Gorakṣa-śatakam

oṃ parama-gurave gorakṣanāthāya namaḥ

oṃ gorakṣa-śatakaṃ vakṣye bhava-pāśa-vimuktaye
ātma-bodha-karaṃ puṃsāṃ viveka-dvāra-kuñcikām //
etad vimukti-sopānam etat kālasya vañcanam
yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani //
dvija-sevita-śākhasya śruti-kalpa-taroḥ phalam
śamanaṃ bhava-tāpasya yogaṃ bhajati sajjanaḥ //
āsanaṃ prāṇa-saṃyāmaḥ pratyāhāro'tha dhāraṇā
dhyānaṃ samādhir etāni yogāṅgāni bhavanti ṣaṭ //
āsanāni tu tāvanti yāvatyo jīva-jātayaḥ
eteṣām akhilān bhedān vijānāti maheśvaraḥ //
caturāśīti-lakṣāṇāṃ ekam ekam udāhṛtam
tataḥ śivena pīṭhānāṃ ṣoḍeśānaṃ śataṃ kṛtam //
āsanebhyaḥ samastebhyo dvayam eva viśiṣyate
ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam //
yoni-sthānakam aṅghri-mūla-ghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham
sthāṇuḥ saṃyamitendriyo'cala-dṛśā paśyan bhruvor antaram etan mokṣa-kavāṭa-bheda-janakaṃ siddhāsanaṃ procyate //
vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad-vyādhi-vikāra-hāri yamināṃ padmāsanaṃ procyate //
ādhāraḥ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam
yoni-sthānaṃ dvayor madhye kāma-rūpaṃ nigadyate //
ādhārākhye guda-sthāne paṅkajaṃ yac caturdalam
tan-madhye procyate yoniḥ kāmākhyā siddha-vanditā //
yoni-madhye mahāliṅgaṃ paścimābhimukhaṃ sthitam
mastake maṇivad bhinnaṃ yo jānāti sa yogavit //
tapta-cāmīkarābhāsaṃ taḍil-lekheva visphurat
caturasraṃ puraṃ vahner adho-meḍhram evābhidhīyate //
sva-śabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tad-āśrayaḥ
svādhiṣṭhānākhyayā tasmān meḍhram evābhidhīyate //
tantunā maṇivat proto yatra kandaḥ suṣumṇayā
tan-nābhi-maṇḍalaṃ cakraṃ procyate maṇi-pūrakam //
ūrdhvaṃ meḍhrād adho nābheḥ kanda-yoniḥ sva-gāṇḍavat
tatra nāḍyaḥ samutpannāḥ sahasrāṇi dvisaptatiḥ //
teṣu nāḍi-sahasreṣu dvisaptatir udāhṛtāḥ
prādhānyāt prāṇa-vāhinyo bhūyas tatra daśa smṛtāḥ //
iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyakā
gāndhārī hasti-jihvā ca pūṣā caiva yaśasvinī //
alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā
etan nāḍi-mayaṃ cakraṃ jñātavyaṃ yogibhiḥ sadā //
iḍā vāme sthitā bhāge piṅgalā dakṣiṇe tathā
suṣumṇā madhya-deśe tu gāndhārī vāma-cakṣuṣi //
dakṣiṇe hasti-jihvā ca pūṣā karṇe ca dakṣiṇe
yaśasvinī vāma-karṇe cāsane vāpy alambuṣā //
kūhuś ca liṅga-deśe tu mūla-sthāne ca śaṅkhinī
evaṃ dvāram upāśritya tiṣṭhanti daśa nāḍikāḥ //
satataṃ prāṇa-vāhinyaḥ soma-sūryāgni-devatāḥ
iḍā-piṅgalā-suṣumṇā ca tisro nāḍya udāhṛtāḥ //
prāṇāpānau samānaś ca hy udāno vyāna eva ca
nāgaḥ kūrmaś ca kṛkaro devadatto dhanañjayaḥ //
nāgādyāḥ pañca vikhyātāḥ prāṇādyāḥ pañca vāyavaḥ
ete nāḍi-sahasreṣu vartante jīva-rūpiṇaḥ //
prāṇāpāna-vaśo jīvo hy adhaś cordhvaṃ ca dhāvati
vāma-dakṣiṇa-mārgeṇa cañcalatvān na dṛśyate //
ākṣipto bhuvi daṇḍena yathoccalati kandukaḥ
prāṇāpāna-samākṣiptas tathā jīvo'nukṛṣyate //
rajju-baddho yathā śyeno gato'py ākṛṣyate(?)
