravīt // MatsP_175.31

yathāyaṃ vihito dharo munīnāṃ śāśvataḥ purā 
ārṣaṃ vai sevataḥ karma vanyamūlaphalāśinaḥ // MatsP_175.32

brahmayonau prasūtasya brāhmaṇasyātmadarśinaḥ 
brahmacaryaṃ sucaritaṃ brahmāṇamapi cālayet // MatsP_175.33

janānāṃ vṛttayastisro ye gṛhāśramavāsinaḥ 
asmākaṃ tu varaṃ vṛttir vanāśramanivāsinām // MatsP_175.34

abbhakṣā vāyubhakṣāśca dantolūkhalinastathā 
aśmakuṭṭā hyaśanakāḥ pañcātapasahāśca ye // MatsP_175.35

ete tapasi tiṣṭhanti vratairapi suduṣkaraiḥ 
brahmacaryaṃ puraskṛtya prārthayanti parāṃ gatim // MatsP_175.36

brahyacaryādbrāhmaṇasya brāhmaṇatvaṃ vidhīyate 
evamāhuḥ pare loke brahmacaryavido janāḥ // MatsP_175.37

brahmacarye sthitaṃ satyaṃ brahmacarye sthitaṃ tapaḥ 
ye sthitā brahmacarye tu brāhmaṇā divi saṃsthitāḥ // MatsP_175.38

nāsti yogaṃ vinā siddhir na vā siddhiṃ vinā yaśaḥ 
nāsti loke yaśomūlaṃ brahmacaryātparaṃ tapaḥ // MatsP_175.39

yo nigṛhyendriyagrāmaṃ bhūtagrāmaṃ ca pañcakam 
brahmacaryaṃ samādhatte kimataḥ paramaṃ tapaḥ // MatsP_175.40

ayoge keśadharaṇam asaṃkalpavratakriyāṃ 
abrahmacarye caryā ca trayaṃ syād dambhasaṃjñakam // MatsP_175.41

kva dārāḥ kva ca saṃyogaḥ kva ca bhāvaviparyayaḥ 
nanviyaṃ brahmaṇā sṛṣṭā manasā mānasī prajā // MatsP_175.42

yadyasti tapaso vīryaṃ yuṣmākaṃ viditātmanām 
sṛjadhvaṃ mānasānputrān prājāpatyena karmaṇā // MatsP_175.43

manasā nirmitā yonir ādhātavyā tapasvibhiḥ 
na dārayogo bījaṃ vā vratamuktaṃ tapasvinām // MatsP_175.44

yadidaṃ luptadharmārthaṃ yuṣmābhiriha nirbhayaiḥ 
vyāhṛtaṃ sadbhiratyartham asadbhiriva me matam // MatsP_175.45

vapurdīptāntarātmānam etatkṛtvā manomayam 
dārayogaṃ vinā srakṣye putram ātmatanūruham // MatsP_175.46

evamātmānamātmā me dvitīyaṃ janayiṣyati 
vanyenānena vidhinā didhakṣantamiva prajāḥ // MatsP_175.47

ūrvastu tapasāviṣṭo niveśyoruṃ hutāśane 
mamanthaikena darbheṇa sutasya prabhavāraṇim // MatsP_175.48

tasyoruṃ sahasā bhittvā jvālāmālī hyanindhanaḥ 
jagato dahanākāṅkṣī putro 'gniḥ samapadyata // MatsP_175.49

ūrvasyoruṃ vinirbhidya aurvo nāmāntako 'nalaḥ 
didhakṣanniva lokāṃstrīñ jajñe paramakopanaḥ // MatsP_175.50

utpannamātraścovāca pitaraṃ kṣīṇayā girā 
kṣudhā me bādhate tāta jagadbhakṣye tyajasva mām // MatsP_175.51

tridivārohibhirjvālair jṛmbhamāṇo diśo daśa 
nirdahansarvabhūtāni vavṛdhe so 'ntako 'nalaḥ // MatsP_175.52

etasminnantare brahmā munimūrvaṃ sabhājayan 
uvāca vāryatāṃ putro jagataśca dayāṃ kuru // MatsP_175.53

asyāpatyasya te vipra kariṣye sthānamuttamam 
tathyametadvacaḥ putra śṛṇu tvaṃ vadatāṃ vara // MatsP_175.54

dhanyo 'smyanugṛhīto 'smi yanme 'dya bhagavāñchiśoḥ 
matimetāṃ dadātīha paramānugrahāya vai // MatsP_175.55

prabhātakāle samprāpte kāṅkṣitavye samāgame 
bhagavaṃstarpitaḥ putraḥ kairhavyaiḥ prāpsyate sukham // MatsP_175.56

kutra cāsya nivāsaḥ syād bhojanaṃ vā kimātmakam 
vidhāsyatīha bhagavān vīryatulyaṃ mahaujasaḥ // MatsP_175.57

vaḍavāmukhe 'sya vasatiḥ samudre vai bhaviṣyati 
mama yonirjalaṃ vipra tasya pītavataḥ sukham // MatsP_175.58

yatrāhamāsa niyataṃ pibanvārimayaṃ haviḥ 
taddhavistava putrasya visṛjāmyālayaṃ ca tat // MatsP_175.59

tato yugānte bhūtānām eṣa cāhaṃ ca putraka 
sahitau vicariṣyāvo niṣputrāṇāmṛṇāpahaḥ // MatsP_175.60

