CHAPTER I
Nityaviparyāsaprahāṇopāyasandarśana

[...][20b] sahacāriṇau //

yasya hi bhavato 'nyasya veṣṭair yogaḥ priyas tasya tair eva viyogaḥ katham apriyaḥ / nanu yatraiva santāne yogas tatraivāvaśyambhāvī viyogo 'pīti yogaviyogau cobhāv api dṛśyete sahacāriṇau / tasmād yogārthinā viyoga [...] [...]

[devā]
rādhanaṃ kṛtam / śrīr me syād iti tena varo labdhaḥ [/] yathāsya gṛhaṃ praviṣṭasya śrīr gṛhaṃ praviṣṭā tadanulagnā ca kālakarṇī /[?] sa śriyaṃ pṛcchati sma /[?] kaiṣā [/] āha [/] kālakarṇīti / sa āha / na punar mayāsyārthe varo labdhaḥ / sā prāha / yatrāhaṃ tatraiṣāvaśyam iti / evaṃ yatra saṃyogaḥ[?] [...].

[4]

[duḥ]
kham [/] evaṃ sarvasaṃyogasukhaṃ viyogaduḥkhānuṣaktam [/]

evaṃ yasya baḍiśāmiṣabhakṣaṇam iṣṭaṃ tasyāvaśyaṃ baḍiśavedhoddharaṇam apīti /

atrāha [/] yady apy ante viyogo niyatas tathāpy ādau samprayogamahattvān nāsau gaṇyata iti //

atikrāntasya nāsty ādir anto 'nāgatasya ca /[?]
kena te dṛ[?] [...]

[vi]
prayogaprabhāvitaḥ / anāgatasyāpy avidyāvata evāntābhāve 'sāv apy aprāptatvāt tadātmakaḥ / tad atrānavarāgrajātisaṃsāramahārṇavapatitasya pratikṣaṇaṃ vinaśvaratvāt saṃ[skārāṇāṃ sarveṣām a]rthena yaḥ saṃyogaḥ sa kṣaṇikaḥ / tad evam atītānāgatasaṅgṛhīto viprayo [...]

syātisūkṣmatvāt saṃyogadarśane sati viyogadarśinā sadaiva saṃvegavatā bhāvyam /

[6]

anyabhāryāpaharaṇavivādavat / kaścit puruṣo deśāntaraṃ gatas tasya proṣitasya bhāryānyena [...] grāmasamīpasthena śrutaṃ śrutvā ca viṭagṛhaṃ gatvā tatkālakṛtena [...]

tātkālikavi[?]yogena tat taṃ śocitam /

atrāha / yady api mahān viyogas tathāpy ṛtusampadākṣiptacittatvān nāsau cintyata iti / ucyate /

śatruvad yānti te kālā niyamena kṣaṇādayaḥ /
sarvathā tena te rāgaḥ śatrubhūteṣu teṣu mā //

iha khalu yasmāt tava jīvitaṃ kṣaṇala [...]

ma[?]hāriṣu teṣu kāleṣu bhavato rāgo mā bhavatv iti [/] mitramukhenāvasthitāriparijñātṛvat tatparijñānakuśalena bhavitavyam apramādacāriṇā /

vṛddhadāsīduḥkhānubandhanavat / yathā vṛddhadāsyāḥ kṣa [...] paribhavadoṣac ca svā[mibhiḥ] [...]

[śi]
śiram abhilaṣati /

[8]

evam itareṇe [...] kutaścit sukham asti / tad evam enāṃ saṃskāradharmatām abhitaḥsthitām api cānucintayatā saṃvignamānasena yuktam anurūpam ācaritum[?] //

kiṃ [...]

[ucya][21a1]te /

vipr[?]ayogabhayād gehān na nirgacchasi durmate /[?]
[avaś]yaṃ[?] nāma kartavyaṃ kuryād daṇḍena ko budhaḥ //

iha bandhujanaviprayogaḥ kaṣṭa iti tadbhayād gehān na nirgacchasi durmate / tad api yadā tadā ca mṛtyuvaśān niya [...]

deyaṃ karaṃ kṛtsnaṃ mahad duḥkham anubhūya paścād dadati grāmīṇā nānyathā /[?] evam avaśyaṃ[?] tyaktavyaṃ bandhujanaṃ mṛtyunā tyājyante 'budhā nātmanā tyajanti /

[10]

atrāha [/] yady avaśyaṃ bandhuvarga[?]s tyājyas tathāpi sutam utpādya pū[?] [...]he tasmin gṛhabhāram utsṛjyeta kartavyatā[?] parisamāptaṃ kṛtvā nirga[?]mi [...]

va mayā vanaṃ gantavyaṃ kiṃ tu kartavya[?]śeṣaṃ kiṃcid asti tat kṛtvā yāsyāmīti tad etad yat kr[?]iyate yadar[?]thaṃ ca kriyate tadubhayaṃ kṛtvāpi yadi punaḥ parityājyam eva tena tarhi kṛtena ko guṇa ity akartavyam evaitat / tasmān na tadapekṣayā kālakṣepo yukta iti / kṛtyākṛtyavicāra [...]

[pa]
titam āmraphalaṃ gṛhītaṃ so 'nyena pṛṣṭaḥ kim anena kariṣyasīti / sa āha / prakṣālya parityakṣyāmīti / evaṃ yadi viṣayāḥ parityājyāḥ kiṃ taiḥ paryanviṣṭaiḥ [/] yathā hi kaścit sārthiko gamana [...] pāṣāṇaṃ nirgharṣayitum ārabdhaḥ sa pṛṣṭaḥ kiṃ karoṣīti tad eva nidarśayati sma [...]

jñeyāni /

[12]

yady apy arthato[?] vanagamanaṃ pradhānaṃ tathāpy ātmātmīyasaṅgavato 'smād bhayam utpadyata iti / ucyate /[?]

niyamād vidyate yasya martyo 'ham iti bhāvanā /
tasya saṅgaparityāgān mṛtyor api bhayaṃ kuta[?]ḥ //

iha yasya kasyacit prājñasyāgamānusāreṇa maraṇadharmo 'ham iti bhāvanā [...]

tāvad bhayaṃ nāsti / kuta eva vanagamanāt putraviyogād vā bhayaṃ bhaviṣyatīti / ato maraṇānusmṛtibhāvanāyām eva yogaḥ karaṇīyaḥ /

nirviṣīkaraṇāṅgulīyakarabandhanavat / saviṣānnaparityāgavac ca / yathā hi nirviṣīkaraṇāṅgulīyakaṃ kare badhyate / tathā vidv[?]adbhiḥ kleśā [...]

[parityā]
gena niḥśreyasam iti //

ācāryāryadevīye bodhisattvayogācāre catuḥśatake nityaviparyāsaprahāṇopāyasandarśanaṃ prathamaṃ prakaraṇaṃ samāptam //

CHAPTER II

[14]

I

[21a7]uktas tāvat prathamena prakaraṇenānitye nityam iti viparyāsasya prahāṇopāyaḥ / [...]

[yasmā]
t sati śarīre 'dhyātmasamutthāni caturuttarāṇi catvāri vyādhiśatāny utpadyante dhātuvaiṣamyanimittāni / bāhyajāni ca loṣṭa[?]daṇḍa[?]śastraśītoṣṇadaṃśamaśakasarīsṛpādisaṃsparśanimittāni / tasmād anekaduḥkhodayahe[?][tu] [...] [...]

II

[16]

[...][11b] tathā duḥkhasya pātraṃ bhavati /

api ca sukhena bhāvayitum aśakyatvāt tad[?] [...] gamyate / tathāhi //

śarīraṃ sucireṇāpi sukhasya svaṃ na jāyate /
pareṇābhibhavo nāma svabhāvasya na yujyate //

sucireṇāpi kālena tais taiḥ sukhopabhoga[?]nimittair viṣayair upacar[?]yamāṇam api sukhasya svaṃ śarīraṃ na jāyate / duḥkhasvabhāvatvāt / yathā nāma kaṭhinasvabhāvānāṃ trapusīsarajatasuvarṇādīnāṃ yady apy agnisaṃyogād dravatvaṃ bhavati / tathāpi teṣāṃ dravatvaṃ svaṃ naiva bhavati / kaṭhinasvabhā
vatvāt / tathā śarīrasya duḥkhasvabhāvatvāt / anātmīyena sukhena sucireṇāpi[?] na śakyam ātmīyatvaṃ kartum iti duḥkham eva śarīram //

[18]

kokilapotavat / yathā kokilapotaḥ kākena saṃvardhitaḥ kokilasyaiva bhavati na kākasyaivaṃ na sukhasya śarīram / bhavati cātra /

duḥkhātmakaṃ[?] śarīraṃ sukhasya kiṃ svīkaroṣi mohāndha /
na hi jātu kṛṣṇalohaṃ sucirād api hematāṃ yāti [//]

iti //

syād etat sad api duḥkhaṃ nāsaṃviditam anarthāyatanam / tathā hy eke jātyā prabhṛty āmaraṇā
ntā ekāntasukhino dṛśyante / agrasattvāś ca mahati pade niveśitāsthās tadvyāsaṅgān na saṃvedayante / tat kathaṃ duḥkhātmakaṃ śarīram iti / ucyate /

agryāṇāṃ mānasaṃ duḥkham itaresāṃ śarīrajam /
duḥkhadvayena loko 'yam ahany ahani hanyate //

dvividhaṃ khalu duḥkhaṃ śārīraṃ mānasaṃ ca / tatra ya ete sarva[?]sukhopakaraṇasampannā agryā agrakulīnā mahābhogās teṣāṃ sthūlecchānāṃ mahataḥ padasyābhīpsitasya durāpatvād īrṣyābāhulyeneṣṭālā
bhajaṃ mānasaṃ duḥkham anapāyi teṣām / ye punar eva nīcakulīnā aśanaśayanaśaraṇavasanaviprahīṇā adhamatvātNote: Tib. adhamasattvās te śārīreṇa duḥkhena hatā eveti / kutaḥ kasyacit sukhāvakāśa Note: Sentence or paragraph continues on the following page

[20]

ity evaṃ sarva evāyaṃ loko duḥkhadvayenāhany ahani hanyate / tasmād atra na kaścit svabhāvena sukhī vidyate //

adhikṛtahastyāropitadarśanamanyuparitoṣaṇavat / kenacid rājñā hastini durdānte kaścid āropito vāhayeti / tena ca sa hastī samyak preri
tas tato rājñā parituṣṭena sammānitaḥ / tasya puruṣasya sammānaṃ dṛṣṭvā hastyadhikṛtaḥ puruṣo duḥkhī saṃvṛttaḥ / tato 'sya bhayād daurmanasyam utpannam / dvitīyaś ca hīnapuruṣas tena rājñā tasmin hastiny āropito vāhayeti / tena na śakitaḥ [/] sa rājñā śārīreṇa duḥkhena yojitaḥ / adhikṛtasya ca paritoṣa utpannaḥ / tatraikasya mānasaṃ duḥkham abhūd dvitīyasya śārīram /[?] tadvan mahatām avamānān mānasaṃ duḥkham utpadyate / hīnānā
ṃ tu tāḍanāc chārīram / bhavati cātra /

duḥkhadvayena lokaṃ vihanyamānaṃ svabhāvaduḥkhārtam /[?]
dṛṣṭvā kas taṃ brūyāt sukhīti karuṇātmakaḥ puruṣaḥ [//]

iti //

atrāha / yady api duḥkhadvayaṃ vidyate / tathāpi tan mahatā sukhenābhibhūtaṃ na jñāyata iti / ucyate / kutaḥ sukhasya mahattvaṃ duḥkhavidheyasya kalpanākhyasyāpi dharmasya pratibaddhavṛttitvāt / tathā hi //

kalpanāyāḥ sukhaṃ vaśyaṃ vaśyā duḥkhasya kalpanā /
ato 'sti kiṃcit sarvatra na duḥkhād ba
lavattaram //
[22]

yadā khalv ayaṃ puruṣa evaṃ kalpayate dātāham īśvaro 'ham iṣṭān indriyārthān upabhuñje 'ham iti / tadāsyaivaṃ parikalpayato mānasaṃ sukham utpadyate / sukhasamarpiṇām api paratas tadapāyam āśaṅkamānānāṃ bhogavicchittikalpanayā punas tan mānasaṃ sukhaṃ nivartata ity evaṃ sukhasyotpādanirodhayoḥ kalpanāvidheyatvāt kalpanāyāḥ sukhaṃ vaśyaṃ bhavati / duḥkhaṃ tu naivam / na hy asti kācit kalpanā yā duḥkhasyopaghātasāmarthya
m uparundhyād ity ataḥ sukhavan na duḥkhaṃ kalpanāvaśyam /

yat tu khalv idam iṣṭaviṣayasambhogasukhaṃ yā ca sukhodayānukūlā kalpanā tad ubhayam api duḥkham upajātam upahanti / tathā hīndriyārtham upabhuñjāno 'py ayam anyatamena duḥkhenābhibhūtaḥ saha kalpanayā tat sarvaṃ sukham apahāya duḥkham eva pratisaṃvitte /[?] na sukham //[?] tad evaṃ sukhakalpanāyā duḥkhavidheyatvāt / duḥkham eva balavattaraṃ na sukham /

sapatnīputrasatkāraduḥkhitāvat / sapa[12a]tnīdvayasyaikā mṛtaputrā dvitīyā saputrā /[?] tatra yā mṛtaputrā sā taṃ sapatnīputraṃ satkriyamāṇaṃ dṛṣṭvātīva śocati sma / sā pṛṣṭā kasmān mṛtam abhīṣṭaṃ śocasīti / sā prāha / nāhaṃ taṃ śocāmi / api tv etam ahaṃ sapatnīputro jīvatīti / sā pareṇa samayena sapatnīputre glāne grāmāntaraṃ gatā / katipayair ahobhis taṃ grāmam upaśliṣṭā mṛtakaś ca tasmān nihriyate / tayaivaṃ kalpitaṃ sa eva sapatnīputro mṛta iti / Note: Sentence or paragraph continues on the following page

[24]

evaṃ cāsyāḥ parikalpyātīva saumanasyaṃ jātam / vṛścikena cā
ṅgāvayave daṣṭā tad asyāḥ kalpanāvaśena saumanasyaṃ jātaṃ viṣaduḥkhenābhibhūtam / ato na duḥkhād balavattaraṃ kiṃcit kvacid asti /[?] āha cātra /

viparyāsād yato jātaṃ sukhaṃ tasmāt sudurlabham /
duḥkhaṃ tu bhūtaniryātaṃ tasmāt tad balavattaram [//]

iti /

atrāha / yady api sukhaṃ durlabhaṃ tathāpi śarīrasyāpīḍākaratvāt tad ātmīyaṃ bahv api duḥkhaṃ pīḍā[?]karatvāt param eva bhavatīti / ucyate /

kālo yathā yathā yāti duḥkhavṛddhis tathā tathā /
tasmāt kaḍevarasyāsya paravad dṛ
śyate sukham //

yasya khalu śarīrakālo yathā yathā vardhate bālakaumārayauvana[?]sthāvireṣu tathā tathā duḥkhasyābhivṛddhir dṛṣṭā na sukhasya / yasmāc caivaṃ vivardhamānasya śarīrasya pṛṣṭhataḥ pṛṣṭhataḥ[?] sukham apasarpati / tasmād asya śarīrasya duḥkham evātmīyaṃ dṛśyate sukhaṃ tu parabhūtam iti

[26]

dīrghādhvagavat / yathā dīrghādhvagasya dine dine tīvrataraṃ śramaduḥkhaṃ pathyadanaparikṣayaduḥkhaṃ ca bhavaty evaṃ sarvabāla[?]pṛthagjanā yathā
yathā ciraṃ jīvanti tathā tathā jarāduḥkham anuprāpnuvanti / maraṇasya cābhyāsībhavanti / āha cātra /

snehād ivāsya duḥkhaṃ purataḥ purataḥ prayāti yan nityam /
tyajati ca sukhaṃ śārīraṃ paravat tasmāt paraṃ bhavati //[?]

atrāha / yady apy asya śarīrasya duḥkhaṃ svabhāvas tathāpi sukhahetupratīkāro yasmād vidyate tasmān nātmaśarīrād udvegaḥ kārya iti // ucyate /

vyādhayo 'nye ca dṛśyante yāvanto duḥkhahetavaḥ /
tāvanto na tu dṛśyante narāṇāṃ sukhahetavaḥ //

iha śarīrasya duḥkhahetavo yāvanto dṛśyante / adhyātmasamutthitā dhātuvaiṣamyahetukā vyādhayaḥ / anye ca bāhyāḥ śītādinimittā aniṣṭasaṃsparśāḥ /[?] tāvanto 'dhyātmabāhyahetukāḥ sukhahetavo 'sya śarīrasya naiva dṛśyante /

yasya cālpāḥ sukhahetavo 'neke ca duḥkhahetavaḥ śarīrasya tasmāt sukhahetusadbhāvād duḥkhān nodvegaḥ karaṇīya
iti / tan na /

[28]

rājaduhitṛsvayaṃvarāprārthanāvat / vaiśravaṇaduhitṛharaṇamāndhātṛvac ca / ye rājaduhitaraṃ svayaṃvarāṃ prārthayante te duḥkhena saṃyujyante / ekasyaiva hi sā sukhahetur bhavati na sarveṣām / bahavaś ca prārthayante na cāsādayanti tato duḥkhino bhavanti / tathā sattvānāṃ bahavo duḥkhahetavo 'lpās tu sukhahetavaḥ / tathā vaiśravaṇaduhitṛharaṇe māndhātṛvad anekaduḥkhahetavo bhavanty ubhayo
r balavattvāt / na tu tathā sukhahetavaḥ / āha cātra /

sukham udabindupratimaṃ duḥkhaṃ tu samudravārisaṅkāśam /
kāye matvā vidvāṃs tatra sukhaṃ manyate nu katham //

atrāha /[?] yadi sukhaṃ nāma na syān nāsya vṛddhir dṛśyeta / yasmāc ca sukhasya dṛśyate vṛddhis tasmāt sukham astīti / ucyate /

sukhasya vardhamānasya yathā dṛṣṭo viparyayaḥ /
duḥkhasya vardhamānasya tathā nāsti viparyayaḥ //

sukhasya hi yathā yathā vṛddhir bhavati tathā tathā tasya vardha[?]
mānasya viparyayo dṛṣṭaḥ / yadi ca svabhāvena sukhaṃ syān na ta[dviparyaya]ḥ syāt / sukhasya tu vardhamānasya tathāviparyayo 'sti na duḥkhasya / Note: Sentence or paragraph continues on the following page

[30]

tathā hi sukham abhivardhamānaṃ kālaprakarṣeṇāvagītam alparasam ājāyate / duḥkhaṃ punar abhivardhamānam adhikata[?]rasaṃtāpakarkaśaṃ sutarāṃ śarīraṃ cetaś copahanti / tad evaṃ vṛddhau viparyayābhāvād duḥkhasvabhāvaṃ śarīraṃ na sukhaṃ[?] svabhāvato 'sti /

māndhātṛpatanavat[?] / [...]

[32]

CHAPTER III
Aśucicintā

[...][2b] kasyacid rājño naimittikenāveditaṃ[?] varṣaṃ patiṣyati yas tenāmbhasā kṛtyaṃ kariṣyati sa unmādaṃ gamiṣyatīti / atha rājñā svārthaṃ kūpaś chāditas tac ca varṣaṃ patitam [/] tataḥ sa deśa[?]janas tenāmbhasā kṛtyaṃ kṛtvonmatto 'pi sann ekaprakṛtitvād ātmānam eva svasthaṃ manyate / rājānam unmattam /[?] tato rājñā tad artham upalabhya tad evāmbha upayuktaṃ mā mām unmatta iti parikalpyāvahaseyur vināśayeyur veti //

evaṃ yady eka eva mūtrī syāt sa kuṣṭhīva varjyeta /[?] yadā tu sarva eva mūtriṇas tadā kutrai
ṣām aśucisaṃjñā bhaviṣyati / kvacic ca deśe sarvo jano galagaṇḍābhibhūtaḥ paramavirūpas tatra cānyo darśanīyo gataḥ sa taiḥ parivarjyate paramavirūpo 'ṅgavikala iti / āha cātra /

yadi nirdoṣaḥ syāl lokaḥ sarvo 'pi tatra rajyeta /
doṣas tu vidyate yasmāt tasmāt santas tam ujjhanti //
[34]

atrāha / yo nāma yuvā bhūtvā sarvopakaraṇasampannaṃ yuvatijanaṃ tuṣṭyā nopabhuṅkte sa jīvaloke paramavañcito bhavati / tathā hi surabhigandhāmoda
saṃvāsād asya tad aśaucam apanudyate / tatra śuciṃ sevamānānām adoṣa iti // ucyate //

pratināsikayā tuṣṭiḥ syād dhīnāṅgasya kasyacit /
rāgo 'śucipratīkāre puṣpādāv iṣyate tathā //

yathā kaścid apanītanāsiko vahan kṛtrimāṃ nāsikāṃ sakalāṅgam ātmānaṃ manyate tuṣṭiṃ ca gacchati / sa hi bālajātīyatayā yayaiva svakāyapratināsikayā lajjitavyaṃ tayaiva tuṣṭiṃ janayati / tathai
va kāmeṣu prakṛtyā lolajātīyasya bālajanasya mohād aśucipratīkāreṣu surabhikusumagandhālaṅkārādiṣv aśarīrasvabhāveṣv[?] apy ataḥ saṃrāgo bhavati / pratividhānena śucim ātmānaṃ paraṃ ca manyate / na hi kusumādayaḥ samudvahanto 'pi sthāyinaṃ gandhātiśayam alam enaṃ laśunam iva vāsayitum //

ghṛtaliptabiḍālanāsikāsvādanavat / suvarṇanāsikādarśanatuṣṭivac ca / yathā biḍālasya ghṛtena nāsikāṃ mra
kṣayitvā rūkṣānnapiṇḍī dīyate / sa tāṃ snehayuktāṃ manyate / yathā ca nāsikāviyuktaḥ pratināsikāṃ[?] sauvarṇīṃ kārayitvā tāṃ dṛṣṭvā tuṣṭim utpādayati / evaṃ puṣpādibhir aśucipratīkāraṃ kṛtvā kāye rāgam utpādayanti / āha cātra /

[36]
vraṇopamasya kāyasya gandhamālyāṃśukādiṣu /
vraṇalepanabhūteṣu mohāt saṃrajyate janaḥ //

atrāha / asti rāgasya kāraṇaṃ puṣpādayaḥ /[?] yadi ca na
syāt kāranaṃ na taiḥ kāyeṣu jano rajyeteti / ucyate /

śuci nāma na tad yuktaṃ vairāgyaṃ yatra jāyate /
na ca so 'sti kvacid bhāvo niyamād rāgakāraṇam //

svabhāvena khalu śuci nāma vastu na kiṃcid asti /[?] tatra tāvad yad anupahatadarśanāḥ prakṣaritāmedhyabījadarśanaṃ kāyam īkṣamāṇā virajyante / tasmāt tadvairāgyakāraṇatvāt purīṣapuñjavac charīraṃ śucitvenānupapannaṃ puṣpādayo 'pi ni
yamād rāgakāraṇatvenānupapannās tatrāpi vairāgyasya sadbhāvāt / tathā hi kāmavairāgyalābhināṃ teṣv api vairāgyam upajāyate /

api khalu svabhāvena na hi kiṃcic chuci[?] nāmāsti yan niyamena rāgakāraṇaṃ syāt /[?] tathā hi puṣpādīnām api śucisaṃjñitānāṃ paryuṣitānām anyathābhāvāt prātikūlyam utpadyate / yadi teṣāṃ svabhāvena śucitvaṃ syān nānyathābhāvaḥ syāt / tasmān na teṣu svabhāvena śucitvam asti / Note: Sentence or paragraph continues on the following page

[38]

yadi ca niyamāt puṣpādayo bhā
vā rāgasya kāraṇaṃ syus tatra sarve 'pi sarvadāpi rāgaṃ janayeyuḥ /[?] na caitad evam iti / na puṣpādayo rāgasya kāraṇaṃ yujyante /

ekasyeṣṭāniṣṭaduhitṛdarśanavat / kaścid vaṇig abhijātāyāṃ duhitari pravāsaṃ gataḥ sa kālāntareṇāgataḥ /[?] sā cāsya duhitā prāptayauvanā tasyādhiṣṭhānasya bahir udyāne kanyābhiḥ saha krīḍati sma / tasya tāṃ dṛṣṭvā tīvro rāga utpanno yadā tu śrutaṃ duhitā tavaiṣeti tadā viraktaḥ[3a] / evaṃ na sa kaścid bhāvo 'sti yo niyamena rāgāya bhavati / yatra ca vairāgyam utpadyate tad aśuciravagantavyam / āha cātra /

tatraiva rajyate yasmāt tatraiva ca virajyate /
tasmān niyamataḥ siddhaṃ na rāgasyāsti kāraṇam //

tad evam aśuci śarīraṃ yathā duḥkham anityaṃ ca tad vihitaṃ pūrvaṃ pratipādayiṣyaty anātmatvam /[?] ta ete catvāro 'viparyāsāḥ /[?] idaṃ[?] cintyate kim ete ca[?]tvāro 'viparyāsā ekasmin padārthe sambhavanty āhosvin neti / ucyate /

anityam aśubhaṃ duḥkham a
nātmeti catuṣṭayam /
ekasminn eva sarvāṇi sambhavanti samāsataḥ //
[40]

yat khalu saṃskṛtaṃ pratītyasamutpannaṃ tad anityaṃ kṣaṇikatvāt / yac cānityaṃ tad aśubham udvegakaratvāt / yac cāśubhaṃ tad duḥkhaṃ pīḍākaratvāt / duḥkhaṃ ca yat tad anātmakam asvatantratvāt / tad evam ekasminn eva bhāve samāsataś catvāro 'viparyāsāḥ sambhavanti / na caitat saṃvidyamānam api bālair viparyastaiḥ paricchidyate / parikalpyate tu tadviparītatvaṃ bhāvānām / tad arha
ti prājño yathāsthitam anityatvādikaṃ bhāvānām adhītya naiḥsvābhāvyādhigame cetaḥ samutsāhayitum /

piśācīsvabhāvadarśanabhītavat / kasyacit piśācī patnīrūpeṇa vyavasthitā / sa tāṃ patnīvad upacarati / yadā tu tena tasyā duḥkhotpādanena bībhatsatayāvidheyatayānātyantikatvena ca svabhāvo dṛṣṭas tadā bhīto naiṣā mama patnī piśācy eṣeti / tadā tasyāṃ virajyati / evaṃ saṃskṛtasvabhāvadarśanā virajyanti
prājñāḥ / āha cātra /

yat saṃskṛtaṃ na tan nityaṃ yad anityaṃ na tac chubham /
na sukhaṃ tad yad aśubhaṃ yad duḥkhaṃ tad anātmakam //

catvāro viparyāsā ekasminn eva saṃskṛte sambhavanti yatas tasmāt sarve kleśā avastukā Note: Sentence or paragraph continues on the following page

[42]

iti //

aśucicintā nāma trtīyaṃ prakaraṇam //

CHAPTER IV
Ahaṅkāraviparyāsaprahāṇopāya

[44]

I

[3a4]atrāha / uktas trayāṇāṃ viparyāsānāṃ prahāṇopāyaḥ / caturthasya viparyāsasyedānīm ucyatāṃ prahāṇopāya iti / ucyate /

ahaṃ mameti
vā darpaḥ sataḥ kasya bhaved bhave /
yasmāt sarve 'pi sāmānyā viṣayāḥ sarvadehinām //

ahaṅkāramamakārau khalv api rājany ādhikyena varteta iti / tayoḥ pratiṣedhena bhūyasā rājaivānuśāsyate / tatrāhaṅkāra ātmana utkarṣaviśeṣaparikalpanād upajāyate [/] ahaṃ prabhur iti / mamakāras tu svīkṛtārthavaśitvakalpanāyām upajāyate / mameme viṣayā iti / darpo dṛptatā
garvo mada ityarthaḥ / bhavaḥ saṃsāraḥ karmakleśaparāyattasya janmamaraṇaparamparayā gatipañcakaparyaṭanam / tatra vartamānasya kasya nāma viduṣo 'haṅkāramamakārābhyāṃ darpa utpadyate / yadi hi kasyacit kvacid asādhāraṇam īśatvaṃ syāt tadā yujyetāsya tadālambano darpo 'ham evaiṣāṃ viṣayāṇāṃ svāmī mamaiva caite viṣayā iti vaśitvadarśanāt / na caitat saṃsāraparyāpannasya bālasya sambha
vati / tathā hi sarvasattvasādhāraṇakarmanirjātāḥ sarve rūpādayo viṣayās tad eṣu sarvasattvasādhāraṇaparibhogeṣu sādhāraṇataruṣaṇḍamaṇḍapādiṣv iva na yukto 'haṅkāramamakāraparigrahād darpaḥ /

[46]

rājanaṭavat / yathā rājanaṭo muhūrtena naṭo muhūrtena rājā muhūrtenāmātyo muhūrtena brāhmaṇo gṛhapatir dāsaś ca bhavati / tathā rājānavasthitaḥ / pañcagatiraṅganāṭanāt / bhavati cātra /

aiśvaryaṃ bhogasampad vā ya
smāt puṇyena labhyate /
tasmāt karmātmake loke na darpo yujyate sataḥ //

atrāha / yasmāt sarvārambho rājany adhikṛtas tasmād adhikāranimittas tasya darpo yujyata iti / ucyate /

gaṇadāsasya te darpaḥ saḍbhāgena bhṛtasya kaḥ /
jāyate 'dhikṛte kāryam āyattaṃ yatra tatra vā //

samudbhūtādattādāne 'p[?]i prāthamakalpike loke kṣetraparirakṣārthaṃ pratibalaḥ puruṣo mahājanena dhānyaṣaḍbhāgavetanena bhṛtaḥ / kathaṃ nā [...]