guṇa-baddhas tathā jīvaḥ prāṇāpānena kṛṣyate //
apānaḥ karṣati prāṇaḥ prāṇo'pānaṃ ca karṣati
ūrdhvādhaḥ saṃsthitāv etau yo jānāti sa yogavit //
kandordhve kuṇḍalī-śaktir aṣṭadhā kuṇḍalī-kṛtā
brahma-dvāra-mukhaṃ nityaṃ mukhenāvṛtya tiṣṭhati //
prabuddhā vahni-yogena manasā mārutā hatā
prajīva-guṇam ādāya vrajaty ūrdhvaṃ suṣumṇayā //
mahāmudrāṃ namo-mudrām uḍḍiyānaṃ jalandharam
mūla-bandhaṃ ca yo vetti sa yogī siddhi-bhājanam //
vakṣo-nyasta-hanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasaritaṃ pādaṃ tathā dakṣiṇam
āpūrya śvasanena kukṣi-yugalaṃ baddhvā śanai recayed eṣā pātaka-nāśinī sumahatī mudrā nṝṇāṃ procyate //
kapāla-kuhare jihvā praviṣṭā viparītagā
bhruvor antargatā dṛṣṭir mudrā bhavati khecarī //
ūrdhvaṃ meḍhrād adho nābher uḍḍiyānaṃ pracakṣate
uḍḍiyāna-jayo bandho mṛtyu-mātaṅga-kesarī //
jālandhare kṛte bandhe kaṇṭha-saṅkoca-lakṣaṇe
na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati //
pārṣṇi-bhāgena sampīḍya yonim ākuñcayed gudam
apānam ūrdhvam ākṛṣya mūla-bandho nigadyate //
yataḥ kāla-bhayāt brahmā prāṇāyāma-parāyaṇaḥ
yogino munayaś caiva tataḥ prāṇaṃ nibandhayet //
cale vāte calaṃ sarvaṃ niścale niścalaṃ bhavet
yogī sthāṇutvam āpnoti tato vāyuṃ nibandhayet //
ṣaṭ-triṃśad-aṅgulaṃ haṃsaḥ prayāṇaṃ kurute bahiḥ
vāma-dakṣiṇa-mārgeṇa tataḥ prāṇo'bhidhīyate //
baddha-padmāsano yogī namaskṛtya guruṃ śivam
nāsāgra-dṛṣṭir ekākī prāṇāyāmaṃ samabhyaset //
prāṇo deha-sthito vāyur āyāmas tan-nibandhanam
eka-śvāsa-mayī mātrā tad yogī gaganāyate //
baddha-padmāsano yogī prāṇaṃ candreṇa pūrayet
dhārayitvā yathā-śakti bhūyaḥ sūryeṇa recayet //
amṛtodadhi-saṅkāśaṃ kṣīroda-dhavala-prabham
dhyātvā candramayaṃ bimbaṃ prāṇāyāme sukhī bhavet //
prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ
kumbhayitvā vidhānena bhūyaś candreṇa recayet //
prajvalaj-jvalana-jvālāpuñjam āditya-maṇḍalam
dhyātvā nābhi-sthitaṃ yogī prāṇāyāme sukhī bhavet //
recakaḥ pūrakaś caiva kumbhakaḥ praṇavātmakaḥ
prāṇāyāmo bhavet tredhā mātrā dvādaśa-saṃyutaḥ //
dvādaśādhamake mātrā madhyame dviguṇās tataḥ
uttame triguṇā mātrāḥ prāṇāyāmasya nirṇayaḥ //
adhame ca ghano gharmaḥ kampo bhavati madhyame
uttiṣṭhaty uttame yogī baddha-padmāsano muhuḥ //
aṅgānāṃ mardanaṃ śastaṃ śrama-saṃjāta-vāriṇā
kaṭv-amla-lavaṇa-tyāgī kṣīra-bhojanam ācaret //
mandaṃ mandaṃ pibed vāyuṃ mandaṃ mandaṃ viyojayet
nādhikaṃ stambhayed vāyuṃ na ca śīghraṃ vimocayet //
ūrdhvam ākṛṣya cāpānaṃ vātaṃ prāṇe niyojayet
mūrdhānaṃ nīyate śaktyā sarva-pāpaiḥ pramucyate //
prāṇāyāmo bhavaty evaṃ pātakendhana-pātakaḥ
enombudhi-mahā-setuḥ procyate yogibhiḥ sadā //
āsanena rujo hanti prāṇāyāmena pātakam
