// brahmasūtrabhāṣyam //

śrīmadānandatīrthabhagavatpādācāryaviracitam

BBsBhDīp_1,1.1.0:

// oṃ //

jijñāsyaṃ janmarakṣālayaniyatimatipratyagajñānabandha-
śreyodaṃ śāstragamyaṃ śrutigatavacanairmukhyavṛttyābhidheyam /
bhaiṣmīsatyāsametaṃ bahuguṇavapuṣaṃ bhītipūrvāradūraṃ
bhaktiśrutyādicintyaṃ bhajanaparagatiṃ bhāvaye veṇukṛṣṇam // 1 //
āmrastambhātsamāgamya tāmratuṇḍānnihatya yaḥ /
namraṃ naumi jagannāthaṃ kamro 'pāttaṃ nṛkesarī // 2 //
anadhītya mahābhāṣyaṃ yasya vyākṛṣyanugrahāt /
tamupāse nṛsiṃhārkaṃ pratyūhatimirāpaham // 3 //
pūrṇabodhagurūn vande jayāryān vyāsadeśikān /
rāmacandragurūnāryān lakṣmīkāntagurūnapi // 4 //
yenāyaṃ niraṇāyi madhvagurusadbhāṣyaprakāśāśayaḥ
prākhaṇḍi prativādidarśanagaṇaḥ prābandhi gurvarṇavaḥ /
śiṣyebhyassamadāyi vittamubhayaṃ prālambhi vidyāsanaṃ
so 'yaṃ śrīraghunāthatīrthagururāṭ śuddhiṃ vidadhyānmateḥ // 5 //
jayāryaracitāṃ ṭīkāmanusṛtya yathāmati /
jagannāthākhyayatinā kriyate bhāṣyadīpikā // 6 //
kvacidbhāṣyavivṛtyaiva ṭīkārtho 'pi vivicyate /
tattvapradīpatātparyacandrikādyuktamārgataḥ // 7 //

BBsBh_1,1.1.1:

nārāyaṇaṃ guṇaissarvairudīrṇaṃ doṣavarjitam /
jñeyaṃ gamyaṃ gurūṃścāpi natvā sūtrārtha ucyate //

BBsBhDīp_1,1.1.1: paramānandādyātmakasya paramātmanaḥ pratibimbatayā svataścidānandādyātmakasya jīvasya anādyavidyākāmakarmādinimittabandhadhvaṃsāya nikhilajīvajaḍātmakāt prapañcāt paramārthato 'tyantabhinnatayā nikhilaguṇodāratayā nirastasamastadoṣatayā paramapuruṣamavagamayituṃ sakalasadāgamānāṃ pravṛttiriti tattvam / yadāhuḥ -

aduḥkhamitaratsarvaṃ jīvā eva tu duḥkhinaḥ /
teṣāṃ duḥkhaprahāṇāya śrutireṣā pravartate //

iti / 'pravartate'; duḥkhaprahāṇasādhanaṃ paramātmānaṃ pratipādayatītyarthaḥ / teṣāṃ cārthanirṇayāya brahmasūtrāṇi cakāra bhagavān bādarāyaṇaḥ / tāni ca paṭalapihitanayanavat yathāvadarthāvettṛbhiḥ avidyākhyapaṭalapihitanayanapadoktasadarthaiḥ anyairanyathāvyākhyātāni

yathāvadvyācikhyāsurbhagavānānandatīrthācāryaḥ samaṅgalasyaiva saphalatvāt prāripsitabhāṣyasya kaivalyādyakhilaphalasādhanatāsiddhyarthaṃ nirantarāyaparisamāptyādyarthaṃ ca nārāyaṇapraṇāmarūpaṃ maṅgalamācaran śiṣyaśikṣārthaṃ grathayati cikīrṣitaṃ ca pratijānīte - 'nārāyaṇam'; iti / 'sarvairguṇaiḥ udīrṇaṃ'; udāram utkṛṣṭam / 'doṣavarjitaṃ'; doṣarahitam/ 'jñeyaṃ'; parokṣāparokṣākhyobhayavidhajñānaviṣayīkaraṇīyam / 'gamyaṃ'; prāpyam / ubhayatra sadbhiriti śeṣaḥ / nārāyaṇaṃ 'natvā gurūṃśca'; iti cakārārthassamuccayaḥ / tathā ca gurūṃśca natvā sāṣṭāṅgaṃ namaskṛtya 'sūtrārthaḥ'; samastavedatadupabṛṃhaṇetihāsapurāṇādiśabdarāśyarthabhūto nārāyaṇākhyo brahmasūtrārtho mayā 'ucyate'; bhāṣyata iti yojanā/

atra guṇairudīrṇam ityanena prathamādhyāyasya, doṣavarjitam ityanena dvitīyādhyāyasya, jñeyam ityanena tṛtīyādhyāyasya, gamyam ityanena caturthādhyāyasya arthaḥ śiṣyahitatayā ādau saṅgṛhīta iti jñātavyam / anenaiva viśeṣaṇacatuṣṭayena viśeṣyavācakanārāyaṇaśabdaḥ na ḍitthādiśabdavatsāṅketikaḥ; kintu arāḥ doṣāḥ tadviruddhāḥ nārāḥ guṇāḥ teṣāmāśraya iti vā, arāṇāmāśrayo na bhavatīti vā, viṣayatayā naraviśeṣasambandhijñānāśraya iti vā, aravidhuramuktāśraya iti vā yogenotkṛṣṭaguṇavācaka ityuktaṃ bhavati / tena nārāyaṇa eva śāstrārtha iti pradarśitam / anenaiva viśeṣaṇacatuṣṭayena vandyatāprayojakāni bahuguṇatva-nirdeṣatva-śāstrajñeyatva-śāstragamyatvāni coktāni /

yadvā - atra nārāyaṇamityādipadapañcakena samudraśāyitva-sarvavasanotkarṣakrīḍājñānādiguṇairuccatva-samyagdoṣa-karṣaṇa-prakṛṣṭadyutimayatva-jñāninaḥ prati prāptinirodharahitatvākhyanimittapañcakayutena nārāyaṇavāsudevasaṅkarṣaṇapradyumnāniruddhākhyamūrtaya ucyante; tāsāmetacchāstrādhyāyapādeṣu pratipipādayiṣitatvāt / tathā ca 'nārāyaṇaṃ natvā guṇairudīrṇaṃ natvā doṣavarjitaṃ natvā'; ityādikā tattvapradīpikoktayojanā draṣṭavyā /

'gurornāma na gṛhṇīyācchiṣyo bhāryā paterapi'; iti vacanād gurornāma nāgrahīdācāryaḥ / na ca 'gurūn nārāyaṇaśabdavācyān nārāyaṇapadenaiva gurunāma covāca, āsamantāt viśiṣṭassa eva hi vyāso 'pi'; iti tattvapradīpikāvirodha iti vācyam; gurudevatayorvāstavābhedavivakṣayā tadupapatteḥ / yogarūḍhavyāsakṛṣṇādyasādhāraṇanāmavivakṣayā evamuktatvāt / gurutvanimittaśāstraprabhavatva-śāstrasampradāyapravartakatva-sākṣādupadeśakatvākhyaprakārabāhulyāt gauravādvā bahumānārthaṃ vā bahuvacanaprayogaḥ / yadyapi gururvyāsaḥ, iṣṭadevatāpi sa eveti na tayorbhedaḥ, tathāpi viśeṣānugrahārthaṃ pṛthaṅnatiriti / evaṃ svasya gurudevatayoḥ bhede arucisūcanārtho 'piśabdaḥ / tathā ca - 'api'; tathāpi gurudevatābhedābhāve 'pītyarthaḥ / tattvapradīpakṛttu apiśabdātsūtrakāramapītyāha / tasyāpi viśeṣānugrahārthaṃ pṛthaṅnatirityevābhiprāyaḥ / yadvāpiśabdaḥ viśeṣaṇāntarasamuccayārthaḥ, tadvivaraṇamasyetyādi'; iti sudhoktarītyā guṇapūrṇatvopapādakajagajjanmādikāraṇatvādirūpānuktaviśeṣaṇāntarasamuccayārtho 'piśabdaḥ /

anenaiva ślokena śrotṛpravṛttyaṅgabhūtāḥ śāstrādhikāriviṣayaprayojanasambandhāśca śiṣyaśikṣārthaṃ sūcitā bhavanti/

BBsBh_1,1.1.2:

dvāpare sarvatra jñāne ākulībhūte tannirṇayāya brahmarudrendrādibhirarthito bhagavānnārāyaṇo vyāsatvenāvatatāra /

BBsBhDīp_1,1.1.2: nanu brahmasūtrāṇāṃ prāmāṇye satyeva prekṣāvadupādeyatvam, prāyo 'sya prāmāṇyaprayojyatvāt / satyeva tasmin prātītikārthanirāsena yathāvadvyākhyeyatvaṃ sambhavati / prāmāṇyameva kathamityāśaṅkya āptimūlatvādinaiveti parihāramabhipretya vaktṛśrotṛprasaṅgadoṣābhāvarūpāptimūlatvopapādanāya sūtrāgatikramamāha - 'dvāpare'; ityādinā / dvāveva dharmapādau parāvavaśiṣṭau yasmin yuge, dvābhyāṃ yugābhyāṃ parasminnuttarasmin yuge iti vā, vaivasvatamanvantare mahāyugeṣu prathamadvāparāpekṣayāṣṭāviṃśe dharmapādadvayayutatvāt dvāparākhye yuge / 'sarvatra'; 'manuṣyāṇāṃ ṛṣīṇāṃ devānāṃ ca'; iti tattvapradīpokteḥ 'loka iti sajjano vivakṣitaḥ'; iti prameyadīpokteśca sarveṣāṃ devaṛṣyādīnāṃ satāṃ 'jñāne'; samyagjñāne 'ākulībhūte'; samyagjñānaṃ saguṇatvādijñānaṃ uta nirguṇatvādijñānamiti vipratipattijanyasandehaviṣayatāṃ nirguṇatvādijñānameva na tvanyaditi mithyājñānaviṣayatāṃ ca prāpte sati, tajjñānaviṣayībhūtaṃ saguṇatvādikaṃ tattvamanyadveti sandehe tādṛgviparyaye ca satīti yāvat / 'tannirṇayāya'; tasmin saguṇatvādijñāne tasya samyagjñānatvasya niścayārthe, idameva tattvaṃ nānyaditi viṣaye samyaktvaniścayārthamiti yāvat / 'brahmarudrendrādibhiḥ'; devairiti śeṣaḥ / 'arthitaḥ'; upayācitaḥ / anyapadārthānāṃ devānāṃ brahmarudrendrādibhiriti yadviśeṣaṇaṃ tat prasiddhaprabhāvānāmapi bhagavaditareṣāmaśakyamidaṃ kāryamiti pradarśanārtham / 'bhagavān'; samagraiśvaryavairāgyādiguṇasampanno 'nārāyaṇaḥ'; tannirṇayāya 'vyāsatvena'; vyāsabhāvena 'śubhamarakatavarṇam'; ityuktavyāsarūpeṇa 'avatatāra'; āvirbabhūveti / tannirṇayāyetyasyāvṛtyā yojanā / tannirṇayāyendrādibhirarthito rudraḥ brahmā ca tataḥ taiḥ sarvairupagamyottamādhikāribhiḥ arthito bhagavāniti buddhyā vivekenānvayaḥ /

BBsBh_1,1.1.3:

atheṣṭāniṣṭaprāptiparihārecchūnāṃ tadyogamavijānatāṃ tajjñāpanārthaṃ vedamutsannaṃ vyañjayaṃścaturdhā vyabhajat, caturviṃśatidhaikaśatadhā sahasradhā dvādaśadhā ca /

BBsBhDīp_1,1.1.3: tataḥ kiṃ prakṛte ityata āha - atheti / 'atha'; tasmāt tannirṇayāyāvatīrṇatvāt avatārānantarameva tattvajñānānanukūlavijātīyavyāpāravyavadhānamakṛtveti yāvat, na tu paropadeśamapekṣyeti vā / 'iṣṭāniṣṭaprāptiparihārecchūnām'; iṣṭaprāptiścāniṣṭaparihāraśca tāvicchūnām / tattvapradīparītyā aprāptasukhaprāptiduḥkhaparihārecchāvatāmiti vā / mokṣasya puruṣārthatāsamarthanārthaṃ vādivipratipatteḥ tatsvarūpanirūpaṇārthaṃ caivamuktam / anyathā mumukṣūṇāmityeva brūyāt / naitāvatālam 'ātyantika'; iti copaskartavyam / 'tadyogaṃ'; tayorupāyaviśeṣaṃ nivṛttadharmaparāparatattvajñānarūpaṃ 'avijānatām'; ajānānānāṃ sajjanānāṃ 'tajjñāpanārtham'; iṣṭāniṣṭaprāptiparihāropāyajñāpanārthaṃ/ 'utsannam'; apapāṭhādinā tirohitaṃ 'vedaṃ caturdhā'; - 'vyabhajat'; ityāvartate, 'tataḥ prāgeva vibhaktam'; iti 'punarekaikam'; iti ca śeṣaḥ / tathā ca avāntaravedavibhāgāt prāgeva tataḥ svata eva caturdhā vibhaktāt ṛgādirūpāt mūlavedāt caturdhā vibhaktaṃ vedaṃ ṛṅnigadādirūpamupavedaṃ vyañjayan adhyāpanenābhivyajya tatastasmādekaikasmādekaiko bhāga iti caturdhā vyabhajat / ṛco ṛca uddhṛtyābhivyajya tato ṛgvedaṃ, nigadādyajurvedam, sāmnassāmavedam, ātharvaṇādatharvaṇavedaṃ kṛtavānityarthaḥ / punarekaikaṃ ca vedam ṛgvedādirūpāvāntarabhedaṃ vedam

adhyetṛṇāmalpaśaktiṃ vīkṣya caturviṃśatidhā ekaśatadhā ekottaraśatākhyaprakāreṇa sahasradhā dvādaśadhā ca vyabhajadityarthaḥ / taduktam ṛgbhāṣye -

ṛcaḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān prabhuḥ /
yajūṃṣi nigadāccaiva tathā sāmāni sāmataḥ //

ityādinā svata eva caturdhā vibhaktāt mūlavedāt ṛgādirūpopavedamuddhṛtyābhivyajya tasmādavāntaram ṛgvedādi kṛtavānityarthaḥ / atra pūrvaṃ dvāparagrahaṇaṃ mahāvedāt uddhṛtasya upavedasya avāntaravedatvena avāntaravedasya ca caturviṃśatyāditvena vibhāgakathanaṃ ca akhilajñānākulībhāvasamarthanārtham / kālato vibhāgātpūrvaṃ tattacchākhāparijñānācca bhavati hyākulībhāvaḥ / taduktaṃ - 'cakre vedataroḥ1'; ityādinā / 'alpamedhasaḥ'; ākulībhūtajñānān, tannivāraṇārthamiti śeṣaḥ / yadyapi -

eko vedaḥ kṛte hyāsīt tretāyāṃ sa tridhābhavat /
sa eva pañcadhā jāto dvāparaṃ prāpya vai yugam //

utsannassa kaliṃ prāpya vedaḥ prāyeṇa sarvaśaḥ //

ityatharvaṇabhāṣyodāhṛtasmṛtau kṛtayuge vedaikatvasya tretāyāṃ traividhyamātrasya dvāpare pañcavidhatvasya cokteḥ, tathā sarvasyāpi vedasya kalāvevotsādokteḥ, atra tu 'vedamutsannam'; ityanena tretāyuge caturdhā vibhāgasya dvāpara evotsādasya coktervirodho bhāti / tathāpi avyaktamūlarāśyapekṣayā vedaikyokteḥ sambhavāt, tretāyuge prācuryeṇa bhagavadijyāsādhanatvavivakṣayā traividhyoktāvapi vastuta atharvaṇākhyaprakārāntarasattvasya aniṣedhena vidhāntarasyāpi sattvasambhavāt, dvāpare apauruṣeyasya vedasya caturvidhatve 'pi pauruṣeyairitihāsapurāṇādibhiḥ saha pañcavidhatvasyāpi sambhavāt, bāhulyena sarvaiḥ prakārairvedasya kalāvutsāde 'pi vyāsāvatārātpūrvaṃ dvāpare 'pyapapāṭhādirūpotsādasya sambhavāt avirodhaḥ/

BBsBh_1,1.1.4:

tadarthanirṇayāya brahmasūtrāṇi cakāra /

BBsBhDīp_1,1.1.4: evamupodghātamuktvā prakṛtamāha - 'tadarthanirṇayāya'; iti / teṣāṃ sarveṣām arthaḥ tam upakramādiyuktibhirnirṇetumityarthaḥ / 'brahmasūtrāṇi'; brahma vedaḥ, tadarthaḥ parabrahma vā, tasya sūtrāṇi tatsvarūpanirṇāyakānītyarthaḥ/ gītābhāṣye tu 'brahmasūtrāṇi cakāra'; ityantena vakturvyāsasya nārāyaṇāvatāratvoktyā parihṛtatvāt, brahmādīnāmarthitvoktyā ca śrotṛdoṣābhāvasya vaktari tannimittavipralambhābhāvasya coktatvāt, 'jñāna ākulībhūte tannirṇayāya'; ityanena ajñānanirharaṇasya prasaktatvena prasaṅgadoṣābhāvasya tata evānapahāsasya coktatvādāptimūlatā darśitā bhavati/ 'brahmasūtrāṇi'; ityanena brahmaparaśrutivyākhyānarūpatvāt śrutimūlatvaṃ, nyāyavyutpādakatvādyuktimūlatvaṃ ca sūcitam / tathā ca siddhaṃ brahmasūtrāṇāṃ prāmāṇyamiti bhāvaḥ /

BBsBh_1,1.1.5: taccoktaṃ skānde - nārāyaṇād viniṣpannaṃ jñānaṃ kṛtayuge sthitam / kiñcittadanyathā jātaṃ tretāyāṃ dvāpare 'khilam //

BBsBhDīp_1,1.1.5: uktamevārthaṃ pramāṇena sthāpayati - 'tacca'; iti / 'ca'; śabda evārthe / tathā ca - yadasmābhiḥ 'dvāpare'; ityādinoktaṃ tat skāndapurāṇoktameveti bhāvaḥ / na kevalamasmābhiḥ kintu skānde coktamiti samuccaye vā 'ca'; śabdaḥ / tathoktaṃ tattvapradīpe - 'yadyapyācāryaḥ svoktārthe svayameva pramāṇaṃ, sarvajñatvādavipralambhakatvācca / tathāpi skānde coktamiti prauḍhavādaṃ karoti'; iti / 'na kevalamasmābhiḥ'; iti prameyadīpe 'pi kimuktamityatastatpaṭhati - 'nārāyaṇāt'; iti / tadupadeśādityarthaḥ / 'brahmādidvārā'; iti śeṣaḥ / yadvā - utpattyādyaṣṭake jñānasya praviṣṭatvāt tasya nārāyaṇajanyatvopapattiḥ / 'niṣpannam'; utpannaṃ 'akhilaṃ'; saguṇatvādisarvaviṣayakamityatrāpi sambadhyate / 'jñānaṃ'; samyagjñānaṃ 'sthitaṃ'; yathotpannaṃ tathaiva saṃśayādyanāskanditameva sthitam / 'satsu'; iti śeṣaḥ / jñānaviṣaye saṃśayādikaṃ nābhūditi phalitārthaḥ / 'tretāyāṃ'; yuge 'tat'; jñānaṃ 'kiñcit'; viṣaye 'anyathājātam'; idamado veti pūrvoktasaṃśayaviṣayatām anyadeveti mithyājñānaviṣayatāṃ ca prāptamityarthaḥ / atra dvāparavat tretādirapyaṣṭāviṃśo grāhyaḥ / dvāpare yuge akhilaṃ sarvaviṣayaṃ tadanyathā jātamityanvayaḥ /

BBsBh_1,1.1.6: gautamasya ṛṣeśśāpājjñāne tvajñānatāṃ gate / saṅkīrṇabuddhayo devā brahmarudrapurassarāḥ / śaraṇyaṃ śaraṇaṃ jagmuḥ nārāyaṇamanāmayam //

BBsBhDīp_1,1.1.6: nanu kālaprayuktamanyathātvaṃ cet dvāparayuge bhāgadvayasyaivānyathātvaṃ yuktaṃ, na tu sarvasyetyato viśeṣakāraṇaṃ cāha - 'gotamasya'; iti / 'tu'; śabdaścārthaḥ śāpe viśeṣakāraṇatvasya jñāne vā samyaktvasya dyotakaḥ / tathā ca gautamasya ṛṣeḥ śāpācca jñāne guṇapūrṇatvādisamyagjñāne ajñānatāṃ nedaṃ tattvajñānamiti tattvajñānabhinnatvaprakārakapratītiviṣayatāṃ sandehaviṣayatāṃ ca gate prāpte sati, jñānaviṣaye samyagjñānaviruddhasaṃśayaviparyayaviṣayatāṃ gate satīti yāvat / 'brahmarudrapurassarāḥ'; tadādayo 'devāḥ'; 'saṅkīrṇabuddhayaḥ'; ajñānādimiśrajñāninaḥ yadviṣaye jñānaṃ jātaṃ punastadviṣayagataprakāreṣu ajñānasaṃśayādimantaḥ santaḥ 'śaraṇyaṃ'; tatra sādhuṃ śaraṇeṣu rakṣakeṣu agryam 'anāmayaṃ'; pramāṇalakṣaṇaṭīkoktarītyā atra āmayapadaṃ rogavācakaṃ doṣāntaropalakṣakam / tathā ca nirdeṣaṃ 'nārāyaṇaṃ'; "sarvottamatvavijñānapūrvaṃ tatra manaḥ sadā"ityādyuktaprakāreṇa 'śaraṇaṃ jagmuḥ'; śaraṇaṃ gatā ityarthaḥ / taṃ prārthayan svakāryaṃ ca vyajñāpayanniti ca draṣṭavyam / atra brahmādibuddhīnāṃ saṅkīrṇatvaṃ nāma saṅkīrṇabuddhiṣu sajjaneṣu dayāyuktatvameva, na tvitareṣāṃ buddhīnāmivājñānādimiśratvam, ajñānasaṃśayādiviṣayaviṣayakatvaṃ vā / svahatagonirmātṛmātraviṣayakagautamaśāpakālanimittābhibhavapadoktatirodhānayordeveṣvasambhavāt / brahmādidevagonirmātṛvyatiriktalokasya tu gautamahatagonirmātṛtvābhāve 'pi sampradāyapravartakābhāvāt kālataścājñānaprāptiriti draṣṭavyam / gautamaśāpāgamaprakārastu ittham - pūrvaṃ hi dvādaśavārṣikyāṃ anāvṛṣṭau satyāṃ tayā pīḍitā ṛṣayo gautamāśramaṃ annavantam adhyūṣuḥ / tatraiva bahukālaṃ tenādṛtāḥ svasvavihitakarmāṇaḥ samavartanta / atha anāvṛṣṭau śāntāyāṃ teṣāṃ svasvāśramagamanecchā samajani / tadarthaṃ gautamamanujñāṃ yayācire / tathāpi svāśramāśūnyatālobhāt na tadanujñāmalambhiṣata / tasminnevāvasare

haraśirassthasurasaritaṃ sapatnīṃ matvā tāṃ niścikāsayiṣantyā pārvatyā preṣito vināyako brahmacāriveṣeṇa pracchannastānṛṣīnupasasāra, abravīcca - he tatra bhavantaḥ, kimarthamimamāśramamadhivasatha? cirakālamekaparānnāśanena yuṣmattapo vinaṅkṣyati/ tasmāt svaṃsvamāśramaṃ vrajata/ tatra ca mayocyamānamupāyamākarṇayata/ yūyaṃ jñānatapobalāt kāñcana māyāmayīṃ māheyīṃ nirmimīdhvam / tāṃ gautamatapobalākṛṣṭabalāhakāvalīvigalitasalilavardhitasasyādau praveśayata / atha sasyagrāsinīṃ tāṃ apakrāmayituṃ prayatiṣyate gautamaḥ / tataḥ sahasā tatkamaṇḍalūdakasaṃsparśamātreṇa sā nipatiṣyati / tadā brāhmaṇāstaṃ pratibrūta yāvadimāmaśeṣamātaraṃ gāṃ notthāpayiṣyati bhavān tāvanna bhojyānnaḥ / tato haraśirassthadyusaritamavatārya tadvāriṇā abhiṣicya tāmujjīvayatu bhavān ityevamanutāpinaṃ tamabhilapyāpasaratetyuktvā herambo 'mbikāṃ jagāma/ atha te vināyakena praṇigaditaṃ prayāṇopāyamupasṛtya anvatiṣṭhan/ tenaivopāyena prātiṣṭhanta / tatastāvadgautamaḥ tapasā tryambakamārādhya mandākinīṃ anusamānīya tadvāriṇā surabhimabhiṣiṣeca / tataḥ sottasthau munistaddhatyāghāt vimuktaśca / ata eva godāvarīti tasyāḥ saṃjñā samajani / atha vināyakaceṣṭitaṃ pratibudhya ṛṣibhyaścukrodha, aśapacca gautamaḥ yadasmadannanimittajñānabalādete gāṃ niramaṃsta tat jñānamapaitviti /

BBsBh_1,1.1.7: tairvijñāpitakāryastu bhagavānpuruṣottamaḥ / avatīrṇo mahāyogī satyavatyāṃ parāśarāt / utsannānbhagavānvedānujjahāra harisvayam / caturdhā vyabhajattāṃśca caturviṃśatidhā punaḥ / śatadhā caikadhā caiva tathaiva ca sahasradhā / kṛṣṇo dvādaśadhā caiva

BBsBhDīp_1,1.1.7: devaiḥ prārthito bhagavān kimakarodityata āha - 'taiḥ'; iti / 'tuḥ'; avadhāraṇe / 'mahāyogī'; munirūpaḥ mahāśaktirvā / 'puruṣottamaḥ'; kṣarākṣaracetanābhyāṃ uttamo 'bhagavān'; nārāyaṇaḥ 'taiḥ'; svaśaraṇāgatiṃ prāptaireva devaiḥ 'vijñāpitakāryaḥ'; san vijñāpitaṃ pratipāditam avatārādirūpaṃ kāryaṃ yasya saḥ, rūpeṇa 'mahāyogī'; nāmnā kṛṣṇaḥ 'parāśarāt satyavatyāmavatīrṇaḥ'; ityanvayaḥ / avatārānantarikaprayojanamāha - 'utsannān'; iti / 'svayaṃ'; sākṣāt 'hariḥ'; 'bhagavān'; jñānādiguṇaśālī vyāsaḥ 'utsannān'; apapāṭhādinā tirohitān 'vedān'; 'svayameva'; anyopadeśamantareṇa 'ujjahāra'; uccāraṇena vyaktīcakāra / tāṃśca prāgeva caturdhā vibhaktān vedān punaḥ 'caturdhā vyabhajat'; caturbhāgānakarot / ekaikaṃ ca bhāgaṃ 'punaḥ'; caturviṃśatyādiśākhārūpeṇa ṛgvedaṃ 'caturviṃśatidhā', yajurvedaṃ 'ekaśatadhā'; ekottaraśatākhyaikaprakāreṇa, sāmavedaṃ 'sahasradhā'; atharvaṇavedaṃ 'dvādaśadhā ca'; vyabhajadityarthaḥ / bhagavattvasya mukhyatvajñāpanāya 'bhagavān'; iti punaruktiḥ / 'eva'; śabdāḥ prakārādhikyavyavacchedakāḥ / 'ca'; śabdāḥ prakārāṇāṃ parasparasamuccāyakāḥ /

BBsBh_1,1.1.8:

punastasyārthavittaye /

BBsBhDīp_1,1.1.8: prakṛtamāha - 'punaḥ'; iti / pūrveṇaivāsyānvayaḥ / yadvā - uttareṇāpyanvayaḥ / vedavibhāgānantaraṃ ityarthaḥ / 'tasya'; vedasya 'arthavittaye'; arthajñānāya / vedānāṃ bahutve 'pi arthasyaikatvāttadvivakṣayā tān vedāniti bahuvacananirdiṣṭānāmapi vedānāṃ tasyetyekavacanena nirdeśo nānupapannaḥ, tasyetyasya samudāyaikavacanatvāt / nityasāpekṣatvāt 'arthavittaye'; iti samāsassādhuḥ / punaśśabdasyānantaryārthatvaṃ ca 'punaraprathame bhede'; ityamaroktyā 'punareva samabhyaset'; ityatra punaḥ nidrāpagamānantaramiti sudhoktyā 'tṛtīye punareva ca'; ityatra varatrayānantaramiti viśveśatīrthoktyā ca siddham / 'cakāra'; ityatrāpi 'kṛṣṇo vyāsaḥ'; ityanuṣajyate / nanu sūtrāntaraireva vedārthanirṇayasambhavātkiṃ brahmasūtrairiti gatārthatāśaṅkāparihārāyāha - 'yeṣām'; iti/ 'sūtratvaṃ'; sūtraśabdapravṛttinimittaṃ 'añjasā'; mukhyato 'stītyarthaḥ/ asya tāni 'cakāra'; iti pūrveṇa 'evaṃvidhāni'; ityuttareṇa vā anvayaḥ /

BBsBh_1,1.1.9: alpākṣaramasandigdhaṃ sāravad viśvatomukham / astobhamanavadyaṃ ca sūtraṃ sūtravido viduḥ /

BBsBhDīp_1,1.1.9: kiṃ tat sūtratvaṃ yadāñjasyaṃ brahmasūtrāṇāmityata āha - 'alpa'; iti / yāvadakṣaratāṃ vinā śrutyarthābhyāṃ vivakṣitārthasiddhirnāsti tadarthapratipādanāya tāvanmātrākṣaramasati niyāmake tato 'dhikākṣararahitam 'alpākṣaram'; / kecittu - alpākṣarabahvakṣarayuktaparyāyapadayormadhye alpākṣarapadopetatvaṃ alpākṣaratvamityāhuḥ / taṭṭīkānanuguṇam / evaṃ ca bhavitumarhatītyanucyamānārtham 'asandigdham'; / 'asandigdhārthaṃ nirṇītārtham'; iti tattvapradīpokteḥ / ananyalabhyottamārthayuktaṃ 'sāravat'; / bahuśākhāgatapadavākyārthanirṇāyakaṃ 'viśvatomukham'; / tattvapradīpe tu ekaṃ prayojanaṃ pratyapekṣitārthasya kṛtsnasya pratipādikaṃ 'viśvatomukham'; ityuktam / arthajñānamantareṇa gānabhāgapūraṇādiprayojanāntarārthākṣararahitam 'astobham'; / śabdārthadoṣavidhuram 'anavadyam'; / yadetāvadviśeṣaṇayutaṃ tadeva 'sūtram'; iti 'sūtravidaḥ'; sūtralakṣaṇajñāḥ 'viduḥ'; abhyupayantītyarthaḥ / atra bhāṣyanirṇayahetuśūnyavākyaṃ kuśalapuruṣoktalaukikavārtādikaṃ bhagavannāmamantrādikam arthāpratipādakatve 'pi

ṛgakṣarāvyāptagānabhāgaparipūrakasāmagatastobhākṣarāṇi apaśabdopetatādṛśavākyaṃ ca vyāvartayituṃ krameṇa viśeṣaṇānīti padaprayojanaṃ tattvapradīpoktamanusandheyam / atra sarvatra dharmikathane 'pi taddvārā sūtrapadapravṛttinimittamapyuktamiti nāsaṅgatiḥ /