II

[48]

[...] [ha][23a]ntuṃ tadāgninā sarvasthānāni dagdhāni / tatra bahūni prāṇisahasrāṇi ghātitāni tasya tena rājñānumoditam /[?] tad evaṃ yatra mauḍhyaṃ tatra dayā na vidyat[?]e / yatra dayā nāsti tatra kutaḥ puṇyāvāptiḥ / rājñāṃ caiva sarvam asti /[?] ata eṣāṃ gopāyatām api dharmo na sambhavati / āha ca /

ahiṃsā mūlaṃ dharmasya yasmād āhuḥ kṛpātmakāḥ /
tasmān na vidyate dharmo nirdaye tu narādhipe //
[50]

atrāha / ṛṣipraṇītena kṣatradharm[?]eṇa hiṃsāṃ kurvato 'pi rājño nāsty adharma iti /[?] ucya
te /

ṛṣīṇāṃ ceṣṭitaṃ sarvaṃ kurvīta[?] na vicakṣaṇaḥ /
hīnamadhyaviśiṣṭatvaṃ yasmāt teṣv api vidyate //

ṛṣīṇām iha kāyavāṅmanasāṃ viceṣṭitaṃ sarvam eva paṇḍitena na kartavyam /[?] yasmād ṛṣiṣv api hīnamadhyaviśiṣṭatvaṃ vidyate / tatra yasya śāstre hiṃsā kāraṇavaśād dharmo bhavati sa hīnaḥ / yasya syān na syād iti saṃśayaḥ sa madhyaḥ / yasya tv adha[?]rma eva hiṃseti sa viśiṣṭaḥ / tasmāt sarveṣām ṛṣīṇāṃ śāstram apramāṇam /[?] tatra yad iṣṭam ṛṣipraṇītena kṣa
tradharmeṇa hiṃsāṃ kurvato 'pi rājño nāsty adharma iti tan na /

viśvāmitravaśiṣṭhajāmadagnyavatNote: read viśvāmitravasiṣṭhajāmadagnyavat/ viśvāmitravaśiṣṭhajāmadagnyānāṃ cauryābhakṣyabhakṣaṇāgamyagamanaprāṇātipātaśravaṇāt /[?] tatra viśvāmitrasya cauryam abhakṣyabhakṣaṇaṃ ca śrūyate /[?] śvapacebhyaḥ kila śvamāṃsam apajihīrṣuṇoktaṃ tena //

[52]
śakyaṃ tartuṃ jīvatā karma pāpam /[?]
prāyaścittaṃ hy etad asmadviśeṣāt /
mṛtaś cāhaṃ tartuṃ pāpam etan na śaktaḥ [/]
tasmād dhy etad bhakṣayiṣye śvamāṃsam
//

vaśiṣṭho 'kṣamālāyāṃ caṇḍālyāṃ vipratipannaḥ śrūyate / tataḥ kila putrā ājātā iti /

jāmadagnyenāpi vatsāpaharaṇakopāt kārtavīryasyārjunasya bāhusahasraṃ pātitam /[?] evaṃ hy āha //

dāntasya kṣamiṇo 'pi durjanajanais tais tair vyalīkavraṇaiḥ
sāmarṣaṃ kriyate balād api muner vyutkrāntadhairyaṃ manaḥ /
gor vatsāpanayena dohasamaye hambhāravais tat kṛtaṃ
yad rāmasya sunirmalasya paraśor dhārāṃ praviṣṭā nṛpāḥ //

tathā tenaiva mātrā saṃcoditena triḥsaptakṛtvaḥ[?] pṛthivī niḥkṣatriyā kṛtā / evaṃ ca kila tasya mātroktam //

ṛjunā mṛdunā tapasvinā śataśo mānyatamena cāhave /
na jagasya vināśakāraṇaṃ na parair ekam api vyapekṣitam //
[54]
apakāramayena karmaṇā na naras tuṣṭim upaiti śaktimān /
adhikāṃ kuru vira yātanāṃ dviṣatāṃ mūlam aśeṣam uddhara //

iti // tatas tasya dhanurninādaśabdaḥ śrūyate //

prākāraśṛṅgāṇy ativarta
māno gṛhāṇi bhindann iva pārthivāṇām /
sa jāmadagnyasya dhanurninādo jagrāha keśeṣv iva kārtavīryam //

āha cātra /

na tat pramāṇaṃ kartavyaṃ śāstram ātmārthapaṇḍitaiḥ /
yasyārthaṃ puruṣāḥ kṛtvā vrajeyur durgatiṃ dhruvam //

śāstrārthaṃ hi pramāṇīkṛtya sphītāṃ vasumatīṃ samyak paripālitavanto yasmāt purātanā rājānas tasmād api śāstraṃ pramāṇam iti / ucyate //

putravat pālito lokaḥ purataḥ pārthivaiḥ
śubhaiḥ /
mṛgāraṇyīkṛtaḥ so 'dya kalidharmasamāśritaiḥ //
[56]

kaliyugāt pūrvotpannaiḥ pārthivaiś cakravartyādibhiḥ śubhair yuktāyuktaparīkṣakair dharmānukūlaṃ śāstraṃ pramāṇīkṛtyādharmānukūlaṃ parivarjya daśakuśalakarmapratiṣṭhitaiḥ priyaikaputrakavaj jagatpremānugataiḥ pālito lokaḥ / sāmprataṃ tu kaliyugotpannaiḥ pārthivaiḥ svacittadaurātmyaparāyattair arthamātratṛṣṇāparair adharmānukūlaṃ śāstraṃ pramāṇīkṛtya dharmānukūlam utsṛjya ta
thāyaṃ loko niṣkaruṇair udvāsito yathā mṛgāraṇyīkṛta ity ato 'pi nādharmayuktaṃ śāstraṃ pramāṇam iti /

aparisaṃjātekṣumlecchapīḍanavat / yo hi dasyur mohād aparisaṃjātam ikṣuṃ pīḍayati so 'nartham eva karoti nārtham /[?] tadvad rājā cet pālanīyāṃ na pālayati /[?] na tasyaihiko 'rtho na pāratrikaḥ / apuṇyakaraṇāt / āha ca /

svarāṣṭrapararāṣṭreṣu na vibhāgakṛto 'tra yat /
prajā bhavanti sukhinas tac chāstraṃ saṃskṛtaṃ budhai[22b]ḥ //

atrāha / rājñaḥ khalv iha śatrūṃś chidreṣu praharato nāsty adharmaḥ śāstradṛṣṭitvād iti / ucyate //

chidraprahāriṇaḥ pāpaṃ yadi rājño na vidyate /
anyeṣām api caurāṇāṃ tat prāg eva na vidyate //
[58]

yadi khalu śatrūn anyān vā chidreṣu praharato rājñaḥ pāpaṃ na vidyate / nanu rājataskarād anyeṣām api caurāṇāṃ dhanārakṣakāṇāṃ kiṃcic chidraṃ prāpya paradhanam apaharatāṃ chidraprahāritvāt prathamaṃ pāpena na bhavitavyam / chidraprahāritvena teṣāṃ jyeṣṭhabhūtatvāt / paścād rājño
na caitad evam iṣṭam ity ato yad iṣṭaṃ rājñaś chidreṣu praharataḥ pāpaṃ nāstīti tan na /

ajitasenarājaputravat / kenacit kila rājñāmātyaḥ prokto yadā me maraṇaṃ bhavati tadāsmadbhrātaram ajitasenaṃ rājakumāram abhiṣekṣyasīti / tatas tenāmātyena tasmin rājani mṛte chidraprahāriṇā sa rājakumāro ghātitaḥ / ātmanā ca tadrājyam avaṣṭabdham /[?] tasyātīvākīrtir loke pratiṣṭhitā pāpācāra iti [/] paratra cāpuṇyam / tadvad rājñāṃ chidraprahā
riṇāṃ katham akīrtiḥ pāpaṃ ca na bhaviṣyatīti / āha cātra /

yat kṛṣṇaṃ karma kṛtaṃ na tasya saṃjāyate phalaṃ śuklam /
na hi pūtivṛkṣabījāc campakabījāṅkuro bhavati //

atrāha / rājño raṇamukhe śatrūñ jitvā mahān paritoṣo bhavati / svaśauryavikramārjitāṃ ca dhanasampadam anupaśyataḥ / athāsya raṇe mṛtyur bhavati tadā dhruvam asyātmanaḥ parityāgāt svargagāmitvam Note: Sentence or paragraph continues on the following page

[60]

iti / ucyate //

sarvasvasya parityāgo ma
dyādiṣu na pūjitaḥ /
ātmano 'pi parityāgaḥ kiṃ manye pūjito raṇe //

iha dyūtamadyaveśyāṅganāsu viśadaṃ sarvasvam api parityajantaḥ puṇyabhājo na bhavanti / vyasanānupadatvāt[?] tattyāgasya na sajjanamanāṃsy ārādhayanti / evam ātmabhāvaparityāgo raṇe na pūjyate / tasyāpuṇyāyatanatvāt[?] [/] kathaṃ hi nāma yuddhe sasaṃrambham abhidhāvataḥ kṛpāviprayogāt parasmin niṣṭhurāśayasya vinipātanāya paraśirasi vini
viṣṭadṛṣṭeḥ samudyatāyudhasya pareṇa vinipātitasya svargagamanaṃ sambhāvayituṃ yujyate / tatra yad iṣṭaṃ raṇamukhe dhruvaṃ mṛtasya svargagamanam iti tan na /

ābhīrīśvaśuraśarīradānavat / kācid ābhīrī bhartari proṣite śvaśuram atīvāvamanyate sma / atha sa vṛddhābhīras tasminn āgate putre tam artham āveditavān / Note: Sentence or paragraph continues on the following page

[62]

evaṃ cāha /[?] yadi te patnī punar apy asmāṣv avamānaṃ kariṣyati / na te gṛhe vatsyāmīti / sa ca na stribhīruḥ pi
tṛbhaktaś cātas tāṃ paribhāṣyāha sa [/] cet tvaṃ pitaram avamanyase na te mama gṛhe vāso 'sti /[?] duṣkaram apy asya kuru durdeyaṃ cāsmai prayaccheti [/] tayā tathaiva pratijñātam /

atha sā punaḥ proṣite bhartari cakitacakitā pareṇādareṇa śvaśurasya śuśrūṣāṃ cakāra / snānānulepanamālyadānānnabhojanapānādinā praṇītena divasam upasthāya rātrāv uṣṇodakenāsya pādau dhāvayitvā tailena mrakṣayitvā vastrāṇy ava
mucya nirvasanā duṣṭayogāhitena krameṇa śayanam āroḍhum ārabdhā /

vṛddhābhīra āha / pāpe kim idam ārabdham iti / ābhīry āha / bhartrāham uktā duṣkaram api tvayāsya kāryaṃ durdeyam api deyam iti / na cāsmād duṣkarataram asti durdeyāc ca durdeyam iti / vṛddhābhīro 'bravīt / eṣa upāyo hīto nirgamanāya tuṣṭā bhava / na punar iha gṛhe sthāsyāmīty uktvā nirgataḥ [/]

sa cāsya putra āgataḥ / pitaram apaśyan patnīṃ pṛcchati / sāvocat / svāmin na mama ki
ṃcit parihīṇaṃ pareṇādareṇa sa mayartusukhena snānānulepanabhojanādinopacarita iti sarvaṃ nivedayati /[?] Note: Sentence or paragraph continues on the following page

[64]

tatas tena svām[?]inā nirbhartsya gṛhān niṣkāsitā [/] pitā ca prasādya svabhavanaṃ praveśitaḥ /

yathāsyā ābhīryā duṣṭabhāvāyāḥ śarīrapradānaṃ na pūjitam / evaṃ rājñāṃ duṣṭacetasāṃ raṇe jīvitaparityāgo na pūjitaḥ / loke ca duṣṭatvād madyādiṣu sarvasvaparityāgo na pūjita iti / āha ca /

raṇe mṛtasya gamanaṃ merupṛ [...]

III

[...] [ka][22a]rmaṇā /
vipro 'pi karmaṇā śūdraḥ kena manye na jāyate //

yadi hīdānīm akṣatriyo 'pi kṣatriyakarma kurvan kṣatriyo bhavati / śūdro 'pi hi nām[?]a brāhmaṇakarma kurvan brāhmaṇo bhaviṣyati / pratigṛhṇann adhīyāṃś ca [/] tathāpy anyo 'py anyadīyaṃ karma samācaran sa eva syāt / tatra yad iṣṭaṃ karmaṇā kṣatriyo bhaviṣyatīti tan na /

[66]

naupāragamanavat / yathā nauḥ[?] pāraṃ gacchaty āgacchati / tatra nadyā ubhayakūlasthitau bruvāte nauḥ pāraṃ gatā nauḥ pāraṃ gateti / na ca kiṃ
cit siddhaṃ pāram asti / sa e[?]vāsiddho brāhmaṇaḥ kṣatriyo vā / yadi śūdraḥ karmaṇā kṣatriyo bhavaty evaṃ vipro 'pi karmaṇā śūdro bhaviṣyati / āha ca /

sadyaḥ patati māṃ[?]sena lākṣayā lavaṇena ca /
tryaheṇa śūdro bhavati yo vipraḥ kṣīravikrayī [//]

ityādi / āha cātra /

karmaṇā yadi varṇ[?]āḥ syur jātis tatra na kāraṇam /

na ca dvābhyāṃ bhavanty ete jātiḥ prāg dūṣitā yataḥ //

atrāha / rājyaiśvaryeṇa hi mahatā mahato janasya śa
knoty aiśvaryasaṃvibhāgaṃ kartuṃ kālena yatas tasmād mahad aiśvaryam eṣṭavyaṃ rājñeti [/] ucyate //

pāpasyaiśvaryavad rājan saṃvibhāgo na vidyate /[?]
vidvān nāma parasyārthe kaḥ kuryād āyatīvadham //

satyaṃ rājñā mahad aiśvaryaṃ mahatā kālenopārjitāṃ śakyaṃ mahājanasya saṃvibhaktuṃ tat tu na vinā mahājanapīḍayā śakyaṃ niṣpādayitum [/] Note: Sentence or paragraph continues on the following page

[68]

avaśyaṃ ca mahājanapīḍayā mahatā pāpena bhavitavyam / yathā
caiśvaryaṃ saṃvibhajyate naivaṃ tannimittam avadyam upacitaṃ saṃvibhaktuṃ pāryate kevalam ekākinaiva tad duḥkham anubhavitavyam / tat ko 'yaṃ paṇḍitaḥ parasmāy alpopakārārthaṃ saṃvibhakṣyāmīty analpānarthapradānadakṣam asādhāraṇam avadyam upacinvann āyatyāṃ vadham ātmanaḥ kuryāt tad idaṃ hriyaḥ sthānaṃ na madasya /

mahiṣopaghātavat / śūnikadārakavac ca / yathā mahiṣaḥ sva
parārtham ekena hanyate bahubhiḥ paribhujyate [/] ghātakasyaiva ca pāpam / tathā rājā rājyahetoḥ pāpaṃ karma karoti bahavaś ca paribhuñjate /

tathā ca śūnikadārako 'dharmabhayān na mārayati / sa ca svajanenocyate māraya tvaṃ yas tatrādharmo bhaviṣyati sa sarveṣām asmākaṃ samatayā bhaviṣyatīti / tenopāyenoktaṃ mahatī me śirasi vedanā tāṃ bhājayatheti / ta ūcur na śakyata iti / sa prāha / tat katham apāyavedanā
samatayā bhaviṣyatīti / āha cātra /

anindyam iha loke yat paratra ca sukhāvaham /
tat kartavyaṃ manuṣyeṇa paratra sukham icchatā //
[70]

atraha / rajñaḥ khalv iha mahaty aiśvarye 'vaśyam eva mahatā mānena bhavitavyam iti / ucyate //

dṛṣṭvā samān viśiṣṭāṃś ca parāñ chaktisamanvitān /
aiśvaryajanito mānaḥ satām hṛdi na tiṣṭhati //

parata ut[?]karṣam ātmanaḥ paśyato mānaḥ syāt / sa cānavasthitaḥ parāpekṣa eveti na vidvāṃso
manyante / tasmād apahāya mānaṃ jagate hitam ādhitsunā gurava iva svāmina iva pare nāvamantavyāḥ / tad evaṃ kurvāṇāḥ syur eva te bhājanaṃ sampadāṃ jagadārādhanapravṛttatvāt /

vāsulapatnīvat / vāsulabrāhmaṇasya patnī kathayati sma / na matsadṛśī strī kācit strīrūpeṇa pṛthivyāṃ saṃvidyate / na ca tvaṃ mām anurūpeṇa vastrālaṅkāreṇārcayasīti / sā tenopāyena rudranāmno rājño 'ntaḥpuraṃ praveśitā / tasyās tatra paricārikāṃ dṛṣṭvā rūpamado na
ṣṭaḥ pr[?]āg eva rājapatnīm / tathā rājñātmanaḥ samān viśiṣṭāṃś ca dṛṣṭvā madaṃ cāhaṅkāraṃ ca yuktaṃ tyaktum / āha cātra /

dīne rājani tāvan māno rājño na yujyate kartum /
tulye śreṣṭhe ca nṛpe kuto 'vakāśo 'sti mānasya //

ahaṅkāraviparyāsaprahāṇopāyaṃ nāma caturthaṃ prakaraṇam /

CHAPTER V

[72]

[22a8]atrāha / kutaḥ[?] punar ime subhāṣitaratnaviśeṣā yathāsthitalaukikārthatattvapratipādakā vairāgyahetavo labhyante / ucyate / buddhebhyo[21b] bhagavadbhyaḥ /[?] kīdṛśāḥ khalu te buddhā bhagavantaḥ /[?] mahākaruṇāveśāt sarvathānind[?]yācintyāśeṣajagadarthasampādanaparāḥ /[?] tathā hi //

na ceṣṭā kila buddhānām asti kācid akāraṇā /
niśvāso 'pi hitāyaiva prāṇināṃ sampravartate //

buddhā bhagavantaḥ sarvajagadanugrahāśayakṣiptakarmanirmitatvād yathāpratyayaṃ phalam iti jagaddhitādhānodayadakṣābhiḥ samīhābhiḥ sakalaṃ jagad anugṛhṇanti / na hi sāsti kācit kāyaparispandalakṣaṇā ceṣṭā yā sattvopakārānupayoginī
ti / Note: Sentence or paragraph continues on the following page

[76]

āstāṃ jñānapūrvikā tāvac ceṣṭā / yo 'py ayaṃ prerakacetanāviśeṣākṣepanirapekṣaḥ svarasavāhī janmanaḥ prabhṛty āmaraṇād aharniśam anuvartate niśvāsaḥ so 'pi nāmaiṣāṃ pravartate janmabhṛtāṃ hitāyaiva /[?] tathā hy eṣāṃ buddhānāṃ bhagavatāṃ niśvāsā vinirgatyopari narakabhājanānāṃ mahāntaḥ kālameghā vipariṇamante kajjalāñjanarāśaya iva nārakajanamanoharāḥ saṃchāditāśeṣanarakabhājanamaṇḍalāḥ paṭumadhuranirantarasvani
tair āhlādayanto nārakān svacchasvāduśītonmuktavāryoghair nivārayanto nārakāgniṃ tatpratyayam apetaduḥkhānāṃ nārakāṇāṃ kasyānubhāvād idam upanatam asmākam iti mīmāṃsāparigata[?]hṛdayāṇāṃ manaḥprasādāyatanatathāgatācintyarūpakāyasandarśanenāvarjitacittasantānānāṃ buddhe bhagavaty abhiprasādānvayakṣayitāśeṣākuśala[?]karmarāśīnāṃ tadanvayam eva ca samākṣiptamokṣabhāgīyānām atyantopakārā
n

niśvāso 'pi hitāyaiva prāṇināṃ sampravartate /[?]

evam anyatrāpi yojyam / Note: Sentence or paragraph continues on the following page

[78]

tad evaṃ matimān avasitasaṃsāradoṣas tatkṣayo[?]dyu[?]ktaḥ sarvathā yathopavarṇitasubhāṣitaratnādhāre tribhuvanagurau buddhe bhagavati prasādapuraḥsaram arhati mano niveśayitum //

pārāśara[?]kulabhikṣuvat / kaścid bhikṣuḥ pārāśarakulaṃ gataḥ /[?] sa yantrācāryagṛhaṃ praviṣṭas tena nimantrito mama gṛhe tvayā varṣā karaṇīyā /[?] ahaṃ piṇḍapātaṃ
dāsyāmīti / tena tathaiva kṛtam /[?] tasya ca prāsādasyādhastād bahūni yantrakāryakaraṇe yantrāṇi santi / tatas tena sa bhikṣuḥ prāsāde sthāpito 'tra tvaṃ yathecchasi tathā tiṣṭheti / sa tasmai nirgatāya cīvaramūlyaṃ dattvā bhṛtakavetanaṃ dadāti sma // bhikṣur āha / na te mayā kiṃcit karma kṛtaṃ kasmād vetanaṃ grahīṣyāmīti / dānapatir āha / na tvaṃ muhūrtam apy akarmaka iha gṛhe kenacid īryāpathena sthitaḥ / yantrā
ṇi cāsya darśayati lābhaṃ ca tatkṛtam / yathā tasya bhikṣor na kaścid īryāpatho 'sti yo 'sya nopakārāya bhavet tadyantravāhanena / evaṃ bhagavato buddhasya na kācit kāyavāṅmanaśceṣṭāsti yālpā vānarthā vā syāt / āha ca /

śarīravācomanasāṃ pravṛttiḥ [/]
svārthā muner nāsti na cāpy anarthā /[?]
mahākṛpāviṣṭaviśuddhabuddheḥ [/]
parodayāyaiva punaḥ pravṛttiḥ [//]

iti //

[80]

taṃ copāsīnāḥ sarvavyasanāny ati
vartante yāvan maraṇabhayam iti / tathā hi /

yathā sarvasya lokasya mṛtyuśabdo bhayaṅkaraḥ /

priyajīvitaviyogakāra[?]katvāt /

tathāyaṃ sarvavicchabdo mṛtyor api bhayaṅkaraḥ //

yatas tadviṣayasīmānam ativartante tāthāgatasya vartmanaḥ samyaganuṣṭhātāras tathānuṣṭhānabījāni ca kuśalamūlāni tathāgatanāmadheyaśravaṇād ādhīyante //

yathā coktaṃ bhagavatā /[?]

ye mama nāmadheyaṃ śroṣyanti sarve te trayāṇāṃ yānānā
m anyatamena yānena parinirvāsyanti [/]

iti /

bandhanamokṣabandhanādhikṛtajvaravat / kaścid bandhanādhikṛtaḥ puruṣo rājakulena sthāpito[?] yasya sarvabandhanam āyattam / rājñā ca putre jāte sarvabandhanamokṣo ghoṣitas tena ca śabdena sarvaloko harṣitaḥ / sa caivaiko bandhanādhikṛto bhīto jvaritaś ca taṃ bandhanamokṣaśabdaṃ śrutvā / evaṃ tathāgata utpanne sarvalokaḥ prīto varjayitvā māram / āha ca /[?]

antaśo buddha ity eva ghoṣo [...]

CHAPTER VII

[82]

[...][18a] gītāni cakāra /

[84]

yathāsya rājñaḥ snehaviparyayānavasthānāc conmādas tadvat pṛthagjanānāṃ vidvāṃsas tasmāt snehaviparyāsāc cittānavasthānād anucintayanty unmādam / tathā hy eṣāṃ yatraiva viṣaye 'tīvābhiṣvaṅgas tatraivātīva parityāgo dṛśyate [/] tat ko bhavasthaṃ na brūyād unmatta iti / āha cātra /

unmādāt karmaivānarthaṃ kuru[?]te[?] narasya nonmādaḥ /
na h[?]y unmādaś citraṃ karoti puruṣaṃ yathākarma //

tad evaṃ sūnāsthānasamatvād unmādasthānatvāc ca paṇḍitaiḥ pariva
rjanīyo bhavaḥ /[?] sa ca sarvakarmapravṛttinirodhena parivarjayitavyaḥ / asti cāsya bhavasya parivarjanopāyaḥ sarvakarmakṣayaḥ /[?] sa kathaṃ bhavatīti tadupāyāvedanāyāha //

hīyamānāṃ rujaṃ dṛṣṭvā gamanādau viparyaye /
sarvakarmakṣaye tena karoti matimān matim //

yathā gamanādijanitā rujaś caṅkramaṇādiparivarjaneṣu pūrvāvedhaparikṣayād anupūrvaṃ kṣīyante tathā sarveṇa sarvaṃ rujaḥ sarvakarmopacchedaiḥ [/] Note: Sentence or paragraph continues on the following page

[86]

tataḥ sa
rvakarmopacchedam arthayamānaḥ[?]
kuśalaḥ puruṣaḥ[?] sarvakarmakṣayāya yatate /[?] tathānyo 'pi yatamānas tāṃ jātiṃ lapsyata ity āsthātavyo yatnaḥ sarvakarmakṣayalabhye sarvavedayitṛnirodharūpeṇa matimatā nirvāṇe /[?]

dīrghādhvagavat / yathā dīrghādhvago yathā yathā gacchati tathā tathā duḥkhī bhavati śramaduḥkhena pathyadanaparikṣayaduḥkhena ca / tathā bālāḥ saṃsārādhvani vartamānā āśrayaduḥkhena śubhaka
rmaparikṣayaduḥkhena ca bādhyante / athavā dīrghādhvago gamanaduḥkhena pīḍitaḥ sthānam ārabhate / tato 'sya gamanaduḥkhaṃ nivartate[?] / sthānaduḥkham api niṣadyayā niṣadyāduḥkham api sthānena[?] /[?] yadi punar niṣadyāduḥkhaparikhinnas tattyāgād anyadīryāpathāntaraṃ nārabhate tadāsyeryāpathikaduḥkhanivṛttir atyantaṃ sambhāvyeta / evaṃ sarvakarmakṣaye 'pi vācyam / tad evaṃ sarvakarma
kṣayaḥ sarvaduḥkhanivṛttikāraṇam iti sarvakarmakṣaye matimatā matiḥ kāryeti / āha cātra /

yathā sukhaṃ caitasikaṃ śreṣṭhaṃ kāyasukhād api /
tathā karmakṣayasukhaṃ kleśakṣaya[?]sukhād iha //

itaś ca yuktaḥ saṃsāratyāgo dhīmatāṃ bhayakāraṇatvāt /[?] tathā hi //

[88]
yadaikasyāpi kāryasya dṛśyate nādikāraṇam /
tadā kasya bhayaṃ na syād dṛṣṭvaikasyāpi vistaram //

ihaikasyāpi tāvat kārya
sya bhautikasya vā vātikasya vā paittikasya vā pūrvaṃ pāramparyeṇa parīkṣyamāṇasyādikāraṇaṃ yadā na dṛśyate / anādimattvāj jagatpravṛtter evam evaikasyāpi kāryasyānantyaṃ savistaraṃ dṛṣṭvā tadā kasyeha puruṣasyādhigatabhayasya jagatpravṛttidarśane bhayaṃ na syāt / yuktaṃ tv asyāparimitaprabandhagahanaduḥsañcaratarāyāṃ saṃsārāṭavyāṃ nityam evodvijituṃ ta
danurūpaṃ ca yoniśaḥpradhānaṃ bhāvayitum /

ghaṭavat / yathā hi ghaṭe 'nekapratyayā mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādayo dṛśyante ghaṭakaraṇe tāvat prāg evānyeṣāṃ gurutarāṇām arthānāṃ niṣpādane / āha cātra /

kālasyānantatvād ādiś ca na vidyate yato jagataḥ /
tasmāj jantor duḥkhaṃ pūrvāṃ koṭiṃ samājñātum //

api ca / yad ayam abhilaṣaṃs tṛṣṇayā parispandate tasya yadi niyoga
taḥ siddhiḥ syād yuktaṃ spanditum /[?] tasya ca /

[90]
siddhiḥ sarvasya kāryasya niyamena na jāyate /
niyamena kṛtasyāntaḥ kiṃ tadarthaṃ vihanyase //

iha hi sarvasyaiva kāryasya prārabdhasya niyamena siddhir bhavati vā na vā / siddhasya tu sarvasyaiva kāryasya niyamād avaśyam eva vināśo[?] bhavati / tatra yasya kṛtasya sucirād apy avaśyam eva niyamato vināśaḥ kiṃ tadartham ayaṃ bālo vihanyata iti /[17b] ato 'vadhūya jālinīṃ taducchedāya yatitavyam /

kumbhakārapākavat / yathā kumbhakārapāke siddhir anaikāntikī niṣpannānāṃ ca kumbhakārabhājanānāṃ niyamato vināśas tathā sarveṣāṃ laukikānāṃ kāryāṇāṃ siddhir anaikāntikī / āha cātra /

sarveṣāṃ bhāvānāṃ[?] kṛtakatvān nāsti niyamataḥ siddhiḥ /
tasmād bhāvyas teṣāṃ niyamenaiva dhruvo nāśaḥ //

yathā ca[?] kāryasya dhruvo vināśas tathā karmaṇo 'pīti pratipādayann āha //

yatnataḥ kriyate
karma kṛtaṃ naśyaty ayatnataḥ /
virāgo 'sti na te kaścid evaṃ saty api karmaṇi //
[92]

iha khalu mahatā yatnena bahubhiḥ sādhanopāyaiḥ karma kriyate / tat tu mahatā prayatnena bahubhir api sādhanaiḥ kṛtam ayatnād eva kāryavad vinaśyati / tad evam atimahat puruṣakārasā[?]dhanam apārthakam iti karmaṇi kathaṃ nāma na syād vairāgyaṃ viduṣaḥ / tava[?] punaḥ punas tatkarmācaraṇād virāgābhāvo jaḍatām eva vedayate /[?] tat kriyatāṃ vairāgyāva
saraḥ / na hi niṣṭhurā vṛttir upakurvati śobhate /

parvataśilāropaṇavat / yathā parvatamūrdhani śilā yatnenāropyate 'yatne[?]na patati tathā sarvalaukikyaḥ pravṛttayaḥ / āha cātra /

hetupratyayasāmagryā karma saṃskriyate yataḥ /
tasmād yat[?] kriyate yatnāt tad vaikalyāc ca naśyati [//]

iti /

atrāha / yady apy aprayatnāt kāryaṃ naśyati tathāpi sukhahetutvān na tatra vairāgyaṃ bhavatīti / ucya
te //

atītasya sukhaṃ nāsti nāpy aprāptasya vidyate /
vartamāno 'pi yāty eva śramo 'yaṃ kasya nāma te //

atītasya tāvad vijñānasya sukhaṃ nāsti niruddhatvāt /[?] anāgatasyāpi sukhaṃ nāsty asamprāptatvāt / vartamānasyāpi sukhaṃ nāsti sthityabhāvāt /[?] Note: Sentence or paragraph continues on the following page

[94]

tad eva[?]m asati sukhe tenānugrahābhāvāt sukhasambhogalālasasya yo 'yaṃ sukhahetukarmopārjanaśramo bhavataḥ sa kasya
kṛte bhavatu /[?] viphala eva sarvathā sukhahetūpārjanapariśramopāyāsa ity abhiprāyaḥ /

nadītīragṛhakaraṇavat / kenacin nadītīre gṛhaṃ kṛtaṃ sa ca pradeśaḥ sphuṭitaḥ / tato 'nyad anu tīram eva kṛtaṃ so 'pi sphuṭita evam anavasthā jātā / evaṃ tasya gṛhakartur mahāṃś ca śramo na ca śramaphalāvāptiḥ / tathā sarvalaukikyaḥ pravṛttayaḥ / āha cātra /

cittakṣaṇacapalagateḥ
kasyārthe sañcinoṣi karmāṇi /
kālatraye 'pi yasmāt parīkṣyamāṇaṃ sukhaṃ nāsti //

atrāha / yady apy evaṃ tathāpi svargasukhārtham avaśyam eva kuśalaṃ karma kartavyam iti / ucyate //

svargo nirayatulyo 'pi viduṣāṃ syād bhayaṅkaraḥ /
sarvathā durlabhas teṣāṃ bhavo yo na bhayaṅkaraḥ //

tatra vividhasaṃkleśāyadvāratvāt tīvrataraviṣayasambhūtakleśāgnisandīpitatvā
n mohabhūyastvāc ca svargam api nirayavad bhayaṅkaratvāt parivarjayanti vidvāṃsaḥ / Note: Sentence or paragraph continues on the following page

