sthānaṃ praveśo rūpaṃ ca lakṣaṃ lakṣaṇameva ca /
utthāpanaṃ bodhanaṃ ca cakraviśrāmameva ca // SomSv_1
bhūmikāgamanaṃ caiva antāvasthā tathaiva ca /
viśrāmaḥ pariṇāmaśca tathāgamanameva ca // SomSv_2
iti trayodaśavidhaṃ śāktaṃ vijñānamuttamam /
sarveṣu trikaśāstreṣu sūcitaṃ śambhunā svayam // SomSv_3
nābhyadho 'ṅgulāḥ pañca meḍhrasyordhvāṅguladvayam /
tanmadhye kandanāmā ca cakrasthānamiti smṛtam // SomSv_4
prāṇāpānanirodhena manastatraiva niḥkṣipet /
samyag vāyugatiṃ jitvā yāvan madhyagatāṃ nayet // SomSv_5
eṣa praveśa ity āhū rūpaṃ vakṣyāmi cādhunā /
śṛṅgāṭakanibhaṃ cakraṃ ṣaḍaraṃ cāparaṃ dhruvam // SomSv_6
dāḍimīkusumaprakhyaṃ kandaṃ vai jātilohitam /
etadrūpaṃ samākhyātaṃ tṛtīyaṃ cintanātmakam // SomSv_7
tanmadhye nikṣipec cittaṃ yāvat tatra sthirīkṛtam /
tyaktaruddho yadā vāyustadā lakṣaṃ vinirdiśet // SomSv_8
kandacakrasya madhyasthā tv anāhatamayī kalā /
adhaūrdhve rekhāsaṃyuktā bhujaṃgakuṭilākṛtiḥ // SomSv_9
ūrdhvādho 'vasthitāvasthā sūryācandramasāv ubhau /
satyaṃ virājamānā sā sahasrārkasamaprabhā // SomSv_10
tāmevālokayec chaktiṃ manāk kumbhakavṛttinā /
etal lakṣaṇam uddiṣṭam utthāpanam ataḥ param // SomSv_11
juṣadrecakavṛttyā tu mantraṃ caiva samuccaret /
prabuddhāṃ cintayecchaktiṃ daṇḍavat parameśvarīm // SomSv_12
ādhāramadhyādāyātā suṣumnāmārgam āśritā /
utthāpanaṃ samākhyātaṃ bodhanaṃ paratastathā // SomSv_13
kandastho vedhayen nābhiṃ tato hṛtsthaṃ pitāmaham /
kaṇṭhasthamacyutaṃ sākṣādrudraṃ tālutale sthitam // SomSv_14
bhruvormadhyagataṃ tv īśaṃ brahmadvāre sadāśivam /
bodhayitvā vrajed āśu padaṃ cānāśritaṃ śivam // SomSv_15
etadbodhanam uddiṣṭaṃ cakraviśrāmaṇaṃ tataḥ /
svābhāvikaṃ dalaṃ dīptaṃ dravaṃ sthiranabhopamam // SomSv_16
amṛtaṃ śekharaṃ caiva śaktirbrahmā tathaiva ca /
bindunādaṃ tathā proktaṃ cakradvādaśakaṃ kila // SomSv_17
vedhayantī kramāc chaktiścakre cakre pratikṣaṇam /
viśramet sā mahādevī cakraviśrāma uttamaḥ // SomSv_18
hṛdayaṃ kampate pūrvaṃ tālukadvārameva ca /
śiraśca bhramate tasya dṛṣṭisaṃkrāntilakṣaṇam // SomSv_19
ekaikaṃ bhramayaty aṅgam aṅgapratyaṅgasaṃdhiṣu /
ghūrṇate hṛdayaṃ cāsya samyagvidyāprabhāvataḥ // SomSv_20
yāni yāni vikārāṇi avasthā kurute sataḥ /
teṣu teṣu na bhetavyaṃ krīḍati parameśvarī // SomSv_21
amṛte seyam unmattā vikārān kurute bahūn /
malatrayavikārau bahujanmasu yatkṛtam // SomSv_22
dhunoti samalān pāśāt paraśaktisamutthitān /
bhūmikāgamanaṃ proktam antāvasthā tathocyate // SomSv_23
yat saṃkrāntau romaharṣo 'srupāto jṛmbhārambho gadgadā gīr giro 'ntaḥ /
granthisphoṭaḥ sparśadivyapraharṣo binduspandā nābhikandāt sphuranti // SomSv_24
antāvasthā samākhyātā viśrāmas tv adhunocyate /
nābhicakraviniryātā yadā śaktiḥ prabudhyate // SomSv_25
tadā tv astamitaṃ sarvamakṣagrāmaṃ bahiḥ sthitam /
yadā sā paramā śaktiḥ sulīnā parame pade // SomSv_26
tadā na vindate kiṃcid viṣayī viṣayāntaram /
śive viśrāmyate śaktistadā viśrāma ucyate // SomSv_27
yatra viśramaṇaṃ śaktermanastatra layaṃ vrajet /
tadātmā paramātmatve jñātavyo niścitātmabhiḥ // SomSv_28
śivībhūto bhavatyātmā pariṇāmaḥ sa eva hi /
sadā sa varṣate divyam amṛtaṃ jantujīvanam // SomSv_29
cittaṃ tatra tu saṃdhārya punardaivī viśettu sā /
tadā tv āgamanaṃ proktamevaṃ samyak trayodaśa // SomSv_30

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_somAnanda-zAktavijJAna. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8C36-8