mahākaviśrīkālidāsakṛtaṃ śyāmalādaṇḍakam /

māṇikyavīṇāmupalāpayantīṃ madālasāṃ mañjulavāgvilāsām /
māhendranīlopalakomalāṅgīṃ mātaṅgakanyāṃ satataṃ smarāmi //
jaya mātaṅgatanaye jaya nīlotpaladyute /
jaya saṃgītarasike jaya līlāśukapriye //

jaya janani sudhāsamudrāntarudyanmaṇidvīpasaṃrūḍhabilvāṭavīmadhyakalpadrumākalpakādambakāntāravāsapriye kṛttivāsaḥpriye sarvalokapriye / sādarārabdhasaṃgītasaṃbhāvanāsaṃbhramālolanīpasragābaddhacūlīsanāthatrike sānumatputrike / śekharībhūtapītāṃśurekhāmayūkhāvalībaddhasusnigdhanīlālakaśreṇiśṛṅgārite lokasaṃbhāvite / kāmalīlādhanuḥsaṃnibhabhrūlatāpuṣpasaṃdohasaṃdehakṛllocane vāksudhāsecane / cārugorocanāpaṅkakelīlalāmābhirāme surāme rame / prollasadbālikāmauktikaśreṇikācandrikāmaṇḍalodbhāsilāvaṇyagaṇḍasthalanyastakastūrikāpattrarekhāsamudbhūtasaurabhyasaṃbhrāntabhṛṅgāṅganāgītasāndrībhavanmandratantrīsvare susvare bhāsvare / vallakīvādanaprakriyālolatālīdalābaddhatāṭaṅkabhūṣāviśeṣānvite siddhasaṃmānite /

divyahālāmadodvelahelālasaccakṣurāndolanaśrīsamākṣiptakarṇaikanīlotpale pūritāśeṣalokābhivāñchāphale śrīphale /
svedabindūllasadbhālalāvaṇyaniṣyandasaṃdohasaṃdehakṛnnāsikāmauktike sarvaviśvātmike kālike /
mugdhamandasmitodāravaktrasphuratpūgatāmbūlakarpūrakhaṇḍotkare jñānamudrākare sarvasaṃpatkare padmabhāsvatkare /
kundapuṣpadyutisnigdhadantāvalīnirmalālokasaṃmelanasmeraśoṇādhare cāruvīṇādhare pakvabimbādhare // 1 //

sulalitanavayauvanārambhacandrodayodvelalāvaṇyadugdhārṇavāvirbhavatkambubibbokabhṛtkaṃdhare satkalāmandire manthare / divyaratnaprabhābandhuracchannahārādibhūṣāsamuddyotamānānavadyāṃśuśobhe śubhe / ratnakeyūraraśmicchaṭāpallavaprollasaddorlatārājite yogibhiḥ pūjite / viśvadiṅmaṇḍalavyāpimāṇikyatejaḥsphuratkaṅkaṇālaṃkṛte vibhramālaṃkṛte sādhakaiḥ satkṛte / vāsarārambhavelāsamujjṛmbhamānāravindapratidvandvipāṇidvaye saṃtatodyaddaye advaye / divyaratnormikādīdhitistomasaṃdhyāyamānāṅgulīpallavodyannakhenduprabhāmaṇḍale saṃnatākhaṇḍale citprabhāmaṇḍale prollasatkuṇḍale / tārakārājinīkāśahārāvalismeracārustanābhogabhārānamanmadhyavallībalicchedavīcīsamullāsasaṃdarśitākārasaundaryaratnākare vallakībhṛtkare kiṃkaraśrīkare /

