granthaprastāvanā: mokṣa-sādhanarūpa se dharma kī upādeyatā

praṇamya paramātmānaṃ vakṣyāmi hitakāmyayā
sattvānām alpabuddhīnāṃ śāstravārttāsamuccayam //
yaṃ śrutvā sarvaśāstreṣu prāyas tattvaviniścayaḥ
jāyate dveṣaśamanaḥ svargasiddhisukhāvahaḥ //
duḥkhaṃ pāpāt sukhaṃ dharmāt sarvaśāstreṣu saṃsthitiḥ
na kartavyam ataḥ pāpaṃ kartavyo dharmasaṃcayaḥ //
hiṃsānṛtādayaḥ pañca tattvāśraddhānam eva ca
krodhādayaś ca catvāra iti pāpasya hetavaḥ //
viparītāstu dharmasya eta evoditā buddhaiḥ
eteṣu satataṃ yatnaḥ samyak kāryaḥ sukhaiṣiṇā //
sādhusevā sadā bhaktyā maitrī sattveṣu bhāvataḥ
ātmīyagrahamokṣaś ca dharmahetuprasādhanam //
upadeśaḥ śubho nityaṃ darśanaṃ dharmacāriṇām
sthāne vinaya ityetat sādhusevāphalaṃ mahat //
maitrīṃ bhāvayato nityaṃ śubho bhāvaḥ prajāyate
tato bhāvodayājjantor dveṣāgnir upaśāmyati //
aśeṣadoṣajananī niḥśeṣaguṇaghātinī
ātmīyagrahamokṣeṇa tṛṣṇāpi vinivarttate //
evaṃ guṇagaṇopeto viśuddhātmā sthirāśayaḥ
tattvaviddhiḥ samākhyātaḥ samyag dharmasya sādhakaḥ //
upādeyaś ca saṃsāre dharma eva buddhaiḥ sadā
viśuddho muktaye sarvaṃ yato 'nyad duḥkhakāraṇam //
anityaḥ priyasaṃyoga iherṣyāśokavatsalaḥ
anityaṃ yauvanaṃ cāpi kutsitācaraṇāspadam //
anityāḥ sampadas tīvrakleśavargasamudbhavāḥ
anityaṃ jīvitaṃ ceha sarvabhāvanibandhanam //
punarjanma punarmṛtyur hīnādisthānasaṃśrayaḥ
punaḥ punaś ca yad ataḥ sukham atra na vidyate //
prakṛtyasundaraṃ hy evaṃ saṃsāre sarvam eva yat
ato 'tra vada kiṃ yuktā kvacidāsthā vivekinām //
muktvā dharmaṃ jagad vandyam akalaṅkaṃ sanātanam
parārthasādhakaṃ dhīraiḥ sevitaṃ śīlaśālibhiḥ //
āha tatrāpi no yuktā yadi samyag nirūpyate
dharmasyāpi śubho yasmād bandha eva phalaṃ matam //
na cāyasasya bandhasya tadā hemamayasya ca
phale kaścid viśeṣo 'sti pāratantryāviśeṣataḥ //
tasmād adharmavat tvājyo dharmo 'py evaṃ mumukṣubhiḥ
dharmādharmakṣayānm uktir munibhir varṇitā yataḥ //
ucyate evam evaitat kintu dharmo dvidhā mataḥ
saṃjñānayoga evaikas tathānyaḥ puṇyalakṣaṇaḥ //
jñānayogas tapaḥ śuddham āśaṃsādoṣavarjitam
abhyāsātiśayād uktaṃ tad vimukteḥ prasādhanam //
dharmas tadapi cet satyaṃ kiṃ na bandhaphalaḥ sa yat
āśaṃsā varjito 'nyo 'pi kiṃ naivaṃ ced na yat tathā //
bhogamuktiphalo dharmaḥ sa pravṛttītarātmakaḥ
samyagmithyādirūpaś ca gatis tantrāntareṣv api //
tam antareṇa tu tayoḥ kṣayaḥ kena prasādhyate
sadā syān na kadācid vā yady ahetuka eva saḥ //
tasmād avaśyam eṣṭavyaḥ kaścid hetus tayoḥ kṣayeṃ
sa eva dharmo vijñeyaḥ śuddho muktiphalapradaḥ //
dharmādharmakṣayān muktir yac coktaṃ puṇyalakṣaṇam
heyaṃ dharmaṃ tadāśritya na tu saṃjñānayogakam //
atas tatraiva yuktāsthā yadi samyag nirūpyate
saṃsāre sarvam evānyat darśitaṃ duḥkhakāraṇam //
tasmāc ca jāyate muktir yathā mṛtyādivarjitā
tathopariṣṭād vakṣyāmaḥ samyakśāstrānusārataḥ //
idānīṃ tu samāsena śāstrasamyaktvam ucyate
kuvādiyuktyapavyākhyānirāsenāvirodhataḥ //

(2) bhūtacaitanyavāda-khaṇḍana

pṛthivyādimahābhūtakāryamātram idaṃ jagat
na cātmadṛṣṭasadbhāvaṃ manyante bhūtavādinaḥ //
acetanāni bhūtāni na taddharmo na tatphalam
cetanāsti ca yasyeyaṃ sa evātmeti cāpare //
yadīyaṃ bhūtadharmaḥ syāt pratyekaṃ teṣu sarvadā
upalambhyeta sattvādikāṭhinatvādayo yathā //
śaktirūpeṇā sā teṣu sadāto nopalabhyate
na ca tenāpi rūpeṇa satyasaty eva cen na tat //
śaktivetanayoraivyaṃ nānātvaṃ vātha sarvathā
aikye sā cetaneveti nānātve 'nyasya sā yataḥ //
anabhivyaktir apy asyā nyāyato nopapadyate
āvṛtir na yad anyena tattvasaṃkhyāvirodhataḥ //
na cāsau tatsvarūpeṇa teṣām anyatareṇa vā
vyañjakatvapratijñānāt nāvṛtir vyañjakaṃ yataḥ //
viśiṣṭapariṇāmabhā-ve 'pi hy atrāvṛtir na vai
bhāvatāptestathā nāmavyañjakatvaprasaṅgataḥ //
na cāsau bhūtabhinno yat tato vyaktiḥ sadā bhavet
bhede tvadhikabhāvena tattvasaṃkhyā na yujyate //
svakāle 'bhinna ity evaṃ kālābhāve na saṅgatam
lokasiddhāśraye tv ātmā hanta ! nāśrīyate katham //
nātmāpi loke no siddho jātismaraṇasaṃśrayāt
sarveṣāṃ tadabhāvaś ca citrakarmavipākataḥ //
loke 'pi naikataḥ sthānād āgatānāṃ tathekṣyate
aviśeṣeṇa sarveṣām anubhūtārthasaṃsmṛtiḥ //
divyadarśanataś caiva tacchiṣṭāvyabhicārataḥ
pitṛkarmādisiddheś ca hanta ! nātmāpy alaukikaḥ //
kāṭhinyābodharūpāṇi bhūtāny adhyakṣasiddhitaḥ
cetanā tu na tadrūpā sā kathaṃ tatphalaṃ bhavet ? //
pratyekam asatī teṣu na ca syād reṇutailavat
satī ced upalabhyeta bhinnarūpeṣu sarvadā //
asat sthūlatvam aṇvādau ghaṭādau dṛśyate yathā
tathāsatyeva bhūteṣu cetanāpīti cen matiḥ //
nāsat sthūlatvam aṇvādau tebhya eva tadudbhavāt
asatastatsamutpādo na yukto 'tiprasaṅgataḥ //
pañcamasyāpi bhūtasya tebhyo 'sattvāviśeṣataḥ
bhaved utpattir evaṃ ca tattvasaṃkhyā na yujyate //
na tajjananasvabhāvāś cet te 'tra mānaṃ na vidyate
sthūlatvotpāda iṣṭaś cet tatsadbhāve 'py asau samaḥ //
na ca mūrttāṇusaṅghātabhinnaṃ sthūlatvam ity adaḥ
teṣām eva tathābhāvo nyāyyaṃ mānāvirodhataḥ //
bhede tadadalaṃ yasmāt kathaṃ sadbhāvam aśnute
tadabhāve 'pi tadbhāve sadā sarvatra vā bhavet //
na caivaṃ bhūtasaṅghātamātraṃ caitanyam iṣyate
aviśeṣeṇa sarvatra tadvat tadbhāvasaṅgateḥ //
evaṃ sati ghaṭādīnāṃ vyaktacaitanyabhāvataḥ
puruṣān na viśeṣaḥ syāt sa ca pratyakṣabādhitaḥ //
atha bhinnasvabhāvāni bhūtāny eva yatastataḥ
tatsaṃghāteṣu caitanyaṃ na sarveṣv etad apy asat //
svabhāvo bhūtamātratve sati nyāyān na bhidyate
viśeṣaṇaṃ vinā yasmān na tulyānāṃ viśiṣṭatā //
svarūpamātrabhede ca bhedo bhūtetarātmakaḥ
anyabhedakabhāve tu sa evātmā prasajyate //
havir guḍakaṇikkādidravyasaṅghātajāny api
yathā bhinnasvabhāvāni khādyakāni tatheti cet //
vyaktimātrata evaiṣāṃ nanu bhinnasvabhāvatā
rasavīryavipākādikāryabhedo na vidyate //
tadātmakatvamātratve saṃsthānādivilakṣaṇā
yatheyam asti bhūtānāṃ tathā sāpi kathaṃ na cet //
kartrabhāvāt tathā deśakālabhedādyayogataḥ
na cāsiddhamado bhūtamātratve tadasaṃbhavāt //
tathā ca bhūtamātratve na tatsaṅghātabhedayoḥ
bhedakābhāvato bhedo yuktaḥ samyag vicintyatām //
ekas tathāparo neti tanmātratve tathāvidhaḥ
yatas tad api no bhinnaṃ tatas tulyaṃ ca tat tayoḥ //
syādetad bhūtajatve 'pi grāvādīnāṃ vicitratā
lokasiddheti siddhaiva na sā tanmātrajā nanu //
adṛṣṭākāśakālādisāmagrītaḥ samudbhavāt
tathaiva lokasaṃvitter anyathā tadabhāvataḥ //
na ceha laukiko mārgaḥ sthito 'smābhir vicāryate
kiṃ tv ayaṃ yujyate kveti tvannītau coktavan na saḥ //
mṛtadehe ca caitanyam upalabhyeta sarvathā
dehadharmādibhāvena tat taddharmādi nānyathā //
na ca lāvaṇyakārkaśyaśyāmatvair vyabhicāritā
mṛtadehe 'pi sadbhāvād adhyakṣeṇaiva saṃgateḥ //
na cel lāvaṇyasadbhāvo na sa tanmātrahetukaḥ
ata evānyasadbhāvād asty ātmeti vyavasthitam //
na prāṇādir asau mānaṃ kiṃ tadbhāve 'pi tulyatā
tadabhāvād abhāvaś ced ātmābhāve na kā pramā //
tena tadbhāvabhāvitvaṃ na bhūyo nalikādinā
saṃpādite 'py etat siddheḥ so 'nya eveti ced na tat //
vāyusāmānyasaṃsiddhes tatsvabhāvaḥ sa neti cet
atrāpi na pramāṇaṃ vaś caitanyotpattir eva cet //
na tasyām eva saṃdehāt tavāyaṃ kena neti cet
tattatsvarūpabhāvena tadabhāvaḥ kathaṃ nu cet //
tadvailakṣaṇyasaṃvitteḥ mātṛcaitanyaje hy ayam
sute tasmin na doṣaḥ syān na na bhāve 'sya mātari //
na ca saṃsvedajādyeṣu mātrabhāvena tad bhavet
pradīpajñātam apy atra nimittatvān na bādhakam //
itthaṃ na tadupādānaṃ yujyate tat kathaṃcana
anyopādānabhāve ca tad evātmā prasajyate //
na tathābhāvinaṃ hetum antareṇopajāyate
kiñcin naśyati naikāntād yathāha vyāsamaharṣiḥ //
nāsato vidyate bhāvo nābhāvo vidyate sataḥ
abhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ //
nābhāvo bhāvam āpnoti śaśaśṛṅge tathāgateḥ
bhāvo nābhāvam etīha dīpaś cen na sa sarvathā //
evaṃ caitanyavān ātmā siddhaḥ satatabhāvataḥ
paraloky api vijñeyo yuktimārgānusāribhiḥ //

(3)maiṃ viṣayaka pratyakṣa anubhava se ātmā kī siddhi

sato 'sya kiṃ ghaṭasyeva pratyakṣeṇa na darśanam
asty eva darśanaṃ spaṣṭam ahaṃpratyayavedanāt //
bhrānto 'haṃ gurur ity eṣaḥ satyam anyas tv asau mataḥ
vyabhicāritvato nāsya gamakatvam athocyate //
pratyakṣasyāpi tat tyājyaṃ tatsadbhāvāviśeṣataḥ
pratyakṣābhāsam anyac ced vyabhicāri na sādhu tat //
ahaṃpratyayapakṣe 'pi nanu sarvam idaṃ samam
atas tadvad asau mukhyaḥ samyak pratyakṣam iṣyatām //
gurvī me tanur ity ādau bhedapratyayadarśanāt
bhrāntatābhimatasyaiva sā yuktā netarasya tu //
ātmanātmagraho 'py asya tathānubhavasiddhitaḥ
tasyaiva tatsvabhāvatvāt na tu yuktyā na yujyate //
na ca buddhiviśeṣo 'yam ahaṃkāraḥ prakalpyate
dānādibuddhikāle 'pi tathāhaṃkāravedanāt //
ātmanātmagrahe tasya tatsvabhāvatvayogataḥ
sadaivāgrahaṇaṃ hy evaṃ vijñeyaṃ karmadoṣataḥ //
ataḥ pratyakṣasaṃsiddhaḥ sarvaprāṇabhṛtām ayam
svayaṃjyotiḥ sadaivātmā tathā vede 'pi paṭhyate //