vikāraṃ mānasaṃ yogī pratyāhāreṇa sarvadā //
candrāmṛta-mayīṃ dhārāṃ pratyāhārati bhāskaraḥ
tat-pratyāharaṇaṃ tasya pratyāhāraḥ sa ucyate //
ekā strī bhujyate dvābhyām āgatā soma-maṇḍalāt
tṛtīyo yo bhavet tābhyāṃ sa bhavaty ajarāmaraḥ //
nābhideśe bhavaty eko bhāskaro dahanātmakaḥ
amṛtātmā sthito nityaṃ tālumūle ca candramāḥ //
varṣaty adhomukhaś candro grasaty ūrdhva-mukho raviḥ
jñātavyaṃ karaṇaṃ tatra yena pīyūṣam āpyate //
ūrdhva-nābhir adhas tālu ūrdhva-bhānur adhaḥ śaśī
karaṇaṃ viparītākhyaṃ guru-vaktreṇa labhyate //
tridhā baddho vṛṣo yatra rauravīti mahāsvanam
anāhataṃ ca tac cakraṃ hṛdaye yogino viduḥ //
anāhatam atikramya cākramya maṇipūrakam
prāpte prāṇaṃ mahāpadmaṃ yogitvam amṛtāyate //
viśabdaḥ saṃsmṛto haṃso nirmalaḥ śuddha ucyate
ataḥ kaṇṭhe viśuddhākhye cakraṃ cakra-vido viduḥ //
viśuddhe parame cakre dhṛtvā soma-kalā-jalam
māsena na kṣayaṃ yāti vañcayitvā mukhaṃ raveḥ //
sampīḍya rasanāgreṇa rāja-danta-bilaṃ mahat
dhyātvāmṛtamayīṃ devīṃ ṣaṇ-māsena kavir bhavet //
amṛtāpūrṇa-dehasya yogino dvi-tri-vatsarāt
ūrdhvaṃ pravartate reto'py aṇimādi-guṇodayaḥ //
indhanāni yathā vahnis taila-varti ca dīpakaḥ
tathā somakalā-pūrṇaṃ dehī dehaṃ na muñcati //
āsanena samāyuktaḥ prāṇāyāmena saṃyutaḥ
pratyāhāreṇa saṃyukto dhāraṇāṃ ca samabhyaset //
hṛdaye pañca-bhūtānāṃ dhāraṇāṃ ca pṛthak pṛthak
manaso niścalatvena dhāraṇā ca vidhīyate //
yā pṛthvī hari-tāla-deśa-rucirā pītā lakārānvitā saṃyuktā kamalāsanena hi catuṣkoṇā hṛdi sthāyinī
prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā stambhakarī sadā kṣitijayaṃ kuryād bhuvo dhāraṇā //
ardhendu-pratimaṃ ca kunda-dhavalaṃ kaṇṭhe'mbu-tattavṃ sthitaṃ yat pīyūṣa-va-kāra-bīja-sahitaṃ yuktaṃ sadā viṣṇunā
prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā durvaha-kāla-kūṭa-jaraṇā syād vāriṇī dhāraṇā //
yat tāla-sthitam indra-gopa-sadṛśaṃ tattvaṃ trikoṇojjvalaṃ tejo-repha-mayaṃ pravāla-ruciraṃ rudreṇa yat saṅgatam
prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā vahni-jayaṃ sadā vidadhate vaiśvānarī dhāraṇā //
yad bhinnāñjana-puñja-sānnibham idaṃ tattvaṃ bhruvor antare vṛttaṃ vāyumayaṃ ya-kāra-sahitaṃ yatreśvaro devatā
prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā //
ākāśaṃ suviśuddha-vāri-sadṛśaṃ yad brahma-randhre sthitaṃ tatrādyena sadā-śivena sahitaṃ śāntaṃ ha-kārākṣaram
prāṇaṃ tatra vinīya pañca-ghaṭikāś cittānvitaṃ dhārayed eṣā mokṣa-kavāṭa-pāṭana-paṭuḥ proktā nabho-dhāraṇā //
stambhanī drāvaṇī caiva dahanī bhrāmaṇī tathā
śoṣaṇī ca bhavanty evaṃ bhūtānāṃ pañca dhāraṇāḥ //
karmaṇā manasā vācā dhāraṇāḥ pañca durlabhāḥ
vidhāya satataṃ yogī sarva-pāpaiḥ pramucyate //
