anastamitabhārūpas tejasāṃ tamasām api |
ya eko 'ntar yadantaś ca tejāṃsi ca tamāṃsi ca ||
sa eva sarvabhūtānāṃ svabhāvaḥ parameśvaraḥ |
bhāvajātaṃ hi tasyaiva śaktir īśvaratāmayī ||
śaktiś ca śaktimadrūpād vyatirekam na vāñchati |
tādātmyam anayor nityaṃ vahnidāhikayor iva ||
sa eva bhairavo devo jagadbharaṇalakṣaṇaḥ |
svātmādṛṣe samagraṃ hi yacchaktyā pratibimbitam ||
tasyaivaiṣā parā devī svarūpāmarśanotsukā |
pūrṇatvaṃ sarvabhaveṣu yasyā nālpaṃ na cādhikam ||
eṣa devo 'nayā devyā nityaṃ krīḍārasotsukaḥ |
vicitrān sṛṣṭisaṃhārān vidhatte yugapad vibhuḥ ||
atidurghaṭakāritvam asyānuttaram eva yat |
etad eva svatantratvam aisvaryaṃ bodharūpatā ||
paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam |
jaḍād vilakṣaṇo bodho yato na parimīyate ||
evam asya svatantrasya nijaśaktyupabhedinaḥ |
svātmagāḥ sṛṣṭisaṃhārāḥ svarūpatvena saṃsthitāḥ ||
teṣu vaicitryam atyantam ūrdhvādhas tiryag eva yat |
bhuvanāni tadaṃśāś ca sukhaduḥkhamatiś ca yā ||
yad etasyāparijñānaṃ tatsvātantryaṃ hi varṇitam |
sa eva khalu saṃsāro mūḍānāṃ yo vibhīṣakaḥ ||
tatprasādarasād eva gurvāgamata eva vā |
śāstrād vā parameśasya yasmāt kasmād upāgatam ||
yat tattvasya parijñānaṃ sa mokṣaḥ parameśataḥ |
tat pūrṇatvaṃ prabuddhānāṃ jīvanmuktiś ca sā smṛtā ||
etau bandhavimokṣau ca parameśasvarūpataḥ |
na bhidyete na bhedo hi tattvataḥ parameśvare ||
ittham icchākalājñānaśaktiśūlāmbujāśritaḥ |
bhairavaḥ sarvabhāvānāṃ svabhāvaḥ pariśīlyate ||
sukumāramatīn śiṣyān prabodhayitum añjasā |
ime 'bhinavaguptena ślokāḥ pañcadaśoditāḥ ||
Note: Gandharva-nagaram / DSO Sanskrit Archive

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_abhinavagupta-bodhapaJcadazikA. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-94AA-B