(4) ātmā tathā karma ke sambandha meṃ matamatāntara

atrāpi varṇayantyeke saugatāḥ kṛtabuddhayaḥ
kliṣṭaṃ mano 'sti yan nityaṃ tad yathoktātmalakṣaṇam //
yadi nityaṃ tadātmaiva saṃjñābhedo 'tra kevalam
athānityaṃ tataś cedaṃ na yathoktātmalakṣaṇam //
yaḥ kartā karmabhedānāṃ bhoktā karmaphalasya ca
saṃsarttā parinirvātā sa hy ātmā nānyalakṣaṇaḥ //
ātmatvenāviśiṣṭasya vaicitryaṃ tasya yadvaśāt
narādirūpaṃ taccitram adṛṣṭaṃ karmasaṃjñitam //
tathā tulye 'pi cārambhe sadupāye 'pi yo nṛṇām
phalabhedaḥ sa no yukto yuktyā hetvantaraṃ vinā //
tasmādavaśyameṣṭavyaṃ tatra hetvantaraṃ paraiḥ
tadevādṛṣṭamityāhur anye śāstrakṛtaśramāḥ //
bhūtānāṃ tatsvabhāvatvād ayam ity apy anuttaram
na bhūtātmaka evātmety etad atra nidarśitam //
karmaṇo bhautikatvena yad vaitad api sāmpratam
ātmano vyatiriktaṃ tat citrabhāvaṃ yato matam //
śaktirūpaṃ tad anye tu sūrayaḥ saṃpracakṣate
anye tu vāsanārūpaṃ vicitraphaladaṃ matam //
anye tv abhidadhaty atra svarūpaniyatasya vai
kartur vinānyasaṃbandhaṃ śaktir ākasmikī kutaḥ //
tatkriyāyogataḥ sā cet tadapuṣṭau na yujyate
tadanyayogābhāve ca puṣṭir asya kathaṃ bhavet //
asty eva sā sadā kantu kriyayā vyajyate param
ātmamātrasthitāyā na tasyā vyaktiḥ kadācana //
tadanyāvaraṇābhāvād bhāve vāsyaiva karmatā
tannirākaraṇād vyaktir iti tadbhedasaṃsthitiḥ //
pāpaṃ tadbhinnam evāstu kriyāntaranibandhanam
evam iṣṭakriyājanyaṃ puṇyaṃ kim iti nekṣyate //
vāsanāpy anyasaṃbandhaṃ vinā naivopapadyate
puṣpādigandhavaikalye tilādau nekṣyate yataḥ //
bodhamātrātiriktaṃ tad vāsakaṃ kiñcid iṣyatām
mukhyaṃ tad eva vaḥ karma na yuktā vāsanānyathā //
bodhamātrasya tadbhāve nāsti jñānam avāsitam
tato 'muktiḥ sadaiva syād vaiśiṣṭyaṃ kevalasya na //
evaṃ śaktyādipakṣo 'yaṃ ghaṭate nāpapattitaḥ
bandhān nyūnātiriktatve tadbhāvān upapattitaḥ //
tasmāt tadātmano bhinnaṃ saccitraṃ cātmayogi ca
adṛṣṭam avagantavyaṃ tasya śaktyādisādhakam //
adṛṣṭaṃ karma saṃskārāḥ puṇyāpuṇye śubhāśubhe
dharmādharmau tathā pāśaḥ paryāyās tasya kīrttitāḥ //
hetavo 'sya samākhyātāḥ pūrvaṃ hiṃsānṛtādayaḥ
tadvān saṃyujyate tena vicitraphaladāyinā //
naivaṃ dṛṣṭeṣṭabādhā yat siddhiś cāsyānivāritā
tad enam eva vidvāṃsas tattvavādaṃ pracakṣate //

(5) bhūtacaitanyavādakhaṃḍana kā upasaṃhāra

lokāyatamataṃ prājñair jñeyaṃ pāpaughakāraṇam
itthaṃ tattvavilomaṃ yat tan na jñānavivardhanam //
indrapratāraṇāyedaṃ cakre kila bṛhaspatiḥ
ado 'pi yuktiśūnyaṃ yan nettham indraḥ pratāryate //
tasmād duṣṭāśayakaraṃ kliṣṭasattvavicintitam
pāpaśrutaṃ sadā dhīrair varjyaṃ nāstikadarśanam //

dūsarā stabaka

(2)puṇya, pāpa tathā mokṣa se saṃbaṃdhita kuccha praśna

hiṃsādibhyo 'śubhaṃ karma tadanyebhyaś ca tacchubham
jāyate niyamo mānāt kuto 'yam iti nāpare //
āgamākhyāt tadanye tu tac ca dṛṣṭādyabādhitam
sarvārthaviṣayaṃ nityaṃ vyaktārthaṃ paramātmanā //
candrasūryoparāgādes tataḥ saṃvādadarśanāt
tasyāpratyakṣe 'pi pāpādau na prāmāṇyaṃ na yujyate //
yadi nāma kvacid dṛṣṭaḥ saṃvādo 'nyatra vastuni
tadbhāvas tasya tattvaṃ vā kathaṃ samavasīyate ? //
āgamaikatvatas tac ca vākyādes tulyatādinā
suvṛddhasaṃpradāyena tathā pāpakṣayeṇa ca //
anyathā vastutattvasya parīkṣaiva na yujyate
āśaṅkā sarvagā yasmāt chadmasthasyopajāyate //
aparīkṣāpi no yuktā guṇadoṣāvivekataḥ
mahat saṃkaṭamāyātam āśaṅke nyāyavādinaḥ //
tasmād yathoditāt samyag āgamakhyāt pramāṇataḥ
hiṃsādibhyo 'śubhādīni niyamo 'yaṃ vyavasthitaḥ //
kliṣṭād hiṃsādyanuṣṭhānāt prāptiḥ kliṣṭasya karmaṇaḥ
yathāpathyabhujo vyādher akliṣṭasya viparyayāt //
svabhāva eṣa jīvasya yat tathāpariṇāmabhāk
badhyate puṇyapāpābhyāṃ mādhyasthyāt tu vimucyate //
sudūram api gatveha vihitāsūpapattiṣu
kaḥ svabhāvāgamāvante śaraṇaṃ na prapadyate //
pratipakṣasvabhāvena pratipakṣāgamena ca
bādhitvāt kathaṃ hy etau śaraṇaṃ yuktivādinām //
pratītyā bādhyate yo yat svabhāvo na sa yujyate
vastunaḥ kalpyamāno 'pi vahnyādeḥ śītatādivat //
vahneḥ śītatvam asty eva tatkāryaṃ kiṃ na dṛśyate
dṛśyate hi himāsanne katham itthaṃ svabhāvataḥ //
himasyāpi svabhāvo 'yaṃ niyamād vahnisaṃnidhau
karoti dāham ity evaṃ vahnyādeḥ śītatā na kim //
vyavasthābhāvato hy evaṃ yā tvadbuddhir ihedṛśī
sā loṣṭād asya yat kāryaṃ tat tvattas tatsvabhāvataḥ //
evaṃ subuddhiśūnyatvaṃ bhavato 'pi prasajyate
astu cet ko vivādo no buddhiśūnyena sarvathā //
anyastvāheha siddhe 'pi hiṃsādibhyo 'śubhādike
śubhāder eva saukhyādi kena mānena gamyate //
atrāpi bruvate kecit sarvathā yuktivādinaḥ
pratītigarbhayā yuktyā kilaitad avasīyate //
tayāhur nāśubhāt saukhyaṃ tadbāhulyaprasaṃgataḥ
bahavaḥ pāpakarmāṇo viralāḥ śubhakāriṇaḥ //
na caitad dṛśyate loke duḥkhabāhulyadarśanāt
śubhāt saukhyaṃ tataḥ siddham ato 'nyac cāpy ato 'nyataḥ //
anye punar idaṃ śrāddhā bruvate āgamena vai
śubhāder eva saukhyādi gamyate nānyataḥ kvacit //
atīndriyeṣu bhāveṣu prāyaḥ evaṃvidheṣu yat
chadmasthasyāvisaṃvādi mānam atra na vidyate //
yac coktaṃ duḥkhabāhulyadarśanaṃ tan na sādhakam
kvacit tathopalambhe 'pi sarvatrādarśanād iti //
sarvatra darśanaṃ yasya tadvākyāt kiṃ na sādhanam
sādhanaṃ tad bhavaty evam āgamāt tu na bhidyate //
aśubhād apy anuṣṭhānāt saukhyaprāptiś ca yā kvacit
phalaṃ vipākavirasā sā tathāvidhakarmaṇaḥ //
brahmahatyānideśānu-ṣṭhānād grāmādilābhavat
na punas tata evaitad āgamād eva gamyate //
pratipakṣāgamānāṃ ca dṛṣṭeṣṭābhyāṃ virodhataḥ
tathānāptapraṇītatvād āgamatvaṃ na yujyate //
dṛṣṭeṣṭābhyāṃ virodhāc ca teṣāṃ nāptapraṇītatā
niyamād gamyate yasmāt tad asāv eva darśyate //
agamyagamanādīnāṃ dharmasādhanatā kvacit
uktā lokaprasiddhena pratyakṣeṇa viruddhyate //
svadharmotkarṣād eva tathā muktir apīṣyate
hetvabhāvena tadbhāvo nitya iṣṭena bādhyate //
mādhyasthyam eva taddhetur agamyagamanādinā
sādhyate tat paraṃ yena tena doṣo na kaścana //
etad apy uktimātraṃ yad agamyagamanādiṣu
tathāpravṛttito yuktyā mādhyasthyaṃ nopapadyate //
apravṛttyaiva sarvatra yathāsāmarthyabhāvataḥ
viśuddhabhāvanābhyāsāt tanmādhyasthyaṃ paraṃ yataḥ //
yāvad evaṃvidhaṃ naivaṃ pravṛttis tāvad eva yā
sāviśeṣeṇa sādhvīti tasyotkarṣaprasādhanāt //
nāpravṛtter iyaṃ hetuḥ kutaścid anivarttanāt
sarvatra bhāvāvicchedād anyathāgamyasaṃsthitiḥ //
tac cāstu lokaśāstroktaṃ tatraudāsīnyayogataḥ
saṃbhāvyate paraṃ hy etad bhāvaśuddher mahātmanām //
saṃsāramocakasyāpi hiṃsā yad dharmasādhanam
muktiś cāsti tatas tasyāpy eṣa doṣo 'nivāritaḥ //
muktikarmakṣayād eva jāyate nānyataḥ kvacit
janmādirahitā yat tat sa evātra nirūpyate //
hiṃsādyutkarṣasādhyo vā tadviparyayajo 'pi vā
anyahetur ahetur vā sa vai karmakṣayo nanu //
hiṃsādyutkarṣasādhyatve tadabhāve na tatsthitiḥ
karmakṣayāsthitau ca syān muktānāṃ muktatākṣitiḥ //
tadviparyayasādhyatve parasiddhāntasaṃsthitiḥ
karmakṣayaḥ satāṃ yasmād ahiṃsādiprasādhanaḥ //
tadanyahetusādhyatve tatsvarūpam asaṃsthitam
ahetutve sadā bhāvo 'bhāvo vā syāt sadaiva hi //
muktiḥ karmakṣayād iṣṭā jñānayogaphalaṃ ca saḥ
ahiṃsādi ca taddhetur iti nyāyaḥ satāṃ mataḥ //
evaṃ vedavihitāpi hiṃsāpāyāya tattvataḥ
śāstracoditabhāve 'pi vacanāntarabādhanāt //
na hiṃsyād iha bhūtāni hiṃsanaṃ doṣakṛn matam
dāhavad vaidyake spaṣṭam utsargapratiṣedhataḥ //
tato vyādhinivṛttyarthaṃ dāhaḥ kāryas tu codite
na tato 'pi na doṣaḥ syāt phaloddeśena codanāt //
evaṃ tatphalabhāve 'pi codanāto 'pi sarvathā
dhruvam autsargiko doṣo jāyate phalacodanāt //
anyeṣām api buddhyaivaṃ dṛṣṭeṣṭābhyāṃ viruddhatā
darśanīyā kuśāstrāṇāṃ tataś ca sthitamityadaḥ //
kliṣṭaṃ hiṃsādyanuṣṭhānaṃ na yat tasyānyato bhavet
tataḥ kartā sa eva syāt sarvasyaiva hi karmaṇaḥ //
anādikarmayuktatvāt tanmohāt saṃpravartate
ahite 'py ātmanaḥ prāyo vyādhipīḍitacittavat //