[96]

tataś ca yeṣām anavagītasukhasambhogaramaṇīyāḥ[?] svargasampattayo na janayanty āsthāṃ teṣāṃ tadanyatra bhave śmaśānabhūmāv iva kuto ratiḥ // api śabdaś cātra bhinnakramaḥ svargaśabdānantaraṃ draṣṭavyaḥ / tiṣṭhatu tāvad anyo bhavaḥ [/] svargo 'pi viduṣāṃ nirayatulya iti vyākhyeyam /

bālabandhanamokṣaṇavat / tad yathā bālo nāma rājā babhūva
krūraprakṛtir ayastīkṣṇaśāsanaḥ / tasya bandhanāgāre yaḥ praveśyate sa karacaraṇagrīvāsu pañcabhir bandhanair gāḍhaṃ badhyate / sa yadā upāyena kaṃcin mocayati tadā rakṣāpuruṣān ājñāpayati / ayaṃ sarvabandhanebhyo moktavyaḥ kiṃ tu yenaikeneryāpathenecchati yāvad āyuḥ sthāsyate[?] tena sugupte sthāpayitavya iti [/] evaṃ deveti rājña ājñāṃ śirasi kṛtvā nūnaṃ kurvanti / tatra yo[23b] bālarājabandhanān mukto bhavati tasya bandhanena tulyaṃ mokṣaṇam api bhayaṅkaram eva duḥkhaviśeṣāt /[?] tathānyeṣām api mahātmanāṃ narakatulyas teṣāṃ ko 'nyo 'sti bhavas tadviśiṣṭo yo na bhayaṅkaraḥ syāt /

yathā baliḥ sarvalokādhipatyaṃ dattvā baddhaḥ / kim ayam anyad dattvā mukto dṛśyate / tathā yeṣāṃ svargo 'pi duḥkhahetutvān nirayasamas teṣāṃ ko 'nyo bhavo 'sti[?] yo na bhayaṅkaraḥ syāt /[?]

api ca / yathā khalu paṇḍitāḥ saṃsāradoṣapratyavekṣānipuṇā duḥkhāgnijvālāparigata[?]m ekāntaduḥkhaṃ saṃsāraṃ yathāvad īkṣante / tathā khalu //

[98]
saṃsāraduḥkhaṃ jānīyād yadi bālo 'pi sarvaśaḥ /
gacched atyantato nāśaṃ saha
cittena tatkṣaṇam //

yad duḥkham ākārayanta āryāḥ saṃsārād udvijante tad yadi pṛthagjanaḥ śaknuyād adhyakṣayituṃ tadā tatkṣaṇam evāsya śatadhā viśīryeta hṛdayam /[?] anavabodhāt tv ayam abhiramate saṃsāre /[?] kṛtajñatāmahākaruṇābhyāṃ tu sattvopakārābhiprāyadhairyāvaṣṭabdhaṃ saṃsāraduḥkham āryāṇāṃ na tathodvegakāraṇam iti na teṣām atyanto nāśaḥ śakyaḥ sambhāvayitum / pṛthagjanas tu satkāyadṛṣṭyanugamā
t pratipakṣabhāvanāvaikalyāt paramāṇuśo niyataṃ viśīryeta yadi sarvathā saṃsāraduḥkhaṃ jānīyāt /

yakṣābhyāhatavad bālanāyakavac ca // kaścid yakṣeṇābhyāhataḥ /[?] sa ca yakṣas tena na dṛṣṭas tasyaitad abhavat / adṛṣṭe tāvat tasmin yakṣa īdṛg duḥkham utpannaṃ yadi dṛṣṭaḥ syāt tato me tuṣamuṣṭivat kāyo viśīrṇaḥ syād iti /

yathā ca bālanāyaka ādhipatyalobhāj jī
vitaṃ[?] [parityajya punar nāyakatvām prati]gṛhṇāti /[?] evaṃ yadi bālo 'pi saṃsāraduḥkham adhigacchet tadbhayāt sarvabhavaparityāgād atyantato nāśaṃ gacchen mokṣam ityarthaḥ / āha cātra /

[100]
yathā buddhā vijānanti phalaṃ pāpasya yādṛśam /
tathā bālo vijānīyāt sa bhavet tatkṣaṇaṃ jinaḥ //

api ca saṃsāre kriyāsu sāmarthyavataḥ samīhamānasya sukhaṃ syāt / sa ca nirūpyamāṇaḥ //

amānī durla
bhaḥ śakto mānī nāsti ghṛṇānvitaḥ /[?]
uktaḥ sudurlabhas tena jyotirjyotiḥ parāyaṇaḥ //

śaktasyaiva kriyāsu puruṣakāreṇopāttasukhavedanīya[?]viṣayopārjanād upāttaparirakṣaṇāc cāvaśyam eva puruṣasya māna upajāyate / mānataś cāyam ātmānaṃ viśeṣataḥ parikalpayann adhikam asahamānas tadupajighāṃsayā nirdayo bhavati /[?] nirdayasya cāsyāpāyaparyavasāna
tayā kutra[?] sampado yato 'sya sukhānubhavaḥ sambhāvyeta / ata eva bhagavatā jyotirjyotiḥparāyaṇaḥ pudgalo durlabha ity uktaṃ kulabhogaiśvaryajātamānena niyatam adhaḥpatanāt /

jāmadagnyavat / yathā jāmadagnyena śaktena mānitvāt triḥ[?]saptakṛtvaḥ pṛthivī niḥkṣatriyā kṛtā nairghṛṇyād atidurlabho yac chakto 'mānī syān mānī ca ghṛṇānvitaḥ syāt / yata evam a
to 'vocad bhagavān durlabho jyotirjyotiḥ[?]parāyaṇa iti /

[102]

yady evaṃ māninaḥ pāpācaraṇād apāyaniṣṭhā iti garhitā viparyayeṇa tv amāninaḥ svargasukhasādhanadharmācaraṇāt praśasyās tataś ca tair ekāntena na[?] garhitaḥ saṃsāra iti [/] ucyate / dharme 'pi vaiparītyād ayuktaḥ saṅgaḥ [/] tathā hi //

nivṛttaviṣayasyeha viṣayaḥ kila labhyate /
kenāpi hetunā dharmo viparīto 'pi saṃ[?]smṛtaḥ //

yaḥ kila
viṣayeṣv anāsthas tān viṣayān[?] parityajati / brahmacaryābhyupagamāt tasyeha cyutasyeśvarakule svargeṣūpapannas tena lokenāṅgīkṛtaś ceti nātrābhiniveśo jyāyān /

meṣatāḍayitum eṣavat / yathā meṣatāḍayitum icchan dūrato 'py anivṛttas tathā viṣayārthī nivṛttaviṣayaḥ / evaṃ tāvad dharmo viparītatvāt tyājyaḥ /

yad api taddharmaphalam aiśvaryaṃ tad api vaśitvābhāvād vividhavyasanasthānatvāc ca nā[24a]stheyaṃ viduṣā / tathā hi //

[104]
puṇyasya phalam aiśvaryaṃ tac ca rakṣyaṃ sadānyataḥ /
kathaṃ nāma tad ātmīyaṃ yad rakṣyaṃ sarvadānyataḥ //

pūrvakṛtasya hi karmaṇaḥ phalam aiśvaryaṃ tac cātmīyasaṃjñitaṃ tac ceha sadaiva saṃrakṣyate pratyarthibhya[ḥ /] yadi tad ātmīyaṃ syān naiva pratyarthibhyo rakṣaṇīyaṃ syāt / yac ca parair ācchedyatvāt satatam ādhīyamānarakṣāvidhānaṃ kathaṃ tad ātmīyam iti śakyaṃ vaktum / tad ayaṃ rakṣāvidhānanirantaraḥ paramanirvṛttaḥ kadā nāma viṣayarasam āsvādayet / tasmāt phalam apy asya nānu
grahāya paryāptam[?] /

guruvat / yathā gurur nityam evānuvandyo nityaṃ cāpramattena bhavitavyaṃ gurau / tathaiśvaryaṃ puṇyabalanirjātaṃ tac ca rājādibhyo nityam eva rakṣyam / yac ca sarvadā rakṣyaṃ kathaṃ tad ātmīyaṃ bhavati / anavasthitatvāc ca laukikasya dharmasya tatrāsthā na jyāyasī / tathā hi /

yā yā lokasthitis tāṃ tāṃ dharmaḥ samanuvartate /
dharmād api tato loko balavān iva dṛśyate //
[106]

loko hi yāṃ yāṃ sthitiṃ vyavasthāpayati deśakulagotrācāravyavasthayā kanyādānodvahanādikāṃ tāṃ tā[?]m
dharmaḥ samanuvartate / tasyās tasyāḥ sthiter dharma iti prasiddhigamanāt / na caiṣa svabhāvavyavasthitasya nyāyo yujyate yad deśakālabhedayor anyathātvād anyathā syāt / tato nātrātyantādaro yuktaḥ /

duhitṛvivāhavat / kenacit puruṣeṇa yavaneṣu gatena yavanaḥ kaścid agniṃ[?] prajvālya tasmād agner vidyayā śabdaṃ niścārayan dṛṣṭo duhitā kalpate bhāryā bhavata iti /[?] sa ca puruṣo 'tyantarāgacarito duhitā ca tasya svadeśe rūpa
yauvanavatī tiṣṭhati /[?] tatas tena puruṣeṇa tasya yavanasya sakāśāt sā vidyā mahatā prayatnena dravyapradānena cārthitā / svadeśaṃ ca gatvā svāṃ duhitaraṃ bhāryāṃ kartukāmo 'gnim icchati tam arthaṃ vācayitum / tenāgninoktam anyathāsya deśasthitir iti / evaṃ dharmād api loko balavān iti /

atrāha / abhilaṣitaviṣayasamutpādam antareṇa sukhavedanānubhavo nāsti / sa ca viṣayotpādaḥ kṛtapuṇyānām eva yasmāt sambhava
ti tasmād viṣayārthinā kartavya eva dharma iti / ucyate //

viṣayaś ca śubheneṣṭo viṣayaḥ sa ca kutsitaḥ /
śreyān yasya parityāgo niṣpannenāpi tena kim //
[108]

yo 'yam iheṣṭapañcakāmagu[?]ṇātmako viṣayo rūpaśabdagandharasaspraṣṭavyasaṃjñitaḥ sa śubhena karmaṇā labhyate / sa eva sattvānāṃ mokṣakāmānāṃ kutsito 'medhyaliptagātra iva śvā / yasya ca śreyān parityāgo 'narthamūlatvād anityāśucya
nātmakatvenānirvṛtikaratvād rāgādikleśotpādakatvena pramādasthānatvāc ca niṣpannenāpi tena na kiṃcit prayojanam iti vyartha eva viṣayaphaladharmopārjanaśrama iti tyajyatām adharma iva dharme 'pi saṅga iti /

kambojabhaikṣacaraṇavat / kaścid bhikṣuḥ kambojeṣu janapadeṣu bhikṣāṃ gataḥ / sa kenacid uktaḥ śaṭhe[?]na sva[?]kāryārthaṃ mā tāvad atra kiṃcid vakṣyasi piṇḍapātaṃ carann avahāsyo bhaviṣyasi / eṣāsmin vi
ṣaye maryādā /[?] tenarjunā śraddhadhānatayā tathā kṛtam / tatas tena janakāyena vijñāto 'smatspardhinā yantram etat tena puruṣeṇa kṛtvāsmākam anupreṣitam ity aho 'syonmeṣanimeṣādi puruṣavad upapāditam [/] evaṃ[?] sarvaṃ pratyaṅgā[?]ni varṇayām āsa / tatas tair api tādṛkṣāṇy eva yantrāṇi kṛtvā preṣitāni tasya puruṣasya / tatas tena puruṣeṇoktaṃ tasya bhikṣor vācam idānīṃ bhāṣasva tatsannirodhād iti / tena tathā kṛtam ārogyādivāg niścāritā / tatas te visma
yāpannā evam ūcuḥ / aśakyam etad asmākam anena nir[?]jitā vayam iti / sa śaṭho bhikṣupratirūpaḥ[?] svarūpaparijñānāt kutsita eva bhavati tadvad etad iti /

[110]

atrāha / yady api viṣayasya kutsitatvād viṣayasādhano dharmo niṣprayojanas tathāpy ājñārasāsvādasukhagurūṇi rājyānīti tadarthaṃ rājñādhipatyeṣu pravartitavyam iti / ucyate / naiva h[?]i sarveṣām ājñayā kāryaṃ sambhavati / tataś ca //

kāryaṃ nāsty ājñayā[?] yasya tasya dharmo nirarthakaḥ /

yasya hi samīhitārthasaṃsiddhir anyathā na sambhavati sa [...]

CHAPTER VIII
Pārikarmika

[112]

I

[...] [tathā kasya][26a]cid rājñaḥ putro 'tīvapriyaḥ sa kadācid vyutthitaḥ sa tena rājñā saṃgrāme nirjitya gṛhītaḥ /[?] tasya ca[?] rājñas taddoṣadarśitvāt tasmāt sneho vigataḥ / evaṃ doṣajñe sarvatra rāgo na tiṣṭhatīti / na kevalaṃ sarvadoṣadarśitvāc ciraṃ nāsti rāgaḥ / itaś ca tatprahāṇaṃ sambhāvyate / Note: Sentence or paragraph continues on the following page

[114]

rāgavastvabhāvāt / tathā pratipādayann āha /

tatraiva rajyate kaścit kaścit tatraiva duṣyati /
kaścin muhyati tatraiva tasmāt kāmo nirarthakaḥ //[?]

rañjanīyavastvāyattodayo hi rāgaḥ [/] tac ca rañjanīyaṃ
vastu svarūpāsiddham [/] yad eva hy ekasya rañjanīyaṃ tad evāparasya dveṣaṇīyaṃ mohanīyam[?] vopalabhyate / yadi ca rañjanīyaṃ vastu svarūpataḥ syāt tat sarvadā sarvasya ca tathaiva syāt [/] na tv eṣa niyamo dṛṣṭaḥ / tathā hi / yatraiko rajyate tatraivāparo duṣyati / tatraivāparo muhyati / tasmād viṣayakāmaḥ svarūpāsiddhatvāc chūnyaḥ / na caivaṃ rañjanīyavastuśūnyatābhāvanātatparasya yogino rāgaprahāṇaṃ na sambhāvyata iti vidyata eva rāgaprahāṇam
/

mātṛpatnīdāsīvat / kasyacit puruṣasya patnī dvayaṃ tatraikā putreṇa saha tiṣṭhati / dvitīyā tu vinā putreṇa / tatra yadāsau mātā svaputraṃ paśyati tadā tuṣṭā bhavati / tam eva dṛṣṭvā sapatnī duḥkhitā bhavati / dāsī tu dṛṣṭvodāsīnā bhavatīti / nāsti rāgādīnām ālambanasya svarūpasiddhiḥ /

evaṃ tāvad ālambanāsiddhyā rāgādyasiddhiṃ pratipādya hetvasiddhyāpi rāgādyasiddhiṃ pratipādayitukā
ma āha //

[116]
vinā kalpanayāstitvaṃ rāgādīnāṃ na vidyate /
bhūtārthaḥ kalpanā ceti ko grahīṣyati buddhimān //

saṃkalpaprabhavo rāgo dveṣo mohaś ca kathyate [/] MMk. XXIII.1ab[?]

iti vacanāt / viṣayeṣv ayoniśaḥkalpanā rāgādisiddhikāraṇam / tataś ca yeṣāṃ satyām eva kalpanāyām astitvaṃ dhruvaṃ teṣ[?]āṃ rajjukuṇḍalake parikalpitasarpavat svarūpāsiddhir avasīyate / yas tu svarūpasiddhiṃ rāgādīnā
m abhyupaiti niyataṃ tena kalpanāpekṣya janmatvaṃ svarūpasiddhiviruddhaṃ nābhyupetavyam //

yadi hy asau bhūto 'rthaḥ kimarthaṃ tadastitve kalpanāpekṣyate / athāpekṣyate katham a[?]sau bhūtārthaḥ / ity evaṃ sopapattikāgamālokāvabhāsitacittasantānatvān na vidvāṃsaḥ svarūpasiddhasya kalpanājanitatvam aṅgīkurvanti / jaḍās tu yathā kathaṃcid viparyāsāt pravartante /

dhyāyiśiraḥkapāla
vat / kaścid dhyāyī cittavibhramam anuprāptaḥ kapālaṃ mama śirasi lagnam iti / tasya kenacid anyat kapālaṃ pātitam etat tava śirasaḥ patitam iti [/] sa ca tathety avagamya svastho jātaḥ / kalpanāvigamāt /

[118]

atrāha / vidyata eva rāgādīnāṃ svabhāvo bandhana[?]tvāt / tathā hi strī puruṣaviṣayeṇa rāgeṇa puruṣeṇa saha baddhā nātikrāmati puruṣam / puruṣaś ca strīviṣayeṇa rā
geṇa striyā saha baddho na parityajati striyam iti // ucyate /

kasyacit kenacit sārdhaṃ bandho nāma na vidyate //

yathaiva hi rāgaḥ kalpanāpekṣyajanmatvāt svabhāvāsiddhas tadvat strīpuruṣayor api svarūpāsiddhatvāt kasyacid arthasya kenacid arthena saha nāsti svabhāvato bandha iti / na bandhakāraṇātvād rāgaḥ svarūpataḥ sidhyati /

athāpy avadhūyetthaṃ vicāraṃ pareṇa saha parasya bandhaḥ parikalpyate / e
vam api /

pareṇa saha bandhasya viprayogo na yujyate //

yadi hi parasya svarūpato bandhanakāraṇatva[?]ṃ syāt tadā svarūpasyānyathābhāvābhāvān muktyabhāva eva syāt / viprayogo vimokṣo vimuktir ity anarthāntaram / asti ca muktir iti nāsti svarūpato bandhanakāraṇatvaṃ parasya / asati ca bandhanakāraṇe kuto bandha iti svabhāvaśūnyā eva rāgādayaḥ svabhāvaśūnyatādarśanāt prahīyanta iti śakyam āsthātum /

[120]

kṛṣṇāvadātabalīvardasaṃyo[25b]janavat / yathā na kṛṣṇo balīvardo 'vadātasya saṃyojanāya nāpy avadātaḥ kṛṣṇasyāpi tu yugarandhram / tathā nendriyāṇi viṣayāṇāṃ nāpi viṣayā indriyāṇām api tu yo 'tra chandarāgas tad bandhanam iti /

yady evaṃ vicārāt kleśā nivartante tat kim ity ajitakleśāḥ prāyo dṛśyante / gambhīradharmādhimuktivirahāt / tathā hi //

asmin dharme 'lpapuṇyasya saṃdeho 'pi na jāyate /
bhavaḥ saṃdehamātreṇa jāyate jarjarīkṛtaḥ //

anādisaṃsārābhyastaviparyāsadarśano hy avi
dvān pratibimbopameṣu padārtheṣv idaṃsatyābhiniviṣṭaḥ svabhāvaśūnyatopadeśaṃ prapātam iva manyate / śūnyatādhimuktihetukuśalavirahitacittasantānatvāt /[?] tathāvidhasya hi sattvasyāsmiñ śūnyatādharme kim evaṃ naivam iti saṃdeho 'pi na jāyate 'nyatra viparītaniścayāt / tataś ca muktihetuviparyastatvāt ku[?]to 'sya mokṣaḥ / yadi tv ayaṃ kenāpi hetunā śūnyatādharma upadiśyamāne saṃśayam utpādayet / kim ayaṃ dharma evaṃ naivam i
ti / niyatam asyānenāpi saṃdehamātreṇa jarjara[?] eva saṃsāro jāyate / sa hi yadaivam ity avalambate tadā tatkrameṇa[?] kleśataskarocchedāya sampadyate / Note: Sentence or paragraph continues on the following page

[122]

yad vā saṃśayito niścayenārthī sopapattikāgamabalāt samyagdarśane niścitaḥ kleśakṣayāya saṃsārocchedaṃ kariṣyatīti / saṃdehakāle 'pi jarjara evāsya saṃsāro lakṣyate / tadbhedānukūlāvasthāvasthitatvāt /

rākṣasīgṛ
hītabālāhakāśvarājaparimokṣitavat /

yathā bhagnavahanaḥ sārthavāho rākṣasīgṛhītaḥ patitvenopacaryamāṇas tadā dakṣiṇasyā diśo nivāryamāṇo na kadācit tvayā dakṣiṇā dig gantavyeti / sa saṃdihyamānaḥ kasmād eṣā māṃ vārayatīti gatas tatra bālāhakam aśvarājam āgamya tasyā rākṣasyā nirmuktaḥ / samudrapāraṃ ca samprāptaḥ / yadi cāsya saṃdeho nābhaviṣyan na tasyā
rākṣasyā viyukto 'bhaviṣyan na ca samudrapāraṃ prāpto 'bhaviṣyat /

yaś cāyaṃ svabhāvaśūnyatālakṣaṇo dharmo yasmin saṃdeho 'pi bhavasya jarjaratvāya saṃvartate tasya bhagavatā prathamakṣāntikṣaṇam upādāya yāvan mokṣas tāvad aparihāṇir vṛddhiś copavarṇitā [/] na tv evaṃ laukikānāṃ dharmāṇām / te hi vipākakṣayād api kṣīyante pratyayavaikalyād api na pravartante / na hi prajñāpārami
tānadhiṣṭhitā dānādayaḥ samarthā jātyandhā iva sarvajñatānagaram anuprāptum ity uvāca śāstā / tad evam //

ā mokṣād yasya dharmasya vṛddhim evoktavān muniḥ /
tatra bhaktir na yasyāsti suvyaktaṃ buddhimān na saḥ //
[124]

yo hy atyantopakāriṇi dharme vṛddhiprakarṣavati notpādayati bhaktiṃ[?] sa kṣemasthāne bhayadarśitvān mūḍhatām evātmano jaḍaḥ prakaṭayati / tad itthaṃ mūḍhatā mābhūn mameti
vidvadbhiḥ svabhāvaśūnyatādarśane bhaktir āstheyā /

śarkarāmodakavat / śalākāmudrāvac ca / yathā śarkarāmodakaḥ sarvata āsvādyas tathā / yathā kasyacit puruṣasya vidyādvayaṃ siddham / tatraikayā śalākāṃ parijapya sarvaṃ vyādhyupaśamanaṃ karoti / dvitīyayā mudrāṃ dattvā / atha tena kasyacit snigdhasyocyate / gṛhāṇa tvam etad vidyādva[?]yam upakāras te bhaviṣyatīti / tena na gṛhītam / athāsyāsmin mṛte snigdhe mahāvyādhir utpannaḥ / sa
cācikitsyas tenaiva kālagataḥ /

kiṃ punar ime padārthā aśūnyā eva santo vairāgyārthaṃ śūnyavad dṛśyante / atha prakṛtyaiva śūnyā iti vyapadiśyanta iti / ucyate //

nāśūnyaṃ śūnyavad dṛṣṭaṃ nirvāṇaṃ me bhavatv iti //

kiṃ kāraṇaṃ yasmāt [/]

mithyādṛṣṭer na nirvāṇaṃ varṇayanti tathāgatāḥ //

anyathāvasthitasya vastuno yad anyathāda[?]rśanaṃ tan mithyādarśanam / yadi ca svabhāvā[?]śūnyāḥ santaḥ padārthāḥ svabhāvaśūnyā iti dṛśyeraṃs tadā mithyāda[24b]rśanād eva nirvāṇādhigamaḥ syāt / na ca mithyādṛṣṭeḥ puggalasya nirvāṇādhigamaṃ buddhā bhagavanto vyavasthāpayanti / samyagdṛṣṭipuraḥsareṇaiva yathā nirvāṇaprāptivyavasthāpanāt /[?] Note: Sentence or paragraph continues on the following page

[126]

tataś ca māyāvat pratītyasamutpannatvāt svabhāvaśūnyā eva santo bhāvāḥ śūnyāḥ svabhāvenety adhigamyante yathāsthitapadārthatattvadarśanāvadātasantānaiḥ śamāropāpavādāntakalpanāmalāmalinair āryaiḥ /

rātryāṃ vellakapeyapreṣaṇavat / kaścid vellako guruṇā
rātryāṃ peyasyārtham abhīkṣṇaṃ preṣyate / atha kadācit sa tenocyate / naitat kalpate bhikṣūṇāṃ kathaṃ tvaṃ pibasīti / sa prāha pānīyam iti / tenāpy anyasminn ahani pānīyam evānītam / sa prāha / kasmād anyad evam ānītam iti / śrāmaṇeraḥ kathayati / yadā tvaṃ pānīyam evetikṛtvā pibasi tat ko 'tra viśeṣa iti /

yadi khalu svabhāvaśūnyā eva padārthāḥ kim artham avidyādinā krameṇa sattvabhājanalokasya pravṛttir upadiśyate /
nanu svabhāvaparamārthatvāt svabhāvaśūnyataiva kevalam upadeṣṭavyeti / naitad evam / naiva hi laukikaṃ pravṛttyātmakaṃ paramārthaṃ pūrvam anupadiśya śakyaṃ svabhāvaśūnyatālakṣaṇaṃ tattvam ādarśayitum iti / tattvāvatārasopānabhūtatvāt pravṛttyupadeśo pi kartavyaḥ / sarvasaṅgaparityāgena nivṛttisukhāvāptinimittaṃ svabhāvaśūnyatopadeśo 'pi kartavyaḥ [/] tad atra tāthāgate pravacane //

[128]
laukikī deśa
nā yatra pravṛttis tatra varṇyate /
paramārthakathā yatra nivṛttis tatra varṇyate //

yatra saṃsārapravṛttikramo 'vidyāsaṃskārādinā krameṇāhetvekahetuviṣamahetuvināśārthaṃ svasāmānyalakṣaṇasatyatvakalpanayā deśyate / jñātavyaṃ viduṣā pravṛttis tatra varṇyata iti / yatra tu pratītyasamutpādasya svabhāvānutpādasvabhāvaśūnyatopadiśyate tatra saṃsārapravṛtter nivrttir varṇyate / svabhāvaśū
nyatāparamārthāvagamāt sarvatrāsaṅgavato vedanāsv atṛṣṇasya tṛṣṇāpratyayopādā[?]nādikāraṇanirodhena jātijarāmara[?]ṇādeḥ sarvathā nirodhāt /

vilapraveśavat / yathā vilapra[?]veśe yā[?] kācid upakaraṇapravṛttiḥ sarvāsāv ucchraṣṭavyā[?] na tayā kiṃcit prayojanaṃ kriyate / tathā sarvā laukikyaḥ[?] pravṛttayo niḥsārāḥ parityaktavyā viduṣā / yasmāt pravṛttidharma iti /

yady evaṃ
paramārthakathāyāṃ na kiṃcid asti śūnyatvāt sarvabhāvānāṃ tadā sarvābhāvaḥ prasajyate / sarvābhāvāc ca na kiṃcit kartavyaṃ syāt /[?] kartṛkarmakriyādīnāṃ sarvathābhāvāt / abhāvāc ca kriyādīnāṃ na syān mokṣa ity ataḥ sarvam evāyuktam iti [/] ucyate //

[130]
kiṃ kariṣyāmy asat sarvam iti te jāyate bhayam /
vidyate yadi kartavyaṃ nāyaṃ dharmo nivartakaḥ //

yata eva hi sarvam asad ata evāyaṃ pa
ramārthadharmaḥ pravṛttinivartako yujyate / tat kim iti nivṛttyarthī sarvābhāvaṃ kriyādyanadhiṣṭhānaṃ na samīhate / atha hi nāmātrāpi pravṛttāv iva kartavyaṃ syāt tadā kriyāphalasyāpi padārthasya pravṛtteḥ saiva pravṛttir iti katham ayaṃ dharmo nirvāṇavāhakaḥ syāt /

mṛgatṛṣṇāvat / yathā hi mṛgatṛṣṇikā pānīyasaṃjñāṃ janayati na ca tat pānīyaṃ bhavati / yasya tu tatra paritarṣā jāyate sa tatraivānarthaṃ samāpadyate / tathā skandheṣv ā
tmasaṃjñā /

yatas tu nivartake dharme na kiṃcit karmāsti tasmāc chūnyapakṣaḥ śreyān iti / yas tu śūnyatāmārge rajyati viparīte sasvabhāvapakṣe duṣyati tam upālabhate //

svapakṣe vidyate rāgaḥ parapakṣas tu te 'priyaḥ /
na gamiṣyasi nirvāṇaṃ na śivaṃ dvandvacāriṇaḥ //

dvividho hi pakṣaḥ samāsataḥ svapakṣaḥ parapakṣaś ca / tatra yadi svapakṣe te rāgo 'sti śūnyapakṣaḥ ś[?]reyān iti parapakṣaś ca te mithye[25a]tikṛtvāpriyaḥ / na gamiṣyasi nirvāṇam / Note: Sentence or paragraph continues on the following page

[132]

na hy anunayapratighahatasya dvandvacāriṇo nirvāṇam asti / sarvatra hy udāsīnāḥ saṅgacchedād anapāyasukhaikarasaṃ śivam āpnuvanti /

ācāryasaṃghasenabaṭuvat / kaścid baṭur ācāryasaṃghasenāc chāstraṃ śuśrūṣati / sa kadācit tenoktam upāsako bhaveti / so 'py anyatamasminn ahani tam ācā[?]ryam uvācāryopāsako 'haṃ saṃvṛttaḥ /[?] kiṃ kā[?]raṇam iti / brāhmaṇān dṛṣṭvā ghātayitum icchāmīti /

atrāha / yady api ni
rvāṇaṃ paramasukhaṃ sakalopadravarahitatvāt tathāpi tad aśakyaṃ prāptuṃ tatprāptyupāyasyātiduṣkaratvāt / bhavas tv ayatnasādhyatvād yasmāt sukhena prāpyate tasmāt tatra naḥ pravṛttir iti / ucyate // viparītam avadhāritam /[?] yasmāt /

[134]
akurvāṇasya nirvāṇaṃ kurvāṇasya punarbhavaḥ /
niścintena sukhaṃ prāptuṃ nirvāṇaṃ tena netaraḥ //

kuśalādikriyāsu nirastavyāpāreṇa niścintena nirvāṇam avāpyate / tasmāt sukhaṃ[?] prāptuṃ nirvāṇam / kuśalā
kuśalādipravṛttisādhyatvāt tu nirvāṇād itaraḥ punarbhavo na sukhena prāpyate /[?] na viduṣo 'prayatnalabhyaṃ nirvāṇam avadhūya yuktaṃ vividhavyāpāraparikhedalabhyaṃ punarbhavam arthayitum /

ārogyabalasādhanavat / bahavo hy arogasya balasādhanāya dṛśyante pratyayāḥ / yadā tu necchati kiṃcid api viśeṣaṃ tadā sarvaiḥ pratyayair anarthī bhavati /

yadi khalv akurvāṇasya nirvāṇaṃ tat kim arthaṃ tva
yātra śāstre 'nityādyarthapratipādanaṃ kriyata iti / ucyate[?] / saṃsārabhuktaṃ jagat saṃsārād udvejanārtham /[?] tathā hi //

udvego yasya nāstīha bhaktis tasya kutaḥ śive /
nirgamaś ca bhavād asmāt svagṛhād iva duṣkaraḥ //
[136]

saṃsārād udvignacetās tanniḥsaraṇāya nirvāṇaṃ bhajate /[?] yasya tu nāsty udvegaḥ sa kim iti tad arthayate / tad udvegābhāvād eva ca bhavān nirgantum alpabuddhayo notsahante / yathā sva
grham alpasāram api vyāsaṅgaparicchedasya duṣkaratvān na tyaktuṃ pāryate / tādṛśam etat /

vadhyapānaprārthanavat / vadhyaḥ kaścid vadhāyotsṛṣṭaḥ sadyo hantavya iti / sa ca pānaṃ prārthayate sma / evam atra bhavagatānām apīcchā na nirvartate /

api tu / viṣayasukhasambhogasulabhāni gṛhāṇi tyaktum āḍhyānāṃ mā bhūt tatsāmarthyān nirvāṇaṃ ca gantum / yeṣāṃ tu vyādhidāridryādīnāṃ duḥkhahetūnāṃ pratividhānāsa
mbhava[?]s teṣāṃ yukta eva saṃsāraparityāgaḥ /[?] tathā hi //

duḥkhābhibhūtā dṛśyante kecin maraṇakāṅkṣiṇaḥ /
te tadā kevalaṃ mohān na gacchanti paraṃ padam //

vyādhiviprayogaduḥkhānvitāḥ kecid ātmasneham apāsya taṭād apy ātmānam utsrjanti / tathaiva yadi saṃsāraṃ duḥkhato nirdhāryātmasneham atyantāyoddhareyur adūre nirvṛtisukhasya varteran / viparyāsitadarśanās tu mo
hāt tathā na pravartante ye nirvāṇaṃ nāsādayanti /

[138]

peyāpītaśayitavat / peyauṣadhasandehavac ca / kaścit peyān pītvā śayitaḥ sa bhūyasyā mātrayā duḥkhī saṃvṛttaḥ [/] tathā bālā yathā yathā sukhaṃ prārthayante tathā tathā duḥkhitatamā bhavanti[?] / yathā kaścid auṣadhaṃ pāsyāmīty upasnigdha[?]ḥ sa copasnehāt sandigdho jātaḥ kim auṣadhaṃ peyaṃ katamad vā peyam iti sa vyādher na muktaḥ / tathā sarvabālapṛthagjanā duḥkhopadravasneha
dravīkṛtakleśā api santo 'jñānavyādhivināśāya virāgauṣadhapānasandigdhāḥ kleśauṣadham apītvā sarvakleśavyādhinirmokṣāt paraṃ padaṃ nādhigacchanti /

atrāha / yady evaṃ sarvaparityāgena nirvāṇam evārthanīyam / tatprāptaye bhāvanākathaivāstu /[?] tat kim arthaṃ bhagavatā dānaśīlakathe 'pi vihita iti / ucyate // trividho hi sattvadhātur hīnamadhyamottamabhedāt / tadbhedārthaṃ bhagavato deśanāvaicitryam / [...]