BBsBh_1,1.1.10: nirviśeṣitasūtratvaṃ brahmasūtrasya cāpyataḥ / yathā vyāsatvamekasya kṛṣṇasyānye viśeṣaṇāt /

BBsBhDīp_1,1.1.10: nanvetatsūtratvaṃ kuto brahmasūtrāṇāmāñjasyenetyata āha - 'nirviśeṣita'; iti / 'brahmasūtrasya'; iti samudāyaikavacanam / co 'vadhāraṇe yata ityarthe ca / 'api'; śabdo mukhyasūtratvasamuccaye / tathā ca yato brahmasūtrāṇāṃ mukhyasūtratvamasti ata eva hi 'nirviśeṣitasūtratvaṃ'; nirgatā viśeṣā yasmāttannirviśeṣaṃ tathākhyātaṃ nirviśeṣitaṃ tādṛśaṃ sūtrapadaṃ yasya tasya bhāvaḥ / yadvā - viśeṣo viśeṣaṇaṃ, tasyābhāvo 'sya sañjātaḥ tādṛśaḥ sūtraśabdo yasya tasya bhāvo nirviśeṣitasūtratvam / viśeṣaṇarahitakevalasūtrapadavācyatvamasti purāṇādāvuktam / anyathā tanna syāt, vyāpakābhāve

vyāpyābhāvaniyamādityarthaḥ / atrādyapakṣe tathākhyātamityarthe ṇyantātkarmaṇi ktaḥ, dvitīye taddhitaḥ 'itac'; iti vivekaḥ/ anena brahmasūtrāṇāṃ mukhyasūtratve nirviśeṣitaśabdavācyatvāditi heturukto bhavati / atra hetoraprayojakatvamāśaṅkya vyāptivacanena tāṃ parihartuṃ tatra prathamaṃ yadyannanirviśeṣitaṃ tattanna mukhyamityanvayavyāptimabhipretya tatra dṛṣṭāntamāha - 'yathā'; iti / 'eva'; ityanuvartate / tenaikaśabdārthasya mukhyatvasya vyāpakatā labhyate / tathā ca yathā ekasyaiva sataḥ kṛṣṇasya vedavyāsasya vyāsatvaṃ nirviśeṣitavyāsapadavācyatvamastītyarthaḥ / tathā ca nirviśeṣitatvānmukhyasūtratvaṃ brahmasūtrāṇāmiti vākyaśeṣaḥ / idānīṃ ye amukhyāḥ na te nirviśeṣapadavācyāḥ kintu saviśeṣapadavācyāḥ iti vyatirekavyāptimabhipretya tatra dṛṣṭāntamāha - 'anye'; iti / 'yathā'; ityanuvartate / pūrvamekaśabdaśravaṇādatrāmukhyā iti labhyate / 'vyāsāḥ'; iti śeṣaḥ / tathā ca - yathā kṛṣṇāt 'anye'; drauṇyādayo ye 'mukhyāste 'viśeṣaṇāt'; eva viśeṣaṇamapekṣyaiva vyāsāḥ na tannairapekṣyeṇa / tṛtīyārthe vā pañcamī, saviśeṣaṇavyāsapadavācyā eveti yojanā /

BBsBh_1,1.1.11:

saviśeṣaṇasūtrāṇi hyaparāṇi vido viduḥ /

BBsBhDīp_1,1.1.11: nanvastu brahmasūtrāṇāṃ mukhyatvaṃ, tathāpi tadanyeṣāmapyasti, na teṣāmeva, itareṣāmamukhyatve kāraṇābhāvādityāśaṅkya, tatra nirviśeṣitatvahetoḥ samavyāptipareṇa tadarthameva prāguktavyatirekavyāptidṛṣṭāntavacanenopapāditānvayavyāptikamanumānaṃ niyāmakatvenāha - 'saviśeṣaṇa'; iti / 'ataḥ'; ityanuvartate / aparāṇīti cāvartate / 'hi'; śabdo hetvarthe / tathā ca - yataḥ 'aparāṇi'; brahmasūtrebhyo 'nyāni sūtrāṇi 'aparāṇi'; amukhyāni ata eva 'vido'; jñāninaḥ 'aparāṇi'; 'saviśeṣaṇasūtrāṇi'; viśeṣaṇasahitasūtrapadavācyānīti 'viduḥ'; upajānantītyarthaḥ / tathā ca anyasūtrāṇāṃ saviśeṣaṇasūtratvāt amukhyatvameva, na mukhyatvamiti bhāvaḥ /

BBsBh_1,1.1.12:

mukhyasya nirviśeṣeṇa śabdo 'nyeṣāṃ viśeṣataḥ /

BBsBhDīp_1,1.1.12: nirviśeṣitatvamukhyatvayoḥ saviśeṣaṇatvāmukhyatvayośca dṛṣṭāntamukhenopapāditāṃ vyāptiṃ dṛṣṭānte mukhyatvāmukhyatvayoḥ vedavibhāgagranthavistarakartṛtvatatsādṛśyādirūpānyakāraṇaprayojyatvasambhavādasiddhā vyāptirityāśaṅkāparihārāya pramāṇena sādhayati - 'mukhyasya'; iti / sāvadhāraṇametat / evam 'anyeṣām'; ityapi / tena mukhyatvāmukhyatvayorvyāpakatāsiddhiḥ / vācakatvaṃ ṣaṣṭhyarthaḥ / tathā ca yato mukhyasyaiva 'nirviśeṣeṇa'; viśeṣaṇābhāvena 'vācakaśabdo 'sti'; nirviśeṣitaśabdavācyatvamastīti yāvat / 'anyeṣām'; amukhyānāmeva 'viśeṣato'; viśeṣaṇamapekṣya, viśeṣaṇeneti vā, 'śabdo'; vācakaḥ / saviśeṣaṇapadavācyatvamiti yāvat /

BBsBh_1,1.1.13:

iti vedavidaḥ prāhuḥ śabdatattvārthavedinaḥ /

BBsBhDīp_1,1.1.13: 'iti'; evaṃ prakāreṇa 'śabdatattvārthavedinaḥ'; śabdasya yathābhūtārthajñānino 'vedavido'; vedārthajñāḥ vṛddhāḥ 'prāhuḥ'; vadantītyarthaḥ / asya "ato 'yeṣāṃ sūtratvamañjasā'; 'saviśeṣaṇasūtrāṇi aparāṇi amukhyāni'; ityuktaṃ yuktam"iti vākyaśeṣeṇānvayaḥ / 'viśeṣitaḥ'; iti kvacitpāṭhaḥ / viśeṣaṇaṃ prāpta iti tasyārthaḥ /

tathā ca mukhyāmukhyayornirviśeṣaṇasaviśeṣaṇaśabdavācyatve vedo vṛddhavyavahāraśca pramāṇamityuktatvānna tayoḥ kāraṇāntaraṃ śaṅkyamiti bhāvaḥ /

BBsBh_1,1.1.14:

sūtreṣu yeṣu sarve 'pi nirṇayāssamudīritāḥ /

BBsBhDīp_1,1.1.14: astvetatsūtratvamañjasā brahmasūtrāṇām / tathāpi vedārthanirṇayasya sūtrāntaraireva sambhavāt kiṃ brahmasūtrairiti codyasya kathaṃ 'yeṣām'; ityanena parihāra ukta ityatastadvākyoktaṃ vivṛṇoti - 'sūtreṣu'; iti / nimittasaptamī iyam / apiḥ abhivyāptau saṅkocanivartakaḥ / nirṇayasya sarvatvaṃ viṣayadvārā tasya ca śabdadvārā bodhyam / tathā ca yebhyaḥ sūtrebhyaḥ sarve nirṇayāḥ sarvaśākhārthanirṇayāḥ bhāvyatayā samudīritāḥ, yeṣāṃ sarvaśākhānirṇāyakatvamuktaṃ

pramāṇa ityarthaḥ / yadvā nirṇīyanta iti nirṇayāḥ nirṇetavyārthāḥ / ayaṃ bhāvaḥ - 'yeṣām'; iti vākye tāvat brahmasūtrāṇāmevāñjasā sūtratvamityuktam / sati caivaṃ tadantargataṃ sūtradharmatayoktaṃ viśvatoṇukhatvamapi teṣāmevāñjasā bhavati / yadā caivaṃ tadā teṣāmasaṅkucitasarvaśākhānirṇāyakatvamuktaṃ bhavet, katipayaśākhānirṇāyakatve āñjasyānupapatteḥ / yata evamataḥ sarvavedaśākhārthanirṇāyakānāṃ brahmasūtrāṇām asarvanirṇāyakebhyo 'nyasūtrebhyo 'tiśayena nirṇāyakatvāt yuktaṃ 'tasyārthavittaye brahmasūtrāṇi cakāra'; iti / tacchabdaghaṭitaṃ tadvacanaṃ tādarthyena sūtrakaraṇavacanamiti bhavati tena śaṅkāparihāra iti /

BBsBh_1,1.1.15:

śabdajātasya sarvasya yatpramāṇaśca nirṇayaḥ /

BBsBhDīp_1,1.1.15: anyeṣāmapi dvitraśākhānirṇāyakatvāt kathameteṣāmeva sarvaśākhānirṇāyakatvamityucyate? anyathā tadvaiyarthyaprasaṅgāt / tathā ca aṃśe gatārthatetyāśaṅkāparihārāyāñjasyoktyā sūcitamanyaccāha - 'śabdajātasya'; iti/ pūrvamīmāṃsādirūpasyetyarthaḥ / ata evoktaṃ sudhāyām "etanmīmāṃsopajīvinī khalu seti purāṇe paṭhyate śabdajātasyeti"iti / kartari ṣaṣṭhīyaṃ na karmaṇi / ata eva ṭīkāyāṃ śabdasamūhairiti tṛtīyā / kartṛtvaṃ ca karaṇībhūtavedetikartavyatayā / itikartavyatvaṃ ca mīmāṃsādvārā upakārakatvāt bhavati / śabdajātapadaṃ śabdapramāṇamātraparamityāśayena sambandhaṣaṣṭhīyam, sambandhaśca janyajanakabhāvaḥ iti kecit / yatpramāṇaṃ mūlaṃ yasya sa tathoktaḥ / 'ca'; śabdassamuccaye, 'samudāhṛtaḥ'; ityasyānukarṣakaśca / itiśabdo 'dhyāhāryaḥ / tathā ca anyeṣāṃ dvitraśākhānirṇāyakatve 'pi bhavatyeva brahmasūtrāṇāmevānanyāpekṣāsaṅkucitasarvaśākhānirṇāyakatvam, anyakartṛkadvitraśākhārthanirṇayasya brahmasūtramūlatvena tajjanyanirṇayopajīvitvena anyeṣāṃ śrutivyākhyānarūpatvāt / yathā śrutimūlakasmṛteravaiyarthyaṃ tadvadavaiyarthyopapattermūlena mūlino vaiyarthyābhāvāditi bhāvaḥ /

BBsBh_1,1.1.16:

evaṃvidhāni sūtrāṇi kṛtvā vyāso mahāyaśāḥ /

BBsBhDīp_1,1.1.16: 'evaṃvidhāni'; iti / añjasā viśvatomukhatvādyupetānītyarthaḥ / asyopasaṃhārarūpatvānna 'tāni cakāra'; ityanena punaruktiḥ /

BBsBh_1,1.1.17:

brahmarudrādideveṣu manuṣyapitṛpakṣiṣu /

BBsBhDīp_1,1.1.17: 'deveṣu'; ityanena karmajājānajadevadevagandharvā api saṅgṛhītāḥ / manuṣyapadaṃ "nivītaṃ manuṣyāṇāṃ"(tai. saṃ. 2-5-11) ityādāviva mananaśīlarṣiparam / pāntīti pāḥ cakravartinaḥ / kṣīti kṣayārthasya kṣeḥ rūpaṃ manuṣyottamavācakam, teṣāmitarāpekṣayā atyalpāyuṣṭvāt / manuṣyagandharvāṇāmapyupalakṣakametat / manuṣyāśca pitaraśca pāśca kṣayaśceti vigrahaḥ / anena 'devarṣipitṛpanarāḥ'; ityuktāḥ pañcavidhā api muktiyogyāḥ saṅgṛhītā bhavanti / pakṣītyasyākhaṇḍatve pakṣiśabdo jaritāryādiyogyatiryakparaḥ /

BBsBh_1,1.1.18:

jñānaṃ saṃsthāpya bhagavān krīḍate puruṣottamaḥ / ityādi /

BBsBhDīp_1,1.1.18: 'jñānaṃ'; samyagjñānaṃ viśeṣajñānaṃ 'saṃsthāpya'; utpādya dṛḍhīkṛtveti vā / dṛḍhīkaraṇaṃ nāma jñānaviṣaye saṃśayaviparyayanirāsaḥ / tathā ca puruṣottamo mahāyaśāḥ uttamaśloko bhagavān vyāso yeṣu sūtreṣu sarve nirṇayāḥ samudīritāḥ, yeṣāṃ sarvaśākhānirṇāyakatvamuktam, tathā sarvaiḥ śabdasamūhaiḥ jaiminyādisūtrāntarātmakairnirṇāyakaiḥ smṛtyādibhiśca kriyamāṇo lokakartṛkavedaikadeśāvāntaratātāparyanirṇayo yanmūlako yajjanyasarvavedamahātātparyanirṇayamūlakaḥ tadupajīvī - taṃ vinā avāntaratātparyajñānamātreṇa muktiphalāsiddheriti coktaṃ 'yeṣāṃ'; iti pūrvavākye pramāṇe ca - evaṃvidhāni etādṛkprakārāṇi sūtrāṇi kṛtvā brahmarudrādideveṣu manuṣyapitṛpakṣiṣu jñānaṃ saṃsthāpya krīḍata iti mahāvākyayojanā / 'krīḍate parameśvaraḥ'; iti pāṭhe aiśvaryam evaṃvidhasūtrakaraṇe asāmarthyaśaṅkānirāsakatayoktamiti dhyeyam / atra brahmādiṣu jñānasaṃsthāpanaṃ nāma pūrvaṃ sthitasyaiva jñānasya viśeṣayuktyādibhiḥ dṛḍhīkaraṇaṃ kiñcidaprāptalābhaścocyate1, 'jānanto 'pi viśeṣārthajñānāya sthāpanāya vā'; iti gītātātparyodāhṛtavacanāt / na ca 'evaṃ jñānaṃ punaḥ prāpurdevāśca ṛṣayastathā'; iti bhāratatātparyaniraṇayavirodhaḥ, atra punaśśabdātsarvadevādīnāṃ ajñātavismṛtārthajñānaprāpteruktatvāditi vācyam, tasyāpyuktārthatvāt / viriñcetareṣāṃ tirohitārthajñānalābho vātrocyate, yata āhurgītātātparye ācāryāḥ - "brahmaṇastu prāyo nāpratibhāsitam"iti / 'ityādi'; ityasya 'taccoktam'; ityanenānvayaḥ / luptavibhaktiko 'yaṃ nirdeśaḥ /

BBsBh_1,1.1.19:

athāto brahmajijñāsā | BBs_1,1.1 |

BBsBhDīp_1,1.1.19: pramāṇābhāvena jīvacaitanyātiriktabrahmaṇo 'bhāvāt, jīvasya ca svaprakāśatvenāsandigdhatvāt, tathā ca viṣayābhāvāt pratyagrūpe brahmaṇyahamiti pratīyamāne 'pi mokṣānuphalambhena prayojanābhāvāt tata eva tatpratibaddhādhikāryabhāvācca na brahmajijñāsā kartavyeti prāpte siddhāntitaṃ bhagavatā sūtrakāreṇa

om

athāto brahmajijñāsā | BBs_1,1.1 |

om iti /

idamekaṃ sūtramekamadhikaraṇam / adhikaraṇaṃ nāma viṣayasaṃśayapūrvapakṣasiddhāntaprayojanarūpapañcāṅgasamudāyaḥ / yathātraiva jijñāsādhikaraṇe "tadvijijñāsasva"iti jijñāsābhidhāyakavākyavihitā śravaṇādirūpā jijñāsā viṣayaḥ / kartavyā na veti sandehaḥ / na kartavyeti pūrvaḥ pakṣaḥ / asmin pakṣe ca śāstrasyānārambhaṇīyatvaniścayaḥ phalam / kartavyeti siddhāntaḥ /

tatra cārambhaṇīyatvanirṇayaḥ phalaṃ, nyāyānusandhānātmakamīmāṃsārūpajijñāsāyāḥ akartavyatve nyāyagrathanātmakamīmāṃsāśāstrasyānārambhaṇīyatvāvaśyaṃbhāvāt / evamanyatrāpi /

ekasyādhikaraṇasya saṅgatipañcakam / tacca - śāstrasaṅgatiḥ, adhyāyasaṅgatiḥ, pādasaṅgatiḥ, pūrvādhikaraṇasaṅgatiḥ, tadviṣayavākyasaṅgatiścetyevaṃrūpam / saṅgatirapi sāmānyato dvividhā, antarbhāvarūpā ānantaryalakṣaṇā ceti / tatra śāstrādhyāyapādairantarbhāvarūpā saṅgatiḥ / pūrvādhikaraṇatadviṣayavākyābhyāṃ tu ānantaryarūpā / sāpi ākṣepikī ātideśikī aupodghātikī āpavādikī prāsaṅgikī ityādirūpeṇa bahuvidhā / tatra pañcādhikaraṇīparyantaṃ śāstrasaṅgatimātraṃ, nādhyāyapādasaṅgatī / samanvayekṣatyoradhyāyena saṅgatisatve 'pi pādenābhāvātsaṅgatyorabhāvaḥ pañcādhikaraṇīsādhāraṇaḥ / tathā pūrvādhikaraṇatadviṣayasaṅgatī api naitadadhikaraṇasya bhavataḥ, asyaivādyādhikaraṇatvāt śrutivicārasyādyāpyanārabdhatvācca; kintvitareṣāṃ caturṇāmiti dhyeyam /

atra sūtre ādyantayoroṅkāraḥ uccāraṇīyaḥ tatrādya eka eva dṛṣṭādṛṣṭobhayārthaḥ ata eva sūtrāvayavaḥ sarvasūtreṣu anuvṛttyarthamasaṃhitatayoccāryate / athavā - ādau oṃkāradvayaṃ adṛṣṭārtho dṛṣṭārthaśceti / ante tu pakṣadvaye 'pi adṛṣṭārtha eka evoṅkāraḥ / adṛṣṭārthatvaṃ nāma kevalaṃ sravaṇaviśaraṇarūpadoṣaparihārārthatvam / dṛṣṭārthatvaṃ tu anvetavyapadārthapratipādakatvam / tatrādisūtrāvayavabhūtaṃ 'oṃ'; ityetat avyayaṃ brahmaśabdaviśeṣaṇaṃ guṇapūrṇatvavāci / brahmaśabdo 'pi vidvadrūḍhyā mahāyogena ca viṣṇuvācī / 'atha'; śabda ānantaryārthaḥ / yogyatayā 'adhikārāt'; iti sambadhyate / kartavyeti śeṣaḥ / tathā ca 'atha'; adhyayanaśamadamādirūpādhikārānantaraṃ 'ataḥ'; svajanmajñānajanyaprasādajanyamokṣākhyaphalayuktatvāt 'oṃ'; guṇapūrṇasya 'brahmaṇo'; viṣṇoḥ 'jijñāsā'; śravaṇādirūpo vicāraḥ kartavya iti sūtrārthaḥ / viṣṇoḥ prasādāditi 'ataḥ'; śabdasyārthāntaram / asya jijñāsādikāryaṃ bhavediti vākyaśeṣeṇānvayaḥ / oṃ brahmaśabdayorubhayoryaugikatve 'pi ekasya rūḍhatvena viśeṣyavācitvaṃ anyasya yaugikatvena viśeṣaṇavācitvamāśrityānvayāṅgīkārānnānyataravaiyarthyam / "omityetadakṣaramudgīthamupāsīta"tadvijijñāsasva / tadbrahmeti"ityādyanekaviṣayavākyasaṅgrahāya cobhayoḥ prayogaḥ /

BBsBh_1,1.1.20: athaśabdo maṅgalārtho 'dhikārāntaryārthaśca / ataśśabdo hetvarthaḥ /

BBsBhDīp_1,1.1.20: granthādau maṅgalācaraṇasyāvaśyaṃ kartavyatvena maṅgalaprayojakatayā athaśabdaṃ vyācaṣṭe - 'atha'; iti / maṅgalaṃ vighnotsāraṇāsādhāraṇakāraṇānuṣṭheyaviṣṇusmaraṇāthaśabdoccāraṇarūpamarthaḥ prayojanaṃ yasya, tathā praśastarūpānuṣṭheyamaṅgalātmako viṣṇuḥ tadguṇo vābhidheyo yasya sa tathoktaḥ / athaśabdasya maṅgalaphalakatvaṃ tu -

oṅkāraścāthaśca dvāvetau brahmaṇaḥ purā /
kaṇṭhaṃ bhittvā viniryātau tasmānmāṅgalikāvubhau //

iti manusmṛtisiddham / muktyarthimātrasya brahmajijñāsāyāṃ pravṛttinirasanatātparyeṇāpi prayuktasyākhaṇḍāthaśabdasya vācyamarthamāha - 'adhikāra'; iti / ca śabdo 'nuṣṭheyānanuṣṭheyākṣarārthavivakṣayā samuccaye, na kevalaṃ maṅgalaprayojakaḥ kintvānantaryābhidhāyakaśceti viṣayasamuccaye vā /

yadvā - avadhāraṇe caśabdaḥ / tenānuṣṭheyamaṅgalārambhapraśnakārtsnyārthanirāsaḥ / tatprakārastu candrikāyāmuktaḥ / tathā cādhikārānantaryamartho 'bhidheyo yasya sa tathoktaḥ / athaśabdasyānantaryamātrārthatve 'pi adhikāretipadasya yogyatayā sambandhāt evamuktiḥ / anenānadhikāriṇo muktyarthimātrasya brahmavicāre pravṛttirnirastā bhavati / brahmajijñāsāyāḥ prayojanakāraṇaśūnyatāśaṅkānivartakatayā ataḥśabdaṃ vyācaṣṭe - 'ataḥ'; iti / 'hetvarthaḥ'; iti / heturliṅgamartho yasya, hetuḥ kāraṇaṃ prasādākhyamartho yasyeti vā, sa tathoktaḥ /

BBsBh_1,1.1.21: uktaṃ ca gāruḍe -

BBsBhDīp_1,1.1.21: nanvathātaḥ śabdapūrvakatvaṃ sūtrāṇāṃ kiṃ nimittaṃ vighnanivartakaśabdoccāraṇādeḥ "maṅgalaṃ tataḥ"iti śabdāntaroccāraṇenāpi sambhavādityāśaṅkāṃ purāṇavacanenaiva nirākaroti - 'uktañca'; iti / yadetat "athaśabdaḥ"ityādinoktaṃ tadgāruḍapurāṇe uktamevetyarthaḥ / na kevalamasmābhiḥ, kintu gāruḍe ceti samuccaye vā ca śabdaḥ /

BBsBh_1,1.1.22:

athātaśśabdapūrvāṇi sūtrāṇi nikhilānyapi /

BBsBh_1,1.1.23:

prārabhante niyatyaiva tatkimatra niyāmakam //

BBsBhDīp_1,1.1.22-23: kimuktamityastatpaṭhati - 'atha'; iti / yādṛcchikatvāparaparyāyāniyatatvaśaṅkāvāraṇāya 'niyatyaiva'; iti / 'nikhilāni'; ityetat 'sūtrāṇi'; ityasya saṅkocavārakaṃ viśeṣaṇam / apirabhivyāptau / evakāro 'niyamavyavṛttyarthaḥ / bhinnakramo vā / tathā ca - he 'vidvan'; ādikave 'brahman'; caturmukha 'nikhilānyapi'; vyāsajaiminyādikṛtāni sarvāṇyapyādisūtrāṇi 'niyatyaiva'; niyamenaiva kalpāntarepi 'athātaśśabdapūrvāṇi'; eva, athātaśśabdau pūrvau prathamaprayojyau yeṣu tathāvidhānyeva 'prārabhante'; sūtrakārāḥ / 'atra'; prathamaprayojyatve niyamena prathamaprayoge kenacinniyāmakena bhāvyaṃ, tanniyāmakaṃ kimiti praśnavākyayojanā /

BBsBh_1,1.1.24:

kaścārthaśca tayorvidvan kathamuttamatā tayoḥ /

BBsBhDīp_1,1.1.24: nanvavaśyavaktavyārthatvaṃ svarūpottamattvam arthata ādhikyaṃ vā niyāmakaṃ bhaviṣyatītyāśaṅkyādyapakṣe pṛcchati - 'kaśca'; iti / caḥ praśnasamuccaye, avadhāraṇe vā / dvitīyastuśabdārthaḥ arthasyāvaśyavaktavyatvarūpaviśeṣamāha / tuśabdapāṭhastu svarasaḥ / tathā ca - 'tayoḥ'; athātaḥśabdayoḥ ko 'sāvavaśyavaktavyo 'rthaḥ yena prāthamyamityarthaḥ / dvitīyamākṣipati - 'kathaṃ'; iti / 'uttamatā'; svarūpataścādhikyam / na kathamapītyarthaḥ / evaṃ kathaṃśabdasya praśnaparatvamaṅgīkṛtya tṛtīyapakṣapraśnaparatvenāpi kathamityetadyojanīyam / arthata iti śeṣaḥ / tathā ca - tayorathātaḥśabdayoḥ arthataḥ uttamatā ādhikyaṃ

kathamityarthaḥ / atra ādyatṛtīyapakṣayoravaśyavaktavyārthatārthādhikyayostadabhāvayośca loke śabdāntareṣu darśanāt athātaśśabdayostatsandehāt praśna eva na tvākṣepaḥ / dvitīyapakṣe tu svarūpādhikyasya śabdāntareṣvadarśanāt ākṣepa eveti dhyeyam / atroṅkārasya praśnādyaviṣayatvaṃ sarvaśāstrādisūtrāvayavatvābhāvāt, 'sravati'; iti śrutyā 'sisṛkṣoḥ'; ityādismṛtyā caitacchāstramātramukhyāditvena siddhatvāccetyavadheyam/

BBsBh_1,1.1.25:

etadākhyāhi me brahman yathā jñāsyāmi tattvataḥ /

BBsBh_1,1.1.26:

evamukto nāradena brahmā provāca sattamaḥ /

BBsBhDīp_1,1.1.25-26: 'etat'; praśnākṣepaviṣayībhūtaṃ niyāmakaṃ 'ahaṃ tattvato'; yāthārthyena 'yathā jñāsyāmi'; tathā 'me'; mahyaṃ 'ākhyāhi'; brūhiti 'evaṃ nāradenoktaḥ'; pṛṣṭaḥ ākṣiptaśca 'sattamaḥ'; sajjīvottamaḥ 'brahmā'; pratyuvācetyarthaḥ /

BBsBh_1,1.1.27:

ānantarye 'dhikārasya maṅgalārthe tathaiva ca /

BBsBhDīp_1,1.1.27: jijñāsādhikārasyāvaśyavaktavyatvena taddhetutāsādhakānantaryasya jijñāsāhetostatkartavyatāhetoścāvaśyavaktavyatvāttadarthakatvāttayoḥ prathamaprayoga iti parihāramabhipretyāvaśyavaktavyārthatvaṃ athātaśśabdayordarśayati - 'ānantarye'; iti / parasparasamuccaye tathā caśabdau / evakāro bhinnakramaḥ; tenābhidheyontaraṃ vyāvartyate / tathā ca - sautrāthaśabdaḥ 'adhikārasyānantarye'; adhikāranirūpitānantaryarūpārthe tadviṣaye tanmātravācakatvābhiprāyeṇaiva sūtrakāraiḥ 'samudīritaḥ'; prayukto na maṅgalādivācakatvenetyarthaḥ / avaśyakartavyaprayojanakatvācca prathamamathaśabdaprayoga iti bhāvenāthaśabdo maṅgalārtha iti svoktārthe pramāṇaṃ darśayati - 'maṅgalārthe'; iti / caturthyarthe saptamīyaṃ, avyayaṃ vā / arthaśabdaḥ prayojanavācī / tathā ca - maṅgalarūpaprayojanārthaṃ ca athaśabdaḥ sūtrakāraissamudīritaḥ prayukto bhavedityarthaḥ/ viṣṇuvācakākāraghaṭitāthaśabdoccāraṇarūpamaṅgalasya tatsādhyatvāditi bhāvaḥ / ānantarya itivat 'maṅgale'; ityanuktvā 'artha'; iti vacanaṃ tadvaiṣamyasūcanārtham / svavākye pramāṇakramātikramastu maṅgalasya prathamamanuṣṭheyatvāt kṛtaḥ /

BBsBh_1,1.1.28:

athaśabdastvataśśabdo hetvarthe samudīritaḥ /

BBsBhDīp_1,1.1.28: evamathaśabdasya avasyavaktavyārthatvarūpaṃ prathamaprayoganiyāmakaṃ pradarśya ataḥśabdasyāpi taddarśayati - 'ataḥśabdastu hetvarthe'; iti / tuśabdo viśeṣārthaḥ / heturliṅgaṃ kāraṇaṃ ca sa cāsāvartho 'bhidheyaśca tasmin tadviṣaye tadvācakatayā sūtrakṛdbhiḥ 'samudīritaḥ'; ityarthaḥ / gurvarthadīpikāyāntu "hetvarthe iti svavākye pramāṇe ca 'taddhetutvaṃ vadan'; ityuttaravākyānusārāt bhāvapradhāno nirdeśaḥ"ityuktam / tanniṣphalam / tathā ca vyākhyāsyāmaḥ / hetāvityanuktvā arthaśabdagrahaṇaṃ śabdādhikyādarthādhikyamiti nyāyena prakṛterheturarthaḥ pratyayasya tu hetutvamartha iti prakṛtipratyayobhayārthakathanārtham / yadvā - arthaśabdasyobhayatra śravaṇātsa pūrvatrāpyanuṣañjanīya iti jñāpanāya, tadarthamātraṃ bhinnamiti dhyeyam /

BBsBh_1,1.1.29:

parasya brahmaṇo viṣṇoḥ prasādāditi vā bhavet /

BBsBhDīp_1,1.1.29: atra ataśśabdasyāvaśyavaktavyamarthāntaraṃ cāha - 'parasya'; iti / vāśabdaḥ samuccaye / uktaṃ hi prameyadīpe "vāśabdaścārthaḥ"iti / uktaṃ hi "yadi vā bhedabhinnayoḥ"iti viṣṇutattvanirṇayaṭīkāyāṃ