(1)kālavāda, svabhāvavāda, niyativāda, karmavāda, kālādisāmagrīvāda

kālādīnāṃ ca kartṛtvaṃ manyante 'nye pravādinaḥ
kevalānāṃ tadanye tu mithaḥ sāmagryapekṣayā //
na kālavyatirekeṇa garbhabālaśubhādikam
yat kiñcij jāyate loke tad asau kāraṇaṃ kila //
kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ
kālaḥ supteṣu jāgartti kālo hi duratikramaḥ //
kiñca kālādṛte naiva mudgapaktir apīṣyate
sthālyādisaṃnidhāne 'pi tataḥ kālād asau matā //
kālābhāve ca garbhādi sarvaṃ syād avyavasthayā
pareṣṭahetusadbhāvamātrād eva tadudbhavāt //
na svabhāvātirekeṇa garbhabālaśubhādikam
yat kiñcij jāyate loke tad asau kāraṇaṃ kila //
sarvabhāvāḥ svabhāvena svasvabhāve tathā tathā
varttante 'tha nivarttante kāmacāraparāṅmukhāḥ //
na vineha svabhāvena mudgapaktir apīṣyate
tathākālādibhāve 'pi nāśvamāṣasya sā yataḥ //
atatsvabhāvāt tadbhāve'tiprasaṃgo 'nivāritaḥ
tulye tatra mṛdaḥ kumbho na paṭādītyayuktimat //
niyatenaiva rūpeṇa sarve bhāvā bhavanti yat
tato niyatijā hy ete tatsvarūpānuvedhataḥ //
yad yadaiva yato yāvat tat tadaiva tatas tathā
niyataṃ jāyate nyāyāt ka etāṃ bādhituṃ kṣamaḥ //
na carte niyatiṃ loke mudgapaktir apīkṣyate
tatsvabhāvādibhāve 'pi nāsāvaniyatā yataḥ //
anyathāniyatatvena sarvabhāvaḥ prasajyate
anyonyātmakatāpatteḥ kriyāvaiphalyam eva ca //
na bhoktṛvyatirekeṇa bhogyaṃ jagati vidyate
na cākṛtasya bhogaḥ syān muktānāṃ bhogabhāvataḥ //
bhogyaṃ ca viśvaṃ sattvānāṃ vidhinā tena tena yat
dṛśyate 'dhyakṣam evedaṃ tasmāt tat karmajaṃ hi tat //
na ca tat karmavaidhurye mudgapaktir apīkṣyate
sthālyādibhaṅgabhāvena yat kvacin nopapadyate //
citraṃ bhogyaṃ tathā citrāt karmaṇo 'hetutānyathā
tasya yasmād vicitratvaṃ niyatyāder na yujyate //
niyater niyatātmatvān niyatānāṃ samānatā
tathāniyatabhāve ca balāt syāt tadvicitratā //
na ca tanmātrabhāvāder yujyate 'syā vicitratā
tadanyabhedakaṃ muktvā samyag nyāyāvirodhataḥ //
na jalasyaikarūpasya viyatpātād vicitratā
ūṣarādidharābhedam antareṇopajāyate //
tadbhinnabhedakatve ca tatra tasyā na kartṛtā
tatkartṛtve ca citratvaṃ tadvat tasyāpyasaṃgatam //
tasyā eva tathābhūtaḥ svabhāvo yadi ceṣyate
tyaktaḥ niyativādaḥ syāt svabhāvāśrayaṇān nanu //
svo bhāvaś ca svabhāvo 'pi svasattaiva hi bhāvataḥ
tasyāpi bhedakābhāve vaicitryaṃ nopapadyate //
tatas tasyāviśiṣṭatvād yugapad viśvasaṃbhavaḥ
na cāsāv iti sadyuktyā tadvādo 'ip na saṃgataḥ //
tattatkālādisāpekṣo viśvahetuḥ sa cen nanu
muktaḥ svabhāvavādaḥ syāt kālavādaparigrahāt //
kālo 'pi samayādir yat kevalaṃ so 'pi kāraṇam
tata eva hy asaṃbhūteḥ kasyacin nopapadyate //
ataś ca kāle tulye 'pi sarvatraiva na tatphalam
ato hetvantarāpekṣaṃ vijñeyaṃ tad vicakṣaṇaiḥ //
ataḥ kālādayaḥ sarve samudāyena kāraṇam
garbhādeḥ kāryajātasya vijñeyā nyāyavādibhiḥ //
na caikaikata eveha kvacit kiñcid apīkṣyate
tasmāt sarvasya kāryasya sāmagrī janikā matā //
svabhāvo niyatiś caiva karmaṇo 'nye pracakṣate
dharmāvanye tu sarvasya sāmānyenaiva vastunaḥ //

tīsarā stabaka

(1) īśvaravādakhaṃḍana

īśvaraḥ prerakatvena kartā kaiścid iheṣyate
acintyacic chaktiyukto 'nādiśuddhaś ca sūribhiḥ //
jñānam apratighaṃ yasya vairāgyaṃ ca jagatpateḥ
aiśvaryaṃ caiva dharmaś ca sahasiddhaṃ catuṣṭayam //
ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ
īśvaraprerito gacchet svargaṃ vā śvabhram eva vā //
anye tv abhidadhaty atra vītarāgasya bhāvataḥ
itthaṃ prayojanābhāvāt kartṛtvaṃ yujyate katham ? //
narakādiphale kāṃścit kāṃścit svargādisādhane
karmaṇi prerayaty āśu sa jantūn kena hetunā ? //
svayam eva pravartante sattvāś cet citrakarmaṇi
nirarthakam iheśasya kartṛtvaṃ gīyate katham ? //
phalaṃ dadāti cet sarvaṃ tat teneha pracoditam
aphale pūrvadoṣaḥ syāt saphale bhaktimātratā //
ādisarge 'pi na hetuḥ kṛtakṛtyasya vidyate
pratijñātavirodhitvāt svabhāvo 'py apramāṇakaḥ //
karmādes tatsvabhāvatve na kiñcid bādhyate vibhoḥ
vibhos tu tatsvabhāvatve kṛtakṛtyatvabādhanam //
tataś ceśvarakartṛtvavādo 'yaṃ yujyate param
samyag nyāyāvirodhena yathāhuḥ śuddhabuddhayaḥ //
īśvaraḥ paramātmaiva taduktavratasevanāt
yato muktis tatas tasyāḥ kartā syād guṇabhāvataḥ //
tadanāsevanād eva yat saṃsāro 'pi tattvataḥ
tena tasyāpi kartṛtvaṃ kalpyamānaṃ na duṣyati //
kartāyam iti tadvākye yataḥ keṣāṃcid ādaraḥ
atas tadānuguṇyena tasya kartṛtvadeśanā //
paramaiśvaryayuktatvān mata ātmaiva ceśvaraḥ
sa ca karteti nirdoṣaḥ kartṛvādo vyavasthitaḥ //
śāstrakārā mahātmānaḥ prāyo vītaspṛhā bhave
sattvārthasaṃpravṛttāś ca kathaṃ te 'yuktabhāṣiṇaḥ //
abhiprāyas tatas teṣāṃ samyag mṛgyo hitaiṣiṇā
nyāyaśāstrāvirodhena yathāha manur apyadaḥ //
ārṣaṃ ca dharmaśāstraṃ ca vedaśāstrāvirodhinā
yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ //

(2) prakṛtipuruṣavāda khaṇḍana

pradhānodbhavam anye tu manyante sarvam eva hi
mahad ādikrameṇeha kāryajātaṃ vipaścitaḥ //
pradhānād mahato bhāvo 'haṃkārasya tato 'pi ca
akṣatanmātravargasya tanmātrād bhūtasaṃhateḥ //
ghaṭādy api pṛthivyādipariṇāmasamudbhavam
nātmavyāpārajaṃ kiñcit teṣāṃ loke 'pi vidyate //
anye tu bruvate hy etat prakriyāmātravarṇanam
avicāryaiva tad yuktyā śraddhayā gamyate param //
yuktyā tu bādhyate yasmāt pradhānaṃ nityam iṣyate
tathātvāpracyutau cāsya mahadādi kathaṃ bhavet ? //
tasyaiva tatsvabhāvatvād iti cet kiṃ na sarvadā
ata eveti cet tasya tathātve nanu tat kutaḥ ? //
nānupādānam anyasya bhāve 'nyaj jātucid bhavet
tadupādānatāyāṃ ca na tasyaikāntanityatā //
ghaṭādyapi kulālādisāpekṣaṃ dṛśyate bhavat
ato na tat pṛthivyādipariṇāmasamudbhavam //
tatrāpi dehaḥ kartā cen naivāsāv ātmanaḥ pṛthak
pṛthag eveti ced bhoga ātmano yujyate katham ? //
dehabhogena naivāsya bhāvato bhoga iṣyate
pratibimbodayāt kintu yathoktaṃ pūrvasūribhiḥ //
"puruṣo 'vikṛtātmaiva svanirbhāsam acetanam
manaḥ karoti sānnidhyād upādhiḥ sphaṭikaṃ yathā //
vibhaktedṛkpariṇatau buddhau bhogo 'sya kathyate
pratibimbodayaḥ svacche yathā candramaso 'mbhasi" //
pratibimbodayo 'py asya nāmūrtatvena yujyate
muktair atiprasaṃgāc ca na vai bhogaḥ kadācana //
na ca pūrvasvabhāvatvāt sa muktānām asaṃgataḥ
svabhāvāntarabhāve ca pariṇāmo 'nivāritaḥ //
dehāt pṛthaktva evāsya na ca hiṃsādayaḥ kvacit
tadabhāve 'nimittatvāt kathaṃ bandhaḥ śubhāśubhaḥ //
bandhādṛte na saṃsāro muktir vāsyopapadyate
yamādi tadabhāve ca sarvam eva hy apārthakam //
ātmā na badhyate nāpi mucyate 'sau kadācana
badhyate mucyate cāpi prakṛtiḥ svātmaneti cet //
ekāntenaikarūpāyā nityāyāś ca na sarvathā
tasyāḥ kriyāntarābhāvād bandhamokṣau tu yujtitaḥ //
mokṣaḥ prakṛtyayogo yad ato 'syaḥ sa kathaṃ bhavet
svarūpavigamāpattes tathā tantravirodhataḥ //
pañcaviṃśatitattvajño yatra tatrāśrame rataḥ
jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ //
puruṣasyoditā muktir iti tantre cirantanaiḥ
itthaṃ na ghaṭate ceyam iti sarvamayuktimat //
atrāpi puruṣasyānye muktim icchanti vādinaḥ
prakṛtiṃ cāpi sannyāyāt karmaprakṛtim eva ca //
tasyāś cānekarūpatvāt pariṇāmitvayogataḥ
ātmano bandhanatvāc ca noktadoṣasamudbhavaḥ //
nāmūrtaṃ mūrtatāṃ yāti mūrtaṃ na yāty amūrtatām
yato bandhād yato nyāyād ātmano 'saṃgataṃ tayā //
dehasparśādisaṃvittyā na yāty evety atyuktimat
anyonyavyāptijā ceyam iti bandhādi saṃgatam //
mūrtayāpyātmano yogo ghaṭate nabhaso yathā
upaghātādibhāvaś ca jñānasyeva surādinā //
evaṃ prakṛtivādo 'pi vijñeyaḥ satya eva hi
kapiloktatvataś caiva divyo hi sa mahāmuniḥ //

caithā stabaka

(1) kṣaṇikavāda khaṃḍana kī prastāvanā

manyante 'nye jagat sarvaṃ kleśakarmanibandhanam
kṣaṇakṣayi mahāprajñā jñānamātraṃ tathāpare //
ta āhuḥ kṣaṇikaṃ sarvaṃ nāśahetor ayogataḥ
arthakriyāsamarthatvāt pariṇāmāt kṣayekṣaṇāt //
jñānamātraṃ ca yal loke jñānam evānubhūyate
nārthas tadvyatirekeṇa tato 'sau naiva vidyate //
atrāpy abhidadhaty anye smaraṇāder asaṃbhavāt
bāhyārthavedanāc caiva sarvam etad apārthakam //
anubhūtārthaviṣayaṃ smaraṇaṃ laukikaṃ yataḥ
kālāntare tathānitye mukhyam etan na yujyate //
so 'ntevāsī guruḥ so 'yaṃ pratyabhijñāpyasaṃgatā
dṛṣṭakautukam udvegaḥ pravṛttiḥ prāptir eva ca //
svakṛtasyopabhogas tu dūrotsārita eva hi
śīlānuṣṭhānahetur yaḥ sa naśyati tadaiva yat //
saṃtānāpekṣayāsmākaṃ vyavahāro 'khilo mataḥ
sa caika eva tasmiṃś ca sati kasmān na yujyate //
yasminn eva tu saṃtāne āhitā karmavāsanā
phalaṃ tatraiva saṃdhatte karpāse raktatā yathā //
etad apy uktimātraṃ yan na hetuphalabhāvataḥ
santāno 'nyaḥ sa cāyukta evāsatkāryavādinaḥ //

(2) bhāva abhāva bana jātā hai isa mata kā khaṃḍana

nābhāvo bhāvatāṃ yāti śaśaśṛṅge tathāgateḥ
bhāvo nābhāvam etīha tadutpattyādidoṣataḥ //
sato 'sattve tadutpādas tato nāśo 'pi tasya yat
tannaṣṭasya punarbhāvaḥ sadā nāśo na tatsthitiḥ //
sa kṣaṇasthitidharmā ced dvitīyādikṣaṇasthitau
yujyate hy etad apy asya tathā coktānatikramaḥ //
kṣaṇasthitau tadaivāsya nāsthitir yuktyasaṃgateḥ
na paścād api sā neti sato 'sattvaṃ vyavasthitam //
na tad bhavati cet kiṃ na sadā sattva tad eva yat
na bhavaty etad evāsya bhavanaṃ sūrayo viduḥ //
kādācitkamado yasmād utpādyasya tad dhruvam
tucchatvān nety atucchasyāpy atucchatvāt kathaṃ nanu ? //
tadā bhūter iyaṃ tulyā tannivṛtter na tasya kim
tucchatāpterna bhāvo 'stu nāsat sat sadasat katham ? //
svahetor eva tajjātaṃ tatsvabhāvaṃ yato nanu
tadanantarabhāvitvād itaratrāpy adaḥ samam //
nāhetorasya bhavanaṃ na tucche tatsvabhāvatā
tataḥ kathaṃ nu tadbhāva iti yuktyā kathaṃ samam ? //
sa eva bhāvas taddhetus tasyaiva tathāsthiteḥ
svanivṛttiḥ svabhāvo 'sya bhāvasyeva tato na kim ? //
jñeyatvavat svabhāvo 'pi na cāyukto 'sya tadvidhaḥ
tadabhāve na tajjñānaṃ tannivṛtter gatiḥ katham ? //
tat tadvidhasvabhāvaṃ yat pratyakṣeṇa tathaiva hi
gṛhyate tadgatis tena naitat kvacid aniścayāt //
samāropādasau neti gṛhītaṃ tattvatas tu tat
yathābhāvagrahāt tasyātiprasaṃgādado 'pyasat //
gṛhītaṃ sarvam etena tattvato niścayaḥ punaḥ
mitagrahasamāropād iti tattvavyavasthiteḥ //
ekatra niścayo 'nyatra niraṃśānubhavād api
na tathā pāṭavābhāvād ity apūrvam idaṃ tamaḥ //
svabhāvakṣaṇato hy ūrdhvaṃ tucchatā tannivṛttitaḥ
nāsāv ekakṣaṇagrāhijñānāt samyag vibhāvyate //
tasyāṃ ca nāgṛhītāyāṃ tat tatheti viniścayaḥ
na hīndriyam atītādigrāhakaṃ sadbhir iṣyate //
ante 'pi darśanaṃ nāsya kapālādigateḥ kvacit
na tad eva ghaṭābhāvo bhāvatvena pratītitaḥ //
na tadgater gatis tasya pratibandhavivekataḥ
tasyaivābhavanatve tu bhāvāvicchedato 'nvayaḥ //
tasmād avaśyam eṣṭavyaṃ tad ūrdhvaṃ tuccham eva tat
jñeyaṃ sad jñāyate hy etad apareṇāpi yuktimat //
notpattyādes tayor aikyaṃ tucchetaraviśeṣataḥ
nivṛttibhedataś caiva buddhibhedāc ca bhāvyatām //
etenaitat pratikṣiptaṃ yad uktaṃ nyāyamāninā
na tatra kiñcid bhavati na bhavaty eva kevalam //
bhāve hy eṣa vikalpaḥ syād vidher vastvanurodhataḥ
na bhāvo bhavatīty uktam abhāvo bhavatīty api //
etenāhetukatve 'pi hy abhūtvā nāśabhāvataḥ
sattānāśitvadoṣasya pratyākhyātaṃ prasañjanam //
pratikṣiptaṃ ca yat sattā'nāśitvāgo 'nivāritam
tuccharūpā tadāsattā bhāvāpternāśitoditā //
bhāvasyābhavanaṃ yat tad abhāvabhavanaṃ tu yat
tattathādharmake hy uktavikalpo na virudhyate //
tad eva na bhavatyetad viruddhamiva lakṣyate
tad eva vastusaṃsparśād bhavanapratiṣedhataḥ //
sato 'sattvaṃ yataś caivaṃ sarvathā nopapadyate
bhāvo nābhāvametīha tataś caitad vyavasthitam //