II

[142]

[...][19a]sya vidheyaḥ //

[144]

bāladārakavat / yathā bāladārako nānyayā bhāṣayā śakyate bodhayituṃ tathā pṛthagjano lokaḥ / ata eva lokāvatāropāyatvāt sadasadādideśanānāṃ bhagavatā //

sad asat sadasac ceti nobhayaṃ ceti kathyate //

sarvābhāvadarśanamalakṣālanā[?]ya sad iti kathitam / bhāvābhiniveśaprahāṇāyāsad iti kathitam / ubhayākāradarśanatyāgāya[?] sadasad ity āveditam / sarvākāraprapañcocchedāya nobhayam iti prakāśitam /

api ca tvam eva tāvad vicāraya
//

nanu vyādhivaśāt pathyam auṣadhaṃ nāma jāyate //

vyādhayaḥ pratividhātavyāḥ /[?] teṣāṃ ca nidānabhedād anekam auṣadhaṃ naikam eva sarvatropayujyate / tāḍṛśam etat /

yakṣapretapravrajitadharmapānīyadānavat / yakṣapratyavasthitadarśanavac ca / yathā trayo bhrātaraḥ [/] tatraikaḥ pravrajitaḥ [/] dvitīyo yakṣaḥ saṃvṛtto maharddhikaḥ / tṛtīyaḥ pretaḥ sa[?]ṃjāta u[?]lkāmukhaḥ [/] tāv ubhāv api tasya bhikṣoḥ sakāśaṃ gatau [/] tatas tena bhikṣuṇā tasya yakṣasya madahetujñāpanārthaṃ dauḥ
śīlyadoṣa udbhāvita /[?] Note: Sentence or paragraph continues on the following page

[146]

pretasya tu pānīyapradānena jvalanaduḥsahaduḥkham upaśamaya duḥkhahetujñāpanārthaṃ mātsaryadoṣo jñāpitaḥ / evaṃ sattvāśayavaici[?]tryād dharmadeśanāvaicitryaṃ bhavati /

yathā kasyacit pitrā kanyakā deśāntare yācitā / sa cāsya pitā kālagataḥ sa mātrocyate / gaccha tāṃ kanyakā[?]m avalokayituṃ tava pitṛvayasyo yakṣa evaṃ nāmā tam arthayasveti / tena tathākṛtam / atha sa yakṣas taṃ vimā
nena vaihāyasaṃ gṛhītvā gataḥ /[?] puruṣaś cābhyāgacchati / sa tena yakṣeṇa putra ukto gacchainaṃ trāsayasveti / tena tathākṛtam / āgatyainaṃ pṛcchati [/] kim arthaṃ caiṣa puruṣas trāsita iti /[?] sa prāha /[?] eṣa pravrajito[?] nāham asya tejaḥ sahe / atha tena taṃ nagaraṃ nītvā sa putra ekānte sthāpitaḥ / tatkanyānveṣaṇārthaṃ nagaraṃ praviṣṭaḥ / tasya ca yakṣasya tāṃ kanyakāṃ dṛṣṭvā rāgaḥ samutpannaḥ [/] sā tena gṛhītā /[?] sa ca putraś ciram a
sau[?] kiṃ karotīti svayaṃ gato yāvat tenaiva gṛhītāṃ dṛṣṭvā sa tenaiva vijñapyate / muñcaināṃ kanyakāṃ snuṣā te bhavatīti / dharmadeśanāpi tadvaj jñeyā /

āsāṃ ca sadasadādideśanānām adhyātmacintāpravṛttatvāt / yaiṣā nobhayadeśanaiṣā paramārthadeśanā /[?] tasmiṃś ca paramārthe //

[148]
samyagdṛṣṭe paraṃ sthānaṃ kiṃcid dṛṣṭe śubhā gatiḥ /
tasmād adhyātmacintāyāṃ kāryā nityaṃ matir budhaiḥ //

paramārthajñānena
khalu samyagdṛṣṭe paramārthe paraṃ sthānaṃ prāpyate nirvāṇam / īṣat kiṃcid dṛṣṭe śubhā devamanuṣyagatir bhavati / yasmāc ca sampūrṇajñānadarśane nirvāṇaṃ prāpyate / asamāpte ca śubhā gatiḥ / tasmād adhyātmacintāyāṃ[?] viduṣā nityam eva buddhiḥ kartavyeti /

ibhyakulacaurāsaddharmanimantraṇavat / kaścic cauro 'bhīkṣṇaṃ vihāraṃ gacchati sma / sa kenacid bhikṣuṇoktaḥ prābhṛtam asmadbhyaḥ pratigṛhāṇeti / sa
prāha / kīdṛśaṃ prābhṛtam /[?] bhikṣur uvāca / dharmaprābhṛtaṃ śikṣāpadaṃ gṛhāṇeti / sa prāha / prāṇātipātādattā[?]dānamṛṣāvādebhyo viraktuṃ na śakyaṃ kiṃ tu kāmamithyācārād viramāmīti / sa tato viramya rājakulaṃ cauryāya praviṣṭaḥ / tatra cāsaddharmeṇa nimantrito na ca teneṣṭaṃ sa cārtho rājñopalabdhaḥ / tena sarvālaṃkāravibhūṣitā strī tasmāy anupradattā sammānitaś ca / evam evāsyām adhyātmacintāyāṃ niyataṃ pha
laṃ nirvāṇaṃ vyavasthāpyate /

atha kutaścit pratyayavaikalyāt //

iha yady api tattvajño nirvāṇaṃ nādhigacchati /
prāpnoty ayatnato 'vaśyaṃ punarjanmani karmavat /
[150]

yady apīha janmani tattvadarśanābhiyukto virāgāvasānaṃ na labhate / paramārthajñānaniṣyandād aprayatnād avaśyam eva punarjanma[?]ni sa nirvāṇaṃ prāpnoti karmavat / yathā nāmeha kṛtasya niyatasya karmaṇaḥ phalaṃ yady apy asmiñ janmani nāsti / tasya tv avaśyam evā[18b]nyajanmani phalaṃ bhavati /

āmrabhakṣaṇaropaṇavat / yo hy āmrabhakṣaṇaṃ kṛtvā bījam avināśya ropayati / sa yady api sadyaḥ phalaṃ nāsādayati bījāsvādanakṛtaṃ tathāpi kālāntare mahāntam artham āsādayati //

yady evaṃ tattvajñānam asti kim arthaṃ muktā na dṛśyante /[?] dṛśyanta eva ca kecit / api khalu //

sarvakāryeṣu niṣpattiś cintyamānā sudurlabhā /
na ca nāstīha nirvāṇaṃ yuktā muktāś ca durlabhāḥ //
[152]

na ca kevalaṃ virāga eva durlabhadarśano '
pi khalu sarvārambhā duravaseyaphalodayā[ḥ] / na hi cintaiva phalasādhikā /[?] kiṃ tarhi [/] hetupratyayasāmagrī samīhitaphalaniṣpādikā /[?] sā ca hetupratyayasāmagrī durlabhā /[?] tasmād iha cintayā sarvakāryeṣu sudurlabhā niṣpattiḥ /[?] tadvad iha śāsane yady api nirvāṇam asti tathāpi kalyāṇamitravaikalyād adhyātmaṃ ca yoniśo vikalpābhāvād yuktāḥ sudurlabhāḥ /[?] yasmāt tato muktā api durlabhā bhavanti / asmā
n na śakyaṃ muktādarśanāt tatva[?]darśanābhāvaḥ pratipattum /

cāṇḍālīphālālehanavat / yathā cāṇḍā[?]lī cauryeṇābhiyuktā taddoṣavimuktāpi satī notsahate phālālehanaṃ kartuṃ katham ahaṃ caṇḍālatvenāśucisvabhāvā devasannidhau phālālehanaṃ kariṣyāmīti / yadi punaḥ kuryān mucyeta tato 'bhiyogāt / evaṃ kecid bālā hīnam ātmānaṃ manyamānā[?] notsahante buddhatvāya
gha[?]ṭayitum /

yadi punar nyāyena ghaṭeral labheran buddhatvam avaśyam / kathaṃ punar etad avasātuṃ śakyaṃ yad evaṃ cirakālapravṛttasya kleśagaṇasya kṣayo 'stīti // ucyate /

śrutvā śarīranairguṇyaṃ kṣaṇaṃ rāgo na tiṣṭhati /
prāptas tenaiva mārgeṇa sarvasyāpi nanu kṣayaḥ //
[154]

yatheha cirakālaṃ mamatvābhirakṣitasya śarīrasya vicitrair bhogair upalālitasyāpi vi
nāśadharmiṇo 'kṛtajñasya nairguṇyaṃ śrutvā paṇḍitasya tatkṣaṇaṃ rāgo na jāyate / tathā tenaiva mārgeṇa vairāgyajanane subhāvitena cirakālapravṛttasyāpi rāgasya sarvasyaivātyantaśo nanu kṣayaḥ prāptaḥ / tataś ca sarvasyaiva bāhyasya cādhyātmikasya ca vastunaḥ svabhāvaśūnyatayāsāratvadarśanān niravaśeṣarāgabandhanacchedān muktiḥ /

cāṇakyasauvarṇaparityāgavat / śa
kyāmy aham anenopāyena bahv api suvarṇaṃ kartum ity evaṃ yogācāraḥ śarīranairguṇyaśravaṇamātrakeṇa kṣaṇamātraṃ rāgasyānavasthānaṃ dṛṣṭvā tam eva mārgam abhyasyati / śakyāmy aham anenopāyena mārgeṇātyantaṃ rāganivartanaṃ kartum iti /

atrāha / anādikālapra[?]vṛttasyāsya janmasantānasya katham anto bhaviṣyatīti / ucyate //

yathā bījasya dṛṣṭo 'nto na
cādis tasya vidyate /
tathā kāraṇavaikalyāj janmano 'pi na sambhavaḥ //

yathā nāma cirakālapravṛttasyāsya hetuphalaparamparayā pravartamānasya bījasantānasyānādimato 'nto dṛṣṭo 'gnidāhāt tathānādikālapravṛttasya paramparayā hetutaḥ pravartamānasyānādimato 'pi vijñānabījajanmanaḥ kāraṇavaikalyāt punaḥ sambhavo nāsti / Note: Sentence or paragraph continues on the following page

[156]

kleśāpekṣaṃ hi karma janmākṣeptuṃ paryāptam / te ca kleśā jñāna
tejaḥsparśād abhāvaṃ gatās tad ayam asamarthaṃ karma sahāyābhāvāj janmākṣeptum /[?] evam ayam avasitajanmā śītībhavati /

dīpavat / bhṛṣṭatilavat / vihāyasaparivrājakavat / vṛkṣavac ca / yathā dīpasya pratyayeṣv asatsu sthitir na bhavati satsu bhavati / yathā bhṛṣṭānāṃ tilānāṃ virohaṇaṃ na bhava[?]ti / vihāyasaparivrājako[?] manaḥśilāṃ sādhayitvā taddhetor vihāyasā gacchati sma / yadā tu sānyena puruṣeṇa vidyāpahṛtā ta[13b]dā hetvabhāvāt patitaḥ / yathā ca vṛkṣasya mūlotpāṭanān na punar vṛddhir bhavati hetvabhāvāt /[?] tathā bhāvābhiniveśahetvabhāvān na rāgādīnāṃ kleśānām utpattir bhavati / na ca karmavaśād bodhisattvānāṃ pravṛttir api tu praṇidhānavaśāt [/] tasmāt sarvagatibhāvadarśitvena paramaduṣkaratama[?]m atyadbhutaṃ bodhisattvasya yat sattvārthe ghaṭate / sattvaṃ ca nābhiniviśate kiṃcid iti /

uktaṃ cācāryabuddhapālitena /

paśyann api jagac chūnyaṃ janmaduḥkhanunutsayā /
suciraṃ yad asi kliṣṭas tan nāma paramādbhutam //[?]

iti /

[160]

tac ca sarvajagatsvabhāvadarśitvaṃ yathā bhavati tathottaratra prakaraṇair aṣṭābhiḥ pratipādayiṣyati //

ācāryāryadevīye bodhisattvay[?]ogācāre catuḥśatake pārikarmikaprakaraṇam aṣṭamam //

CHAPTER IX
Nityārthapratiṣedha

[162]

I

[13b2]samanukrāntaprakaraṇajalaprakṣālitacittasantānasya tattvāmṛtadeśanāpātrasya śiṣyasyācāryo 'taḥ param avaśiṣṭaiḥ prakaraṇair[?] yathāsthitapadārthatattvā
dhigamāya tattvaviniścayam ārabdhukāmaḥ saṃskṛtasyodayavyayatvenāsāratām udbhāvayann āha //

sarvaṃ kāryārtham utpannaṃ tena nityaṃ na vidyate //

kāryārthā hi pravṛttir loke na sv[?]ābhāvikī / tathā cāhur laukikāḥ kāryakṛto 'yam asya sneho na svābhāvika iti / saṃskṛtasya ca bhūtabhautikacittacaittalakṣyalakṣaṇāder ekasyaikasyodayābhāvād yathāsambhavaṃ kalāpa
rūpasyaivotpādaḥ / tasya kalāpasya mithaḥkāryakāraṇāvasthānāt / yasmin sa[?]ti yad bhavati yad abhāve ca yan na bhavati tat tasya kāraṇam itarat kāryam iti / pṛthivīm antareṇa bhūtatrayasyābhāvāt / satyāṃ ca bhāvād bhavati kāryaprayojanā pṛthivyāḥ samutpattir ity evaṃ sarvam eva saṃskṛtaṃ yathāsvaṃ kāryārtham utpannam / yac ca kāryārtham utpannaṃ na tan nityam /[?] Note: Sentence or paragraph continues on the following page

[164]

ni
tyaśabdasya svabhāvasatyasāravastudravyaparyāyatvāt / tadabhāvena niḥsvabhāvam asatyam a[?]sāram avastv adravyaṃ saṃskṛtam iti gamyate /

ata evoktaṃ bhagavatā /

cakṣuḥ samṛddhe śūnyam ātmanātmīyena ca nityena dhruveṇa śāśvatenāvipariṇāmadharmeṇeti / tathā cakṣuś cakṣuṣā śūnyam akūṭasthāvināśitām upādāya / tat kasya hetoḥ prakṛtir asyaiṣeti
ata eva tan mṛṣāmoṣadharmakaṃ yad etat saṃskṛtam ity uvāca śāstā /

etac ca vacanaṃ vakṣyamāṇa[?]yuktyupetaṃ tan niścityācārya āha //

tasmān munim ṛte nāsti yathābhāvas tathāgataḥ //

aśaikṣyakāyavāṅmanomaunayogān munir buddho bhagavān / sa evā nityaśūnyatopadeśena yathā bhāvānāṃ svabhāvas tathā gato buddhas tathāgata ity ucyate / nānyo viparītatattvopade
śena yathāsthitatattvārthānabhisambodhāt / yathā coktam /[?]

atītā tathatā yadvat pratyutpannāpy anāgatā /
sarvadharmās tathā dṛṣṭās tenoktaḥ sa tathāgataḥ //[?]
[166]

iti //

athavāyam anyo 'rthaḥ / yat samudayadharmi tad avaśyaṃ nirodhadharmi jātipratyayaṃ jarāmaraṇam iti copadeśāt / yad utpannaṃ tasya kāryaṃ vināśa eva tadarthatvād utpādasyety ataḥ

sarvaṃ kāryārtham utpannaṃ tena nityaṃ na vidyate /[?]

svabhāvo na vi
dyata ityarthaḥ / yata etad evam /[?]

tasmān munim ṛte nāsti yathābhāvas tathāgataḥ /

asyārthaḥ pūrvavat /

athavā vedanātrayavedanīyakarmaṇāṃ kāladeśāvasthāviśeṣasaṃvedyānāṃ tair vinā karmaphalasaṃvedanābhāvāt tadartham ādhyātmikaṃ bāhyaṃ vā vastusambhavāt sarvaṃ kāryārtham utpannaṃ na svarūpata eva vyavasthitaṃ tena nityaṃ na vidyate /

yadi hi tat svarūpato vyavasthitaṃ syāt svarūpasyānapāyitvā[14a]n nityam eva syāt /[?] na ca tathāstīti /[?]

tena nityaṃ na vidyate /[?]
[168]

svabhāvaśūnyaṃ sarvam ityarthaḥ / sā ceyaṃ śunyata tathāgatetaraśāstṛpravacanānupadiṣṭety āha /

tasmān munim ṛte nāsti yathābhāvas tathāgata[ḥ /]

iti /

tārkikās tu vyācakṣate / pareṇa yat kāryārtham anutpannatvenābhyupagataṃ tad utpannaṃ kāryārthatvād utpannakāryārthavad iti / tad atrānudayavyayavatāṃ parikalpitānāṃ pṛthivyādiparamāṇūnāṃ khapuṣpādivat tāvad astitvam ā
sthātum aśakyam / na cāvidyamānānāṃ kāraṇatvam āropyotpādasiddhyānityatvasādhanaṃ nyāyyam / kāryārthatvasya svata evāsiddhatvāt paraprasiddhahetvaṅgīkaraṇe cātiprasaṅgāt / ayuktavastvabhyupagamāc ca parasya nivāraṇīyatvān na yuktaṃ nityaṃ kāryārthatvenābhyupagantum / na cānena parapratijñāyā anumānavirodhodbhāvanaṃ nyāyyam / tasyobhayaprasiddhenaivodbhāvanāt / yasyāpy ubhayaprasiddhe
nānumānabādhāsambhavāt svaprasiddhenāpy asty anumānabādheti nūnaṃ tasyāpy arthapr[?]atipādanākauśalam eva syāt / na hi vidvān sukhapratipādyam arthaṃ duḥkhena pratipādayitum ādriyate /

api cākāśasyāpi cakṣurvijñānāṅkurotpattau kāraṇatvābhidhānāt sūtrānte ṣaḍdhātupāṭhāc ca pudgalaprajnaptinimittatvād anaikāntikatvam eva syāt
kāryārthatvasya //

[170]
kāraṇaṃ vikṛtiṃ gacchaj jāyate 'nyasya kāraṇam [/]

iti nyāyān nāsty ākāśasya kāraṇatvam iti cen naitad evam / tatra hi kriyate yena tat kāraṇam iti janaka eva hetur abhisamīhitaḥ kāraṇatvenāṅkurasyeva bījam / nimittabhāvamātreṇa tv ākāśasyāpīṣyata eva kāraṇatvam /[?] evaṃ hy aniṣyamāṇe sūtraśāstrayor avirodho nodbhāvita
ḥ syāt / na cācāryaḥ sarvathā niḥsvabhāvabhāvavāditvād dhy utpattimukhenānityat[?]āṃ pratipādayati / tattvādhikārād uttaratra tasyā api nityatāvat pratiṣidhyamānatvāt / vakṣyati hi /

utpādasthitibhaṅgānāṃ yugapan nāsti sambhavaḥ /
kramaśaḥ sambhavo nāsti sambhavo vidyate kadā [//]

iti // śāstre 'pi coktam /

anitye nityam ity evaṃ yadi grāho vipa
ryayaḥ /
anityam ity api grāhaḥ śūnye kiṃ naviparyaya [/]

iti //

[172]

api ca vastuno lokasiddhatvāt tatsiddhāv anumānaparigraho niḥprayojana eva / yo 'py avastu[?]no vastusattāṃ mauḍhyāt pratipadyate so 'pi sāmānyajanaprasiddhyā śakyata eva vivakṣitam arthaṃ grāhayitum / vastutattvasādhane cāvayavatritayasyāpi sādhyavad asiddhatvād asambhava evārtha
sādhanasyety atas tārkikānāṃ vyartha eva tarkapraṇayanaśramo lakṣyate / tathā ca laukikā anadhītatarkalakṣaṇā api santo laukikārthaviniścayanipuṇā yad yathāsthitaṃ vastu tat tathaiva pratipadyante / pratipādayanti cā[?]parebhyaḥ /

api cānityatāyā lokapratītatvād yatra loko 'pi tām avasyati tatra na śakyata eva tad vaktum aviparītārthābhidhāyī tathāgata eveti / yas tu svalakṣaṇam āropya loko 'nityatāṃ pratipadyamānas tasya vastuno mṛ
ṣāmoṣadharmakatvenāpratipātteḥ sarvatra tathāgata evāviparītadarśīti yuktam /

atrāhur eke / satyaṃ yat kāryārtham utpannaṃ na tan nityaṃ bhavatīti / ye tūbhayāṅgavikalāḥ padārthās tad yathākāśādayo manaḥparyantāḥ / ye 'pi caikāṅgavikalāḥ padārthās tad yathā pṛthivyādiparamāṇavas te nityā bhaviṣyanti / teṣāṃ cāstitvanityatvānavagamān nāviparītadarśī tathāgata iti / teṣāṃ matasyāyuktatām udbhāvayann āhācāryaḥ //[16a]

apratītyāstitā nāstīti //
[174]

yathāsvaṃ hetupratyayāyattodayānāṃ su[?]khādīnām astitvam upalabhya katham ayam arthāpattyāpratītyasamutpannānāṃ nāstitvaṃ na pratipadyeta / arhaty evāyaṃ sphuṭataram eṣāṃ gaganotpalādīnām ivāsattvaṃ pratipattum /[?] tac cen na pratipadyate niyatam asya taimirikasyeva samār[?]opakṛtaṃ darśanavaikṛtam upalakṣyata iti /[?] ato

'pratītyāstitā nāsti /

sa caiṣa nyāyaḥ kālavastudeśabhedabhinne padārthe sarvatrāvyabhicārīty āha //

kadācit kasyacit kvacid

iti // yataś caitad evam //

na kadācit kvac[?]it kaścid vidyate tena śāśvataḥ //

pūrvārdhena siddhasyaitan nigamanam / yadā caivam apratītyasamutpannatvāt paraparikalpitānāṃ padārthānāṃ sattvanityatve na stas ta[?]dā siddhaṃ tathāgatasyāviparītadarśitvaṃ tathā hi tena sac ca sato jñātaṃ yat pratītyasamutpannam / asac cāsataḥ paraparikalpitam apratītyasamutpannaṃceti /

ye pi ca sargapralayayor āvirbhāvatirobhāvamātreṇa mahadāder abhū
tvābhāvatiraskāreṇābhivyaktimātratayā nityatāṃ pratipannā na kasyacit pratītyodayam icchanti te 'py uktadūṣaṇaṃ nātivartante /

[176]

atha syāt /[?] sukhādayas tāvat pratītyasamutpannāḥ[?] santi /[?] teṣāṃ ca samavāyikāraṇam ātmā /[?] na cāsataḥ samavāyikāraṇatvaṃ nyāyyam ity atas tatkāryopalambhād asti tāvad ātmā /[?] sa caiṣa nityaḥ /[?] sadakāraṇatvāt / yad asti na cāsya kāraṇam upalabhyate tan nityam
/ sati cātmani tajjātīyā api padārthā bhaviṣyantīti /

atrocyate / syus tajjātīyāḥ padārthā yady ātmaiva syāt / na tv asti / kathaṃ kṛtvā / yasmāt //

na vinā hetunā bhāvaḥ [/]

bhā[?]vaḥ svabhāva ātmeti paryāyāḥ / sa vinā hetunā na sambhavati / tathā hi pareṇaivāsyākāraṇatvam abhyupetaṃ tac ca nirhetukaṃ kharaviṣāṇādivan nāstīti siddham / ākāśādibhir anaikāntikateti ce
t [/] na[?] [/] teṣām api tadvad evāstitvasya niṣidhyamānatvāt /

athaivaṃ doṣaparijihīrṣayābhyupetaviruddham api hetumattvam aṅgīkriyate / evam apy asya hīyate nityatvam [/] yasmāt [/]

hetumān nāsti śāśvataḥ //

hetumattvāt sukhādivad ity abhiprāyaḥ / yata etad evam //

tenākāraṇataḥ siddhiḥ siddhir nety āha tattvavit //
[178]

uktaṃ hi bhagavatā /[?]

pratītyadharmān adhimucyate vidū [/]
na cāntadṛṣṭīya karoti niśrayam /
sa
hetu sapratyaya dharma jānati [/]
ahetu apratyaya nāsti dharmatā [//]

iti // asyā deśanāyā yathopavarṇitopapattyanugamād aviparītārthavit tathāgata eveti siddham /

atha syād ghaṭasukhādeḥ kṛtakasyārthasyānityatvam upalabhyārthāpattyākṛtakasyātmāder nityatvaṃ bhaviṣyatīti [/] etad apy ayuktam / yasmād evam iṣyamāṇe kṛtakasya ghaṭasukhāder astitvam upalabhya tadviparyayeṇārthāpattyākṛta
kasyātmāder nāstitvam āpannam iti / tad eva pratipādayann āha //

anityaṃ kṛtakaṃ dṛṣṭvā śāśvato 'kṛtako yadi /
kṛtakasyāstitāṃ dṛṣṭvā nāsti tenāstu śāśvataḥ //

na cāvidyamānasya nityatvaṃ nāpi sad evānityaṃ vastu //

atha syād ākāśāpratisaṃkhyānirodhapratisaṃkhyānirodhānām abhidharmaśāstraparipaṭhitānām akṛtakānāṃ satāṃ nityatvāstitvenābhyupagamād akṛtakasyāsattvapratipādanam abhyupetena bādhyata i
ti /[?] etad api nāsti /[?] yasmāt //

[180]
ākāśādīni kalpyante nityānīti pṛthagjanaiḥ /
laukikenāpi teṣv arthān na paśyanti vicakṣaṇāḥ //

rūpābhāvamātra evākāśavyavahārān na kiṃcanākāśaṃ nāma vasturūpam asti / rūpāntarābhāve tu rūpiṇām utpattipratibandhābhāvāt sa eva rūpāntarābhāvo bhṛśam asyāntaḥ kāśante bhāvā ity ākāśam ity ākhyātaḥ / tad asyāvastusato 'kiṃcanasya nāmadheyamātropadeśavyāmūḍhair abhidharmaśā[15b]stre vaibhāṣikair yad vastutvam āropitaṃ na tat pramāṇam iti na tenāsmākam abhyupagamabādhācodanaṃ nyāyyam / tathā hi padārthasvabhāvapaṇḍitā ākāśābhidhāne prayujyamāne laukikenāpi jñānena nābhidheyaṃ nāma kiṃcit svarūpam upalabhante yathā pṛthivyādyabhidhāneṣu kāṭhinyādikam / kim uta padārthasvabhāvajñānāvasthitāḥ sarvaṃ bāhyaṃ cādhyātmikaṃ ca vastvanupalabhamānās tasya svarūpam upalapsyanta ity evam apratisaṃkhyānirodhapratisaṃ
khyānirodhayor api vaktavyam / nityatvaṃ teṣām akiṃcanatvenānanyathābhāvamātradyotakaṃ na vidhānam ity ato nāsty āk[?]āśādīnāṃ nityatvam iti /

atrāha [/] nityam evākāśaṃ vibhutvāt / yad anityaṃ na tad vibhuḥ / tad yathā ghaṭa iti / atrocyate / yady apy ajātasyāsattvapratipādanena tadadhikaraṇasarvādheyāsambhavo 'py arthād upapāditas tathāpi paramataprasiddhapadārthasvarūpaviśeṣāpākaraṇamukhena
tanmatasyāyuktatām udbibhāvayiṣur ākāśasya vibhutvapratiṣedhena nityatām apākarttukāma āha //

[182]
pradeśini na sarvasmin pradeśo nāma vartate /
tasmāt suvyaktam anyo 'pi pradeśo 'sti pradeśini //

ākāśasya ye 'vayavās te 'sya pradeśās taiḥ pradeśy ākāśam [/] tasmin yo ghaṭasaṃyogī pradeśaḥ sa taditarapadārthasaṃyogini pradeśe na vartate / yadi hi varteta tadā
tenābhinnadeśasyāpi ghaṭasya sarvagatatvaṃ syāt /[?] na caitad astīty ayuktam etat / api ca yadi pradeśo 'pi sarvatra varteta so 'pi vyāpitvāt pradeśivat pradeśābhidhānabhāg na syāt / pradeśābhāvāc ca pradeśino py abhāvaḥ syāt / athaitaddoṣaparijihīrṣayā

pradeśini na sarvasmin pradeśo nāma vartata

ity abhimatam / tadāvaśyaṃ

suvyaktam anyo 'pi prade
śo 'sti pradeśinīty

abhyupeyam / tataś cāsarvagatapradeśavata ākāśasya pradeśino ghaṭādivad vibhutvam avahīyeta / na ca parasparāvyatibhinnapradeśamātravyatirekeṇa pradeśī nāma kaścid upalabhyata iti kuto 'syāsiddhasattākasya nityatvam iti na nityam ākāśam /

athāpy asya niravayavatvāt pradeśitvaṃ nābhyupeyate / nanv evaṃ sa
ti ghaṭādīnāṃ tena na saṃyogo 'pi syāt / sa hi teṣāṃ saṃyogaḥ sarvātmanā vā syād ekadeśena vā / Note: Sentence or paragraph continues on the following page

[184]

na tāvat sarvātmanā ghaṭādīnām api pratyekaṃ sarvagatatvaprasaṅgāt / tasmād avaśyaṃ pradeśasaṃyogino ghaṭādaya ity abhyupeyam / tathā cābhyupagacchato niyatam ayaṃ yathokto doṣo na nāpadyate / yathoktadoṣaprasaṅgāc ca na ni
tyam ākāśam iti /

kālavādī tu manyate / kālakṛtau jagat[?]pravṛttyupasaṃ[?]hārāv upalabhya kālasadbhāvo 'numīyate / tathā hi satsv api bījakṣitisalilajvalanapavanākāśākhyeṣu pratya[?]yeṣu na sarvadāṅkurāder udaya upalabhyate / atha kadācid evopalabhyate / tadavasthānavirodhikālasaṃnidhāne ca nivartate / tad evam //

yasmin bhāve pravṛttiś ca nivṛttiś copalabhyate //
[186]

sa tathānumita
ḥ kālo nāmāsti /[?] tasya ca sato 'pi kāraṇānupalambhān nityatvam iti / nanu caivaṃ sati nityatvāt kālasya tadāyattodayānām aṅkurādīnāṃ sadaivotpādaḥ prāpnoti / atha sato 'pi kadācit kāryakriyāsūparatavyāpāratāsyeti kalpyeta [/] evam api saivāsyāsattvam āpādayiṣyati / atha sato 'pi bījādivat kāryapravṛttiyogyātmātiśayāsammukhībhāvān nāsti sarvadā kā[ryam iti] [...]

