ayaṃ duḥkhavrātavrataparigame pāraṇavidhir
mahāsaukhyāsāraprasaraṇarase durdinam idam |
yad anyanyakkṛtyā viṣamaviśikhaploṣaṇaguror vibhoḥ stotre
śaśvat pratiphalati ceto gatabhayam ||
vimṛśya svātmānaṃ vimṛśati punaḥ stutyacaritaṃ tathā
stotā stotre prakaṭayati bhedaikaviṣaye |
vimṛṣṭaś ca svātmā nikhilaviṣayajñānasamaye taditthaṃ
tvatstotre 'ham iha satataṃ yatnarahitaḥ ||
anāmṛṣṭaḥ svātmā na hi bhavati bhāvapramitibhāj anāmṛṣṭaḥ
svātmety api hi na vinā 'marśanavidheḥ |
śivaś cāsau svātmā sphurad akhilabhāvaikasarasas tato 'ham
tvatstotre pravaṇahṛdayo nityasukhitaḥ ||
vicitrair jātyādibhramaṇaparipāṭīparikarair avāptam
sārvajñaṃ hṛdaya yad ayatnena bhavatā |
tad antas tvadbodhaprasarasaraṇībhūtamahasi sphuṭam vāci
prāpya prakaṭaya vibhoḥ stotram adhunā ||
vidhunvāno bandhābhimatabhavamārgasthitim imāṃ
rasīkṛtyānantastutihutavahaploṣitabhedām |
vicitrasvasphārasphuritamahimārambharabhasāt piban bhāvān
etān varada madamatto 'smi sukhitaḥ ||
bhava prājyaiśvaryaprathitabahuśakter bhagavato vicitraṃ
cāritraṃ hṛdayam adhiśete yadi tataḥ |
kathaṃ stotraṃ kuryād atha ca kurute tena sahasā
śivaikātmyaprāptau śivanatir upāyaḥ prathamakaḥ ||
jvaladrūpaṃ bhāsvatpacanam atha dāhaṃ prakaṭanam
vimucyānyad vahneḥ kim api ghaṭate naiva hi vapuḥ |
stuve saṃvidraśmīn yadi nijanijāṃs tena sa nuto bhaven
nānyaḥ kaścid bhavati parameśasya vibhavaḥ ||
vicitrārambhatve galitaniyame yaḥ kila rasaḥ
paricchedābhāvāt paramaparipūrṇatvam asamam |
svayaṃ bhāsāṃ yogaḥ sakalabhavabhāvaikamayatāviruddhair
dharmaughaiḥ paracitir anarghocitaguṇā ||
itīdṛkṣair rūpair varada vividhaṃ te kila vapur vibhāti
svāṃśe 'smin jagati gatabhedaṃ bhagavataḥ |
tad evaitatstotuṃ hṛdayam atha gīrbāhyakaraṇaprabandhāś ca
syur me satatam aparityaktarabhasaḥ ||
tavaivaikasyāntaḥ sphuritamahaso bodhajaladher
vicitrormivrātaprasaraṇaraso yaḥ svarasataḥ |
ta evāmī sṛṣṭisthitilayamayasphūrjitarucāṃ
śaśāṅkārkāgnīnāṃ yugapad udayāpāyavibhavāḥ ||
ataś citrācitrakramataditarādisthitijuṣo vibhoḥ śaktiḥ
śaśvad vrajati na vibhedaṃ katham api |
tad etasyāṃ bhūmāv akulam iti te yat kila padaṃ
tadekāgrībhūyān mama hṛdayabhūr bhairava vibho ||
amuṣmāt saṃpūrnāt vata rasamahollāsasarasān nijāṃ śaktiṃ
bhedaṃ gamayasi nijecchāprasarataḥ |
anarghaṃ svātantryaṃ tava tadidam atyadbhutamayīṃ
bhavacchaktiṃ stunvan vigalitabhayo 'haṃ śivamayaḥ ||
idantāvad rūpaṃ tava bhagavataḥ śaktisarasaṃ
kramābhāvād eva prasabhavigalat kālakalanam |
manaḥśaktyā vācāpy atha karaṇacakrair bahir atho ghaṭādyais
tadrūpaṃ yugapad adhitiṣṭheyam aniśam ||
kramollāsaṃ tasyāṃ bhuvi viracayan bhedakalanāṃ
svaśaktīnāṃ deva prathayasi sadā svātmani tataḥ |
kriyājñānecchākhyāṃ sthitilayamahāsṛṣṭivibhavāṃ trirūpaṃ
bhūyāsaṃ samadhiśayituṃ vyagrahṛdayaḥ ||
purā sṛṣṭir līnā hutavahamayī yātra vilaset
parollāsaunmukhyaṃ vrajati śaśisaṃsparśasubhagā |
hutāśendusphārobhayavibhavabhāg bhairavavibho taveyaṃ
sṛṣṭyākhyā mama manasi nityaṃ vilasatām ||