(3) abhāva bhāva bana jātā hai
isa mata kā khaṃḍana

asataḥ sattvayoge tu tattathāśaktiyogataḥ
nāsattvaṃ tadabhāve tu na tatsattvaṃ tadanyavat //
asadutpadyate taddhi vidyate yasya kāraṇam
viśiṣṭaśaktimat tac ca tatastatsattvasaṃsthitiḥ //
atyantāsati sarvasmin kāraṇasya na yuktitaḥ
viśiṣṭaśaktimattvaṃ hi kalpyamānaṃ virājate //
tatsattvasādhakaṃ tan na tad eva hi tadā na yat
ata evedamicchantu na vai tasyetyayogataḥ //
vastusthityā tathā tadyat tadanantarabhāvi tat
nānyat tataś ca nāmneha na tathāsti prayojanam //
nāmnā vināpi tattvena viśiṣṭāvidhinā vinā
cintyatāṃ yadi sannyāyād vastusthityāpi tattathā //
sādhakatve tu sarvasya tato bhāvaḥ prasajyate
kāraṇāśrayaṇo 'py evaṃ na tatsattvaṃ tadanyavat //
kiñca tat kāraṇaṃ kāryabhūtikāle na vidyate
tato na janakaṃ tasya tadāsattvāt paraṃ yathā //
anantaraṃ ca tadbhāvas tattvād eva nirarthakaḥ
samaṃ ca hetuphalayor nāśotpādavasaṅgatau //
stastau bhinnāvabhinnau vā tābhyāṃ bede tayoḥ kutaḥ
nāśotpādāvabhede tu tayorvai tulyakālatā //
na hetuphalabhāvaś ca tasyāṃ satyāṃ hi yujyate
tannibandhanabhāvasya dvayor api viyogataḥ //
kalpitaś ced ayaṃ dharmadharmibhāvo hi bhāvataḥ
na hetuphalabhāvaḥ syāt sarvathā tadabhāvataḥ //
na dharmī kalpito dharmadharmibhāvas tu kalpitaḥ
pūrvo hetur niraṃśaḥ sa uttaraḥ phalam ucyate //
pūrvasyaiva tathābhāvābhāve hantottaraṃ kutaḥ
tasyaiva tu tathābhāve 'sataḥ sattvamado na sat //
taṃ pratītya tadutpāda iti tuccham idaṃ vacaḥ
atiprasaṃgataś caiva tathā cāha mahāmatiḥ //
sarvathaiva tathābhāvivastubhāvādṛte na yat
kāraṇānantaraṃ kāryaṃ drāg nabhastas tato na tat //
tasyaiva tatsvabhāvatvakalpanāsampad apy alam
na yuktā yuktivaikalyarāhuṇā janmapīḍanāt //
tadanantarabhāvitvamātratas tadvyavasthiteḥ
viśvasya viśvakāryatvaṃ syāt tadbhāvāviśeṣataḥ //
abhinnadeśatādīnām asiddhatvād ananvayāt
sarveṣām aviśiṣṭatvān na tanniyamahetutā //
yo 'py ekasyānyato bhāvaḥ santāne dṛśyate 'nyadā
tata eva videśasthāt so 'pi yat tan na bādhakam //
etenaitat pratikṣiptaṃ yad uktaṃ sūkṣmabuddhinā
nāsato bhāvakartṛtvaṃ tadavasthāntaraṃ na saḥ //
vastuno 'nantaraṃ sattā kasyacid yā niyogataḥ
sā tatphalaṃ matā saiva bhāvotpattis tadātmikā //
asadutpattir apy asya prāgasattvāt prakīrtitā
nāsataḥ sattvayogena kāraṇāt kāryabhāvataḥ //
pratikṣiptaṃ ca tad hetoḥ prāpnoti phalatāṃ vinā
asato bhāvakartṛtvaṃ tadavasthāntaraṃ ca saḥ //
vastuno 'nantaraṃ sattā tattathātāṃ vinā bhavet
nabhaḥpātād asatsattvayogād veti na tatphalam //
asadutpattir apy eva nāsyaiva prāg asattvataḥ
kiṃ tv asat sad bhavaty evam iti samyag vicāryatām //
etac ca noktavad yuktyā sarvathā yujyate yataḥ
nābhāvo bhāvatāṃ yāti vyavasthitam idaṃ tataḥ //

(4) kṣaṇikavāda meṃ sāmagrīkāraṇatāvāda kī anupapatti

yāpi rūpādisāmagrī viśiṣṭapratyayodbhavā
janakatvena buddhyādeḥ kalpyate sāpy anarthikā //
sarveṣāṃ buddhijanane yadi sāmarthyam iṣyate
rūpādīnāṃ tataḥ kāryabhedas tebhyo na yujyate //
rūpālokādikaṃ kāryam anekaṃ copajāyate
tebhyas tāvadbhya eveti tad etac cintyatāṃ katham //
prabhūtānāṃ ca naikatra sādhvī sāmarthyakalpanā
teṣāṃ prabhūtabhāvena tadekatvavirodhataḥ //
tān aśeṣān pratītyeha bhavad ekaṃ kathaṃ bhavet
ekasvabhāvam ekaṃ yat tat tu nānekabhāvataḥ //
yato bhinnasvabhāvatve sati teṣām anekatā
tāvat sāmarthyajatve ca kutas tasyaikarūpatā //
yaj jāyate pratītyaikasāmarthyaṃ nānyato hi tat
tayor abhinnatāpatter bhede bhedas tayor api //
na pratītyaikasāmarthyaṃ jāyate tatra kiñcana
sarvasāmarthyabhūtisvabhāvatvāt tasya cen na tat //
pratyekaṃ tasya tadbhāve yuktā hy uktasvabhāvatā
na hi tatsarvasāmarthyaṃ tatpratyekatvavarjitam //
atra coktaṃ na cāpy eṣāṃ tatsvabhāvatvakalpanā
sādhvīty atiprasaṃgāder anyathāpy uktisaṃbhavāt //
athānyatrāpi sāmarthyaṃ rūpādīnāṃ prakalpyate
na tad eva tad ity evaṃ nānā caikatra tat kutaḥ //
sāmagrībhedato yaś ca kāryabhedaḥ pragīyate
nānākāryasamutpādād ekasyāḥ so 'pi bādhyate //
upādānādibhāvena na caikasyāstu saṃgatā
yuktyā vicāryamāṇeha tadenakatvakalpanā //
rūpaṃ yena svabhāvena rūpopādānakāraṇam
nimittakāraṇaṃ jñāne tat tenānyena vā bhavet //
yadi tenaiva vijñānaṃ bodharūpaṃ na yujyate
athānyena balād rūpaṃ dvisvabhāvaṃ prasajyate //
abuddhijanakavyāvṛt-tyā ced buddhiprasādhakaḥ
rūpakṣaṇo hy abuddhitvāt kathaṃ rūpasya sādhakaḥ //
sa hi vyāvṛttibhedena rūpādijanako nanu
ucyate vyavahārārtham ekarūpo 'pi tattvataḥ //
agandhajananavyāvṛtty-āyaṃ kasmān na gandhakṛt
ucyate tadabhāvāc ced bhāvo 'nyasyāḥ prasajyate //
evaṃ vyāvṛttibhede 'pi tasyānekasvabhāvatā
balād āpadyate sā cā-yuktābhyupagamakṣateḥ //
vibhinnakāryajanana-svabhāvāś cakṣur ādayaḥ
yadi jñāne 'pi bhedaḥ syāt na ced bhedo na yujyate //
sāmagryapekṣayāpy evaṃ sarvathā nopapadyate
yad hetuhetumadbhāvas tad eṣāpy uktimātrakam //

(5) kṣaṇikavāda meṃ vāsyavāsakabhāva kī anupapatti

nānātvābādhānācceha kutaḥ svakṛtavedanam
saty apy asmin mitho 'tyantaṃ tadbhedād iti cintyatām //
vāsyavāsakabhāvāc cen naitat tasyāpy asaṃbhavāt
asaṃbhavaḥ kathaṃ nv asya vikalpānupapattitaḥ //
vāsakād vāsanā bhinnā abhinnā vā bhaved yadi
bhinnā svayaṃ tayā śūnyo naivānyaṃ vāsayaty asau //
athābhinnā na saṃkrāntis tasyā vāsakarūpavat
vāsye satyāṃ ca saṃsiddhir dravyāṃśasya prajāyate //
asatyām api saṃkrāntau vāsayaty eva ced asau
atiprasaṃgaḥ syād evaṃ sa ca nyāyabahiṣkṛtaḥ //
vāsyavāsakabhāvaś ca na hetuphalabhāvataḥ
tattvato 'nya iti nyāyāt sa cāyukto nidarśitaḥ //

(6) kṣaṇikavāda meṃ kāryakāraṇa jñāna kī anupapatti

tat tajjananasvabhāvaṃ janyabhāvaṃ tathāparam
ataḥ svabhāvaniyamān nāyuktaḥ sa kadācana //
ubhayor grahaṇābhāve na tathābhāvakalpanam
tayor nyāyyaṃ na caikena dvayor gahaṇam asti vaḥ //
ekam arthaṃ vijānāti na vijñānadvayaṃ yathā
vijānāti na vijñānam ekam arthadvayaṃ tathā //
vastusthityā tayos tattve ekenāpi tathāgrahāt
no bādhakaṃ na caikena dvayor gahaṇam asty adaḥ //
tathāgrahas tayor neta-retaragrahaṇātmakaḥ
kadācid api yukto yad ataḥ katham abādhakam //
tathāgrahe ca sarvatrāvinābhāvagrahaṃ vinā
na dhūmādigrahād eva hy analādigatiḥ katham //
samanantaravaikalyaṃ tatrety anupapattikam
tulyayor api tadbhāve hanta kvacid adarśanāt //
na tayos tulyataikasya yasmāt kāraṇakāraṇam
aughāt taddhetuviṣayaṃ na tv evam itarasya ca //
yaḥ kevalānalagrāhijñānakāraṇakāraṇaḥ
so 'py evaṃ na ca taddhetos tajjñānād api tadgatiḥ //
tajjñānaṃ yan na vai dhūmajñānasya samanantaraḥ
tathābhūd ity ato neha tajjñānād api tadgatiḥ //
tatheti hanta ko nv arthaḥ tattathābhāvato yadi
itaratraikam evetthaṃ jñānaṃ tadgrāhi bhāvyatām //
tadabhāve 'nyathā bhāvas tasya so 'syāpi vidyate
anantaracirātītaṃ tat punarvastutaḥ samam //
agnijñānajam etena dhūmajñānaṃ svabhāvataḥ
tathā vikalpakṛn nānyad iti pratyuktam iṣyatām //
ataḥ kathaṃcid ekena tayor agrahaṇe sati
tathāpratītito nyāyyaṃ na tathābhāvakalpanam //
pratyakṣānupalambhābhyāṃ hantaivaṃ sādhyate katham
kāryakāraṇatā tasmāt tadbhāvāder aniścayāt //
na pūrvam uttaraṃ ceha tadanyāgrahaṇād dhruvam
gṛhyate 'ta idaṃ nāto na tv atīndriyadarśanam //
vikalpo 'pi tathā nyāyād yujyate na hy anīdṛśaḥ
tatsaṃskāraprasūtatvāt kṣaṇikatvāc ca sarvathā //
netthaṃ bodhānvayābhāve ghaṭate tadviniścayaḥ
mādhyasthyam avalambyaitat cintyatāṃ svayam eva tu //
agnyādijñānam eveha na dhūmajñānatāṃ yataḥ
vrajaty ākārabhedena kuto bodhānvayas tataḥ //
tadākāraparityāgāt tasyākārāntarasthitiḥ
bodhānvayaḥ pradīrghaikādhy-avasāyapravartakaḥ //
svasaṃvedanasiddhatvāt na ca bhrānto 'yam ity api
kalpanā yujyate yuktyā sarvabhrāntiprasaṃgataḥ //
pradīrghādhyavasāyena naśvarādiviniścayaḥ
asya ca bhrāntatāyāṃ yat tat tatheti na yuktimat //
tasmād avaśyam eṣṭavyaṃ vikalpasyāpi kasyacit
yena kena prakāreṇa sarvathābhrāntarūpatā //
satyām asyāṃ sthito 'smākam uktavannyāyayogataḥ
bodhānvayo 'dalotpattyabhāvāc cātiprasaṃgataḥ //
anyādṛśapadārthebhyaḥ svayam anyādṛśo 'py ayam
yataś ceṣṭas tato nāsmāt tatrāsaṃdigdhaniścayaḥ //
tattajjananabhāvatve dhruvaṃ tadbhāvasaṃgatiḥ
tasyaiva bhāvo nānyo yaj janyāc ca jananaṃ tathā //
evaṃ tajjanyabhāvatve 'py eṣā bhāvyā vicakṣaṇaiḥ
tad eva hi yato bhāvaḥ sa cetarasamāśrayaḥ //
ity evam anvayāpattiḥ śabdārthād eva jāyate
anyathā kalpanaṃ cāsya sarvathā nyāyabādhitam //
tadrūpaśaktiśūnyaṃ tat kāryaṃ kāryāntaraṃ yathā
vyāpāro 'pi na tasyāpi nāpekṣāsattvataḥ kvacit //
tathāpi tu tayor eva tatsvabhāvatvakalpanam
anyatrāpi samānatvāt kevalaṃ dhyāndhyasūcakam //