"vāśabdassamuccayārthaḥ"iti / tathā tattvapradīpe 'pi "suptau mokṣe vā"ityatra "vāśabdassamuccayārthaḥ"iti / anena 'ataḥ'; ityetat 'a'; śabdaprakṛtikaṃ tasilantaṃ padam, prakṛtyartho viṣṇuḥ, 'prasādāt'; iti tu labdhārthakathanaṃ, kāraṇatvaṃ pratyayārtha ityuktaṃ bhavati / aparavyāvṛtyarthaṃ 'parasya'; iti / "a iti brahma"(ai.ā.2-3-8-7) iti śrutiṃ sūcayati parabrahmagrahaṇena / tatsthabrahmaśabdavyākhyānāya parasya brahmaṇa ityanuvādena viṣṇorityuktam / prasādādityanantaraṃ tajjijñāsādirūpaṃ kāryamiti śeṣaḥ / bhavedityasya ityarthe 'pi ataḥśabdaḥ ityanvayaḥ / ataḥśabdaprakṛtyarthasya phalasya yathā jijñāsākartavyatve liṅgatvaṃ, na tathā tadarthaprasādasya, kintu kartavyajijñāsāyāṃ jñānamokṣayorathaśabdārthādhyayanādau ca kāraṇatvenānvaya ityāśayena pṛthaguktiḥ / yadyapi hetvarthe ityanenaivāyamartho labhyeta, hetuśabdasya liṅgakāraṇobhayārthatvāt; tathāpi asādhāraṇāsarvanāmaprakṛtikaśabdena bodhanārtamidamityadoṣaḥ /

BBsBh_1,1.1.30:

sa hi sarvamanovṛttiprerakassamudāhṛtaḥ /

BBsBhDīp_1,1.1.30: nanu jijñāsādyarthaṃ kiṃ bhagavatprasādena yenāsāvavaśyavaktavyārthaḥ syādityata āha - 'sa hi'; iti / 'hi'; yasmāt 'saḥ'; viṣṇuprasādaḥ prasanno viṣṇuriti yāvat 'sarvamanovṛttiprerakaḥ'; sarveṣāṃ adhikāriṇāṃ sarvasmin pūrṇe viṣṇau manovṛtteḥ prerakaḥ prāvaṇyahetuḥ 'samudāhṛtaḥ'; prāmāṇikairityarthaḥ / jijñāsāpi sākṣātpramāṇadvārā vā manovṛtteḥ prāvaṇyameva, "jijñāsāpi saiva"iti sudhokteḥ / evaṃ sarvāsāṃ manovṛttīnāṃ tatprabhedānāṃ ṭīkāsthādipadagṛhītānāṃ jñānādhyayanādīnāṃ manovṛttisādhyamokṣādeśca prerakaḥ sampādakaḥ ityapi vyākhyeyam / asya tasmāttadarthepyataśśabdo bhavediti pūrveṇānvayaḥ /

BBsBh_1,1.1.31:

sisṛkṣoḥ paramādviṣṇoḥ prathamaṃ dvau vinismṛtau /

BBsBh_1,1.1.32:

oṅkāraścāthaśabdaśca tasmātprāthamikau kramāt /

BBsBhDīp_1,1.1.31-32: nanu maṅgalācaraṇādeḥ "maṅgalaṃ tataḥ"iti śabdāntareṇāpi sambhavātkimetatprayoganiyatyeti kṛtacodyasya kaḥ parihāra ityato na kevalamavaśyavaktavyārthatvādathātaḥśabdayoḥ prathamaprayogaḥ, kintu svarūpādhikyāccetyāśayena 'kathamuttamatā'; ityasyottaratvena tayoḥ svarūpādhikyamāha - 'sisṛkṣoḥ'; iti / śabdayoṛ samuccaye ādyaḥ caśabdaḥ / nimittasamuccaye dvitīyaḥ / 'svarūpottamau'; iti śeṣaḥ / 'tasmāt'; ityāvartate / tathā ca yasmāt 'sisṛkṣoḥ'; sraṣṭumicchoḥ 'paramāt'; sarvottamāt 'viṣṇoḥ'; tanmukhāt 'prathamaṃ'; svasamānajātīyaśabdāntarotpatteḥ pūrvaṃ oṅkāro 'tha śabdaścetyetau kaṇṭhaṃ bhittvā 'vinissṛtau'; viniryātau, tasmātsvarūpottamau, tasmātsvarūpottamatvādeva 'prāthamikau'; prathamaṃ prayojyāviti yojanā / atrākṣepāviṣayasyāpyoṅkārasya svarūpādhikyoktirbrahmamīmāṃsāśāstramātramukhyāmukhyāditvavivakṣayā pravṛttaṃ 'sarva ete'; iti vakṣyamāṇamanusṛtyeti draṣṭavyam / nanu dvayorekavidhaṃ prāthamikatvaṃ viruddhamityata uktaṃ 'kramāt'; iti / ādimadhyakramādityarthaḥ / tatroṅkārasya mukhyaṃ prāthamikatvaṃ, athaśabdasya dvitīyatayā mukhyamiti dhyeyam /

BBsBh_1,1.1.33:

taddhetutvaṃ vadaṃścāpi tṛtīyo 'ta udāhṛtaḥ /

BBsBhDīp_1,1.1.33: athaśabdasya oṅkāreṇa saha svarūpādhikayamabhidhāya ataḥśabdasyāpi tadāha - 'tat'; iti / 'taddhetutvaṃ vadan'; iti 'hetvarthe'; ityasyānuvādaḥ / sa coddeśyasamarpakasya ata ityasya śabdaparatvajñāpanadvārā tṛtīyatayoktatvādividhānārthaḥ anyathā svarūpādhikyakathanadaśāsaṅgatiḥ syāt / yadyapi purovādānusārāt 'taddhetutvaṃ vadan'; iti suvacam; tathāpi hetuśabdasya liṅgārthatvapakṣe tatsvarūpaṃ vivarituṃ kāraṇārthatvapakṣe tatkāryaṃ tasipratyayārthaṃ ca pradarśayituṃ 'taddhetutvaṃ vadan'; ityuktam / atrātaḥśabdo 'sakṛdāvartate / tatraikaśśabdaparaḥ, anyo hetau, aparo viṣṇuparaḥ / atra śabdaparasyātaśśabdasya samuccayārthena apiśabdenānvayaḥ / co yata ityarthe / 'tṛtīyaḥ udāhṛtaḥ'; ityanayorāvṛttiḥ / 'prāthamikau'; ityasya vacanavyatyayenānuṣaṅga / tṛtīyaśabdo bhāvapradhānaḥ, vibhaktivyatyayaśca / tathā ca na kevalamoṅkārāthaśabdau, kintu 'taddhetutvaṃ'; tasya prasannasyākāravācyasya viṣṇostatra jijñāsādau kāraṇatvaṃ tasipratyayena vadanprakṛtyaiva tasya jijñāsādermokṣahetutvarūpaṃ liṅgaṃ vā vadan 'ataḥ'; sarvanāmāsarvanāmaprakṛtiko 'taśśabdo 'pi yato viṣṇoḥ 'tṛtīyaḥ'; tṛtīyatayā 'udāhṛtaḥ'; uccāritaḥ ataḥ so 'pi svarūpottamaḥ ; yata evamato 'taśśabdo 'pi tṛtīyatayā prāthamika udāhṛta iti yojanā / tathā ca - maṅgalaśabdena maṅgaloktāvapi tasya svarūpādhikyānukteḥ athātaḥśabdābhyāmivādhikāraprayojanayoranukteśca na tena gatārthatā, adhikāraprayonasūcanārthaṃ tayoravaśyāpekṣitatvāt / ata eva ṭīkāyāṃ "maṅgaloktyādeḥ"ityādiśabdaḥ tataśśabdena hetvānantaryapratiyogyadhikārasūcane 'pi na tasyādisūtre niveśā yuktaḥ, tasya svarūpādhikyānuktereveti bhāvaḥ /

BBsBh_1,1.1.34:

akārassarvavāgātmā parabrahmābhidhāyakaḥ /

BBsBhDīp_1,1.1.34: na kevalamavaśyavaktavyārthatvāt nāpi svarūpādhikyāt athātaśśabdayoḥ prathamaprayogaḥ, kintvavayavārthataśca / ato 'pi prathamaprayoga iti bhāvena kathamiti tṛtīyapraśnasya prākarāntareṇottaramāha - 'akāraḥ'; iti / tayorityanuvartate / tathā ca - athātaśśabdayossambandhī 'akāro'; yataḥ 'sarvavāgātmā'; 'tasmātsarvaguṇān viṣṇoḥ akāro vakti yatprabhoḥ'; ityaitareyabhāṣyadiśā sarvāsāṃ vācāmartho yatpūrṇatvaṃ tadabhidhāyakaḥ, ataḥ parabrahmābhidhāyakaḥ guṇapūrṇatvadharmiṇa eva parabrahmatvāt, dharmadharmiṇorabhedācceti bhāvaḥ/

BBsBh_1,1.1.35:

tathau prāṇātmakau proktau vyāptisthitividhāyakau /

BBsBhDīp_1,1.1.35: evaṃ tayoḥ 'tathau'; taśca thaśca varṇau 'prāṇātmakau'; prāṇau, doṣātmakaḥ doṣa itivat / viśeṣaṇayoḥ pratyekamanvayaḥ / prāṇaśabdo vāyuviṣṇūbhayavācī / "mahataścaturmukhāt"itivat abhimānyabhimanyamānayoḥ, "ayaṃ vai lokaḥ prathamā mahānāmnī"( ) itivadvācyavācakayoḥ sāmānādhikaraṇyena aikyavyapadeśaḥ / asya nirūḍhatvajñāpanāya 'ātmaka'; śabdaḥ / proktāviti vācyatvābhimānitvayoḥ prāmāṇikatvamāha / kramabhaṅgastu vargakramānusārāt uccāraṇalāghavācca kṛtaḥ / paramātmavācitvaṃ ca tadguṇadvāretyāha - 'vyāpti'; iti / tasyeti śeṣaḥ / tathā ca - tasya akāravācyasya parabrahmaṇo vyāptisthityabhidāyakau ityarthaḥ / tathayoretatkrameṇa yojanīyam / atrākārārtho guṇavyāptiḥ, takārārtho deśakālavyāptiḥ, thakārasya tu avikāreṇa avasthitirartha ityarthabhedo jñātavyaḥ / tattvapradīpe tu - 'tathau prāṇātmakaṃ prāptau'; iti pāṭhabhedamaṅgīkṛtya prāṇātmakaṃ prāṇapraṇetāraṃ viṣṇuṃ vācakatvena prāptāviti vyākhyātam / yadyapi sūtre praviṣṭasya sarvanāmaprakṛtikasya ataśśabdasya naivamavayavārthakathanaṃ yujyate, asarvanāmaprakṛtikasya tu 'parasya'; ityanenaiva arthata ādhikyaṃ coktam / tathāpi athaśabdasya arthata ādhikyānukteḥ tadgatavarṇayoḥ asarvanāmaprakṛtikātaśśabdagatavarṇayośca vākyārthāpraviṣṭātiśayitārthāntaroktiriyamityadoṣaḥ /

BBsBh_1,1.1.36:

ataśca pūrvamuccāryāḥ sarva ete satāṃ matāḥ /

BBsBhDīp_1,1.1.36: astvevaṃ, tataḥ kimityata āha - 'ataśca'; iti / co 'vadhāraṇe samuccaye ca / tatra athātaśśabdaviṣaye samuccayaḥ, oṅkāraviṣaye tu svarūpata ādhikyādevetyavadhāraṇārthateti dhyeyam / 'ete'; ityasya vivaraṇaṃ 'sarve'; omathātaśśabdā iti / 'ataḥ pūrvaṃ'; etacchāstrādāviti ataśśabdāvṛttyā anvayaḥ / 'kramāt'; ityatrāpi sambadhyate / 'uccāryāḥ'; ityevaṃ 'satāṃ'; janānāṃ sammatā ityarthaḥ / yadvā - 'satāṃ'; mukhyānāṃ brahmasūtrāṇāṃ pūrvaṃ ādisūtre ityarthaḥ / na cātra "sakalasūtrakārairevameva prayuktatvāt"iti sudhāvirodhaḥ, tasyāthātaśśabdamātraviṣayatvāt / ata eva "etau"iti pūrvamuktvā sakalasūtrakārairevamevetyuktam, kramāntaraṃ vihāyāvādāvevetyarthaḥ / athaśabdasya sūtrakṛteti śeṣaḥ /

BBsBh_1,1.1.37: athātaśśabdayorevaṃ vīryamājñāya tattvataḥ

BBsBh_1,1.1.38:

sūtreṣu tu mahāprājñāstāvevādau prayuñjate // iti /

BBsBhDīp_1,1.1.37-38: tatkimatretyādipraśnottaramupasaṃharati - 'atha'; iti / tuśabdo 'vadhāraṇe viśeṣe ca / 'evaṃ'; iti uktaprakāreṇa 'vīryaṃ'; svarūpādhikyādimāhātmyaṃ 'ājñāya'; tattvato vijñāya 'sūtreṣu'; vicāraśāstrādiṣu sarveṣu 'tau'; athātaśśabdāveva natvanyaṃ 'ādau'; prathamameva 'prayuñjate'; prayogaṃ kurvantītyarthaḥ / 'mahāprājñāḥ'; ityanena sūtrakṛtāṃ śabdamārātmyatattvajñāne asāmarthyaṃ nivārayati / evakāraḥ sarvaśāstrādisūtravivakṣayoṅkāravyavacchedakaḥ / ata eva 'ataśca'; iti trayāṇāṃ prakṛtatvepi oṅkāravaiṣamyajñāpanāya athātaśśabdayorevoktiḥ / ata eva athātaśśabdaviṣaye upakramopasaṃhārayoḥ 'nikhilāni sūtrāṇi'; 'sūtreṣu'; iti sarvasūtroktiḥ, oṅkāraviṣaye tu tadanuktiḥ / athaśabdasyoṅkāreṇa saha pāṭhe 'pi na sārvatrikatvaṃ, upakramopasaṃhāravirodhāt / iti śabdasya uktamityanenānvayaḥ //

BBsBh_1,1.1.39: adhikāraścokto bhāgavatatantre -

BBsBhDīp_1,1.1.39: athaśabdo 'dhikārānantaryaṃ vaktītyuktaṃ; tatra kosāvadhikāro brahmajijñāsāyāṃ, katividhaśca sa ityata āha - 'adhikāraḥ'; iti / caśabdo na kevalamadhikāraḥ kintu tadvibhāgaśca bhāgavatatantrākhyagranthe 'bhihita iti samuccaye / atra pramāṇe adhikārikathane 'pi tadviśeṣaṇatayā devatvādirūpo 'pyadhikāraḥ ukto bhavatīti nāsaṅgatiḥ/

BBsBh_1,1.1.40:

mandamadhyottamatvena trividhā hyadhikāriṇaḥ /

BBsBhDīp_1,1.1.40: kathamityatastadvākyaṃ paṭhati - 'manda'; iti / tvaḥ pratyekaṃ sambadhyate / itthaṃbhūtalakṣaṇe tṛtīyā / hiśabdaḥ prasiddhau /

BBsBh_1,1.1.41:

tatra mandā manuṣyeṣu ya uttamagaṇā matāḥ /

BBsBhDīp_1,1.1.41: 'tatra'; trividheṣu madhye manuṣyeṣu ye uttamagaṇāḥ te mokṣayogyeṣu mandādhikāriṇa ityuddeśyavidheyabhāvo draṣṭavyaḥ / evaṃ uttaratrāpi / gaṇaśabdena puruṣārthanayoktatrividhamanuṣyottamā gṛhītāḥ /

BBsBh_1,1.1.42:

madhyamā ṛṣigandharvā devāstatrottamā matāḥ /

BBsBhDīp_1,1.1.42: ṛṣayaśca gandharvāśca 'ṛṣigandharvāḥ'; / bahuvacanamādyarthe / tena pitṛpayorgrahaṇam / 'tatra'; triṣu / punaḥ 'tatra'; ityasya 'evaṃvidhāni'; itivadupasaṃhārarūpatvānna punaruktiḥ / yadvā - prathamasya 'tatra'; ityasya brahmajijñāsāyāmityarthaḥ / ata evoktaṃ ṭīkāyāṃ "brahmajijñāsāyāṃ"iti / tathā ca - 'tatra'; brahmajijñāsāyāmadhikāriṇastrividhāḥ, 'tatra'; trividheṣvityanvayaḥ / athavā "itiśabdaḥ pratyekaṃ abhisambadhyate, ata eva dvirgrahaṇaṃ"iti tatvodyotaṭīkārītyā madhyameṣvanuṣaṅgasūcanāyādyantayostatretyuktiḥ / 'tatra'; teṣāmadhikāriṇām //

BBsBh_1,1.1.43:

iti jātikṛto bhedastathānyo guṇapūrvakaḥ /

BBsBhDīp_1,1.1.43: 'iti'; evaṃ 'jātikṛto'; manuṣyarṣidevatvādirūpasāmānyanimittakaḥ tattatkulajaninimitto vā 'bhedaḥ'; avāntaravibhāgaḥ anyonyābhāvo vā jñeya ityarthaḥ / anena mokṣayogyatvaṃ vaidikabrahmavidyādhikārisāmānyalakṣaṇamabhipretam / nanvidaṃ lakṣaṇaṃ sacchūdrādau ativyāptam / na ca sacchūdrāderviprādidehāntare brahmavidyādhikāritvānnātivyāptiriti vācyam, dehāntare sato 'pi adhikārasyedānīntanapravṛttyanupayogitvāt, taddehāvacchedena tu anutpannabrahmāparokṣajñānitvenāsyābhāvaniścayāt / tathā ca sacchūdrādāvasyādhikārasya prāyikatvādbāhulakatvāt, ata evaitaddehe 'bhāvāt ata evālakṣyatvāt, asya ca mokṣayogyatvasya svarūpatvenānadhikāraḥ daśāyāmapi sattvādvyāpterdhrauvyādityataḥ prakārāntareṇa adhikāriṇaḥ svarūpamāha - 'tathā'; iti / samuccayārthoyam / 'anyo'; jātikṛtabhedādbheda ityasti 'guṇapūrvako'; bhaktyadhyayanādiśubhadharmanimitto 'stīti śeṣaḥ /

BBsBh_1,1.1.44:

bhaktimān parame viṣṇau yastvadhyayanavānnaraḥ /

BBsBh_1,1.1.45:

adhamaḥ śamādisaṃyukto madhyamassamudāhṛtaḥ /

BBsBhDīp_1,1.1.44-45: tameva darśayati - 'bhaktimān'; iti / pūrvamuddeśavākye bahuvacananirdeśepyatra 'naraḥ'; ityādyekavacananirdeśo nānupapannaḥ, asya lakṣaṇavākyatvāt, "pramāṇāni"ityuddeśavākye bahuvacananirdeśe 'pi "pramākaraṇaṃ pramāṇaṃ"ityekavacanena lakṣaṇoktivat / atra - avaiṣṇavasya vede 'pi hyadhikāro na vidyate /

gurubhaktivihīnasya śamādirahitasya ca //

ityukteḥ / adhyayanalabdhāpi viṣṇubhaktiḥ śamādikañca abhaktānadhikārikṛtādhyayanaśamādinivṛtyarthaṃ pṛthamuktam / ādiśabdena "śānto dāntaḥ"ityuktānāṃ grahaṇam / sāranityasamuccaye cāpiśabdau / 'iti'; iti śeṣaḥ / 'naro'; bhaktajanaḥ / asya sarvatra sambandhaḥ / tathā ca - yo naraḥ parame viṣṇau bhaktimān adhyayanavāṃśca so 'dhamo 'dhikārīti prāmāṇikaiḥ samudāhṛtaḥ / yaḥ śamādisaṃyukto naraḥ sa madhyama iti proktaḥ //

BBsBh_1,1.1.46:

ābrahmastambaparyantamasāraṃ cāpyanityakam /

BBsBhDīp_1,1.1.46: yaḥ 'ābrahmastambaparyantaṃ'; caturmukhamārabhya tṛṇajīvaparyantaṃ jīvajātaṃ 'asāraṃ'; asarvottamaṃ, asārapadaṃ mokṣadavaraparaṃ vā 'anityakaṃ'; anityaṃ brahmādijīvānāṃ dehanāśe 'pi svarūpanāśābhāvāt kapratyayaḥ / parabrahma tu sarvasāraṃ sarvathā nityaṃ ceti /

BBsBh_1,1.1.47:

vijñāya jātavairāgyo viṣṇupādaikasaṃśrayaḥ /

BBsBhDīp_1,1.1.47: 'vijñāya'; jñānavān san sārāsāranityānityavastuvivekavāniti yāvat / yaśca tato vivekāt 'jātavairāgyaḥ'; iti vijñāya janitavairāgya iti vā / yaśca 'viṣṇupādaikasaṃśrayaḥ'; viṣṇupāda eva eko mukhyaḥ saṃśrayo mama śaraṇamiti jñānaṃ yasya saḥ /

BBsBh_1,1.1.48:

sa uttamodhikārī syātsaṃnyastākhilakarmavān // iti //

BBsBhDīp_1,1.1.48: yaśca 'sannyastākhilakarmavān'; sannyastaṃ bhagavati samarpitaṃ akhilaṃ yadakāmyaṃ karma tadvān 'saḥ'; naraḥ 'uttamo 'dhikārī'; syāditi yojanā / atra sannyāso nāma bhagavān sarvāṇi karmāṇi karoti sarvakarmāṇi bhagavatpūjārūpāṇīti ca jñātvā bhrāntyā jīvakartṛkatvena jñātānāṃ karmaṇāṃ bhagavati visargaḥ / yathoktaṃ gītābhāṣye - "bhagavāneva sarvāṇi karmāṇi karoti"ityādinā / anena 'bhaktimān parame viṣṇau'; ityādi 'sannyastākhilakarmavān'; ityantavākyena yānyadhikāritrayaviśeṣaṇānyuktāni tānyeva sarvāṇi militvādhikārisāmānyalakṣaṇabhūtānītyuktaṃ bhavati/ na ca militānāṃ trayāṇāṃ pratyekaṃ triṣvabhāvādasambhavaḥ, bhāve vādhamādilakṣaṇasya madhyamādiṣvativyāptyāpattiriti vācyam, uttaravākye pūrvasya pūrvavākye cottarasyānukarṣeṇa sarvatra sarvasya satvābhyupagamenāsambhavābhāvāt / nanvasaṅkīrṇaviśeṣalakṣaṇānuktestraividhyāyoga iti cet - atra kecit "uttaroktāprācuryeṇa"iti ṭīkāvākyasyottarayoradhikāriṇoruktānāṃ guṇānāṃ pūrvasminnadhame 'prācuryeṇetyarthamāśritya pracuratamādhyayanādiguṇatrayavattvamuttamatvaṃ, pracuratarādhyayanādiguṇatrayavattvaṃ madhyamatvaṃ, tadubhayabhinnakevalaguṇatrayavattvaṃ adhamatvaṃ ityasāṅkaryamāhuḥ / ta evottaratra saṅgṛhītāḥ pūrvatrānukṛṣṭāśca guṇā uttaroktāsteṣāṃ tatratatra bhaktimānityādiyathāsthitamūloktaguṇāpekṣayāprācuryeṇeti pakṣāntaramāhuḥ / candrikāyāṃ tu pūrvapūrvasmin uttarottarasminnuktāprācuryeṇeti ṭīkārthamāśritya samānādhikaraṇānāṃ adhyayanaśamadamādisampattiviṣṇupādaikasaṃśrayatvādīnāṃ madhye yaḥ pracurādhyayanavān - itare tvapracure - so 'dhamo 'dhikārī / yaḥ pracurādhyayanaśamādimān - anyadekamevāpracuraṃ - sa madhyamaḥ / yaḥ pracuraviṣṇupādaikasaṃśrayatvādimān - itare tvapracure - sa uttamādhikārīti tallakṣaṇamedāt traividhyopapattiriti uktam / 'iti'; śabdasya 'bhāgavatatantre'; ityanenānvayaḥ /

BBsBh_1,1.1.49:

"adhyayanamātravataḥ / nāviśeṣāt"(1)

iti copari / (bra. sū. 3-4-12-13.)

BBsBhDīp_1,1.1.49: adhyayanaṃ brahmavidyādhikāra ityuktam / tatkutaḥ? udāhṛtapramāṇe brahmavidyāyāmiti kaṇṭhato 'nukteḥ kutaśca tatrādhikāratraividhyamityata āha - 'adhyayana'; iti / mātraśabdaḥ kārtsnyārthaḥ / tathā ca - yathāśaktisarvavedādhyayanavato brahmavidyādhikāriteti sūtrārthaḥ / 'nāviśeṣāt'; ityaparaṃ sūtram / devādīnāṃ brahmavidyādhikāritā aviśeṣātsāmānyānna, kintu tāratamyādevetyarthaḥ / 'upari'; tṛtīye adhikārastāratamyena vakṣyate, sūtrakṛteti śeṣaḥ / tadabhipretasmṛtau 'vedoktabrahmavidyāyām'; ityuktatvāt tatrodāhṛtaśrutau jñānādhikāritraividhyasyāpyuktatvāduktaśaṅkāparihāra iti bhāvaḥ / caśabdaḥ 'adhyayanavān'; iti pramāṇasamuccaye /

BBsBh_1,1.1.50: "śānto dānta uparatastitikṣuḥ samāhito bhūtvā ātmanyevātmānaṃ paśyet"(bṛ-u. 6-4-23)

BBsBhDīp_1,1.1.50: śamādikamapi brahmavidyāyādhikāra ityatra kāṇvaśrutimāha (bṛ-6-4-23) - 'śānta'; iti / atra 'ātmani'; ityuktyā madhyamādhikārī sūcitaḥ, 'ṛṣayo 'ntaḥprakāśāḥ'; iti śruteḥ (caturvedaśikhā) 'madhyamā ṛṣigandharvāḥ'; ityukteśca / 'śānto'; bhagavanniṣṭhabuddhiḥ "śamo manniṣṭhatā buddheḥ"iti bhāgavatokteḥ / tattvapradīpe tu - vaiṣṇavasiddhāntādacalanaṃ śama iti paryavasitamuktam / 'dānto'; nigṛhītamadaḥ, indriyanigrahavāniti yāvat / 'uparato'; viṣayālambuddhimān / bṛhadbhāṣyarītyā - upa samīpe svahṛdayesthe viṣṇau santoṣavāniti vā / 'titikṣuḥ'; śītoṣṇādidvandvasahiṣṇuḥ / 'samāhitaḥ'; same sendire harau cittavṛttimān / yadvā - 'yathāvastu tathā jñānaṃ tatsāmyātsamamīritam'; iti vacanāt samaṃ yathārthamāhitamādhānaṃ manovṛttirūpaṃ jñānaṃ icchā ca yasya sa tathoktaḥ / tathāca yathāvastujñānādimānityarthaḥ/ bhūtvetyasya pratyekaṃ sambandhaḥ / sthitamiti śeṣaḥ / tathā ca - pūrvaṃ 'evaṃ'; vicchabdenokto hareḥ saṃsāramocakatvajñānīśāntyādimān 'bhūtvā'; 'ātmani'; svahṛdaye sthitaṃ 'ātmanaṃ'; paramātmānaṃ 'paśyet'; jānīyādityarthaḥ, vicārayediti lākṣaṇikārthaḥ / śāntādirbhūtvātmānaṃ vidyādityanena upanayanasya adhyayanārthatvavat śāntyāderbrahmavidyārthatvamuktaṃ bhavati / yadyapi paśyatīti śrutipāṭhaḥ tathāpi viṣṇutattvanirṇayaṭīkāyāṃ "sa tathā cakāreti kvacitpāṭhaḥ sa sadṛśaśākhāntaragato jñātavyaḥ, evamanyatrāpi"ityuktatvāt tannyāyenāyamapi sadṛśaśākhāntaragato vā paśyatītyasyārthānuvādo vetyadoṣaḥ//

BBsBh_1,1.1.51:

parīkṣya lokān karmacitānbrāhmaṇo /

BBsBh_1,1.1.52:

nirvedamāyānnāstyakṛtaḥ kṛtena /

BBsBhDīp_1,1.1.51-52: sārāsāranityāvivekajanyavairāgyādyapi brahmavidyāyāmeva adhikāra ityatrātharvaṇaśrutimāha (muṃ. 1-2-12) - 'parīkṣya'; iti / 'brāhmaṇo'; brahmajñānayogyaḥ 'lokān'; viṣṇuloketarān 'karmacitān'; kāmyakarmasampāditān tata evāsāratvenānityatvena ca 'parīkṣya'; vivicya tena vivekena 'nirvedaṃ'; kāmyakarmaṇi tatphale ca vairāgyaṃ 'āyāt'; prāpnuyāt / yasmātsvarūpānandāvirbhāvarūpatvāt 'akṛto'; nityapumartharūpo mokṣaḥ 'kṛtena'; utpattināśavatphalatvenāvadhṛtakarmaṇā 'nāsti', kintu jñānena /

BBsBh_1,1.1.53:

tadvijñānārthaṃ sa gurumevābhigacchet /

BBsBh_1,1.1.54: samitpāṇiḥ śrotriyaṃ brahmaniṣṭham //

(mu.u. 1-2-12)

BBsBhDīp_1,1.1.53-54: 'tat'; tasmāt 'saḥ'; mokṣāditaratra viraktaḥ 'vijñānārthaṃ'; brahmaṇo viśeṣajñānāya / 'samitpāṇiḥ'; samidyuktau pāṇī yasya / yadvā - samprāptau sampuṭīkṛtau ariktau vā pāṇī yasya / sa evaṃbhūtassan 'śrotriyaṃ'; chandodhyetāraṃ brahmaniṣṭhameva gurum 'abhigacchet'; upasīdedityarthaḥ / gurumeva na tvanyamiti vā evaśabdānvayaḥ / tattvapradīpe tu - 'karmacitān'; karmaṇā sañcitān aihikān mandirādīn vināśinaḥ 'parīkṣya'; parito vīkṣya pāralaukikatvena tadviparītānapi karmabhiścitān svargādilokān vināśina eva parīkṣya tebhyo 'nirvedamāyāt'; / 'akṛto'; jñānipriyo bhagavān 'kṛtena'; karmaṇā 'na'; labhyate / tataḥ 'tadvijñānārthaṃ'; tasya jñānipriyasya viṣṇorvijñānārthaṃ 'gurumabhigacchet'; iti śrutyartha uktaḥ / atrāpi vijñānapadena brahmajñāniparabrāhmaṇapadena ca uttamādhikārī sūcitaḥ, 'devādīnāṃ tu tajjñānaṃ vijñānamiti kīrtitam'; iti gītābhāṣyokteḥ, 'naiva devapadaṃ prāptāḥ brahmadarśanavarjitāḥ'; iti tattātparyokteśca /

BBsBh_1,1.1.55: yamevaiṣa vṛṇute tena labhyaḥ

BBsBhDīp_1,1.1.55: viṣṇubhaktirapi brahmavidyāyāmadhikāra ityetatkaṭhaśrutyā darśayati - 'yaṃ'; iti / ātharvaṇepīyaṃ paṭhyate / (muṃ.3-2-3) 'eṣaḥ'; icchārūpaḥ 'ātmā'; viṣṇuḥ 'yaṃ'; adhikāriṇaṃ 'vṛṇute'; parigṛhṇāti 'tena'; eva 'labhyaḥ'; prāpyaḥ tasya prasanno bhavati /

BBsBh_1,1.1.56: tasyaiṣa ātmā vivṛṇute tanūṃ svām //

(kaṭhopa. 2-23)

BBsBhDīp_1,1.1.56: tataśca 'tasya'; adhikāriṇaḥ 'eṣaḥ'; prasannaḥ 'ātmā svāṃ tanūṃ'; rupaṃ 'vivṛṇute'; prakāśayatītyarthaḥ/ atra 'bhaktameva ca vṛṇuta iti prasiddhaḥ'; iti prameyadīpoktarītyā vṛṇuta ityanena bhaktatvaṃ sūcitam / tattvapradīpe tu - 'yamevaiṣaḥ'; paramātmā bhaktidānena 'vṛṇute'; svīkaroti 'tena'; prāpyo yatastasyaiva 'svāṃ tanuṃ'; prakāśayatītyuktam /

BBsBh_1,1.1.57:

yasya deve parā bhaktiryathā deve tathā gurau /

BBsBhDīp_1,1.1.57: sā ca bhaktiḥ viṣṇau sarvādhikā anyeṣvapi yathāyogyā brahmavidyopayoginītyarthe śvetāśvatarāṇāṃ śrutiṃ (śve. 6-23) darśayati - 'yasya'; iti / 'yathā'; ityāvartate / 'tathā'; iti samuccaye / 'kathitāḥ'; 'akathitāḥ'; iti dvedhā vicchedaḥ / pūrvavedādibhirguruṇeti ca śeṣaḥ / tathāca - 'yasya'; adhikāriṇo 'deve'; dyotanādiguṇe viṣṇau 'parā'; sarvādhikā 'bhaktiḥ'; asti 'tathā'; 'deve'; taditaradeveṣu brahmādiṣu 'yathā'; yathāyogyā bhaktirasti, 'tathā gurau'; anyeṣu svottameṣu ca yathā yogyā bhaktirasti /

BBsBh_1,1.1.58: tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ / (śve.u.6-23.)

