Ekaviṃśatistotra

namas tāre ture vīre kṣaṇadyutinibhekṣaṇe /
trailokyanāthavaktrābjavikasatkesarodbhave // Nevs_1
namas śāntasaraccandrasaṃpūrṇapaṭalānane /
tāre sahasravikalpaprahasatkiraṇojjvale // Nevs_2
namaḥ kanakanīlābjapāṇipadmavibhūṣite /
dānavīryatapaḥkṣāntititikṣādhyānagocare // Nevs_3
namas tathāgatoṣṇīṣavijayānantacāriṇi /
aśeṣapāramitāprāptajinaputraniṣevite // Nevs_4
namas tuttārahūṃkārapūritāśādigantare /
saptalokakramākrāntā aśeṣākarṣaṇakṣaṇe // Nevs_5
namaḥ śakranarabrahmamarudviśveśvarārcite /
bhūtavetālagandharvagaṇapuraskṛte // Nevs_6
namas tratritriphaṭkāre paramantrapramardani /
pratyālīḍhapādanyāse śikhijvālākulojjvale // Nevs_7
namas ture mahāghore māravīravināśani /
bhṛkuṭīkṛtavaktrābjasarvaduṣṭanisūdani // Nevs_8
namas triratnamudrāṅke hṛdyāṅgulivibhūṣite /
bhūṣitāśeṣadikcakranikare sukulākule // Nevs_9
namaḥ pramuditāṭopamukuṭākṣiptasāriṇi /
hasatprahasattuttāre māralokabhayaṃkari // Nevs_10
namaḥ samantabhūpālāpātālākarṣaṇakṣaṇe /
bhṛkuṭikṛtahūṃkāre sarvāpadavimocani // Nevs_11
namaḥ śikhaṇḍakhaṇḍendumukuṭābharaṇojjvale /
amitābhatathābhāre bhāsvare kiraṇadhruve // Nevs_12
namaḥ karatalāghātacaraṇāhatabhūtale /
bhṛkuṭikṛtahūṃkārasaptapātālanāśini // Nevs_13
namaḥ kalpāntahutabhugjvālāmālāntare sthite /
ālīḍhamuditābaddharipucakravināśini // Nevs_14
namaḥ śive śubhe śānte śāntanirvāṇagocare /
svāhā praṇamya saṃyukte mahāpātakanāśini // Nevs_15
namaḥ pramuditābaddharipugātraprabhedani /
daśākṣarapādanyāse vidyāhuṃkāradīpite // Nevs_16
namas ture pādāghāte huṃkārakārajīvite /
merumaṇḍalakailāśabhūvanatrayacāraṇi // Nevs_17
namaḥ surāsarākārahariṇīkakare sthite /
haradviruktaphaṭkāra aśeṣaviśanāśini // Nevs_18
namaḥ suragaṇayakṣāsurakinnarasevite /
ābaddhamuditābhogakari duḥsvapnanāśini // Nevs_19
namaś candrārkasaṃpūrṇa nayanadyutisvabhāsvare /
tāra dviruktottāre viṣamajvalanāśini // Nevs_20
namas tritalavinyāse śivaśaktisamanvite /
grahavetālayakṣādyanāśani pravare ture // Nevs_21
mantramūlam idaṃ stotraṃ namaskāraikaviṃśati /
yaḥ paṭhet prāyaśo dhīmān devyā bhaktisamanvitaḥ // 1
so 'yaṃ vā prātar utthāya smaret sarvābhayapradaṃ /
sarvapāpapraśamanaṃ sarvadurgatināśanam // 2
abhiṣiktobhaya tūrṇaṃ asmin mahattām āsādya /
viṣaṃ tasya mahāghoraṃ smaraṇāt pralayaṃ yānti // 3
grahajvalaviṣārtānām anyeṣāṃ caiva satvānām /
putrakāmo labhet putraṃ sarvakāmān avāpnoti // 4
saptābhir jinakoṭibhiḥ so 'nte bauddhapadaṃ vrajet /
sthāvaraṃ vātha jaṅgamaṃ sāḍ idaṃ pīḍam eva ca // 5
paramārtivināśanaṃ dvitrisaptābhivartinām /
dhanakāmo labhed dhanaṃ na vighnaiḥ pratihanyate // 6

iti śrīsaṃyaksaṃbuddhavairocanabhāṣitaṃ bhagavatyāryatāradevyā namaskāraikaviṃśatistotraṃ saṃpūrṇaṃ samāptaṃ // śubham //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. sa_namaskAraikaviMzatistotra. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-9542-F