II

[188]

[...][17a]m iva saṃsāranivṛttir na syāt / viśeṣābhyupagame ca vikārasadbhāvād anityaḥ syāt [/] anityasya ca kāraṇatvaṃ syāt /[?] tataś ca duḥkhasantānasadṛśa eva syāt / evaṃ ca sati svavādatyāgaḥ[?] syāt [/] tasmān na yuktam asyātmānam abhyupetum / abhyupetyāpi hi yat paraṃ prati pratipādanāsāmarthyād uktadoṣāc ca parityājyaṃ kiṃ tenābhyupagatena prayojanam iti tyajyatām ātmavādaḥ /

yady evaṃ muktāvasthāyāṃ muktātmano 'py asadbhāvaḥ saṃs[?]kārāṇāṃ cāpunarutpattyā sarvathā parikṣayarūpaṃ
paramārthasaṃjñakaṃ nirvāṇaṃ varṇyate tad alam anenedṛśena paramārthenārthitenety ata ātmakāmasya //

[190]
varam laukikam evedaṃ paramārtho na sarvathā /
laukike vidyate kiṃcit paramārthe na vidyate //

naiva hy ā[?]tmakāmo locanāmayasampātaśaṅkayākṣṇor utpāṭanam anutiṣṭhati karoti tv āmayopaghātam eva / tathā saṃsāraduḥkhodvignasya duḥkhamātratyāga eva jyāyān [/] na tu sarvathā sarvābhāvaḥ / sarvābhāve hi sati sarvathā sukhasyāpy ucchi
ttyā na kiṃcid anenātmana upakṛtaṃ bhavati / tataś ca

varam laukikam evedam /[?]

laukike hi tvayā kiṃcid aṅgīkriyate y at pratītyasamutpannam upādāya ca prajñaptam [/] kiṃcin nāṅgīkriyate yat tīrthikair abhūtam āropitaṃ sasvābhāvyaṃ ca bhāvānām / athavā yad adattaphalam atītaṃ karma tatphalaṃ cānāgataṃ pratyutpannāś ca saṃskārā ity etat tava laukike 'sti /[?] tadavaśiṣṭaṃ nāstīti varam etal laukikaṃ ya
tra na sarvābhāvaḥ / paramārthas tu sarvathā na śreyān sarvathāpy ātmano 'py asadbhāvād iti //

bodhisattvayogācāre catuḥśatake nityārthapratiṣedho nāma navamaṃ prakaraṇam //

CHAPTER X

[192]

I

[17a4]atrāha / yady ātmā nāma kaścit svarūpataḥ syāt tasya nirvāṇe sarvathocchedadarśanāt /

nāsty ahaṃ na bhaviṣyāmi na me sti na bhaviṣyati [/]

iti / pariśaṅkitasya syād evaṃ

varam laukikam e
vedaṃ paramārtho na sarvathā /
laukike vidyate kiṃcit paramārthe na vidyate [//]

iti / na cātmā nāma kaścit svarūpataḥ sambhavati / yadi hi syāt sa niyataṃ strītvena vā syāt puruṣatvena yā napuṃsakatvena vā [/] tato 'nyasya kalpanāntarasyābhāvāt / dvividhaṃ hy ātmānaṃ varṇayanti tīrthikā yad utāntarātmānaṃ bahirātmānaṃ ca / tatrāntarātmā
nāma yaḥ śarīrāgārāntarvyavasthitaḥ śarīrendriyasaṃghātasya tatra tatra pravartayitāntarvyāpārapuruṣo jagadahaṅkāranibandhanaḥ kuśalādikarmaphalopabhoktā pratitantram anekavikalpabhedabhinnaḥ / bahirātmā tu dehendriyasaṃhātarūpo 'ntarātmana upakārīva /[?] tatra yas tāvad ayam antarātmā sa yadi strītvena parikalpyeta tadā tasyājahatsvarūpatvāj janmāntarapariva
rte 'pi liṅgāntarāpratipattyā nityam eva strītvaṃ syāt / na caitad dṛśyate /[?] vyatyayopalabdheḥ strītvādīnām ātmaguṇatvābhāvāc ca[?] / Note: Sentence or paragraph continues on the following page

[194]

evaṃ puṃstve napuṃsakatve ca vācyam / tad evam /[?]

antarātmā yadā na strī na pumān na napuṃsakam /
tadā kevalam ajñānād bhāvas te 'haṃ pumān iti //

pumān ity upalakṣaṇatvād ahaṃ strīnapuṃsakam aham iti sarvam evājñānād bhavati / vicāryamāṇasya vastusattvasya tathāsiddhatvād ajñānaṃ muktvā nā
nyat tathāparikalpakāraṇaṃ yuktam / rajjusvarūpāparijñāne sarpādhyāropavad ity abhiprāyaḥ / evaṃ tāvad antarātmano[?] yaḥ strītvādiparikalpo nāsau vastvanuvidhāyīti sthitam //

[196]

atha manyase bahirātmano liṅgāny etāni strīpuṃnapuṃsakatvāni tatsambandhād antarātmany api parikalpyanta iti / syād etad evaṃ yadi bahirātmano 'py etāni yujyante / kathaṃ kṛtvā / ihākāśasya tā[16b]van mahābhū[?]tatvāyogāc catvāry[?] eva mahābhūtāni / yasyāpi pañcamahābhūtāni tasyāpy ākāśasya śarīrārambhakatvāyogāc catvāry eva mahābhūtāni kāraṇabhāvaṃ pratipadyante / teṣu ca strīpuṃnapuṃsakatvāni svarūpato na vidyante / yadi syus tadā tatsvabhāvānurodhāt sarvadehānāṃ niyataliṅgatā syāt / kalalād api ca liṅgopalabdhiḥ syān na caitad astīty ataḥ //

yadā sarveṣu bhūteṣu nāsti strīpuṃnapuṃsakam /
tadā kiṃ nāma tāny eva prāpya strīpuṃnapuṃsakam //

kiṃ nāmātra kāraṇaṃ yat svarūpato liṅga
rahitāni mahābhūtāni prāpya strīpuṃnapuṃsakāni dehānāṃ sambhaviṣyanti / tad evaṃ bahirātmano 'pi strīpuṃnapuṃsakatvānām ayogāt kevalam ajñānāt[?] tavāyam abhiprāyaḥ / pumān ahaṃ strī napuṃsakam aham iti /

[198]

ye 'pi ca khaṭvāvṛkṣayo[ḥ] stanādilomaśatvāder nimittasyābhāvād anyathā strītvādīni kalpayanti teṣām api kalpanāmātraṃ na vāryate / tavāpy ayaṃ samānaprasaṅga iti cen naitad evam / mama hi niḥsvabhāvāḥ padārthāḥ pratītyasamutpannatvān na ca niḥsvabhāvasya
yathā pratyayam anyathābhāvo na yujyate citrapuruṣamāyāṅganādirūpasyevety adoṣaḥ / sasvabhāvavādinas tu svabhāvasyānyathātvāsambhavād yathāsvabhāvaṃ liṅganiyamaḥ prasajyate / tad evaṃ pumān aham ity evamādīnāṃ kalpanānāṃ mohamātrasambhūtatvād ayuktaṃ tal liṅgavata ātmanaḥ svarūpato 'stitvam / itaś cātmā svarūpato nāsti /

yadi hy ātmā svarūpataḥ syāt sa yathaikasyāhaṅkārasyālambanaṃ tathā
sarveṣām apy ahaṅkārasyālambanam / na hi loke 'gner auṣṇy[?]aṃ svabhāvaḥ kasyacid anauṣṇyaṃ bhavati / evam ātmā yadi svarūpataḥ syāt sarveṣām ātmeti syād ahaṅkāraviṣayaś ca [/] na caitad evam /[?] tathā hi //

yas tavātmā mamānātmā tenātmā niyamān na saḥ //
[200]

yo hi tavātmā tvadahaṅkāraviṣaya ātmasnehaviṣayaś ca sa eva mamānātmā bhavaty asmadahaṅkārāviṣayatvād ātmasnehāviṣayatvāc ca / yata
etad evaṃ tena niyamān na saḥ /[?] yaś ca niyamād ātmā na bhavati sa svabhāvato nāstīti tyajyato 'sadartha ātmādhyāropaḥ /

yady ātmā nāsti kva tāv imāv ahaṅkārātmasnehāv ity āha //

nanv anityeṣu bhāveṣu kalpanā nāma jāyate //

yathopavarṇitena nyāyena svarūpasiddhasya skandhavyatiriktasyātmanaḥ sarvathābhāvān nanv anityeṣu rūpavedanāsaṃjñāsaṃskāravijñānākhyeṣu bhāvesv ātmeti kalpanā
sv abhūtārthāropaṇaṃ kriyata ātmā sattvo jīvo jantur iti / yathā hīndhanam upādāyāgnir evaṃ skandhān upādāyātmā prajñapyate / sa ca skandhebhyas tattvānyatvena pañcadhā ca nirūpyamāṇaḥ svabhāvato nāstīty upādāya prajñaptyā parikalpyata ity evam anityeṣu saṃskāreṣv ātmaparikalpanā bhavatīti sthitam /

[202]

atrāha [/] asty evātmā svabhāvataḥ pravṛttinivṛttikāraṇatvāt / yadi hy ātmā na syāt kaḥ śubham aśubhaṃ
vā karma kṛtvā tatphalaṃ saṃvedayet / sa hi śubham aśubhaṃ vā karma kṛtvā jātigatiyonyādibhedabhinne traidhātuke karmānurūpaṃ janmaprabandham anantaprabhedaṃ sukhaduḥkhaphalopabhoganibandhanam āsāday[?]ati / sa hy abhisaṃskartā ca pratyanubhavitā ca sa hanyate bādhyate[?] spṛśyate badhyate[?] mucyate ca /[?] tasmād asti svarūpata ātmeti /

kiṃ punar ayam ātmā janmāntaraparivarteṣu dehabhedavikāram anurudhyate 'tha na /[?] yadi tāvan nānurudhyate ta
dā kim anenākiṃcitkareṇātmaparikalpanena / athānurudhyate /[?] tadā niyataṃ tava

dehavad vikṛtiṃ yāti pumāñ janmani janmani //

tataś ca

dehāt tavānyatā[?] tasya nityatā ca na yujyate //

nāsau dehād anyo dehavikārānuvidhāyitvād dehaikadeśavat /[?] nāpi nityo dehād ananyatvād dehasvātmavad ity ayukta ātmādhyāropaḥ / sa hi pratikṣaṇavinaśvarāṇāṃ saṃskārāṇām avasthānābhāvāt karmaphalasaṃvedanāya nityam ātmānaṃ pratipannaḥ[?] / [...]

II

[204]

[...][14b]mas tasya niḥprayojanam evendhanopārjanam iti /[?] tadvad etat / tataś cāsya mahadāder vikāragrāmasya viphalaiva pravṛttir iti vyartha evāsya śāstre prakriyāpraṇayanaśramo lakṣyate /

[206]

atha syāc caitanyaśaktirūpaḥ puruṣas tasya cakṣurādikaraṇavyāpāranibandhanabuddhyabhivyakteś caitanyavṛttyabhivyakter upabhoktā hi puruṣaḥ [/] sa viṣayopabhuktikriyābhinirvṛttyā viṣayaṃ cetayate /[?] sā hy asya viṣayopabhuktiś caitanyavṛttyātmikā kriyā /[?] sā ca na vinā cakṣurādinā karaṇa
grāmeṇa bhavatīti kuto 'sya vikāragrāmasya vṛthātvam iti / ucyate / yadi caitanyaṃ caitanyavṛttisvarūpaṃ tadāsya kriyāyā dharmānatikrameṇa bhavitavyam / kaś ca kriyāṇāṃ dharmaḥ [/] dravyāśrayatvaṃ calatvaṃ ca / tathā hi //

ā vināśāc calaṃ nāma dravyaṃ nāsti kriyā yathā //

dravyavyāpārarūpā hi kriyā [/] sā codayāt prabhṛ[?]ty ā vināśāc calā / tathā hi vṛkṣādayaḥ pavanādyupanipātam antareṇānārabdhakriyās tiṣṭhanty avicalāḥ /
kampanakriyā tv eṣā pavanādipratyayasampātād upajā[?]yamānāvināśaṃ calatāṃ nātivartate / yasmād etad evam //

puruṣo 'sti na caitanyam iti tena na yujyate //

yathā vṛkṣādayaś calanakriyāprārambhāt prāgavasthāyāṃ vṛkṣādyātmanā dravyarūpeṇopalabhyante /[?] naivaṃ puruṣaḥ / sa hi caitanyarūpamātratvān na tadvyatiriktaḥ / dravyarūpatvābhāvāc ca caitanyarahitenāpy ātmanā
st[?]īti na śakyate kalpayitum /[?] Note: Sentence or paragraph continues on the following page

[208]

tataś ca puruṣaḥ saṃvidyate na caitanyam iti na yujyate / yac ca caitanyaśaktisadbhāvāt puruṣasyāstitvaṃ kalpyeta tad apy ayuktam / nirādhārāyāḥ śakter asadbhāvāt /[?] yathā caitanyavṛttivyatiriktaḥ pumān na sambhavaty evaṃ śaktyavasthāyā[?]m api caitanyaśaktimātravyatiriktaḥ puruṣo nāsti / tataś ca nirāśrayā nāsti śaktiḥ śaktyabhāvāc ca śakter vyaktirūpa
bhāvopayogitvena yac cakṣurādīnāṃ sopayogitvaṃ kalpitaṃ tad ayuktam evety avicalam etat /

karaṇaṃ jāyate mithyācaitanyaṃ śāśvataṃ yadi [/]

iti /

api cāyaṃ puruṣo yadi caitanyavyakteḥ pūrvaṃ caitanyaśaktirūpaḥ syāt tadā //

cetanādhātur anyatra dṛśyate 'nyatra cetanā //

caitanyasya dvairūpyakalpanāyām anyatra pṛthaktvena cetanāyāś cetanādhātuś cetanābījaṃ cetanāśakti
r dṛśyate tvayā / cetanāśakteś cānyatra pṛthak cetanādhātoś cetanā pravartamānā cetanādhātusamānadeśā pravartate // dṛṣṭāntam āha //

dravatvam iva lohasyeti //
[210]

yathā lohaṃ dravatām āpadyamānaṃ lohadeśābhinnadeśaṃ bhavati tadvat / bījāṅkurayor[?] hy āvirbhāvatirobhāvadarśanān na samānadeśatā / na ca puruṣasyāvirbhāvatirobhāvāv iti samānadeśatva[?]m asti / ata evācāryo lohasya dra
vatādṛṣṭāntam āha // na ca caitanyaśaktirūpāt pṛthak puruṣo 'sti vyaktas tato 'nanyatvāt / tad ayaṃ śaktirūpāpanno vyaktirūpatām āpadyamāno

dravatvam iva lohasya vikṛtiṃ yāty ataḥ pumān //

vikriyamāṇatvāc ca lohavad eva nāsyātmano nityatvam iti siddham /

anye punar āhuḥ / naiva hy asmākaṃ caitanyarūpaḥ pumān [/] kiṃ tarhi //

caitanyaṃ ca manomātre mahāṃś cākāśavat pu
mān //

ātmā hi pratiśarīraṃ sarvaprāṇabhṛtām ākāśavad vibhuḥ [/] tasya ca manomātrasaṃyuktā cetanā na sarvavyāpinī / manaś cātmanaḥ paramāṇumātrapradeśasaṃyuktam /[?] tena manasā saṃyujya puruṣas tadabhinnadeśaṃ caitanyam utpādayati / tataś ca yathoktadoṣānavasaro 'smatpakṣa iti /

[212]

ucyate / yata eva hy ākāśavad atimahataḥ puruṣasya manomātre caitanyam abhyupeyate / nanu tvayā //

acaitanyaṃ tatas tasya svarūpam iva dṛśyate //

evaṃ saty acetana eva puruṣaḥ prāpnoti /[?] ha hi paramāṇumātrapradeśacetanāsambandhena sacetanaḥ puruṣa iti yuktaṃ vaktum /[?] na hi lavaṇaparamāṇumātrasamparkād gaṅgānadījalaṃ salavaṇam iti śakyaṃ sambhāvayitum [/] tadvad etat [/] dravyaṃ cātmā caitanyaṃ ca guṇarūpaṃ tayoḥ parasparabhedād acetanasvarūpa eva pumān /[?] na cāsyācetanasya ghaṭasyevātmatvaṃ kalpayituṃ nyāyyam iti na yukta ātmā / yadi cāyam ātmā prati[15a]sattvaṃ sarvagataḥ syāt tadā //

paras tv aveti[?] kiṃ nāham ahaṃ sarvagato yadi //

yadi tāvakiyā kalpanayāhaṃ sarvagataḥ sarvavyāpī syām ākāśavat tadā sattvāntare 'py madātmanaḥ sadbhāvāt kim iti tasya tasmin mamevāhaṅkāro notpadyate / evaṃ hy asya sarvagatatvaṃ yujyate yadi mameva parasyāpi madātmani syād ahaṅkāraḥ / na ca parātmanāsya madātmanaḥ paraśarīre yuktam āvaraṇam / na hi parātmadeśe 'smadātmano 'sadbhāvaḥ sarvātmanāṃ
vyāpitvābhyupagamāt / Note: Sentence or paragraph continues on the following page

[214]

yadā ca samānadeśatā tadā na tena tasyāvaraṇaṃ śakyaṃ kartum iti pratipādayann āha //

tenaivāvaraṇaṃ nāma na tasyaivopapadyate [//]

iti //

samānadeśatvā[?]t svātmasvarūpasyeva svātmanā nāsty āvaraṇam ity ahaṅkāraviṣayatvaṃ parātmano 'pi prasajyate / na tv evaṃ bhavatīti na sarvagata ātmā / evaṃ tāvad ubhayamate 'py ātmano 'stitvam ayuktam iti pratipādya guṇānām api sakala
jagatkartṛtvāsambhavenāyuktatāṃ pratipādayann āha //

yeṣāṃ guṇānāṃ kartṛtvam acaitanyaṃ ca sarvaśaḥ /
teṣām unmattakānāṃ ca na kiṃcid vidyate 'ntaram //

sattvarajastamāṃsi trayo guṇāḥ /[?] teṣāṃ sāmyāvasthā pradhānaṃ prasavāvasthā prakṛtiḥ / sedānīṃ triguṇātmikā prakṛtir acetanāpi satī puruṣasya viditaviṣayopabhogautsukyāt puruṣeṇābhedyaṃ pratipadya saka
laṃ vikāragrāmaṃ prasūte / tatra cāyaṃ kramaḥ /[?] yad uta /[?] prakṛter mahān /[?] mahān iti buddheḥ paryāyaḥ / mahato 'haṅkāraḥ [/] sa ca trividhaḥ /[?] sāttviko rājasas tāmasa iti /[?] tatra sāttvikād ahaṅkārāt pañcabuddhīndriyāṇi śrotraṃ tvak cakṣū rasanaṃ ghrāṇam iti / pañcakarmendriyāṇi vāk pāṇi pāda pāyūpasthākhyāni / ubhayātmakaṃ ca mana ity ekādaśa pravartante / Note: Sentence or paragraph continues on the following page

[216]

rājasād ahaṅkārā
t pañcatanmātrāṇi śabdasparśarūparasagandhāḥ / tanmātrebhyo bhūtāny ākāśavāyutejojalapṛthivyākhyāni / tāmasas tv ahaṅkāra ubhayor ahaṅkārayoḥ pravartaka ity evaṃ prakṛtivikārarūpatvāt sakalasya vikāragrāmasya trayo guṇāḥ pravartakā ity evaṃ yeṣāṃ vādināṃ guṇānāṃ kartṛtvam acaitanyaṃ cety abhiprāyaḥ / vastutattvavicakṣaṇāḥ

teṣām unmatta
kānāṃ[?] ca na kiṃcid vidyate 'ntaram

iti paśyanti / unmattako hi nāma viparyastavijñānasantatiḥ / sa hi viparyastena vijñānena yathārthaṃ na pratipadyate / viparītaṃ cāvadhārayati / asadarthaṃ ca pralapati /[?] tathā cāyam api sāṃkhyo 'cetanānāṃ guṇānāṃ kartṛtvaṃ śāstreṇa pratipādayan yathārtho vyavasthāpitas tathā na pratipadyate / viparītaṃ cāvadhārayati / asadarthaṃ
pralapatīti / tulya evonmattakaiḥ sa bhāvyate //

api cā[?]syāyaṃ puruṣo vikāragrāmasyākartā ca bhoktā ca [/] guṇās tu kartāro na tu bhoktāraḥ / tad ayaṃ kartṛtvam abhoktṛtvaṃ ca nirupapattikaṃ guṇānām āvedayann atyantāyuktatām evātmanaḥ prakaṭayatīti pratipādayann āha //

kartuṃ nāma vijānanti gṛhādīn sarvathā guṇāḥ /
bhoktuṃ ca na vijānanti kim ayuktam ataḥ param //
[218]

yuktiviruddhatvāl lokāsammatatvā
c cāsya matasya nātaḥ param ayuktataram astīty abhiprāya ity evaṃ tāvad guṇānāṃ kartṛtvam ayuktam / yasyāpy ātmaiva kārtā dharmādharmayoḥ phalasya copabhokteti mataṃ tasyāpy ātmano nityatvam ayuktam / yasmāt //

kriyāvāñ chāśvato nāsti //

iha karotīti kartā /[?] tasya kriyānibandhanaṃ kartṛtvam / na hy akiṃcit kurvāṇo nirhetukaḥ kaścit karteti yujyate / sati ca kriyāvattve niyataṃ tu kriyāprāgava [...]

CHAPTER XI

[224]

[...][5b]si / tathā hi / tasyānāgatabhāvacyutyā hetupratyayair vartamānatā bhavati / na caivam asaṃskṛtaṃ svarūpāt pracyavata iti nāsyāsaṃskṛtavan nityatvam iti / evam api kalpya[?]māne [/]

vināpi janmanā bhaṅgād anityo yady anāga[?]taḥ //

evaṃ tarhi //

atītasya na bhaṅgo 'sti sa nityaḥ kiṃ na kalpyate //

yadi svarūpapracyu[?]tisadbhāv[?]ād anāgatasya nityatva[?] [...] t[?]tasya tarhi svarūpapracyutir nāstīti sa nitya iti kalpyatām / kasya vā padārthasya śakyam anityatvaṃ kalpa
yitum [/] yadā ca na śakyate tadā sarvapadārthānām anityatvasyāsambhavān nityataiva sambhāvyate / tatra tāvat //

anityo vartamāno 'yam atītaś ca na jāyate //

yas tāvad ayaṃ vartamānaḥ padārthas tasya tāvad anityatvaṃ nāsti [/] sa hi vartamānatvāt svabhāvād acyuter vartamāna iti vyapadiśyate / yasya cānityatvaṃ sa vartamāna eva na bhavaty abhāvenābhisambandhāt / Note: Sentence or paragraph continues on the following page

[226]

bhāvābhāvayoś ca yugapad asambhavāt / vartamānasyānityatvaṃ na sambhavati / atītasyā
py anityatvaṃ na sambhavati [/] vinaṣṭo hy atīta ucyate / na ca vinaṣṭasya punar api vināśo nyāyyo niḥprayojanatvād āśrayābhāvād anavasthāprasaṅgāc ca / evaṃ tāvad

anityo vartamāno 'yam atītaś ca na jāyate /

na ca vartamānātītau muktvā tasyānityatvasya tṛtīyo 'vakāśo yujyata i[?]ty āha //

tābhyām anyā tṛtīyāpi gatis tasya na vidyate //

utpannasya yadānityatāśrayasyāni
tyatvam asambhāvyaṃ tadotpattiśūnyasyānāgatasyākāśāder iva tat syād ity atyantam asaṅgatam / na cānityatārahitasyākāśāder adhvatrayakalpanā yuktimatī [/] tadvat sasvabhāvabhāvavādino na yuktam adhvatrayam /

atrāha [/] asty evānāgato bhāvas tasya satsu pratyayeṣu janmadarśanāt [/] na hy asataḥ pūrvaṃ paścāj janma yujyate vandhyāputrāder iva /[?] tataś ca janmadarśanād asty evānāgato bhāva iti / evam api
kalpyamāne //

yaḥ paścāj jāyate bhāvaḥ sa pūrvaṃ vidyate yadi /
na mithyā jāyate pakṣas teṣāṃ niyativādinām //
[228]

ya utpādāt prāgavastho bhāvo hetupratyayaiḥ paścāj jāyate sa yady utpādāt pūrvaṃ svarūpato 'stīti kalpyata evaṃ sati niyativādinām pratiniyatasvabhāvaṃ nirhetukaṃ puruṣakāraśūnyam upapattiviruddhaṃ jagad varṇayatāṃ nābhyupagamo mithyā syāt / na ca na
mithyā teṣāṃ vādas tatpakṣasya dṛṣṭādṛṣṭavirodhāt /[?] puruṣakārānapekṣatvāt teṣāṃ jagatpratītyasamutpādābhāvaḥ /[?] tadabhāvāc ca kharaviṣāṇavat sarvaṃ jagad agrāhyaṃ syād ity ayukto niyativādaḥ /

yadi cāsyānāgatasadbhāvavādino nyāyaḥ syāt tadā niyativādinām api vādo nyāyyaḥ syād ity ayukto 'nāgatārthasadbhāvavādaḥ / itaś cāyuko yataḥ //

sambhavaḥ kriyate yasya prāk so
'stīti na yujyate /
sato yadi bhavej janma jātasyāpi bhaved bhavaḥ //

yasyārthasya hetupratyayair utpādanaṃ sambhavaḥ kriyate sa janmanaḥ[?] pūrvam apy astīti na yujyate / yadi hi tasyāstitvaṃ syāt tadā sato vidyamānasya punar api janma syāt [/] na ca sataḥ punar api janma nyāyyaṃ niḥprayojanatvāt /[?] aniṣṭaprasaṅgādNote: read aniṣṭhāprasaṅgād ā saṃsāram ekasyaivārthasya punar utpādenāparisamāptodayasya satas tatpadārthāntarāpravṛtter hetuphalabhāvavyāghāta
ḥ syāt /[?] asti ceyaṃ hetuphalabhūtānāṃ padārthānāṃ santānānuvṛttir iti na yukto 'nāgatapadārthasadbhāvasya vādaḥ /

[230]

atrāha / yady anāgata[?]ṃ na syād yad etad anāgatārthālambanaṃ yogināṃ praṇidhijñānaṃ yathārthaṃ na syāt / asti caitad yathārthaṃ yogināṃ jñānam /[?] yathārthānāgatārthavyākaraṇāt tasya ca tathaiva bhāvāt /[?] na hy asatsu vandhyāputrādiṣv etat sambhavati /[?] tasmād asty evānāgata iti / ucyate / tāttvikayā kalpanayā[7a] //

dṛśyate 'nāgato bhāvaḥ kenābhāvo na dṛśyate //

utpādāt prāgavasthāyām anāgato bhāvo nāsti svarūpata iti pratipāditam / yadi cāvi[?]dyamānaḥ padārtho yogibhir dṛśyeta vandhyāputrādayo 'pi dṛśyeran / dvayor api tulyaṃ svabhāvāsattvaṃ tatraiko dṛśyate netara iti na yujyate /

kiṃ punar yogino 'nāgataṃ nekṣante / yathā bhavān parikalpayati tathā nekṣante / yathābhūtenānāgatenārthena vartamānāvasthena bhavitavyam / teṣāṃ praṇidhibalākṣiptasamādhiviśe
ṣāt tu jñānam utpadyamānaṃ tathā padārthākāraṃ parikalpayad utpadyate / na tu vartamānanīlālambanavijñānavat tu taj jñānaṃ saṃnihitavastvākārānu[?]kāri jāyate / tasya jñānārthasya vartamānatvaprasaṅgāt /

vastusatpadārthavādino hi yāvat tasya vastuno 'stitvaṃ tāvat tathā svarūpasyaiva / yadā padārthasvarūpānadhigamas[?] tadāsya tad vastu sarvathābhāvāt kharaviṣāṇaprakhyam iti dvayavādānatikramād asya sarvam evābhisamīhitaṃ durghaṭaṃ jāyate /

[232]

niḥsvabhāvavādinas tu sarvathā vastusvarūpasyāsambhavād bhāvakalpanā dūrotsāritā / yena hy utpattavyaṃ na tasya nāstitvam /[?] yadi hy asya nāstitvaṃ syāt tadāsya kharaviṣāṇādivad utpādo na syāt / athāsyāstitvaṃ syāt tadā vartamānasyevotpādo na syād asti cāsyotpāda iti siddho 'yam advayavādaḥ / yata evāsya nāstitvaṃ nāsti tata evānāgatadarśanam aviruddham /[?] yataś cāstitvaṃ nāsti tata
evānāgatavyapadeśo 'pi sidhyati / eṣa ca laukiko vyavahāro na paramārtha iti nātraikāntenopapattir avatāryate /

buddhānāṃ bhagavatāṃ yad anāgate jñānaṃ tat pūrvapraṇidhānādhiṣṭhānākṣiptayathārthapratipādakaśabdaśrutibalādhānāt tathāvidhadharmaśravaṇasaṃvartanīyakarmaviśeṣaprabhāvapariṇatavijñānasantānās tathākārānuviddhavijñānodayās tathāgatādhiṣṭhānāt tam a[?]rthaṃ pratipadya
mānā yathārthaṃ pratipadyante / kālāntareṇa ca tam arthaṃ vartamānībhūtaṃ tathaivāvagacchantīty evam anāgate buddhānāṃ jñānaṃ vyavasthāpyate / na tu pūrvadharmasvabhāvavyavasthitās te kiṃcit paśyanty udāharanti cety alaṃ prasaṅgena / Note: Sentence or paragraph continues on the following page

[234]

evaṃ tāvad anāgatapadārthasadbhāvavādino 'nāgatadarśanāsambhavaḥ /

api ca / yasyānāgato 'rthaḥ svarūpato 'sti tasya na tad dūre syāt /[?] asti cāsya dūratvam / dūraṃ dharmāḥ katame /[?] a
tītānāgatāḥ / antikaṃ dharmāḥ katame [/] pratyutpannā ity abhyupagamād anāgatam asya dūre /[?] tac cāsya dūratvam ayuktam iti pratipādayann āha //

vidyate 'nāgataṃ yasya dūraṃ tasya na vidyate //

vartamānasya vidyamānatvād ity abhiprāyaḥ /

yaś cānena kalyāṇamitrasamparkadharmaśravaṇendriyaparipākādikād bhāvinaḥ pratyayād dānaśīlādyātmako dharmaḥ so 'py anāgatārthasadbhāvavāditvād
asty eveti / tadā //

dharmo yady akṛto 'py asti niyamo jāyate vṛthā //

yadartham asya kāyavāṅmanasāṃ saṃyamaḥ sa dharmo 'syākṛta evāstīti tadupārjanāya niyamaśramo 'sya vṛthā / tena vināpi tasya sambhavāt / Note: Sentence or paragraph continues on the following page

[236]

athāsya tena niyamena tasya dharmasya kaścid viśeṣo niṣpādyate sa eva viśeṣaḥ pūrvam asan paścāt kriyata iti vyāhanyate 'sya tarhi sadbhāvavāditvam iti pratipādayann āha //

atha svalpo 'pi karta
vyaḥ satkāryasya na sambhavaḥ //

api ca yasyānityāḥ saṃskārā ity abhyupagamas tasyādhvatraye 'py avyabhicārād anityatāyā yad anityatvaṃ tasya pūrv[?]āparayor bhāgayor niyatam asattvena bhavitavyam /[?] evaṃ hy asyānityatvaṃ sidhyate / athodayāt pūrvāparayor apy avasthayor asyāstitvaṃ syāt tadāsya n[?]ityat[?]aivāpadyate / athānenānityatvam aṅgīkriyate tadāsya //

anitye sati satkāryaṃ kathaṃ nāma [...]