BBsBhDīp_1,1.1.58: 'tasya'; mahātmanaḥ kartari ṣaṣṭhīyam / tenādhikāriṇā pūrvaṃ vedādibhirguruṇā vā 'kathitāḥ'; 'ete'; uktāḥ 'arthāḥ'; parāparatattvarūpāḥ 'prakāśyante'; jñāyanta ityarthaḥ / yadvā - 'ete'; śamādirūpā 'arthāḥ'; guṇāstasmin 'prakāśyante'; dṛśyanta ityarthaḥ / atha vā - 'akathitāḥ'; gurubhiranupadiṣṭāḥ 'arthāḥ'; asya bhaktivaśāt 'prakāśyante'; 'hi'; prasiddhamityarthaḥ / 'prakāśante'; iti pāṭhe tatkartṛkajñānānukūlamānakartāro bhavantītyarthaḥ /

BBsBh_1,1.1.59: ityādiśrutibhyaśca / vyomasaṃhitāyāṃ ca -

BBsBhDīp_1,1.1.59: 'ityādiśrutibhyaśca'; ityasya 'adhikāra uktaḥ'; ityanenānvayaḥ na kevalamuktaśrutibhiḥ, kintu "bhaktyā tvananyayā śakya ahamevaṃ vidhorjuna jñātuṃ draṣṭuṃ"(bha.gī. 11-54) ityādismṛtibhyaśceti

caśabdārthaḥ / nanu yadyadhyayanavatāmeva brahmavidyādhikāraḥ tarhi trivarṇetareṣāmadhyayanābhāvenādhikāro na syāt / tataśca teṣāṃ brahmajñānābhāvena mokṣābhāvassyādityāśaṅkāṃ smṛtyā pariharati - 'vyomasaṃhitāyāṃ ca'; iti / prakṛtaśaṅkānirāsapūrvakamiti śeṣaḥ / pūrvagranthasamuccaye caśabdaḥ / asyāpi 'adhikāra uktaḥ'; / ityanenānvayaḥ /

BBsBh_1,1.1.60:

antyajā api ye bhaktā nāmajñānādhikāriṇaḥ /

BBsBhDīp_1,1.1.60: ante bhavāḥ antyāḥ teṣu jātāḥ 'antyajāḥ'; trivarṇabāhyāḥ / ayaṃ cārtho "viṣṇunāmasvādhyāyo 'ntyānāṃ"ityetadavatārikārūpatayā "nāgnirna yajñaḥ śūdrasyetyādestrivarṇabāhyānāṃ"iti nyāyadīpikayā sūcitaḥ / 'bhaktāḥ'; iti bhaktimānityuktabrahmavidyādhikārakathanam / evaṃ 'bhaktimatāṃ'; ityapi/ etaccobhayanvayi / tathā ca - na kevalaṃ traivarṇikāḥ, kintu ye antyajāḥ trivarṇabāhyāḥ śūdrādayaḥ pulkasāntāḥ te yadyapi vaidikabrahmajñānānadhikāriṇaḥ, tathāpi yato bhaktāḥ ato nāmajñānādhikāriṇaḥ viṣṇunāmajñānatatsvādhyāyādhikāriṇaḥ, ataste brahmajñānamuktyadhikāriṇa iti yojanā /

BBsBh_1,1.1.61:

strīśūdrabrahmabandhūnāṃ tantrajñāne 'dhikāritā //

BBsBhDīp_1,1.1.61: traivarṇikeṣvapi vedānadhikāriṇāṃ keṣāñcit, antyajeṣvapi keṣāñcidbhaktimatāṃ, uktādanyaccāha - 'strīśūdrabrahmabandhūnām'; iti / striyaśca śūdrāśca brahmabandhavo brāhmaṇābhāsāśca teṣāmiti vigrahaḥ / tantraṃ pañcarātrādi, tajjñāne taduktārthajñāne, tantrotpannabrahmavidyāyāmiti yāvat / apiśabdo 'trāpi sambadhyate / tathāca teṣāṃ tadjñānadvārāpi mokṣopapattiriti bhāvaḥ /

BBsBh_1,1.1.62:

ekadeśe parokte tu na tu granthapurassare /

BBsBhDīp_1,1.1.62: tantre 'pi na sarvatrādhikāraḥ, kintu ekadeśe eva / tatrāpi 'na granthapurassare'; na svaprādhānyena granthārambhe 'dhikāraḥ, kintu 'parokte'; pareṇānyena parārthaṃ prokte ārabdha evetyāha - 'ekadeśa'; iti / avadhāraṇe tuśabdaḥ / tadvyāvartyamāha - 'na tu'; iti / stryādimātrapuraskāreṇa prāpabhyamāṇatantragranbhādau teṣāṃ nādhikāritetyarthaḥ/ anena strīśūdrādimātraṃ puraskṛtya purāṇādigranthapravacanamapi na kāryamityuktaṃ bhavati / dvitīyatuśabdasyottaratrānvayaḥ /

BBsBh_1,1.1.63:

traivarṇikānāṃ vedokte samyagbhaktimatāṃ harau //

BBsBhDīp_1,1.1.63: tarhi vedotpannabrahmavidyāyāṃ keṣāmadhikāraḥ? pariśeṣāt traivarṇikānāṃ cet - teṣāmapi kiṃ sarveṣāmadhikāraḥ? na, kiṃ tu keṣāñcidityāha - 'traivarṇikānāṃ'; iti / 'vedokteḥ'; vedotpannabrahmajñāne tu 'harau samyagbhaktimatāṃ'; eva 'traivarṇikānāṃ'; uktetarabrahmakṣatriyavaiśyānāṃ adhikāritetyarthaḥ / na kevalaṃ nāmādijñānādhikāra ityarthepi tuśabdaḥ /

BBsBh_1,1.1.64:

āhurapyuttamastrīṇāmadhikāraṃ tu vaidike /

BBsBhDīp_1,1.1.64: "sapatnīṃ me parādhamapatiṃ me kevalaṃ kuru/"(maṃ-pra-16-2) ityādau strīṇāmapi vedādhikāradarśanāt kathaṃ tāsāmanadhikāra ityata uktasyāpavādamāha - 'āhuḥ'; iti / turapyarthe 'pi / 'vaidike'; ityasya vipariṇāmenāvṛttiḥ / 'uttamastrīṇāṃ'; iti tatpuruṣakarmadhārayau / tathāca - na kevalamuttamānāṃ devānāṃ strīṇāṃ nāmādijñāne 'dhikāraḥ kintu vaidike 'pi jñāne vedotpannabrahmavidyāyāmapi vaidikāḥ adhikāramāhuriti yojanā /

BBsBh_1,1.1.65:

yathorvaśī yamī caiva śacyādyāśca tathāparāḥ // iti //

BBsBhDīp_1,1.1.65: tāḥ udāharati - 'yathā'; iti / 'eva'; evaṃ 'yamī'; yamasya bhāryā śyāmalā / caśabda uktasamuccaye / ādyaśabdena umāratyādi gṛhyate / anuktasamuccaye dvitīyaścaḥ, tena manuṣyādikulotpannadevastriyo gṛhyante / tathāśabdaḥ upamāyāṃ uktasamuccaye vā / aparāḥ uttamastrībhyo anyāḥ ṛṇipatnyaḥ / avarā iti vā, uttamadevastryapekṣayā madhyamaṛṣipatnīnāṃ avaratvāditi / 'vyomasaṃhitāyāṃ'; iti itiśabdānvayaḥ /

BBsBh_1,1.1.66:

yato nārāyaṇaprasādamṛte na mokṣaḥ,na ca jñānaṃ vinātyarthaprasādaḥ/

BBsBh_1,1.1.67:

ato brahmajijñāsā kartavyā //

BBsBhDīp_1,1.1.66-67: evaṃ pratijñāpramāṇopanyāsābhyāṃ ānantaryapratiyogyadhikāravivaraṇamukhenāthaśabdaṃ saṃkṣepavistarābhyāṃ vyākhyāya sūtre 'kartavyā'; iti padaṃ ataśśabdaparāmarśanīyasamarpakaṃ 'yataḥ'; ityādikaṃ cādhyāhāryamiti darśayan 'ataśśabdo hetvarthe'; iti saṅkṣepeṇoktamarthaṃ viśadayati - 'yataḥ'; iti / 'yataḥ'; ityāvartate / tathāca - yatassukhameva me syāt duḥkhamīṣadapi mābhūditi sarvābhimato 'mokṣaḥ'; samyañcaṃ 'nārāyaṇaprasādaṃ ṛte'; vinā nāsti, sa ca 'atyarthaprasādaḥ'; atimātraprasādaśca nāparokṣajñānaṃ vinā, tacca na brahmajijñāsāṃ vinā, 'ato brahmajijñāsā kartavyā'; ityarthaḥ / uktaṃ hi śabdādhikaraṇe tattvapradīpe "mokṣasyaiva paramapuruṣārthatvāt tasya ca samīco vinā viṣṇuprasādāt alabhyatvāt tasya ca atimātrasya aparokṣajñānaprasādhyatvāt tasya cāparokṣasya jijñāsāsamāyattattvādviṣṇureva jijñāsya ityuktam"iti/ sāvadhāraṇānvayasyāpyupalakṣakametat / tasyātaśśabdena parāmarśānnānupapattiḥ / anena sūtre yato nārāyaṇaprasādamṛte na mokṣaḥ, kintu prasādenaiva, na ca jñānaṃ vinātyarthaprasādaḥ, kintu jñānenaiva, na ca jijñāsāṃ vinā jñānaṃ, kintu jijñānayaiva, ato brahmajijñāsā kartavyetyanvayapradarśanamukhena ataśśabdasya mokṣasādhanaprasādasādhanajñānasādhanatvāditi heturartha ityetadvivṛtaṃ bhavati / evaṃ yato nārāyaṇaprasādamṛte na jñānaṃ na jijñāsā kintu prasādenaiva iti yojanāyāṃ ataḥśabdasyārthāntaramapi vivṛtaṃ bhavati / nārāyaṇaśabdaprayogeṇa sautrabrahmaśabdo 'pi vyākhyāto bhavati /

BBsBh_1,1.1.68:

yatrānavasaronyatra padaṃ tatra pratiṣṭhitam //

BBsBh_1,1.1.69: vākyaṃ veti satāṃ nītiḥ sāvakāśe na tadbhavatet //

(iti bṛhatsaṃhitāyām)

BBsBhDīp_1,1.1.68-69: nanu sūtre 'kartavyā'; iti padasyaiva adhyāhāraḥ kutaḥ adhyāhārasya niraṅkuśatvena 'na kartavyā'; iti vākyasyaivādhyāhāraḥ kiṃ na syādityata āha - 'yatra'; iti / atra yatreti tatreti padamiti cāvartate, tathā vākyamityapi, vinetyadhyāhriyate / tathā ca - 'yatra'; avāntaravākye yat 'padaṃ'; vinā 'anyatra'; arthāntare 'anavasaraḥ'; aghaṭanā 'tatra'; vākye tadeva 'padaṃ'; 'pratiṣṭhitaṃ'; prāptaṃ bhavet nānyaditi 'satāṃ'; nyāyaḥ, yatra vākye yasmin vākye sāvakāśe arthāntare ghaṭanāvati sati tadeva padaṃ niyamena pratiṣṭhitaṃ prāptaṃ na bhavet / evaṃ yatra mahāvākye yadavāntaravākyaṃ vinānyatrānavasaraḥ tatra mahāvākye tadeva vākyaṃ pratiṣṭhitaṃ, yatra yasmin mahāvākye sāvakāśe sati tadavāntaravākyaṃ niyamena pratiṣṭhitaṃ na bhavedityarthaḥ / yatra vākye yatpadaṃ vākyaṃ vāpekṣitaṃ anyatrānyasyānavasara iti vā / iti bṛhatsaṃhitāyāmuktatvāt 'kartavyā'; iti padamevāvaśyamadhyāhartavyamiti vākyaśeṣeṇāsyānvayaḥ / 'na kartavyā'; ityadhyāhāre athātaśśabdārthādhirārāderatrānvayāyogāditi bhāvaḥ / evaṃ candrikoktarītyā 'yatra'; iti śloko 'yataḥ'; ityādyadhyāhārasamarthanaparatayāpi vyākhyeyaḥ /

BBsBh_1,1.1.70: "tamevaṃ vidvānamṛta iha bhavati, nānyaḥ panthā ayanāya vidyate" (tai.ā. 3-12.)

BBsBhDīp_1,1.1.70: yaduktaṃ 'yato nārāyaṇaprasādaṃ'; ityanena prasādasya mokṣasādhanatvaṃ tatkuta ityatastatra śrutiṃ pramāṇayati - 'taṃ'; iti / 'iha'; adhikārivarge prakṛtapuruṣaśabditaṃ 'taṃ'; paramātmānaṃ 'evaṃ'; sahasraśīrṣatvādyuktaprakāreṇa 'iha'; loke 'vidvān'; parokṣajñānadvārā aparokṣato jānannevānte 'amṛto'; mukto bhavati, yato nārāyaṇāyanāya tatprāptirūpamokṣārthaṃ 'anyaḥ'; paramapuruṣajñānāt 'panthāḥ'; upāyo 'na vidyate'; nāsti ata ityarthaḥ / atra jñānasya mokṣasādhanatvaṃ sākṣāt jñāyate / prasādasya mokṣasādhanatvaṃ tu ṭīkāsudhoktarītyā prasādaṃ vinā vidvatpadalakṣyāparokṣajñānamātreṇa mokṣo na bhavatītyanyathānupapattyaiva, na tu sākṣāt / nimittena naimittikopalakṣaṇāvetyavagantavyam /

BBsBh_1,1.1.71: "priyo hi jñāninotyarthamahaṃ sa ca mama priyaḥ"/ (bha.gī. 7-17)

BBsBhDīp_1,1.1.71: 'na ca jñānaṃ vinā'; iti yadaparokṣajñānasya prasādasādhanatvamuktaṃ tatkuta ityatastatra gītāsmṛtimāha 'priyo hi'; iti / 'ahaṃ jñānino 'tyarthaṃ'; atyantaṃ 'priyaḥ'; / 'hi'; prasiddham / 'sa ca so 'pyaparokṣajñānī mama priyaḥ'; ityarthaḥ/ kṛṣṇavākyametat /

BBsBh_1,1.1.72: "yamevaiṣa vṛṇute tena labhyaḥ"(kaṭha. 2-23.) "ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ" (bṛ.u.6-5-6.)

BBsBhDīp_1,1.1.72: prasādasya mokṣasādhanatvaṃ na kovalamarthāt jñāyate, kintu śrutyā cetyāśayena tatra kaṭhaśrutimāha 'yaṃ'; iti / atraivakāro bhinnakramaḥ / tathā ca 'eṣaḥ'; paramātmā 'eṣaḥ'; icchārūpaḥ prasannaḥ san 'yaṃ'; adhikāriṇaṃ 'vṛṇute'; anugṛhṇāti 'tena'; eva 'labhyaḥ'; prāpyaḥ, na tvanyena karmaṇetyarthaḥ / ata eva viṣṇutattvanirṇayaṭīkāyām "eṣa paramātmā yaṃ vṛṇute yasya prasīdati tenaiva labhyaḥ / kathaṃ? yatastasya svāṃ tanuṃ vivṛṇute prakāśayati, tataścāsya svāṃ tanuṃ avidyāvṛtasvarūpāṃ vivṛṇute āvirbhāvayati"iti prakṛtānukūlatayā samagravākyārtha uktaḥ / yatpūrvaṃ jijñāsāyāḥ aparokṣajñānasādhanatvamupaskṛtavākyenoktaṃ tatra pramāṇatevana śrutimāha 'ātmā'; iti / vā ara iti viśliṣṭapāṭhaḥ/ 'vā'; śabdo 'vadhāraṇe / 'are'; iti yājñavalkyakartṛkamaitreyīsambodhanam / tathā ca 'are'; maitreyi amṛtatvamiṣyate cettarhi 'ātmā'; paramātmā tvayā 'draṣṭavyo'; darśanena viṣayīkartavya ityarthaḥ / darśanaṃ kena syādityākāṅkṣāyāmāha - 'śrotavyaḥ'; ityādi / darśanārthaṃ nididhyāsitavyaḥ / tadarthaṃ 'śrotavyaḥ'; gurūpadeśamukhena ayamasya vākyasyārtha ityupaniṣadvākyārthagrahaṇarūpaśravaṇena viṣayīkartavyaḥ, tathā 'mantavyaḥ'; yuktyanusandhānarūpamananena viṣayīkartavyaścetyarthaḥ/ anena śravaṇamanananididhyāsanātmakajijñāsāyāḥ

aṅgāṅgirūpāyāḥ jñānasādhanatvamuktaṃ bhavati /

BBsBh_1,1.1.73:

ityādiśrutismṛtibhyaḥ /

BBsBhDīp_1,1.1.73: 'śrutismṛtibhyaḥ'; iti / śrutayaśca smṛtiśca tābhya iti vigrahaḥ / asya 'yato nārāyaṇa'; itāyādinoktaṃ siddhamityanvayaḥ /

BBsBh_1,1.1.74:

karmaṇā tvadhamaḥ proktaḥ prasādaḥ śravaṇādibhiḥ /

BBsBhDīp_1,1.1.74: nanu 'tatkarma haritoṣaṃ'; 'ya imaṃ paramaṃ guhyaṃ'; (bha.gī.18-68.) ityādeḥ karmādināpi bhagavatprasādasiddheḥ kiṃ jñānena? prasādasya mokṣasādhanatābodhake "tamevaṃ vidvān"yamevaiṣa vṛṇute"ityādāviva "priyo hi"iti vākye 'nyaniṣedhābhāvādityāśṅkāṃ smṛtyā pariharati - 'karmaṇā'; iti / kāmyākāmyobhayakarmaṇeti yāvat/ tathā ca 'karmaṇā'; janyo yaḥ 'prasādaḥ'; sa 'adhamaḥ'; eva 'proktaḥ'; prāmāṇikaiḥ/ evaṃ 'śravaṇādibhiḥ'; yaḥ prasādo bhavati/

BBsBh_1,1.1.75:

madhyamo jñānasampattyā prasādastūttamo mataḥ //

BBsBhDīp_1,1.1.75: sa 'madhyamaḥ'; / 'jñānasampattyā'; aparokṣajñānaparipākena janyo yaḥ 'prasādaḥ'; sa eva 'uttamo mataḥ'; utkṛṣṭatayā pramita ityarthaḥ / avadhāraṇārthakatuśabdasya dvirgrahaṇaṃ triṣvapyanvayasūcanārtham /

BBsBh_1,1.1.76:

prasādāttvadhamādviṣṇoḥ svargalokaḥ prakīrtitaḥ /

BBsBhDīp_1,1.1.76: kimato yadyevamityata āha - 'prasādāt'; iti / turviśeṣe / tathāca 'adhamāt viṣṇoḥ prasādāt'; kāmyakarmasādhyāt 'svargalokaḥ'; bhāvyatayā vṛddhaiḥ 'prakīrtitaḥ'; ityarthaḥ / kāmyaphalamātropalakṣakametat "parīkṣya lokān"(mu.u. 1-2-12) iti śruteḥ kāmyakarmaṇāṃ vairāgyajananadvārā mokṣe 'pyupayogo 'stīti jñātavyam / evaṃ akāmyakarmasādhyāt adhamaprasādāt antaḥkaraṇaśuddhyādidvārā mokṣo bhavatītyapi jñātavyam / na ca adhamaprasādaśūnyānāṃ atidveṣiṇāṃ duryodhanādīnāṃ kathaṃ svargaprāptiriti vācyam, bhāgavatācāryarahitānāṃ tadabhāvoktāvapi tadvatāṃ tatsambhavāt / yathoktaṃ gītātātparye -

ācāryāṇāṃ tu tejasā /
yānti svargaṃ tataḥ kṣipraṃ tamondhaṃ prāpnuvanti ca //

tadanye naiva ca svargam //

iti / svargaloka ityuktyā tatraiva "mokṣaḥ sāṅkalpikaḥ svargaḥ bhūtāditvaṃ phalaṃ kramāt"iti vacanokto yo nityasaṃsāribhī rājasarājasai rājasatāmasaiśca prāpya svargapratinidhitvena kalpito daityendralokaḥ sāṅkalpikaḥ svargaḥ sa iha na vivakṣitaḥ, kintu saptalokāntargato rājasasāttvikaiḥ prāpyaḥ svargaloka eveti sūcitam /

BBsBh_1,1.1.77:

madhyamājjanalokādiruttamastveva muktidaḥ //

BBsBhDīp_1,1.1.77: 'janalokādiḥ'; ityatra tu janatyāgena janākhyalokasyaiva pratipattayarthaṃ lokaśabdaprayoga iti jñeyam / janalokādirityatra tatpuruṣo bahuvrīhiśca vivakṣitaḥ / tuśabdo viśeṣārthaḥ / tathā ca 'madhyamāt'; viṣṇoḥ prasādāt janalokasyādirmaharlokaḥ janatapolokādireva vā bhavati na muktiḥ / 'muktidastu'; uttamaprasāda eva prakīrtito vṛddhaiḥ, na tvanyāviti yojanā / tathā ca karmādinā bhagavatprasādasiddhāvapi tasyānuttamatvāt jñānasādhyasyaivottamatvāt anuttamena svargādimātrasiddhāvapi mokṣāsiddheḥ tatsādhanaprasādāya jñānamapekṣitamiti bhāvaḥ / na cātra "īyustrīn karmaṇā lokān jñānenaiva taduttarān"iti vākyavirodhaḥ śaṅkyaḥ, tasya maharlokasthākṛtakabhāgaviṣayatvāt, asya ca punarāvartyabhāgaviṣayatvāt, 'sāmānyadarśanāllokāḥ'; iti pramāṇabalena jñānaśabdasya svabimbaviṣayayogyāparokṣavyatiriktasāmānyāvatārādyaparokṣaviṣayatvāt, tasya ca śravaṇādibhirityatra hyādipadena grahaṇādvā; nyāyāmṛtoktarītyā jñānadvāreti śeṣakaraṇādvā;

evakārasyāyogavyavacchedārthatvādvā na virodhaḥ /

BBsBh_1,1.1.78:

śravaṇaṃ mananaṃ caiva dhyānaṃ bhaktistathaiva ca /

BBsBhDīp_1,1.1.78: nanvastūttamaprasādāya jñānāpekṣā, tathāpi "karmaṇā jñānamātanoti"ityādeḥ karmādināpi jñānaṃ bhavatīti na tadarthaṃ jijñāsā kartavyā "ātmā"iti vākye 'nyaniṣedhābhāvādityāśaṅkāṃ prakṛtapramāṇaśeṣeṇa pariharati - 'śravaṇaṃ'; iti / atra evakārasya dvirgrahaṇaṃ sarvatra sambandhajñāpanāya / te ca śravaṇādīnāṃ kāryasādhane anyasāhityanirāsaktāḥ, "naraṃ ca nārāyaṇameva"ityādāviva anabhimatakarmādivyāvartakāśca / dvayordvayossamuccaye 'ca'; śabdau / 'tathā'; śabda upamāyām / 'tathaiva ca'; iti nipātasamudāyo vā / bhaktigrahaṇaṃ prasaṅgāt dṛṣṭāntārthaṃ vā /

BBsBh_1,1.1.79:

sādhanaṃ jñānasampattau pradhānaṃ nānyadiṣyate //

BBsBhDīp_1,1.1.79: tathā ca 'jñānasampattau'; aparokṣajñānaprāptau yathā bhaktistathā śravaṇādyeva sādhanaṃ, nānyatkarmādītyarthaḥ / kā gatistarhi "karmaṇā jñānamātanoti"ityādivacanasyetyata āha - 'pradhānaṃ'; iti / śravaṇādi pradhānaṃ sādhanaṃ 'anyat'; apradhānamityeva 'iṣyate'; abhyupeyate prāmāṇikaiḥ, na tvanyat sādhanameva neti yojanā / apradhānasādhanaviṣayaṃ karmādivacanamiti bhāvaḥ /

BBsBh_1,1.1.80:

na caitāni vinā kaścit jñānamāpa kutaścana // iti nāradīye //

BBsBhDīp_1,1.1.80: viparītaṃ kiṃ na syādityata āha - 'na ca'; iti / caśabdo 'pyarthaḥ / tathā ca 'etāni'; śravaṇādīni 'vinā kaścit'; api adhikārī 'kutaścana'; karmādessataḥ 'jñānaṃ nāpa'; evametāni śravaṇādīni santicet kutaśca karmādervinā jñānaṃ nāpeti neti yojanā / tathā ca nirapekṣānvayavyatirekābhyāṃ śravaṇādyeva jñāne pradhānaṃ sākṣātsādhanaṃ, karmādi tu tadabhāvāt pāramparyeṇa sādhanamiti na vaiparītyamiti bhāvaḥ / 'nāradīye'; 'yata uktaṃ'; iti śeṣaḥ / asya 'ato "yato nārāyaṇa"ityādinoktaṃ yuktaṃ'; ityupaskṛtavākyenānvayaḥ / 'yato nārāyaṇa'; ityanena jijñāsāyāḥ nirviṣayatvaśaṅkānirāsāya prayuktaḥ sautro brahmaśabdo nārāyaṇapara iti vyākhyātaḥ /

BBsBh_1,1.1.81:

brahmaśabdaśca viṣṇāveva /

BBsBhDīp_1,1.1.81: nanu nārāyaṇaprasādamṛte na mokṣaścet tarhi tajjijñāsaiva kartavyā na brahmajijñāsā / na ca vācyaṃ nārāyaṇa eva brahmapadena vivakṣitaḥ sūtrakṛteti, brahmaśabdasya bahvarthatvena sūtrakāravivakṣāviśeṣasya durjñeyatvādityata āha - 'brahma'; iti / mukhya iti śeṣaḥ / caḥ 'anekārtho 'pi brahmaśabdaḥ'; iti apyarthe, yata ityarthe ca / tathā ca brahmaśabdasyānekārthatve 'pi yataḥ saḥ viṣṇāveva mukhyaḥ ato mukhyāmukhyayormukhyasyaiva grāhyatvāt sa eva sūtrakāravivakṣito jñāyata iti yojanā / atra śabdāntaraṃ vihāya viṣṇuśabdaprayogeṇa tacchabdagatānāṃ vargapañcamaṣaṣṭhacaturthānāṃ ṇaṣavānāṃ saṅkhyārekhālekhanena sūtrāṇāṃ catuṣṣaṣṭyuttarapañcaśatasaṅkhyoktā bhavati / yadvā -

deśataḥ kālataścaiva guṇataścāpi pūrtitaḥ /
viṣṇau brahmeti nāmaitanmukhyatonyatra na kvacit //

ityaitareyabhāṣyokteḥ deśakālaguṇāparicchedarūpatrividhapūrtivācakabrahmaśabdavyākhyānāya tādṛśaviṣṇuśabdaprayogaḥ/ ṭīkāyāṃ tu - atra viṣṇugrahaṇena "saviṣṇurāha hi / taṃ brahmetyācakṣate"ityanyonyāvyavahitasūtradvayakaraṇānantarameva brahmamīmāṃsāyāḥ vyāsenārabdhatvādetadavyavahitadevamīmāṃsāntyasūtradvaye brahmatvena nārāyaṇasyaiva prakṛtatvaṃ sūcayatīti prayojanāntaramuktam / tattvapradīpe 'pyetadeva 'yaśca devatāmīmāṃsānte "viṣṇureva hi tat śrutestaṃ brahmetyācakṣate"iti sarvadevottamatvena pratijñāto brahmatvena coktaḥ, sa eva brahmaśabdenottaramīmāṃsāyāṃ vicāryatvenocyate'; iti pāṭhabhedenoktam/

BBsBh_1,1.1.82:

yamantassamudre kavayo 'vayanti tadakṣare parame prajāḥ /

BBsBhDīp_1,1.1.82: brahmaśabdasyānyatrāpi rūḍhatvādrūḍhereva mukhyavṛttitvātkuto 'sau viṣṇāveva mukhya ityata āha - 'yaṃ'; iti/ 'brahmaśabdaśca'; ityādi atrāpi sambadhyate / co yadyapītyādyarthe / hiśabdo yata ityarthe / śrutirāheti śeṣaḥ / tathā ca yadyapi brahmaśabdo 'nyatra rūḍhaḥ, tathāpi 'śrutiḥ'; "yamanta"ityādikā yataḥ kavīnāṃ mate 'tadeva paramaṃ brahma'; ityāhuriti prayogabāhulyarūpāṃ rūḍhimāha, ato brahmaśabdo viṣṇāveva paramamukhya ityarthaḥ / anyatrājñarūḍheḥ vidvadrūḍheratimukhyatvāditi bhāvaḥ / yamantassamudre iti vākyam -

yadoṣadhībhiḥ puruṣān paśūṃśca viveśa bhūtāni carācarāṇi /
ataḥ paraṃ nānyadaṇīyasaṃ hi parātparaṃ yanmahato mahāntam //

yadekamavyaktamanantarūpaṃ viśvaṃ purāṇaṃ tamasaḥ parastāt //

iti vākyena saha vyākhyātaṃ viṣṇutattvanirṇayaṭīkāyām / tathā hi - 'yamantassamudre'; vibhakttayarthe 'vyayībhāvaḥ samudrasyāntassthitaṃ 'kavayo'; jñāninaḥ 'avayanti'; īṣadeva jānanti, yasmin 'tadakṣare'; avijñeyatvarūpapūrvaviśeṣaṇaviśiṣṭe prasiddhe vā avināśini 'parame'; prajā adhīnāḥ santi /

BBsBh_1,1.1.83:

yataḥ prasūtā jagataḥ prasūtī toyena jīvānvyasasarja bhūmyām //

BBsBhDīp_1,1.1.83: 'jagataḥ prasūtī'; prasūtirjanayitrī mūlaprakṛtirlakṣmīḥ 'yato'; yasmāt prasūtā utpannā, sṛṣṭau abhimukhībabhūveti vā, yacca yadvastu 'toyena'; tattajjīvakarmaṇā svavīryeṇa vā, toyaśabdoktāmbūpalakṣitairbhūtairvā 'bhūmyāṃ'; pṛthivyādiṣu lokeṣu 'jīvān vyasasarja'; vividhaṃ sasarja /

BBsBh_1,1.1.84-85: ityādyuktvā "tadevartaṃ tadu satyamāhustadeva brahma paramaṃ kavīnām" (mahānā. 1.)