(7) buddhavacanoṃ kī sahāyatā se kṣaṇikavāda kā khaṃḍana

kiñcanyāt kṣaṇikatve va ārṣo 'rtho 'pi virudhyate
virodhāpādanaṃ cāsya nālpasya tamasaḥ phalam //
ita ekanavate kalpe śaktyā me puruṣo hataḥ
tena karmavipākena pāde viddho 'smi bhikṣavaḥ //
me mayety ātmanirdeśas tadgatoktā vadhakriyā
svayam āptena yat tad vaḥ ko 'yaṃ kṣaṇikatāgrahaḥ //
santānāpekṣayaitac ced uktaṃ bhagavatā nanu
sa hetuphalabhāvo yat tan me iti na saṃgatam //
mameti hetuśaktyā cet tasyārtho 'yaṃ vivakṣitaḥ
nātra pramāṇam atyakṣā tadvivakṣā yato matā //
taddeśanā pramāṇaṃ cet na sānyārthā bhaviṣyati
tatrāpi kiṃ pramāṇaṃ ced idaṃ pūrvoktam ārṣakam //
tathānyad api yat kalpasthāyinī pṛthivī kvacit
uktā bhagavatā bhikṣūn āmantrya svayam eva tu //
pañca bāhyā dvivijñeyā ity anyad api cārṣakam
pramāṇam avagantavyaṃ prakrāntārthaprasādhakam //
kṣaṇikatve yato 'mīṣāṃ na dvivijñeyatā bhavet
bhinnakālagrahe hy ābhyāṃ tacchabdārthopapattitaḥ //
ekakālagrahe tu syāt tasyaikasyāpramāṇatā
gṛhītagrahaṇād evaṃ mithyā tathāgataṃ vacaḥ //
indriyeṇa paricchinne rūpādau tadanantaram
yadrūpādi tatas tatra manojñānaṃ pravartate //
evaṃ ca na virodho 'sti dvivijñeyatvabhāvataḥ
pañcānām api cen nyāyād etad apy asamañjasam //
naiko 'pi yad dvivijñeya ekaikenaiva vedanāt
sāmānyāpekṣayaitac cen na tatsattvaprasaṃgataḥ //
sattve 'pi nendriyajñānaṃ hanta tad gocaraṃ matam
dvivijñeyatvam ity evaṃ kṣaṇabhede na tattvataḥ //
sarvam etena vikṣiptaṃ kṣaṇikatvaprasādhanam
tathāpy ūrdhvaṃ viśeṣeṇa kiñcit tatrāpi vakṣyate //

pāṃcavāṃ stabaka

(1)bāhyārthakhaṃḍana khaṃḍana

vijñānamātravādo 'pi na samyagupapadyate
mānaṃ yat tattvataḥ kiñcid arthābhāve na vidyate //
na pratyakṣaṃ yato 'bhāvālambanaṃ na tad iṣyate
nānumānaṃ tathābhūtasalliṅgānupapattitaḥ //
upalabdhilakṣaṇaprāp-to 'rtho yan nopalabhyate
tataś cānupalabdhyaiva tadabhāvo 'vasīyate //
upalabdhilakṣaṇaprāp-tis taddhatvantarasaṃhatiḥ
eṣāṃ ca tatsvabhāvatve tasyāsiddhiḥ kathaṃ bhavet //
sahārthena tajjananasvabhāvānīti cen nanu
janayaty eva saty evam anyathātatsvabhāvatā //
yogyatām adhikṛtyātha tatsvabhāvatvakalpanā
hantaivam api siddho vaḥ kadācid upalabdhitaḥ //
anyathā yogyatā teṣāṃ kathaṃ yuktyopapadyate
na hi loke 'śvam āṣādeḥ siddhā paktyādiyogyatā //
parābhiprāyato hy etad evaṃ ced ucyate na yat
upalabdhilakṣaṇaprāp-to 'rthas tasyopalabhyate //
atadgrahaṇabhāvaiś ca yadi nāma na gṛhyate
tata etāvatāsattvaṃ na tasyātiprasaṃgataḥ //
vijñānaṃ yat svasaṃvedyaṃ na tvartho yuktyayogataḥ
atas tadvedane tasya grahaṇaṃ nopapadyate //
evaṃ cāgrahaṇād eva tadabhāvo 'vasīyate
ataḥ kimucyate mānam arthābhāve na vidyate //
arthagrahaṇarūpaṃ yat tat svasaṃvedyam iṣyate
tadvedane grahas tasya tataḥ kiṃ nopapadyate //
ghaṭādijñānam ity ādisaṃvittes tatpravṛttitaḥ
prāpter arthakriyāyogāt smṛteḥ kautukabhāvataḥ //
jñānamātre tu vijñānaṃ jñānam evety ado bhavet
pravṛttyādi tato na syāt prasiddhaṃ lokaśāstrayoḥ //
tadanyagrahaṇe cāsya pradveṣo 'rthe 'nibandhanaḥ
jñānāntare 'pi sadṛśaṃ tadasaṃvedanādi yat //
yuktyayogāś ca yo 'rthasya gīyate jātivādataḥ
grāhyādibhāvadvāreṇa jñānavāde 'py asau samaḥ //
naikāntagrāhyabhāvaṃ tad grāhakābhāvato bhuvi
grāhakaikāntabhāvaṃ tu grāhyābhāvād asaṃgatam //
virodhān nobhayākāram anyathā tad asad bhavet
niḥsvabhāvatvatas tasya sattaivaṃ yujyate katham //
prakāśaikasvabhāvaṃ hi vijñānaṃ tattvato matam
akarmakaṃ tathā caitat svayam eva prakāśate //
yathāste śeta ity ādau vinā karma sa eva hi
tathocyate jagaty asmiṃs tathā jñānam apīṣyatām //
ucyate sāṃpratam adaḥ svayam eva vicintyatām
pramāṇābhāvatas tatra yady etad upapadyate //
evaṃ na yat tadātmānam api hanta prakāśayet
atas tad itthaṃ no yuktam anyathā na vyavasthitiḥ //
vyavasthitau ca tattvasya tathābhāvaprakāśakam
dhruvaṃ yatas tato 'karma-katvam asya kathaṃ bhavet //
vyavasthāpakam asyaivaṃ bhrāntaṃ caitat tu bhāvataḥ
tathety abhrāntam atrāpi nanu mānaṃ na vidyate //
bhrāntāc cābhrāntarūpā na yuktiyuktā vyavasthitiḥ
dṛṣṭā taimirikādīnām akṣādāv iti cen na tat //
nākṣādidoṣavijñānaṃ tadanyabhrāntivadyataḥ
bhrāntaṃ tasya tathābhāve bhrāntasyābhrāntatā bhavet //
na ca prakāśamātraṃ tu loke kvacid akarmakam
dīpādau yujyate nyāyād ataś caitad apārthakam //
dṛṣṭāntamātrataḥ siddhis tadatyantavidharmiṇaḥ
na ca sādhyasya yat tena śabdamātram asāv api //

(2) vijñānādvaitavāda meṃ mokṣa kī anupapatti

kiṃ ca vijñānāmātratve na saṃsārāpavargayoḥ
viśeṣo vidyate kaścit tathā caitad vṛthoditam //
cittam eva hi saṃsāro rāgādikleśavāsitam
tad eva tair vinirmuktaṃ bhavānta iti kathyate //
rāgādikleśavargo yan na vijñānāt pṛthag mataḥ
ekāntaikasvabhāve ca tasmin kiṃ kena vāsitam //
kliṣṭaṃ vijñānam evāsau kliṣṭatā tasya yadvaśāt
nīlyādivad asau vastu tadvad eva prasajyate //
muktau ca tasya bhedena bhāvaḥ syāt paṭaśuddhivat
tato bāhyārthatāsiddhir aniṣṭā saṃprasajyate //
prakṛtyaiva tathābhūtaṃ tad eva kliṣṭateti cet
tadanyūnātiriktatve kena muktir vicintyatām //
asaty api ca yā bāhye grāhyagrāhakalakṣaṇā
dvicandrabhrāntivad bhrāntir iyaṃ naḥ kliṣṭateti cet //
astv etat kintu taddhetubhinnahetvantarodbhavā
iyaṃ syāt timirābhāve na hīndudvayadarśanam //
na cāsad eva taddhetur bodhamātraṃ na cāpi tat
sadaiva kliṣṭatāpatter iti muktir na yujyate //
muktyabhāve ca sarvaiva nanu cintā nirarthikā
bhāve 'pi sarvadā tasyāḥ samyag etat vicintyatām //
vijñānamātravādo yat netthaṃ yuktyopapadyate
prājñasyābhineveśo na tasmād atrāpi yujyate //

chaṭhā stabaka

(1) nirhetuka vināśa se kṣaṇikavāda kī siddhi nahīṃ

yaccoktaṃ pūrvam atraiva kṣaṇikatvaprasādhakam
nāśahetor ayogādi tad idānīṃ parīkṣyate //
hetoḥ syān naśvaro bhāvo 'naśvaro vā vikalpya yat
nāśahetor ayogitvam ucyate tan na yuktimat //
hetuṃ pratītya yad asau tathā naśvara iṣyate
yathaiva bhavato hetur viśiṣṭaphalasādhakaḥ //
tathāsvabhāva evāsau svahetor eva jāyate
sahakāriṇam āsādya yas tathāvidhakāryakṛt //
na punaḥ kriyate kiñcit tenāsya sahakāriṇā
samānakālabhāvitvāt tathā coktam idaṃ tava //
upakārī virodhī ca sahakārī ca yo mataḥ
prabandhāpekṣayā sarvo naikakāle kadācana //
sahakārikṛto hetor viśeṣo nāsti yady api
phalasya tu viśeṣo 'sti tatkṛtātiśayāptitaḥ //
na cāsyātatsvabhāvatve sa phalasyāpi yujyate
sabhāgakṣaṇajanmāptes tathāvidhatadanyavat //
asthānapakṣapātaś ca hetor anupakāriṇī
apekṣāyāṃ niyuṅkte yat kāryametad vṛthoditam //
yasmāt tasyāpy adas tulyaṃ viśiṣṭaphalasādhakam
bhāvahetuṃ samāśritya nanu nyāyān nidarśitam //
evaṃ ca vyartham eveha vyatiriktādicintanam
nāśyamāśritya nāśasya kriyate yad vicakṣaṇaiḥ //
kiñca nirhetuke nāśe hiṃsakatvaṃ na yujyate
vyāpādyate sadā yasmān na kaścit kenacit kvacit //
kāraṇatvāt sa santānaviśeṣaprabhavasya cet
hiṃsakas tan na santānasamutpatter asaṃbhavāt //
sāṃvṛtatvāt vyayotpādau santānasya khapuṣpavat
na stastadadharmatvāc ca hetus tatprabhave kutaḥ //
visabhāgakṣaṇasyātha janako hiṃsako na tat
svato 'pi tasya tatprāpter janakatvāviśeṣataḥ //
hanmyenam iti saṃkleśād hiṃsakaś cet prakalpyate
naivaṃ tvannītito yasmād ayam eva na yujyate //
saṃkleśo yad guṇotpādaḥ sa cākliṣṭān na kevalāt
na cānyasacivasyāpi tasyānatiśayāt tataḥ //
taṃ prāpya tatsvabhāvatvāt tataḥ sa iti cen nanu
nāśahetum avāpyaivaṃ nāśapakṣe 'pi na kṣatiḥ //
anye tu janyam āśritya satsvahbāvādyapekṣayā
evam āhur ahetutvaṃ janakasyāpi sarvathā //
na satsvabhāvajanakas tadvaiphalyaprasaṃgataḥ
janmāyogādidoṣāc ca netarasyāpi yujyate //
na cobhayādibhāvasya virodhāsaṃbhavāditaḥ
svanivṛttyādibhāvādau kāryābhāvādito 'pare //
na cādhyakṣaviruddhatvaṃ janakatvasya mānataḥ
asiddhes tatra nītyā tad vyavahāraniṣedhataḥ //
mānābhāve pareṇāpi vyavahāro niṣidhyate
sajjñānaśabdaviṣayas tadvad atrāpi dṛśyatām //