eṣo 'gnir antakāle tu salilāśī mayā kṛtaḥ 
dahanaḥ sarvabhūtānāṃ sadevāsurarakṣasām // MatsP_175.61

evamastviti taṃ so 'gniḥ saṃvṛtajvālamaṇḍalaḥ 
praviveśārṇavamukhaṃ prakṣipya pitari prabhām // MatsP_175.62

pratiyātastato brahmā ye ca sarve maharṣayaḥ 
aurvasyāgneḥ prabhāṃ jñātvā svāṃ svāṃ gatimupāśritāḥ // MatsP_175.63

hiraṇyakaśipurdṛṣṭvā tadā tanmahadadbhutam 
uccaiḥ praṇatasarvāṅgo vākyametaduvāca ha // MatsP_175.64

bhagavannadbhutamidaṃ saṃvṛttaṃ lokasākṣikam 
tapasā te muniśreṣṭha parituṣṭaḥ pitāmahaḥ // MatsP_175.65

ahaṃ tu tava putrasya tava caiva mahāvrata 
bhṛtya ityavagantavyaḥ sādhyo yadiha karmaṇā // MatsP_175.66

tanmāṃ paśya samāpannaṃ tavaivārādhane ratam 
yadi sīdenmuniśreṣṭha tavaiva syātparājayaḥ // MatsP_175.67

dhanyo 'smyanugṛhīto 'smi yasya te 'haṃ guruḥ sthitaḥ 
nāsti me tapasānena bhayamadyeha suvrata // MatsP_175.68

tāmeva māyāṃ gṛhṇīṣva mama putreṇa nirmitām 
nirindhanāmagnimayīṃ durdharṣāṃ pāvakairapi // MatsP_175.69

eṣā te svasya vaṃśasya vaśagārivinigrahe 
saṃrakṣatyātmapakṣaṃ ca vipakṣaṃ ca pradhakṣyati // MatsP_175.70

evamastviti tāṃ gṛhya praṇamya munipuṃgavam 
jagāma tridivaṃ hṛṣṭaḥ kṛtārtho dānaveśvaraḥ // MatsP_175.71

eṣā durviṣahā māyā devairapi durāsadā 
aurveṇa nirmitā pūrvaṃ pāvakenorvasūnunā // MatsP_175.72

tasmiṃstu vyutthite daitye nirvīryaiṣā na saṃśayaḥ 
śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā // MatsP_175.73

yadyeṣā pratihantavyā kartavyo bhagavānsukhī 
dīyatāṃ me sakhā śakra toyayonirniśākaraḥ // MatsP_175.74

tenāhaṃ saha saṃgamya yādobhiśca samāvṛtaḥ 
māyāmetāṃ haniṣyāmi tvatprasādānna saṃśayaḥ // MatsP_175.75


matsya-purāṇa 176

evamastviti saṃhṛṣṭaḥ śakrastridaśavardhanaḥ 
saṃdideśāgrataḥ somaṃ yuddhāya śiśirāyudham // MatsP_176.1

gaccha soma sahāyatvaṃ kuru pāśadharasya vai 
asurāṇāṃ vināśāya jayārthaṃ ca divaukasām // MatsP_176.2

tvaṃ mattaḥ prativīryaśca jyotiṣāṃ ceśvareśvaraḥ 
tvanmayaṃ sarvalokeṣu rasaṃ rasavido viduḥ // MatsP_176.3

kṣayavṛddhī tava vyakte sāgarasyeva maṇḍale 
parivartasyahorātraṃ kālaṃ jagati yojayan // MatsP_176.4

lokacchāyāmayaṃ lakṣma tavāṅkaḥ śaśasaṃnibhaḥ 
na viduḥ soma devāpi ye ca nakṣatrayonayaḥ // MatsP_176.5

tvamādityapathādūrdhvaṃ jyotiṣāṃ copari sthitaḥ 
tamaḥ protsārya mahasā bhāsayasyakhilaṃ jagat // MatsP_176.6

śvetabhānur himatanur jyotiṣām adhipaḥ śaśī 
adhikṛt kālayogātmā iṣṭo yajñaraso 'vyayaḥ // MatsP_176.7

oṣadhīśaḥ kriyāyonir haraśekharabhāktathā 
śītāṃśuramṛtādhāraś capalaḥ śvetavāhanaḥ // MatsP_176.8

tvaṃ kāntiḥ kāntivapuṣāṃ tvaṃ somaḥ somapāyinām 
saumyastvaṃ sarvabhūtānāṃ timiraghnastvam ṛkṣarāṭ // MatsP_176.9

tadgaccha tvaṃ mahāsena varuṇena varūthinā 
śamaya tvāsurīṃ māyāṃ yayā dahyāma saṃyuge // MatsP_176.10

yanmāṃ vadasi yuddhārthe devarāja varaprada 
eṣa varṣāmi śiśiraṃ daityamāyāpakarṣaṇam // MatsP_176.11

etānmacchītanirdagdhān paśya tvaṃ himaveṣṭitān 
vimāyānvimadāṃścaiva daityasiṃhānmahāhave // MatsP_176.12

ityuktvā tārakādhīśaḥ sajaleśaḥ śivodakaiḥ 
plāvayāmāsa sainyāni surāṇāṃ śāntivṛddhaye // MatsP_176.13

teṣāṃ himakarotsṛṣṭāḥ sapāśā himavṛṣṭayaḥ 
veṣṭayanti sma tānghorān daityānmeghagaṇā iva // MatsP_176.14

        

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_matsyapurANa1-176. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8FD5-1