BBsBhDīp_1,1.1.84-85: yacca 'oṣadhībhiḥ'; sahitān 'puruṣān paśūṃśca carācarāṇi bhūtāni'; preraṇāya 'viveśa'; / 'carācarāṇi bhūtāni'; ityanenaiva siddhe yajñāṅgatvādinā viśiṣṭānāṃ vrīhyoṣadhīnāṃ grahaṇāya punarvacanam / 'ataḥ'; yasmāt 'paraṃ'; atiśayena 'anyat'; vastu 'aṇīyasaṃ'; aṇīyo nāsti, yacca 'parātparaṃ'; utkṛṣṭādutkṛṣṭaṃ 'mahato'; mahatparimāṇādapi 'mahāntaṃ'; mahat, 'yadekaṃ'; kevalaṃ 'avyaktaṃ'; svaprasādaṃ vinā atīndriyaṃ 'viśvaṃ pūrṇaṃ tamasaḥ'; prakṛterajñānādvā 'parastāt'; atikramya sthitaṃ 'tadevartaṃ'; yathārthajñānarūpaṃ 'tadu'; tadeva 'satyaṃ'; jñānapūrvakriyāvat 'tadeva kavīnāṃ'; mate 'paramaṃ'; mukhyaṃ 'brahma'; ityāhuriti / atra 'tadakṣare'; iti śrutipāṭhaḥ / 'yadakṣare'; iti kvacitpāṭhe yasminnityadhyāhāro na kāryaḥ / 'vyasasarja'; iti prāyikaḥ śrutipāṭhaḥ / 'vyacasarja'; ityapi kvacitpaṭhanti / atra sakārasya cakārādeśaḥ chāndasaḥ / ādyapakṣe 'pi vi ā sasarjetyavayavavibhāgaḥ tatrāṅgo hrasvatvaṃ chāndasaṃ bahulagrahaṇāt / "indrā varuṇa vāmaham"iti śrutau ṇakārātparasyākārasya yathā hrasvatvaṃ tadvaditi nārāyaṇapaṇḍitācāryoktiḥ/ "vyasasarja visasarja bahulagrahaṇāt" iti prameyadīpoktirapi hrasvābhiprāyikaiva / kecittu liṭyaḍāgamaḥ chāndaso bahulagrahaṇāditi prameyadīpārthamāhuḥ / tadāryoktātpakṣāntaram / padmanābhatīrthakṛtatattvanirṇayaṭīkāyāṃ nyāyaratnāvalyāṃ tu 'vayanti'; iti vicchidya 'tadakṣare'; ityeva ca paṭhitvā, "yaṃ puruṣaṃ samudre 'ntaḥ kavayo vayanti vāñchanti tadakṣare yasmin tasmin akṣare nāśavarjite parame prajāstadādhārāḥ tiṣṭhanti, jagataḥ prasūtī jagajjanayitrī prakṛtiḥ yataḥ prasūtā prādurbhūtā satī toyena itaramiśritena jīvān dehavattvena vyasasarja visṛṣṭavatī"ityekānvayena "tadeva tātparyaviṣayībhūtatvādṛtaṃ tadevābādhitarūpatvātsatyaṃ tadeva kavīnāmabhimataṃ paraṃ brahma"ityartha uktaḥ / nārāyaṇapaṇḍitāryakṛtau tattvamañjaryāmapi 'tadakṣare'; iti paṭhitvā "yamavayanti avagacchanti yasmiṃstasmin akṣare prajāḥ santi yataḥ prasūtā parādhīnaviśeṣaṃ prāptā śrīḥ toyena karmaṇā jīvān bhūmyāṃ prakṛtyāṃ vyasasarja"ityanvayena "tadevartaṃ śaśvadekaprakāraṃ satyaṃ sādhu guṇapūrṇaṃ"ityartha uktaḥ /

BBsBh_1,1.1.86: iti hi śrutiḥ / "tanno viṣṇuḥ" (mahānā. 3-16). iti vacanāt viṣṇureva hi tatrocyate /

BBsBhDīp_1,1.1.86: nanu 'tadeva'; iti vākye tacchabdena kuto viṣṇuniścayaḥ? samudrasthatvaliṅgāditi cet - na, tasya rudrādāvapi kathañcitsambhavādityato niravakāśaviṣṇuśruterevetyāha - 'tannaḥ'; iti / 'iti vacanādviṣṇureva'; 'tatra'; "tadeva"iti śrutau tacchabdena 'ucyate'; iti niśicīyata ityarthaḥ / hiśabdaḥ prasiddhau / atra 'tannaḥ'; ityekadeśagrahaṇena "nārāyaṇāya vidmahe vāsudevāya dhīmahi, tanno viṣṇuḥ pracodayāt"iti samagravākyaṃ gṛhyate / dvitīyārthe caturthyau / tathā ca yasmāt vayaṃ nārāyaṇaṃ 'vidmahe'; jānīmahe yataśca taṃ vāsudevaṃ 'dhīmahi'; dhyāyemahi 'tat'; tasmāt 'naḥ'; asmān 'tat'; śubhaṃ prati 'viṣṇuḥ pracodayāt'; prerayatviti śrutyarthaḥ /

BBsBh_1,1.1.87:

na cetaraśabdāttatprāptiḥ /

BBsBhDīp_1,1.1.87: yadyuttaravākye viṣṇuśabdaśravaṇādviṣṇurevātroktaṃ brahma, tarhi 'tanno rudraḥ'; ityādītaraśabdaśravaṇāt rudrāderapi mukhyabrahmatā prāptetyata āha - 'na ca'; iti / caśabdaḥ samuccaye / tathā ca 'itaraśabdāt'; rudrādivācakaśabdabalāttasya rudrāderapi tasya mukhyabrahmatvasya 'prāptirna'; ityarthaḥ /

BBsBh_1,1.1.88:

nāmani viśvābhi na santi loke yadāvirāsīdanṛtasya sarvam /

BBsBhDīp_1,1.1.88: kuta ityatastatprāpakaśabdānāṃ viṣṇāveva mukhyatvāditi hetūpaskārabhipretya tasyāsiddhiparihārāya viṣṇormukhyataḥ sarvanāmavācyatve śrutimāha - 'nāmāni'; iti / 'śruteḥ'; iti kvacitpañcamyantapāṭhaḥ / prathamāntapāṭhe yato 'ta iti śeṣaḥ / asya 'na ca'; ityanenānvayaḥ / 'yat'; yasmāt 'anṛtasya'; ṛtabhinnasya viṣṇvitarasya lokasya jagataḥ 'sarvaṃ'; nāmapravṛttinimittaṃ 'āvirāsīt'; abhūt tasmādutpattimatpravṛttinimittavattvāt 'viśvā'; viśvāni sarvāṇi 'nāmāni'; 'loke'; rudrādijagati 'abhi'; mukhyataḥ vācakatayā 'na santi'; ityarthaḥ /

BBsBh_1,1.1.89:

nāmāni sarvāṇi yamāviśanti taṃ vai viṣṇuṃ paramamudāharanti //

BBsBhDīp_1,1.1.89: tarhi kasmin tāni mukhyānītyata āha 'nāmāni'; iti / vaiśabdo 'vadhāraṇe / paramamiti hetugarbhaviśeṣaṇam / tathā ca 'sarvāṇi nāmāni'; 'yaṃ'; 'ā'; mukhyato vācakatvena 'viśanti'; 'taṃ paramaṃ'; deśakālābhyāmaparicchinnapravṛttinimittaṃ 'viṣṇuṃ vai'; vadanti vidvāṃsa ityarthaḥ / tattvapradīpe tu - 'viśvā'; viśvāni 'nāmāni loke'; abhito 'na santi'; mukhyato na santi mukhyato na lokavācakāni 'yat'; yasmāt, yataḥ puruṣāt 'anṛtasya'; viṣṇvanyasya jagato janmalayādikaṃ sarvaṃ 'āvirāsīt', yaṃ ca vācakatvena 'nāmāni ā'; samantāt 'viśanti', 'taṃ'; ha 'viṣṇuṃ'; uttamaṃ vadantītyartha uktaḥ / etatpakṣe yacchabdasyāvṛttiḥ / dvitīyādipādatrayasya hetusamarpakatvam / pakṣadvaye 'pi viṣṇuśabdo bhinnakramaḥ /

BBsBh_1,1.1.90: iti bhāllaveyaśrutiḥ / "yo devānāṃ nāmadhā eva eva taṃ sampraśnaṃ bhuvanā yantyanyā" (ṛ.saṃ.10-82-3.) ityevaśabdānnānyeṣāṃ sarvanāmatā /

BBsBhDīp_1,1.1.90: nanu yathā viṣṇoḥ śrutyantarasiddhasarvanāmatvenātroktaṃ brahmatvaṃ siddhyati tathā rudrādīnāmapi viṣṇvādiśabdavācyatvena atroktaṃ brahmatvaṃ kiṃ na syādityata āha - 'yaḥ'; iti / 'ityevaśabdāt'; iti itivākyasyaivaśabdāt 'anyeṣāṃ'; rudrādīnāṃ 'sarvanāmatā'; viṣṇvādisarvaśabdavācyatvaṃ netyarthaḥ / sarvanāmatetyanantaraṃ - yata evamataḥ 'tanno viṣṇuḥ'; (mahānā.3-16) ityādau nānyeṣāṃ prāptiḥ ata eva na brahmatvaṃ teṣāmiti vākyaśeṣaḥ / 'yo'; bhagavān 'eka eva devānāṃ'; brahmādīnāṃ 'nāmadhāḥ'; - viśvapāśabdavadayaṃ śabdaḥ - nāmadhārakaḥ na tvanye 'pi 'taṃ praśnaṃ'; praṣṭāraṃ 'anyā'; anyāni 'bhuvanā'; bhuvanāni lokāḥ 'saṃyanti'; saṃyānti mokṣe pralaye ceti śrutyarthaḥ /

BBsBh_1,1.1.91: "ajasya nābhāvadhyekamarpitaṃ yasmin viśvāni bhuvanāni tasthuḥ"/ (ṛ.saṃ.10-82-6.) iti hi viṣṇorliṅgam /

BBsBhDīp_1,1.1.91: nanvatrāpi yacchabdena viṣṇuriti kutaḥ? viśvakarmeti śrutibalādasya sūktākhyaprakaraṇasya viśvakarmādyanyaparatayā tadgatayacchabdasyāpi tatparatvaucityādityata āha - 'ajasya'; iti / 'hi'; yasmāt iti vākye 'viṣṇoḥ liṅgaṃ'; padmanābhatvākhyamasādhāraṇo dharmaḥ śrutaḥ tasmādyacchabdodito viṣṇurevetyanvayaḥ /

utsargato liṅgāt śruteḥ prābalye 'pi sāvakāśāyā viśvakarmaśruteḥ niravakāśaliṅgena bādhopapatteriti bhāvaḥ / śrutyarthastu - 'ajasya'; ajanyasya puruṣasya 'nābhau ekaṃ'; vastu 'arpitaṃ'; udbhūtam / 'yasmin viśvāni bhuvanāni'; sarve caturdaśalokāḥ 'adhitasthuḥ'; adhiṣṭhitāḥ iti /

BBsBh_1,1.1.92:

na ca prasiddhārthaṃ vinānyortho yujyate /

BBsBhDīp_1,1.1.92: nābhyarpitaṃ padmādanyatkiṃ na syādityata āha - 'na ca'; iti / caḥ samuccaye / prasiddhaṃ viṣṇunābhisthatvena prasiddhaṃ padmākhyārthaṃ 'vinānyo 'rtho'; na yujyate, prasiddhibādhādityarthaḥ / viśvakarmaśrutivatpadmanābhatvaliṅgamapyanyasya kiṃ na syādityato vādmaha - 'na ca'; iti / padmanābhatvena prasiddhapadārthaṃ bhagavantaṃ vinā 'anyaḥ'; padmanābho na yujyate prasiddhibādhādityarthaḥ /

BBsBh_1,1.1.93:

ajasya nābhāviti yasya nābherabhūt śruteḥ puṣkaraṃ lokasāram /

BBsBhDīp_1,1.1.93: na kevalaṃ prasiddhibalādevaitacchrutyuktaṃ padmaṃ padmanābhaśca harirityavasīyate, kintu 'ajasya'; iti śrutestadubhayabodhakatvena smṛtyanugṛhītatvāccetyāha - 'ajasya'; iti / iti śruterityanvayaḥ / tathā ca 'ajasya nābhāviti śruteḥ'; sakāśāt 'lokasāraṃ'; lokādhārabhūtaṃ 'puṣkaraṃ'; padmaṃ 'abhūt'; iti jñāyate /

BBsBh_1,1.1.94:

tasmai namo vyastasamastaviśvavibhūtaye viṣṇave lokakartre // iti ca skānde /

BBsBhDīp_1,1.1.94: 'tasmai vyastasamastaviśvavibhūtaye'; viśvasya jagato vibhūtayaḥ sṛṣṭyādyaṣṭakaṃ jīvādau vyastāḥ vistṛtāḥ jaḍādau samastāḥ saṃkṣiptāḥ viśvavibhūtayo yenāsau vyastasamastaviśvavibhūtistasmai 'lokakartre'; lokasvāmine 'viṣṇave namaḥ'; ityarthaḥ / tattvapradīpe tu - samastaviśvavibhūtayo yena vyastā sa vyastasamastaviśvavibhūtiḥ / atha vā vyastāḥ samastā viśvavibhūtayo yeneti dvedhā vyākhyātam / tatra divitīyaṃ ṭīkāyāṃ vivṛtam / pūrvārdhe viṣṇuvācakaśabdābhāvāduttarārdhodāharaṇam / 'iti ca skānde'; iti caśabdo bhinnakrameṇa 'uktaṃ'; ityadhyāhṛtapadena sambadhyate / yata evamataḥ 'ajasya'; ityuktaṃ padmameva, padmanābhaśca harireveti vākyaśeṣaḥ / na kevalaṃ prasiddhibādhāditi cārthaḥ /

BBsBh_1,1.1.95: "paro divā para enā pṛthivyā" (ṛ.saṃ. 10-82-5) iti samākhyāśrutau /

BBsBhDīp_1,1.1.95: yadā niravakāśaliṅgamātraṃ śrutibādhakaṃ tadā kimu vācyaṃ samākhyāyuktaṃ taditi bhāvenāha - 'para'; iti/ idaṃ cāvartate, 'viṣṇureva'; ityādikamatrāpi sambadhyate / tathā ca yataḥ viśvakarmasūkte "paro divā para enā pṛthivyā paro devebhirasurairyadasti"iti yā ākhyā uktiḥ tasyāḥ samā samānā 'paro divā'; ityevaṃrūpa 'śrutau'; āmbhṛṇīsūkte asti ato 'pi 'viṣṇureva'; viśvakarmasūktodita ityarthaḥ /

BBsBh_1,1.1.96: "yaṃ kāmaye taṃ tamugraṃ kṛṇomi taṃ brahmāṇaṃ tamṛṣiṃ taṃ sumedhām" (ṛ.saṃ. 10-125-5.) ityuktvā /

BBsBhDīp_1,1.1.96: nanu samākhyāśrutāvapi viṣṇuḥ kuto vācya ityata āha - 'yaṃ'; iti / itītyanantaraṃ vākyenetyubhayatra śeṣaḥ / 'paro divā'; ityetatsamastamanenāpi yojyam / atra samākhyāśrutāvityekaṃ padam/ tathā ca yasmāt 'paro divā'; iti samākhyāśrutau metyākhyā mākhyā tayā sahitā samākhyā "prakṛtirvāva samāsamā"(mādhyandinaśrutiḥ) iti śrutau samāsamatvokteḥ 'nāmaikadeśe'; iti nyāyena samābhidhāvā, ahamiti prakṛtā lakṣmīḥ "yaṃ"ityādivākyena brahmādīnāṃ svādhīnatvamuktvā "mama yonirapsvantaḥ samudre" iti vākyena "paro divā"ityuktaṃ viṣṇuṃ svakāraṇatvena samudrasthatvena cāha, tasmādviṣṇureva samākhyāśrutipratipādya ityarthaḥ/ uktvetyanena lakṣmīkāraṇaṃ brahmādyanyatamaṃ kiṃ na syāditi śaṅkā vāritā / śrutau 'divā'; ityādi tṛtīyā pañcamyarthe / tathā ca - 'divaḥ'; 'śriyaḥ'; 'paraḥ'; 'enā'; etasyāḥ bhūmyāśca 'paraḥ'; uttamaḥ / 'devebhiḥ'; 'devebhyaḥ'; 'asuraiḥ'; asurebhyaśca 'paraḥ'; uttamaḥ / kiṃ bahunā - 'yadasti'; tasmātsarvasmādapi paraḥ / sa viṣṇuḥ dyāvāpṛthivībhyāṃ paraḥ / ahaṃ tu 'mahinā'; mahimnā 'etāvatī'; parimitā babhūva / ahametāvatī yathoktaprakārā mahimnā nāto 'dhiketi vā śrutyarthaḥ / ahamiti labdhapadena lakṣmīrucyate, etatsūktapravartikāyāḥ āmbhṛṇyāḥ lakṣmīrūpatvāt / tathā ca - ahaṃ 'yaṃ yaṃ'; rudrapadayogyaṃ jīvaṃ 'ugraṃ'; rudraṃ kartuṃ 'kāmaye'; iccheyaṃ 'taṃ taṃ'; ugraṃ kṛṇomi karomi / evaṃ tattatpadayogyaṃ yaṃ yaṃ 'brahmāṇaṃ'; 'ṛṣiṃ'; 'sumedhāṃ'; sumedhasaṃ vā kartuṃ kāmaye taṃ taṃ tathā karomītyarthaḥ / śiṣṭavākyārthaḥ "patyurasāmañjasyāt"(bra.sū. 2-2-37) ityadhikaraṇe vakṣyate /

BBsBh_1,1.1.97: "mama yonirapsvantaḥ samudre" (ṛ.saṃ. 10-125-7.) ityāha /

BBsBhDīp_1,1.1.97: tathāpi mama na svatantryamityaha - 'mama'; iti / 'mama'; 'yoniḥ'; kāraṇaṃ 'samudre apsu'; apām 'antaḥ'; tiṣṭhati / tasyādhikyaṃ kampasvarārthaḥ / patināma na grāhyamiti bhāvena nārāyaṇa ityanuktvā tadarthabodhanāyaivamuktiḥ /

BBsBh_1,1.1.98: ugro rudraḥ, samudre 'ntarnārāyaṇaḥ / prasiddhatvāt sūcitatvāccāsyārthasya /

BBsBhDīp_1,1.1.98: nanvatra samudrastho rudraḥ kiṃ na syāt 'tapyamānāya salile'; iti bhāratokteḥ na ca ramādhīnatoktivirodhaḥ, ugraśabdena kasyacitkrūrasya grahaṇasambhavādityata āha - 'ugra'; iti / bhavedityubhayatra śeṣaḥ / tathā ca atrogra ityukto rudra eva bhavet, tathā samudre 'ntassthito nārāyaṇa eva bhavet, iti pratijñāvākyadvayārthaḥ / tatra hetumāha - 'prasiddhatvāt'; iti / 'asyārthasya'; rudre ugraśabdavācyatvarūpārthasya prasiddhatvāt, "ugraḥ kapardī"ityādikośaprasiddhatvāt, ugraśabdena rudraśabdārthasya krauryasya jñāpitatvāccetyarthaḥ / rudro raudra ugra ityeteṣāmekārthatvāditi bhāvaḥ / evaṃ samudraśāyitvarūpārthasya "mahodadhiśayo 'ntakaḥ"ityādiviṣṇusahasranāmaprasiddhatvāt samudre 'ntaḥsthatvakathanena "āpo nārāḥ"iti smṛtisiddhanāraśabdoditodakāśrayatvarūpanārāyaṇaśabdārthasya 'sūcitatvācca'; ityarthaḥ /

BBsBh_1,1.1.99: na cāvirodhe prasiddhaḥ parityajate / uktanyāyena ca śrutaya etameva vadanti /

BBsBhDīp_1,1.1.99: nanu prasiddhyādisadbhāve 'pi tatparityāgenānyasvīkāre kiṃ bādhakamityata āha - 'na ca'; iti/ arthasyetyetadvipariṇāmenātra sambadhyate / tathā ca co yato 'yamarthaḥ 'prasiddhaḥ'; ato 'avirodhe'; pramāṇavirodhābhāve 'na parityajyate'; na tyajyata ityarthaḥ, prasiddhārthasya virodhaikāpodyatvāt, anyathā prasiddhibādhāditi bhāvaḥ / "ākāśādeva samutpadyante"(chāṃ. u. 1-9-1.) "janitota viṣṇoḥ"(ṛ.saṃ. 9-97-5.) "nakirindratvaduttaraḥ"(ṛ. 4-30-1.) ityādau vyabhicāravāraṇāyāvirodha iti / nanu virodhābhāvo 'siddhaḥ, yato 'tra yadi rudro lakṣmyadhīnatayograpadenocyate tarhi "viśvādhiko rudraḥ"ityādiśrutivirodhaḥ syāt ato 'tra tatparityāgo yukta ityata āha - 'ukta'; iti / karaṇavyutpattyā nyāyaḥ pramāṇam / tathā ca - yato "nāmāni viśvā"(bhāllaveyaśrutiḥ) ityādyuktāgamena, taduktotpattimatpravṛttinimittavattvādyanumānena, caśabdasamuccitaiḥ "vede rāmāyaṇe caiva"iti vakṣyamāṇapramāṇaiśca sādhakaiḥ 'śrutayo'; "viśvādhiko rudraḥ"(mahānā. 10-3.) ityādyāgamāḥ radrādipadānāṃ viṣṇuvācitvamāśritya vā, viśvo vāyuḥ adhiko yasmādviśvādhika ityarthāśrayaṇena vā 'etameva'; viṣṇumeva 'vadanti'; tātparyataḥ prādhānyena bodhayanti ityavagamyate / ato na "viśvādhikaḥ"ityādiśrutivirodha iti yojanā /

BBsBh_1,1.1.100:

vede rāmāyaṇe caiva purāṇe bhārate tathā /

BBsBhDīp_1,1.1.100: śrutīnāṃ viṣṇvekavācitve smṛtiṃ cāha - 'vede'; iti / viṣṇureva 'vede rāmāyaṇe ca purāṇe tathā bhārate'; /

BBsBh_1,1.1.101:

ādāvante ca madhye ca viṣṇussarvatra gīyate /

BBsBhDīp_1,1.1.101: kiṃ bahunā 'sarvatra'; sarvagrantheṣu 'gīyate'; pratipādyate / teṣvapi na bhāge, kintvādau madhye ante ca, karmādikāṇḍatraye 'pi, upakramopasaṃhārayoravāntaraprakaraṇeṣu ca, sarvatra prativākyaṃ pratipadaṃ pratyakṣaraṃ ca mukhyataḥ pratipādyata ityarthaḥ /

BBsBh_1,1.1.102: iti harivaṃśeṣu / na cetaragranthavirodhaḥ,

BBsBhDīp_1,1.1.102: 'veda'; iti vacanasya khilākhilapārijātākhyaharivaṃśabhāgatrayagatatvasūcanāya 'harivaṃśeṣu'; iti bahuvacanam / harivaṃśeṣvityanantaraṃ 'yaduktaṃ'; iti śeṣaḥ, tasyāto na virodha iti, harivaṃśeṣūktanyāyena uktarītyā iti vānvayaḥ / nanu pramāṇavirodhābhāvo 'siddhaḥ, yataḥ śrutivirodhābhāve 'pyasti pāśupatādiśāstravirodhaḥ, tatra rudrādīnāṃ sarvottamatvasya sarvakāraṇatvasya cokteḥ ityata āha - 'na ca'; iti/ co 'pyarthaḥ na kevalaṃ śrutivirodhābhāvaḥ, apitarhītaravirodho 'pi neti / 'asyārthasya'; iti vartate /

BBsBh_1,1.1.103:

eṣa mohaṃ sṛjāmyāśu yo janānmohayiṣyati /

BBsBhDīp_1,1.1.103: kuta ityata teṣāṃ mohārthaṃ kṛtatvāditi hetvadhyāhāramabhipretya tasyāsiddhiṃ pramāṇodāharaṇena nirāha - 'eṣa'; iti / rudraṃ prati viṣṇuvākyametat / muhyate 'nena jana iti 'moho'; naṭanaṃ vañcanaṃ vā / 'moho'; mohakāraṇamanādikarmavāsanārupamiti tattvapradīptokterapyayamevārthaḥ, mohakaśāstramiti vyāsatīrthīyokteḥ / na ca asya 'na mohaśāstrasya vaktā viṣṇurāśaṅkyaḥ, "ajasyāvakracetasaḥ"(ka.u. 5-1.) iti hi śrutiḥ'; iti tattvapradīpavirodhaḥ śaṅkyaḥ asatāmityabhiprāyāt / vidyamānākārācchādanenāvidyamānākārapradarśanaṃ naṭanam / avidyamānakathanaṃ vañcanam / sṛjāmītyuttamapuruṣaprayogādahamiti kartā labhyate / caśabdaḥ kriyākartṛsamuccaye / 'pūrvaśrutasyaitacchabdasya paścāt śruto yacchabdo viśeṣaṇam'; iti nyāyadīpokteḥ ya eṣa iti yojanā / tathā ca ahaṃ 'mohaṃ sṛjāmi'; karomi / 'ya eṣa'; mohaḥ 'janān mohayiṣyati'; ajñānamithyājñānādikaṃ prāpayiṣyati /

BBsBh_1,1.1.104:

tvaṃ ca rudra mahābāho mohaśāstrāṇi kāraya /

BBsBhDīp_1,1.1.104: parabādhakatvāt bāhuḥ prāṇyaṅgaṃ, mahān bāhuryasya saḥ, tasya sambuddhiḥ he 'mahābāho'; śatrubādhakāṅgayukta 'rudra'; 'tvaṃ ca'; mohaṃ sṛja 'mohaśāstrāṇi'; ca 'kāraya'; kuru, dadhīcyādibhiśca kāraya/ he 'mahābhuja'; mahābhakṣaka mahākuṭileti vā he rudra /

BBsBh_1,1.1.105:

atathyāni vitathyāni darśayasva mahābhuja /

BBsBhDīp_1,1.1.105: teṣviti śeṣaḥ tathā ca - 'teṣu'; mohaśāstreṣu 'atathyāni'; kvāpyavidyamānāni liṅgamūlānveṣaṇādīni 'vitathyāni'; vyadhikaraṇatvena vidyamānāni viṣṇuniṣṭhāni vāyuniṣṭhāni vā rudrādiniṣṭhatayocyamānāni sarvottamatvasarvasvātantryaviṣabhakṣaṇādīni 'darśayasva'; pratipādayeti yāvat /

BBsBh_1,1.1.106:

prakāśaṃ kuru cātmānamaprakāśaṃ ca māṃ kuru /

BBsBhDīp_1,1.1.106: 'mām ātmānam'; ityuddeśyadvitīyāntam / parasparasamuccaye caśabdau / tathā ca lokeṣu 'ātmānaṃ'; svātmānamuddiśya 'prakāśaṃ'; prasiddhiṃ 'kuru'; / na kevalametāvat, kintu 'mām'; uddiśya 'aprakāśam'; aprasiddhiṃ ca kurvītyarthaḥ / kecittu - prakāśo 'syāstīti prakāśamiti arśaādyajantatvamāśritya uddeśyadvitīyānāśrayaṇena prakāśaṃ prasiddhamiti vyācakṣate /

BBsBh_1,1.1.107: iti vārāhavacanāt / śaive ca skānde -

BBsBhDīp_1,1.1.107: 'vārāhavacanāt'; ityasyetareṣāṃ mohārthaṃ kṛtatvāvagamāditi hetumukhena 'na cetara'; iti pratijñāvākyenānvayaḥ / liṅgamūlānveṣaṇakathā tu - pūrvaṃ jagatkartṛtvaviṣaye viṣṇuviriñcayorvivādo 'bhūt ahameva jagataḥ kartā na matto 'nyaḥ iti / etasminnantare tayorgarvavināśāya tanmadhye kiñcana liṅgamudabhūt / tau tat dṛṣṭvā sarvadevasannidhau parasparaṃ samayaṃ cakratuḥ / tatra brahmā viṣṇumāha - avayormadhye 'sya liṅgasya yo 'ntamādiṃ ca gacchati sa bhavedadhiko loke, lokakartā ca sa prabhuḥ / tasmāddhe viṣṇo tvaṃ liṅgasya mūlagaveṣaṇāyādhastādvraja, ahamantagaveṣaṇāya ūrdhvaṃ gamiṣyāmi iti / evaṃ tau samayaṃ kṛtvā mārgamāṇau nirgatau / tatra viṣṇurvarāharūpeṇādhastādgaveṣituṃ yayau / vāṇījānistu haṃsarūpeṇordhvaṃ yayo / atha punarviṣṇuḥ svasthānaṃ samāgatya sarvadevasannidhau ahaṃ liṅgasyādimadrākṣamiti satyam āha / brahmāpi samāgatya ahamantamadrākṣamiti chadmanā mṛṣā āha / atha liṅgarūpī maheśvaraḥ tayorvacaḥ śrutvā he viṣṇo yatastvaṃ satyamevāvocaḥ ataḥ tava loke matsamā pūjā bhaviṣyati / brahmaṇastu netyuvāca / tato brahmā he rudra mamānṛtoktikṛtāparādhastvayā kṣantavya ityāha / tato rudro na mama vaco mithyā bhaviṣyati / tathāpi tvaṃ mithyoktikṛtadoṣaparihārārthaṃ gandhamādanagiriṃ vraja / tatra kratūn kuruṣva/ tatastava śrautasmārtakarmasveva pūjā bhaviṣyati / na tu devālayādiṣvityuktvāntaradhīyatetyādirūpā skāndapurāṇasthā/ nanu tathāpyasyārthasya skāndabrahmavaivartādipurāṇavirodhassyāt, teṣāṃ śivabrahmādipāramyaviṣayatvādityata āha - 'śaive ca'; iti / caśabdo 'pyarthassamuccaye, yadyapītyādyarthe ca - 'śaive'; śivotkarṣapare 'pīti 'skānde'; vacanādityanuṣaṅgadyotakaśca / evamuttaratrāpi /

BBsBh_1,1.1.108:

śvapacādapi kaṣṭatvaṃ brahmeśānādayassurāḥ /

BBsBh_1,1.1.109:

tadaivācyuta yāntyeva yadaiva tvaṃ parāṅmukhaḥ // iti //

BBsBhDīp_1,1.1.108-109: he 'acyuta'; 'yadaiva'; yadi ca tvameva sarvathā 'parāṅmukho'; bhavasi anugrahaṃ ca karoṣi 'tadā'; tarhi 'brahmeśānādayaḥ surāḥ'; śvapacādapi śvānaṃ pacatīti śvapaco nīcaḥ tasmādapi 'kaṣṭatvaṃ'; kleśayuktatvaṃ kaṣṭaṃ vā 'yāntyeva'; ityarthaḥ / asya tarkatvāttasya viparyayaparyavasāne brahmādīnāṃ viṣṇvadhīnatvam atyantatadanugrahapātratvaṃ ca siddhyatīti na pramāṇavirodhaḥ / itiśabdasya 'iti skānde'; ityanvayaḥ /