(2) arthakriyākāritva se kṣaṇikavāda kī siddhi nahīṃ

arthakriyāsamarthatvaṃ kṣaṇike yac ca gīyate
utpattyanantaraṃ nāśād vijñeyaṃ tadayuktimat //
arthakriyā yato 'sau vā tadanyā vā dvayī gatiḥ
tattve na tatra sāmarthyam anyatas tatsamudbhavāt //
na svasaṃdhāraṇe nyāyāt janmānantaranāśataḥ
na ca nāśe 'pi sadyuktyā taddhetos tatsamudbhavāt //
anyatve 'nyasya sāmarthyam anyatreti na saṃgatam
tato 'nyabhāva evaitan nāsau nyāyyo dalaṃ vinā //
nāsat sat jāyate yasmād anyasattvasthitāv api
tasyaiva tu tathābhāve nanv asiddho 'nvayaḥ katham //
bhūtir yaiṣāṃ kriyā soktā na cāsau yujyate kvacit
kartṛbhoktṛsvabhāvatvavirodhād iti cintyatām //
na cātītasya sāmarthyaṃ tasyām iti nidarśitam
na cānyo laukikaḥ kaścic chabdārtho 'tretyayuktimat //

(3) rūparūpāntaraṇa se kṣaṇikavāda kī siddhi nahīṃ

pariṇāmo 'pi no hetuḥ kṣaṇikatvaprasādhane
sarvadaivānyathātve 'pi tathābhāvopalabdhitaḥ //
nārthāntaragamo yasmāt sarvathaiva na cāgamaḥ
pariṇāmaḥ pramāsiddhaḥ iṣṭaś ca khalu paṇḍitaiḥ //
yac cedam ucyate brūmo'tādavasthyamanityatām
etat tad eva na bhavaty ato 'nyatve dhruvo 'nvayaḥ //
tad eva na bhavaty etat tac ca na bhavatīti ca
viruddhaṃ hanta kiṃcānyad ādimat tat prasajyate //
kṣīranāśaś ca dadhy eva yad dṛṣṭaṃ gorasānvitam
na tu tailādyataḥ siddha pariṇamo 'nvayāvahaḥ //
nāsat sajjāyate jātu sac cāsat sarvathaiva hi
śaktyabhāvād ativyāpteḥ satsvabhāvatvahānitaḥ //
nityetaradato nyāyāt tat tathābhāvato hi tat
pratītisacivāt samyak pariṇāmena gamyate //

(4)antatogāmī nāśa se kṣaṇikavāda kī siddhi nahīṃ

ante kṣayekṣaṇaṃ cādyakṣaṇakṣayaprasādhanam
tasyaiva tatsvabhāvatvāt yujyate na kadācana //
ādau kṣayasvabhāvatve tatrānte darśanaṃ katham
tulyāparāparotpattivipralambhād yathoditam //
ante kṣayekṣaṇād ādau kṣayo 'dṛṣṭo 'numīyate
sadṛśenāvaruddhatvāt tadgrahād hi tadagrahaḥ //
etad apy asad eveti sadṛśo bhinna eva yat
bhedāgrahe kathaṃ tasya tatsvabhāvatvato grahaḥ //
tadarthaniyato 'sau yad bhedam anyāgrahād hi tat
na gṛhṇātīti cet tulyaḥ so 'pareṇa kuto gatiḥ //
tathāgater abhāve ca vacas tuccham idaṃ nanu
sadṛśenāvaruddhatvāt tadgrahād hi tadagrahaḥ //
bhāve cāsyā balād ekam anekagrahaṇātmakam
anvayi jñānam eṣṭavyaṃ sarvaṃ tat kṣaṇikaṃ kutaḥ //
jñānena gṛhyate cārtho na cāpi paradarśane
tadabhāve tu tadbhāvāt kadācid api tattvataḥ //
grahaṇe 'pi yadā jñānam apaity utpattyanantaram
tadā tat tasya jānāti kṣaṇikatvaṃ kathaṃ nanu //
tasyaiva tatsvabhāvatvāt svātmanaiva tadudbhavāt
yathā nīlādi tādrūpyān naitan mithyātvasaṃśayāt //
na cāpi svānumānena dharmabhedasya saṃbhavāt
liṅgadharmātipātāc ca tatsvabhāvādyayogataḥ //
nityasyārthakriyāyogo 'py evaṃ yuktyā na gamyate
sarvam evāviśeṣeṇa vijñānaṃ kṣaṇikaṃ yataḥ //
tathā citrasvabhāvatvān na cārthasya na yujyate
arthakriyā nanu nyāyāt kramākramavibhāvinī //

(5) kṣaṇikavāda tathā vijñānavāda ke pratipādana kā eka saṃbhava āśayaviśeṣa

anye tv abhidadhaty evam etad āsthānivṛttaye
kṣaṇikaṃ sarvam eveti buddhenoktaṃ na tattvataḥ //
vijñānamātram apy evaṃ bāhyāsaṃganivṛttaye
vineyān kāṃścid āśritya yad vā tad deśanārhataḥ //
na caitad api na nyāyyaṃ yato buddho mahāmuniḥ
suvaidyavad vinā kāryaṃ dravyāsatyaṃ na bhāṣate //

(6) śūnyavāda khaṃḍana

bruvate śūnyam anye tu sarvam eva vicakṣaṇāḥ
na nityaṃ nāpy anityaṃ yad vastu yuktyopapadyate //
nityam arthakriyābhāvāt kramākramavirodhataḥ
anityam api cotpādavyayābhāvān na jātucit //
utpādavyayabuddhiś ca bhrāntānandādikāraṇam
kumāryāḥ svapnavajjñeyā putrajanmādibuddhivat //
atrāpy abhidadhaty anye kim itthaṃ tattvasādhanam
pramāṇaṃ vidyate kiñcid āhosvicchūnyam eva hi //
śūnyaṃ cet susthitaṃ tattvam asti cec chūnyatā katham
tasyaiva nanu sadbhāvād iti samyag vicintyatām //
pramāṇam antareṇāpi syād evaṃ tattvasaṃsthitiḥ
anyathā neti suvyaktam idam īśvaraceṣṭitam //
uktaṃ vihāya mānaṃ cec chūnyatāny asya vastunaḥ
śūnyatve pratipādyasya nanu vyarthaḥ pariśramaḥ //
tasyāpy aśūnyatāyāṃ ca prāśnikānāṃ bahutvataḥ
prabhūtāśūnyatāpattir aniṣṭā saṃprasajyate //
yāvatām asti tanmānaṃ pratipādyās tathā ca ye
santi te sarva eveti prabhūtānām aśūnyatā //
evaṃ ca śūnyavādo 'pi tadvineyānuguṇyataḥ
abhiprāyata ity ukto lakṣyate tattvavedinā //

sātavāṃ stabaka

(1) jainasammata nityānityatvavāda kā samarthana

anye tv āhur anādy eva jīvājīvātmakaṃ jagat
sadutpādavyayadhrauvyayuktaṃ śāstrakṛtaśramāḥ //
ghaṭamaulisuvarṇārthī nāśotpādasthitiṣv ayam
śokapramodamādhyasthyaṃ jano yāti sahetukam //
payovato na dadhyatti na payo 'tti dadhivrataḥ
agorasavrato nobhe tasmāt tattvaṃ trayātmakam //
atrāpy abhidadhaty anye viruddhaṃ hi mithastrayam
ekatraivaikadā naitad ghaṭāṃ prāñcati jātucid //
utpādo 'bhūtabhavanaṃ vināśas tadviparyayaḥ
dhrauvyaṃ cobhayaśūnyaṃ yad ekadaikatra tat katham //
śokapramodamādhyasthyam uktaṃ yac cātra sādhanam
tadapy asāmprataṃ yat tad vāsanāhetukaṃ matam //
kiñca syādvādino naiva yujyate niścayaḥ kvacit
svatantrāpekṣayā tasya na mānaṃ mānam eva yat //
saṃsāry api na saṃsārī mukto 'pi na sa eva hi
tadatadrūpabhāvena sarvam evāvyavasthitam //
ta āhur mukuṭotpādo na ghaṭānāśadharmakaḥ
svarṇān na vānya eveti na viruddhaṃ mithastrayam //
na cotpādavyayau na sto dhrauvyavat taddhiyā gateḥ
nāstitve tu tayor dhrauvyaṃ tattvato 'stīti na pramā //
na nāsti dhrauvyam apy evam avigānena tadgateḥ
asyāś ca bhrāntatāyāṃ na jagaty abhrāntatāgatiḥ //
utpādo 'bhūtabhavanaṃ svahetvantaradharmakam
tathāpratītiyogena vināśas tadviparyayaḥ //
tathaitad ubhayādhārasvabhāvaṃ dhrauvyam ity api
anyathā tritayābhāva ekadaikatra kiṃ na tat //
ekatraivaikadaivaitad itthaṃ trayam api sthitam
nyāyyaṃ bhinnanimittatvāt tadabhede na yujyate //
iṣyate ca parair mohāt tat kṣaṇasthitidharmiṇi
abhāve 'nyatam asyāpi tatra tattvaṃ na yad bhavet //
bhāvamātraṃ tad iṣṭaṃ cet tad itthaṃ nirviśeṣaṇam
kṣaṇasthitisvabhāvatvaṃ na hy utpādavyayau vinā //
taditthaṃ bhūtam eveti drāgnabhasto na jātucit
bhūtvābhāvaś ca nāśo 'pi tad eveti na laukikam //
vāsanāhetukaṃ yac ca śokādi parikīrtitam
tadayuktaṃ yataś citrā sā na jātvanibandhanā //
sadābhāvetarāpatter ekabhāvāc ca vastunaḥ
tadbhāve 'tiprasaṃgādi niyamāt saṃprasajyate //
na mānaṃ mānam eveti sarvathāniścayaś ca yaḥ
ukto na yujyate so 'pi yad ekāntanibandhanaḥ //
mānaṃ tanmānam eveti pratyakṣaṃ laiṅgikaṃ na tu
tat tac cen mānam eveti syāt tadbhāvādṛte katham //
na svasattvaṃ parāsattvaṃ sadasattvavirodhataḥ
svasattvāsattvavannyāyān na ca nāsty eva tatra tat //
parikalpitam etac cen na tv itthaṃ tattvato na tat
tataḥ ka iha doṣaś cen na tu tadbhāvasaṃgatiḥ //
anekāntata evātaḥ samyag mānavyavasthiteḥ
syādvādino niyogena yujyate niścayaḥ paraḥ //
etena sarvam eveti yad uktaṃ tan nirākṛtam
śiṣyavyutpattaye kiñcit tathāpy aparam ucyate //
saṃsārī cet sa eveti kathaṃ muktasya saṃbhavaḥ
mukto 'pi cet sa eveti vyapadeśo 'nibandhanaḥ //
saṃsārād vipramukto yan mukta ity abhidhīyate
naitat tasyaiva tadbhāvam antareṇopapadyate //
tasyaiva ca tathābhāve tannivṛttītarātmakam
dravyaparyāyavad vastu balād eva prasiddhyati //
lajjate bālyacaritair bāla eva na cāpi yat
yuvā na lajjate cānyas tair āyatyaiva ceṣṭate //
yuvaiva na ca vṛddho 'pi nānyārthaṃ ceṣṭanaṃ ca tat
anvayādimayaṃ vastu tadabhāvo 'nyathā bhavet //
anvayo vyatirekaś ca dravyaparyāyasaṃjñitau
anyonyavyāptito bhedābhedavṛttyaiva vastu tau //
nānyonyavyāptir ekāntabhede 'bhede ca yujyate
atiprasaṃgād aikyāc ca śabdārthānupapattitaḥ //
anyonyam iti yad bhedaṃ vyāptiś cāha viparyayam
bhedābhede dvayos tasmād anyonyavyāptisaṃbhavaḥ //
evaṃ nyāyāviruddhe 'smin virodhodbhāvanaṃ nṛṇām
vyasanaṃ dhījaḍatvaṃ vā prakāśayati kevalam //
nyāyāt khalu virodho yaḥ sa virodha ihocyate
yadvadekāntabhedādau tayor evāprasiddhitaḥ //
mṛddravyaṃ yan na piṇḍādidharmāntaravivarjitam
tad vā tena vinirmuktaṃ kevalaṃ gamyate kvacit //
tato 'sat tat tathā nyāyād ekaṃ cobhayasiddhitaḥ
anyatrāto virodhas tadabhāvāpattilakṣaṇaḥ //
jātyantarātmake cāsmin nānavasthādidūṣaṇam
niyatatvād viviktasya bhedādeś cāpy asaṃbhavāt //
nābhedo bhedarahito bhedo vābhedavarjitaḥ
kevalo 'sti yatas tena kutas tatra vikalpanam //
yenākāreṇa bhedaḥ kiṃ tenāsāv eva vā dvayam
asattvāt kevalasyeha sataś ca kathitatvataḥ //
yataś ca tat pramāṇena gamyate hy ubhayātmakam
ato 'pi jātimātraṃ tad anavasthādikalpanam //
evaṃ hy ubhayadoṣādidoṣā api na dūṣaṇam
samyag jātyantaratvena bhedābhedaprasiddhitaḥ //
etenaitat pratikṣiptaṃ yad uktaṃ pūrvasūribhiḥ
vihāyānubhavaṃ mohāj jātiyuktyanusāribhiḥ //
dravyaparyāyayor bhede naikasyobhayarūpatā
abhede 'nyatarasthānanivṛttī cintyatāṃ katham //
yannivṛttau na yasyeha nivṛttis tat tato yataḥ
bhinnaṃ niyamato dṛṣṭaṃ yathā karkaḥ kramelakāt //
nivartate ca paryāyo na tu dravyaṃ tato na saḥ
abhinno dravyato 'bhede'nivṛttis tatsvarūpavat //
pratikṣiptaṃ ca yad bhedābhedapakṣo 'nya eva hi
bhedābhedavikalpābhyāṃ hanta jātyantarātmakaḥ //
jātyantarātmakaṃ cainaṃ doṣās te samiyuḥ katham
bhedābhede ca ye 'tyantaṃ jātibhinne vyavasthitāḥ //
kiñcin nivartate 'vaśyaṃ tasyāpy anyat tathā na yat
atas tadbheda evātra nivṛttyādyanyathā katham //
tasyeti yogasāmarthyād bheda eveti bādhitam
abhinnadeśas tasyeti yat tadvyāptyā tathocyate //
atas tadbheda eveti pratītivimukhaṃ vacaḥ
tasyaiva ca tathābhāvāt tannivṛttītarātmakam //
nānuvṛttinivṛttibhyāṃ vinā yad upapadyate
tasyaiva hi tathābhāvaḥ sūkṣmabuddhyā vicintyatām //
tasyaiva tu tathābhāve tad eva hi yatas tathā
bhavatyato na doṣo naḥ kaścid apy upapadyate //
ittham ālocanaṃ cedam anvayavyatirekavat
vastunas tatsvabhāvatvāt tathābhāvaprasādhakam //
na ca bhedo 'pi bādhāyai tasyānekāntavādinaḥ
jātyantarātmakaṃ vastu nityānityaṃ yato matam //
pratyabhijñābalāc caitad itthaṃ samavasīyate
iyaṃ ca lokasiddhaiva tad evedam iti kṣitau //
na yujyate ca sannyāyād ṛte tatpariṇāmitām
kālādibhedato vastvabhedataś ca tathāgateḥ //
ekāntaikye na nānā yan nānātve caikam apy adaḥ
ataḥ kathaṃ nu tadbhāvaḥ tadetadubhayātmakam //
tasyaiva tu tathābhāve kathañcid bhedayogataḥ
pramātur api tadbhāvāt yujyate mukhyavṛttitaḥ //
nityaikayogato vyaktibhede 'py eṣā na saṃgatā
tad iheti prasaṃgena tad evedam ayogataḥ //
sādṛśyājñānato nyāyyā na vibhramabalād api
etad dvayāgrahe yuktaṃ na ca sādṛśyakalpanam //
na ca bhrāntāpi sadbādhā'bhāvād eva kadācana
yogipratyayatadbhāve pramāṇaṃ nāsti kiñcana //
nānā yogī vijānātyanānā nety atra na pramā
deśanāyā vineyānuguṇyenāpi pravṛttitaḥ //
yā ca lūnapunarjātanakhakeśatṛṇādiṣu
iyaṃ saṃlakṣyate sāpi tadābhāsā na saiva hi //
pratyakṣābhāsabhāve 'pi nāpramāṇaṃ yathaiva hi
pratyakṣaṃ tadvad eveyaṃ pramāṇam avagamyatām //
matijñānavikalpatvān na cāniṣṭir iyaṃ yataḥ
etad balāt tataḥ siddhaṃ nityānityādi vastunaḥ //

