Pratītyasamutpādahṛdayakārikā (Pshk)

nāgārjunakṛtā

dvādaśa ye 'ṅgaviśeṣā muninoddiṣṭāḥ pratītyasambhūtāḥ /
te kleśakarmaduḥkheṣu saṅgṛhītāstriṣu yathāvat // Pshk_1 //
ādyāṣṭamanavamāḥ syuḥ kleśāḥ karma dvitīyadaśamau ca /
śeṣāḥ sapta ca duḥkhaṃ trisaṅgrahā dvādaśa tu dharmāḥ // Pshk_2 //
tribhyo bhavati dvandvaṃ dvandvātprabhavanti sapta saptabhyaḥ /
traya udbhavanti bhūyastadeva[tu] bhramati bhavacakram // Pshk_3 //
hetuphalañca[hi]sarvaṃ jagadanyo nāsti kaścidiha sattvaḥ /
śūnyebhya eva śūnyā dharmāḥ prabhavanti dharmebhyaḥ // Pshk_4 //
svādhyāyadīpamudrādarpaṇaghoṣa 'rkakāntabījāmlaiḥ /
skandhapratisandhirasaṅkramaśca vidvadbhiravadhāryau // Pshk_5 //
ya ucchedaṃ prakalpayatyatisūkṣme 'pi vastuni /
pratītyasambhavasyārthamavijñaḥ sa na paśyati // Pshk_6 //
nāpaneyamataḥ kiñcit prakṣepyaṃ nāpi kiñcana /
draṣṭavyaṃ bhūtato bhūtaṃ bhūtadarśī vimucyate // Pshk_7 //

pratītyasamutpādahṛdayakārikā ācārya nāgārjunakṛtā samāptā /

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_nAgArjuna-pratItyasamutpAdahRdayakArikA. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8CB6-7