Mahāyānapathasādhanasaṅgrahaḥ

namaḥ sarvabuddhabodhisattvebhyaḥ

sarvātītādyabuddhānāṃ janakatvāt pitarau tathā /
bhaktyā sādhanadharmāśca vākcittābhyāṃ mudā nataḥ // 1 //
acintyāṃ mahatīṃ bodhiṃ jighṛkṣuścedanuttarām /
bodheḥ sādhananiṣṭhatvāt sādhanaṃ sārato bhajet // 2 //
sa ca triśaraṇaṃ gattvā nivārya sakalāśubhān /
adhiśīlaṃ bhajecchuddhaṃ bodhicittasya vāhanam // 3 //
āśritya kaśayā bhūyas tāḍayan maraṇasmṛteḥ /
bhavamārga mahābhītiṃ krāmetainaṃ ca satvaram // 4 //
abhayabuddhabhūprāptaḥ praṇidhānapade sthitaḥ /
sattvasaṃvaramādhāya ṣaṭ ca pāramitādikāḥ // 5 //
sattvacaryāścarettadvat tatprajñopāyasaṅgraham /
śikṣetāsthitanirvāṇaṃ tatsāro dvividhastathā // 6 //
rāgadraryarahito nityaṃ pāvakārthī tathāraṇim /
bhāvayet satataṃ bhaktyā buddhaḥ śīghraṃ tato bhavet // 7 //
parārtha maṇivannityam anābhogaṃ karoti saḥ /
mahāyānasya śikṣeyuḥ dhanyāḥ sādhanasaṅgraham // 8 //
cittaṃ sudhālavaiḥ raktaṃ buddhayśuddhau ca duḥspṛśam /
etatsaṅgrahapuṇyena jagad yātu mahāpatham // 9 //
buddhabhūmimahaṃ cāptvā bhaveyaṃ lokanāyakaḥ // 10 a ba //

'atisaṃkṣiptamahāyānapathasādhanaṃ' mahācāryadīpaṅkaraśrījñānaviracitaṃ samāptam //

bhāratasya tenaiva upādhyāya-paṇḍitena lokacakṣuṣā bhikṣuṇā kalyāṇamatinā (dge vahi blo gros) ca anūdya nirṇītam //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. sa_dIpaMkarazrIjJAna-mahAyAnapathasAdhanasaMgraha. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-9502-7