BBsBh_1,1.1.110: brāhme ca brahmavaivarte -

BBsBh_1,1.1.111:

nāhaṃ na ca śivo 'nye ca tacchaktyekāṃśabhāginaḥ /

BBsBh_1,1.1.112:

bālaḥ krīḍanakairyadvat krīḍate 'smābhiracyutaḥ // iti /

BBsBhDīp_1,1.1.110-112: 'brāhme'; brahmaviṣaye / atra 'aham'; iti caturmukha ucyate / 'yadvat'; iti śravaṇāt 'tadvat'; iti labhyate / caśabdau samuccayārthau / 'asmābhiḥ'; ityatra śivaścānye ca ahaṃ ca vayaṃ tairityekaśeṣaḥ / tathā ca yadyapi vayaṃ 'tacchaktyekāṃśabhāginaḥ'; tasyācyutasya yā śaktiḥ sāmarthyaṃ tasyaikāṃśabhāgino na bhavāmaḥ tathāpi 'yadvat'; yathā 'bālaḥ krīḍanakaiḥ'; krīḍāsādhanapadārthaiḥ 'krīḍate'; 'tadvat'; tathā 'acyuto'; harirapi 'asmābhiḥ'; karaṇaiḥ 'krīḍate'; sṛṣṭyādikrīḍāṃ karotītyarthaḥ / punarna cetyuktiḥ tātparyārthā, 'nā'; puruṣa iti vā / itiśabdasya iti brahmavaivarte ityanvayaḥ / 'skānde'; 'brahmavaivarte'; ityanayoḥ 'vacanāt'; itipadadvārā 'na cetaragranthavirodhaḥ'; ityanenānvayaḥ / tathā ca teṣāṃ śaivāditve 'pi na virodhitvam, tatrāpi viṣṇūttamatvāderapyuktyā svavirodhena śivādyutkarṣe 'prāmāṇyāt / na ca viparītaṃ kiṃ na syāditi vācyam, śivādyutkarṣādeḥ śaivādipurāṇeṣvevāsādhāraṇyena prāptatvāt, tatraiva viṣṇūtkarṣoktau tatra prāmāṇyasya śivādyutkarṣādāvaprāmāṇyasya ca niścayena vaiparītyāyogāt / tasmātpāśupatādiparikalpitaśivādyuttamatvaparipāṭī darśanabhāṣayā teṣūpanyasyata iti na tadvirodha iti bhāvaḥ /

BBsBh_1,1.1.113: na ca vaiṣṇaveṣu tathā / tacca "eṣa"mohaṃ ityuktam //

// iti jijñāsādhikaraṇam //

BBsBhDīp_1,1.1.113: tathāpi viṣṇūttamatvarūdrādhamatvayorvaiṣṇavagranthavirodho 'stītyata āha - 'na ca'; iti / samuccaye caśabdaḥ / tathā ca - 'vaiṣṇaveṣu'; viṣṇuviṣayapurāṇādiṣvapi 'tathā'; viṣṇoranyasyottamatvamuktaṃ na, ata eva 'tathā'; śaivavat sarvottamatvādhamatvaviṣaye virodho netyarthaḥ, yena svavirodhena svaviṣaye 'prāmāṇyaṃ syāditi bhāvaḥ / tarhi vaiṣṇaveṣu rāmakṛṣṇādiviṣṇukartṛkaśivastutyādi kathamucyata ityata āha - 'tacca'; iti / castavarthaḥ / vacanādityanuvtate / tadityasyāvṛttiḥ / tathā ca - co yato vaiṣṇaveṣu yacchivastutyādyucyate tattu 'eṣa moham'; iti vacanājjñātena tena mohārthatvena 'uktaṃ'; pratyuktaṃ samāhitaṃ

ityuktamityarthaḥ / asya 'ato na tadvirodhaḥ'; ityadhyāhṛtenānvayaḥ /

// iti jijñāsādhikaraṇam //

// 2. janmādhikaraṇam //

BBsBh_1,1.2.1: brahmaṇo lakṣaṇamāha -

janmādyasya yataḥ | BBs_1,1.2 |
sṛṣṭisthitisaṃhāraniyamanajñānājñānabandhamokṣā yataḥ /

BBsBhDīp_1,1.2.1: etadadhikaraṇapratipādyaṃ darśayati - 'brahmaṇaḥ'; iti / nirbādharūḍhibalāt jīva evedaṃ brahma, tasya cāsandhigdhatvānna jijñāsyatvamiti prāptetannirākartuṃ brahmaśabdena jīvagrahaṇe bādhakarūpaṃ śrutyuktaṃ jijñāsyabrahmaṇo lakṣaṇamāha sūtrakāra ityarthaḥ / "śrutyuktaṃ lakṣaṇamāha"iti ṭīkayā "sā viṣṇorbrahmatvavidhātrī taittirīyaśrutiryāni tasya lakṣaṇānyāha tānyanena sūtreṇa bhagavānāha"iti tattvapradīpokteḥ tacchabdādhyāhāreṇa bhāṣyārtha uktaḥ / ata eva lakṣaṇamiti samudāyaikavacanamiti jñātavyam/ anena pūrvatra vivakṣitabrahmajijñāsākṣepeṇeha pūrvapakṣotthānāt pūrvādhikaraṇenāsyākṣepikī saṅgatiruktā bhavati / brahmaviṣayatvācchāstrasaṅgatiḥ siddhaiva / yadyapi 'brahmaśabdaśca viṣṇāveva'; ityanena brahmaśabdo viṣṇāveva mukhya ityuktam / tathāpi bhāṣyakārairuktatve 'pi sūtrakṛtānuktatvāt brahma kiṃ jīva uta viṣṇuriti bhavatyeva sandehaḥ / sūtraṃ paṭhati - 'janma'; iti / yata ityuktestadbrahmeti prakṛtaṃ bhavatīti śeṣaḥ/ yadvā - "janmādyasya yata iti sūtre śrutamiti vākyaśeṣaḥ"/ iti sudhokteḥ śrutamiti vākyaśeṣaḥ / janma ādiryasya sṛṣṭyādisamudāyasya tajjanmādīti tadguṇasaṃvijñānabahuvrīhiḥ, tasya samāsārthaikadeśasya janmano guṇatvena viśeṣaṇatvena saṃvijñānāt / tathā ca - 'asya'; pramitasya jagato 'janmādi yato'; bhavati śrutamiti vā tadbrahmeti sūtrārtha ityabhipretya asya jagato janma ādipadokte sthitisaṃhṛtī yatastadbrahmetyādyanyathāpratītivāraṇāya sūtraṃ yathāvadvyācaṣṭe - 'sṛṣṭi'; iti / atra prayojakavyāpāravācisṛṣṭisaṃhāraniyamanaśabdairlakṣaṇayā prapañcaniṣṭhajanmanāśaniyamyatvarūpaprayojyavyāpārāḥ pratipādyante / lakṣaṇāprayojanaṃ brahmaṇa upādānatvābhāvapradarśanamiti candrikoktiḥ / sṛṣṭyādīnāmaṣṭānāṃ ca pratyekaṃ lakṣaṇatvaṃ, na tu samuditaveṣeṇa, ativyāptyādyabhāvāt / etacca lakṣaṇamanantaguṇapūrṇatvasyāpyupalakṣakam / ekenopalakṣaṇasambhave 'pi mumukṣujñeyatvātsārthakamaṣṭānāṃ vacanam / yathoktaṃ śrīmanmahābhāratatātparyanirṇaye -

sṛṣṭirakṣāhṛtijñānaniyatyajñānabandhanān /
mokṣaṃ ca viṣṇutaścaiva jñātvā muktirna cānyathā //

iti / yata ityanantaraṃ 'śrutāḥ'; 'bhavanti'; iti vā śeṣaḥ / asya tadbrahmetyupaskṛtenānvayaḥ //

BBsBh_1,1.2.2:
utpattisthitisaṃhārā niyatirjñānamāvṛtiḥ /
bandhamokṣau ca puruṣādyasmātsa harirekarāṭ //

iti skānde //

BBsBhDīp_1,1.2.2: nanu jagajjanmādikartṛtvaṃ yadi viṣṇvekaniṣṭhaṃ bhavettadā brahmaśabdena jīvagrahaṇe bādhakarūpaṃ syāt; tasya viṣṇvekaniṣṭhatvameva kuto jñāyata ityata āha - 'utpatti'; iti / asya jagato 'yasmāt'; puruṣāt 'utpattisthitisaṃhārāḥ'; bhavanti 'niyatiḥ'; niyamanam 'āvṛtiḥ jñānaṃ'; ca yasmādbhavati 'bandhamokṣau ca'; yasmādbhavataḥ 'saḥ ekarāṭ'; svatantro 'hariḥ'; eva ityarthaḥ / viriñcādiṣu ativyāptiparihārārtham 'ekarāṭ'; iti/ 'iti skānde'; ityanantaraṃ 'vacanāt sṛṣṭyādikartā harireva'; iti vākyaśeṣaḥ /

BBsBh_1,1.2.3: "yato vā imāni bhūtāni jāyante / yena jātāni jīvanti / yatprayantyabhisaṃviśanti / tadvijijñāsasva tadbrahmeti"//

(tai.u. 3-1.)

BBsBhDīp_1,1.2.3: jijñāsyaṃ brahma viṣṇureva bhavet janmādikartṛtvāt ityanumāne hetvasiddhiṃ jijñāsyabrahmalakṣaṇasya tatrānupalambhakṛtāsambhavaṃ vā nirākartuṃ jagatkāraṇatvalakṣaṇaṃ jijñāsye brahmaṇi "tadvijijñāsasva"ityataḥ pūrvavākye kathitamityāha - 'yataḥ'; iti / vaiśabdaḥ prasiddhau / bhūtaśabdaḥ "astitvādbhūtanāmabhyaḥ sarvajīvebhya eva yat"iti gītātātparyanirṇayavacanājjīvavācī tadupalakṣitasarvajagatparaḥ / tathā ca - 'imāni bhūtāni yato jāyante yena jātāni'; utpannāni 'jīvanti'; prāṇaṃ dadhati 'yat'; ca pralaye 'prayanti'; praviśanti yacca 'abhi'; svecchayā samyak 'viśanti'; muktau 'tat'; tadeva 'brahma'; nānyat / mukhyataḥ tajjñānāya vedārthabhūtaṃ 'tadvijijñāsasva'; tadviṣayakavicāraṃ kurvityarthaḥ / itiśabdaḥ śrutistha eva / tasya 'iti varuṇo bhṛgumuvāca'; iti kriyāpadenānvayaḥ /

BBsBh_1,1.2.4: ya u tridhātu pṛthivīmuta dyāṃ eko dādhāra bhuvanāni viśvā //

(ṛ.saṃ. 1-154-4.) caturbhissākaṃ navatiṃ ca nāmabhiḥ cakraṃ na vṛttaṃ vyatīṃravīvipat //

(ṛ.saṃ. 1-155-6.)

BBsBhDīp_1,1.2.4: lakṣaṇasyātivyāptiśaṅkāṃ uktānumānasya vyabhicāraśaṅkāṃ vā parihartuṃ spaṣṭārthatvātprathamaṃ smṛtimupanyasya idānīṃ sṛṣṭyādikartṛtvaṃ pratyekamapi viṣṇvekaniṣṭhaṃ kimu sarvamiti bhāvena sthitikartṛtvasya viṣṇvekaniṣṭhatve śrutimāha - 'yaḥ'; iti / uśabda evārthaḥ, tridhātvityekaṃ padaṃ, utaśabdassamuccaye / tathā ca - 'yo'; viṣṇuḥ 'ekaḥ'; eva 'tridhātu'; prakṛtipuruṣakāladhārakaḥ 'pṛthivīṃ'; bhūmiṃ 'dyāṃ'; śriyaṃ ca 'viśvā'; viśvāni sarvāṇi ca 'bhuvanāni'; 'dādhāra'; dadhāretyarthaḥ / niyamanasyāpi viṣṇvekakartṛtve śrutimāha - 'caturbhiḥ'; iti / sa iti śeṣaḥ, naśabda ivārthaḥ, caśabdo mātrārthaḥ / tathā ca - sa bṛhaccharīro mūlarūpī viṣṇuḥ 'nāmabhiśca'; nāmamātraiḥ svarūpabhedaśūnyaiḥ 'caturbhiḥ'; vāsudevasaṅkarṣaṇapradyumnāniruddhaiḥ 'sākaṃ navatiṃ'; navatisaṅkhyākān 'vyatīn'; - deveṣu yaugiko 'yaṃ śabdaḥ - viśeṣeṇādhikān devān kimutānyān 'vṛttaṃ cakraṃ na'; vartulaṃ rathāṅgamiva yugapat 'avīvipat', viparivartana iti dhātuḥ, paryavartayadityarthaḥ / aṣṭau vasavaḥ ekādaśa rudrāḥ viṣṇuvyatiriktaikādaśādityāḥ hiraṇyagarbheṇa saha daśa prajeśvarāḥ pradhānena pañcāśanmaruta iti navatiḥ / tattvapradīpe tu - prathamaṃ ṭīkoktārthamabhidhāya -

ādityā vasavo rudrā marutaścāśvināvapi /

bṛhaspatiśac kāmaśca manurdakṣo vināyakaḥ /
bhṛguścaivāniruddhaśca dharmo nirṛtireva ca /
kuberasahitā devāḥ navatissamprakīrtitāḥ /
ananto garuḍo vāyuḥ catvāro brahmaṇā saha //

iti pramāṇānusāreṇa prakārāntareṇa caturuttaranavatiruktā / tatraiva nāmavadbhiḥ kīrtimadbhiriti ca vyākhyātam /

BBsBh_1,1.2.5:
paro mātrayā tanvā vṛdhāna na te mahitvamanvaśnuvanti /
na te viṣṇo jāyamāno na jāto devamahimnaḥ paramantamāpa //

(ṛ.saṃ.8-99-1.)

BBsBhDīp_1,1.2.5: eteṣāṃ lakṣaṇānāmativyāptiṃ viṣṇvekaniṣṭhatvoktyā smṛtyā cārthāt parihṛtāmapi sākṣādanyatra lakṣaṇābhāvaṃ pratipādayantyā śrutyā nirāha - 'paraḥ'; iti / viṣṇāvityākṛṣyate / tattvodyotaṭīkoktarītyā muktā amuktāśceti śeṣaḥ / ata eva ṭīkāyāṃ ka ityuktam / tathā ca - 'tanvā'; svamūrtyaiva na tu kīrtimātreṇa 'vṛdhāna'; aparicchinna he viṣṇo tvaṃ yato 'mātrayā'; miteḥ 'paraḥ'; vilakṣaṇo 'si aparimito 'sīti yāvat / ata evaṃbhūtasya 'te mahitvaṃ'; jagatsṛṣṭyādirūpaṃ mahimānam 'anu'; api ke 'pi muktā amuktāśca 'nāśnuvanti'; na prāpnuvantītyarthaḥ / yadvā - 'nāśnuvanti'; nānubhavantītyarthaḥ / nāśnuvantīti vartamānaniṣedhāt syāduttaratretyata āha - 'na'; iti / prāpnotīti śeṣaḥ / tathā ca - he 'viṣṇo'; 'devamahimnaḥ'; ramādimahimnaḥ 'param antaṃ'; sīmānaṃ mahimatāratamyaparāvadhibhūtaṃ 'te mahitvaṃ'; mahimānaṃ 'jāyamāno'; na prāpnoti, jāto 'nāpa'; ityarthaḥ / upalakṣaṇaṃ caitat janiṣyamāṇo na prāpsyatītyapi draṣṭavyam / ata eva tattvapradīpe - "paro mātrayā tanvā vṛdhāna / na te mahitvamanvaśnuvanti / ubhe te vidma rajasī pṛthivyā viṣṇo devatvaṃ paramasya vitse / na te viṣṇo jāyamāno na jāto devamahimnaḥ paramantamāpa / udastabhnā nākamṛṣvaṃ bṛhantaṃ dādhartha prācīṃ kakubhaṃ pṛthivyāḥ"iti ṛgdvayamevameva vyākhyātam / tathā hi - mātrāyāḥ paraḥ parimāṇātītaḥ tanvā vṛdhānaḥ tanvā vardhamānaḥ dehena pūrṇaḥ - itthaṃ bhāve tṛtīyā -

deharūpeṇa pūrṇa ityarthaḥ / yataścidānandādyātmako viṣṇorabhinnaśca dehaḥ / te mahitvaṃ mahimānaṃ nānubhavanti na prāpnuvanti ca / te tvadīyāyāḥ pṛthivyāḥ prakṛteḥ rajasī rajoguṇakārye ubhe puṇyapāpe vayaṃ vidmaḥ / prakṛteḥ rajasā hi puṇyapāpe sṛjyate / paramasya te mahimānaṃ tvameva vitse / tvameva mahimnaḥ mahimasamudāyasyāntaṃ brahmaṇaḥ śriyo vā mahimānamatiśayito hi viṣṇumahimā anyamahimnāṃ param antaṃ te mahimānaṃ na kañcidāpa / yatrākaṃ nāsti tannākam / ṛṣvaṃ prakāśarūpam / bṛhantaṃ pūrṇaṃ lokam udastabhnāḥ udastabhnaḥ uccairastambhayaḥ / pṛthivyāḥ prathivyātmakasya brahmāṇḍasya prācīṃ kakubhaṃ diśaṃ indrasthāpanena dādhartha dhṛtavānasi / sarvadhāraṇopalakṣaṇametaditi /

BBsBh_1,1.2.6:

yo naḥ pitā janitā yo vidhātā dhāmāni veda bhavanāni viśvā //
(ṛ.saṃ. 10-82-3.) ityādi ca // 2//

BBsBhDīp_1,1.2.6: jagatkāraṇatvaṃ ca brahmaṇo na vikāritvena, kintu pitṛvannimittattvenaiveti śrutyā darśayati, - 'yaḥ'; iti / 'yaḥ'; eka eva 'naḥ'; asmadādisarveṣāṃ 'janitā'; janayitaiva 'pitā'; na dattaputrapitṛvat pālakapitṛmātram / yadvā - "sa eva pitṛsaṃsthastupātṛtvātpitṛnāmakaḥ"ityaitareyabhāṣyadiśā "pitā pātā"iti tattvapradīpokteḥ 'janitā'; janakaḥ 'pitā'; pātā cetyarthaḥ / 'yo vidhātā'; viśeṣeṇa dhārakaḥ poṣakaḥ, "muktānāṃ poṣaṇaṃ ca jñānamokṣadānena"iti tattvapradīpokteḥ / "vidhātā kartā"iti prameyadīpoktiḥ / tasyā dhāraṇapoṣaṇayoriti bhāvaḥ / yo 'viśvā'; viśvāni sarvāṇi bhuvanāni tadgata 'dhāmāni'; gṛhāṇi jīvādisvarūpāṇi ca 'veda'; jānātītyarthaḥ / 'ityādi'; iti vākyam 'uktārthe pramāṇam'; iti śeṣaḥ / ādiśabdena etajjātīyakaśrutyantaraṃ "dyāvābhūmī janayan"iti ca gṛhyate // 2 //

// iti janmādhikaraṇam //

// 3. śāstrayonitvādhikaraṇam //

BBsBh_1,1.3.1:

anumānato 'nye na kalpanīyāḥ /

śāstrayonitvāt | BBs_1,1.3 |

BBsBhDīp_1,1.3.1: atrādhikaraṇe pūrvoktajagajjanmādikāraṇatvarūpabrahmalakṣaṇasya rudrādiṣvativyāptiparihārāya jagatkāraṇe pramāṇamucyate / siddhāntapratijñāmupaskṛtya darśayati - 'anumānataḥ'; iti / kāraṇatveneti śeṣaḥ/ tathā ca - śivo jagajjanmādikartā sarvajñatvāt vyatirekeṇa yajñadattavat ityādyanumānāt viṣṇoḥ 'anye'; rudrādayo 'pi jagatkāraṇatvena 'na kalpanīyāḥ'; na śaṅkyā ityarthaḥ/ kuta ityatastatra hetvākāṅkṣāyāṃ sūtramupanyasyati - 'śāstrayonitvāt'; iti/ jagatkāraṇasyeti śeṣaḥ / "tannirdhāritayuktirvā"ityanuvyākhyāpade "tannirdhāritetyataḥ paraṃ vyāptiśabdo 'dhyāhāryaḥ"iti sudhokteryathā tatra madhye 'dhyāhāraḥ, yathā vā "sarvendriyavivarjitatvādyartha uktaḥ"iti gītābhāṣyaprameyadīpe ādītyataḥ paraṃ śabdaśabdo 'dhyāhārya ityuktestatra yathā madhye 'dhyāhāraḥ, yathā vā "puruṣādvadhavikārasamūhatenakṛteṣu"iti mahābhāṣyavākye samāsamadhye teneti padādhyāhāraḥ, tathātrāpi śāstraśabdātparamekaśabdo 'dhyāhāryaḥ yoniśabdātprāk jñaptiśabdaśca / tathā ca ṛgādirūpaṃ śāstraṃ ca tadekamasahāyaṃ ca jñaptiyonirjñaptikāraṇaṃ yasya vastunaḥ tattathoktaṃ tasya bhāvastattvaṃ tasmāditisūtrārthaḥ / anena na jagatkāraṇamānumānikaṃ tasya śāstraikasamadhigamyatvāt dharmādivat ityanumānamuktaṃ bhavati / na ca dṛṣṭānte sādhyavaikalyam / na hi dharmādiniścayo 'numānena bhavati / tathā ca - anumānādanyeṣāṃ jagatkāraṇatāsādhanamayuktamiti na teṣu lakṣaṇasyātivyāptiriti bhāvaḥ /

BBsBh_1,1.3.2:

"nāvedavinmanute taṃ bṛhantam / sarvānubhumātmana sāmparāye"(tai. brā. 3-12-9)

"aupaniṣadaḥ puruṣaḥ"( ) ityādiśrutibhyaśca /

BBsBhDīp_1,1.3.2: kāraṇasya śāstraikavedyatvaṃ kuta ityata āha - 'na'; iti / taittirīyavākyamidam / atra hrasvokārapāṭhaḥ/ 'aupaniṣadaḥ'; iti śrutyantaram / atrāṅaḥ praśleṣaḥ kāryaḥ / ādiśabdena "sarve vedā yatpadaṃ"(kaṭha. u. 2-15) "vedāhyevainaṃ"(bhāllaveyaṃ) "taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi"(bṛ. u. 5-9-26) iti vākyaṃ ca gṛhyate / 'taṃ'; pūrvaprakṛtaṃ 'bṛhantaṃ'; pūrṇaṃ 'sarvānubhuṃ'; sarvamanubhavatīti sarvānubhūḥ taṃ sarvajñam / yadvā - sarvamanubhāvayatīti sarvānubhustaṃ ātmānaṃ sarvajagatkartāraṃ sarvasvāminaṃ vā / 'sāmparāye'; samyakparasyāyaḥ prāptiḥ samparāyaḥ sa eva sāmparāyaḥ, tādarthye saptamī, tathā ca mokṣāya 'avedavit'; - viṣṇutattvanirṇayaṭīkoktarītyā atra vedaśabdena sadāgamā gṛhyante / tathā ca sadāgamatadarthājñānī vedaviruddhajñānī vā 'na manute'; na jānāti, vedādanyat jagatkartāraṃ na pramāpayatīti yāvat / kintu vedavideva jānāti veda eva pramāpayatīti prathamaśrutyarthaḥ / puruṣo jagatkartā ā aupaniṣadaḥ upaniṣadekasamadhigamya ityanyaśrutyarthaḥ / gamyatvaṃ grāhyatvaṃ taddhitārthaḥ / ādiśabdopāttaśrutyapekṣayā 'śrutibhyaśca'; iti bahuvacanam/ caśabdo 'dhyāhṛtasādhyasamuccaye, svoktisamuccaye vā / asya śāstrayonitvādityanenānvayaḥ / kāraṇasyeti śeṣaḥ / tathā caivamādiśrutibhyaḥ kāraṇasya śāstraikayonitvāvagamāt nāsiddhiriti bhāvaḥ / nañdvayāṅghaṭitaśrutyudāharaṇena sūtra ekaśabdo 'dhyāhārya iti sūcitam /

BBsBh_1,1.3.3: na cānumānasya niyataprāmāṇyam / śrutisāhāyyarahitamanumānaṃ na kutracit / niścayātsādhayedarthaṃ pramāṇāntarameva ca //

BBsBhDīp_1,1.3.3: aupaniṣadasyāpi kāraṇasyānumānena siddhiḥ kiṃ na syādityata āha - 'na ca'; iti / co 'vadhāraṇe / tathā ca - 'anumānasya'; anumānamātrasya 'prāmāṇyam'; atīndriyārthapramāpakatvaṃ netyarthaḥ / tathā ca - na tenānyasya jagatkartṛtāsādhanaṃ yuktamiti bhāvaḥ / nanu kathametat 'sarvadharmopapatteśca'; (sū. 2-1-38) ityadhikaraṇe svātantryādihetunā viṣṇoḥ pūrṇatvādisiddhyaṅgīkārādityata uktam - 'niyata'; iti / idaṃ ca svātantryārthakaṃ pramāṇarūpaprakṛtyarthaviśeṣaṇam / anumānasyeti hetugarbham / tathā ca - anumānatvādeva na tasya svātantryeṇādṛṣṭārthaniścāyakatvaṃ, pratipakṣādisambhavāt, kintvasvātantryeṇa / svātantryaṃ ca sahāyarāhityam / tacca na svātantryādihetāvasti śrutisāhāyyarahitatvena svatantratvānna pramāṇatvamiti bhāvaḥ / kuto nānumānasya niyataprāmāṇyamityata āha - 'śruti'; iti / smṛterapyupalakṣakametat / atra sahāyaśabdo mūlavācī / tasmātsvārthe ṣyañ / śrutiśca tatsāhāyyaṃ ceti karmadhārayaḥ, tatastena rahitamiti tatpuruṣaḥ / śrutyanugrāhyatvarahitamiti yāvat / caḥ samuccaye / evaśabdo bhinnakramaḥ / tathā ca - 'kutracit'; asmādādyadṛṣṭe śraute 'rthe 'śrutisāhāyyarahitamanumānam'; īśvaro na svatantraḥ cetanatvādityādi liṅgam, tathā yajñahiṃsādharmatvānumānaṃ ca tathā 'pramāṇāntaram'; anumānādanyat rāmakṛṣmādidoṣagrāhi mānuṣatvagrāhi ca pratyakṣaṃ 'niścayāt'; sphuṭamatīndriyārthaṃ 'na sādhayet'; iti yojanā / yadvā - arthaṃ niścayānna sādhayenna sādhayedevetyarthaḥ / uktaṃ hi gītābhāṣye - "sa niścayena yoktavyaḥ yoktavya eva bubhūṣuṇetyarthaḥ"iti uktaṃ hi prameyadīpikāyām "ayogavyavacchede niścayaśabdaḥ"iti /

BBsBh_1,1.3.4: śrutismṛtisahāyaṃ yat pramāṇāntaramuttamam / pramāṇapadavīṃ gacchennātra kāryā vicāraṇā /

BBsBhDīp_1,1.3.4: tarhi kīdṛśasya pratyakṣāderadṛṣṭārthaniścāyakatvamityata āha 'śruti'; iti / bahuvrīhirayam / tathā ca - śrutismṛtirūpasahakāriyuktaṃ 'yatpramāṇāntaraṃ'; yaśodādipratyakṣaṃ tat 'uttamam'; / ataḥ tat 'pramāṇapadavīm'; anupramāṇasya pramākaraṇatvarūpāṃ paddhatiṃ 'gacchet'; prāpnuyādityanvayaḥ / taditi pāṭhe 'pyevameva yojanā / evaṃ śrutismṛtisahāyo yastarkaḥ viṣṇuḥ svatantraḥ pūrṇatvāditi samavyāptikānumānaṃ so 'pi pramāṇapadavīṃ gacchedityanvayaḥ / 'atra'; asmin viṣaye 'vicāraṇā'; saṃśayo 'na'; kārya ityarthaḥ nātretyanena svoktārthe 'prāmāṇyaśaṅkā nirākṛtā /

BBsBh_1,1.3.5:
pūrvottarāvirodhena ko 'trārtho 'bhimato bhavet /
ityādyamūhanaṃ tarkaḥ śuṣkatarkaṃ tu varjayet //

ityādi mahākaurme /

BBsBhDīp_1,1.3.5: tarkapadasya vyāpyāropeṇetyādyanyathāpratītinirāsāya tarkasvarūpamāha - 'pūrva'; iti / 'atra'; vipratipanne vākye 'ko 'rtho 'bhimataḥ'; tātparyaviṣayo 'bhavedityādyam'; evaṃbhūtavimarśapūrvakaṃ 'pūrvottarāvirodhena'; upakramopasaṃhārāvirodhena tadaikarūpyeṇa-liṅgāntarasyāpyupalakṣaṇametat - tathā ca - upakramāditātparyaliṅgaiḥ atra tātparyaviṣayārtho 'yameva bhavedityādyaṃ yat 'ūhanaṃ'; yatpramājñānaṃ tatsādhanaṃ liṅgaṃ sa eva 'tarkaḥ'; atrābhimataḥ / 'śuṣkatarkaṃ'; śrutismṛtisahāyarahitaṃ tannirapekṣaṃ cetanatvādi tarkaṃ tu varjayet, tenātīndriyārthaniścayo na kārya ityarthaḥ / kecittu ka - ityasyobhayārthatvamāśrisya "kaśchandasām"(ṛ. 10-115-9) iti vākyam 'atra'; ityanena parāmṛśyate / ata eva 'ityādyam'; ityapi yuktamityāhuḥ / 'kaurme'; ityanantaraṃ purāṇe yata uktamiti śeṣaḥ / asya 'na ca'; ityanenānvayaḥ /

BBsBh_1,1.3.6:

śakyatvāccānumānāṃ sarvatra /

BBsBhDīp_1,1.3.6: na kevalaṃ śrutyādisāhityahīnānumānasya prāmāṇyābhāve sādhaka sadbhāvaḥ, api tu tatprāmāṇyābhyupagame bādhakaṃ cāstītyāha - 'śakyatvāt'; iti / prayoktumiti śeṣaḥ / 'anumānām'; iti karmaṇi ṣaṣṭhī / caśabdo na kevalamityuktasamuccayārthaḥ / tathā ca - śrutyādisāhityahīnānām 'anumānāṃ'; cetanatvavastutvādirūpakevalahetūnāṃ 'sarvatra'; rudrāderjagatkāraṇatvābhāvādau śaśādeḥ śṛṅgitvādau sādhyo 'pi prayoktuṃ 'śakyatvāt'; nānumānasya niyataprāmāṇyamiti yojanā /

BBsBh_1,1.3.7: sarvatra śakyate kartumāgamaṃ hi vinānumā / tasmānna sā śaktimatī vināgamamudīkṣitum // iti vārāhe /

BBsBhDīp_1,1.3.7: atraiva pramāṇamāha - sarvatreti / 'hi'; yasmāt 'āgamaṃ vinā'; taddhīnā 'anumā'; 'sarvatra'; īśvarakāraṇatvābhāvādau 'kartuṃ'; prayoktuṃ 'śakyate'; 'tasmāt'; anumā 'āgamaṃ vinā udīkṣitum'; udīkṣayituṃ jñāpayitum arthamiti śeṣaḥ 'śaktimatī'; sāmarthyayutā netyarthaḥ / 'vārāhe'; ityasyāpi 'kaurme'; itivadanvayaḥ / tasmātkevalānumānasyānirṇāyakatvācchāstreṇaiva kartṛtvaniścaya iti sthitam /

