atha kāvyā3darśaḥ

Pariccheda 1

caturmukhamukhāmbhojavanahaṃsavadhūr mama
mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī //
Note:
catur-mukha-mukha-ambho-javana-haṃsa-vadhūr mama
mānase ramatāṃ dīrghaṃ sarva-śuklā sarasvatī //
pūrvaśāstrāṇi saṃhṛtya prayogān upalakṣya ca
yathāsāmarthyam asmābhiḥ kriyate kāvyalakṣaṇam //
Note:
pūrva-śāstrāṇi saṃ-hṛtya pra-yogān upa-lakṣya ca
yathā-sāmarthyam asmābhiḥ kriyate kāvya-lakṣaṇam //
iha śiṣṭānuśiṣṭānāṃ śiṣṭānām api sarvathā
vācām eva prasādena lokayātrā pravartate //
Note:
iha śiṣṭa-anu-śiṣṭānāṃ śiṣṭānām api sarva-thā
vācām eva pra-sādena loka-yātrā pra-vartate //
idam andhaṃ()tamaḥ kṛtsnaṃ jāyeta bhuvanatrayam
yadi śabdā-hvayaṃ jyotir āsaṃsāraṃ na dīpyate //
Note:
idam andhaṃ(-)tamaḥ kṛtsnaṃ jāyeta bhuvana-trayam
yadi śabda-ā-hvayaṃ jyotir ā-saṃ-sāraṃ na dīpyate //
ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam
teṣām asaṃnidhāne 'pi na svayaṃ paśya naśyati //
Note:
ādi-rāja-yaśo-bimbam ā-darśaṃ pra-āpya vāṅ-mayam
teṣām a-saṃ-ni-dhāne 'pi na svayaṃ paśya naśyati //
gaur gauḥ kāmadughā samyak prayuktā smaryate budhaiḥ
duṣprayuktā punar gotvaṃ prayoktuḥ saiva śaṃsati //
Note:
gaur gauḥ kāma-dughā samyak pra-yuktā smaryate budhaiḥ
duṣ-pra-yuktā punar go-tvaṃ pra-yoktuḥ sā aiva śaṃsati //
tad alpam api nopekṣyaṃ kāvye duṣṭaṃ kathaṃ cana
syād vapuḥ sundaram api śvitreṇaikena durbhagam //
Note:
tad alpam api na upa-īkṣyaṃ kāvye duṣṭaṃ kathaṃ cana
syād vapuḥ sundaram api śvitreṇā ekena dur-bhagam //
guṇadoṣān aśāstrajñaḥ kathaṃ vibhajate naraḥ
kim andhasyādhikāro 'sti rūpabhedopalabdhiṣu //
Note:
guṇa-doṣān a-śāstra-jñaḥ kathaṃ vi-bhajate naraḥ
kim andhasya adhi-kāro 'sti rūpa-bheda-upa-labdhiṣu //
ataḥ prajānāṃ vyutpattim abhisaṃdhāya sūrayaḥ
vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim //
Note:
ataḥ pra-jānāṃ vy-ut-pattim abhi-saṃ-dhāya sūrayaḥ
vācāṃ vi-citra-mārgāṇāṃ ni-babandhuḥ kriyā-vidhim //
taiḥ śarīraṃ ca kāvyānām alaṃkārāś ca darśitāḥ
śarīraṃ tāvadiṣṭārthavyavacchinnā padāvalī //
Note:
taiḥ śarīraṃ ca kāvyānām alaṃ-kārāś ca darśitāḥ
śarīraṃ tāvad-iṣṭa-arthavy-ava-cchinnā pada-āvalī //
padyaṃ gadyaṃ ca miśraṃ ca tat tridhaiva vyavasthitam
padyaṃ catuṣpadī tac ca vṛttaṃ jātir iti dvidhā //
Note:
padyaṃ gadyaṃ ca miśraṃ ca tat tri-dhā aiva vy-ava-sthitam
padyaṃ catuṣ-padī tac ca vṛttaṃ jātir iti dvi-dhā //
chandovicityāṃ sakalas tatprabandho nidarśitaḥ
sā vidyā naus vivikṣūṇāṃ gambhīraṃ kāvyasāgaram //
Note:
chando-vi-cityāṃ sakalas tat-pra-bandho ni-darśitaḥ
sā vidyā naus vivikṣūṇāṃ gambhīraṃ kāvya-sāgaram //
muktakaṃ kulakaṃ kośaḥ saṃghāta iti tādṛśaḥ
sargabandhāṃśarūpatvād anuktaḥ padyavistaraḥ //
Note:
muktakaṃ kulakaṃ kośaḥ saṃ-ghāta iti tā-dṛśaḥ
sarga-bandha-aṃśa-rūpa-tvād an-uktaḥ padya-vi-staraḥ //
sargabandho mahākāvyam ucyate tasya lakṣaṇam
āśīr namaskriyā vastunirdeśo vāpi tanmukham //
Note:
sarga-bandho mahā-kāvyam ucyate tasya lakṣaṇam
āśīr namas-kriyā vastunir-deśo va āpi tan-mukham //
itihāsakathodbhūtam itarad vā sadāśrayam
caturvargaphalāyattaṃ caturodā-ttanāyakam //
Note:
itihāsa-kathā-ud-bhūtam itarad vā sad-āśrayam
catur-varga-phalā-yattaṃ catura-ud-ā-tta-nāyakam //
nagarārṇavaśailartucandrārkodayavarṇanaiḥ
udyānasalilakrīḍāmadhupānaratotsavaiḥ //
Note:
nagara-arṇava-śaila-rtucandra-arka-udaya-varṇanaiḥ
udyāna-salila-krīḍāmadhu-pāna-rata-ut-savaiḥ //
vipralambhair vivāhaiś ca kumārodayavarṇanaiḥ
mantradūtaprayāṇājināyakābhyudayair api //
Note:
vi-pra-lambhair vi-vāhaiś ca kumāra-ud-aya-varṇanaiḥ
mantra-dūta-pra-yāṇa-ājināyaka-abhy-udayair api //
alaṃkṛtam asaṃkṣiptaṃ rasabhāvanirantaram
sargair anativistīrṇaiḥ śravyavṛttaiḥ susaṃdhibhiḥ //
Note:
alaṃ-kṛtam a-saṃ-kṣiptaṃ rasa-bhāva-nir-antaram
sargair an-ati-vi-stīrṇaiḥ śravya-vṛttaiḥ su-saṃdhibhiḥ //
sarvatra bhinnavṛttāntair upetaṃ lokarañjanam
kāvyaṃ kalpottarasthāyi jāyate sadalaṃkṛti //
Note:
sarva-tra bhinna-vṛtta-antair upa-itaṃ loka-rañjanam
kāvyaṃ kalpa-uttara-sthāyi jāyate sad-alaṃ-kṛti //
nyūnam apy atra yaiḥkaiścid aṅgaiḥ kāvyaṃ na duṣyati
yady upā-tteṣu saṃpattir ārādhayati tadvidaḥ //
Note:
nyūnam apy atra yaiḥ-kaiś-cid aṅgaiḥ kāvyaṃ na duṣyati
yady upa-ā-tteṣu saṃ-pattir ā-rādhayati tad-vidaḥ //
guṇataḥ prāg upanyasya nāyakaṃ tena vidviṣām
nirā-karaṇam ity eṣa mārgaḥ prakṛtisundaraḥ //
Note:
guṇa-taḥ prāg upa-nyasya nāyakaṃ tena vi-dviṣām
nir-ā-karaṇam ity eṣa mārgaḥ pra-kṛti-sundaraḥ //
vaṃśavīryaśrutādīni varṇayitvā ripor api
tajjayān nāyakotkarṣavarṇanaṃ ca dhinoti naḥ //
Note:
vaṃśa-vīrya-śruta-ādīni varṇayitvā ripor api
taj-jayān nāyaka-ūt-karṣavarṇanaṃ ca dhinoti naḥ //
apādaḥ padasaṃtāno gadyam ākhyāyikā kathā
iti tasya prabhedau dvau tayor ākhyāyikā kila //
Note:
a-pādaḥ pada-saṃtāno gadyam ā-khyāyikā kathā
iti tasya pra-bhedau dvau tayor ā-khyāyikā kila //
nāyakenaiva vācyānyā nāyakenetareṇa vā
svaguṇāviṣkriyā doṣo nātra bhūtārthaśaṃsinaḥ //
Note:
nāyakenā eva vācya ānyā nāyakena itareṇa vā
sva-guṇa-āviṣ-kriyā doṣo na atra bhūta-artha-śaṃsinaḥ //
api tv aniyamo dṛṣṭas tatrāpy anyair udīraṇāt
anyo vaktā svayaṃ veti kīdṛg vā bhedalakṣaṇam //
Note:
api tv a-ni-yamo dṛṣṭas tatra apy anyair ud-īraṇāt
anyo vaktā svayaṃ veti kī-dṛg vā bheda-lakṣaṇam //
vaktraṃ cāparavaktraṃ ca socchvāsatvaṃ ca bhedakam
cihnam ākhyāyikāyāś cet prasaṅgena kathāsv api //
Note:
vaktraṃ ca apara-vaktraṃ ca sa-ucchvāsa-tvaṃ ca bhedakam
cihnam ā-khyāyikāyāś cet pra-saṅgena kathāsv api //
āryādivatpraveśaḥ kiṃ na vaktrāparavaktrayoḥ
bhedaś ca dṛṣṭo lambādir ucchvāso vāstu kiṃ tataḥ //
Note:
āryā-ādi-vat-praveśaḥ kiṃ na vaktra-apara-vaktrayoḥ
bhedaś ca dṛṣṭo lamba-ādir uc-chvāso va āstu kiṃ tataḥ //
tat kathā-khyāyikety ekā jātiḥ saṃjñādvayāṅkitā
atraivāntarbhaviṣyanti śeṣāś cā-khyānajātayaḥ //
Note:
tat kathā ā-khyāyika īty ekā jātiḥ saṃ-jñā-dvaya-aṅkitā
atrā eva antar-bhaviṣyanti śeṣāś cā a-khyāna-jātayaḥ //
kanyāharaṇasaṃgrāmavipralambhodayādayaḥ
sargabandhasamā eva naite vaiśeṣikā guṇāḥ //
Note:
kanyā-haraṇa-saṃ-grāmavi-pra-lambha-ud-aya-ādayaḥ
sarga-bandha-samā eva nā ete vai-śeṣikā guṇāḥ //
kavibhāvakṛtaṃ cihnam anyatrāpi na duṣyati
mukham iṣṭārthasaṃsiddhyai kiṃ hi na syāt kṛtātmanām //
Note:
kavi-bhāva-kṛtaṃ cihnam anya-tra api na duṣyati
mukham iṣṭa-artha-saṃ-siddhyai kiṃ hi na syāt kṛta-ātmanām //
miśrāṇi nāṭakādīni teṣām anyatra vistaraḥ
gadyapadyamayī kācit campūr ity abhidhīyate //
Note:
miśrāṇi nāṭaka-ādīni teṣām anya-tra vi-staraḥ
gadya-padya-mayī kā-cit campūr ity abhi-dhīyate //
tad etad vāṅmayaṃ bhūyaḥ saṃskṛtaṃ prākṛtaṃ tathā
apabhraṃśaś ca miśraṃ cety āhur āryāś caturvidham //
Note:
tad etad vāṅ-mayaṃ bhūyaḥ saṃs-kṛtaṃ prā-kṛtaṃ tathā
apa-bhraṃśaś ca miśraṃ ca ity āhur āryāś catur-vi-dham //
saṃskṛtaṃ nāma daivī vāg anvā-khyātā maharṣibhiḥ
tadbhavas tatsamo deśīty anekaḥ prākṛtakramaḥ //
Note:
saṃs-kṛtaṃ nāma daivī vāg anv-ā-khyātā maha-rṣibhiḥ
tad-bhavas tat-samo deśi īty anekaḥ prā-kṛta-kramaḥ //
mahārāṣṭrāśrayāṃ bhāṣāṃ prakṛṣṭaṃ prākṛtaṃ viduḥ
sāgaraḥ sūktiratnānāṃ setubandhādi yanmayam //
Note:
mahā-rāṣṭra-āśrayāṃ bhāṣāṃ pra-kṛṣṭaṃ prā-kṛtaṃ viduḥ
sāgaraḥ su-ukti-ratnānāṃ setu-bandha-ādi yan-mayam //
śaurasenī ca gauḍī ca lāṭī cānyā ca tādṛśī
yāti prākṛtam ity evaṃ vyavahāreṣu saṃnidhim //
Note:
śaura-senī ca gauḍī ca lāṭī ca anyā ca tā-dṛśī
yāti prā-kṛtam ity evaṃ vy-ava-hāreṣu saṃ-nidhim //
ābhīrādigiraḥ kāvyeṣv apabhraṃśa iti smṛtāḥ
śāstreṣu saṃskṛtād anyad apabhraṃśatayoditam //
Note:
ābhīra-ādi-giraḥ kāvyeṣv apa-bhraṃśa iti smṛtāḥ
śāstreṣu saṃs-kṛtād anyad apa-bhraṃśa-taya ūditam //
saṃskṛtaṃ sargabandhādi prākṛtaṃ skandhakādikam
osarādīny apabhraṃśo nāṭakādi tu miśrakam //
Note:
saṃs-kṛtaṃ sarga-bandha-ādi prā-kṛtaṃ skandhaka-ādikam
osara-ādīny apa-bhraṃśo nāṭaka-ādi tu miśrakam //
kathāpi sarvabhāṣābhiḥ saṃskṛtena ca badhyate
bhūtabhāṣāmayīṃ prāhur adbhutārthāṃ bṛhatkathām //
Note:
katha āpi sarva-bhāṣābhiḥ saṃs-kṛtena ca badhyate
bhūta-bhāṣā-mayīṃ pra-āhur adbhuta-arthāṃ bṛhat-kathām //
lāsyacchalitaśamyādi prekṣārtham itarat punaḥ
śravyam eveti saiṣāpi dvayī gatir udā-hṛtā //
Note:
lāsya-cchalita-śamyā-ādi pra-īkṣā-artham itarat punaḥ
śravyam eva iti sā aiṣa āpi dvayī gatir ud-ā-hṛtā //
asty aneko girāṃ mārgaḥ sūkṣmabhedaḥ parasparam
tatra vaidarbhagauḍīyau varṇyete prasphuṭāntarau //
Note:
asty an-eko girāṃ mārgaḥ sūkṣma-bhedaḥ paras-param
tatra vaidarbha-gauḍīyau varṇyete pra-sphuṭa-antarau //
śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā
arthavyaktir udāratvaṃ ojaḥkāntisamādhayaḥ //
Note:
śleṣaḥ pra-sādaḥ sama-tā mādhuryaṃ su-kumāra-tā
artha-vyaktir ud-āra-tvaṃ ojaḥ-kānti-samādhayaḥ //
iti vaidarbhamārgasya prāṇā daśa guṇāḥ smṛtāḥ
eṣāṃ viparyayaḥ prāyo lakṣyate gauḍavartmani //
Note:
iti vaidarbha-mārgasya pra-āṇā daśa guṇāḥ smṛtāḥ
eṣāṃ vi-pary-ayaḥ pra-ayo lakṣyate gauḍa-vartmani //
Note: śleṣa vs. śithila
śliṣṭam aspṛṣṭaśaithilyam alpaprāṇākṣarottaram
śithilaṃ mālatīmālā lolālikalilā yathā //
Note:
śliṣṭam a-spṛṣṭa-śaithilyam alpa-pra-āṇa-ākṣara-ūttaram
śithilaṃ mālatī-mālā lola-ali-kalilā yathā //
anuprāsadhiyā gauḍais tad iṣṭaṃ bandhagauravāt
vaidarbhair mālatīdāma laṅghitaṃ bhramarair iti //
Note:
anu-pra-asa-dhiyā gauḍais tad iṣṭaṃ bandha-gauravāt
vaidarbhair mālatī-dāma laṅghitaṃ bhramarair iti //
Note: prasāda vs. vyutpanna
prasādavat prasiddhārtham indor indīvaradyuti
lakṣma lakṣmīṃ tanotīti pratītisubhagaṃ vacaḥ //
Note:
pra-sāda-vat pra-siddha-artham indor indī-vara-dyuti
lakṣma lakṣmīṃ tanoti iti prati-iti-su-bhagaṃ vacaḥ //
vyutpannam iti gauḍīyair nātirūḍham apīṣyate
yathānatyarjunābjanmasadṛkṣāṅko balakṣaguḥ //
Note:
vy-ut-pannam iti gauḍīyair na-ati-rūḍham api iṣyate
yatha an-aty-arjuna-āb-janmasa-dṛkṣa-āṅko balakṣa-guḥ //
Note: samatā vs. vaiṣamya
samaṃ bandheṣv aviṣamaṃ te mṛdusphuṭamadhyamāḥ
bandhā mṛdusphuṭonmiśravarṇavinyāsayonayaḥ //
Note:
samaṃ bandheṣv a-vi-ṣamaṃ te mṛdu-sphuṭa-madhyamāḥ
bandhā mṛdu-sphuṭa-ūn-miśravarṇa-vi-ny-āsa-yonayaḥ //
kokilā-lāpavācālo mām eti malayānilaḥ
ucchalacchīkarācchācchanirjharāmbhaḥkaṇokṣitaḥ //
Note:
kokila-ā-lāpa-vācālo mām eti malaya-ānilaḥ
uc-chalac-chīkara-āccha-ācchanir-jhara-āmbhaḥ-kaṇa-ūkṣitaḥ //
candanapraṇayodgandhir mando malayamārutaḥ
spardhate ruddhamaddhairyo vararāmāmukhānilaiḥ //
Note:
candana-pra-ṇaya-ūd-gandhir mando malaya-mārutaḥ
spardhate ruddha-mad-dhairyo vara-rāmā-mukha-anilaiḥ //
ity anā-locya vaiṣamyam arthālaṃkāraḍambarau
apekṣamāṇā vavṛdhe paurastyā kāvyapaddhatiḥ //
Note:
ity an-ā-locya vai-ṣamyam artha-alaṃ-kāra-ḍambarau
apa-īkṣamāṇā vavṛdhe paurastyā kāvya-paddhatiḥ //
Note: mādhurya
madhuraṃ rasavad vāci vastuny api rasasthitiḥ
yena mādhyanti dhīmanto madhuneva madhuvratāḥ //
Note:
madhuraṃ rasa-vad vāci vastuny api rasa-sthitiḥ
yena mādhyanti dhīmanto madhuna īva madhu-vratāḥ //
Note: (1.) anuprāsa (śabdālaṃkāra) vs. varṇāvṛtti
yayā kayācic chrutyā yat samānam anubhūyate
tadrūpā hi padā-sattiḥ sānuprāsā rasā-vahā //
Note:
yayā kayā-cic chrutyā yat samānam anu-bhūyate
tad-rūpā hi pada-ā-sattiḥ sa-ānu-pra-āsā rasa-ā-vahā //
eṣa rājā yadā lakṣmīṃ prāptavān brahmaṇapriyaḥ
tataḥ prabhṛti dharmasya loke 'sminn utsavo 'bhavat //
Note:
eṣa rājā yadā lakṣmīṃ pra-āpta-vān brahmaṇa-priyaḥ
tataḥ pra-bhṛti dharmasya loke 'sminn utsavo 'bhavat //
itīdaṃ nādṛtaṃ gauḍair anuprāsas tu tatpriyaḥ
anuprāsād api prāyo vaidarbhair idam iṣyate //
Note:
iti idaṃ nā adṛtaṃ gauḍair anu-pra-āsas tu tat-priyaḥ
anu-pra-āsād api pra-āyo vaidarbhair idam iṣyate //
varṇāvṛttir anuprāsaḥ pādeṣu ca padeṣu ca
pūrvānubhavasaṃskārabodhinī yady adūratā //
Note:
varṇa-āvṛttir anu-pra-asaḥ pādeṣu ca padeṣu ca
pūrva-ānu-bhava-saṃs-kārabodhinī yady a-dūra-tā //
candre śaranniśottaṃse kundastavakavibhrame
indranīlanibhaṃ lakṣma saṃdadhāty anilaḥ śriyam //
Note:
candre śaran-niśā-ut-taṃse kunda-stavaka-vi-bhrame
indra-nīla-ni-bhaṃ lakṣma saṃ-dadhāty anilaḥ śriyam //
cāru candramasaṃ bhīru bimbaṃ paśyaitad ambare
manmano manmathā-krāntaṃ nirdayaṃ hantum udyatam //
Note:
cāru candramasaṃ bhīru bimbaṃ paśyā etad ambare
manmano manmatha-ā-krāntaṃ nir-dayaṃ hantum ud-yatam //
ity anuprāsam icchanti nātidūrāntaraśrutim
na tu rāmāmukhāmbhojasadṛśaś candramā iti //
Note:
ity anu-pra-asam icchanti na ati-dūra-antara-śrutim
na tu rāmā-mukha-ambho-jasa-dṛśaś candramā iti //
smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaś ca naḥ kṛśaḥ
cyuto māno 'dhiko rāgo moho jāto 'savo gatāḥ //
Note:
smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaś ca naḥ kṛśaḥ
cyuto māno 'dhiko rāgo moho jāto 'savo gatāḥ //
ity ādi bandhapāruṣyaṃ śaithilyaṃ ca nigacchati
ato naivam anuprāsaṃ dākṣinātyāḥ prayuñjate //
Note:
ity ādi bandha-pāruṣyaṃ śaithilyaṃ ca ni-gacchati
ato nā evam anu-pra-āsaṃ dākṣinātyāḥ pra-yuñjate //
Note: (2.) yamaka (śabdālaṃkāra; Vw.)
āvṛttiṃ varṇasaṃghātagocarāṃ yamakaṃ viduḥ
tat tu naikāntamadhuram ataḥ paścād vidhāsyate //
Note:
ā-vṛttiṃ varṇa-saṃ-ghātagocarāṃ yamakaṃ viduḥ
tat tu nā eka-ānta-madhuram ataḥ paścād vi-dhāsyate //
Note: (3.) agrāmyatā (arthālaṃkāra) vs. grāmyatā
kāmaṃ sarvo 'py alaṃkāro rasam arthe niṣañcati
tathāpy agrāmyataivaitaṃ bhāraṃ vahati bhūyasā //
Note:
kāmaṃ sarvo 'py alaṃ-kāro rasam arthe ni-ṣañcati
tatha āpy a-grāmya-tā aivā etaṃ bhāraṃ vahati bhūyasā //
kanye kāmayamānaṃ māṃ na tvaṃ kāmayase katham
iti grāmyo 'yam arthātmā vairasyāya prakalpate //
Note:
kanye kāmayamānaṃ māṃ na tvaṃ kāmayase katham
iti grāmyo 'yam artha-ātmā vai-rasyāya pra-kalpate //
kāmaṃ kandarpacāṇḍālo mayi vāmākṣi nirdayaḥ
tvayi nirmatsaro diṣṭyety agrāmyo 'rtho rasā-vahaḥ //
Note:
kāmaṃ kandarpa-cāṇḍālo mayi vāma-akṣi nir-dayaḥ
tvayi nir-mat-saro diṣṭya īty a-grāmyo 'rtho rasa-ā-vahaḥ //
śabde 'pi grāmyatāsty eva sā sabhyetarakīrtanāt
yathā yakārādipadaṃ ratyutsavanirūpaṇe //
Note:
śabde 'pi grāmya-ta āsty eva sā sabhya-itara-kīrtanāt
yathā ya-kāra-ādi-padaṃ raty-ut-sava-ni-rūpaṇe //
padasaṃdhānavṛttyā vā vākyārthatvena vā punaḥ
duṣpratītikaraṃ grāmyaṃ yathā yā bhavataḥ priyā //
Note:
pada-saṃ-dhāna-vṛttyā vā vākya-artha-tvena vā punaḥ
duṣ-prati-iti-karaṃ grāmyaṃ yathā yā bhavataḥ priyā //
kharaṃ prahṛtya viśrāntaḥ puruṣo vīryavān iti
evam ādi na śaṃsanti mārgayor ubhayor api //
Note:
kharaṃ pra-hṛtya vi-śrāntaḥ puruṣo vīrya-vān iti
evam ādi na śaṃsanti mārgayor ubhayor api //
bhaginībhagavatyādi sarvatraivānumanyate
vibhaktam iti mādhuryam ucyate sukumāratā //
Note:
bhaginī-bhaga-vaty-ādi sarva-trā eva anu-manyate
vi-bhaktam iti mādhuryam ucyate su-kumāra-tā //
Note: sukumāratā vs. dīpta
aniṣṭhurākṣaraprāyaṃ sukumāram iheṣyate
bandhaśaithilyadoṣas tu darśitaḥ sarvakomale //
Note:
a-ni-ṣṭhura-akṣara-pra-ayaṃ su-kumāram iha iṣyate
bandha-śaithilya-doṣas tu darśitaḥ sarva-komale //
maṇḍalīkṛtya barhāṇi kaṇṭhair madhuragītibhiḥ
kalāpinaḥ pranṛtyanti kāle jīmūtamālini //
Note:
maṇḍalī-kṛtya barhāṇi kaṇṭhair madhura-gītibhiḥ
kalā-āpinaḥ pra-nṛtyanti kāle jīmūta-mālini //
ity anūrjita evārtho nālaṃkāro 'pi tādṛśaḥ
sukumāratayaivaitad ārohati satāṃ manaḥ //
Note:
ity an-ūrjita eva artho na alaṃ-kāro 'pi tā-dṛśaḥ
su-kumāra-tayā aivā aitad ā-rohati satāṃ manaḥ //
dīptam ity aparair bhūmnā kṛcchrodyam api badhyate
nyakṣeṇa kṣayitaḥ pakṣaḥ kṣatriyāṇāṃ kṣaṇād iti //
Note:
dīptam ity aparair bhūmnā kṛcchra-udyam api badhyate
ny-akṣeṇa kṣayitaḥ pakṣaḥ kṣatriyāṇāṃ kṣaṇād iti //
Note: arthavyakti vs. neyatva
arthavyaktir aneyatvam arthasya hariṇoddhṛtā
bhūḥ khurakṣuṇṇanāgāsṛglohitād udadher iti //
Note:
artha-vyaktir a-neya-tvam arthasya hariṇa ūd-dhṛtā
bhūḥ khura-kṣuṇṇa-nāga-asṛglohitād uda-dher iti //
mahī mahāvarāheṇa lohitād uddhṛtodadheḥ
itīyaty eva nirdiṣṭe neyatvam uragāsṛjaḥ //
Note:
mahī mahā-varāheṇa lohitād ud-dhṛta ūda-dheḥ
iti-iyaty eva nir-diṣṭe neya-tvam ura-ga-asṛjaḥ //
nedṛśaṃ bahu manyate mārgayor ubhayor api
na hi pratītiḥ subhagā śabdanyāyavilaṅghinī //
Note:
nā idṛśaṃ bahu manyate mārgayor ubhayor api
na hi prati-itiḥ su-bhagā śabda-ny-āya-vi-laṅghinī //
Note: udāratvam
utkarṣavān guṇaḥ kaścid yasminn ukte pratīyate
tadudārā-hvayaṃ tena sanāthā kāvyapaddhatiḥ //
Note:
ut-karṣa-vān guṇaḥ kaś-cid yasminn ukte prati-iyate
tad-ud-āra-ā-hvayaṃ tena sa-nāthā kāvya-pad-dhatiḥ //
arthināṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt
tadavasthā punar deva nānyasya mukham īkṣate //
Note:
arthināṃ kṛpaṇā dṛṣṭis tvan-mukhe patitā sa-kṛt
tad-ava-sthā punar deva na anyasya mukham īkṣate //
iti tyāgasya vākye 'sminn utkarṣaḥ sādhu lakṣyate
anenaiva pathānyatra samānanyāyam ūhyatām //
Note:
iti tyāgasya vākye 'sminn ut-karṣaḥ sādhu lakṣyate
anenā eva patha ānya-tra samāna-ny-āyam ūhyatām //
ślāghyair viśeṣaṇair yuktam udāraṃ kaiścid iṣyate
yathā līlāmbujakrīḍāsarohemāṅgadādayaḥ //
Note:
ślāghyair vi-śeṣaṇair yuktam ud-āraṃ kaiś-cid iṣyate
yathā līla-ambu-ja-krīḍāsaro-hema-aṅgada-ādayaḥ //
Note: ojas