āṭhavāṃ stabaka
(1) brahmādvaitavādakhaṃḍana

anye tv advaitam icchanti sadbrahmādivyapeṣayā
sato yad bhedakaṃ nānyat tac ca tanmātram eva hi //
yathā viśuddham ākāśaṃ timiropapluto janaḥ
saṃkīrṇam iva mātrābhir bhinnābhir abhimanyate //
tathedam amalaṃ brahma nirvikalpam avidyayā
kaluṣatvam ivāpannaṃ bhedarūpaṃ prakāśate //
atrāpy evaṃ vadanty anye avidyā na sataḥ pṛthak
tac ca tanmātram eveti bhedābhāso 'nibandhanaḥ //
saivāthābhedarūpāpi bhedābhāsanibandhanam
pramāṇam antareṇaitad avagantuṃ na śakyate //
bhāve 'pi ca pramāṇasya prameyavyatirekataḥ
nanu nādvaitam eveti tadabhāve 'pramāṇakam //
vidyāvidyādibhedāc ca svatantreṇaiva bādhyate
tatsaṃśayādiyogāc ca pratītyā ca vicintyatām //
anye vyākhyānayanty evaṃ samabhāvaprasiddhaye
advaitadeśanā śāstre nirdiṣṭā na tu tattvataḥ //
na caitat bādhyate yuktyā sacchāstrādivyavasthiteḥ
saṃsāramokṣabhāvāc ca tadarthaṃ yatnasiddhitaḥ //
anyathā tattvato 'dvaite hanta saṃsāramokṣayoḥ
sarvānuṣṭhānavaiyarthyam aniṣṭaṃ samprasajyate //

navāṃ stabaka
(1)mokṣa kī saṃbhāvanā tathā mokṣa ke sādhana

anye punar vadanty evaṃ mokṣa eva na vidyate
upāyābhāvataḥ kiṃ vā na sadā sarvadehinām //
karmādipariṇatyādisāpekṣo yady asau tataḥ
anādimattvāt karmādipariṇatyādi kiṃ tathā //
tasyaiva citrarūpatvāt tat tatheti na yujyate
utkṛṣṭā yā sthitis tasya yaj jātānekaśaḥ kila //
atrāpi varṇayanty anye vidyate darśanādikaḥ
upāyo mokṣatattvasya paraḥ sarvajñabhāṣitaḥ //
darśanaṃ muktibījaṃ ca samyaktvaṃ tattvavedanam
duḥkhāntakṛt sukhārambhaḥ paryāyās tasya kīrtitāḥ //
anādibhavyabhāvasya tatsvabhāvatvayogataḥ
utkṛṣṭādyāsvatītāsu tathā karmasthitiṣv alam //
tad darśanam avāpnoti karmagranthiṃ sudāruṇam
nirbhidya śubhabhāvena kadācit kaścid eva hi //
sati cāsminn asau dhanyaḥ samyagdarśanasaṃyutaḥ
tattvaśraddhānapūtātmā ramate na bhavodadhau //
sa paśyaty asya yad rūpaṃ bhāvato buddhicakṣuṣā
samyakśāstrānusāreṇa rūpaṃ naṣṭākṣirogavat //
tad dṛṣṭvā cintayaty evaṃ praśāntenāntarātmanā
bhāvagarbhaṃ yathābhāvaṃ paraṃ saṃvegam āśritaḥ //
janmamṛtyujarāvyādhirogaśokādyupadrutaḥ
kleśāya kevalaṃ puṃsām aho bhīmo mahodadhiḥ //
sukhāya tu paraṃ mokṣo janmādikleśavarjitaḥ
bhayaśaktyā vinirmukto vyābādhāvarjitaḥ sadā //
hetur bhavasya hiṃsādir duḥkhādyanvayadarśanāt
mukteḥ punar ahiṃsādir vyābādhāvinivṛttitaḥ //
buddhvaivaṃ bhavanairguṇyaṃ mukteś ca guṇarūpatām
tad arthaṃ ceṣṭate nityaṃ viśuddhātmā yathāgamam //
duṣkaraṃ kṣudrasattvānām anuṣṭhānaṃ karoty asau
muktau dṛḍhānurāgatvāt kāmīva vinitāntare //
upādeyaviśeṣasya na yat samyak prasādhanam
dunoti ceto 'nuṣṭhānaṃ tadbhāvapratibandhataḥ //
tataś ca duṣkaraṃ tan na samyag ālocyate yadā
ato 'nyad duṣkaraṃ nyāyād heyavastuprasādhakam //
vyādhigrasto yathārogyaleśam āsvādayan buddhaḥ
kaṣṭe 'py upakrame dhīraḥ samyak prītyā pravartate //
saṃsāravyādhinā grastas tadvaj jñeyo narottamaḥ
śamārogyalavaṃ prāpya bhāvatas tadupakrame //
pravartamāna evaṃ ca yathāśakti sthirāśayaḥ
śuddhaṃ cāritram āsādya kevalaṃ labhate kramāt //
tataḥ sa sarvavid bhūtvā bhavopagrāhikarmaṇaḥ
jñānayogāt kṣayaṃ kṛtvā mokṣam āpnoti śāśvatam //
jñānayogas tapaḥ śuddham ity ādi yad udīritam
aidamparyeṇa bhāvārthas tasyāyam abhidhīyate //
jñānayogasya yogīndraiḥ parā kāṣṭhā prakīrtitā
śaileśīsaṃjñitaṃ sthairyaṃ tato muktir asaṃśayam //
dharmas tac cātmadharmatvān muktidaḥ śuddhisādhanāt
akṣayo 'pratipātitvāt sadā muktau tathā sthiteḥ //
cāritrapariṇāmasya nivṛttir na ca sarvathā
siddha ukto yataḥ śāstre na cāritrī na cetaraḥ //
na cāvasthānivṛttyeha nivṛttis tasya yujyate
samayātikrame yadvat siddhabhāvaś ca tatra vai //
jñānayogād ato muktir iti samyag vyavasthitam
tantrāntarānurodhena gītaṃ cetthaṃ na doṣakṛt //

dasavāṃ stabaka
(1) mīmāṃsaka ke sarvajñatākhaṃḍana kā khaṃḍana

atrāpy abhidadhaty anye sarvajño naiva vidyate
tadgrāhakapramābhāvād iti nyāyānusāriṇaḥ //
pratyakṣeṇa pramāṇena sarvajño naiva gṛhyate
liṅgam apy avinābhāvi tena kiñcin na vidyate //
na cāgamena yad asau vidhyādipratipādakaḥ
apratyakṣatvato naivopamānenāpi gamyate //
nārthāpattyāpi sarvo 'rthas taṃ vināpy upapadyate
pramāṇapañcakāvṛttes tatrābhāvapramāṇatā //
dharmādharmavyavasthā tu vedākhyād āgamāt kila
apauruṣeyo 'sau yasmād hetudoṣavivarjitaḥ //
āha cālokavad vede sarvasādhāraṇe sati
dharmādharmaparijñātā kim arthaṃ kalpyate naraḥ //
īṣṭāpūrtādibhedo 'smāt sarvalokapratiṣṭhitaḥ
vyavahāraprasiddhayaiva yathaiva divasādayaḥ //
ṛtvigbhir mantrasaṃskārair brāhmaṇānāṃ samakṣataḥ
antarvedyāṃ tu yad dattam iṣṭaṃ tad abhidhīyate //
vāpīkūpataṅāgāni devatāyatanāni ca
annapradānam ity etat pūrttam ity abhidhīyate //
ato 'pi śuklaṃ yad vṛttaṃ nirīhasya mahātmanaḥ
dhyānādi mokṣaphaladaṃ śreyas tad abhidhīyate //
varṇāśramavyavasthāpi sarvā tatprabhavaiva hi
atīndriyārthadraṣṭā tan nāsti kiñcit prayojanam //
atrāpi bruvate kecid itthaṃ sarvajñavādinaḥ
pramāṇapañcakāvṛttiḥ kathaṃ tatropapadyate //
sarvārthaviṣayaṃ tac cet pratyakṣaṃ tan niṣedhakṛt
abhāvaḥ katham etasya na ced atrāpy adaḥ samam //
dharmādayo 'pi cādhyakṣāḥ jñeyabhāvād ghaṭādivat
kasyacit sarva eveti nānumānaṃ na vidyate //
āgamād api tatsiddhir yad asau codanāphalam
prāmāṇyaṃ ca svatas tasya nityatvam ca śruter iva //
hṛdgatāśeṣasaṃśītinirṇayāt tadgrahe punaḥ
upamānyagrahe tatra na cānyatrāpi cānyathā //
śāstrād atīndriyagater arthāpattyāpi gamyate
anyathā tatra nāśvāsaś chadmasthasyopajāyate //
pramāṇapañcakāvṛttir evaṃ tatra na yujyate
tathāpy abhāvaprāmāṇyam iti dhyāndhyavijṛmbhitam //
vedād dharmādisaṃsthāpi hantātīndriyadarśinam
vihāya gamyate samyak kuta etad vicintyatām //
na vṛddhasampradāyena chinnamūlatvayogataḥ
na cārvāgdarśinā tasyāt-īndriyārtho 'vasīyate //
prāmāṇyaṃ rūpaviṣaye saṃpradāye na yuktimat
yathānādimadandhānāṃ tathātrāpi nirūpyatām //
na laukikapadārthena tatpadārthasya tulyatā
niścetuṃ pāryate 'nyatra tadviparyayadarśanāt //
nityatvāpauruṣeyatvād yasti kiñcid alaukikam
tatrānyatrāpy ataḥ śaṅkā viduṣo na nivartate //
tannivṛttau ca nopāyo vinātīndriyavedinam
evaṃ ca kṛtvā sādhv etat kīrtitaṃ dharmakīrtinā //
svayaṃ rāgādimānnārthaṃ vetti vedasya nānyataḥ
na vedayati vedo 'pi vedārthasya gatiḥ kutaḥ //
tenāgnihotraṃ juhuyāt svargakāma iti śrutau
khādet śvamāṃsam ity eṣa nārtha ity atra kā pramā //
pradīpādivadiṣṭaś cet tacchabdo 'rthaprakāśakaḥ
svata eva pramāṇaṃ na kiñcid atrāpi vidyate //
viparītaprakāśaś ca dhruvam āpadyate kvacit
tathā hīndīvare dīpaḥ prakāśayati raktatām //
tasmān na cāviśeṣeṇa pratītir upajāyate
saṅketasavyapekṣatve svata evetyayuktimat //
sādhur na veti saṅketo na cāśaṅkā nivartate
tadvaicitryopalabdheś ca svāśayābhiniveśataḥ //
vyākhyāpy apauruṣeyyasya mānābhāvān na saṅgatā
mitho viruddhabhāvāc ca tatsādhutvādyaniściteḥ //
nānyapramāṇasaṃvādāt tatsādhutvaviniścayaḥ
so 'tīndriye na yannyāyyas tattadbhāvavirodhataḥ //
tasmād vyākhyānam asyedaṃ svābhiprāyanivedanam
jaiminyāder na tulyaṃ kiṃ vacanenāpareṇa vaḥ //
eṣa sthāṇur ayaṃ mārga iti vaktīha kaścana
anyaḥ svayaṃ bravīmīti tayor bhedaḥ parīkṣyatām //
na cāpy apauruṣeyo 'sau ghaṭate sūpapattitaḥ
vaktṛvyāpāravaikalye tacchabdānupalabdhitaḥ //
vaktṛvyāpārabhāveti tadbhāve laukikaṃ na kim
apauruṣeyam iṣṭaṃ vo vaco dravyavyapekṣayā //
dṛśyamāne 'pi cāśaṅkā-dṛśyakartṛsamudbhavā
nātīndriyārthadraṣāram antareṇa nivartate //
pāpād atredṛśī buddhir na puṇyād iti na pramā
na loko hi vigānatvāt tadbahutvādyaniściteḥ //
bahūnām api saṃmohabhāvān mithyāpravartanāt
mānasaṃkhyāvirodhāc ca katham ittham idaṃ nanu //
atīndriyārthadraṣṭā tu pumān kaścid yadīṣyate
saṃbhavadviṣayāpi syād evaṃbhūtārthakalpanā //
apauruṣeyatāpy asya nānyato hy avagamyate
kartur asmaraṇādīnāṃ vyabhicārādidoṣataḥ //
nābhyāsa evam ādīnām api kartāvigānataḥ
smaryate ca vigānena hantehāpy aṣṭakādayaḥ //
abhyāsaḥ karmaṇāṃ satyam utpādayati kauśalam
svakṛtādhyayanasyāpi tadbhāvo na virudhyate
gauravāpādanārthaṃ ca tathā syād anivedanam //
mantrādīnāṃ ca sāmarthyaṃ śābarāṇām api sphuṭam
pratītaṃ sarvaloke 'pi na cāpy avyabhicāri tat //
vede 'pi paṭhyate hy eṣa mahātmā tatra tatra yat
sa ca mānamato 'py asyā-sattvaṃ vaktuṃ na yujyate //
na cāpy atīndriyārthatvāj jyāyo viṣayakalpanam
asākṣāddarśinas tatra rūpe 'ndhasy eva sarvathā //
sarvajñena hy abhivyaktāt sarvārthādāgamāt parā
dharmādharmavyavastheyaṃ yujyate nānyataḥ kvacit //

