sarveṣāmapi muktyarthaṃ muktimārgasya darśanam
deveśa jñānamācāraṃ kṛpayā kathayasva me //
jñānācārau varārohe kathayāmi tavādhunā
praviśanti yato mokṣaṃ jñānino dhvastakalmaṣam //
yeṣāṃ bodhena saṃjātaṃ kālajñānaṃ varānane
na teṣāṃ jāyate bodhaḥ śāstrakoṭiśatairapi //
ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ
jñānotsāhaparo bhūyāt śraddaddhāno nirākulaḥ //
nirmamaḥ karuṇopetaḥ sarvabhūtābhayapradaḥ
bhajet kālottaraṃ devi mumukṣuryogatatparaḥ //
sa brahmā sa śivo viṣṇuḥ sa indraḥ sa ṣaḍānanaḥ
sa guruḥ sarvadevāśca sa yogī sa tapodhanaḥ //
paṇḍitaḥ sa mahābhāgaḥ kṛtārthaḥ paramārthataḥ
caladvāyusamaṃ cittaṃ dhriyate yena niścalam //
sa upāyo mimokṣasya sadupāttaguṇastu saḥ
sā prajñā tadiha sthairyaṃ tatpuṇyaṃ vyavasāyinām //
tadeva tīrthaṃ dānaṃ ca sa tapaśca na saṃśayaḥ
yenopāyena badhyeta vāyubhiścalanaṃ manaḥ //
citte calati saṃsāro niścalo mokṣa eva tu
tasmāccittaṃ sthiraṃ kuryāt prajñayā parayā budhaḥ //
ekāntikaṃ sukhaṃ yatra tathāivātyantikaṃ bhavet
niṣkarmaṇi pare tattve ko na rajyeta paṇḍitaḥ //
nivṛtto viṣayajñānāt niṣkalajñānatatparaḥ
anicchannapi medhāvī labhate mokṣamakṣayam //
asmitākalayā yuktaṃ caitanyaṃ sakalaṃ smṛtam
asmitārahitaṃ cetaś caitanyaṃ śaktirucyate //
tathā prakāśitaṃ viśvaṃ śaktidhyānamudāhṛtam
sarvālambavinirmuktaṃ niṣkalaṃ jñānamucyate //
ahamaṃśena yacchūnyaṃ cinmātrālokamadvayam
muktibījaṃ tadākhyātaṃ parayogapravartakam //
cakrāṇi nāḍayaḥ padmadevatābījamaṇḍalam
rūpamityādikaṃ kiñcid dhyeyaṃ naiva kadācana //
kuhakaṃ mantrajālaṃ ca prāṇāyāmādi dhāraṇam
sarvametanna kartavyaṃ mokṣamakṣayamicchatā //
nātra pūjā namaskāro na japo dhyānameva ca
kevalaṃ jñānamityuktaṃ veditavyaṃ na kiñcana //
bahirāhitacittānāṃ jāyante bandhahetavaḥ
bahiścittaṃ nivāryaiva vindan loke na sīdati //
nātra kiñcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit
sarvākāraṃ nirākāraṃ svasaṃvedyaṃ virājate //
yadyadālokya yo jantuḥ kurute karmasañcayam
tadgatirjāyate yasmān nirālokaṃ tu cintayet //
heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ
asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ //
nirālambamidaṃ sarvaṃ nirālambaprakāśitam
nirālambamidaṃ kṛtvā nirālambo bhaviṣyati //
vyomākāraṃ mahāśūnyaṃ vyāpakaṃ yo na bhāvayet
saṃsārī sa bhavelloke bījakośakrimiryathā //
jñānotpattinimittaṃ tu kriyāścaryāḥ prakīrtitāḥ
yogaṃ sālambanaṃ tyaktvā niṣprapañcaṃ vicintayet //
pātālāt śaktiparyantaṃ sarvametadabhīpsitam
bhagnaṃ yaiḥ śūnyamantreṇa te smṛtāḥ śūnyavedinaḥ //
viṣaye lolupaṃ cittaṃ markaṭādapi cañcalam
sarvaśūnyapade sthitvā tato nirvāṇameṣyati //
sarvatattvādyasambhinnaṃ dehād bhinnaṃ tathaiva ca
ahamasmādyasambhinnaṃ caitanyaṃ sarvatomukham //
ākāśamiva sarvaṃ tu sabāhyābhyantaraṃ priye
parānandamarūpaṃ tu paśyannānandabhāgbhavet //
nirindhano yathā vahniḥ svayameva praśāmyati