CHAPTER XII

[238]

[...] [ni][4b]vṛttyā mokṣāvāptir iti niścayaḥ / yadā caivaṃ sarvatyāgena sarvapāṣaṇḍināṃ nirvāṇam abhimataṃ tadā na kiṃcin mayātrāpūrvam upacaritaṃ yad vaimukhyakāraṇaṃ bh[?]avet / yeṣām eva hi padārthānāṃ nirvāṇe punar apravṛttyā nirvṛttir abhisamīhitā teṣām eva mayā naiḥsvābhāvyapratipādanapareṇa śāstre[?]ṇāsaddarśanakaṇṭaku[?] [...] ni[?]rvāṇanagaragāmimārgapariśodhanam anuṣṭhitam /[?] tat kim iti hṛdi bhayam asad ālikhya bhavān bibhe
ti / ādhīyatāṃ manaḥparitoṣaḥ kriyatām ātmasād ayaṃ dharm[?]o niveśyatāṃ cetasi sāṃkleśikavastunivāraṇakathā /

[246]

nanu ca yadi sarvapāṣaṇḍinām apy ayam evābhiprāyo yad uta sarvatyāgena nirvāṇam iti kaḥ punar bhavatas tīrthikānāṃ ca viśeṣaḥ / ayaṃ viśeṣo yat tīrthikānāṃ sarvatyāgābhiprāya[?]mātraṃ na tu punaḥ sarvatyāgopāyākhyānam /[?] anupadiṣṭe ca sarvatyāgopāye //

kiṃ kariṣyati sa tyāgaṃ tyāgo
pāyaṃ na vetti yaḥ //

sarvatyāgāśaye 'pi sthitas tīrthikamatāvalambī tyāgopāyānabhijñaḥ kiṃ tyāgaṃ kariṣyati / yan na jānāti sarvadharmasvabhāvaśūnyatālakṣaṇaṃ sarvatyāgopāyaṃ paramārthasatyam / ata eva //

śivam anyatra nāstīti nūnaṃ tenoktavān muniḥ //

ihaikaḥ prathamaśramaṇa iha dvitīyo yāvac caturthaḥ / śūnyāḥ parapravādāḥ śramaṇair ity amunaivābhisaṃdhinā muninaivam u
ktam iti niścīyate / asmād eva ca sarvatyāgopāyasamākhyānāt sarvatraiva bhagavato buddhasya jñānapravṛttyavyāghātena yathārthaśāstṛtvaṃ pratīyate / Note: Sentence or paragraph continues on the following page

[248]

tīrthikānāṃ ca sarvatyāgopāyasamākhyānasāmarthyavaikalyenetaratrāpi padārthajāte2 viparyastavijñānatāsiddhatvān na sādhyā /

nanu ca tavāpy aparyantatvāj jñeyasyātīndriyeṣv artheṣūpadiṣṭeṣv asamakṣatvāt te
ṣāṃ saṃśaya eva jāyate kim asāv artho yathopadiṣṭas tathaivāho svid anyatheti / na hi tadviṣayaṃ niścayakāraṇam astīti / tatrāpy ucyate //

buddhokteṣu paro'kṣeṣu jāyate yasya saṃśayaḥ /
ihaiva pratyayas tena kartavyaḥ śūnyatāṃ prati //

na hi sarve bhāvāḥ pratyakṣajñānagamyā anumānagamyā api vidyante / śakyaṃ cātrānumānaṃ kartuṃ dṛṣṭāntasadbhāvāt / iha tyā
gopāyaḥ sarvadharmasvabhāvaśūnyatā / sā cāśakyā kenacid anyathātvam āsādayitum /[?] sūkṣmaś cāyam artho nityasaṃnihito 'pi sarvajanāsamakṣatvāt /[?] tasya copapattyā sarvadharmasvabhāvagrāhavinivāraṇamukhenopapāditā yathāvattā / atraiva tāvad āsthīyatāṃ niścayaḥ / kim evam evaitad utāho 'nyatheti / athātrāsti kiṃcid aniścayakāraṇaṃ tad upadiśyatāṃ yadi tan na nirākṛtam u
ktavakṣyamāṇaprakaraṇapratipāditaviniścayena / na ca śakyam anena svalpam apy aniścayakāraṇaṃ kiṃcid abhidhātum iti siddha[?] evāyaṃ dṛṣṭāntaḥ [/] tataś cānyad apy asamakṣārthapratipādakavacanaṃ bhagavato yathārtham iti pratīyatāṃ svanayenaiva tathāgatopadiṣṭatvāt svabhāvaśūnyatārthābhidhāyakavacanavad iti kuto buddhokteṣu paro'kṣeṣu saṃśayāvakāśaḥ /

[252]

na ca tathāgatavat tīrthikānām api śakyam a
viparītārthābhidhāyitvam avasātuṃ teṣāṃ dṛṣṭa eva viparyastatvāt / tathāhy asya lokasya tair nityakāraṇapūrvikā pravṛttir upadiśyate / sā cāśakyapratipādyā dṛṣṭaviruddhā copapattiviruddhā cety evam //

loko 'yaṃ yena durdṛṣṭo mūḍha eva paratra saḥ //

na hi sampūrṇe candramasi vyāhatadarśanasāmarthyo dhruvam arundhatīṃ vā paśyatīti sambhāvyam /[?] tadvad ayaṃ tīrthiko lokasya sattvabhājanākhyasya he[5a]tuphalavyāmūḍhatvāt sthūlam evārthaṃ tāvad yadā na samyag īkṣate tadā katham ayam atisūkṣmaṃ vidūradeśakālavyavahitaṃ saprabhedam arthaṃ jñāsyatīti sambhāvayituṃ śakyam / tad imaṃ tīrthikaṃ svayam atyantaviparyāsitadarśanaṃ mṛgatṛṣṇājalavad anupāsanīyaṃ tattvadarśanāmalajalapipāsavaḥ saṃsārādhvapariśramaklamāpanodanāya

// vañcitās te bhaviṣyanti suciraṃ ye 'nuyānti tam //

aparyavasānāparakoṭike saṃsāre te vata vañcitā bhaviṣyanti ye yathārthaśāstāraṃ
buddhaṃ bhagavantam avadhūya dṛṣṭādṛṣṭapadārthasvabhāvavyāmūḍhaṃ mokṣakāmatayā tīrthikam anuyāsyanti /

[254]

kasmāt punar ete mokṣakamās tam e[?]va viparyastadarśanaṃ tīrthikam anugacchanti / svabhāvaśūnyatādharmopadeśaśravaṇabhayāt [/] tad bhayaṃ

nāsty ahaṃ na bhaviṣyāmi na me 'sti na bhaviṣyati [/]

ity ālambyottrāsāt / tatrāyaṃ suciram ahaṅkāramamakārābhyāsāt /[?] ata eva kalyāṇamitraparigrahāt sucirābhyastam api bhāvasvabhāvābhinive
śaṃ malavat tyaktvā //

svayaṃ ye yānti nirvāṇaṃ te kurvanti suduṣkaram /

buddho bhagavān svayaṃ bhūtvā svayam eva nirvāṇapuram upayāti /[?] tasyetthaṃ duṣkarakāriṇaḥ //

[256]
gantuṃ notsahate netuḥ pṛṣṭhato 'py asato manaḥ //

na kevalam asatām ahaṅkaramamakaravyavasthitānāṃ svayam eva nirvāṇaṃ gantuṃ mano notsahate /[?] api khalu yathopavarṇitasya netuḥ pṛṣṭhato 'py asyāsato nirvā
ṇaṃ gantuṃ mano notsāham pravedayate /

kasmāt punar asya netuḥ pṛṣṭhato 'py asataḥ pudgalasya nirvāṇaṃ gantuṃ mano notsahate [/] śūnyatāyāṃ trāsāt /

kasya punar asyāṃ trāso bhavatīti /[?] yasya bhavati taṃ prati pratipādayann āha //

trāso nārabhyate 'dṛṣṭe dṛṣṭe 'paiti sa sarvaśaḥ /
niyamenaiva kiṃcijjñe tena trāso vidhīyate //

avyutpannaśāstrasaṃketā hi gopālādayaḥ /[?] śataśo 'py upadiśyamānāyāṃ śū
nyatāyāṃ sarvathā tadanupraveśābhāve saty adṛṣṭatvāc chūnyatārthasya teṣāṃ trāso notpadyate / tasmin kṣaṇabhaṅga iva tadvyāmūḍhasya nārakāgnav iva mithyādarśanopastabdhasantānasya /[?]

drṣṭe 'paiti sa sarvaśaḥ //

ḍṛṣṭe hi śūnyatākhye dharme sa saṃtrāsas tatpaṇḍitānāṃ sarvathāpaiti bhayanimittātmātmīyābhiniveśavigamāt / Note: Sentence or paragraph continues on the following page

[258]

rajjvām upajātasarpaviparyāsasya rajjudarśane sati sarpabhayāpagamavat / ya
s tu kiṃcij jānāti tasya niyamenāvaśyambhāvitayā trāso vidhīyate / na hi suśikṣito mattagajāvāhako hastiny utkālyamānas tato bibheti / nāpi tadvāhanotsuko 'tyantamūrkho grāmīṇaḥ / sa hi tatpātādidoṣādarśanād vāhanam eva bahu manyamāno na tato bibheti / kiṃcijjñas tv atitarāṃ bibhety ātmanas tadāsanāparijayaṃ manyamānaḥ / api khalu sarvakāryeṣv evaṃ pravṛ
ttau kiṃcijjñasya niyataṃ trāso bhavati / na viditatattvasya vaiśāradyāt / nāpy atyantānabhijñasya mohasaṃdhāritatvāt / kiṃcijjñas tu trasyati kim etac chakyaṃ na śakyam iti vimarśotpādāt //

kim arthaṃ punar amī kiṃcijjñā uttaraṃ padaṃ na paryeṣante yāvataiṣāṃ jñātavyaparisamāptir bhavatīti / ucyate /[?] trāsāt / kiṃpunas trāsasya kāraṇam / āha /[?] anabhyāsaḥ /[?] tasya punaḥ kiṃ kāraṇam /[?] viparītābhyāsas tad eva pratipāda
yann āha //

ekāntenaiva bālānāṃ dharme 'bhyāsaḥ pravartake /
dharmān nivartakāt teṣām anabhyāsatayā bhayam //

saṃsārapravṛttyanukūlo hi dharmaḥ pravartakaḥ /[?] pṛthagjanaparyāpannāyāṃ ca bhūmau sthitānāṃ pṛthagjanānāṃ pravartaka eva dharme 'bhyāsaḥ / svabhāvaśūnyatā hi nivartako dharmaḥ saṃsāranivṛttyanukūlatvāt[?] [tadabhyāsa]sya paripanthy ātmasnehaḥ /[?] tadanugatacittasantānatvāt [/] pṛthagjanās tadvyāvartakād dharmāt suta[3b]rāṃ bibhyati / svabhāvaśūnyatāṃ prapātam iva manyamānā na tāṃ yathāvat prati[?]pattum utsahante /

[260]

tad evam avidyāsāndrāndhakārapracchāditapadārthatattve 'nupalabhyamānāparakoṭike saṃsāramahāṭavīkāntāre pranaṣṭasanmārgasya kasyacin nāma pudgalasya bhavati svabhāvaśūnyatākathāyāṃ ced bhaktiḥ sa tadanukūlapra[?]tyayopa[siddhidvāreṇa yathopa]cīyamānaprasādaḥ śūnyatāyāṃ bhavati tathā kāryaṃ karuṇāvatā kṛtajñena ca bhagavati tathāgate saddha
rmāntarāyanimittaṃ ca karmātmano mahāprapātahetuṃ parijihīrṣayā saṃkaṭam apy avagāhya durdeyam api dattvā saṃgrahavastucatuṣṭayena saṃgṛhya saddharmo 'yaṃ saddharmabhājanebhya upadeṣṭavyaḥ /

yas tu na kevalaṃ yathopadiṣṭaṃ na bahu manyate / api tu //

vighnaṃ tattvasya yaḥ kuryād vṛto mohena kenacit /
kalyāṇā[?]dhigatis tasya nāsti[?] mokṣe tu kā kathā //

mohena kenacid itīrṣyāmātsaryakausīdyabhayaśrotṛvidveṣādinā tattvopade
śabhājane jane yas tattvadeśanaśravaṇādivighātaṃ karoti / tasya sugater api tāvad devamanuṣyātmikāyā nāsti sambhavo niyatam apāyagamanāt kim utāsya mokṣakathāvakāśaḥ syāt / kiṃ hy anena svaparasantānayor nāpakṛtam / tena hi niḥśeṣāśāmukhavyāpinaḥ sphuṭatarālokasyādhvatrayāpratihataprabhāvṛtteḥ pratidinam avidyāndhakāropaghātāyopacīyamānālokanicaya
syāśeṣajagadāśayāvabhāsanasamarthasya prajñāpradīpasya santānena samupajāyamānasya vighāto 'nuṣṭhitaḥ /

[262]

evam eva parātmanor atyantāpakāritāṃ sampaśyatā bhagavatā tathāgatenoktam //

śīlād api varaṃ sraṃso na tu dṛṣṭeḥ kathaṃcana [//]

iti //

sūtra uktam /

varaṃ śīlavipanno na tu dṛṣṭivipannaḥ[?] [/]

iti / tad asya tathāgatasya vacasaḥ sopapattikatām udbhāvayann ācārya āha //

śīlena gamyate sva
rgo dṛṣṭyā yāti paraṃ padam '[//]

iti //

śīlavipattir hi sūpacīyamānamṛdumadhyādhimātrakramāṇāṃ pretatiryaṅnarakopapattiphalā vipākeyattāparicchedena pravartate / yady ākrāntasamyagdarśaneṣv āryeṣu na vyāpadyate / śīlaviśuddhis tv anākrāntasamyagdarśanānāṃ pṛthagjanānāṃ prakarṣeṇa svargaphalā / darśanavipattis tu mṛdutarā cet sāpy asaṃkhyeyaśatasahasrair api śīlavipattīnām aśakyā
vipākamahattayā samīkartum api prāg eva jetum /

atha ced asya pudgalasya katham api pratyayāt samyagdarśanasampattir ājāyed āryamārgotpādāt / tadāyam avaśyam avadhūyānādisaṃsārapravṛttam avidyāndhakāram aśeṣasattvadhātupuraskṛto nirvāṇam upayāyād ity evam atimahārthatām asya tattvadarśanasyāvetyaitadavighātāya viduṣā yatitavyam /

[264]

na cānena tadvighātabhayada
rśinā satā sarvatraivānavadhārya pātraviśeṣam etan nairātmyadarśanam upadeṣṭavyam apātreṣu / apātre hi tadupadeśo 'narthāyai[?]va syāt / ata eva ca //

[266]
ahaṅkāro 'sataḥ śreyān na tu nairātmyadarśanam /

nairātmyadharmādhimuktivirahito hy ātmagrāhābhiniviṣṭo 'saddharmasamāśrayād dṛṣṭigahanānucāry asann ity ucyate / tasyāsato varam ātmadeśanā duścaritanivṛttyanukūlatvāt tasyāḥ / tathā hy asāv ātmasnehānugamād dhi
tam ātmano 'bhivāñchan duścaritanivṛttiṃ bahu manyate /[?] nivṛttapāpasya cāsya sugatigamanaṃ bhavati sulabham / nairātmyopadeśas tasya pratikṣepaviparyāsabodhābhyāṃ kāyacittasantānaṃ niyatam upahanti // tad evam //

apāyam eva yāty ekaḥ śivam eva tu netaraḥ //

nairātmyadarśanavipratipanno hy avidvān apāyam eva yāti na śivam / yas tu netaraḥ sa śivam eva yāti nāpāyam / itaraśabdo 'yam anutkṛṣṭavācī / kaś cā[4a]nutkṛṣṭ[?]aḥ / yo[?] viparītaṃ śūnyatārtham adhigacchati pratikṣipati vā /[?] tatpratiṣedhena netaraḥ / netara ity utkṛṣṭa ityarthaḥ / yata eva śūnyatopadeśād itaro 'pāyaniṣṭhas tata eva śūnyatopadeśān netaro nirvāṇaniṣṭho jāyate / śūnyatādarśanapratyayena sarvatra saṅgaparityāgān nihatakleśakarmagaṇo niyataṃ nirvṛttim upayāti /

[268]

kiṃ punar idaṃ nairātmyaṃ nāma yad asatsu nopadeṣṭavyaṃ satsu copadeṣṭavyam iti tat pratipādayann āha //

advitīyaṃ śivadvāraṃ kudṛṣṭīnāṃ bha
yaṅkaram /
viṣayaḥ sarvabuddhānām iti nairātmyam ucyate //

yad advitīyaṃ śivadvāraṃ tan nairātmyam /[?] yat kudṛṣṭīnāṃ bhayaṅkaraṃ tan nairātmyam / yo viṣa[?]yaḥ sarvabuddhānāṃ tan nairātmyam ity ucyate / tatrātmā nāma bhāvānāṃ yo 'parāyattasvarūpasvabhāvaḥ / tadabhāvo nairātmyam /[?] tac ca dharmapudgalabhedād dvaitaṃ pratipadyate / dharmanairātmyaṃ pudgalanairātmyaṃ ceti / tatra pudgalo nāma yaḥ skandhapañcakasyopādānākhyasyopādātā skandhān upādāya prajñapyate / sa ca skandheṣu pañcadhā
mṛgyamāṇo na sambhavati / dharmās tu skandhāyatanadhātusaṃśabditāḥ padārthāḥ /[?] tad eṣāṃ dharmāṇāṃ pudgalasya ca yathāsvaṃ hetupratyayādhīnajanmatvāt / upādāya prajñapyamānatvāc ca / svāyattam aparāyattaṃ nijam akṛtakarūpaṃ nāstīti pudgalasya dharmāṇāṃ ca naiḥsvābhāvyaṃ vyavasthāpyate /

yasya cārthasya svarūpasiddhir nāsti tasya kenānyenātmanāstu siddhir iti / sarvathāsiddhasvalakṣaṇā e
va padārthā visaṃvādakenātmanā pratītya vopādāya vā vartamānā mūḍhadhiyāṃ saṅgāspadaṃ sambhavanti / yathāsvabhāvaṃ tu samyagdarśanaiḥ pratibhāvyamānā dharmapudgalayoḥ saṅgaparikṣayam āvahanti[?] /[?] saṅgaparikṣayaś ca nirvāṇāvāptikāraṇam [/]

[270]

nairātmyam advitīyam śivadvāraṃ bhavati /nirvāṇapurapraveśāya ekam evāsahāyam etad dvāram / yady api śūnyatānimittāpraṇihitākhyāni trīṇi vimokṣamukhāni / tathāpi
nairātmyadarśanam eva pradhānam /[?] viditanairātmyasya hi bhāveṣu parikṣīṇasaṅgasya na kvacit kācit prārthanā kuto vā nimittopalambha ity advitīyam eva śivadvāram etan nairātmyam /

tac caitat kudṛṣṭīnāṃ bhayaṅkaram /[?] kutsitā dṛṣṭayaḥ kudṛṣṭayaḥ[?] / nairātmye hi vastunaḥ sarvathānupalambhāt kudṛṣṭīnāṃ vastusvarūpaparikalpasamāśrayaṇād atyantavināśadarśanād bhayaṅkaram etan nairātmyam /[?]

viṣayaḥ sarvabuddhā
nāṃ nairātmyam / sarvabuddhānām iti śrāvakapratyekabuddhānuttarasamyaksambuddhānām /[?] jñānaviśeṣaviṣayatvenāvasthānād viṣayaḥ sarvabuddhānām ity ucyate / dharmaśarīrāvyatirekavartitāṃ vā sarv[?]eṣāṃ samyaksambuddhānām āvedayann āha viṣayaḥ sarvabuddhānām iti / viśeṣaṇamālayā nairātmyam uktam ācāryeṇa /[?]

[272]

etac ca nairātmyaṃ satā mandadhiyo nopadeṣṭavyam /[?] yasmāt //

asya dharmasya nā
mno 'pi bhayam utpadyate 'sataḥ //

asato hy asya dharmasyātidurgādhagambhīratvān nairātmyaśabdaśravaṇād api bhayam utpadyate / tathā hi //

balavān nāma ko dṛṣṭaḥ parasya na bhayaṅkaraḥ //

balavan nairātmyadarśanaṃ sarvāsaddarśanonmūlanasamarthatvāt / durbalam asaddarśanam unmūlanīyatvāt [/] niyataṃ caitad yad abalavān sabalād bibhe[?]tīti / tasmān na durbalasya kudarśanenātmīkṛtacittasantānasyāyaṃ dharma upadeṣṭavyo bhayahetur iti kṛtvā /

nanu
copadeṣṭavya evāyaṃ dharmaḥ sakalakudarśanapramāthitvāt [/] tathā hy ava[?]śyaṃ parapravādinaḥ saha dharmeṇa nigrahītavyāḥ / tataś ca vādārthinā satā paramatavijigīṣuṇāyaṃ dharmo 'pātreṣv apy upadeṣṭavya iti / ucyate /[?] naitad evam /[?] yasmāt //[?]

vādasya kṛtaśo dharmo nāyam uktas tathāgataiḥ /

yadi cāyaṃ[?] dharmo vādasya kṛtenopadiṣṭa[?]ḥ syāt syād etad evam [/] na tv ayaṃ vādārtham upadiṣṭo vimokṣamukhenopadeśāt / yady apy evam // [...]

CHAPTER XIII
Indriyārthapratiṣedha

[276]

[...] [ca][20a]kṣu[?]ḥ paśyet tad rūpaṃ paśyed viṣayadeśaṃ vā gatvā paśyed agatvā vā [/] ubhayathā ca[?] doṣa iti pratipādayann āha //

paśyec cakṣuś cirād dūre gatimad yadi tad bhavet /
atyabhyāse ca dure ca rūpaṃ vyaktaṃ na tac ca kim //

yadi cakṣuṣaḥ prāptakāritvād viṣayadeśaṃ gacchet tadonmiṣitamātreṇa na candratārakādīn arthān gṛhṇīyāt /[?] [ga]ti[?]mat[?][o 'rthasya saṃnihitaviṣayagrahaṇaṃ] tulyakālaṃ viprakṛṣṭaviṣayagrahaṇam[?] ayuktaṃ gatikālasya bhinnatvāt / paśyati ca cakṣur unmi
ṣitamātreṇa samīpasthavad vidūradeśastham apīty ayuktam etat / yadi ca[?] prāptakāri cakṣuḥ syāt tadātyabhyāse 'pi paśyed akṣistham añjanaṃ śalākāṃ vā dure ca vyaktadarśanaṃ syān na caitat sambhavatīty ayuktam etat /

[278]

api ca yadi cakṣur gatvā viṣayaṃ paśyati tat kiṃ viṣayaṃ dṛṣṭvā viṣayadeśaṃ gacchaty utādṛṣṭvā /[?] ubha[?]yathāpi doṣa iti pratipādayann āha[?] //

gatena na guṇaḥ kaścid rūpaṃ dṛṣṭvākṣi yāti cet /
draṣṭavyaṃ niyameneṣṭam iti vā jāyate vṛ
thā //

yadi rūpaṃ dṛṣṭvā rūpadeśaṃ cakṣur yātīti kalpyate gatena tena gamanena cakṣuṣo na kiṃcit prayojanam / viṣayadarśanārthaṃ hi cakṣuṣo gamanam /[?] sa ca viṣayaḥ pūrvam evehasthena dṛṣṭa iti na[?] kiṃcid gamanasya prayojanam /

athādṛṣṭvā gacchati tadā didṛkṣitaviṣayadarśanaṃ niyamena na prāpnoti /[?] adṛṣṭvā hy andhasyevānabhilakṣitadeśagamanād draṣṭavyasya niyamena dar[?]śanaṃ na prāpnoti /

a
thaitaddoṣaparijihīrṣayā yadi //

gṛhṇīyād agatañ cakṣuḥ paśyet sarvam idaṃ jagat /
yasya nāsti gatis tasya nāsti dūraṃ na cāvṛtam //

yo hi manyate

cakṣuḥśrotramano 'prāptaviṣayam

[280]

ity āgamād aprāptaviṣayam eva cakṣur iti taṃ praty ucyate / prāptakāritāmātrapratiṣedhaparatvād āgamasya tāvad avirodhaḥ / kvacid vidheḥ prādhānyaṃ yatra tasyāvirodhaḥ / kvacit pratiṣedhasya prā
dhānyaṃ yatra tadavirodhaḥ[?] / tad atra vidher asambhavāt prāptakāritāpratiṣedhamātreṇāprāptaviṣayatvaṃ vyavasthāpyate /

vidhimukhena tv aprāptaviṣayatve kalpyamāna ihastham eva cakṣuḥ sarvaṃ jagat paśyet / yasya hi gatir nāsti tasya kuto dūram / samīpastho 'pi hy anenārtho 'gatvā draṣṭavyo vidūrastho 'pīti dūrakṛto 'pi viśeṣo na syāt / yadā cāgatvā paśyati tadehastham iva
vidūram api paśyet / gatau hi satyām āvṛte gativighātād āvṛtaṃ nekṣata iti yuktam / yadā tv agatvā draṣṭavyaṃ tadāvṛte gatipratibandhābhāvād anāvṛta iva darśanaṃ syāt /

yadi ca darśanasvabhāvaṃ cakṣuḥ syāt tadā svabhāvasya sarvatraivāvyāghātāt svarūpam api paśyet / tathā hi loke //

svabhāvaḥ sarvabhāvānāṃ pūrvam ātmani dṛśyate /
grahaṇaṃ cakṣuṣaḥ kena cakṣuṣaiva na jāyate //

yathā
campakamallikādiṣu saugandhyaṃ pūrvaṃ svāśraya evopalabhyate paścāt tatsamparkāt tailādiṣv api / Note: Sentence or paragraph continues on the following page