hemakumbhopamottuṅgavakṣojabhārāvanamre trilokāvanamre /
lasadvṛttagambhīranābhīsarastīraśaivālaśaṅkākaraśyāmaromāvalībhūṣaṇe mañjusaṃbhāṣaṇe /
cāruśiñjatkaṭīsūtranirbhartsitānaṅgalīlādhanuḥśiñjinīḍambare divyaratnāmbare /
padmarāgollasanmekhalābhāsvaraśroṇiśobhājitasvarṇabhūbhṛttale candrikāśītale // 2 //
vikasitanavakiṃśukātāmradivyāṃśukacchannacārūruśobhāparābhūtasindūraśoṇāyamānendramātaṅgahastārgale vaibhavānargale śyāmale /
komalasnigdhanīlopalotpāditānaṅgatūṇīraśaṅkākarodārajaṅghālate cārulīlāgate /
namradikpālasīmantinīkuntalasnigdhanīlaprabhāpuñjasaṃjātadūrvāṅkurāśaṅkasāraṅgasaṃyogariṅkhannakhendūjjvale projjvale nirmale /
prahvadeveśalakṣmīśabhūteśatoyeśavāṇīśakīnāśadaityeśayakṣeśavāyvagnikoṭīramāṇikyasaṃghṛṣṭabālātapoddāmalākṣārasāruṇyatāruṇyalakṣmīgṛhītāṅghripadme supadme ume // 3 //

suruciranavaratnapīṭhasthite susthite / ratnapadmāsane ratnasiṃhāsane śaṅkhapadmadvayopāśrite / tatra vighneśadurgābaṭukṣetrapālairyute / mattamātaṅgakanyāsamūhānvite mañjulāmenakādyaṅganāmānite bhairavairaṣṭabhirveṣṭite / devi vāmādibhiḥ śaktibhiḥ sevite / dhātrilakṣmyādiśaktyaṣṭakaiḥ saṃyute / mātṛkāmaṇḍalairmaṇḍite / yakṣagandharvasiddhāṅganāmaṇḍalairarcite / pañcabāṇātmike / pañcabāṇena ratyā na saṃbhāvite / prītibhājā vasantena cānandite / bhaktibhājaṃ paraṃ śreyase kalpase / yogināṃ mānase dyotase /

chandasāmojasā bhrājase /
gītavidyāvinodātitṛṣṇena kṛṣṇena saṃpūjyase /
bhaktimaccetasā vedhasā stūyase /
viśvahṛdyena vādyena vidyādharairgīyase // 4 //

śravaṇaharaṇadakṣiṇakvāṇayā vīṇayā kiṃnarairgīyase / yakṣagandharvasiddhaṅganāmaṇḍalairarcyase / sarvasaubhāgyavāñchāvatībhirvadhūbhiḥ surāṇāṃ samārādhyase / sarvavidyāviśeṣātmakaṃ cāṭugāthāsamuccāraṇaṃ kaṇṭhamūlollasadvarṇarājitrayaṃ komalaśyāmalodārapakṣadvayaṃ tuṇḍaśobhātidūrībhavatkiṃśukaṃ taṃ śukaṃ lālayantī parikrīḍase / pāṇipadmadvayenākṣamālāmapi sphāṭikīṃ jñānasārātmakaṃ pustakaṃ cāṅkuśaṃ pāśamābibhratī yena saṃcintyase tasya vaktrāntarādgadyapadyātmikā bhāratī niḥsaret / yena vā yāvakābhākṛtirbhāvyase tasya vaśyā bhavanti striyaḥ pūruṣāḥ /

yena vā śātakumbhadyutirbhāvyase so 'pi lakṣmīsahasraiḥ parikrīḍate /
kiṃ na siddhyedvapuḥ śyāmalaṃ komalaṃ candracūḍānvitaṃ tāvakaṃ dhyāyataḥ /
tasya līlāsaro vāridhistasya kelīvanaṃ candanaṃ tasya bhadrāsanaṃ bhūtalaṃ tasya gīrdevatā kiṃkarī tasya cājñākarī śrīḥ svayam /
sarvatīrthātmike sarvamantrātmike sarvatantrātmike sarvayantrātmike sarvaśaktyātmike sarvapīṭhātmike sarvatattvātmike sarvavidyātmike sarvayogātmike sarvanādātmike sarvaśabdātmike sarvaviśvātmike sarvadīkṣātmike sarvasarvātmike sarvage pāhi māṃ pāhi māṃ pāhi māṃ devi tubhyaṃ namo devi tubhyaṃ namo devi tubhyaṃ namaḥ // 5 //
mātā marakataśyāmā mātaṅgī madaśālinī /
kaṭākṣayatu kalyāṇī kadambavanavāsinī //

iti mahākaviśrīkālidāsakṛtaṃ śyāmalādaṇḍakaṃ samāptam /

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. sa_kAlidAsa-zyAmalAdaNDaka. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-93DD-3