ojaḥ samāsabhūyastvam etad gadyasya jīvitam
padye 'py adākṣiṇātyānām idam ekaṃ parāyaṇam //
Note:
ojaḥ sam-āsa-bhūyas-tvam etad gadyasya jīvitam
padye 'py a-dākṣiṇātyānām idam ekaṃ para-ayaṇam //
tad gurūṇāṃ laghūnāṃ ca bāhulyālpatvamiśraṇaiḥ
uccāvacaprakāraṃ tad dṛśyam ākhyāyikādiṣu //
Note:
tad gurūṇāṃ laghūnāṃ ca bāhulya-alpa-tva-miśraṇaiḥ
ucca-avaca-pra-kāraṃ tad dṛśyam ā-khyāyikā-ādiṣu //
astamastakaparyastasamastārkāṃśusaṃstarā
pīnastanasthitātāmrakamravastreva vāruṇī //
Note:
asta-mastaka-pary-astasam-asta-arka-aṃśu-saṃ-starā
pīna-stana-sthita-ātāmrakamra-vastra īva vāruṇī //
iti padye 'pi paurastyā badhnanty ojasvinīr giraḥ
anye tv anā-kulaṃ hṛdyam icchanty ojo girāṃ yathā //
Note:
iti padye 'pi paurastyā badhnanty ojas-vinīr giraḥ
anye tv an-ā-kulaṃ hṛdyam icchanty ojo girāṃ yathā //
payodharataṭotsaṅgalagnasaṃdhyātapāṃśukā
kasya kāmāturaṃ ceto vāruṇī na kariṣyati //
Note:
payo-dhara-taṭa-ut-saṅgalagna-saṃ-dhyā-tapa-aṃśukā
kasya kāma-āturaṃ ceto vāruṇī na kariṣyati //
Note: kānti vs. atyukti
kāntaṃ sarvajagatkāntaṃ laukikārthānatikramāt
tac ca vārttābhidhāneṣu varṇanāsv api dṛśyate //
Note:
kāntaṃ sarva-jagat-kāntaṃ laukika-artha-an-ati-kramāt
tac ca vārttā-abhi-dhāneṣu varṇanāsv api dṛśyate //
gṛhāṇi nāma tāny eva taporāśir bhavādṛśaḥ
saṃbhāvayati yāny eva pāvanaiḥ pādapāṃsubhiḥ //
Note:
gṛhāṇi nāma tāny eva tapo-rāśir bhavā-dṛśaḥ
saṃ-bhāvayati yāny eva pāvanaiḥ pāda-pāṃsubhiḥ //
anayor ana-vadyāṅgi stanayor jṛmbhamāṇayoḥ
avakāśo na paryāptas tava bāhulatāntare //
Note:
anayor an-a-vadya-aṅgi stanayor jṛmbhamāṇayoḥ
ava-kāśo na pary-āptas tava bāhu-latā-antare //
iti saṃbhāvyam evaitad viśeṣā-khyānasaṃskṛtam
kāntaṃ bhavati sarvasya lokayātrānuvartinaḥ //
Note:
iti saṃ-bhāvyam evā etad vi-śeṣa-ā-khyāna-saṃs-kṛtam
kāntaṃ bhavati sarvasya loka-yātrā-anu-vartinaḥ //
lokātīta ivātyartham adhyā-ropya vivakṣitaḥ
yo 'rthas tenāti tuṣyanti vidagdhā netare janāḥ //
Note:
loka-ati-ita iva-aty-artham adhy-ā-ropya vi-vakṣitaḥ
yo 'rthas tena ati tuṣyanti vi-dagdhā na itare janāḥ //
devadhiṣṇyam ivā-rādhyam adyaprabhṛti no gṛham
yuṣmatpādarajaḥpātadhautaniḥśeṣakilbiṣam //
Note:
deva-dhiṣṇyam iva ā-rādhyam adya-pra-bhṛti no gṛham
yuṣmat-pāda-rajaḥ-pātadhauta-niḥ-śeṣa-kilbiṣam //
alpaṃ nirmitam ākāśam anā-locyaiva vedhasā
idam evaṃvidhaṃ bhāvi bhavatyāḥ stanajhṛmbhaṇam //
Note:
alpaṃ nir-mitam ā-kāśam an-ā-locyā eva vedhasā
idam evaṃ-vidhaṃ bhāvi bhavatyāḥ stana-jhṛmbhaṇam //
idam atyuktir ity uktam etad gauḍopalālitam
prasthānaṃ prākpraṇītaṃ tu sāram anyasya vartmanaḥ //
Note:
idam aty-uktir ity uktam etad gauḍa-upa-lālitam
pra-sthānaṃ prāk-pra-ṇītaṃ tu sāram anyasya vartmanaḥ //
Note: samādhi
anyadharmas tato 'nyatra lokasīmānurodhinā
samyag ādhīyate yatra sa samā-dhiḥ smṛto yathā //
Note:
anya-dharmas tato 'nya-tra loka-sīma-anu-rodhinā
samyag ā-dhīyate yatra sa sam-ā-dhiḥ smṛto yathā //
kumudāni nimīlāni kamalāny unmiṣanti ca
iti netrakriyādhyāsāl labdhā tadvācinī śrutiḥ //
Note:
ku-mudāni ni-mīlāni kamalāny un-miṣanti ca
iti netra-kriyā-adhy-āsāl labdhā tad-vācinī śrutiḥ //
niḥṣṭhyūtodgīrṇavāntādi gauṇavṛttivyapā-śrayam
atisundaram anyatra grāmyakakṣāṃ vigāhate //
Note:
niḥ-ṣṭhyūta-ud-gīrṇa-vānta-ādi gauṇa-vṛtti-vy-apa-ā-śrayam
ati-sundaram anya-tra grāmya-kakṣāṃ vi-gāhate //
padmāny arkāṃśuniḥṣṭhyūtāḥ pītvā pāvakavipruṣaḥ
bhūyo vamantīva mukhair udgīrṇāruṇareṇubhiḥ //
Note:
padmāny arka-aṃśu-niḥ-ṣṭhyūtāḥ pītvā pāvaka-vi-pruṣaḥ
bhūyo vamanti iva mukhair ud-gīrṇa-aruṇa-reṇubhiḥ //
iti hṛdyam ahṛdyaṃ tu niḥṣṭhīvati vadhūr iti
yugapan naikadharmāṇām adhyāsaś ca smṛto yathā //
Note:
iti hṛdyam a-hṛdyaṃ tu niḥ-ṣṭhīvati vadhūr iti
yuga-pan na-aika-dharmāṇām adhy-āsaś ca smṛto yathā //
gurugarbhabharaklāntāḥ stanantyo meghapaṅktayaḥ
acalādhityakotsaṅgam imāḥ samadhiśerate //
Note:
guru-garbha-bhara-klāntāḥ stanantyo megha-paṅktayaḥ
a-cala-adhi-tyakā-ut-saṅgam imāḥ sam-adhi-śerate //
utsaṅgaśayanaṃ sakhyāḥ stananaṃ gauravaṃ klamaḥ
itīme garbhiṇīdharmā bahavo 'py atra darśitāḥ //
Note:
ut-saṅga-śayanaṃ sakhyāḥ stananaṃ gauravaṃ klamaḥ
iti ime garbhiṇī-dharmā bahavo 'py atra darśitāḥ //
tad etat kāvyasarvasvaṃ samā-dhir nāma yo guṇaḥ
kavisārthaḥ samagro 'pi tam ekam anugacchati //
Note:
tad etat kāvya-sarva-svaṃ sam-ā-dhir nāma yo guṇaḥ
kavi-sa-arthaḥ sam-agro 'pi tam ekam anu-gacchati //
iti mārgadvayaṃ bhinnaṃ tatsvarūpanirūpaṇāt
tadbhedās tu na śakyante vaktuṃ pratikavi sthitāḥ //
Note:
iti mārga-dvayaṃ bhinnaṃ tat-sva-rūpa-ni-rūpaṇāt
tad-bhedās tu na śakyante vaktuṃ prati-kavi sthitāḥ //
ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat
tathāpi na tad ākhyātuṃ sarasvatyāpi śakyate //
Note:
ikṣu-kṣīra-guḍa-ādīnāṃ mādhuryasya antaraṃ mahat
tatha āpi na tad ā-khyātuṃ saras-vatya āpi śakyate //
naisargikī ca pratibhā śrutaṃ ca bahu nirmalam
amandaś cābhiyogo 'syāḥ kāraṇaṃ kāvyasaṃpadaḥ //
Note:
nai-sargikī ca prati-bhā śrutaṃ ca bahu nir-malam
a-mandaś ca abhi-yogo 'syāḥ kāraṇaṃ kāvya-saṃ-padaḥ //
na vidyate yady api pūrvavāsanāguṇānubandhi pratibhānam adbhutam
śrutena yatnena ca vāg upāsitā dhruvaṃ karoty eva kamapy anugraham //
Note:
na vidyate yady api pūrva-vāsanāguṇa-anu-bandhi prati-bhānam adbhutam
śrutena yatnena ca vāg upa-asitā dhruvaṃ karoty eva kam-apy anu-graham //
tad astatandrair aniśaṃ sarasvatī śramād upāsyā khalu kīrtim īpsubhiḥ
kṛśe kavitve 'pi janāḥ kṛtaśramāḥ vidagdhagoṣṭhīṣu vihartum īśate //
Note:
tad asta-tandrair a-niśaṃ saras-vatī śramād upa-asyā khalu kīrtim īpsubhiḥ
kṛśe kavi-tve 'pi janāḥ kṛta-śramāḥ vi-dagdha-goṣṭhīṣu vi-hartum īśate //
// iti kāvyā3darśe mārga-vibhāgo nāma prathamaḥ pari-cchedaḥ //

Pariccheda 2

kāvyaśobhākarān dharmān alaṃkārān pracakṣate
te cādyāpi vikalpyante kas tān kārtsnyena vakṣyati //
Note:
kāvya-śobhā-karān dharmān alaṃ-kārān pra-cakṣate
te ca adya api vi-kalpyante kas tān kārtsnyena vakṣyati //
kiṃtu bījaṃ vikalpānāṃ pūrvā-cāryaiḥ pradarsitam
tad eva pratisaṃskartum ayam asmatpariśramaḥ //
Note:
kiṃ-tu bījaṃ vi-kalpānāṃ pūrva-ā-cāryaiḥ pra-darsitam
tad eva prati-saṃs-kartum ayam asmat-pari-śramaḥ //
kāścin mārgavibhāgārtham uktāḥ prāg apy alaṃkriyāḥ
sā-dhāraṇam alaṃkārajātam anyat pradarśyate //
Note:
kāś-cin mārga-vi-bhāga-artham uktāḥ prāg apy alaṃ-kriyāḥ
sa-ā-dhāraṇam alaṃ-kārajātam anyat pra-darśyate //
svabhāvā-khyānam upamā rūpakaṃ dīpakāvṛttiḥ
ākṣepo 'rthāntaranyāso vyatireko vibhāvanā //
Note:
sva-bhāva-ā-khyānam upa-mā rūpakaṃ dīpaka-āvṛttiḥ
ā-kṣepo 'rtha-antara-ny-āso vy-ati-reko vi-bhāvanā //
samāsātiśayotprekṣā hetuḥ sūkṣmo lavaḥ kramaḥ
preyo rasavad ūrjasvi paryāyoktaṃ samā-hitam //
Note:
sam-āsa-āti-śaya-ūt-pra-īkṣā hetuḥ sūkṣmo lavaḥ kramaḥ
preyo rasa-vad ūrjas-vi pary-āya-uktaṃ sam-ā-hitam //
udā-ttāpahnutiśleṣaviśeṣās tulyayogitā
virodhā-prastutastotre vyājastutinidarśane //
Note:
ud-ā-tta-apa-hnuti-śleṣavi-śeṣās tulya-yogitā
vi-rodha-a-pra-stuta-stotre vy-āja-stuti-ni-darśane //
sahoktiḥ parivṛttyā-śiḥsaṃkīrṇam atha bhāvikam
iti vācām alaṃkārā darśitāḥ pūrvasūribhiḥ //
Note:
saha-uktiḥ pari-vṛttya-ā-śiḥsaṃ-kīrṇam atha bhāvikam
iti vācām alaṃ-kārā darśitāḥ pūrva-sūribhiḥ //
Note: svabhāvokti (= svabhāvākhyāna = jāti)
nānāvasthaṃ padārthānāṃ rūpaṃ sākṣād vivṛṇvatī
svabhāvoktiś ca jātiś cety ādyā sālaṃkṛtir yathā //
Note:
nānā-ava-sthaṃ pada-arthānāṃ rūpaṃ sa-akṣād vi-vṛṇvatī
sva-bhāva-uktiś ca jātiś ca ity ādyā sa ālaṃ-kṛtir yathā //
Note: svabhāvokti: jāti
tuṇḍair ātāmrakuṭilaiḥ pakṣair haritakomalaiḥ
trivarṇarājibhiḥ kaṇṭhair ete mañjugiraḥ śukāḥ //
Note:
tuṇḍair ā-tāmra-kuṭilaiḥ pakṣair harita-komalaiḥ
tri-varṇa-rājibhiḥ kaṇṭhair ete mañju-giraḥ śukāḥ //
Note: - svabhāvokti: kriyā
kalakvaṇitagarbheṇa kaṇṭhenā-ghūrṇitekṣaṇaḥ
pārāvataḥ paribhramya riraṃsuś cumbati priyām //
Note:
kala-kvaṇita-garbheṇa kaṇṭhenā a-ghūrṇita-īkṣaṇaḥ
pārāvataḥ pari-bhramya riraṃsuś cumbati priyām //
Note: - svabhāvokti: guṇa
badhnann aṅgeṣu romāñcam kurvan manasi nirvṛtim
netre cā-mīlayann eṣa priyāsparśaḥ pravartate //
Note:
badhnann aṅgeṣu roma-añcam kurvan manasi nir-vṛtim
netre cā a-mīlayann eṣa priyā-sparśaḥ pra-vartate //
Note: - svabhāvokti: dravya
kaṇṭhekālaḥ karasthena kapālenenduśekharaḥ
jaṭābhiḥ snigdhatāmrābhir āvirāsīd vṛṣadhvajaḥ //
Note:
kaṇṭhe-kālaḥ kara-sthena kapālena indu-śekharaḥ
jaṭābhiḥ snigdha-tāmrābhir āvir-āsīd vṛṣa-dhvajaḥ //
jātikriyāguṇadravyasvabhāvākhyānam īdṛśam
śāstreṣv asyaiva sāmrājyaṃ kāvyeṣv apy etad īpsitam //