sarvaṃ cintā-samāvarti yogino hṛdi vartate
yat tattve niścitaṃ cetas tat tu dhyānaṃ pracakṣate //
dvidhā bhavati tad dhyānaṃ sa-guṇaṃ nirguṇaṃ tathā
saguṇaṃ varṇa-bhedena nirguṇaṃ kevalaṃ viduḥ //
ādhāraṃ prathamaṃ cakraṃ tapta-kāñcana-sannibham
nāsāgre dṛṣṭim ādāya dhyātvā muñcati kilbiṣam //
svādhiṣṭhānaṃ dvitīyaṃ tu san-māṇikya-suśobhanam
nāsāgre dṛṣṭim ādāya dhyātvā muñcati pātakam //
taruṇāditya-saṃkāśaṃ cakraṃ ca maṇipūrakam
nāsāgre dṛṣṭim ādāya dhyātvā saṃkṣobhayej jagat //
Note: verse missing
vidyut-prabhāvaṃ hṛt-padme prāṇāyāma-vibhedanaiḥ
nāsāgre dṛṣṭim ādāya dhyātvā brahma-mayo bhavet //
santataṃ ghaṇṭikā-madhye viśuddhaṃ cāmṛtodbhavam
nāsāgre dṛṣṭim ādāya dhyātvā brahma-mayo bhavet //
bhruvor madhye sthitaṃ devaṃ snigdha-mauktika-sannibham
nāsāgre dṛṣṭim ādāya dhyātvā'nandamayo bhavet //
nirguṇaṃ ca śivaṃ śāntaṃ gagane viśvatomukham
nāsāgre dṛṣṭim ādāya dhyātvā duḥkhād vimucyate //
gudaṃ meḍhraṃ ca nābhiṃ ca hṛt-padme ca tad-ūrdhvataḥ
ghaṇṭikāṃ lampikā-sthānaṃ bhrū-madhye parameśvaram //
nirmalaṃ gaganākāraṃ marīci-jala-sannibham
ātmānaṃ sarvagaṃ dhyātvā yogī yogam avāpnuyāt //
kathitāni yathaitāni dhyāna-sthānāni yoginām
upādhi-tattva-yuktāni kurvanty aṣṭa-guṇodayam //
upādhiś ca tathā tattvaṃ dvayam evam udāhṛtam
upādhiḥ procyate varṇas tattvam ātmābhidhīyate //
upādhir anyathā-jñānaṃ tattvaṃ saṃsthitam anyathā
samastopādhi-vidhvaṃsi sadābhyāsena yoginām //
ātma-varṇena bhedena dṛśyate sphāṭiko maṇiḥ
mukto yaḥ śakti-bhedena so'yam ātmā praśasyate //
nirātaṅkaṃ nirālambaṃ niṣprapañcaṃ nirāśrayam
nirāmayaṃ nirākāraṃ tattvaṃ tattvavido viduḥ //
śabdādyāḥ pañca yā mātrā yāvat karṇādiṣu smṛtāḥ
tāvad eva smṛtaṃ dhyānaṃ tat-samādhir ataḥ param //
yadā saṃkṣīyate prāṇo mānasaṃ ca vilīyate
tadā sama-rasaikatvaṃ samādhir abhidhīyate //
Note: verse missing
dhāraṇāḥ pañca-nāḍyas tu dhyānaṃ ca ṣaṣṭhi-nāḍikāḥ
dina-dvādaśakenaiva samādhiḥ prāṇa-saṃyamaḥ //
na gandhaṃ na rasaṃ rūpaṃ na sparśaṃ na ca niḥsvanam
ātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā //
khādyate na ca kālena bādhyate na ca karmaṇā
sādhyate na ca kenāpi yogī yuktaḥ samādhinā //
nirmalaṃ niścalaṃ nityaṃ niṣkriyaṃ nirguṇaṃ mahat
vyoma-vijñānam ānandaṃ brahma brahma-vido viduḥ //
dugdhe kṣīraṃ dhṛte sarpir agnau vahnir ivārpitaḥ
advayatvaṃ vrajen nityaṃ yogavit parame pade //
bhava-bhaya-vane vahnir mukti-sopāna-mārgataḥ
advayatvaṃ vrajen nityaṃ yogavit parame pade //
gorakṣa-śatakaṃ samāptam

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_gorakSanAtha-gorakSazataka. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-9479-3