BBsBh_1,1.3.8: reto dhāturvaṭakaṇikā ghṛtadhūmādhivāsanam / jātismṛtirayaskāntaḥ sūryakānto 'mbubhakṣaṇam / pretya bhūtāpyayaścaiva devatābhyupayācanam / mṛte karmanivṛttiśca pramāṇamiti niścayaḥ / iti mokṣadharmavacanānna nāstikyavādo yujyate //

BBsBhDīp_1,1.3.8: nanvatīndriyārthābhāvena pratyakṣetarasyāprāmāṇyātkathaṃ śāstrādīśvarasiddhiriti nāstikyavādaṃ mokṣadharmavacanena nirācaṣṭe - reta iti / reta ityādiprathamaikavacanāntānāṃ padānāṃ pratyekaṃ pramāṇamiti padenānvayaḥ / 'atrārthe'; iti śeṣaḥ / tathā ca - retodhātvādi 'atrārthe'; atīndriyārthasattve anumānādiprāmāṇye ca pramāṇaṃ pramāpakaṃ bhavatītyarthaḥ/ bhāṣyakārīyadvitīyetiśabdasya evaṃ mokṣadharmavacanātpratītairhetubhirnāstikyavādo na yujyata iti yojanā / nāstikā eva nāstikyaṃ, nāstikasamudāyo vā nāstikyam / tathā ca - nāsti paralokaḥ, dharmo nāsti, adharmo nāstīti dhiyā vāda ityarthaḥ / yadvā - nyāyadīpikoktarītyā - āstikyaṃ dharmādāvastyanena prayojanamiti bhāvo buddhiḥ, tatpūrvako vādaḥ, tadanyo nāstikyavāda ityarthaḥ / retodhātvādīnāmanumāpakatvaprakārastvittham - retaśśabditacaramadhātuśarīrayoḥ kāryakāraṇabhāvo na pratyakṣaḥ, kintvanvayavyatirekākhyānumānagamya iti tatprāmāṇyasiddhiḥ / mṛtaśarīre siktasya retasaḥ śarīrākāraṇatvena yadadhiṣṭhite śarīre siktaṃ retaḥ śarīrātmanā pariṇamati tajjīvasiddhiḥ/ vandhyādisarvaśarīre siktasya retasaḥ kāryākaratvena yatpreritaṃ retaḥ kāryakaraṃ tadīśvarādṛṣṭasiddhiḥ / tata eva tatpratipādakāgamaprāmāṇyasiddhiḥ / evaṃ vātapittādidhāturapathyādinā jīvaccharīre kvacideva vikriyate, na mṛtaśarīre, nāpi jīvatsarvaśarīreṣu / tato jīveśvaratadbodhakāgamaprāmāṇyādisiddhiḥ / vaṭakaṇikāpadoktavaṭabījādvaṭa utpadyata iti suprasiddham, na ca bharjitāyāstasyāḥ, nāpyabharjitābhyassarvābhya iti tatprerakeśvādṛṣṭasiddhiḥ / ghṛtena jīvaccharīra eva pīnatā jāyate, na mṛtaśarīre kṣiptena nāpi jāvatsarvaśarīreṣu / 'dhūmādhivāsanaṃ'; nāma puṣpādisampattyarthaḥ dhūmena vṛkṣasya saṃskāraḥ / tenāśuṣkavṛkṣeṣveva puṣpādisampattiḥ, na śuṣke, nāpyaśuṣkeṣu sarveṣu / etābhyāmapi liṅgābhyāṃ jīveśvarādṛṣṭādisiddhiḥ / keṣāñcitsādhanaviśeṣāt 'jātismṛtiḥ'; pūrvajanmasmṛtirbhavati anenaiva puṇyena evaṃ svargo 'nubhūtaḥ, anena pāpenetthaṃ narakamanubhūtamiti / sā ca kasyacideva, na sarvasya, na cetanādyabhāve sā yuktetyato 'pi cetanādṛṣṭādisiddhiḥ / ayaskāntākhyaśilāviśeṣeṇāyo bhramati, na cācetane ceṣṭakatvaṃ dṛṣṭaṃ, nāpi sarvacetanānāmityetasmādapi tatprerakeśvarādṛṣṭādisiddhiḥ / sūryakāntākhyaśilāviśeṣeṇāgnirjāyate, na cāsau śaktiracetane yuktā / ato 'pi prerakeśvarādṛṣṭādisiddhiḥ / ambubhakṣaṇena jīvaccharīra eva tṛṣṇā nivartate, na ca tanmṛtaśarīre pātrāntare vā nihitaṃ pacyate / nāpi jīvatsarvaśarīreṣu / tasmādapi jīveśvarādisiddhiḥ / pretyetyanantaraṃ sthitasyeti śeṣaḥ / 'pretya'; jīvaṃ vihāya sthitasya dehasya 'bhūtāpyayo'; bhūteṣu laya ityarthaḥ / tathā ca - maraṇena dehasya pṛthivyādipañcabhūteṣu layo bhavati, na jīvato, na cecchayetyato 'pi tanniyāmakeśvarādisiddhiḥ / evaṃ devatābhyupayācanena keṣāñcideva sampadādikaṃ bhavati, evaṃ mṛte dehe ceṣṭānivṛttirbhavati, na purā na svecchayā / ato 'pi jīveśvarādṛṣṭādisiddhiriti /

BBsBh_1,1.3.9:

darśanācca tapa ādiphalasya /

BBsBhDīp_1,1.3.9: yuktyantareṇāpi nāstikyavādaṃ dūṣayati - darśanācceti / co yuktisamuccaye / ādiśabdena pāpaṃ gṛhyate/ tathā ca svādhyāyabrahmacaryādirūpātyutkaṭatapaādiphalasya tejassvitvādeḥ pratyakṣata eva darśanācca na nāstikyavādo yujyata ityarthaḥ / puṇyapāpākhyātīndriyavastunastatsādhakānumānāgamaprāmāṇyasya cāṅgīkāryatvāditi bhāvaḥ /

BBsBh_1,1.3.10:

ṛgyajussāmātharvāśca bhārataṃ pañcarātrakam /
mūlarāmāyaṇaṃ caiva śāstramityabhidhīyate //

BBsBhDīp_1,1.3.10: nanu yadyanumānasyāniścāyakatvena śāstrādeva kāraṇatvasiddhiḥ, tarhi pāśupatādiśāstreṇa rudrāderjagatkāraṇatvasiddhiḥ syādityata āha - ṛgiti / akārānto 'yamatharvaśabdaḥ / ṛkca yajuśca sāma cātharvaśceti tathoktāḥ / evaśabdasya ṛgādikameveti sambandhaḥ / 'mūlarāmāyaṇamevetyavāntararāmāyaṇavyudāsaḥ'; iti sudhoktiḥ / caśabdau samuccaye /

BBsBh_1,1.3.11:
yaccānukūlametasya tacca śāstraṃ prakīrtitam /
ato 'nyo granthavistāro naiva śāstraṃ kuvartma tat //

iti skānde /

BBsBhDīp_1,1.3.11: tarhi mānavādyaśāstraṃ syādityata āha - yacceti / co 'vadhāraṇe, dvitīyo 'pyarthe / tathā ca 'etasya'; ṛgādeḥ 'yat'; yadeva 'anukūlam'; aviruddhārthapratipādakaṃ mānavādi purāṇādikaṃ vā 'tat'; sarvamapi 'śāstraṃprakīrtitaṃ'; prāmāṇikaiḥ 'ataḥ'; etasmāt vedāt tadanukūlācca 'anyaḥ'; viruddhaḥ udāsīnaśca yo 'granthavistāraḥ'; pāśupatādirūpagranthavistaraḥ 'tannaiva śāstram', kintu 'kuvartma'; kutsitamārgaḥ, mārga iva mārgaḥ, kutsitajñānopāyo 'mānamityarthaḥ/ ṛgādikamevetyevakārastu viruddhādiviṣaya iti bhāvaḥ / skānde purāṇe ityuktamityanvayaḥ / pāśupatādeḥ kuvartmatvamitiśabdārthaḥ /

BBsBh_1,1.3.12:

sāṅkhyaṃ yogaḥ pāśupataṃ vetāraṇyakameva ca /
ityārabhya vedapañcarātrayoraikyābhiprāyeṇa pañcarātrasyaiva prāmāṇyamuktamitareṣāṃ bhinnamatatvaṃ pradarśya mokṣadharmeṣvapi //

BBsBhDīp_1,1.3.12: ito 'pi pāśupatādikaṃ kuvartmetyāha - sāṅkhyamiti / atraivaṃ yojanā - na kevalaṃ skānde, kintu mokṣadharmeṣvapi / 'sāṅkhyaṃ yogaḥ pāśupataṃ vedāraṇyakameva ca'; 'ityārabhya'; upakramyādhītena

pañcarātras kṛtsnasya vaktā nārāyaṇassvayam /

jñāneṣveteṣu rājendra sarveṣvetaddhiśiṣyate //

ityuttaravākyena sāṅkhyādiṣu prakṛteṣvapi tatparityāgena pañcarātrasyaiva prāmāṇyarūpamādhikyamuktaṃ yato 'taḥ pāśupatādikaṃ kuvartma amānameveti / nanvanena pañcarātraprāmāṇyameva bhavennānyāprāmāṇyamityata āha - itareṣāmiti / vedapañcarātrayoranyeṣāṃ sāṅkhyādīnāmityarthaḥ/ 'bhinnamatattvaṃ'; viruddhadarśanatvaṃ 'pradarśya'; jñāpayitvā pratipādyeti yāvat/

sāṅkhyaṃ yogaḥ pāśupataṃ vedāraṇyakameva ca /

jñānānyetāni bhinnāni nātra kāryā vicāraṇā //

iti vākyaśeṣeṇeti śeṣaḥ / pradarśyetyasya pañcarātrasyaiva prāmāṇyamuktamityanenānvayaḥ / parasparaviruddhānāmekaprāmāṇyoktāvanyāprāmāṇyalābhāditi bhāvaḥ / tarhi vedāraṇyakasyāpyaprāmāṇyaṃ syādityata āha - vedeti / 'aikyābhiprāyeṇa'; iti / ekārthatvarūpamūlamūlibhāvābhiprāyeṇetyarthaḥ / tathā ca pañcarātrasya vedasamānārthatvena tatprāmāṇyoktau vedaprāmāṇyamevoktaṃ bhavatīti na tasyāprāmāṇyamiti bhāvaḥ / na caikyābhiprāyaḥ kutaḥ kalpyata iti vācyam, yato 'dṛṣṭaviṣayasya pauruṣeyasya pañcarātrasya nirmūlatve 'prāmāṇyādādhikyakathanamasaṅgataṃ syāt / 'sāṅkhyam'; īśvarāvatārānyakapiloktaṃ śāstram /

kapilo vāsudevākhyaḥ tantraṃ sāṅkhyaṃ jagāda ha /

sarvāgamaviruddhaṃ ca kapilo 'nyo jagāda ha //

ityuktatvāt / 'yogo'; hi hiraṇyagarbhoktaṃ pātañjalam / 'pāśupataṃ'; paśupatinā proktam / araṇye nirjane deśe adhyetavyatvādāraṇyakamityupaniṣaducyate / vedāścāraṇyakāni ca, teṣāṃ samāhāraḥ vedāraṇyakaṃ, dvandvaikavadbhāvo vā / varṇāśramarājadānadharmādipratipādyadharmabahutvāt mokṣadharmāṇāṃ bhedādvā mokṣadharmeṣviti bahuvacanam / ata eva tattvapradīpe - mokṣadharmeṣviti bahuvacanaṃ dharmabhedādityuktam / mokṣadharme hi -

sāṅkhyaṃ yogaḥ pāśupataṃ vedāraṇyakameva ca /

jñānānyetāni bhinnāni utāho neti cocyatām /

iti vaiśampāyanoktaṃ prativacanaṃ cāsti / ime yudhiṣṭhirabhīṣmakartṛke ca / bhagavataḥ jñānāni jñānasādhanāni bhinnāni bhinnamatāni / viruddhanāmapi matānāṃ na sarveṣāṃ prāmāṇyaṃ sambhavati vastuno bahurūpatvābhāvāt, kintvekasyātra prāmāṇyamitareṣāmaprāmāṇyaṃ vācyam / tatra kasya prāmāṇyaṃ kasya vāprāmāṇyamiti punaryudhiṣṭhirajanamejayahārdapraśnottaramāha bhīṣmo vaiśampāyanaśca / "sāṅkhyasya vaktā kapilaḥ"ityārabhya "pañcarātrasya kṛtsnasya"ityanena jñāneṣu jñānasādhaneṣu etatpañcarātram / abhiprāyastu paramāptatamena nārāyaṇena sarvasya pañcarātrasya kṛtatvātprāmāṇyaṃ tāvatsiddham, viruddhānāṃ caikaprāmāṇye anyāprāmāṇyaṃ ca/ etaccādyavākyasthavedāraṇyakapadena vedamūlakapañcarātrasyottaravākyasthapañcarātrapadena ca mūlabhūtavedāraṇyakasyopalakṣaṇāmaṅgīkṛtyobhayorekavākyatāyāmeva sambhavati / anyathā pañcarātrasya pūrvamaprakṛtatvena pūrvottaravākyayorasaṅgatatvāpātaḥ / upalakṣaṇāmaṅgīkṛtyaikavākyatāyāṃ ca svīkṛtāyāṃ vedapañcarātrayoreva prāmāṇayaṃ siddhyati / na tadviruddhapāśupatādīnāmiti teṣāmaprāmāṇyameveti /

BBsBh_1,1.3.13:

śāstraṃ yoniḥ pramāṇamasyeti śāstrayoni // 3 //

BBsBhDīp_1,1.3.13: evaṃ sūtraṃ vyākhyāya yatpareṇoktaṃ śāstrasya yoniriti tadayuktamiti bhāvena svābhimatārthaṃ darśayati - śāstramiti / kāraṇārthakena yoniśabdena yogyatayā jñaptessambandhe pramāṇamiti paryavasyatītyabhiprāyeṇa 'yoniḥ pramāṇam'; iti vyākhyātam / 'asya'; jagatkāraṇasya 'iti śāstrayoni'; ityanantaraṃ tuśabdo 'dhyāhāryaḥ / ata eva gītābhāṣye "iti tu śāstrayonitvam"ityuktam / turevārthaḥ / tathā ca - śāstraṃ yoniḥ pramāṇaṃ yasya tacchāstrayonītyeva śāstrayonipadārtho brahma, na tu śāstrasya yonītyarthaḥ/ paravyākhyānaṃ tūktānupayuktamayuktaṃ ceti ṭīkāyāmeva dūṣitam // 3 //

// iti śāstrayonitvādhikaraṇam //

// 4. samanvayādhikaraṇam //

BBsBh_1,1.4.1: ajñānāṃ pratīyamānamapi netareṣāṃ śāstrayonitvam / kutaḥ?

tat tu samanvayāt | BBs_1,1.4 |

BBsBhDīp_1,1.4.1: atrādhikaraṇe jagatkāraṇasya śāstrayonitvānna lakṣaṇātivyāptiriti pūrvādhikaraṇaphalākṣepaparihāramukhena tasya lakṣaṇatvasiddhaye viṣṇoreva jagatkāraṇatvena śāstragamyatvaṃ netareṣāmapīti samarthyate / pūrvapakṣasūcanapūrvakaṃ siddhāntamāha - ajñānāmiti // kartari ṣaṣṭhīyam / itareṣāṃ iti sambandhe / samuccayārthasyāperubhayatrānvayaḥ / pratītyā āgamopalakṣaṇā vā / tathā ca - na kevalaṃ pāśupatādyuktam, kintu 'ajñānāṃ'; śrutitātparyārthājñānibhirāpātataḥ jñāyamānamapi na kevalaṃ viṣṇoḥ kintu 'itareṣāṃ'; rudrādīnāmapi śāstrayonitvaṃ, jagatkāraṇatvena śāstragamyatvaṃ netyarthaḥ / nanu pratītyāderajñānamūlatvādikaṃ parikalpyānyeṣāṃ kāraṇatayā śāstrayonitvāgrahaṇe ko heturiti pṛcchati - kuta iti / pratīyamānamapītyanenāsyānvayaḥ / tatra hetukathanāya sūtramupanyasyati - tattviti / yata ityādau grāhyam /

BBsBh_1,1.4.2:

anvaya upapattyādi liṅgam /

BBsBhDīp_1,1.4.2: sūtrākṣarāṇi vyācaṣṭe - anvaya iti / anvīyate svārthena sambadhyate tatparatayā jñāyate śāstraṃ śabdo vānenetyanvayaḥ upapattyāditātparyaliṅgamityarthaḥ / sūtrānusārādekavacanaṃ samudāyābhiprāyam / tena copakramādīnāṃ kvacidavirodhaṃ sūcayati / ādipadaṃ śrutiliṅgavākyaprakaraṇasthānasamākhyānāmapi grāhakam / atra śrutyādiṣaṭkaṃ ca grāhyamiti ṭīkokteḥ / atra vākye śrutyādiṣaṭkamapyādipadena grāhyamiti hi tasyārthaḥ / parantu śrutyādīnāmupakramādivattātparyagrāhakatvābhāvādāgamārthamātranirṇāyakatvāt nātra tannidarśakapramāṇoktiḥ / ata evottaratra -

śrutirliṅgaṃ samākhyā ca vākyaṃ prakaraṇaṃ tathā /

pūrvaṃ pūrvaṃ balīyaḥ syādevamāgamanirṇaye //

iti tatrāpi pramāṇaṃ vakṣyati / uktaṃ hi pramāṇalakṣaṇaṭīkāyām "upakramādīnāṃ tātparyaliṅgatvameteṣāṃ punarartha eveti viśeṣajñāpanārtho yogavibhāgaḥ"iti / na caivam "atra śrutyādiṣaṭkaṃ ca grāhyam"iti ṭīkāyāṃ tātparyagrāhakeṣvantarbhāvoktirayukteti vācyam, yato 'tretyasya samanvayaśabdārtha ityevārtho na tātparyagrahakeṣviti, 'ākāśastalliṅgāt'; 'śabdādeva pramitaḥ'; (bra.sū. 1-1-22, 7-24) ityādau śrutiliṅgādibhirāgamārthaniraṇayadarśanena teṣāmapi anvīyate śaktirūpasambandhavattayā jñāyate padajātamebhiritivyutpattyā anvayaśabdārthatvaucityāt / na copakramopasaṃhārābhyāsāpūrvatāphalārthavādopapattayaḥ śrutiliṅgavākyaprakaraṇasthānasamākhyāśca tātparyaliṅgānīti jñānapādīyasudhāvirodha iti vācyam, atra śakterapi saṃyojanāt / ata eva candrikāyāmupakramādipramāṇakaḥ śaktitātparyalakṣaṇassambandhaḥ samanvaya ityuktam / atradipadaṃ śrutyādīnāmapi grāhakam / vyutkrameṇānvayaḥ / anenātra bṛhatsaṃhitāvacanodāharaṇaṃ vakṣyamāṇasya śrutirliṅgamiti vacanasyopalakṣakamiti sūcitam /

BBsBh_1,1.4.3:

uktaṃ ca bṛhatsaṃhitāyām -
upakramopasaṃhārāvabhyāso 'pūrvatā phalam /
arthavādopapattī ca liṅgaṃ tātparyanirṇaye //

iti /

BBsBhDīp_1,1.4.3: kāni tānyupapattyādīni kutra ca liṅgānītyata āha - uktaṃ ceti / upapattyādītyanuṣajyate/ na kevalamupapattyādyuktaṃ nirdiṣṭaṃ, kintu tajjñāpyaṃ coktamiti cārthaḥ / asmaduktamupapattyādi liṅgaṃ bṛhatsaṃhitāyāmapyuktamiti vā / kimuktamityatastatpaṭhati - upakrameti / prakaraṇādirupakramaḥ tadanta upasaṃhāraḥ / upakramopasaṃhāraśca tau tathoktau / atropakramopasaṃhāratadaikarūpyābhyāsāpūrvatāphalārthavādāśceti pramāṇalakṣaṇokteḥ pratyekavivakṣayā viśakalitāvupakramopasaṃhārau dvau samudāyavivakṣayā ubhayāvirodhalakṣaṇaṃ ekārthatvalakṣaṇaṃ vā tadaikarūpyamapi pṛthaktātparyagrāhakamanusandheyam / ata eva dvivacanaprayogaḥ / ekaprakārāsakṛduktirabhyāsaḥ / prācuryeṇa pramāṇāntarāsiddhārthabodhakatā apūrvatā / phalavadarthapratipādakaṃ phalam / stutiḥ, nindā, ekakartṛkopākhyānarūpā parakṛtiḥ, anekakartṛkopākhyānarūpaḥ purākalpaśca, arthavādaḥ / upapattiḥ yuktiḥ / 'tātparyanirṇaye'; vākyatātparyaniścaye 'liṅgaṃ'; sādhanamitiyarthaḥ/ yadvā - nirṇetavye tātparye sādhye 'liṅgaṃ'; heturityarthaḥ/ liṅgamityasya upakramādipadaiḥ yathāyogyaṃ pratyekaṃ sambandhaḥ / smṛterupakramāditve 'pi virodhe uttarottaraprābalyasūcanāya bhāṣye upapattyādīti vyatyasyoktiḥ / sāmānyaviśeṣabhāvena upapatterupakramādibhyaḥ pṛthaguktiḥ / yadvā - etaccopakramādi svārthe śabdātmakamapi idametatparam abādhe satyetadupakramatvāt

ityādirūpeṇa vākyatātparye liṅgaṃ ca bhavati / upapattistu yathāgnyādirūpasvarthe tathā tātparye 'pi ayametattātparyaviṣayaḥ upapannatvāt iti prakāreṇa liṅgarūpeti pṛthaguktiḥ /

BBsBh_1,1.4.4:

upakramāditātparyaliṅgaiḥ samyaṅnirūpyamāṇe tadevaśāstragamyam /

BBsBhDīp_1,1.4.4: sūtraṃ yojayati - upakramādīti / 'śāstre'; iti śeṣaḥ / samityasyārthaḥ samyagiti / sarvasminnityapi draṣṭavyam / 'nirūpyamāṇe'; ityanena saṃśabdārthasya adhyāhṛtakriyayānvayo darśitaḥ / tuśabdasyārtha eveti / 'śāstrayoni'; ityanuṣaktapadasyārthaḥ śāstrāgamyamiti / tathā ca yato 'trānvayapadoktaiḥ śrutiliṅgavākyaprakaraṇasthānasamākhyopakramādibhiḥ śaktitātparyaliṅgaiḥ 'saṃ samyak'; balābalavimarśapūrvakaṃ 'sarvasmin'; śāstre ṛgādirūpe 'nirūpyamāṇe'; vicāryamāṇe ekārthe śaktitātparyarūpavyāpakadharmavattayā avagamyamāne 'tadeva'; viṣṇvākhyaṃ brahmaiva 'śāstragamyaṃ'; tatpramāṇakaṃ pratīyate, na rudrādi, ato 'jñānāṃ pratīyamānamapi netareṣāṃ śāstrayonitvamiti yojanā / liṅgairiti tṛtīyayā nirūpyamāṇe iti saptamīprayoge ca upakramādikaṃ tātparyahetuḥ / tātparyaṃ ca śāstrapramāṇakatve heturiti sūcitaṃ bhavati / na kevalamupapattyādikaṃ samanvayaśabdārthaḥ, kintu taddhetukaḥ śāstrajanyapramāgocaratvarūpaḥ śāstrayonitve hetubhūtaḥ / "tatparatvasambandho 'pi"iti sudhokteḥ / anena 'samanvayāt'; sāvakāśatvaniravakāśatvādinā balābalaniścayapurassaraṃ anyatarabādhayā vākyārthavimarśarūpasamyagvicāritatvalakṣaṇasamyakttvayuktādupakramā-

diśaktitātprayaliṅgasamudāyātmasamanvayāt sarvaśāstrasya bhagavatyeva samyagvacanavṛttyā śaktitātparyākhyasambandhāvagamāt tadviṣṇvākhyaṃ brahmaiva jagatkāraṇatayā śāstrayoni na rudrādīti 'samanvayāt'; ityasyāvṛttyā sūtrayojanā darśitā bhavati /

BBsBh_1,1.4.5: māṃ vidhatte 'bhidhatte māṃ vikalpyo 'pohyā ityaham / ityasyā hṛdayaṃ sākṣānnānyo madveda kaścana / iti bhāgavate // 4 // BBsBhDīp_1,1.4.5: nanu karmavidhānādirūpaśāstrasya kathaṃ brahmaparatetyāśaṅkāṃ bhagavadvākyena pratiṣedhati - māmiti/ yadyapi bhāgavate "ityasyā hṛdayaṃ loke"iti pāṭhaḥ, tathā pūrvottarārdhayorvyutkrameṇa pāṭhaśca dṛśyate/ tathāpyācāryokteranyakalpīyo 'yamityadoṣaḥ / ekādaśaskandhe uddhavaṃ prati kṛṣṇavacanametat / atrāsmacchabdena kṛṣṇa ucyate / tathā ca "vasante vasante" ityādi karmavidhātrī śrutiḥ 'mām'; uddiśyaiva matpūjātvena karmavidhatte / indrādyabhidhātrī 'māmabhidhatte'; madguṇānaiśvaryādīnabhidhatte / 'ahaṃ vikalpyaḥ'; kalpanaṃ vidhānaṃ tathā ca -

catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ /
guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti // (ṛ. 1-164-45.)

iti śrutyā yā vāgvaktṛttvānnimittādvākbdito hariḥ tasyā yāni sthānāpekṣayā 'parimitāni'; paricchinnāni 'catvāri padāni'; vāsudevādirūpāṇi tāni ye manīṣiṇaḥ brāhmaṇāḥ ta eva viduḥ / tatra vāco hṛdayaguhāyāṃ nihitāni vāsudevāditrīṇi rūpāṇi 'manuṣyāḥ'; sādhāraṇāḥ 'neṅgayanti'; na jānanti / 'turīyam'; aniruddhākhyaṃ tu 'vadanti'; jānanatītyevaṃrūpeṇa ahameva catuṣṭvasaṅkhyāviśiṣṭavāsudevādivividharūpatayā bahutvena vidheya ityarthaḥ / 'ahamapohyaḥ'; 'na surāṃ pibet'; (manu. 11-94.) ityādivākyenāpriyāditi śeṣaḥ/ tathā ca "niṣedhabuddhiviṣayamapriyaṃ hi hareḥ smṛtam"iti bhāgavatatātparyokteḥ surāpānādikaṃ madaprītisādhanatvāt niṣidhyate ityapriyadvārā 'na surāṃ pibet'; ityādinā ahameva niṣedhya ityarthaḥ / athavā - ahamapriyādapohyaḥ mamāprītikarātsurāpānaśabditāt "surā harerguṇā me syuḥ"iti cintanāttapadapekṣya apohyo niṣedhya ityarthaḥ / taduktaṃ bhāgavatatātparye - vidhirūpatvena kalpanaṃ vikalpaḥ catvāri vāgityādi / tatra vāgityanuvādaḥ /

vidhibhāge hareḥ pūjaivābhidhāne ca tadguṇāḥ / vikalpe tadbahutvaṃ cāpyapohe tu tadapriyam / ucyate sarvavedeṣu tacca veda sa eva hi // iti / tathā -

surā harerguṇāḥ proktāste me syuriti cintanam / surāpānamiti proktaṃ tanna kuryātkathañcana // iti /

tattvapradīpe tu - 'dve vā va brahmaṇo rūpe'; iti vikalpya vividhaṃ kalpayitvā 'tatra yassa ātmā'; (talavakārabrāhmaṇam) iti sadoṣādapohyo nirdeṣatvena vidheyo 'pyahamevetyarthaḥ uktaḥ / atra tattvapradīpapakṣe vikalpyeti lyap / ṭīkākṛtpakṣe tu vikalpyaśabdassamāsāntargato vyasto veti viśeṣaḥ / iyaṃ ca bhagavati

vākyasamanvayarītiḥ - ādyasya itiśabdasya prakārārthasya hṛdayamityanenānvayaḥ / dvitīyasya evaṃbhūtāyā ityarthaḥ / tathā ca hyevaṃbhūtāyā vidhiniṣedhādirūpāyā anyaparatvena pratītāyāścāsyāśśruteriti 'māṃ vidhatte'; ityādyuktaprakāreṇa 'hṛdayaṃ'; tātparyam 'ahameva veda'; jānāmi 'madanyaḥ kaścana'; ko 'pi viśeṣataḥ prāyaḥ na veda na jānātītyarthaḥ / bhāgavata ityanantaraṃ tadeva śāstragamyamityuktatvāt na kathamitiśaṅkāvakāśa iti vākyaśeṣaḥ // 4 //

// iti samanvayādhikaraṇam //

// 5. īkṣatyadhikaraṇam //

BBsBh_1,1.5.1: nanu yato vāco nivartante / aprāpya manasā saha / (tai.u. 2-4-1.)

BBsBhDīp_1,1.5.1: atrādhikaraṇe saṃśabdoktaṃ vācyatvaṃ kārtsnyaṃ cākṣipya samādhīyate / pūrvapakṣayati - nanviti / 'ityādibhiśśrutibhiḥ'; iti tṛtīyāpañcamyarthe / netyādyāvartate / tathā ca 'tat'; pūrvasūtre tacchabdoktaṃ brahmaśabdagocaraṃ śāstroktaṃ kāraṇaṃ na, kutaḥ? yato na śabdagocaraṃ śāstramukhyārthaḥ na, tadapi kutaḥ? yato na śabdagocaraṃ śabdāvācyaṃ, nacekṣaṇīyatvavirodhaḥ tadasiddheḥ / kutaḥ? yato na tadgocaraṃ jñānaviṣayaḥ na, ajñeyamiti yāvat / na cāvācyatvājñeyatvayorasiddhiḥ / "yato vāco nivartante"ityādi śruteriti yojanā/ 'yato vācaḥ'; iti vākye avācyatvasya 'aprāpya manasā saha'; ityajñeyatvasya ca uktatvāditi bhāvaḥ / "trayī na śrutigocarā"ityatra gocaraśabdasya viśeṣyaliṅgatayā prayogāt 'na tacchabdagocaram'; iti sādhu / sudhāyāṃ tu śabdānāṃ gavāṃ jñānānāṃ caraścaraṇaṃ vṛttiryasmin tacchabdagocaramiti vyadhikaraṇabahuvrīhiṃ caraścaraṇamasyāstīti matvarthīyācpratyayāntatvaṃ cāśritya śabdagocaramityasya sādhutvamuktam / 'yataḥ'; iti taittirīyavākyam / yato 'vāco'; vedā vāgindriyāṇi ca 'manasā'; manorūpendriyeṇa saha 'tamaprāpya'; tadviṣayakavṛttijñānamajānantya eva nivartante / taṃ brahmaṇa ānandaṃ vidvānna bibheti ityarthaḥ / guṇaguṇinorabhedāśrayeṇaitadudāhṛtam /

BBsBh_1,1.5.2: 'aśabdamasparśamarūpamavyayaṃ tathārasaṃ nityamagandhavacca yat'/ (kaṭha. 3-15.)