2. bauddha ke sarvajñatākhaṃḍana kā khaṃḍana

atrāpi prājña ity anya ittham āha subhāṣitam
iṣṭo 'yam arthaḥ śakyeta jñātuṃ so 'tiśayo yadi //
ayam evaṃ na vety anyadoṣo nirdoṣatāpi vā
durlabhatvāt pramāṇānāṃ durbodhety apare viduḥ //
atrāpi bruvate vṛddhāḥ siddham avyabhicāry api
loke guṇādivijñānaṃ sāmānyena mahātmanām //
tannītipratipattyāder anyathā tan na yuktimat
viśeṣajñānam apy evaṃ tadvad abhyāsato na kim //
doṣāṇāṃ hrāsadṛṣṭyeha tatsarvakṣayasaṃbhavāt
tatsiddhau jñāyate prājñais tasyātiśaya ity api //
hṛdgatāśeṣasaṃśītinirṇayādiprabhāvataḥ
tadātve vartamāne tu tadvyaktārthāvirodhataḥ //
na cāsyādarśane 'py adya sāmrājyasy eva nāstitā
saṃbhavo nyāyayuktas tu pūrvam eva nidarśitaḥ //
pratibhālocanaṃ tāvad idānīm apy atīndriye
suvaidyasaṃyatādīnām avisaṃvādi dṛśyate //
evaṃ tatrāpi tadbhāve na virodho 'sti kaścana
tadvyaktārthāvirodhādau jñānabhāvāc ca sāmpratam //
sarvatra dṛṣṭe saṃvādād adṛṣṭe nopajāyate
jñātur visaṃvādāśaṅkā tadvaiśiṣṭyopalabdhitaḥ //
vastusthityāpi tat tādṛg na visaṃvādakaṃ bhavet
yathottaraṃ tathā dṛṣṭer iti caitan na sāṃpratam //
siddhyet pramāṇaṃ yady evam apramāṇam atheha kim
na hy ekaṃ nāsti satyārthaṃ puruṣe bahubhāṣiṇi //
yata ekaṃ na satyārthaṃ kintu sarvaṃ yathāśrutam
yatrāgame pramāṇaṃ sa iṣyate paṇḍitair janaiḥ //
ātmā nāmī pṛthak karma tatsaṃyogād bhavo 'nyathā
muktir hiṃsādayo mukhyās tannivṛttiḥ sasādhanā //
atīndriyārthasaṃvādo viśuddho bhāvanāvidhiḥ
yatredaṃ yujyate sarvaṃ yogivyaktaṃ sa āgamaḥ //
adhikāry api cāsyeha svayam ajño 'pi yaḥ pumān
kathitajñaḥ punar dhīmāṃs tadvaiyarthyamato 'nyathā //
paricittādidharmāṇāṃ gatyupāyābhidhānataḥ
sarvārthaviṣayo 'py eṣa iti tadbhāvasaṃsthitiḥ //

gyārahavāṃ stabaka

1. śabdārthasaṃbaṃdhakhaṃḍana kā khaṃḍana

anye tv abhidadhaty atra yuktimārgakṛtaśramāḥ
śabdārthayor na saṃbandho vastusthityeha vidyate //
na tādātmyaṃ dvayābhāvaprasaṃgād buddhibhedataḥ
śastrādyuktau mukhacchedā-disaṃgāt samayasthiteḥ //
arthāsaṃnidhibhāvena taddṛṣṭāvanyathoktitaḥ
anyābhāvaniyogāc ca na tadutpattir apy alam //
paramārthaikatānatve śabdānām anibandhanā
na syāt pravṛttir artheṣu darśanāntarabhediṣu //
atītājātayor vāpi na ca syād anṛtārthatā
vācaḥ kasyāścid ity eṣā bauddhārthaviṣayā matā //
vācya ittham apohas tu na jātiḥ pāramārthikī
tadayogād vinā bhedaṃ tadanyebhyas tathāsthiteḥ //
sati cāsmin kim anyena śabdāt tadvatpratītitaḥ
tadabhāve na tadvattvaṃ tadbhrāntatvāt tathā na kim //
abhrāntajātivāde tu na daṇḍād daṇḍivad gatiḥ
tadvaty ubhayasāṅkarye na bhedād vo 'pi tādṛśam //
anye tv abhidadhaty evaṃ vācyavācakalakṣaṇaḥ
asti śabdārthayor yogas tatpratītyāditas tataḥ //
naitad dṛśyavikalpyarthai-kīkaraṇena bhedataḥ
ekapramātrabhāvāc ca tayos tattvāprasiddhitaḥ //
śabdāt tadvāsanābodho vikalpasya tato hi yat
tad ittham ucyate 'smābhir na tatas tadasiddhitaḥ //
viśiṣṭaṃ vāsanājanma bodhas tac ca na jātucit
anyatas tulyakālāder viśeṣo 'nyasya no yataḥ //
niṣpannatvād asattvāc ca dvābhyām anyodayo na saḥ
upādānāviśeṣeṇa tatsvabhāvaṃ tu tatkutaḥ //
na hy uktavat svahetos tu syāc ca nāśaḥ sahetukaḥ
itthaṃ prakalpane nyāyād ata eva na yuktimat //
anabhyupagamāc ceha tādātmyādisamudbhavāḥ
na doṣā no na cānye 'pi tadbhedād hetubhedataḥ //
vandhyetarādiko bhedo rāmādīnāṃ yathaiva hi
mṛṣāsatyādiśabdānāṃ tadvat taddhetubhedataḥ //
paramārthaikatānatve 'py anyadoṣopavarṇanam
pratyākhyātaṃ hi śabdānām iti samyag vicintyatām //
anyadoṣo yad anyasya yuktyā yukto na jātucit
vaktyavarṇaṃ na buddhānāṃ bhikṣvādiḥ śabarādivat //
jñāyate tadviśeṣas tu pramāṇetarayor iva
svarūpālocanādibhyas tathā darśanato bhuvi //
samayopekṣaṇaṃ ceha tatkṣayopaśamaṃ vinā
tatkartṛtvena saphalaṃ yogināṃ tu na vidyate //
sarvavācakabhāvatvāc chabdānāṃ citraśaktitaḥ
vācyasya ca tathānyatra nāgo 'sya samaye 'pi hi //
anantadharmakaṃ vastu taddharmaḥ kaścid eva ca
vācyo na sarva eveti tataś caitan na bādhakam //
anyad evendriyagrāhyam anyac chabdasya gocaraḥ
śabdāt pratyeti bhinnākṣaḥ na tu pratyakṣam īkṣate //
anyathā dāhasambandhād dāhaṃ dagdho 'bhimanyate
anyathā dāhaśabdena dāhārthaḥ saṃpratīyate //
indriyagrāhyato 'nyo 'pi vācyo 'sau na ca dāhakṛt
tathāpratītito bhedā-bhedasiddhyaiva vastu naḥ //
apohasyāpi vācyatvam upapattyā na yujyate
asattvād vastubhedena buddhyā tasyāpi bodhataḥ //
kṣaṇikāḥ sarvasaṃskārā anyathaitad virudhyate
apoho yan na saṃskāro na ca kṣaṇika iṣyate //
evaṃ ca vastunas tattvaṃ hanta śāstrād aniścitam
tadabhāve ca suvyaktaṃ tad etat tuṣakhaṇḍanam //
buddhāvarṇe 'pi cādoṣaḥ saṃstave 'py aguṇas tathā
āhvānāpratipattyādi śabdārthāyogato dhruvam //

(2) jñāna tathā kiryā ke bīca prādhānya-aprādhānya kā praśna

jñānād eva niyogena siddhim icchanti kecana
anye kriyāta eveti dvābhyām anye vicakṣaṇāḥ //
jñānaṃ hi phaladaṃ puṃsāṃ na kiryā phaladā matā
mithyājñānāt pravṛttasya phalaprāpter asaṃbhavāt //
jñānahīnāś ca yal loke dṛśyante hi mahākriyāḥ
tāmyante 'ticiraṃ kālaṃ kleśāyāsaparāyaṇāḥ //
jñānavantaś ca tadvīryāt tatra tatra svakarmaṇi
viśiṣṭaphalayogena sukhino 'lpakriyā api //
kevalajñānabhāve ca muktir apy anyathā na yat
kriyayāvato 'pi yatnena tasmāt jñānād asau matā //
kriyaiva phaladā puṃsāṃ na jñānaṃ phaladaṃ matam
yataḥ strībhakṣyabhogajño na jñānāt sukhino bhavet //
kriyāhīnāś ca yal loke dṛśyante jñānino 'pi hi
kṛpāyatanam anyeṣāṃ sukhasampadvivarjitāḥ //
kriyopetāś ca tadyogād udagraphalabhāvataḥ
mūrkhā api hi bhūyāṃso vipaścitsvāmino 'naghāḥ //
kriyātiśayayogāc ca muktiḥ kevalino 'pi hi
nānyathā kevalitve 'pi tad asau tannibandhanā //
phalaṃ jñānakriyāyoge sarvam evopapadyate
tayor api ca tadbhāvaḥ paramārthena nānyathā //
sādhyam arthaṃ parijñāya yadi samyak pravartate
tatas tat sādhayatv eva tathā cāha bṛhaspatiḥ //
samyak pravṛttiḥ sādhyasya prāptyupāyo 'bhidhīyate
tadaprāptāv upāyatvaṃ na tasyā upapadyate //
asādhyārambhiṇas tena samyag jñānaṃ na jātucit
sādhyānārambhiṇaś ceti dvayam anyo'nysaṃgatam //
ata evāgamajñasya yā kriyā sā kriyocyate
āgamajño 'pi yas tasyāṃ yathāśakti pravartate //
cintāmaṇisvarūpajño daurgatyopahato na hi
tatprāptyupāyavaicitrye muktvānyatra pravartate //
na cāsau tatsvarūpajño yo 'nyatrāpi pravartate
mālatīgandhagaṇavid darbhe na ramate hy aliḥ //
muktiś ca kevalajñānakriyātiśayajaiva hi
tadbhāva eva tadbhāvāt tadabhāve 'py abhāvataḥ //
na viviktaṃ dvayaṃ samyag etad anyair apīṣyate
svakāryasādhanābhāvād yathāha vyāsamaharṣiḥ //
baṭharaś ca tapasvī ca śūraś cāpy akṛtavraṇaḥ
madyapā strī satītvaṃ ca rājan na śraddadhāmy aham //

(3) mokṣa kā svarūpa

mṛtyādivarjitā ceha muktiḥ karmaparikṣayāt
nākarmaṇaḥ kvacij janma yathoktaṃ pūrvasūribhiḥ //
dagdhe bīje yathātyantaṃ prādurbhavati nāṅkuraḥ
karmabīje tathā dagdhe na rohati bhavāṅkuraḥ //
janmābhāve jarāmṛtyor abhāvo hetvabhāvataḥ
tadabhāve ca niḥśeṣaduḥkhābhāvaḥ sadaiva hi //
paramānandabhāvaś ca tadabhāve hi śāśvataḥ
vyābādhābhāvasaṃsiddhaḥ sidhānāṃ sukham iṣyate //
sarvadvandvavinirmuktāḥ sarvābādhāvivarjitāḥ
sarvasaṃsiddhasatkāryāḥ sukhaṃ teṣāṃ kimucyate //
amūrtāḥ sarvabhāvajñās trailokyoparivartinaḥ
kṣīṇasaṅgā mahātmānas te sadā sukham āsate //
etā vārtā upaśrutya bhāvayan buddhimān naraḥ
ihopanyastaśāstrāṇāṃ bhāvārtham adhigacchati //
śatāni sapta ślokānām anuṣṭupchandasāṃ kṛtam
ācāryaharibhadreṇa śāstravārtāsamuccayam //
kṛtvā prakaraṇam etad yad avāptaṃ kiñcid iha mayā kuśalam /
bhavavirahabījam anaghaṃ labhatāṃ bhavyo janas tena //
yaṃ buddhaṃ bodhayantaḥ śikhijalamarutas tuṣṭuvur lokavṛttyai jñānaṃ yatrodapādi pratihatabhuvanālokavandhyatvahetu
sarvaprāṇisvabhāṣāpariṇatisubhagaṃ kauśalaṃ yasya vācāṃ tasmin devādhideve bhagavati bhavatādhīyatāṃ bhaktirāgaḥ //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. sa_haribhadrasUri-zAstravArttAsamuccaya. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8CA2-D