Note:
jāti-kriyā-guṇa-dravyasva-bhāva-ākhyānam īdṛśam
śāstreṣv asyā eva sām-rājyaṃ kāvyeṣv apy etad īpsitam //
Note: upamā
yathā kathaṃcid sādṛśyaṃ yatrodbhūtaṃ pratīyate
upamā nāma sā tasyāḥ prapañco 'yaṃ nidarśyate //
Note:
yathā kathaṃ-cid sā-dṛśyaṃ yatra ud-bhūtaṃ prati-iyate
upa-mā nāma sā tasyāḥ pra-pañco 'yaṃ ni-darśyate //
Note: - dharmopamā
ambhoruham ivā-tāmraṃ mugdhe karatalaṃ tava
iti dharmopamā sākṣāt tulyadharmapradarśanāt //
Note:
ambho-ruham ivā a-tāmraṃ mugdhe kara-talaṃ tava
iti dharma-upa-mā sa-akṣāt tulya-dharma-pra-darśanāt //
Note: - vastūpamā
rājīvam iva te vaktraṃ netre nīlotpale iva
iyaṃ pratīyamānaikadharmā vastūpamaiva sā //
Note:
rājīvam iva te vaktraṃ netre nīla-utpale iva
iyaṃ prati-iyamāna-aikadharmā vastu-upa-mā aiva sā //
Note: - viparyāsopamā
tavānanam ivonnidram aravindam abhūd iti
sā prasiddhiviparyāsād viparyāsopameṣyate //
Note:
tavā ananam iva un-nidram aravindam abhūd iti
sā pra-siddhi-vi-pary-āsād vi-pary-āsa-ūpa-ma īṣyate //
Note: - anyo'nyopamā
tavānanam ivāmbhojam ambojam iva te mukham
ity anyo'nyopamā sāyam anyo'nyotkarṣaśaṃsinī //
Note:
tavā ananam iva ambho-jam ambo-jam iva te mukham
ity anyo'nya-upa-mā sa āyam anyo-'nya-ut-karṣa-śaṃsinī //
Note: - niyamopamā
tvanmukhaṃ kamalenaiva tulyaṃ nānyena kenacit
ity anyasāmyavyā-vṛtter iyaṃ sā niyamopamā //
Note:
tvan-mukhaṃ kamalenā eva tulyaṃ na anyena kena-cit
ity anya-sāmya-vy-ā-vṛtter iyaṃ sā ni-yama-ūpa-mā //
Note: - aniyamopamā
padmaṃ tāvat tavānveti mukham anyac ca tādṛśam
asti ced astu tatkārīty asāv aniyamopamā //
Note:
padmaṃ tāvat tava anv-eti mukham anyac ca tā-dṛśam
asti ced astu tat-kāri īty asāv a-ni-yama-upa-mā //
Note: - samuccayopamā
samuccayopamāpy asti na kāntyaiva mukhaṃ tava
hlādanā-khyena cānveti karmaṇendum itī-dṛśī //
Note:
sam-uc-caya-upa-ma āpy asti na kāntyā aiva mukhaṃ tava
hlādana-ā-khyena ca anv-eti karmaṇa īndum itī i-dṛśī //
Note: - atiśayopamā
tvayy eva tvanmukhaṃ dṛṣṭaṃ dṛśyate divi candramāḥ
iyaty eva bhidā nānyety asāv atiśayopamā //
Note:
tvayy eva tvan-mukhaṃ dṛṣṭaṃ dṛśyate divi candramāḥ
iyaty eva bhidā na anya īty asāv ati-śaya-upa-mā //
Note: - utprekṣitopamā
mayy evāsyā mukhaśrīr ity alam indor vikatthanaiḥ
padme 'pi sā yad asty evety asāv utprekṣitopamā //
Note:
mayy eva asyā mukha-śrīr ity alam indor vi-katthanaiḥ
padme 'pi sā yad asty eva ity asāv ut-pra-īkṣita-upa-mā //
Note: - adbhutopamā
yadi kiṃcid bhavet padmaṃ subhru vibhrāntalocanam
tat te mukhaśriyaṃ dhattām ity asāv adbhutopamā //
Note:
yadi kiṃ-cid bhavet padmaṃ su-bhru vi-bhrānta-locanam
tat te mukha-śriyaṃ dhattām ity asāv adbhuta-upa-mā //
Note: - mohopamā
śaśīty utprekṣya tanvaṅgi tvanmukhaṃ tvanmukhā-śayā
indum apy anudhāvāmīty eṣā mohopamā smṛtā //
Note:
śaśi īty ut-pra-īkṣya tanv-aṅgi tvan-mukhaṃ tvan-mukha-ā-śayā
indum apy anu-dhāvāmi ity eṣā moha-upa-mā smṛtā //
Note: - saṃśayopamā
kiṃ padmam antarbhrāntāli kiṃ te lolekṣaṇaṃ mukham
mama dolāyate cittam itīyaṃ saṃśayopamā //
Note:
kiṃ padmam antar-bhrānta-ali kiṃ te lola-īkṣaṇaṃ mukham
mama dolāyate cittam iti iyaṃ saṃ-śaya-upa-mā //
Note: - nirṇayopamā
na padmasyendunigrāhyasyendulajjākarī dyutiḥ
atas tvanmukham evedam ity asau nirṇayopamā //
Note:
na padmasya indu-ni-grāhyasy-a indu-lajjā-karī dyutiḥ
atas tvan-mukham eva idam ity asau nir-ṇaya-upa-mā //
Note: - śleṣopamā
śiśirāṃśupratispardhi śrīmat surabhigandhi ca
ambhojam iva te vaktram iti śleṣopamā smṛtā //
Note:
śiśira-aṃśu-prati-spardhi śrī-mat su-rabhi-gandhi ca
ambho-jam iva te vaktram iti śleṣa-upa-mā smṛtā //
Note: - samānopamā
sarūpaśabdavācyatvāt sā samānopamā yathā
bālevodyānamāleyaṃ sā(1)la()kā(3)nanaśobhinī //
Note:
sa-rūpa-śabda-vācya-tvāt sā samāna-upa-mā yathā
bāla īva ud-yāna-māla īyaṃ sā(1)la(-)kā(3)nana-śobhinī //
Note: - nindo2pamā
padmaṃ bahurajaś candraḥ kṣayī tābhyāṃ tavānanam
samānam api sotsekam iti nindopamā smṛtā //
Note:
padmaṃ bahu-rajaś candraḥ kṣayī tābhyāṃ tavā ananam
samānam api sa-ut-sekam iti nindā-upa-mā smṛtā //
Note: - praśaṃsopamā
brahmaṇo 'py udbhavaḥ padmaṃ candraḥ śaṃbhuśirodhṛtaḥ
tau tulyau tvanmukheneti sā praśaṃsopamocyate //
Note:
brahmaṇo 'py ud-bhavaḥ padmaṃ candraḥ śaṃbhu-śiro-dhṛtaḥ
tau tulyau tvan-mukhena iti sā pra-śaṃsa-upa-ma ūcyate //
Note: - ācikhyāso1pamā
candreṇa tvanmukhaṃ tulyam ity ācikhyāsu me manaḥ
sa guṇo vāstu doṣo vety ācikhyāsopamāṃ viduḥ //
Note:
candreṇa tvan-mukhaṃ tulyam ity ā-cikhyāsu me manaḥ
sa guṇo va āstu doṣo va īty ā-cikhyāsa-upa-māṃ viduḥ //
Note: - virodhopamā
śatapattraṃ śaraccandras tvadānanam iti trayam
parasparavirodhīti sā virodhopamā matā //
Note:
śata-pattraṃ śarac-candras tvad-ānanam iti trayam
paras-para-vi-rodhi iti sā vi-rodha-upa-mā matā //
Note: - pratiṣedhopamā
na jātu śaktir indos te mukhena pratigarjitum
kalaṅkino jaḍasyeti pratiṣedhopamaiva sā //
Note:
na jātu śaktir indos te mukhena prati-garjitum
kalaṅkino jaḍasya iti prati-ṣedha-upa-mā aiva sā //
Note: - caṭūpamā
mṛgekṣaṇāṅkaṃ te vaktram mṛgeṇaivāṅkitaḥ śaśī
tathāpi sama evāsau notkarṣīti caṭūpamā //
Note:
mṛga-īkṣaṇa-aṅkaṃ te vaktram mṛgeṇā eva aṅkitaḥ śaśī
tatha āpi sama eva asau na ut-karṣi īti caṭu-upa-mā //
Note: - tattvākhyānopamā
na padmaṃ mukham evedaṃ na bhṛṅgau cakṣuṣī ime
iti vispaṣṭasādṛśyāt tattvākhyānopamaiva sā //
Note:
na padmaṃ mukham eva idaṃ na bhṛṅgau cakṣuṣī ime
iti vi-spaṣṭa-sā-dṛśyāt tat-tva-ākhyāna-upa-mā aiva sā //
Note: - asādhāraṇopamā
candrāravindayoḥ kāntim atikramya mukhaṃ tava
ātmanaivābhavat tulyam ity asā-dhāraṇopamā //
Note:
candra-aravindayoḥ kāntim ati-kramya mukhaṃ tava
ātmanā aiva abhavat tulyam ity a-sa-ā-dhāraṇa-upa-mā //
Note: - abhūtopamā
sarvapadmaprabhāsāraḥ samā-hṛta iva kvacit
tvadānanaṃ vibhātīti tām abhūtopamāṃ viduḥ //
Note:
sarva-padma-pra-bhā-sāraḥ sam-ā-hṛta iva kva-cit
tvad-ānanaṃ vi-bhāti-iti tām a-bhūta-upa-māṃ viduḥ //
Note: - asaṃbhāvitopamā
candrabimbād iva viṣaṃ candanād iva pāvakaḥ
paruṣā vāg ito vaktrād ity asaṃbhāvitopamā //
Note:
candra-bimbād iva viṣaṃ candanād iva pāvakaḥ
paruṣā vāg ito vaktrād ity a-saṃ-bhāvita-upa-mā //
Note: - bahūpamā
candanodakacandrāṃśucandrakāntādiśītalaḥ
sparśas tavety atiśayaṃ bodhayantī bahūpamā //
Note:
candana-udaka-candra-aṃśucandra-kānta-ādi-śītalaḥ
sparśas tava ity ati-śayaṃ bodhayantī bahu-upa-mā //
Note: - vikriyopamā
candrabimbād ivotkīrṇaṃ padmagarbhād ivoddhṛtam
tava tanvaṅgi vadanam ity asau vikriyopamā //
Note:
candra-bimbād iva ut-kīrṇaṃ padma-garbhād iva ud-dhṛtam
tava tanv-aṅgi vadanam ity asau vi-kriyā-upa-mā //
Note: - mālopamā
pūṣṇy ātapa ivāhnīva pūṣā vyomnīva vāsaraḥ
vikramas tvayy adhāl lakṣmīm iti mālopamā matā //
Note:
pūṣṇy ā-tapa iva ahni iva pūṣā vyomni iva vāsaraḥ
vi-kramas tvayy adhāl lakṣmīm iti mālā-upa-mā matā //
Note: - vākyārthopamā; zwei Arten
vākyārtheṇaiva vākyārthaḥ ko 'pi yady upamīyate
ekānekevaśabdatvāt sā vākyārthopamā dvidhā //
Note:
vākya-artheṇā eva vākya-arthaḥ ko 'pi yady upa-mīyate
eka-an-eka-iva-śabda-tvāt sā vākya-artha-upa-mā dvi-dhā //
Note: - (1.) vākyārthopamā mit einem iva
tvadānanam adhīrākṣam āvirdaśanadīdhiti
bhramadbhṛṅgam ivā-lakṣyakesaraṃ bhāti paṅkajam //
Note:
tvad-ānanam a-dhīra-akṣam āvir-daśana-dīdhiti
bhramad-bhṛṅgam iva a-lakṣyakesaraṃ bhāti paṅka-jam //
Note: - (2.) vākyārthopamā mit mehreren iva
nalinyā iva tanvaṅgyās tasyāḥ padmam ivānanam
mayā madhuvrateneva pāyaṃ pāyam aramyata //
Note:
nalinyā iva tanv-aṅgyās tasyāḥ padmam ivā ananam
mayā madhu-vratena iva pāyaṃ pāyam aramyata //
Note: - prativastūpamā
vastu kiṃcid upanyasya nyasanāt tatsadharmaṇaḥ
sāmyapratītir astīti prativastūpamā yathā //
Note:
vastu kiṃ-cid upa-ny-asya ny-asanāt tat-sa-dharmaṇaḥ
sāmya-prati-itir asti iti prati-vastu-upa-mā yathā //
naiko 'pi tvādṛśo 'dyāpi jāyamāneṣu rājasu
nanu dvitīyo nāsty eva pārijātasya pādapaḥ //
Note:
nā eko 'pi tvā-dṛśo 'dya api jāyamāneṣu rājasu
nanu dvitīyo na asty eva pāri-jātasya pāda-paḥ //
Note: - tulyayogopamā
adhikena samīkṛtya hīnam ekakriyāvidhau
yad bruvanti smṛtā seyaṃ tulyayogopamā yathā //
Note:
adhikena samī-kṛtya hīnam eka-kriyā-vidhau
yad bruvanti smṛtā sā iyaṃ tulya-yoga-upa-mā yathā //
divo jāgarti rakṣāyai pulomārir bhuvo bhavān
asurās tena hanyante sāvalepās tvayā nṛpāḥ //
Note:
divo jāgarti rakṣāyai puloma-arir bhuvo bhavān
asurās tena hanyante sa-ava-lepās tvayā nṛ-pāḥ //
Note: - hetūpamā
kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam
rājann anukaroṣīti saiṣā hetūpamā matā //
Note:
kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa ca arṇavam
rājann anu-karoṣi iti sā aiṣā hetu-upa-mā matā //
na liṅgavacane bhinne na hīnādhikatāpi vā
upamādūṣanāyālaṃ yatrodvego na dhīmatām //
Note:
na liṅga-vacane bhinne na hīna-adhika-ta āpi vā
upa-mā-dūṣanāya alaṃ yatra ud-vego na dhīmatām //
strīva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva
prāṇā iva priyo 'yam me vidyā dhanam ivārjitam //
Note:
stri īva gacchati ṣaṇḍho 'yaṃ vakty eṣā strī pumān iva
prāṇā iva priyo 'yam me vidyā dhanam iva arjitam //
bhavān iva mahīpāla devarājo virājate
alam aṃśumataḥ kakṣām āroḍhuṃ tejasā nṛpaḥ //
Note:
bhavān iva mahī-pāla deva-rājo vi-rājate
alam aṃśu-mataḥ kakṣām ā-roḍhuṃ tejasā nṛ-paḥ //
ity evam ādau saubhāgyaṃ na jahāty eva jātucit
asty eva kvacid udvegaḥ prayoge vāgvidāṃ yathā //
Note:
ity evam ādau sau-bhāgyaṃ na jahāty eva jātu-cit
asty eva kva-cid ud-vegaḥ pra-yoge vāg-vidāṃ yathā //
haṃsīva dhavalaś candraḥ sarāṃsīvā-malaṃ nabhaḥ
bhartṛbhakto bhaṭaḥ śveva khadyoto bhāti bhānuvat //
Note:
haṃsi īva dhavalaś candraḥ sarāṃsi iva a-malaṃ nabhaḥ
bhartṛ-bhakto bhaṭaḥ śva īva kha-dyoto bhāti bhānu-vat //
īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tatra cintyatām
guṇadoṣavicārāya svayam eva manīṣibhiḥ //
Note:
īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tatra cintyatām
guṇa-doṣa-vi-cārāya svayam eva manīṣibhiḥ //
ivavadvāyathāśabdāḥ samānanibhasaṃnibhāḥ
tulyasaṃkāśanikāśaprakāśapratirūpakāḥ //
Note:
iva-vad-vā-yathā-śabdāḥ samāna-nibha-saṃ-nibhāḥ
tulya-saṃ-kāśa-ni-kāśapra-kāśa-prati-rūpakāḥ //
pratipakṣapratidvaṃdvipratyanīkavirodhinaḥ
sadṛksadṛśasaṃvādisajātīyānuvādinaḥ //
Note:
prati-pakṣa-prati-dvaṃdvipraty-anīka-vi-rodhinaḥ
sa-dṛk-sa-dṛśa-saṃ-vādisa-jātīya-anu-vādinaḥ //
pratibimbapraticchandasarūpasamasaṃmitāḥ
salakṣaṇasadṛkṣā-bhasapakṣopamitopamāḥ //
Note:
prati-bimba-prati-cchandasa-rūpa-sama-saṃ-mitāḥ
sa-lakṣaṇa-sa-dṛkṣa-ā-bhasa-pakṣa-upa-mita-upa-māḥ //
kalpadeśīyadeśyādiḥ prakhyapratinidhī api
savarṇatulatau śabdau ye cā-nyūnārthavādinaḥ //
Note:
kalpa-deśīya-deśy-ādiḥ pra-khya-prati-nidhī api
sa-varṇa-tulatau śabdau ye ca a-nyūna-artha-vādinaḥ //
samāsaś ca bahuvrīhiḥ śaśāṅkavadanādiṣu
spardhate jayati dveṣṭi druhyati pratigarjati //
Note:
sam-āsaś ca bahu-vrīhiḥ śaśa-aṅka-vadana-ādiṣu
spardhate jayati dveṣṭi druhyati prati-garjati //
ākrośaty avajānāti kadarthayati nindati
viḍambayati saṃdhatte hasatīrṣyaty asūyati //
Note:
ā-krośaty ava-jānāti kad-arthayati nindati
vi-ḍambayati saṃ-dhatte hasatī irṣyaty asūyati //
(tasya muṣṇāti saubhāgyaṃ tasya kāntiṃ vilumpati
tena sārdhaṃ vigṛhṇāti tulāṃ tenādhirohati //)
Note:
(tasya muṣṇāti sau-bhāgyaṃ tasya kāntiṃ vi-lumpati
tena sa-ardhaṃ vi-gṛhṇāti tulāṃ tena adhi-rohati //)
tatpadavyām padaṃ dhatte tasya kakṣāṃ vigāhate
tam anvety anubadhnāti tacchīlaṃ tanniṣedhati //
Note:
tat-pada-vyām padaṃ dhatte tasya kakṣāṃ vi-gāhate
tam anv-ety anu-badhnāti tac-chīlaṃ tan-ni-ṣedhati //
tasya cānukarotīti śabdāḥ sādṛśyam ūcakāḥ
upamāyām ime proktāḥ kavīnāṃ buddhisaukhyadāḥ //
Note:
tasya ca anu-karoti iti śabdāḥ sā-dṛśyam ūcakāḥ
upa-māyām ime pra-uktāḥ kavīnāṃ buddhi-saukhya-dāḥ //
Note: rūpaka
Note: - samastarūpaka
upamaiva tirobhūtabhedā rūpakam ucyate
yathā bāhulatā pāṇipadmaṃ caraṇapallavaḥ //
Note:
upamā aiva tiro-bhūtabhedā rūpakam ucyate
yathā bāhu-latā pāṇipadmaṃ caraṇa-pallavaḥ //
Note: - asamastarūpaka
aṅgulyaḥ pallavāny āsan kusumāni nakhārciṣaḥ
bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī //
Note:
aṅgulyaḥ pallavāny āsan kusumāni nakha-arciṣaḥ
bāhū late vasanta-śrīs tvaṃ naḥ praty-akṣa-cāriṇī //
Note: - samastavyastarūpaka
ity etad asamastā-khyaṃ samastaṃ pūrvarūpakam
smitaṃ mukhendor jyotsneti samastavyastarūpakam //
Note:
ity etad a-sam-asta-ā-khyaṃ sam-astaṃ pūrva-rūpakam
smitaṃ mukha-indor jyotsna īti sam-asta-vy-asta-rūpakam //
Note: - sakalarūpaka
tāmrāṅgulidalaśreṇi nakhadīdhitikesaram
dhriyate mūrdhni bhūpālair bhavaccaraṇapaṅkajam //
Note:
tāmra-aṅguli-dala-śreṇi nakha-dīdhiti-kesaram
dhriyate mūrdhni bhū-pālair bhavac-caraṇa-paṅka-jam //
aṅgulyādau dalāditvaṃ pāde cā-ropya padmatām
tadyogyasthānavinyāsād etat sakalarūpakam //
Note:
aṅguly-ādau dala-ādi-tvaṃ pāde cā a-ropya padma-tām
tad-yogya-sthāna-vi-ny-āsād etat sakala-rūpakam //
Note: - avayavarūpaka
akasmād eva te caṇḍi sphuritādharapallavam
mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ //
Note:
akasmād eva te caṇḍi sphurita-adhara-pallavam
mukhaṃ muktā-ruco dhatte gharma-ambhaḥ-kaṇa-mañjarīḥ //
mañjarīkṛtya gharmāmbhaḥ pallavīkṛtya cādharam
nānyathā kṛtam atrāsyam ato 'vayavarūpakam //
Note:
mañjarī-kṛtya gharma-ambhaḥ pallavī-kṛtya ca adharam
na anyathā kṛtam atrā asyam ato 'va-yava-rūpakam //
Note: - avayavirūpakam
valgitabhru galadgharmajalam ālohitekṣaṇam
vivṛṇāti (!) madāvasthām idam vadanapaṅkajam //
Note:
valgita-bhru galad-gharmajalam ā-lohita-īkṣaṇam
vi-vṛṇāti (!) mada-ava-sthām idam vadana-paṅka-jam //
avikṛtya mukhāṅgāni mukham evāravindatām
āsīd gamitam atredam ato 'vayavirūpakam //
Note:
a-vi-kṛtya mukha-aṅgāni mukham eva aravinda-tām
āsīd gamitam atra idam ato 'va-yavi-rūpakam //
Note: - ekāṅgarūpaka
madapāṭalagaṇḍena raktanetrotpalena te
mukhena mugdhaḥ so 'py eṣa jano rāgamayaḥ kṛtaḥ //
Note:
mada-pāṭala-gaṇḍena rakta-netra-ut-palena te
mukhena mugdhaḥ so 'py eṣa jano rāga-mayaḥ kṛtaḥ //
ekāṅgarūpakaṃ caitad evaṃ dviprabhṛtīny api
aṅgāni rūpayanty atra yogā-yogau bhidākarau //
Note:
eka-aṅga-rūpakaṃ cā etad evaṃ dvi-pra-bhṛtīny api
aṅgāni rūpayanty atra yoga-a-yogau bhidā-karau //
Note: - yuktarūpaka
smitapuṣpojjvalaṃ lolanetrabhṛṅgam idaṃ mukham
iti puṣpadvirephāṇāṃ saṃgatyā yuktarūpakam //
Note:
smita-puṣpa-uj-jvalaṃ lolanetra-bhṛṅgam idaṃ mukham
iti puṣpa-dvi-rephāṇāṃ saṃ-gatyā yukta-rūpakam //
Note: - ayuktarūpaka
idam ārdrasmitajyotsnaṃ snigdhanetrotpalaṃ mukham
iti jyotsnotpalā-yogād ayuktaṃ nāma rūpakam //
Note:
idam ārdra-smita-jyotsnaṃ snigdha-netra-ut-palaṃ mukham
iti jyotsna-ut-pala-a-yogād a-yuktaṃ nāma rūpakam //
Note: - viṣamarūpaka
rūpaṇād aṅgino 'ṅgānāṃ rūpaṇā-rūpaṇā-śrayāt
rūpakaṃ viṣamaṃ nāma lalitaṃ jāyate yathā //
Note:
rūpaṇād aṅgino 'ṅgānāṃ rūpaṇa-a-rūpaṇa-ā-śrayāt
rūpakaṃ vi-ṣamaṃ nāma lalitaṃ jāyate yathā //
madaraktakapolena manmathas tvanmukhendunā
nartitabhrūlatenālaṃ mardituṃ bhuvanatrayam //
Note:
mada-rakta-kapolena manmathas tvan-mukha-indunā
nartita-bhrū-latena alaṃ mardituṃ bhuvana-trayam //
Note: - saviśeṣaṇarūpaka
haripādaḥ śirolagnajahnukanyājalāṃśukaḥ
jayaty asuraniḥśaṅkasurānandotsavadhvajaḥ //
Note:
hari-pādaḥ śiro-lagnajahnu-kanyā-jala-aṃśukaḥ
jayaty asura-niḥ-śaṅkasura-ānanda-ut-sava-dhvajaḥ //
viśeṣaṇasamagrasya rūpaṃ ketor yadī-dṛśam
pāde tadarpaṇād etat saviśeṣaṇarūpakam //
Note:
vi-śeṣaṇa-sam-agrasya rūpaṃ ketor yadī i-dṛśam
pāde tad-arpaṇād etat sa-vi-śeṣaṇa-rūpakam //
Note: - viruddharūpaka
na mīlayati padmāni na nabho 'py avagāhate
tvanmukhendur mamāsūnāṃ haraṇāyaiva kalpate //
Note:
na mīlayati padmāni na nabho 'py ava-gāhate
tvan-mukha-indur mama asūnāṃ haraṇāyā eva kalpate //
akriyā candrakāryāṇām anyakāryasya ca kriyā
atra saṃdarśyate yasmād viruddhaṃ nāma rūpakam //
Note:
a-kriyā candra-kāryāṇām anya-kāryasya ca kriyā
atra saṃ-darśyate yasmād vi-ruddhaṃ nāma rūpakam //
Note: - heturūpaka
gāmbhīryeṇa samudro 'si gauraveṇāsi parvataḥ
kāmadatvāc ca lokānām asi tvaṃ kalpapādapaḥ //
Note:
gāmbhīryeṇa sam-udro 'si gauraveṇa asi parvataḥ
kāma-da-tvāc ca lokānām asi tvaṃ kalpa-pāda-paḥ //
gāmbhīryapramukhair atra hetubhiḥ sāgaro giriḥ
kalpadrumaś ca kriyate tad idaṃ heturūpakam //
Note:
gāmbhīrya-pra-mukhair atra hetubhiḥ sāgaro giriḥ
kalpa-drumaś ca kriyate tad idaṃ hetu-rūpakam //
Note: - śiṣṭarūpaka
rājahaṃsopabhogārthaṃ bhramaraprārthyasaurabham
sakhi vaktrāmbujam idaṃ taveti śliṣṭarūpakam //
Note:
rāja-haṃsa-upa-bhoga-arthaṃ bhramara-pra-arthya-sau-rabham
sakhi vaktra-ambu-jam idaṃ tava iti śliṣṭa-rūpakam //
iṣṭaṃ sādharmyavaidharmyadarśanād gauṇamukhyayoḥ
upamāvyatirekā-khyaṃ rūpakadvitayaṃ yathā //
Note:
iṣṭaṃ sā-dharmya-vai-dharmyadarśanād gauṇa-mukhyayoḥ
upa-mā-vy-ati-reka-ā-khyaṃ rūpaka-dvitayaṃ yathā //
Note: - upamārūpaka
ayam ālohitacchāyo madane mukhacandramāḥ
saṃnaddhodayarāgasya candrasya pratigarjati //
Note:
ayam ā-lohita-cchāyo madane mukha-candramāḥ