visṛṣṭe bhāvāṃśe bahir atiśayāsvādavirase yadā
tatraiva tvaṃ bhajasi rabhasād raktimayatām |
tadā raktā devī tava sakalabhāveṣu nanu māṃ kriyād
raktāpānakramaghaṭitagoṣṭhīgataghṛṇam ||
bahir vṛttiṃ hātuṃ citibhuvam udārāṃ nivasituṃ yadā
bhāvābhedaṃ prathayasi vinaṣṭormicapalaḥ |
sthiter nāśaṃ devī kalayati tadā sā tava vibho sthiteḥ
sāṃsārikyāḥ kalayatu vināśaṃ mama sadā ||
jagatsaṃhāreṇa praśamayitukāmaḥ svarabhasāt
svaśaṅkātaṅkākhyaṃ vidhim atha niṣedhaṃ prathayasi |
yamaṃ sṛṣṭvetthaṃ tvaṃ punar api ca śaṅkāṃ vidalayan
mahādevī seyaṃ mama bhavabhayaṃ saṃdalayatām ||
vilīne śaṅkaughe sapadi paripūrṇe ca vibhave gate
lokācāre galitavibhave śāstraniyame |
anantaṃ bhogyaughaṃ grasitum abhito laṃpaṭarasā vibho
saṃhārākhyā mama hṛdi bhidāṃśaṃ praharatu ||
taditthaṃ devībhiḥ sapadi dalite bhedavibhave
vikalpaprāṇāsau pravilasati mātṛsthitir alam |
ataḥ saṃhārāṃśam nijahṛdi vimṛśya sthitimayī
prasannā syān mṛtyupralayakaraṇī me bhagavatī ||
taditthaṃ te tisro nijavibhavavisphāraṇavaśād avāptāḥ
ṣaṭcakrakramakṛtapadaṃ śaktaya imāḥ |
kramād unmeṣeṇa pravidadhati citrāṃ bhavadaśām imābhyo
devībhyaḥ pravaṇahṛdayaḥ syāṃ gatabhayaḥ ||
imāṃ rundhe bhūmiṃ bhavabhayabhidātaṅkakaraṇīm imāṃ
bodhaikāntadrutirasamayīm cāpi vidadhe |
taditthaṃ saṃrodhaṃ drutim atha vilupyāśubhatatīr
yatheṣṭaṃ cācāraṃ bhajati lasatāṃ sā mama hṛdi ||
kriyābuddhyakṣādeḥ parimitapade mānapadavīm avāptasya
sphāraṃ nijanijarucā saṃharati yā |
iyaṃ mārta.ṅdasya sthitipadayujaḥ sāram akhilam haṭhād
ākarṣantī kṛśatu mama bhedaṃ bhavabhayāt ||
samagrām akṣālīṃ kramavirahitā sātmani muhur
niveśyānantāntarbahalitamahāraśminivahā |
parā divyānandaṃ kalayitum udārādaravatī prasannā me
bhūyāt hṛdayapadavīṃ bhūṣayatu ca ||
pramāṇe saṃlīne śivapadalasadvaibhavavaśāt
śarīraprāṇādir mitakṛtakamātṛsthitimayaḥ |
yadā kālopādhiḥ pralayapadam āsādayati te tadā devī yāsau
lasati mama sā syāc chivamayī ||
prakāśākhyā saṃvit kramavirahitā śūnyapadato
bahirlīnātyantam prasarati samācchādakatayā |
tato 'py antaḥsāre galitarabhasād akramatayā mahākālī
seyaṃ mama kalayatāṃ kālam akhilam ||
tato devyāṃ yasyāṃ paramaparipūrṇasthitijuṣi kramaṃ
vicchidyāśu sthitimatirasāt saṃvidadhati |
pramāṇaṃ mātāraṃ mitim atha samagraṃ jagad idaṃ sthitāṃ
kroḍīkṛtya śrayatu mama cittaṃ citim imām ||
anargalasvātmamaye maheśe tiṣṭhanti
yasmin vibhuśaktayas tāḥ |
taṃ śaktimantaṃ praṇamāmi devaṃ
manthānasaṃjñaṃ jagadekasāram ||
itthaṃ svaśaktikiraṇaughanutiprabandhān ākarṇya deva
yadi me vrajasi prasādam |
tenāśu sarvajanatāṃ
nijaśāsanāṃśusaṃśāntitākhilatamaḥpaṭalāṃ vidheyāḥ ||
ṣaṭṣaṣṭinām eke varṣe navamyām asite 'hani |
mayā 'bhinavaguptena mārgaśīrṣe stutaḥ śivaḥ ||

iti śrī abhinavaguptapādācāryakṛtaṃ kramastotraṃ sampūrṇam ||

Note: Gandharva-nagaram / DSO Sanskrit Archive

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_abhinavagupta-kramastotra. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-93CF-3