[282]

yathā cāgner auṣṇyaṃ svato vyavasthitaṃ tadyogāt parato 'py upalabhyate / evaṃ yadi cakṣuṣor darśanasvābhāvyaṃ syāt tadā svātmany eva tāvad darśanaṃ syāt / kasmāt punaś cakṣuṣo grahaṇaṃ cakṣuṣaiva na bhavati / bhāvānāṃ svabhāvasya ca svātmany eva prathamataraṃ vidyamānatvāc cakṣuṣaiva cakṣuṣo grahaṇaṃ nyāyyam / na cakṣuḥ svātmānaṃ paśyatīti
loṣṭādivat paradarśanam apy asya na sambhāvyate /

yas tu manyate na kevalasya cakṣuṣo rūpadarśanasāmarthyam asti / api tu trayāṇāṃ cakṣūrūpacakṣurvijñānānāṃ sāmagryāṃ satyāṃ rūpadarśanaṃ bhavatīti /[?] tad apy asāram /[?] yasmāt //

cakṣuṣo 'sti na vijñānaṃ vijñānasya na darśanam /
ubhayaṃ nāsti rūpasya tai rūpam dṛśyate katham //

cakṣuṣas tāvad vijñānaṃ nāsti /[?] na hi cakṣur viṣayaṃ vijānāty avijñānasvarūpatvāt / bhautikaṃ hi cakṣus tasya ja[19b]ḍatvād viṣayabodho na sambhāvyata ity evaṃ cakṣuṣo 'sti na vijñānam /

nāpi vijñānasya darśanam asti / vijñānaṃ hi vijānāti na tu paśyati / yadi tu vijñānaṃ paśyet tadā tasyāpi rūpadarśanaṃ syād vijñānasadbhāvāt /

rūpasya tūbhayam api nāsti /[?] na vijñānam anavabodhasvarūpatvāt / nāpi darśanaṃ rūpālocanābhāvāt /

[284]

yadā caivam anyonyārthavikalānīndriyaviṣayavijñānāni tadā tatsāmagryām api satyāṃ naiva tai rūpaṃ dṛśyata iti sambhāvayituṃ śakyam /[?] rūpa
darśanāṅgavikalatvād andhasamudāyavad ity abhiprāyaḥ / yadā caivaṃ rūpasya darśanāsambhavas tadā ko nāmārhati tattvavid rūpaṃ dṛśyata iti vaktuṃ draṣṭuṃ vā /

yathā ca tattvavin nārhati rūpaṃ draṣṭum evaṃ śabdam api śrotuṃ nārhati [/] rūpadarśanavac chabdaśravaṇasyāsambhavāt / iha yadi śabdaḥ śrūyate sa śravaṇadeśaṃ[?] samprāpto vā śrūyetāsamprāpto vā / yadi tāvat samprāptaḥ śrūyate sa śravaṇadeśaṃ vrajañ chabdaṃ vā kurvāṇo vrajan niḥśabdo vā / ta
tra yadi pūrvaḥ kalpas tadā //

na vaktā jāyate kena śabdo yāti bruvan yadi /
atha yāty abruvaṃs tasmin pratyayaḥ kena jāyate //

tataś ca vaktṛtvād devadattavac chabdo 'sau na bhavati / athābruvan yāti tadā tasmiñ chabde niḥśabde vrajati śabdo 'yam iti kasyāvasāyo bhavet / na cāgṛhītasyāsyāstitvam iti na yuktam etat /

kiṃ cānyat //

prāptaś ced gṛhyate śabdas tasyādiḥ kena gṛhyate /
na caiti keva
laḥ śabdo gṛhyate kevalaḥ katham //
[286]

yadi śrotrendriyasthānaṃ prāptaḥ śabdo gṛhyate prāptagrāhitvāc chrotrasya śabdasyāder grahaṇaṃ nāsti [/] na cānyad indriyaṃ tasya grāhakaṃ sambhavatīti naiva kenacid asyādir gṛhyate /[?] tataś cāgṛhyamāṇatvāc chabda evāsau na bhavatīty abhiprāyaḥ /

navadravyakatvāc ca śabdaparamāṇoḥ / na caiti kevalaḥ śabdaḥ / bhavatā ca śabdamātram eva śrotreṇa gṛhyate na gandhādaya iti na
yujyate / yad vā śabdasyāgrahaṇam astu yad vā gandhādayo 'pi gṛhyantām /[?] na caitad evam iti na prāptaviṣayatvaṃ śabdasya /

atha yad etad uktaṃ

prāptaś ced gṛhyate śabdas tasyādiḥ kena gṛhyate [/]

iti yadi tasyādir na gṛhītas tadā ko doṣa iti [/] ayaṃ doṣo yad asya śabdatvam eva viśīryate [/] tathā hi //

yāvan na śrūyate śabdas tāvac chabdo na jāyate /
aśabdasyāpi śabdatvam ante tac ca na yujyate //

yo na śrūyate
so 'śrūyamāṇatvād gandhādivac chabda eva na bhavati / atha manyase yadā śrūyate tadā śabdo bhaviṣyatīti / etad apy asambhāvyam / na hi gandhādeḥ paścāc chabdatvaṃ dṛṣṭaṃ tadvad evāsyāpy aśabdasya paścāc chabdatvam ayuktam iti /

[288]

evaṃ tāvad indriyāṇāṃ viṣayagrahaṇāsāmarthyam udbhāvya manaso 'pi viṣayagrahaṇāsāmarthyam udbhāvayann āha /

viyuktam indriyaiś cittaṃ kiṃ gatvāpi kariṣyati //
[290]

yadi cittaṃ viṣayadeśaṃ
gatvā viṣayaṃ paricchinattīti kalpyate tad ayuktam / ihedaṃ cittam indriyasahitaṃ vā viṣayadeśaṃ gacchet kevalaṃ vā /[?] na tāvad indriyasahitaṃ yāti /[?] indriyāṇāṃ deha eva sadā sannidhānāt / gamane ca sati dehasya nirindri[?]yatvaprasaṅgāt /

atha kevalaṃ gacchati tadāpi

viyuktam indriyaiś cittaṃ kiṃ gatvāpi kari[?]ṣyati /

na hi cakṣurādīndriyadvāratiraskṛtasyāsya rūpādidarśanasāmarthyam asti /[?] andhādīnām api darśanādisadbhāvaprasaṅgāt /

a
thāpi kathaṃcid viṣayadeśagamanenārthopalabdhir asya parikal[?]pyate tadāpy aparyavasānatvād arthabodhasyānivrttau satyām //

evaṃ satīha jīvo 'yam amanaskaḥ sadā na kim //

acintaka evātmā sarvakālaṃ prāpnoti /[?] na cācintakasyātmakatvaṃ sambhāvayituṃ yuktaṃ stambhādivad acintakatvāt /[?]

tad evaṃ yuktyā vicārya[?]māṇānām indriyaviṣayavijñānānāṃ[?] [sadrūpā]sambhavāt svarūpasiddhir asatī / yadi hy eṣāṃ svarūpasiddhiḥ syāt tadopapattyā vicāryamā[7b]ṇā yathāsthitena svarūp[?]eṇa sphuṭataram upalabhyeran /[?] na copalabhyante / tasmāt svabhāvaśūnyā iti siddham /

[292]

yadi tarhy eṣaṃ svabhāvo nāma nāsti tat katham eṣāṃ viśeṣaparicchedātmikā saṃjñā padārthaviśeṣavyavasthāhetutvenopadiśyate / ucyate / satsu padārtheṣu tadviśeṣaparicchedātmikā saṃjñā syāt /[?] teṣāṃ ca padārthānām asattvaṃ pra[t]i[?][pādyate tadā taddvārā kuta]ḥ svarūpasiddhiḥ syāt / kiṃ kha[?]lv eṣa viṣayaparicchedaḥ sarvathā nāsti /[?] na nāstīti /[?] niḥsvabhāvabhāva
sya vidyamānatvāt [/] tathā hi //

manasā gṛhyate yo 'rthaḥ pūrvadṛṣṭo marīcivat /
sarvadharmavyavasthāsu sa saṃjñāskandhasaṃjñakaḥ //

iha cakṣuḥ pratītya rūpaṃ ca cakṣurvijñānam utpadya nirudhyamānaṃ sahendriyaviṣayair nirudhyate / tasmin niruddhe pūrvadṛṣṭo yo 'rthaḥ sa eva paścān manasā gṛhyate /[?]

kathaṃ punar asannihitasya grahaṇaṃ sam[?]bhāvya[?]ta ity āha / marī[?]civad[?] [...]kāyāṃ jalam asti [/] api ca hetupratyayavaśāt pravartata eva jalākārasaṃjñā / evam avidyamā
nasvarūpe 'pi pūrvagṛhīte 'rthe marīcyām iva yad vikalpakaṃ vijñānam utpadyate tat sarvadharmavyavasthākāraṇam / sarvadharmavyavasthākāraṇatvāc ca sa eva saṃjñāskandha ity uktaḥ / tathāvidhasaṃjñāviśeṣasamprayogāt / saṃjñāvaśena ca sarvadharmavyavasthā vijñātavyā / na punaḥ padārthasvarūpanibandhanā /[?] svabhāvasya sarvathāyujyamānatvāt /

[294]

yady evam asti tarhi svabhāvataḥ saṃjñāskandhaḥ / na hi tasminn asati sarvadharmavyava
sthā śakyā kartum iti / ucyate / sāpi hi saṃjñā vijñānasamprayuktatvād vijñānavyatirekeṇāsatī / tad api ca vijñānaṃ saṃjñāvyatirekeṇāsiddhatvāt svarūpato nāsti [/] yasmāc

cakṣuḥ pratītya rūpaṃ[?] ca māyāvaj jāyate manaḥ //

na hi tad vijñānam utpādāt prāg asti yad utpattikriyāśrayatvena pravarteta /[?] satsv api cakṣurādiṣu pratyayeṣu vijñānasya svarūpāsambhavād utpattikriyāyā apravṛtter utpādo
na yujyate /

utpadyate caitad vijñānam ity ataḥ kiṃ niścetuṃ pāryate 'nyatra māyādharmatāyāḥ /

uktaṃ hi bhagavatā [/]

tadyathā bhikṣavo māyākāro vā māyākārāntevāsī caturmahāpa[?]the vividh[?]aṃ māyākarma vidarśayet [/] tadyathā hastikāyaṃ rathakāyaṃ pattikāyaṃ taṃ cakṣuṣmān puruṣaḥ paśyen nidhyāyed yoniśaś copaparīkṣeta [/] tasya taṃ paśyato nidhyāyato yoniśaś copaparīkṣamāṇa
syāsato 'py asya khyāyād riktato 'pi tucchato 'py asārato 'pi /[?]

tat kasya hetoḥ /[?] kim asmin māyākṛte sāram astīti / evam eva yat kiṃcid vijñānam atītānāgatapratyutpannam ādhyātmikaṃ vā bāhyaṃ vaudārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yad vā dūre Note: Sentence or paragraph continues on the following page

[296]

yad vāntike tad bhikṣuḥ paśyen nidhyāyed yoniśaś copaparīkṣeta [/] tasya tat paśyato nidhyāyato yoniśaś copaparīkṣamāṇasyā
sato 'py asya khyāyād riktato 'pi tucchato 'py asārato 'pi rogato 'pi gaṇḍato 'pi śalyato 'py aghato 'py anityato 'pi duḥkhato 'pi śūnyato 'py anātmato 'py asya khyāyāt [/]

tat kasya hetoḥ /[?] kim asmin vijñānaskandhe sāram astīti [/]

Note: Saṃyutta Nikāya XXII.95. 12-13. (parallel); SN III 142

yathopalabhyate vicāryamāṇasya tathā svarūpāsambhāvān māyāyuvatiprakhyaṃ vijñānam iti sakyam avasātum / tataś ca sūktam eva tac

cakṣuḥ pratītya rūpaṃ ca māyāvaj jāyate mana

iti /

ya
di punar asya svarūpaṃ syāt tadā svarūpato

vidyate yasya sadbhāvaḥ sa māyeti na yujyate //

na hi loke svabhāvāśūnyā sadbh[?]ūtā strī māyeti yujyate / evaṃ vijñānam api svarūpato vidyamānatvān māyopamaṃ na syāt / upadiśyate ca māyopamaṃ vijñānam /[?] ato niḥsvabhāvaṃ vijñānam /[?] yadā ca niḥsvabhāvaṃ vijñānaṃ tadā niḥsvabhāvavijñānasamprayuktā saṃjñā niḥsvabhāveti sthitam /

[300]

atrāha /[?] āścaryam etat [/] na cendriyāṇāṃ katha[8a]m api viṣayagrahaṇaṃ sambhāvyata utpadyate cakṣuḥ pratītya rūpāṇi ca vijñānam iti / ucyate [/] kim etad evāścaryaṃ tvayā dṛṣṭam /[?] idaṃ kiṃ nāścaryaṃ yan na niruddhān nāniruddhād bījād aṅkurodayo yujyate /[?] utpadyate ca bījaṃ pratītyāṅkuraḥ / tathā kṛtasyopacitasya karmaṇo niruddhasya na kvacid avasthānaṃ sambhavati [/] kalpaśatasahasrāntaritanirodhād api karmaṇaḥ sākṣād utpadyata eva phalam / ghaṭādayaś ca svakāraṇāt tattvānyatvena vicāryamā
ṇā na sambhavanti tathāpy upādāya prajñaptyā madhūdakādīnāṃ sandhāraṇāharaṇādikriyāniṣpādanayogyā bhavanti / tad evam //

yadā na kiṃcid āścar[?]yaṃ viduṣāṃ vidyate bhuvi /
indriyāṇāṃ gatāv evaṃ tadā ko nāma vismayaḥ //

kāryaṃ hi svakāraṇam anuvidadhad dṛśyate / gor gauḥ / aśvād aśvaḥ / śāleḥ śālir ityādīnām [/] bhūtānāṃ rūpaśabdādīnāṃ ca vidhir eṣa na dṛśyate / tathā hi kāyendriyagrāhyatvān mahābhūtāny acā
kṣuṣāny aśrāvaṇāni [/] tebhyaś cākṣuṣaṃ rūpaṃ śrāvaṇaḥ śabda utpadyata iti [/] param etad āścaryam / evaṃ ghrāṇādiviṣaye cakṣurādiṣu ca yojyam /

[302]

athavā naiveyam indriyāṇām arthagatir vismayakāraṇam / yadi hīndriyāṇām eva kevalam arthagatāv etad vaicitryaṃ syāt tadaitad vismayasthānam /[?] yadā tu sarvam eva yathoditena nyāyena jagad viduṣāṃ vismayakaram indrajāla
m iva tadā nedam āścaryam / pradeśavṛtti hi kiṃcid asambhāvanīyam upalabhyamānaṃ vismayakaraṃ jāyate na sarvatraiva tulyarūpam / na hy agner auṣṇyaṃ vismayāyeti /

ata evāniyatasvarūpatvād yathāpratyayaṃ tathā tathā viparivartamānatvād viduṣām //

alātacakranirmāṇasvapnamāyāmbucandrakaiḥ /
dhūmikāntaḥpratiśrutkāmarīcyabhraiḥ samo bhavaḥ //

yathā sajvalasyendhanasyāśu
bhrāmyamāṇasya tadgatadarśanaviparyāsanibandhanatvāc cakrākāropalabdhir bhavati [/] na ca tatrāsti cakrasvarūpaleśo 'pi /

{yathā ca nirmāṇāni samādhiviśeṣapratyayasambhūtān[?]i vicitrakriyāviśeṣaniṣpādanāt sadbhūtayogisaṃjñādarśanamanoviparyāsād utpādayanti /[?] te tu cittacaittendriyarahitatvān na sadbhūtā yoginām /}

[304]

yathā ca middhasamprayuktavijñānasamā
yuktātmabhāvapratyayaḥ svapnātmabhāvo jāgradātmabhāva ivātmani snehaviparyāsanibandhanaḥ / sa cāsadbhūtaḥ prabuddhasya tathādarśanābhāvāt /

yathā ca māyākārayantranibandhanā[?] māyākṛtayuvatayas tatsvarūpānabhijñānāṃ cittamohanaparā eva sadbhūtastrīśūnyā jāyante /

yathā ca jalacandraḥ sadbhūtacandraśūnyaḥ pratītyasamutpādabalāt tathotpadyamānaś candravi
paryāsanibandhano hhavati bālānām /

yathā ca pratītyasamutpādabalād eva tathāvidhakāladeśanimittāni pratītya dhūmikā jātā vidūrasthānāṃ sadbhūtadhūmaviparyāsanibandhanā bhavati /

yathā ca girigahvarodarādīnām antaḥ pratiśrutkā pratītya jāyamānā sadbhūtaśabdābhimānaṃ janayaty aviduṣām /

yathā ca marīcikā deśakālaviśeṣasannihitādityaraśmipratyayā jalasvarūpaviviktā vidūrasthā
nāṃ jalaviparyāsarri janayati /

yathā cābhrāṇi vidūrataḥ parvatādyākāraṃ viparyāsam upajanayanti / evam aviduṣāṃ yathāvat pratītyasamutpādasvabhāvākuśalānām avidyāviparyāsākṣiptakarmapratyayo vijñānādijanmasāgaraḥ sa bāhyena bhājanena[?] [...]yajā[?] [...]ḥ mṛṣāmoṣadharmakaḥ sv[?]abhāvaśūnya eva san bālajanavisaṃvādakaḥ prā[8b]tibhāti /

[306]

viditadharmasvabhāvāś ca sarvatraiva saṅgapari [...] bh[?]avantīti sthitam etad alātacakrādivan niḥsvabhāvaḥ saṃsara iti //

[310]

bodhisattvayogacāre catuḥśataka indriyārthapratiṣedho nāma trayodaśaṃ prakaraṇaṃ samāptam //

CHAPTER XIV

[312]

[8b]atrāha / yadi pratītyasamutpannatvād alātacakrādiva[?]n niḥsvabhāvo bhavaḥ kasya tarhīdānīṃ svabhāvo 'stu / na kasyacit padārthasya svabhā[?]vaḥ śakyaḥ kalpayitum / tathāvi[?]dhasya padārthasya sarva
thānupalabhyamānatvāt / tathā hi //

āyattaṃ yasya bhāvasya bhaven nānyatra kutracit /
sidhyet tasyāstitā nāma kvacit sa ca na vidyate //

yadi hi kasyacit padārthasya niṣpattau kvacit kiṃcid āyattaṃ na syāt tadāsyāparāyattasya svatantrasya svata eva vyavasthitatvāt svabhāvato 'stitvaṃ kalpayituṃ yuktam / na tv eṣa sambhavo 'sti yad dhetupratyayāyattajanmanāṃ parāyattatā na syād ahetuko vā padārthaḥ kaścit sambhaved iti / yataś caivaṃ nirhetu
katvaprasaṅgāt kasyacit padārthasya kvacit svarūpaṃ nāsti tasmān nāsti kasyacit svabhāvaḥ /[?] svabhāvābhāvāc cālātacakravan nāsti svabhāvasiddhir iti sthitam /

yadi cāmī padārthā alātacakrādivad visaṃvādakā visaṃvādakatvād avastukā na syus tadā niyatam upapattyā vicāryamāṇā jātarūpādivat spaṣṭataram upalabhyamānasvarūpāḥ syuḥ / na caite vicārāgnisaṃtāpitā viparyāsanibandhana[?]tvāt svarūpā
bhāvaṃ nāsādayanti / na hi vastūpapattyāpi yujyate / sarvathā tasya visaṃvādakatvāt /

[314]

ata evācāryo vastvabhiniveśaśithilikaraṇāyātaḥ paraṃ yathā ca ghaṭādīnāṃ svarūpaṃ na sambhavati tathopapattim āha //

rūpam eva ghaṭo naikyaṃ ghaṭo nānyo 'sti rūpavān /
na vidyate ghaṭe rūpaṃ na rūpe vidyate ghaṭaḥ //

iha yadi ghaṭo nāma kaścit padārthaḥ syāt sa darśanendriyagrāhyatvād rūpād bhedena vā parikalpye
tābhedena vā / tatra tāvad

rūpam eva ghaṭo naikyam /[?]

na yad eva rūpaṃ sa eva ghaṭa iti rūpaghaṭayor aikyaṃ sambhavati / yadi hi rūpaghaṭayor aikyaṃ syāt tadā yatra yatra rūpaṃ tatra tatra ghaṭa i[?]ti sarvatraiva rūpe ghaṭaḥ syāt / pākajaguṇotpattau rūpavināśe ghaṭavināśaḥ syāt / na caitat sambhavatīti rūpam eva ghaṭa iti nāsty ekatvam /

athaitaddoṣaparijihīrṣayā rūpād anyo ghaṭo rūpavān pa
rikalpyeta tadyathārthāntarabhūtair gobhir gomān devadatta ity etad apy ayuktam is [/] yasmād

ghaṭo nānyo 'sti rūpavān /

yadi rūpād anyo ghaṭaḥ syāt so rūpanirapekṣo gṛhyeta / na hi gobhyo vyatirikto devadatto govyatirekeṇa na gṛhyate / tadvad ghaṭo 'pi rūpanirapekṣo gṛhyeta / na ca gṛhyata ity ato rūpavyatirikto ghaṭo nāsti / Note: Sentence or paragraph continues on the following page

[316]

yadā ca nāsti tadā katham asaṃvidyamānas tadva
ttayā gṛhyeta / na hy avidyamāno vandhyātanayo gomān iti vyapadiśyate /[?] evaṃ rupavān ghaṭa ity api na yujyate /

anyatvāsambhavād eva ca rūpaghaṭayor ādhārādheyakalpanāyā api nāsti siddhir iti /

na vidyate ghaṭe rūpaṃ na rūpe vidyate ghaṭaḥ /

rūpaghaṭayor anyatve sati ghaṭe rūpam iti syāt kuṇḍa iva dadhi / rūpe 'pi ghaṭa iti syāt kaṭa iva devadattaḥ [/] na caitat sambhavatīti nāsti
ghaṭaḥ svabhāvataḥ / yasya ca nāsti svabhāva upalabhyate ca tad alātacakrādivat svabhāvaśūnyam /

api ca yathātmā skandhā na bhavati kartur ātmanaḥ karmaṇaś copādānasyaikatvaprasaṅgāt skandhavac codayavyayabhāktvaprasaṅgād ātmabahutvaprasaṅgāc ca / evaṃ ghaṭo 'pi rūpaṃ na bhavaty upādānopādātror ekatvaprasaṅgāc copādānabahutvena gha[?]ṭabahutvaprasaṅgāt /

yathā cātmā skandhebhyo 'nyo na bhavati pṛthaggrahaṇaprasaṅgān nirhetu
katvaprasaṅgāc ca /[?] evaṃ ghaṭo 'pi rūpavyatirikto na bhavati pṛthaggrahaṇaprasaṅgān nirhetukatvapraśaṅgāc ca /

yathā cātmaskandhebhyas tattvānyatvakalpanābhāvāt skandhavān ātmeti na vyapadiśyate / tadvad eva rūpaghaṭayos tattvānyatvakalpanābhāvād rūpavān ghaṭa iti na vyapadiśyate /

[318]

yathā ca s[?]kandhebhyas tattvānyatvakalpanābhāvād ātmani skandh[?]āḥ skandheṣv ātmeti dvidhāpi na yujyate [/] evaṃ ghaṭe rūpam rūpe ghaṭa ity api kalpa[9a]nādvayaṃ nopapadyate /

yathā ca rūpāpekṣayā ghaṭe kalpanācatuṣṭayaṃ na sambhavaty evaṃ sarvaprajñaptikāraṇāpekṣaṃ catuṣṭayaṃ na sambhavatīti / nāsti svarūpato ghaṭaḥ /

yathā ca ghaṭaḥ svabhāvato nāsti tathā sarvabhāvā api svabhāvato mṛgyamāṇā na santīti siddhā bhavaty alātacakrādiprakhyatā bhavasya /

atrāhur eke / yady api rūpagha[?]ṭayor[?] [anyatvaṃ na sambhavati tathāpi bhāvaghaṭayo]r anyatvam asti [/] yasmād anya eva ghaṭo 'smākam anyathaiva ca sattā / sattā hi nāma mahāsāmā
nyaṃ ghaṭaś ca viśeṣo dravyaṃ sattāyogāt sad iti vyapadiśyata iti [/] tān pratyucyate //

vailakṣaṇyaṃ dvayor dṛṣṭvā bhāvād anyo ghaṭo yadi /
ghaṭād anyo na bhāvo 'pi kim evaṃ na bhaviṣyati //

ghaṭādidravyāṇām anupravṛttilakṣaṇatvāt sāmānyo bhāvaḥ / vyāvṛttilakṣaṇatvāc ca ghaṭo viśeṣalakṣaṇa iti / yadi tayor vailakṣa[?]ṇyaṃ[?] bhāvaghaṭa[?]yor dṛṣṭvā bhāvād anyo ghaṭo bhavaty evam eva vailakṣaṇyād ghaṭād api kim arthaṃ bhāvo 'nyo na bhavi
ṣyati / tataś cānyabuddhidhva[?]nipravṛttinimittam anyatvam aparam anupravṛttilakṣaṇaṃ na kalpayitavyam / vailakṣaṇyād evānyabuddhidhvanipravṛttisiddheḥ /[?] Note: Sentence or paragraph continues on the following page

[320]

kalpyate cāparam anyatvam iti nāsti tarhi bhāvaghaṭayor vailakṣaṇyāpekṣam anyatvam [/] tataś ca yad uktaṃ

vailakṣaṇyaṃ dvayor dṛṣṭvā bhāvād anyo ghaṭa

iti tan na /

yathā ca bhāvo 'nupravṛttilakṣaṇatvād ghaṭād anya evam anyatvam apy anupravṛttilakṣaṇatvād ghaṭā
d anyat syāt /[?] na ca tasyānyatvasyāparam anyatvam anyabuddhidhvanipravṛttinimittam asti / yadi syād anyatvānām aparyavasānadoṣaḥ syāt /

atha vinaivānyatvenānyabuddhir anyatve bhavati [/] tadvad evānyatrāpi sambhāvyatām ity alam anyatvenākiṃcitkareṇa parikalpitena / asati cānyatve nāsti kutaścit kasyacid anyatvam iti siddham /

api cedaṃ cintyate kiṃbhūtāyāḥ sattāyā anyatvena yogo
'stu / kim anyabhūtāyā ananyabhūtāyā vā /[?] yady anyabhūtāyās tadā vyartho 'nyatvena yogaḥ / athānanyabhūtāyāḥ /[?] evam api viruddhenānanyatvena yogād anyatvena yogo na prāpnoti / anyatvābhāvāc ca ghaṭād anyo bhāva iti na yujyate / tataś ca loke viparyāsaṃ pramānīkṛtya ghaṭatvarūpam eva sadbuddhidhvanipravṛttinimittatvād bhāva iti vyavasthāpyate / tasya ca
rūpāc caturdhāvicāryamāṇasya nāsti svabhāva iti / tattvavidapekṣayālātacakrādivat svabhāvaśūnyo ghaṭa iti siddham /

[322]

atrāha / vidyata eva ghaṭo guṇāśrayatvāt / na hy asad guṇāśrayo dṛṣṭaḥ / bhavati ca guṇāśrayo ghaṭa eko ghaṭo dvau ghaṭāv iti / ekatvādayo guṇapadārthasaṃgṛhītā ghaṭaś ca dravyam [/] dravyāśrayitvaṃ ca guṇānāṃ sambhavatīti [/]
ato guṇāśrayatvād asty eva ghaṭa iti / atrocyate / tvanmatena //

eko yadi ghaṭo neṣṭo ghaṭo 'py eko na jāyate //

padārthabhedād yady eko ghaṭo na bhavatīti manyase ghaṭo 'pi tarhy eko na bhavati [/] yathaikatvam ekasaṃkhyā ghaṭo na bhavaty evaṃ dravyatvenaikasaṃkhyāyāḥ pṛthagbhūtatvād ghaṭo 'py eko na bhavati [/] dvitvād iti bhāvaḥ / api cāsya ghaṭasyaikarūpasyaikasaṃkhyā parikalpetā
nekarūpasya vā / yady ekarūpasya tadā vyarthaivaikatvakalpanā / athānekarūpasya tadāpi viruddhatvād ayuktaiva /[?] tasmāl loke ghaṭasvarūpasyaivāsannihitārthāntarasyaikakalpanā vijñeyā /

atha dravyāśrayiṇo guṇā iti kṛtvaikatvayogād ghaṭa evaiko bhavati na tv ekatvaṃ ghaṭo[?] bhavati / atrocyate //

na cāyaṃ samayor yogas tenāpy eko na jāyate //

yogo nāma samayor eva bhavati[9b] na viṣamayoḥ /[?] Note: Sentence or paragraph continues on the following page

[324]

tatraiko guṇo dṛṣṭo ghaṭaś ca dravyam /[?] dravyaguṇayoś ca samatā yasmān na bhavati tasmāt tayor yoga eva na bhavati [/] yogābhāvāt tatra yad iṣṭam ekatyayogād ghaṭa evaiko bhavatīti tan na / yadi cātra yogo dṛṣṭas tadaikenāpi ghaṭasya yogaḥ syād ghaṭenāpy ekasya / sa ca naivaṃ bhavatīti yoga evānayor nopapadyate / yogābhāvāc ca naivaiko ghaṭo bhavatīti na ghaṭo 'py eka iti / tad atra pūrvārdhena kārikāyā yo
gam abhyupetya dūṣaṇam uktam /[?] uttarārdhena tu yogāsambhave dūṣaṇam uktam / apiśabdaś ca dūṣaṇakāraṇasamuccayārtho draṣṭavyaḥ /

api cedam ayuktataraṃ parasamaye dṛśyate / yad dravyāśrayiṇo guṇā vyavasthāpyante na guṇāśrayiṇo viśeṣaguṇāḥ / yujyate ca guṇānām api guṇāśrayitvam / iha yatparimāṇo ghaṭas tadāśrayeṇāpi rūpeṇa tāvataiva bhavitavyam / tataś ca dravyavad rūpasyāpi mahattvaṃ prāpno
tīti //

yāvad dravyaṃ yadā rūpaṃ tadā rūpaṃ mahan na kim //

yadā yāvad dravyaṃ yāvān dravyasyāyāmavistārātmakaḥ sanniveśas tāvad rūpaṃ rūpasyāpi tāvān evāyāmavistārātmakaḥ sanniveśa iti pareṇābhyupagamyate tadā niyatam aṇumahati dravye rūpeṇāpi tatrāṇumahattā bhavitavyam / tat kiṃ nu khalv atra kāraṇaṃ yad dravyavad rūpasyāṇumahattve neṣyete /