saṃ-naddha-udaya-rāgasya candrasya prati-garjati //
Note: - vyatirekarūpaka
candramāḥ pīyate devair mayā tvanmukhacandramāḥ
asamagro 'py asau śaśvad ayam āpūrṇamaṇḍalaḥ //
Note:
candramāḥ pīyate devair mayā tvan-mukha-candramāḥ
a-sam-agro 'py asau śaśvad ayam ā-pūrṇa-maṇḍalaḥ //
Note: - ākṣeparūpaka
mukhacandrasya candratvam ittham anyopatāpinaḥ
na te sundari saṃvādīty etad ākṣeparūpakam //
Note:
mukha-candrasya candra-tvam ittham anya-upa-tāpinaḥ
na te sundari saṃ-vādi ity etad ā-kṣepa-rūpakam //
Note: - samādhānarūpaka
mukhendur api te caṇḍi māṃ nirdahati nirdayam
bhāgyadoṣān mamaiveti tat samā-dhānarūpakam //
Note:
mukha-indur api te caṇḍi māṃ nir-dahati nir-dayam
bhāgya-doṣān mamā eva iti tat sam-ā-dhāna-rūpakam //
Note: - rūpakarūpaka
mukhapaṅkajaraṅge 'smin bhrūlatānartakī tava
līlānṛtyaṃ karotīti ramyaṃ rūpakarūpakam //
Note:
mukha-paṅka-ja-raṅge 'smin bhrū-latā-nartakī tava
līlā-nṛtyaṃ karoti iti ramyaṃ rūpaka-rūpakam //
Note: - āpahnavarūpaka
naitan mukham idaṃ padmaṃ na netre bhramarāv imau
etāni kesarāṇy eva naitā dantārciṣas tava //
Note:
nā etan mukham idaṃ padmaṃ na netre bhramarāv imau
etāni kesarāṇy eva nā etā danta-arciṣas tava //
mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt
udbhāvitaguṇotkarṣaṃ tat tv āpahnavarūpakam //
Note:
mukha-ādi-tvaṃ ni-vartyā eva padma-ādi-tvena rūpaṇāt
ud-bhāvita-guṇa-ut-karṣaṃ tat tv āpa-hnava-rūpakam //
na paryanto vikalpānāṃ rūpakopamayor ataḥ
diṅmātraṃ darśitaṃ dhīrair anuktam anumīyatām //
Note:
na pary-anto vi-kalpānāṃ rūpaka-upa-mayor ataḥ
diṅ-mātraṃ darśitaṃ dhīrair an-uktam anu-mīyatām //
Note: dīpaka
jātikriyāguṇadravyavācinaikatra vartinā
sarvavākyopakāraś cet tad āhur dīpakaṃ yathā //
Note:
jāti-kriyā-guṇa-dravyavācina aika-tra vartinā
sarva-vākya-upa-kāraś cet tad āhur dīpakaṃ yathā //
Note: - ādi-dīpaka: jāti
pavano dakṣiṇaḥ parṇaṃ jīrṇaṃ harati vīrudhāṃ
sa evāvanatāṅgīnāṃ mānabhaṅgāya kalpate //
Note:
pavano dakṣiṇaḥ parṇaṃ jīrṇaṃ harati vī-rudhāṃ
sa eva ava-nata-aṅgīnāṃ māna-bhaṅgāya kalpate //
Note: - ādi-dīpaka: kriyā
caranti caturambhodhivelodyāneṣu dantinaḥ
cakravālādrikuñjeṣu kundabhāso guṇāś ca te //
Note:
caranti catur-ambho-dhivela-ud-yāneṣu dantinaḥ
cakra-vāla-adri-kuñjeṣu kunda-bhāso guṇāś ca te //
Note: - ādi-dīpaka: guṇa
śyāmalāḥ prāvṛṣeṇyābhir diśo jīmūtapaṅktibhiḥ
bhuvaś ca sukumārābhir navaśādvalarājibhiḥ //
Note:
śyāmalāḥ prā-vṛṣeṇyābhir diśo jīmūta-paṅktibhiḥ
bhuvaś ca su-kumārābhir nava-śādvala-rājibhiḥ //
Note: - ādi-dīpaka: dravya
viṣṇunā vikramasthena dānavānāṃ vibhūtayaḥ
kvāpi nītāḥ kuto 'py āsann ānītā daivatarddhayaḥ //
Note:
viṣṇunā vi-krama-sthena dānavānāṃ vi-bhūtayaḥ
kva api nītāḥ kuto 'py āsann ā-nītā daivata-rddhayaḥ //
ity ādidīpakāny uktāny evaṃ madhyāntayor api
vākyayor darśayiṣyāmaḥ kāni cittāni tadyathā //
Note:
ity ādi-dīpakāny uktāny evaṃ madhya-antayor api
vākyayor darśayiṣyāmaḥ kāni cittāni tad-yathā //
Note: - madhya-dīpaka: jāti
nṛtyanti niculotsaṅge gāyanti ca kalāpinaḥ
badhnanti ca payodeṣu dṛśo harṣāśrugarbhiṇīḥ //
Note:
nṛtyanti ni-cula-ut-saṅge gāyanti ca kalāpinaḥ
badhnanti ca payo-deṣu dṛśo harṣa-aśru-garbhiṇīḥ //
Note: - madhya-dīpaka: kriyā
mando gandhavahaḥ kṣāro vahnir induś ca jāyate
carcācandanapātaś ca śastrapātaḥ pravāsinām //
Note:
mando gandha-vahaḥ kṣāro vahnir induś ca jāyate
carcā-candana-pātaś ca śastra-pātaḥ pra-vāsinām //
Note: - anta-dīpaka: dravya (Komm.: jāti)
jalaṃ jaladharodgīrṇaṃ kulaṃ gṛhaśikhaṇḍinām
calaṃ ca taḍitāṃ dāma balaṃ kusumadhanvanaḥ //
Note:
jalaṃ jala-dhara-ud-gīrṇaṃ kulaṃ gṛha-śikhaṇḍinām
calaṃ ca taḍitāṃ dāma balaṃ kusuma-dhanvanaḥ //
Note: - anta-dīpaka: kriyā
tvayā nīlotpalaṃ karṇe smareṇāstraṃ śarāsane
mayāpi maraṇe cetas trayam etat samaṃ kṛtam //
Note:
tvayā nīla-ut-palaṃ karṇe smareṇa astraṃ śara-asane
maya āpi maraṇe cetas trayam etat samaṃ kṛtam //
Note: - (ādi-dīpaka): mālā-dīpaka
śuklaḥ śvetārciṣo vṛddhyai pakṣaḥ pañcaśarasya saḥ
sa ca rāgasya rāgo 'pi yūnāṃ ratyutsavaśriyaḥ //
Note:
śuklaḥ śveta-arciṣo vṛddhyai pakṣaḥ pañca-śarasya saḥ
sa ca rāgasya rāgo 'pi yūnāṃ raty-ut-sava-śriyaḥ //
ity ādidīpakatve 'pi pūrvapūrvavyapekṣiṇī
vākyamālā prayukteti tan mālādīpakaṃ matam //
Note:
ity ādi-dīpaka-tve 'pi pūrva-pūrva-vy-apa-īkṣiṇī
vākya-mālā pra-yukta īti tan mālā-dīpakaṃ matam //
Note: - viruddhārtha-dīpaka
avalepam anaṅgasya vardhayanti balāhakāḥ
karśayanti tu gharmasya mārutoddhūtaśīkarāḥ //
Note:
ava-lepam an-aṅgasya vardhayanti balāhakāḥ
karśayanti tu gharmasya māruta-ud-dhūta-śīkarāḥ //
avalepapadenātra balāhakapadena ca
kriye viruddhe saṃyukte tad viruddhārthaṃ dīpakam //
Note:
ava-lepa-padena atra balāhaka-padena ca
kriye vi-ruddhe saṃ-yukte tad vi-ruddha-arthaṃ dīpakam //
Note: - ekārthadīpaka
haraty ābhogam āśānāṃ gṛhṇāti jyotiṣāṃ gaṇam
ādatte cādya me prāṇān asau jaladharāvalī //
Note:
haraty ā-bhogam āśānāṃ gṛhṇāti jyotiṣāṃ gaṇam
ā-datte ca adya me pra-aṇān asau jala-dhara-āvalī //
anekaśabdopā-dānāt kriyaikaivātra dīpyate
yato jaladharāvalyā tasmād ekārthadīpakam //
Note:
an-eka-śabda-upa-ā-dānāt kriya aika aiva atra dīpyate
yato jala-dhara-āvalyā tasmād eka-artha-dīpakam //
Note: - śliṣṭārthadīpaka
hṛdyagandhavahās tuṅgās tamālaśyāmalatviṣaḥ
divi bhramanti jīmūtā bhuvi caite mataṃgajāḥ //
Note:
hṛdya-gandha-vahās tuṅgās tamāla-śyāmala-tviṣaḥ
divi bhramanti jīmūtā bhuvi cā ete mataṃ-gajāḥ //
atra dharmair abhinnānām abhrāṇāṃ dantināṃ tathā
bhramaṇenaiva saṃbandha iti śliṣṭārthadīpakam //
Note:
atra dharmair a-bhinnānām abhrāṇāṃ dantināṃ tathā
bhramaṇenā eva saṃ-bandha iti śliṣṭa-artha-dīpakam //
anenaiva prakāreṇa śeṣāṇām api dīpake
vikalpānām avagatir vidhātavyā vicakṣaṇaiḥ //
Note:
anenā eva pra-kāreṇa śeṣāṇām api dīpake
vi-kalpānām ava-gatir vi-dhātavyā vi-cakṣaṇaiḥ //
Note: āvṛtti
arthā-vṛttiḥ padā-vṛttir ubhayā-vṛttir eva ca
dīpakasthāna eveṣṭam alaṃkāratrayaṃ yathā //
Note:
artha-ā-vṛttiḥ pada-ā-vṛttir ubhaya-ā-vṛttir eva ca
dīpaka-sthāna eva iṣṭam alaṃ-kāra-trayaṃ yathā //
Note: - arthāvṛtti
vikasanti kadambāni sphuṭanti kuṭajadrumāḥ
unmīlanti ca kandalyo dalanti kakubhāni ca //
Note:
vi-kasanti kadambāni sphuṭanti kuṭaja-drumāḥ
un-mīlanti ca kandalyo dalanti kakubhāni ca //
Note: - padāvṛtti
utkaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām
yūnāṃ cotkaṇṭhayaty eva mānasaṃ makaradhvajaḥ //
Note:
ut-kaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām
yūnāṃ ca ut-kaṇṭhayaty eva mānasaṃ makara-dhvajaḥ //
Note: - ubhayāvṛtti (artha u. pada)
jitvā viśvaṃ bhavān atra viharaty avarodhanaiḥ
viharaty apsarobhis te ripuvargo divaṃ gataḥ //
Note:
jitvā viśvaṃ bhavān atra vi-haraty ava-rodhanaiḥ
vi-haraty ap-sarobhis te ripu-vargo divaṃ gataḥ //
Note: ākṣepa
pratiṣedhoktir ākṣepas traikālyāpekṣayā tridhā
athāsya punar ākṣepyabhedānantyād anantatā //
Note:
prati-ṣedha-uktir ā-kṣepas trai-kālya-apa-īkṣayā tri-dhā
atha-āsya punar ā-kṣepyabheda-an-antyād an-antatā //
Note: - vṛttākṣepa
anaṅgaḥ pañcabhiḥ puṣpair viśvaṃ vyajayateṣubhiḥ
ity asaṃbhāvyam atha vā vicitrā vastuśaktayaḥ //
Note:
an-aṅgaḥ pañcabhiḥ puṣpair viśvaṃ vy-ajayata iṣubhiḥ
ity a-saṃ-bhāvyam atha vā vi-citrā vastu-śaktayaḥ //
ity anaṅgajayāyogabuddhir hetubalād iha
pravṛttaiva yad ākṣiptā vṛttākṣepaḥ sa īdṛśaḥ //
Note:
ity an-aṅga-jaya-ayogabuddhir hetu-balād iha
pra-vṛtta aiva yad ā-kṣiptā vṛtta-ākṣepaḥ sa īdṛśaḥ //
Note: - vartamānākṣepa
kutaḥ kuvalayaṃ karṇe karoṣi kalabhāṣiṇi
kim apāṅgam aparyāptam asmin karmaṇi manyase //
Note:
kutaḥ kuvalayaṃ karṇe karoṣi kala-bhāṣiṇi
kim apa-aṅgam a-pary-āptam asmin karmaṇi manyase //
sa vartamānā-kṣepo 'yaṃ kurvaty evāsitotpala
karṇe kācit priyeṇaivaṃ cāṭukāreṇa rudhyate //
Note:
sa vartamāna-ā-kṣepo 'yaṃ kurvaty eva asita-utpala
karṇe kā-cit priyeṇā evaṃ cāṭu-kāreṇa rudhyate //
Note: - bhaviṣyadākṣepa
satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha lapsyase
anyacumbanasaṃkrāntalākṣāraktena cakṣuṣā //
Note:
satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha lapsyase
anya-cumbana-saṃ-krāntalākṣā-raktena cakṣuṣā //
so 'yaṃ bhaviṣyadā-kṣepaḥ prāg evātimanasvinī
kadācid aparādho 'sya bhāvīty evam arunddhayat //
Note:
so 'yaṃ bhaviṣyad-ā-kṣepaḥ prāg eva ati-manasvinī
kadā-cid apa-rādho 'sya bhāvi īty evam arunddhayat //
Note: - dharmākṣepa
tava tanvaṅgi mithyaiva rūḍham aṅgeṣu mārdavam
yadi satyaṃ mṛdūny eva kim akāṇḍe rujanti mām //
Note:
tava tanv-aṅgi mithya aiva rūḍham aṅgeṣu mārdavam