grāhyābhāvānmanastadvat svayameva pralīyate //
mohikā mūrcchikā māyā svapnaśceti caturvidhaḥ
suṣuptirjāgṛtiścaiva sarvametat parityajet //
dehāt sūkṣmagatāt prāṇāc cittād buddherahaṅkṛteḥ
sarvasmādbhinna evāhaṃ cintayan labhate citam //
sadābhibhūtaye cittaṃ nidrayā smaraṇādinā
bodhayitvā prayatnena kuryāt svasthaṃ punaḥ punaḥ //
yadā sthiraṃ bhaveccittaṃ cālayanna kathaṃcana
na kiñciccintayet tatra sthirameva tu kārayet //
āśrayālambanaṃ cittaṃ tadvat kuryānnirāśrayam
cañcalaṃ niścalaṃ kuryāt niścalaṃ na tu cālayet //
sarvabhūtalaye jāte yadyadvyoma sunirmalam
tattadrūpaṃ svakaṃ dhyāyed vyāptaṃ caiva tu nirmalam //
tadeva janmasāphalyaṃ pāṇḍityamidameva hi
caladvāyusamaṃ cittaṃ niścalaṃ dhriyate hi yat //
naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit
antarbhāvavinirmuktaṃ sadā kuryānnirāśrayam //
nidrāyāṃ bodhayeccittaṃ vikṣiptaṃ śamayet punaḥ
pakṣadvayaparityāge samprāpte naiva cālayet //
nirāśrayaṃ sadā cittaṃ sarvālambanavarjitam
mano 'vasthāvinirmuktaṃ vijñeyaṃ muktilakṣaṇam //
sarvālambanaśūnyaṃ ca dhārayitvā mano hṛdi
yajjñānaṃ jāyate spaṣṭaṃ tadabhyāsaparo bhavet //
ye dhyāyanti paraṃ śūnyaṃ niṣkalaṃ niravasthitam
te yānti paramaṃ sthānaṃ janmamṛtyuvivarjitam //
devā devyastathā cānye dharmādharmau ca tatphalam
āśrayāśrayivijñānaṃ saṃsārasya ca bandhanam //
āśrayo dvandvamityuktaṃ dvandvatyāgāt parodayaḥ
jīvanmuktastadā yogī dehatyāgād vimucyate //
vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā
ārambhataḥ kriyānāśe svayameva vipatsyate //
hṛtsaroje hyahaṃrūpā yā citirnirmalācalā
ahaṅkāraparityāgāt sā citirmokṣadāyinī //
sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram
tacchivo 'hamiti dhyātvā sarvāsaktiṃ visarjayet //
deśajātyādisambaddhān varṇāśramasamanvitān
bhāvānetān parityajya svabhāvaṃ bhāvayedbudhaḥ //
ahameko na me kaścin nāhamanyasya kasyacit
na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama //
ahameva paraṃ brahma jagannātho maheśvaraḥ
iti syānniścito mukto baddhaḥ syādanyathā pumān //
aśarīraṃ yadātmānaṃ paśyati jñānacakṣuṣā
tadā bhavati śāntātmā sarvato vigataspṛhaḥ //
yo 'sau sarveṣu śāstreṣu paṭhyate hyaja īśvaraḥ
akāyo nirguṇo hyātmā so 'hamasmi na saṃśayaḥ //
vijñāptimātro hi sadā viśuddhaḥ sarvatra yasmātsatataṃ vimuktaḥ
nādeyaheyo hyahamapratarkyas tasmātsadā brahmamayo viśokaḥ //
āmastakaṃ pādatalāvasānaṃ sāntarbahiścarmapaṭāvanaddham
tatkṛtsnamevāmṛtarūpamanyac cidrūpamātmānamananyasiddhim //
īśo 'hamevāsya carācarasya pitā ca mātā ca pitāmahaśca
dhyānaṃ samāsthāya padaṃ caturthaṃ dhyāyanti māmeva vimuktikāmāḥ //
brahmādibhirdevamanuṣyanāgair gandharvayakṣāpsarasāṃ gaṇaiśca
yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti //
tapobhirugrairvividhaiśca dānair māmeva sarve pratipūjayanti
bhūtāni cāhaṃ sthirajaṅgamāni yāvanti cānyānyahameva tāni //