[326]

atha syād rū
paṃ guṇo 'ṇutvaṃ mahattvam api ca guṇa eva na ca guṇe guṇasya sanniveśo bhavatīti samaya eṣo 'smākam / tataś ca yady api yāvad dravyaṃ rūpam api tāvad eva tathāpi siddhāntavirodhabhayād rūpasyāṇutvamahattve na sta iti / ucyate //

samayo jāyate vācyaḥ prativādy aparo yadi //

yadi hi tava svayūthya eva prativādī syāt taṃ nivartayituṃ yuktaṃ tava siddhāntābhidhānaṃ tasya tad bādhi
tum asāmarthyāt / yadā tu prativādī paras taṃ prati siddhāntavirodhodbhāvanam akiṃcitkaraṃ siddhāntanirākaraṇapravṛttatvāt tasya / yuktilokavirodhodbhāvanaṃ tu taṃ prati jyāyaḥ / taddvāreṇa tasya nivārayituṃ śakyatvāt / tasmād aparihāra evāyaṃ yad idam āgamavirodhodbhāvanam iti sa evāvicalo doṣa iti nāsti bhāvaghaṭayor anyatvam / tad atra
sattānyatvapratiṣedhenānyeṣām api ghaṭatvādīnāṃ sāmānyaviśeṣāṇāṃ pratiṣedho vijñeyaḥ / saṃkhyāvat sāmānyaguṇānāṃ mahattvavad viśeṣāṇām iti /

atrāha / ukto bhāvasya ghaṭādibhyo 'nyatvapratiṣedhaḥ / ghaṭasya tu svabhāvāpratiṣedhād asty eva svarūpato ghaṭākhyo bhāva iti / atrocyate //

lakṣaṇenāpi lakṣyasya yatra si
ddhir na vidyate /
saṃkhyādivyatirekeṇa tatra bhāvo na vidyate //
[328]

iha ghaṭasattvayor vyāvṛttyanuvṛttilakṣaṇaṃ bruvatā ghaṭasya vyāvṛttilakṣaṇaṃ vyavasthāpitaṃ pareṇa [/] tad amunā lakṣaṇenāpi lakṣyasya nāsti siddhiḥ / na hi vyāvrttimātreṇa śakyaṃ vastusvarūpaṃ nirdhārayituṃ yal lakṣyatayā setsyati / ekas tāvad guṇatvād ghaṭo na bhavati / aṇur mahad iti rūpādayaś ca guṇatvād eva ghaṭā
khyā na bhavanti / sattāpi dravyaguṇakarmasu sāmānyād ghaṭo na bhavati / tad ayaṃ saṃkhyāṇumahadrūpādibhyo vyāvartamāna itthaṃ svabhāva iti na śakyaṃ vyavasthāpayitum / tad evaṃ yatra paravādipakṣe lakṣaṇenāpi lakṣyasya ghaṭasvarūpasya nāsti siddhis tatra pakṣe saṃkhyādivyatirekeṇa siddhasvarūpeṇa ghaṭākhyo bhāvo na vidyate / tataś ca svabhāvaśūnyo ghaṭa iti siddham /[10a]

athavā saṃkhyārūpādayo ghaṭasya lakṣaṇaṃ tair lakṣyamāṇatvād ghaṭo lakṣyaḥ /[?] tasya lakṣaṇenāpi pṛthak svarūpasiddhir aśakyā kartum / saṃkhyādivyatirekeṇa tatsvarūpasyānupalabhyamānatvāt /[?]

yadi hi tal lakṣyaṃ svarūpaṃ labhate tadā niyataṃ saṃkhyādivyatirekeṇa gṛhyetedaṃ tat saṃkhyāvyatiriktaṃ ghaṭasvarūpam idaṃ punar asya saṃkhyādikaṃ lakṣaṇam iti /[?] na caitad evam ity ataḥ /

lakṣaṇenāpi lakṣyasya yatra siddhir na vidyate /
saṃkhyādivyatirekeṇa tatra bhāvo na vidyate [//]
[330]

i
ti nāsti svabhāvato ghaṭaḥ /

uktas tāval lakṣyalakṣaṇayor anyatvapratiṣedhaḥ / yeṣāṃ tu rūpādibhir ghaṭasyaikyam iti siddhāntas tatpratiṣedhāyedam ucyate //

ghaṭasya na bhavaty aikyam apṛthaktvād dhi lakṣaṇaiḥ /
ekaikasmin ghaṭābhāve bahutvaṃ nopapadyate //

rūpādīni khalu nānālakṣaṇāni yeṣāṃ tair apṛthaktvaṃ ghaṭasyeṣṭaṃ teṣāṃ rūpādibhir lakṣaṇair apṛthaktvād ghaṭasyaikyaṃ nopapadyate bahubhir ananyatvāt /

syāt tatra mataṃ yadi ghaṭasyaikyaṃ na bhavati
hanta bahutvaṃ prāptam iti / atrocyate / yasmād rūpādiṣv ekaikasmin ghaṭasyābhāvo dṛṣṭas tasmād bahutvam api nāstīti /

atrāha [/] yadi rūpādibhir lakṣaṇair apṛthaktvād ghaṭasyaikyaṃ nāsti teṣāṃ parasparasaṃyogād ghaṭasyaikyaṃ bhaviṣyatīti / atrocyate //

na hy asparśavato nāma yogaḥ sparśavatā saha /[?]
rūpādīnām ato yogaḥ sarvathāpi na yujyate //

tatra spṛṣṭiḥ sparśaḥ kāyendriyagrāhyatā sparśo
'syāstīti sparśavat / spraṣṭavyam eva kāyendriyagrāhyatvāt sparśavat /[?] tena sparśavatā spraṣṭavyena rūpagandharasānām asparśavatāṃ yogaḥ saṃyogaḥ saṃsparśo na sambhavati /[?] yathā ghaṭasyākāśena / Note: Sentence or paragraph continues on the following page

[332]

yata etad evaṃ rūpādīnām ato yogaḥ sarvaprakāraṃ na sambhavati / yadā ca na sambhavati tadānyonyasaṃsparśakṛtād rūpādīnāṃ viśeṣāt samudāyanibandhano ghaṭa iti yad uktaṃ tan na yuktam /

atha vinā
py anyonyasaṃsparśena tatsamudāya eva ghaṭa iti syād /[?] etad api nāsti [/] yasmāt //

ghaṭasyāvayavo rūpaṃ tena tāvan na tad ghaṭaḥ /
yasmād avayavī nāsti tena nāvayavo 'pi tat //

rūpādisamudāyarūpasya ghaṭasya pratyekaṃ rūpādayo 'vayavabhūtatvād ghaṭavyapadeśabhājo na bhavanti / ghaṭo 'vayavy avayavāś ca rūpādaya iti rūpaṃ tāvad avayavatvād ghaṭo na prāpnoti / yathā ca rūpam evaṃ
gandhādayo vācyāḥ /

nanu ca rūpasyāvayavatvād asti tarhy asāv avayavī nāma kaścit / na hy avayavinirapekṣā avayavā yujyanta iti / ucyate / iha rūpādīnāṃ pratyekaṃ ghaṭatvābhāve kutaḥ kaścid avayavī / na hi rūpādivyatirekeṇāvayavī nāma paricchettuṃ pāryate / na cāparicchidyamānasvarūpasya sattvam āsthātuṃ śakyam ity asann avayavī / yasmāc cāvayavī nāsti tasmād rūpam avayavatvenāpi na sambhāvyata i
ti na sta evāvayavāvayavinau / itaś ca rūpādisamudāyo na ghaṭaḥ / yasmāt

[334]
sarveṣām api rūpāṇāṃ rūpatvam avilakṣaṇam /
ekasya ghaṭasadbhāvo nānyeṣāṃ kiṃ nu kāraṇam //

sarveṣām api rūpāṇām iti rūpaskandhasaṃgṛhītatvād rūpagandhādayo rūpāṇīty ucyante / tāni rūpāṇi ghaṭa iva paṭādiṣv api santi /[?] na ca tāni ghaṭādibhede 'pi svalakṣaṇaṃ vyabhicaranti / sarvatraiva tulyalakṣaṇatvāt /
tatra yathaikasya rūpasya ghaṭatvenāvasthānaṃ tathānyasyāpi paṭādisambandhino rūpasya kasmād ghaṭatvenāvasthānaṃ neṣyate / yujyate tu tasyāpi ghaṭatvenāvasthānaṃ lakṣaṇābhedāt / ghaṭāvasthitarūpādivat / evaṃ tv anabhyupagame kāraṇam eva na sambhavati / tataś ca sarveṣām eva ghaṭatvaṃ prāpnoti / yad vā[?] ghaṭasyāpi ghaṭatvaṃ na prāpnoti / yathā ca ghaṭādīnām abhedaprasaṅga evaṃ rūpagandhādīnām apy abhedaḥ prāpnoti / e
kasmād ghaṭād ananyatvāt /

atha manyase yady api ghaṭād anyatvam eṣāṃ nāsty eva tathāpi[?] rūpasya rasādibhyo bhedo 'sti / tasmād abhedaprasaṅgābhāva iti /[?] etad apy ayuktam iti pratipādayann āha //

rūpam anyad rasādibhyo na ghaṭād iti te matam /
svayaṃ yas tair vinā nāsti so 'nanyo rūpataḥ katham //

yadi bhinnendriyagrāhyatvād rasādibhyo rūpam anyad vyavasthāpyate / ghaṭād api tad rūpam anyad iti kiṃ na vyavasthāpyate / Note: Sentence or paragraph continues on the following page

[336]

rūpād anyebhyo rasādibhyas ta[?]syāvyatiri[?][10b]ktatvād rasādisvātmavad rūpād anya eva prāpnoti / na cānyatvam iṣyata ity ayuktam etat /

yadā caivaṃ rūpādīnāṃ ghaṭakāraṇatvaṃ na sambhavati tadā niyatam //

ghaṭasya kāraṇaṃ nāsti //

na ca kāraṇarahitasya svata eva nirhetukaṃ kāryatvaṃ sambhavatīti /

svayaṃ kāryaṃ na jāyate //

yata eva cāsya nirhetukaṃ kāryatvaṃ na sambhavati //

rūpādibhyaḥ pṛthak kaścid ghaṭas tasmān na vidyate //

rūpādivyatirekeṇa kāryabhūtasya ghaṭasyānupalabhyamānatvāt / nāsti rūpādivyatirikto
ghaṭa iti siddham /

atha manyase naiva hi rūpādyupādāno ghaṭaḥ [/] kiṃ tarhi [/] svāvayavāni kapālāni kāraṇāny apekṣya ghaṭasya kāryatvaṃ kapālānāṃ ca kāraṇatvam iti /[?] etad apy ayuktam ity udbhāvayann āha //

ghaṭaḥ kāranataḥ siddhaḥ siddhaṃ kāraṇam anyataḥ /
siddhir yasya svato nāsti tad anyaj janayet katham //
[338]

yadi ghaṭakāraṇāni kapālāni pratītya ghaṭaḥ sidhyati /[?] tānīdānīṃ kapālāni kim apekṣya sidhyanti / na hi tāvat tāni svabhāvasiddhā
ni nirhetukatvaprasaṅgāt / atha teṣām apy anyat kāraṇam iṣyate /[?] na tarhi kapālānāṃ svarūpasiddhir asti /[?] teṣām api kāraṇāntaraśarkarikāpekṣatvāt / yeṣāṃ ca kapālānāṃ svataḥ siddhir na bhavati katham tāny anyat svarūpataḥ sādhayiṣyantīty ato 'py asan ghaṭaḥ / yaś cāyaṃ ghaṭapratiṣedhako vidhir[?] eṣa eva sarvakāryāṇām asiddhau yojyaḥ /

atrāha / samuditānāṃ rūpādīnāṃ ghaṭābhidhā
nān na rūpādibahutve 'pi ghaṭabahutvaprasaṅga iti /[?] tad apy ayuktam /[?] samūhasyaivāsattvāt / tathā hi //

samavāye 'pi rūpasya gandhatvaṃ nopapadyate /
samūhasyaikatā tena ghaṭasyeva na yujyate //

samuditā api rūpādayo na samudāyāvasthāḥ svaṃ svaṃ lakṣaṇaṃ vijahati /[?] tataś ca samudāyāvasthāyāṃ rūpasya svarūpāparityāgād gandhatvaṃ na sambhavati / evam anekāśrayasya samūhasyaikatvaṃ na sambhāvyate /
sa hi samudāyo rūpādibhyo na vyatiriktas te ca rūpādayaḥ parasparato bhidyante /[?] rūpādibhyaś cāvyatiriktasamudāyaḥ katham ekaḥ syāt / dṛṣṭāntam āha / ghaṭasyeveti /[?] yathā

[340]
ghaṭasya na bhavaty aikyam apṛthaktvād dhi lakṣaṇair

ity uktam / tathehāpi[?]

samūhasyāsti naikatvam apṛthaktvād dhi lakṣaṇaiḥ /[?]

ity evaṃ

samūhasyaikatā tena ghaṭasyeva na yujyate /

tataś ca samūhasyāsambhavād rūpādisamūhe 'pi ghaṭakalpanā na yuktā [/] yathopavarṇitena ca vicāreṇa //

rūpādivyatireke
ṇa yathā kumbho na vidyate /
vāyvādivyatirekeṇa tathā rūpaṃ na vidyate //

rūpādivyatirekeṇa yathā kumbho na siddhaḥ / evaṃ kumbhaprajñaptyupādānā api rūpādayo vāyvādimahābhūtacatuṣṭayavyatirekeṇa na yujyante / nirhetukatvaprasaṅgāt /

yathā ca vāyvādivyatirekeṇa rūpagandhāder asambhavaḥ / evaṃ mahābhūtānām anyonyavyatirekeṇa siddhyabhāvāt rūpādisiddhyabhāvam u
dbhāvayann āha //

[342]
agnir eva bhavaty uṣṇam anuṣṇaṃ dahyate katham /
nāsti tenendhanaṃ nāma tadṛte 'gnir na vidyate //

ihāgnir dagdhā bhūtatrayaṃ dāhyam / tad etad indhanākhyaṃ bhūtatrayam agnir eva dahati nānyaḥ / indhanam eva ca dahyate nānyat / tatrendhanaṃ yady agnir uṣṇaṃ dahati tadāgnir eva tad uṣṇaṃ bhavati nendhanam / anuṣṇasyāpi dāhāsambhavād anuṣṇam api nendhanam / tad evaṃ sarvathāpi dāhyasyāsambhavān nāsti tenendhanaṃ nāma yad bhūtatrayātmakaṃ syā
t / yadā caivam agnivyatirekeṇendhanaṃ nāparaṃ sambhavati tadendhanābhāve nirhetuko 'py agnir na sambhavatīti

tadṛte 'gnir na vidyate /

atrāha [/] anuṣṇātmakam evendhanaṃ kāṭhinyādirūpatvāt / tac coṣṇasvabhāvenāgninābhibhavād uṣṇaṃ bhavati / uṣṇaṃ ca sad dahyata iti / evam api kalpyamāna indhanākhyo 'rthaḥ //

abhibhūto 'pi yady uṣṇaḥ so 'py agniḥ kiṃ na jāyate //
[344]

yady agninābhibhūta indhanākhyo 'rtho 'nuṣṇasvabhāvo 'py uṣṇo bhavatīti kalpyate /
so 'py agnir astūṣṇarūpatvāt [/] tataś ca sa evendhanābhāvaḥ //

athānuṣṇe paro 'py agnau bhāvo 'stīti na yujyate //

athābhibhūto 'py asāv artho 'nuṣṇa eveṣyate [/] sa tarhy agneḥ paro 'pi bhāva indhanākhyaṃ bhūtatrayam uṣṇaviruddhatvād anuṣṇasvabhāvam agnāv astīti na yujyate [/] tataś ca bhūtatrayarahitam agnimātram eva syāt / na caiṣāṃ mahābhūtānām anyonyaṃ vinā bhāvaḥ / yadi syāt siddhāntavirodhaś ca syāt [/] agnau cāparasya padārthasyendhanākhyasyā[11a]bhāvān nirhetukatvaṃ cāgneḥ syād ity ayuktam etat /

atha manyase tejodravyaparamāṇau bhūtatrayasyābhāvād vināpīndhanenāsty evāgnir iti / ucyate //

indhanaṃ yady aṇor nāsti tenāsty agnir anindhanaḥ //

tataś ca sa eva nirhetukadoṣaḥ / ata eva cāhetukado[?]ṣaprasaṅgāt / vaiśeṣikāṇām iva svayūthyānām ayukto dravyaparamāṇvabhyupagamaḥ / vaiśeṣikaparamāṇuvādaś ca navama eva prakaraṇe niṣiddhatvān na punar niṣidhyate /

[346]

yathāgner ahetukatvaprasaṅgabhītyaṇav i
ndhanasadbhavaḥ parikalpyeta //

aṇur ekātmako nāsti syāt tasyāpīndhanaṃ yadi //

yady aṇor indhanam astīti kalpyate na tarhi tejodravyaparamāṇur ekarūpo 'stīty abhyupeyam /

na ca kevalaṃ paramāṇor evaikātmakasyābhāvaḥ / aṣṭānāṃ dravyāṇāṃ sahotpādaniyamād api khalu tadanyasyāpi padārthasya //

tasya tasyaikatā nāsti yo yo bhāvaḥ parīkṣyate //

yathā bhūtānām ekātmakatvaṃ nāsti taditarasminn itarasadbhāvād evaṃ bhau
tikam api kevalaṃ nāsti bhūtair vināhetukatvaprasaṅgāt / evaṃ cittena vinā caittā na sambhavanti [/] nāpi caittair vinā cittam / tathā lakṣaṇair jātyādibhir vinā lakṣyaṃ rūpādikaṃ nāsti /[?] nāpi lakṣyeṇa vinā nirāśrayaṃ lakṣaṇaṃ sambhavati /

yataś caivam ekasya padārthasya kasyacit siddhir nāsti / tadaikakānāṃ samudāyābhāve saty anekasiddhir api dūrotsāritaivety āha //

na santi tenāneke 'pi yenaiko
'pi na vidyate //

ekasyāsiddhau satyāṃ samuditānām api nāsti siddhiḥ /

[348]

atha syāt svayūthyaṃ praty evaitad dūṣaṇam upapadyate [/] sahotpādaniyamābhyupagamāt [/] paraṃ prati tu nedaṃ dūṣaṇaṃ nityānāṃ pṛthivyādiparamāṇūnāṃ taditarabhāvasadbhāvaviyuktānām astitvenābhyupagamād iti [/] tatrāpy ayuktatām udbhāvayann āha //

bhāvās trayo na santy anye tatraiko 'stīti cen matam //

etad apy asamyak /
kiṃ kāraṇam //

tritvaṃ yenāsti sarvatra tenaikatvaṃ na vidyate //

parasyāpi hi na kaścid eko nāma padārtho 'sti [/] yasmāt tatrāpi pṛthivīparamāṇau dravyatvam ekatvaṃ sattvaṃ cety etat tritayam asti / tathā guṇe guṇatvaṃ sattvam ekatvaṃ ceti [/] yasmāt tritayam asti tasmān na kaścid eko nāma padārtho 'sti / tathā sāṃkhyasya triguṇātmakaṃ sarvam ity ekaḥ kaścit padārtho nā
stīti na kaścid uktaṃ dūṣaṇam ativartate /

api cāyaṃ dūṣaṇamārgaḥ sarveṣām eva vādināṃ pakṣanirākaraṇāya viduṣā prayoktavya iti śikṣayann ācārya āha //

sad asat sadasac ceti sadasan neti ca kramaḥ /
esa prayojyo vidvadbhir ekatvādiṣu nityaśaḥ //
[350]

ekatvam anyatvam ubhayaṃ nobhayam ity ekatvādayaḥ / eteṣv ekatvādiṣu pakṣeṣu vādinā vyavasthiteṣu sa
dasattvādyupalakṣito dūṣaṇakramaḥ sudhiyā yathākramam avatāryaḥ / tatra satkāryavādinaḥ kāryakāraṇayor ekatvam iti pakṣaḥ / tasya hi kāraṇātmanā tat kāryaṃ vyavasthitam eva sat kāryātmanā vipariṇamate / na hy asac chakyaṃ kartum / yadi hy asann utpadyeta tadā sarvataḥ sarvasambhavaḥ syāt [/] na ca sarvataḥ sarvasambhavo dṛṣṭaḥ / kṣīrāder eva pratiniyatadadhyādidarśanāt /[?] tad asya vādinaḥ kāryakāraṇayor eka
tvābhyupagamāt sad eva kāryam utpadyata ity evam ekatvapakṣaḥ [/] tasminn ekatvapakṣe satkāryavādaparāmarśena nityaṃ dūṣaṇam abhidheyam / tac coktam [/]

stambhādīnām alaṅkāro gṛhasyārthe nirarthakaḥ /
satkāryam eva yasyeṣṭam

ity anena / tathā

sambhavaḥ[?] kriyate yasya prāk so 'stīti na yujyate /
sato yadi bhavej janma jātasyāpi bhaved bhavaḥ //
dharmo yady akṛto 'py asti niyamo jāyate vṛthā /
atha svalpo 'pi kartavyaḥ satkāryasya na sambhavaḥ //[?]

ity uktam /[?] [...]

CHAPTER XV
Saṃskṛtārthapratiṣedha

[362]

[...][12b]mbhavaḥ /

jāyamāno na tasyāsti syāt tasyāpy antaraṃ yataḥ //

yasya vādino 'ntareṇa vinā madhyaṃ vinātītānāgatasya dvayasya nāsti sambhavas tasya[?] jāyamāno nāsti /[?] kathaṃ kṛtvā [/] syāt tasyāpy antaraṃ yataḥ / yathā jāyamānasyātītānāgatāntarvartitvam evaṃ tasyāpi jāyamānasya jātājātarūpasya madhyena bhavitavyaṃ yad apekṣya jātājātavyavasthānaṃ syāt [/] tac caitad aśakyaṃ jātājātayor antarā tṛtīyaṃ jāyamānaṃ nāma vyavasthāpayi
tum /[?] sarvatraiva jātājātayor antarā jāyamānakalpanānavasthāprasarigāt /

[364]

atrāha / naivārdhajāto jāyamāno yato yathopavarṇitadoṣaprasaṅgaḥ syāt / kiṃ tarhi /[?] yasya nirodhena[?] jātaḥ padārtho bhavati sa jāteḥ prāgavasthārūpo 'rtho jāyamāna ity ucyata iti tad eva pratipādayann āha //

jāyamānanirodhena jāta utpadyate yataḥ /
tato 'nyasyāpi sadbhāvo jāyamānasya dṛśyate //

yasmāj jāyamānaniro
dhena jātaḥ padārtho bhavati tasmād ardhajātavyatirekeṇāpy asty eva jāyamānaḥ padārtha iti /

atrocyate //

jāto yadā tadā nāsti jāyamānasya sambhavaḥ /

yadā tāvad ayaṃ padārtho jāta ity ucyate tadā jāyamāno nāsti [/] jāyamānāsambhavāc ca jāta ity eva nāsti / ato jātena jāyamāno 'numīyeta /

atha jāto 'pi jāyamānaḥ syāt / tasya tarhy utpādāsambhavo jā
tatvād iti pratipādayann āha //

jāta utpadyate kasmāj jāyamāno yadā tadā //

yadā jāta evārtho jāyamāna ity ucyate tadā sa jāyamāno 'rthaḥ kasmād utpadyata iti parikalpyate [/] siddhatvād utpādaparikalpo 'sya na yukta ity abhiprāyaḥ /[?] tataś ca jāyamāno jāyata iti na yujyate /

[366]

atrāha / janmābhimukhatvād ajāto 'pi jāyamāno jāta ity ucyate / tataś ca jāta eva jāya
māno na cāsyotpādavaiyarthyam iti / evam api yadi //

ajāto jāta ity eva jāyamānaḥ kṛtaḥ kila //

yady ajāta eva jāyamānaḥ padārtho janmābhimukhyāt pareṇa jāta iti kalpitaḥ / jātājātayor

bhedābhāvād ghaṭo 'bhāvas tadā kiṃ na vikalpyate //

jātāvastha eva hi padārtho ghaṭa ity abhidhīyate / jātājātayoś caikyāt prāgabhāvena jāto 'pi ghaṭo 'bhā
va eveti syāt [/] na caitat sambhavatīty ayuktam etat /

athāpi syāt / naiva jāyamānājātayor bh[?]edābhāvaḥ / utpattikriyayāviśyamāno hi padārtho jāyamāna ity ucyate [/] sa ca //

aniṣpanno 'py ajātāt tu jāyamāno bahiṣkṛtaḥ //

yady apy anāgatād aniṣpannarūpo 'pi padārtho jāyamāno bahir vyavasthāpitaḥ /

tathāpi jāyate 'jā[?]to yato jātād bahiṣkṛtaḥ //
[368]

ya
thājātāj jāyamāno bahiṣkṛtaḥ kriyāveśād evaṃ jātād api bahiṣkṛta evāniṣpannarūpatvāt [/] tataś cājāta eva jāyata ity āpannam iti nāsti jāyamāno nāma /

na ca kevalaṃ jātād bahirbhūtatvād ajāta eva jāyate / itaś cājāta eva jāyate / yasmāt parasya //

nāsīt prāg jāyamāno 'pi paścāc ca kila vidyate /
tenāpi jāyate 'jātaḥ //

āsīc chabdaś cirānukrāntābhidhāyī nāsīn nābhūd i
tyarthaḥ // yo 'sāv idānīṃ jāyamānatvena vyapadiśyate sa nāsīt / prāk śabdas tv avadhivacanaḥ / vartamānāvasthāyāḥ prāg atīte kāle sa jāyamāno 'rtho 'vidyamāno 'pi paścāt kila jāyamāno bhavati / ato 'py ajāta eva jāyamāno bhavati janikriyāveśakāle / tataś cāsyājātatvenābhūtatvam /[?] na cābhūtasyālabdhātmabhāvasya nirāśrayā janikriyā pravartitum u[?]tsahate ity āha //

nābhūto nāma jāyate [//]

iti //[13a]

api ca //

jāyate 'stīti niṣpanno nāstīty akṛta ucyate //
[370]

astīty anena niṣpanna ucyate [/] niṣpanna eva hi padārtho 'stīti jāyate [/] astīti bhavatītyarthaḥ / nāstīty anenāpy akṛto 'niṣpanna ucyate / tad etadavasthādvayaṃ virahayya //

jāyamāno yadābhāvas tadā ko nāma sa smṛtaḥ //

ittham ayaṃ padārtho bhavatīti jāyamānāvastho bhāvo yadā na śakyate vyapadeṣṭuṃ tadāsāv anirdhāryamāṇasvarūpatvād asann eveti yuktam avasātum / tad evaṃ yathopavarṇitena vi
cāreṇa jāyamānasyāsambhavāt //

kāraṇavyatirekeṇa yadā kāryaṃ na vidyate /
pravṛttiś ca nivṛttiś ca tadā naivopapadyate //

yadā kāraṇāt pṛthagbhūtaṃ kāryaṃ vicāryamāṇaṃ na sambhavati tadā nirāśrayā pravṛttiḥ kāryasyotpādo nivrttiś ca kāraṇasya vināśaś ca na vidyate / Note: Sentence or paragraph continues on the following page

[372]

tad evaṃ parīkṣyamāṇā bhāvāḥ svabhāvasiddhā na bhavantīti saiva māyopamatāvasiṣyate bhāvānām / tad enāṃ bālalāpinīṃ māyāṃ vyāmūḍhajanasammo
hanīm amūḍhajanavismayakarīm avetya vidhūyedaṃsatyābhiniveśasamutthāṃ padārthatṛṣṇāṃ sakalajagadanugrahāya mahākaruṇābodhicittādvayajñānatrayam anuttarajñānodayabījabhūtam abhimukhīkṛtya yathāvadavasitasaṃsārasvabhāvaḥ kleśaduḥkhāgnijvālāvalīḍhabhuvanatrayāgāramadhyagatam atrāṇaṃ jagad īkṣamāṇaḥ piṇḍīkṛtāśeṣajagadvyasanasampātaiḥ kṣaṇe kṣaṇe 'nyathā cānyathā cā
saṃsāram api kāyacetasor upanipatadbhir apy akātaro yugapatpiṇḍīkṛtāśeṣajagadduḥkhopanipātair āsaṃsāraṃ samutsāhitaikaikavīryakṣaṇaḥ sakalasya jagataḥ sarvākārajñatājñānaratnadhananicayodayakāraṇaṃ viduṣo bhavotpattir ity avetya sarvākārajñatājñānodayena sakalasya jagataḥ saṃvibhāgaṃ cikīrṣatā punar api yuktaṃ bhavam upāttum iti //

[378]

bodhisattva
yogācāre catuḥśatake saṃskṛtārthapratiṣedho nāma pañcadaśaṃ prakaraṇam //

CHAPTER XVI

[380]

[13a5]sa[?]manukrāntaiḥ pañcadaśabhiḥ prakaraṇaiḥ śāstrakāryaṃ parisamāpya śāstrārambhaprayojanaṃ kṛtvānyaśeṣaparihāraṃ copadarśayan ṣoḍaśaṃ prakaraṇam ārabhate //

kenacid dhetunā śūnyam aśūnyam iva dṛśyate /
tasya prakaraṇaiḥ sarvaiḥ pratiṣedho vidhīyate //

nānavadhārya yathā
rthāṃ śūnyatāṃ kaścic chaktaḥ saṃsāre saṅgam avadhūya nirvāṇaspṛhām utpādayitum / sa ca śūnyatārtho jagatām atīvottrāsakaratvād apriyāvedananipuṇapuruṣeṇa rājñaḥ priyabhāryāmaraṇakramāvedanasaumanasyotpādanavat kayāpi yuktyā viduṣāvatāryaḥ / ahaṅkāramamakārasnehaviparyasto hi loko 'nitya eva vastuni kṣaṇabhaṅgādarśanāt saṃskāramātrapravāhasya sa
myagarthānavasāyāc chūnyatādarśanavibandhabhūtāṃ nityatām avadhārya pratyavatiṣṭhamāno jagad aśūnyam eva pratipannaḥ / tad asyāśūnyatāprati[?]ṣedhāya prathamaprakaraṇaprārambha ityādi yojyam / svabhāvavirahitārthaś cātra śūnyatārtha ity asakṛd āveditam / Note: Sentence or paragraph continues on the following page

[382]

tad evaṃ kenacid dhetunā svabhāvarahitam api vastv evāśūnyaṃ yeṣāṃ khyāti teṣāṃ tasyāsadgrāhahetoḥ sarvaiḥ pañcadaśabhir api prakaraṇaiḥ pratiṣedho vidhīyate /

yady evamartham e
ṣāṃ prakaraṇānām ārambho nanv ata evāśūnyatvaṃ siddhaṃ bhāvānām / tathā hy eṣāṃ prakaraṇānāṃ vaktā tāvad bhavān asti / prakaraṇ[?][ānām abhidhyo 'rtho 'śūnyatā]hetuvy[?]āvartako hetur asti / vacanaṃ cedaṃ prativiśiṣṭārthakṛtāvadhidhvanisamudāyarūpaṃ pañcadaśaprakaraṇātmakam astīti vaktṛ[?]vācyavacanānāṃ sadbhāvāt siddham aśūnyatvaṃ bhāvānām iti vyartha eva bhavataḥ sarvaprakaraṇaprārambhapariśramāyāsa iti pratipādayann āha //

yadā vaktāsti vācyañ ca na śūnya[?] [...] /

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_candrakIrti-bodhisattvayogAcAracatuHzatakaTIkA. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-948C-D