yadi satyaṃ mṛdūny eva kim a-kāṇḍe rujanti mām //
dharmā-kṣepo 'yam ākṣiptam aṅganāgātramārdavam
kāmukena yad atraivaṃ karmaṇā tadvirodhinā //
Note:
dharma-ā-kṣepo 'yam ā-kṣiptam aṅganā-gātra-mārdavam
kāmukena yad atra evaṃ karmaṇā tad-vi-rodhinā //
Note: - dharmyākṣepa
sundarī sā bhavaty evaṃ vivekaḥ kena jāyate
prabhāmātraṃ hi taralaṃ dṛśyate na tadā-śrayaḥ //
Note:
sundarī sā bhavaty evaṃ vi-vekaḥ kena jāyate
pra-bhā-mātraṃ hi taralaṃ dṛśyate na tad-ā-śrayaḥ //
dharmyā-kṣepo 'yam ākṣipto dharmī dharmaṃ prabhā-hvayam
anujñāyaiva yad rūpam atyāścaryaṃ vivakṣatā //
Note:
dharmya-ā-kṣepo 'yam ā-kṣipto dharmī dharmaṃ pra-bhā-ā-hvayam
anu-jñāyā eva yad rūpam aty-āścaryaṃ vi-vakṣatā //
Note: - kāraṇākṣepa
cakṣuṣī tava rajyete sphuraty adharapallavaḥ
bhruvau ca bhugne na tathāpy aduṣṭasyāsti me bhayam //
Note:
cakṣuṣī tava rajyete sphuraty adhara-pallavaḥ
bhruvau ca bhugne na tatha āpy a-duṣṭasya asti me bhayam //
sa eṣa kāraṇā-kṣepaḥ pradhānaṃ kāraṇaṃ bhiyaḥ
svāparādho niṣiddho 'tra yat priyeṇa paṭīyasā //
Note:
sa eṣa kāraṇa-ā-kṣepaḥ pra-dhānaṃ kāraṇaṃ bhiyaḥ
sva-apa-rādho ni-ṣiddho 'tra yat priyeṇa paṭīyasā //
Note: - kāryākṣepa
dūre priyatamaḥ so 'yam āgato jaladā-gamaḥ
dṛṣṭāś ca phullā niculā na mṛtā cāsmi kiṃ nv idam //
Note:
dūre priyatamaḥ so 'yam ā-gato jala-da-ā-gamaḥ
dṛṣṭāś ca phullā ni-culā na mṛtā ca asmi kiṃ nv idam //
kāryā-kṣepaḥ sa kāryasya maraṇasya nivartanāt
tatkāraṇam upanyasya dāruṇaṃ jaladā-gamam //
Note:
kārya-ā-kṣepaḥ sa kāryasya maraṇasya ni-vartanāt
tat-kāraṇam upa-ny-asya dāruṇaṃ jala-da-ā-gamam //
Note: - anujñākṣepa
na ciraṃ mama tāpāya tava yātrā bhaviṣyati
yadi yāsyasi yātavyam alam āśaṅkayātra te //
Note:
na ciraṃ mama tāpāya tava yātrā bhaviṣyati
yadi yāsyasi yātavyam alam ā-śaṅkaya ātra te //
ity anujñāmukhenaiva kāntasyā-kṣipyate gatiḥ
maraṇaṃ sūcayantyaiva so 'nujñā-kṣepa ucyate //
Note:
ity anu-jñā-mukhena aiva kāntasyā a-kṣipyate gatiḥ
maraṇaṃ sūcayantya aiva so 'nu-jñā-ā-kṣepa ucyate //
Note: - prabhutvākṣepa
dhanaṃ ca bahu labhyaṃ te sukhaṃ kṣemaṃ ca vartmani
na ca me prāṇasaṃdehas tathāpi priya mā sma gāḥ //
Note:
dhanaṃ ca bahu labhyaṃ te sukhaṃ kṣemaṃ ca vartmani
na ca me prāṇa-saṃ-dehas tathā api priya mā sma gāḥ //
ity ācakṣāṇayā hetūn priyayātrānubandhinaḥ
prabhutvenaiva ruddhas tat prabhutvā-kṣepa ucyate //
Note:
ity ā-cakṣāṇayā hetūn priya-yātrā-anu-bandhinaḥ
pra-bhu-tvena eva ruddhas tat pra-bhu-tva-ā-kṣepa ucyate //
Note: - anādarākṣepa
jīvitāśā balavatī dhanāśā durbalā mama
gaccha vā tiṣṭha vā kānta svavasthā tu niveditā //
Note:
jīvita-āśā balavatī dhana-āśā dur-balā mama
gaccha vā tiṣṭha vā kānta sva1va-sthā tu ni-veditā //
asāv anādarā-kṣepo yad anādaravad vacaḥ
priyapraṇāyaṃ rundhatyā prayuktam iha raktayā //
Note:
asāv an-ādara-ā-kṣepo yad an-ādaravad vacaḥ
priya-pra-ṇāyaṃ rundhatyā pra-yuktam iha raktayā //
Note: - āśīrvacanākṣepa
gaccha gacchasi cet kānta panthānaḥ santu te śivāḥ
mamāpi janma tatraiva bhūyād yatra gato bhavān //
Note:
gaccha gacchasi cet kānta panthānaḥ santu te śivāḥ
mama api janma tatra eva bhūyād yatra gato bhavān //
ity āśīrvacanā-kṣepo yad āśīrvādavartmanā
svāvasthāṃ sūcayantyaiva kāntayātrā niṣidhyate //
Note:
ity āśīr-vacana-ā-kṣepo yad āśīr-vāda-vartmanā
sva-ava-sthāṃ sūcayantya aiva kānta-yātrā ni-ṣidhyate //
Note: - paruṣākṣepa
yadi satyaiva yātrā te kāpy anyā mṛgyatāṃ tvayā
aham adyaiva ruddhāsmi randhrāpekṣeṇa mṛtyunā //
Note:
yadi satya aiva yātrā te ka āpy anyā mṛgyatāṃ tvayā
aham adya eva ruddha āsmi randhra-apa-īkṣeṇa mṛtyunā //
ity eṣa paruṣā-kṣepaḥ paruṣākṣarapūrvakam
kāntasyā-kṣipyate yasmāt prasthānaṃ premanighnayā //
Note:
ity eṣa paruṣa-ā-kṣepaḥ paruṣa-akṣara-pūrvakam
kāntasyā a-kṣipyate yasmāt pra-sthānaṃ prema-ni-ghnayā //
Note: - sācivyākṣepa
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note:
Note: śleṣa (= śliṣṭa)
śliṣṭam iṣṭam anekārtham ekarūpānvitaṃ vacaḥ
tad abhinnapadaṃ bhinnapadaprāyam iti dvidhā //
Note:
śliṣṭam iṣṭam an-eka-artham eka-rūpa-anv-itaṃ vacaḥ
tad a-bhinna-padaṃ bhinnapada-pra-ayam iti dvi-dhā //
Note: - abhinnapada-śleṣa
asāv udayam ārūḍhaḥ kāntimān raktamaṇḍalaḥ
rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ //
Note:
asāv ud-ayam ā-rūḍhaḥ kānti-mān rakta-maṇḍalaḥ
rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ //
Note: - bhinnapada-śleṣa
doṣā(3)kareṇa saṃbadhnan[n / n]a[]kṣatrapathavartinā
rajñā pradoṣo mām ittham apriyaṃ kiṃ na bādhate //
Note:
doṣā(3)-kareṇa saṃ-badhnan[n / n]a[-]kṣatra-patha-vartinā
rajñā pra-doṣo mām ittham a-priyaṃ kiṃ na bādhate //
upamārūpakā-kṣepavyatirekādigocarāḥ
prāg eva darśitāḥ śleṣā darśyante kecanāpare //
Note:
upa-mā-rūpaka-ā-kṣepavy-ati-reka-ādi-go-carāḥ
prāg eva darśitāḥ śleṣā darśyante ke-cana apare //
asty abhinnakriyaḥ kaścid aviruddhakriyo 'paraḥ
viruddhakarmā cāsty anyaḥ śleṣo niyamavān api //
Note:
asty a-bhinna-kriyaḥ kaś-cid a-vi-ruddha-kriyo 'paraḥ
vi-ruddha-karmā ca asty anyaḥ śleṣo ni-yama-vān api //
niyamā-kṣeparūpoktir avirodhī virodhy api
teṣāṃ nidarśaneṣv eva rūpam āvir bhaviṣyati //
Note:
ni-yama-ā-kṣepa-rūpa-uktir a-vi-rodhī vi-rodhy api
teṣāṃ ni-darśaneṣv eva rūpam āvir bhaviṣyati //
Note: - abhinnakriya-śleṣa
vakrāḥ svabhāvamadhurāḥ śaṃsantyo rāgam ulbaṇam
dṛśo dūtyaś ca karṣanti kāntābhiḥ preṣitāḥ priyān //
Note:
vakrāḥ sva-bhāva-madhurāḥ śaṃsantyo rāgam ulbaṇam
dṛśo dūtyaś ca karṣanti kāntābhiḥ pra-īṣitāḥ priyān //
Note: - aviruddhakriya-śleṣa
madhurā rāgavardhinyaḥ komalāḥ kokilāgiraḥ
ākarṇyante madakalāḥ śliṣyante cāsitekṣaṇāḥ //
Note:
madhurā rāga-vardhinyaḥ komalāḥ kokilā-giraḥ
ā-karṇyante mada-kalāḥ śliṣyante ca asita-īkṣaṇāḥ //
Note: - viruddhakarma-śleṣa
rāgam ādarśayann eṣa vāruṇīyogavardhitam
tirobhavati gharmāṃśur aṅgajas tu vijṛmbhate //
Note:
rāgam ā-darśayann eṣa vāruṇī-yoga-vardhitam
tiro-bhavati gharma-aṃśur aṅga-jas tu vi-jṛmbhate //
Note: - niyamavac-chleṣa
nistriṃśatvam asāv eva dhanuṣy evāsya vakratā
śareṣv eva narendrasya mārgaṇatvaṃ ca vartate //
Note:
nis-triṃśa-tvam asāv eva dhanuṣy eva asya vakra-tā
śareṣv eva nara indrasya mārgaṇa-tvaṃ ca vartate //
Note: - niyamākṣeparūpokti-śleṣa
padmānām eva daṇḍeṣu kaṇṭakas tvayi rakṣati
athavā dṛśyate rāgimithunā-liṅganeṣv api //
Note:
padmānām eva daṇḍeṣu kaṇṭakas tvayi rakṣati
atha-vā dṛśyate rāgimithuna-ā-liṅganeṣv api //
Note: - avirodhi-śleṣa
mahībhṛd bhūrikaṭakas tejasvī niyatodayaḥ
dakṣaḥ prajāpatiś cāsīt svāmī śaktidharaś ca saḥ //
Note:
mahī-bhṛd bhūri-kaṭakas tejas-vī niyata-ud-ayaḥ
dakṣaḥ pra-jā-patiś cā asīt svāmī śakti-dharaś ca saḥ //
Note: - virodhi-śleṣa
acyuto 'py avṛṣacchedī rājāpy aviditakṣayaḥ
devo 'py avibudho jajñe śaṃkaro 'py abhujaṃgavān //
Note:
acyuto 'py a-vṛṣa-cchedī rāja āpy a-vidita-kṣayaḥ
devo 'py a-vi-budho jajñe śaṃ-karo 'py a-bhujaṃ-ga-vān //
Note: viśeṣokti
guṇajātikriyādīnāṃ yatra vaikalyadarśanam
viśeṣadarśanāyaiva sā viśeṣoktir iṣyate //
Note:
guṇa-jāti-kriyā-ādīnāṃ yatra vai-kalya-darśanam
vi-śeṣa-darśanāya eva sā viśeṣa-uktir iṣyate //
Note: - viśeṣokti: guṇa
na kaṭhoraṃ na vā tīkṣṇam āyudhaṃ puṣpadhanvanaḥ
tathāpi jitam evāsīd amunā bhuvanatrayam //
Note:
na kaṭhoraṃ na vā tīkṣṇam ā-yudhaṃ puṣpa-dhanvanaḥ
tatha āpi jitam evā asīd amunā bhuvana-trayam //
Note: - viśeṣokti: jāti
na devakanyakā nāpi gandharvakulasaṃbhavā
tathāpy eṣā tapobhaṅgaṃ vidhātuṃ vedhaso 'py alam //
Note:
na deva-kanyakā na api gandharva-kula-saṃ-bhavā
tatha āpy eṣā tapo-bhaṅgaṃ vi-dhātuṃ vedhaso 'py alam //
Note: - viśeṣokti: kriyā
na baddhā bhrukuṭir nāpi sphurito daśanacchadaḥ
na ca raktābhavad dṛṣṭir jitaṃ ca dviṣatāṃ balam //
Note:
na baddhā bhru-kuṭir na api sphurito daśana-cchadaḥ
na ca rakta ābhavad dṛṣṭir jitaṃ ca dviṣatāṃ balam //
Note: - viśeṣokti: dravya
na rathā na ca mātaṃgā na hayā na ca pattayaḥ
strīṇām apāṅgadṛṣṭyaiva jīyate jagatāṃ trayam //
Note:
na rathā na ca mātaṃ-gā na hayā na ca pattayaḥ
strīṇām apa-aṅga-dṛṣṭya aiva jīyate jagatāṃ trayam //
Note: - viśeṣokti: hetu
ekacakro ratho yantā vikalo viṣamā hayāḥ
ākrāmaty eva tejasvī tathāpy arko nabhastalam //
Note:
eka-cakro ratho yantā vikalo viṣamā hayāḥ
ā-krāmaty eva tejasvī tatha āpy arko nabhas-talam //
saiṣā hetuviśeṣoktis tejasvīti viśeṣaṇāt
ayaṃ eva kramo 'nyeṣāṃ bhedānām api kalpate //
Note:
sa aiṣā hetu-vi-śeṣoktis tejasvi īti vi-śeṣaṇāt
ayaṃ eva kramo 'nyeṣāṃ bhedānām api kalpate //
Note: tulyayogitā