na sthūlasūkṣmo na ca śūnyarūpo jñānaikarūpo jagadekabandhuḥ
nirantaro nirmala īśvaro 'haṃ svapnādyavasthācyutiniṣprapañcaḥ //
anādivijñānamajaṃ purāṇaṃ guhāśayaṃ niṣkalamaprapañcam
nirañjanaṃ niṣpratimaṃ nirīśam adṛśyamagrāhyamacintyarūpam //
sanātanaṃ brahma nirantaraṃ yat pade pade so 'hamiti prapaśyet
yo bhāvatastiṣṭhati niṣprakampaḥ sa brahmabhūto 'mṛtatāmupaiti //
jñānamevaṃ varārohe kathitaṃ mokṣasiddhaye
ācāraṃ kathyamānaṃ tu sāmprataṃ śṛṇu taṃ mayā //
na snānaṃ na japaḥ pūjā homo naiva ca sādhanam
agnikāryādikāryaṃ ca naitasyāsti maheśvari //
niyamo 'pi na tasyāsti kṣetrapīṭhe ca sevanam
nārcanaṃ pitṛkāryādi tīrthayātrā vratāni ca //
dharmādharmaphalaṃ nāsti na tithirlaukikakriyā
santyajetsarvakarmāṇi lokācāraṃ ca sarvaśaḥ //
samayācāraniḥśeṣān kṛtyajātaṃ tu bandhanam
saṃkalpaṃ ca vikalpaṃ ca ye cānye kuladharmikāḥ //
siddhīśca vividhākārāḥ pātālādi rasāyanam
pratyakṣeṇāpi labhyeran naiva gṛhṇīta sādhakaḥ //
sarve te paśubandhāḥ syur adhomārgapradāyakāḥ
etairnāsti parā muktiś cidrūpaṃ vyāpakaṃ vinā //
yena kena viśeṣeṇa sarvāvastho 'pi yogadhṛk
kṣetrapīṭhe ca sandehād varjayedyadi kautukam //
kṛmikīṭapataṅgāśca tathā devi vanaspatīn
na nāśayed budho jīvān paramārthamatiryataḥ //
na mūlotpāṭanaṃ kuryāt pattracchedaṃ vivarjayet
bhūtapīḍāṃ na kurvīta puṣpāṇāṃ ca nikṛntanam //
svayaṃpatitapuṣpaistu kartavyaṃ śivapūjanam
māraṇoccāṭanādīni vidveṣastambhane tathā //
jvarabhūtagrahāveśavaśyākarṣaṇamohanam
na kuryāt kṣudrakarmāṇi kāṣṭhapāṣāṇapūjanam //
samo 'mitre ca mitre ca samo loṣṭe ca kāñcane
abhilāṣo na kartavya indriyārthe kadācana //
ātmārāmo bhavedyogī nirbhayo vigataspṛhaḥ
samanindāpraśaṃsaśca sarvabhūtasamastathā //
samadṛṣṭistu kartavyā yathātmani tathā pare
vivādaṃ lokagoṣṭhīṃ ca kalahāśca vivarjayet //
śāstragoṣṭhīṃ na kurvīta kubhāṣitasubhāṣitān //
īrṣyāṃ paiśunyadambhe ca rāgaṃ mātsaryameva ca
kāmakrodhau bhayaṃ śokaṃ tyajetsarvaṃ śanaiḥ śanaiḥ //
sarvadvandvavinirmuktaḥ santataṃ janavarjitaḥ
anenaiva śarīreṇa sarvajñaḥ san prakāśate //
jñānenaiva yathā mokṣas tathā siddhirnirarthikā
tathāpi bhogamicchantaḥ siddhimicchanti sādhakāḥ //
aṇimādiguṇāvāptir jāyatāṃ vā na jāyatām
tathāpi mucyate dehī patiṃ vijñāya nirmalam //
pañcabhūtātmako dehaḥ śivastatraiva tiṣṭhati
śivādyavaniparyanto loko 'yaṃ śaṅkarātmakaḥ //
īdṛśaṃ jñāninaṃ dṛṣṭvā pūjayanti ca ye narāḥ
gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastraṃ ca bhojanam //
nivedayanti ye kecid vāṅmanaḥkāyakarmabhiḥ
tathaiva te vimucyante muktimārgābhikāṅkṣiṇaḥ //
stutinindākarāstasya puṇyapāpe samāpnuyuḥ
yajjñānācaraṇaṃ pṛṣṭaṃ tat sarvaṃ kathitaṃ mayā
kālajñānaṃ varārohe kimanyat paripṛcchasi //
iti devīkālottarāgamaḥ parisamāptaḥ

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. sa_devIkAlottarAgama. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8C76-0