...

phenapiṇḍopamaṃ rūpaṃ vedanā budbudopamā |
marīcisadṛśī saṃjñā saṃskārāḥ kadalīnibhāḥ || NagBhc_12

māyopamaṃ ca vijñānaṃ ... NagBhc_13

...

parivrāṭkāmukaśunām ekasyāṃ pramadātanau |
kuṇapaḥ kāminī bhakṣya iti tisro vikalpanāḥ || NagBhc_20

...

ātmagrahanivṛttyarthaṃ skandhadhātvādideśenā |
sāpi dhvastā mahābhāgaiś cittamātravyavasthayā || NagBhc_25

...

cittamātram idaṃ sarvam iti yā deśanā muneḥ |
uttrāsaparihārārthaṃ bālānāṃ sā na 'tattvataḥ || NagBhc_27

...

na bodhyabodhakākāraṃ cittaṃ dṛṣṭaṃ tathāgataiḥ |
yatra boddhā ca bodhyaṃ ca tatra bodhir na vidyate || NagBhc_45
alakṣaṇam anutpādam asaṃsthitam avāṅmayam |
ākāśaṃ bodhicittaṃ ca bodhir advayalakṣaṇā || NagBhc_46

...

śūnyatāsiṃhanādena trasitāḥ sarvavādinaḥ | NagBhc_52

...

guḍe madhuratā cāgner uṣṇatvaṃ prakṛtir yathā |
śūnyatā sarvadharmāṇāṃ tathā prakṛtir iṣyate || NagBhc_57

...

deśanā lokanāthānāṃ sattvāśayavaśānugāḥ |
bhidyante bahudhā loka upāyair bahubhiḥ punaḥ || NagBhc_98
gambhīrottānabhedena kva cid vobhayalakṣaṇā |
binnāpi deśanābhinnā śūnyatādvayalakṣanā || NagBhc_99

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Copyright (C) 2003 by Chr. Lindtner - Denmark

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_nAgArjuna-bodhicittavivaraNa-fragments. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-94C8-9