vivakṣitaguṇotkṛṣṭair yat samīkṛtya kasyacit
kīrtanaṃ stutinindārthaṃ sā matā tulyayogitā //
Note:
vi-vakṣita-guṇa-utkṛṣṭair yat samī-kṛtya kasyacit
kīrtanaṃ stuti-nindā-arthaṃ sā matā tulya-yogitā //
yamaḥ kubero varuṇaḥ sahasrākṣo bhavān api
bibhṛty ananyaviṣayāṃ lokapāla iti śrutim //
Note:
yamaḥ kubero varuṇaḥ sahasra-akṣo bhavān api
bibhṛty ananya-viṣayāṃ loka-pāla iti śrutim //
saṃgatāni mṛgākṣīṇāṃ taḍidvilasitāni ca
kṣaṇadvayaṃ na tiṣṭhanti ghanārabdhāny api svayam //
Note:
saṃ-gatāni mṛga-akṣīṇāṃ taḍid-vi-lasitāni ca
kṣaṇa-dvayaṃ na tiṣṭhanti ghana-ārabdhāny api svayam //
Note: virodhacakra
viruddhānāṃ padārthānāṃ yatra saṃsargadarśanam
viśeṣadarśanāyaiva sa virodhaḥ smṛto yathā //
Note:
viruddhānāṃ pada-arthānāṃ yatra saṃ-sarga-darśanam
vi-śeṣa-darśanāya-eva sa vi-rodhaḥ smṛto yathā //
kūjitaṃ rājahaṃsānāṃ vardhate madamañjulam
kṣīyate ca mayūrāṇāṃ rutam utkrāntasauṣṭhavam //
Note:
kūjitaṃ rāja-haṃsānāṃ vardhate mada-mañjulam
kṣīyate ca mayūrāṇāṃ rutam ut-krānta-sauṣṭhavam //
prāvṛṣeṇyair jaladharair ambaraṃ durdināyate
rāgeṇa punar ākrāntaṃ jāyate jagatām manaḥ //
Note:
prā-vṛṣeṇyair jala-dharair ambaraṃ dur-dināyate
rāgeṇa punar ā-krāntaṃ jāyate jagatām manaḥ //
tanumadhyaṃ pṛthuśroṇi raktauṣṭham asitekṣaṇam
natanābhi vapuḥ strīṇāṃ kaṃ na hanty unnatastanam //
Note:
tanu-madhyaṃ pṛthu-śroṇi rakta-oṣṭham asita-īkṣaṇam
nata-nābhi vapuḥ strīṇāṃ kaṃ na hanty un-nata-stanam //
mṛṇālabāhu rambhoru padmotpalamukhekṣaṇam
api te rūpam asmākam tanvi tāpāya kalpate //
Note:
mṛṇāla-bāhu rambhā-ūru padma-ut-pala-mukha-īkṣaṇam
api te rūpam asmākam tanvi tāpāya kalpate //
udyānamārutoddhūtāś cūtacampakareṇavaḥ
udaśrayanti pānthānām aspṛśanto 'pi locane //
Note:
udyāna-māruta-ud-dhūtāś cūta-campaka-reṇavaḥ
ud-aśrayanti pānthānām a-spṛśanto 'pi locane //
kṛṣṇārjunānuraktāpi dṛṣṭiḥ karṇāvalambinī
yāti viśvasanīyatvaṃ kasya te kalabhāṣiṇī //
Note:
kṛṣṇa-arjuna-anu-rakta āpi dṛṣṭiḥ karṇa-ava-lambinī
yāti vi-śvasanīya-tvaṃ kasya te kala-bhāṣiṇī //
ity anekaprakāro 'yam alaṃkāraḥ pratīyate
Note: aprastutapraśaṃsā
aprastutapraśaṃsā syād aprakānteṣu yā stutiḥ //
Note:
ity aneka-prakāro 'yam alaṃkāraḥ pratīyate
Note: aprastutapraśaṃsā
a-pra-stuta-praśaṃsā syād a-pra-kānteṣu yā stutiḥ //
sukhaṃ jīvanti hariṇā vaneṣv aparasevinaḥ
arthair ayatnasulabhair jaladarbhāṅkurādibhiḥ //
Note:
sukhaṃ jīvanti hariṇā vaneṣv a-para-sevinaḥ
arthair a-yatna-su-labhair jala-darbha-aṅkura-ādibhiḥ //
seyam aprastutaivātra mṛgavṛttiḥ praśasyate
rājānuvartanakleśanirviṇṇena manasvinā //
Note:
sa īyam a-pra-stuta aiva atra mṛga-vṛttiḥ praśasyate
rāja-anu-vartana-kleśanir-viṇṇena manasvinā //
Note: vyājastuti
yadi nindann iva stauti vyājastutir asau stutā
doṣābhāsā guṇā eva labhante yatra saṃnidhim //
Note:
yadi nindann iva stauti vyāja-stutir asau stutā
doṣa-ābhāsā guṇā eva labhante yatra saṃ-nidhim //
tāpasenāpi rāmeṇa jiteyaṃ bhūtadhāriṇī
tvayā rājñāpi seveyaṃ jitā mā bhūn madas tava //
Note:
tāpasena api rāmeṇa jita īyaṃ bhūta-dhāriṇī
tvayā rājña āpi sa īva iyaṃ jitā mā bhūn madas tava //
puṃsaḥ purāṇād ācchidya śrīs tvayā paribhujyate
rājann ikṣvākuvaṃśasya kim idaṃ tava yujyate //
Note:
puṃsaḥ purāṇād ā-cchidya śrīs tvayā pari-bhujyate
rājann ikṣvāku-vaṃśasya kim idaṃ tava yujyate //
bhujaṅgabhogasaṃsaktā kalatraṃ tava medinī
ahaṃkāraḥ parāṃ koṭim ārohati kutas tava //
Note:
bhuj-aṅga-bhoga-saṃ-saktā kalatraṃ tava medinī
ahaṃ-kāraḥ parāṃ koṭim ā-rohati kutas tava //
iti śleṣānuviddhānām anyeṣāṃ copalakṣyatāṃ
vyājastutiprakārāṇām aparyantaḥ pravistaraḥ //
Note:
iti śleṣa-anu-viddhānām anyeṣāṃ ca upalakṣyatāṃ
vyāja-stuti-prakārāṇām a-pary-antaḥ pra-vi-staraḥ //
Note: nidarśana
arthāntarapravṛttena kiṃcit tatsadṛśaṃ phalam
sad asad vā nidarśyeta yadi tat syān nidarśanam //
Note:
artha-antara-pra-vṛttena kiṃcit tat-sa-dṛśaṃ phalam
sad asad vā ni-darśyeta yadi tat syān ni-darśanam //
udayann eva savitā padmeṣv arpayati śriyam
vibhāvayitum ṛddhīnāṃ phalaṃ suhṛdanugraham //
Note:
ud-ayann eva savitā padmeṣv arpayati śriyam
vi-bhāvayitum ṛddhīnāṃ phalaṃ su-hṛd-anu-graham //
yāti candrāṃśubhiḥ spṛṣṭā dhvāntarājī parābhavam
sadyo rājaviruddhānāṃ sūcayanti durantatām //
Note:
yāti candra-aṃśubhiḥ spṛṣṭā dhvānta-rājī parā-bhavam
sadyo rāja-vi-ruddhānāṃ sūcayanti dur-antatām //
Note: sahokti
sahoktiḥ sahabhāvasya kathanaṃ guṇakarmaṇām
arthānāṃ yo vinimayaḥ parivṛttis tu sā yathā //
Note:
saha-uktiḥ saha-bhāvasya kathanaṃ guṇa-karmaṇām
arthānāṃ yo vi-ni-mayaḥ pari-vṛttis tu sā yathā //
saha dīrghā mama śvāsair imāḥ saṃprati rātrayaḥ
pāṇḍurāś ca mamaivāṅgaiḥ saha tāś candrabhūṣaṇāḥ //
Note:
saha dīrghā mama śvāsair imāḥ saṃ-prati rātrayaḥ
pāṇḍurāś ca mama eva aṅgaiḥ saha tāś candra-bhūṣaṇāḥ //
vardhate saga pānthānāṃ mūrchayā cūtamañjarī
patanti ca samaṃ teṣām asubhir malayānilāḥ //
Note:
vardhate saga pānthānāṃ mūrchayā cūta-mañjarī
patanti ca samaṃ teṣām asubhir malaya-anilāḥ //
kokilā-lāpasubhagāḥ sugandhivanavāyavaḥ
yānti sārdhaṃ janānandair vṛddhiṃ surabhivāsarāḥ //
Note:
kokila-ā-lāpa-su-bhagāḥ su-gandhi-vana-vāyavaḥ
yānti sa-ardhaṃ jana-ānandair vṛddhiṃ surabhi-vāsarāḥ //
ity udā-hṛtayo dattāḥ sahokter atra kāścana
Note: parivṛtti
kriyate parivṛtteś ca kiṃcid rūpanirūpaṇam //
Note:
ity ud-ā-hṛtayo dattāḥ saha-ukter atra kāścana
Note: parivṛtti
kriyate pari-vṛtteś ca kiṃcid rūpa-ni-rūpaṇam //
śastraprahāraṃ dadatā bhujena tava bhūbhujām
cirārjitaṃ hṛtaṃ teṣāṃ yaśaḥ kumudapāṇḍuram //
Note:
śastra-pra-hāraṃ dadatā bhujena tava bhū-bhujām
cira-arjitaṃ hṛtaṃ teṣāṃ yaśaḥ kumuda-pāṇḍuram //
Note: āśīs
āśīr nāmābhilaṣite vastuny āśaṃsanaṃ yathā
pātu vaḥ paramaṃ jyotir avāṅmanasagocaram //
Note:
āśīr nāma abhilaṣite vastuny ā-śaṃsanaṃ yathā
pātu vaḥ paramaṃ jyotir a-vāṅ-manasa-go-caram //
Note: saṃsṛṣṭi
ananvayasasaṃdehāv upamāsv eva darśitau
upamārūpakaṃ cāpi rūpakeṣv eva darśitam //
Note:
ananvayasa-saṃ-dehāv upa-māsv eva darśitau
upa-mā-rūpakaṃ ca api rūpakeṣv eva darśitam //
utprekṣābheda evāsāv utprekṣāvayavo 'pi ca
nānālaṃkārasaṃsṛṣṭiḥ saṃsṛṣṭis tu nigadyate //
Note:
ut-pra-īkṣā-bheda eva asāv utpra-īkṣā-ava-yavo 'pi ca
nānā-alaṃ-kāra-saṃ-sṛṣṭiḥ saṃ-sṛṣṭis tu ni-gadyate //
aṅgāṅgibhāvāvasthānaṃ sarveṣāṃ samakakṣatā
ity alaṃkārasaṃsṛṣṭer lakṣaṇīyā dvayī gatiḥ //
Note:
aṅga-aṅgi-bhāva-ava-sthānaṃ sarveṣāṃ sama-kakṣatā
ity alaṃ-kāra-saṃ-sṛṣṭer lakṣaṇīyā dvayī gatiḥ //
ākṣipanty aravindāni tava mugdhe mukhaśriyam
kośadaṇḍasamagrāṇāṃ kim eṣām asti duṣkaram //
Note:
ā-kṣipanty aravindāni tava mugdhe mukha-śriyam
kośa-daṇḍa-sam-agrāṇāṃ kim eṣām asti duṣ-karam //
limpatīva tamo 'ṅgāni varṣatīvāñjanaṃ nabhaḥ
asatpuruṣaseveva dṛṣṭir niṣphalatāṃ gatā //
Note:
limpati iva tamo 'ṅgāni varṣati iva añjanaṃ nabhaḥ
a-sat-puruṣa-seva īva dṛṣṭir niṣ-phalatāṃ gatā //
śleṣaḥ sarvāsu puṣṇāti priyo vakroktiṣu śriyam
bhinnaṃ dvidhā svabhāvoktir vakroktiś ceti vāṅmayam //
Note:
śleṣaḥ sarvāsu puṣṇāti priyo vakra-uktiṣu śriyam
bhinnaṃ dvidhā sva-bhāva-uktir vakra-uktiś ca iti vāṅ-mayam //
Note: bhāvika
bhāvikatvam iti prāhuḥ prabandhaviṣayaṃ guṇam
bhāvaḥ kaver abhiprāyaḥ kāvyeṣv āsiddhi yaḥ sthitaḥ //
Note:
bhāvikatvam iti pra-āhuḥ pra-bandha-viṣayaṃ guṇam
bhāvaḥ kaver abhi-pra-ayaḥ kāvyeṣv ā-siddhi yaḥ sthitaḥ //
parasparopakāritvaṃ sarveṣāṃ vastuparvaṇām
viśeṣaṇānāṃ vyarthānām akriyā sthānavarṇanā //
Note:
paras-para-upa-kāritvaṃ sarveṣāṃ vastu-parvaṇām
vi-śeṣaṇānāṃ vy-arthānām a-kriyā sthāna-varṇanā //
vyaktir uktikramabalād gambhīrasyāpi vastunaḥ
bhāvāyattam idaṃ sarvam iti tad bhāvikaṃ viduḥ //
Note:
vy-aktir ukti-krama-balād gambhīrasya api vastunaḥ
bhāva-āyattam idaṃ sarvam iti tad bhāvikaṃ viduḥ //
yac ca saṃdhyaṅgavṛttyaṅgalakṣaṇādyāgamāntare
vyāvarṇitam idaṃ ceṣṭam alaṃkāratayaiva naḥ //
Note:
yac ca saṃ-dhy-aṅga-vṛtty-aṅgalakṣaṇa-ādyā-gama-antare
vy-ā-varṇitam idaṃ ceṣṭam alaṃ-kārataya aiva naḥ //
panthā sa eṣa vivṛtaḥ parimāṇavṛttyā saṃkṣipya vistaram anantam alaṃkriyāṇāṃ
vācām atītya viṣayaṃ parivartamānān abhyāsa eva vivarītum alaṃ viśeṣān //
Note:
panthā sa eṣa vivṛtaḥ pari-māṇa-vṛttyā saṃ-kṣipya vi-staram an-antam alaṃ-kriyāṇāṃ
vācām ati-ītya viṣayaṃ pari-vartamānān abhyāsa eva vi-varītum alaṃ viśeṣān //
// ity ācārya-daṇḍinaḥ kṛtau kāvyādarśe 'rthālaṃkāravibhāgo nāma dvitīyaḥ paricchedaḥ //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_daNDin-kAvyAdarza1--2.1-144--2.310-368. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-94F2-9