BBsBhDīp_1,1.5.2: 'aśabdam'; iti kāṭhakavākyam / atra sarvatra yacchabdo yojyaḥ / na vidyate śabdo guṇaḥ pramāṇaṃ vā yasmiṃstattathoktam / prākṛtaśabdaguṇaśūnyaṃ śabdapramāṇāviṣayaḥ śabdabhinnaṃ cetyarthaḥ / 'asparśaṃ'; sparśaguṇaśūnyaṃ tata eva sparśaliṅgāviṣayaḥ tadbhinnaṃ ca, 'arūpaṃ'; rūparahitam ata eva cakṣuṣapratyakṣāviṣayastadbhinnaṃ ca / 'arasaṃ'; rasaguṇaśūnyaṃ rasabhinnaṃ ca / agandhamityasyāpyupalakṣakametat /

anena pañcamātrāvilakṣaṇatvamapyuktam / 'avyayaṃ nityam'; ityābhāyāṃ svarūpato dehataśca nāśaśūnyatvamucyate / agandhavadityanena gandhavatpṛthivīlakṣaṇatvamuktam / anenopalakṣaṇayā pañcamahābhūtavilakṣaṇatvamapyuktaṃ bhavati / asya 'nicāyya taṃ mṛtyumukhātpramucyate'; ityanenānvayaḥ/

BBsBh_1,1.5.3: 'avacanenaiva provāca'; (bāṣkalaśrutiḥ)

BBsBhDīp_1,1.5.3: 'avacanena'; ityanyacchrutivākyam / 'avacanena'; vacanavṛttiṃ vinaiva lakṣaṇayā 'provāca brahma guruḥ'; śiṣyāyopadideśeti pararītyārthaḥ /

BBsBh_1,1.5.4: 'yadvācānabhyuditaṃ yena vāgabhyudyate ... yacchrotreṇa na śruṇoti yena śrotramidaṃ śrutam' (ke.1.) ityādibhiśśrutibhiḥ na tacchabdagocaram /

BBsBhDīp_1,1.5.4: 'yadvācā'; ityanyattalavakāravākyam / 'vācā'; taduccāryeṇa śabdena yat 'anabhyuditam'; anuktam / yena vāk 'abhyudyate'; ucyate / śrotrendriyeṇa na śṛṇoti puruṣaḥ / yenedaṃ śrotraṃ śrutaṃ tadeva brahma tvaṃ viddhītyarthaḥ / atra pūrvapakṣarītyā vacanavṛttiniṣedhaḥ / ādipadenaivaṃjātīyakā śrutirgṛhyate /

BBsBh_1,1.5.5: netyāha -

īkṣater nāśabdam | BBs_1,1.5 |

'sa etasmājjīvaghanātparātparaṃ puriśayaṃ puruṣamīkṣate'; (pra.5-5.) 'ātmanyevātmānaṃ paśyet'; (bṛ.6-4-23.) 'vijñāya prajñāṃ kurvīta'; (bṛ. 6-4-21.) ityādivacanairīkṣaṇīyatvādvācyameva /

BBsBhDīp_1,1.5.5: siddhāntayatsūtramavatārayati - neti // itiśabda āvartate / tathā ca atra sūtrakāraḥ iti pūrvapakṣyuktaṃ śrutitātparyāparijñānaprāptaṃ brahmaṇo 'vācyatvaṃ neti niṣedhatītyarthaḥ / sūtraṃ paṭhati - īkṣateriti / atra tadityanuvartate / tacca ādhyāyaparisamāpteḥ vidheyasamarpakamapīhoddeśyasamarpakam / na vidyate śabdo vācako yasya tadaśabdam / tathā ca 'tat'; brahma 'aśabdaṃ'; śabdāvācyaṃ na, kintu vācyameva / kutaḥ? īkṣateḥ / dhātunirdeśo 'yaṃ, tathaiva sudhokteḥ / tathāpi śabdamātrasyāsādhakatayā tena tadartho lakṣyate / tena prakṛtānukūlatayekṣaṇīyatvaṃ vivakṣyate / tathā ca 'īkṣateḥ'; īkṣaṇīyatvāt jñānaviṣayatvādityarthaḥ ityāśayena sūtraṃ vyācaṣṭe - sa iti / idaṃ ca ṣaṭpraśnavākyam / atra "yaḥ punaretaṃ trimātreṇaumityanenaivākṣareṇa paraṃ puruṣamabhidhyāyīta sa tejasi sūrye sampanno yathā pādodarastavacā vinirmucyate evaṃ ha vai sa pāpmanā vinirmuktaḥ sa sāmabhirunnīyate brahmalokam"iti pūrvavākye prakṛto yaḥ akārokāramakārākhyāṃśatrayayuktapraṇavoktaprakāreṇa paramātmānamabhidhyāya tamaparokṣīkṛtya ca tejorūpe sūrye sampannatvagvinirmuktasarpavadvidhūtapāpassāmābhimānidevaiḥ satyākhyaṃ brahmalokaṃ prāptaḥ praṇavopāsako jīvaḥ saḥ 'jīvaghanāt'; jīvasārāttacchreṣṭhāt 'etasmāt'; caturmukhāttadupadeśena 'parātparam'; uttamāduttamaṃ 'puriśayaṃ'

sakaladehāntargataṃ 'puruṣaṃ'; pūrṇaṃ vāsudevaṃ paramātmānaṃ 'īkṣate'; jānātītyarthaḥ / yadyapi ṣaṭpraśnaṭīkāyāṃ "jīvaghanādviriñcāttadupāsanayeti yāvat, īkṣate punarabhivṛddhajñāno bhavati / īkṣitvāca taṃ prāpnoti"ityukterīkṣateraparokṣajñānārthatvaṃ pratīyate / tathāpi mūle jñānasāmānyaviṣayatvarūpekṣaṇīyatvahetorasiddhiparihārāya asyāḥ śruterupanyastatvāt "hiraṇyagarbhopadeśena"iti ṭīkokteśceha prakṛtānuguṇyādīkṣatiḥ parokṣajñānārtho vyākhyeyaḥ/ 'ātmani'; ityaparaṃ kāṇvavākyaṃ jijñāsānaye vyākṛtam / 'vijñāya'; ityanyadvājasaneyavākyam/ 'brāhmaṇo'; brahmaniṣṭho dhīraḥ 'taṃ'; paramātmānamevaṃ śāstreṇācāryādvā 'vijñāya'; parokṣato jñātvā 'prajñāṃ'; prakṛṣṭamapokṣajñānaṃ 'kurvīta'

sampādayedityarthaḥ / ityādīti / evamādivākyairityarthaḥ / ādiśabdena "ātmā vā are draṣṭavyaḥ"(bṛ.u. 4-4-5.) "ajaātmā mahān dhruvaḥ"(bṛ.u. 6-4-20.) "tameva dhīro vijñāya"(bṛ.u. 6-4-21.) ityādikaṃ gṛhyate / īkṣaṇīyatvāt / avagamopalakṣakametat / anyathānanvayāt / anenāsiddhiḥ parihṛtā / tadanyathānupapatteriti śeṣaḥ / vācyameveti sautranañdvayalabdhārthoktiḥ / na tvavācyaṃ nāpi lakṣyamiti evaśabdārthaḥ / tadityanenāsyānvayaḥ / aniyamasūcanāya sūtrabhāṣyayoḥ pratijñāhetvorvyutkrameṇoktiḥ /

BBsBh_1,1.5.6:

aupaniṣadatvānnāvacanenekṣaṇam /

BBsBhDīp_1,1.5.6: nanvastvīkṣaṇīyatvaṃ brahmaṇaḥ, tathāpi na tadanyathānupapattyā tasya vācyatvaṃ vācyaṃ pratyakṣādināpīkṣaṇīyatvopapatterityata āha - aupaniṣadatvāditi / tadityetadvipariṇamyānuvartate / tathā ca 'tasya'; brahmaṇaḥ 'aupaniṣadatvāt'; upaniṣadekasamadhigamyatvāt 'avacanena'; vacanetarapramāṇena 'īkṣaṇaṃ'; jñānaṃ netyarthaḥ / tathā ca śrutismṛtisāhāyyarahitapratyakṣādyavedyatvaviśiṣṭekṣaṇīyatvānyathānupapattyā brahmaṇo vācyatvaṃ siddhyatyeveti bhāvaḥ / pariśeṣapramāṇaparatayā vā idamāvṛttya vyākhyeyam / yojanā tu brahmaṇaśrutiṣūktaṃ īkṣaṇaṃ pramāṇenaiva hi bhavet / prasaktapramāṇeṣu ca 'nāvacanena'; vacanetarapramāṇenekṣaṇaṃ sambhavati aupaniṣadatvāt vacanenaiva bhavadīkṣaṇaṃ nāvacanena vacanavṛttyanyalakṣaṇādinā sambhavati / kutaḥ? 'avacanena'; bhāvapradhāno bahuvrīhiḥ / avacanatvenāvācyatvena nimittena ataḥ pariśeṣādīkṣaṇaṃ vācyatvameva sādhayatīti /

BBsBh_1,1.5.7: 'sarve vedā yatpadamāmanti tapāṃsi sarvāṇi ca yadvadanti'; / (kaṭha. 2-15.)

BBsBhDīp_1,1.5.7: nanu śrutisiddhamavācyatvaṃ kathamīkṣaṇīyatvayuktimātreṇa dūṣyate? 'prābalyamāgamasyaiva'; iti yuktitaḥ śruteḥ prābalyokterityataḥ sautro heturāgamopalakṣaka iti bhāvena vācyatve śrutismṛtī cāha - sarva iti // kaṭhānāmiyaṃ śrutiḥ/ sarve vedā 'yatpadaṃ'; yasya brahmaṇaḥ svarūpam 'āmananti'; mukhyavṛttyā satātparyaṃ pratipādayanti / sarve vedāḥ sarvāṇi tapāṃsi prasiddhāni 'yat'; brahma prati 'vadanti'; yaduddeśena kartavyānīti bodhayantītyarthaḥ / tattvapradīparītyā 'tapāṃsi'; ālocanarūpā yuktaya iti vā / sarvairvedairahameva 'vedyo'; mukhyataḥ pratipādyaḥ / ahaṃ 'vedāntakṛt'; brahmasūtrakṛt 'vedavit'; vedārthajñānī ceti gītāsmṛtyarthaḥ / ādipadāt 'atha kasmāducyate'; 'nāmāni sarvāṇi'; 'vacasāṃ vācyamuttamam'; ityādessaṅgrahaḥ / tathā ca śrutau 'āmananti'; iti sākṣādvācyatvokteḥ, smṛtau ca 'ahameva'; ityavadhāraṇopapattaye mukhyatayā vedyatvasya vivakṣaṇīyatvāt tasya ca vācyatvaṃ vināyogātsarvaśabdalakṣaṇāyāścāsambhavādvācyatvamevābhyāṃ siddhyatīti bhāvaḥ / smṛtibhyaścetyasya vācyamevetyanenānvayaḥ / ādiśabdopāttaśrutismṛtyapekṣayā bahuvacanam / na kevalamīkṣaṇīyatvahetoriti cārthaḥ /

vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham / (bha.gī. 15-15.)

ityādiśrutismṛtismṛtibhyaśca /

BBsBh_1,1.5.8:

avācyatvādikaṃ tvaprasiddhatvāt /

BBsBhDīp_1,1.5.8: nanvevaṃ vācyatvasya yuktyādisiddhatve avācyatvājñeyatvābhidhāyakodāhṛtaśruteḥ 'yato vācaḥ'; ityādirūpāyāḥ kā gatirityata āha - avācyatvādikamiti / ajñeyatvamatarkyatvaṃ ca ādiśabdārthaḥ / tuśabdaḥ śaṅkāvyāvartakaḥ bhinnakrameṇāvadhāraṇe vā / tathā ca 'aprasiddhatvāt'; sākalyena agocaratvānnimittādeva brahmaṇi 'avācyatvādikam'; avācyatvādivyapadeśo yujyata iti na tadvirodha iti bhāvaḥ / anena siddhānte 'aśabdam'; ityāderaprasiddhatvātsākalyena vācakaśabdaśūnyamityādirthaḥ / 'avacanena'; ityasya tu sākalyena vacanamantareṇetyartha ityuktaṃ bhavati /

BBsBh_1,1.5.9:
na tadīdṛgiti jñeyaṃ na vācyaṃ na ca tarkyate /
paśyanto 'pi na paśyanti mero rūpaṃ vipaścitaḥ //

itivat //

BBsBhDīp_1,1.5.9: nanvaprasiddhinimittako 'vācyatvādivyapadeśaḥ kva dṛṣṭa ityata āha - na taditi / yasmāt 'vipaścito'; jñānino mero rūpaṃ paśyanto 'pi 'īdṛgiti'; sākalyena 'na paśyanti'; na jānanti / anenāprasiddhatvahetuḥ sūcitaḥ / tasmānmero rūpaṃ na jñeyaṃ pratyakṣeṇa / na vācyaṃ śabdena / 'na tarkyate'; nānumīyate ca liṅgenetyucyata ityarthaḥ / itivaditi / iti vākya ivetyarthaḥ / asyāvācyatvādikamiti pūrveṇānvayaḥ / tathā ca yathā merurūpe aprasiddhinimittakāvācyatvādivyapadeśastathā brahmaṇyapīti bhāvaḥ /

BBsBh_1,1.5.10:
aprasiddheravācyaṃ tadvācyaṃ sarvāgamoktitaḥ /
atarkyaṃ tarkyamajñeyaṃ jñeyamevaṃ paraṃ smṛtam //

iti gāruḍe //

BBsBhDīp_1,1.5.10: na kevalaṃ 'paśyantaḥ'; ityuktyanyathānupapattimātreṇaiva aprasiddherajñeyatvātarkyatvāvācyatvavyapadeśa iti vyavasthā siddhā, api tu smṛtisiddhā ceti bhāvenāha - aprasiddheriti / tadbrahma yataḥ 'paraṃ'; pūrṇam atassākalyenāprasiddhatvādavācyamucyate / sarvasadāgamoktatvāttatprasiddhatvādvācyaṃ ca bhavatītyarthaḥ / evamaprasiddhiprasiddhibhyāṃ tat atarkyam anumeyaṃ ca ajñeyaṃ jñeyaṃ jñānipratyakṣagamyaṃ ca 'smṛtaṃ'; smṛtikārairuktamityarthaḥ / gāruḍe ityanantaraṃ uktamiti śeṣaḥ / asyāpyavācyatvādikamityanenānvayaḥ /

BBsBh_1,1.5.11:

na cāśabdatvamitarasiddham //

BBsBhDīp_1,1.5.11: evaṃ 'yato vācaḥ'; ityādiśrutīnāṃ yuktyādibalādarthāntaropapatterna tadbalācchabdāvācyaṃ brahmeti sūtraṃ vyākhyāyāpavyākhyāṃ pratyākhyāti - na ceti / caśabdaḥ svasiddhamapi netisamuccaye / tathā ca jagatkāraṇaṃ 'aśabdaṃ'; pradhānaṃ na, kutaḥ? aśabdaṃ hi tat / 'aśabdaṃ'; pradhānaṃ kāraṇaṃ neti vā, kutaḥ? 'īkṣateḥ'; 'tadaikṣata'; iti jagatkāraṇasyekṣaṇakartṛtvaśravaṇātpradhānasya cācetanatvena tadasambhavāditi sāṅkhyamatanirākaraṇaparatayā vyākhyāne prathamapratijñāyāṃ hetūkṛtam 'aśabdatvam'; aśrautatvam

'itarasiddhaṃ'; svetarasāṅkhyasiddhaṃ na, na kevalametāvat, kintu svasiddhamapi na, sāṅkhyena vaidikatvābhyupagateḥ / sūtrakāreṇa 'ajāmekām'; (tai. ā. 10-10-1.) ityādi śrutyuktatvāṅgīkārāt /

yadvā - tattvapradīparītyā māyinā sāṅkhyaṃ prati hetutvenopanyastamaśabdatvaṃ māyītarasya sāṅkhyasya na siddhaṃ nāpi sāṅkhyetaramāyisiddhamuktahetubhyāmeva / tathā cāsiddhiriti na tadvyākhyānaṃ yuktamitibhāvaḥ / evamaśabdatvaṃ śrautatvaṃ brahmaṇassāṅkhyetaramāyisiddhaṃ na, tanmate avācyatvāt / cakārādīkṣitṛtvamapi siddhaṃ na, tasyekṣatisvarūpatvādityapi vyākhyeyam / tathā ca hetudvayamapi svapakṣapratikūlamiti na paravyākhyā yukteti bhāvaḥ tattvapradīpe tu 'naca'; ityādibhāṣyaṃ 'itarasiddhaṃ'; māyisiddhamaśabdatvaṃ na śrutyarthaḥ uktanyāyena brahmaṇo vācyatvāt / evam 'aśabdatvam'; avācyatvaṃ brahmaṇa itarasya māyino 'pi na siddham / brahmaṇi vyavahārābhāvaprasaṅgāt iti dvedhā vyākhyāyaparakṛtavyākhyāpratyākhyānāya paroktahetoṣṭīkārītyāsiddhyuktiparatayāpi vyākhyātam // 5 //

BBsBh_1,1.5.12:

gauṇaścennātmaśabdāt | BBs_1,1.6 |

BBsBhDīp_1,1.5.12: īkṣaṇīyatvasya hetorvyadhikaraṇāsiddhimākṣipya samādhātuṃ sūtram - 'oṃ gauṇaścennātmaśabdāt'; iti / asyārthaḥ - 'yataḥ ātmanyevātmānaṃ paśyet'; ityādiśrutyukta ātmā 'gauṇaḥ'; sattvādiguṇabaddho jīva evātastadanyathānupapattyā vācyo 'pi sa eva syānna nirguṇaḥ paramātmeti cet - na, kutaḥ? 'ātmānaṃ paśyet'; itīkṣaṇīye tasminnātmaśabdaśravaṇāditi / 'ātmapatasāmānādhikaraṇyāya pulliṅganirdeśaḥ'; //

BBsBh_1,1.5.13: na ca gauṇa ātmā dṛśyo vācyaśca na nirguṇa iti yuktam / ātmaśabdāt /

BBsBhDīp_1,1.5.13: sūtraṃ vyācaṣṭe - na ceti / atra yato 'dṛśyaḥ'; īkṣatiśrutau dṛśyatayoktaḥ 'ātmā'; jīvākhyo gauṇa eva atastadanyathānupapattyā vācyo 'pi sa eva syāt 'na nirguṇaḥ'; guṇātīto viṣṇuḥ 'dṛśyaḥ'; īkṣatiśruttyuktaḥ / gauṇagrahaṇe bādhakasyetarajñāpakasya cābhāvāditi bhāvaḥ / ato na sa vācyaḥ iti codyaṃ na yuktam / kutaḥ? 'ātmaśabdāt'; 'ātmanyeva'; iti vākye īkṣaṇīye tasmin ātmaśabdaśravaṇāddṛśyo nirguṇa eva, ata evekṣatyā liṅgena vācyo 'pi sa eva bhavediti yojanā / yadyapi sudhāyāṃ gauṇapadaṃ māyāśabalitaiśvaryādidharmayuktasaguṇabrahmaparatayā vyākhyātaṃ tathāpi pūrvapakṣiṇo māyāśabalitaṃ vā guṇabaddhā jīvā vā dṛśyā vācyāśca, na sarvathā nirguṇaṃ brahmetyāśayānna virodhaḥ /

BBsBh_1,1.5.14:

yo guṇaissarvato hīno yaśca doṣavivarjitaḥ /
heyopādeyarahitaḥ sa ātmetyabhidhīyate /
etadanyasvabhāvo yaḥ so 'nātmeti satāṃ matam /
anātmanyātmaśabdastu sopacāraḥ prayujyate //

iti vāmane //

BBsBhDīp_1,1.5.14: nanvātmaśabdasadbhāve kuto 'yaṃ nirguṇo na gauṇa ityata āha - ya iti / yaḥ 'sarvataḥ'; prakāreṇa 'guṇaiḥ'; sattvādibhiḥ śūnyaḥ yaśca dukhakhādidoṣarahitaḥ yaśca heyopādeyarahitaḥ / bhāvapradhāno 'yam / heyatvasahitopādeyatvarahita iti / upādeya evetyarthaḥ / tattvapradīparītyā svābhāvikadoṣarahito guṇapūrṇatvenāptakāmatvādupādeyarahita iti vā / tattvodyotaṭīkārītyā doṣābhāvāddhāturabhāvādvā heyatvarahitaḥ, laukikaguṇābhāvādupādāturanyasya svatantrasyābhāvādvā upādeyatvarahitaḥ aniṣṭābhāvāddheyaṃ nāsti, apūrtyabhāvādupādeyamasya nāstīti vā tathoktaḥ / ya evaṃ bhūtassa ātmetyabhidhīyate / ya etadviruddhasvabhāvavān so 'nātmeti satāṃ mataṃ sammatamitythaḥ / kvacit 'hṛdi hyeṣa ātmā'

ityādāvetadanyasvabhāve 'pyātmapadaprayogāt kathaṃ so 'nātmetyata āha - anātmanīti / 'anātmani'; ātmaśabdamukhyārthabhinne jīve 'ātmaśabdaḥ'; 'sopacāraḥ'; upacāraḥ paramamukhyavṛttyanyamukhyavṛttiḥ tatsahitastadvṛttika ityarthaḥ/ tuśabdo viśeṣārthaḥ / 'vāmane'; ityanantaraṃ 'nirguṇaikaniṣṭhatvenoktāt'; iti śeṣaḥ / asya nāyaṃ dṛśyo

vācyaśca gauṇaḥ, kintu nirguṇa evetyanenānvayaḥ /

BBsBh_1,1.5.15: 'dve vāva brahmaṇo rūpe ātmā caivānātmā ca / tatra yaḥ sa ātmā sa nityaḥ śuddhaḥ kevalo nirguṇaśca / atha ha yo 'nīdṛśaḥ so 'nātmā'; iti talavakārabrāhmaṇam /

BBsBhDīp_1,1.5.15: atraiva pramāṇāntaramāha - dve vāveti / 'brahmaṇaḥ'; parabrahmaṇaḥ rūpaṃ ca rūpaṃ ca rūpe / tatrādyo rūpaśabdaḥ svarūpaparaḥ dvitīyo rūpyate jñāyate brahmākhyamiti vyutpattyā pratimāparaḥ / vāveti nipātasamudāyaḥ prasiddhidyotakaḥ / te rūpe darśayati - ātmeti / ātmaśabdamukhyavācyastadavācyaścetyarthaḥ / 'tatra'; ātmanātnormadhye 'sa yaḥ'; ityanvayaḥ / anyathā paunaruktyāt / tathā ca 'saḥ'; prasiddho 'yaḥ'; ātmā ātmaśabdamukhyārtho viṣṇuḥ 'saḥ nityaḥ'; dehahānyādirahitaḥ 'śuddhaḥ'; karmalepavidhuraḥ 'kevalaḥ'; jaḍāmiśraḥ 'nirguṇaḥ'; sattvādiguṇābaddha ityarthaḥ / co viśeṣaṇasamuccaye / evaṃ prathamoddiṣṭātmaśabdārthaṃ lakṣaṇamukhena pradarśya athānātmānamuktalakṣaṇavyatirekamukhena darśayati - atheti / yasmādātmā evaṃ bhūtaḥ 'atha'; tasmāt 'yo 'nīdṛśaḥ'; nityatvādirahitaḥ ha prasiddhaḥ / 'so 'nātmeti'; satāṃ sammatamityarthaḥ / 'brāhmaṇam'; ityanantaraṃ yato nirguṇasya viṣṇorevātmatvaṃ vaktīti śeṣaḥ / asyāpi 'vāmane'; itivadanvayaḥ /

BBsBh_1,1.5.16:

na ca mukhye satyamukhyaṃ yujyate /

BBsBhDīp_1,1.5.16: nanūpacāreṇāpyātmaśabdasya gauṇe prayogasadbhāvātsa eva śrutyukto dṛśya ātmā kiṃ na syādityata āha - na ceti / 'mukhye'; ātmapadamukhyārthe nirguṇe dṛśyatayekṣatiśrutipratipādye sambhavati sati amukhyārthagauṇagrahaṇaṃ na yujyata ityarthaḥ / atra satītyanena mukhyasambhavākhyo heturuktaḥ / amukhyaṃ na yujyata ityanena sādhyam / ubhayasamuccaye śaṅkāparihārasamuccaye vā caśabdaḥ // 6 //

BBsBh_1,1.5.17:

tanniṣṭhasya mokṣopadeśāt | BBs_1,1.7 |

BBsBhDīp_1,1.5.17: nanu ātmaśabdo mukhyata eva gauṇātmaparaḥ kiṃ na syāt / na coktaśrutismṛtivirodhaḥ, tatrātmaśabdo nirguṇe viṣṇau mukhyo jīveṣvamukhya ityanukteḥ ātmanātmaśabdayoścetanācetanaviṣayatvasambhavāt / kiñca - ātmānātmaśabdayoḥ prasiddhacetanācetanaparatveśruterārjavaṃ, prasiddhārthāparityāgāt, rūpaśabdasyānekārthākalpanācca / na ca jīve nirdeṣatvādyayogaḥ, duḥkhādidoṣasyaupādhikatvena jīvasyāpi svabhāvato nirdeṣatayā śruteḥ svabhāvaviṣayatvopapatterityāśaṅkāṃ parihartuṃ sūtraṃ paṭhati - oṃ tanniṣṭhasya iti// neti vartate / tathā ca - 'tanniṣṭhasya'; asya ātmajñāninaḥ 'mokṣopadeśāt'; nātmaśabdamukhyavācyo gauṇa iti sūtrārthaḥ /

BBsBh_1,1.5.18:

na hi gauṇātmaniṣṭhasya mokṣaḥ /

BBsBhDīp_1,1.5.18: tanniṣṭhasya mokṣopadeśe 'pi kuto 'yamātmā na gauṇa ityaprayojakatvamāśaṅkhyāha - na hīti /

gauṇamokṣapadasamabhivyāhṛto hiśabdo virodhākhyahetusūcakaḥ / tathā ca - 'hi'; yasmāt 'gauṇātmaniṣṭhasya'; guṇabaddhajīvajñāninaḥ tajjñānādguṇabandhanivṛttirūpo 'mokṣo'; na sambhavati, virodhāt tasmāt 'na hi'; nāprayojakatā śaṅkyetyarthaḥ /

BBsBh_1,1.5.19: yasyānuvittaḥ pratibuddha ātmā asmin sandohe gahane praviṣṭaḥ / sa viśvakṛtsa hi sarvasya kartā tasya lokaḥ sa u loka eva (bṛ.u. 6-4-13.) ityātmaniṣṭhasya mokṣa upadiśyate /

BBsBhDīp_1,1.5.19: asiddhiśaṅkāṃ parihartuṃ ko 'sāvātmaniṣṭhasya mokṣopadeśa ityatastaṃ darśayati - yasyeti / atra śrutiḥ svaprayuktamuśabdam eveti vyācaṣṭe / 'u'; ekaḥ pradhāna iti vā / tacchabdo viṣṇutajjñāniparaḥ / tathā ca - 'hi'; yasmāt 'saḥ'; viṣṇuḥ 'sarvasya kartā'; tasmādeva 'viśvakṛt'; vāyukartā 'pratibuddhaḥ'; svatassarvajñaḥ 'asmin sandohe'; sanduhyate puruṣārtho aneneti vā kāryakāraṇasaṅkhātarūpatvādvā bhūtasamudāyarūpatvādvā sandohanāmake madhyadehe sthite 'gahane'; gambhīre hṛdayaguhāsthāne 'praviṣṭaḥ'; saḥ 'ātmā'; viṣṇuḥ 'yasya'; yenopāsakena 'anuvittaḥ'; samayagjñātaḥ 'tasya'; adhikāriṇaḥ 'u'; pradhānaḥ tasya viṣṇoryo 'lokaḥ'; sa eva lokaḥ sthānaṃ bhavatītyarthaḥ / 'sandoghe'; iti pāṭhe 'pyayayamevārthaḥ 'sandehe'; iti pāṭhe anekārthasaṅkaṭa ityarthaḥ / tattvapradīpe tu - sa viśvakṛt kṛtakṛtyaḥ / kutaḥ? yataḥ sa hi paramātmā prasannaḥ sarvaśaktiḥ sarvamasya jñāninaḥ kāryaṃ karotītyuktam / asmin pakṣe prathamaḥ prathamāntatacchabdo viṣṇujñāniparaḥ, viśvaśabdaḥ kṛtyaparaḥ, sarvaśabdo jñānikāryaparaḥ / ṭīkākṛtpakṣe tu - prathamaḥ prakṛtaviṣṇuparaḥ, viśvaśabdo vāyuparaḥ, sarvaśabdo jagatpara iti bhedaḥ / pakṣadvaye 'pi dvitīyatṛtīyau viṣṇutallokapara/ 'iti'; ityevaṃrūpe bṛhadāraṇyake 'ātmaniṣṭhasya'; tajjñānino 'mokṣa upadiśyate'; / asya yata ityupadiśyate ato 'na gauṇa ātmā'; iti vakṣyamāṇapratijñayānvayaḥ / sūtrasya tu na gauṇa ātmaśabda iti pūrveṇānvayaḥ / ātmetyanena sautratacchabdo nātmaśabdaparaḥ, kintvarthataḥ pradhānātmapara ityuktaṃ bhavati /

BBsBh_1,1.5.20: ayamātmā brahma (mā.u. 1-2, bṛ.u. 4-5-19.)

BBsBhDīp_1,1.5.20: ātmaśabdo viṣṇāveva mukhyaḥ na jīveṣvityatra na kevalaṃ tanniṣṭhasyetyādinoktamanumānaṃ mānam, kintu sūtrakṛdabhipretāḥ spaṣṭaśrutismṛtayaśceti bhāvena tāṃ tāścāha - ayamiti / brahmetyantasya upadiśyata iti pūrveṇānvayaḥ / 'ayamātmā'; ramābrahmādiṣu ādānādikartṛtvena sthitaḥ ātmā 'brahma'; viṣṇureveti māṇḍūkaśrutyarthaḥ "so 'yaṃ viṣṇū ramābrahmarudrānantādigaḥ sadā / ādānādanakartṛtvādātmā"iti māṇḍūkabhāṣyoktaḥ /

BBsBh_1,1.5.21: brahmeti paramātmeti bhagavāniti śabdyate //

dattaṃ durvāsasaṃ somamātmeśabrahmasambhavān //

cetanastu dvidhā prokto jīva ātmeti ca prabho /
jīvā brahmādayaḥ proktā ātmaikastu janārdanaḥ //
itareṣvātmaśabdastu sopacāraḥ prayujyate /
tasyātmano nirguṇasya jñānānmokṣa udāhṛtaḥ //
saguṇāstvapare proktāstajjñānānnaiva mucyate /
paro hi puruṣo viṣṇustasmānmokṣastatassmṛtaḥ //

iti pādme //

BBsBhDīp_1,1.5.21: "vadanti tattattvavidastattvaṃ yajjñānamadvayam / brahma"ityaparaṃ bhāgavatavākyam / advayaṃ samādhikaśūnyaṃ jñānasvarūpaṃ yattattvaṃ vadanti jñāninaḥ tat deśakālādiṣu bṛṃhitatvāt sarvāntaryāmitvādyaiśvaryādiguṇavāttvācca nimittāt 'brahmeti paramātmeti bhagavāniti śabdyate'; abhidhīyata ityarthaḥ / asyāpi pūrveṇa sambandhaḥ / tatraiva caturthaskandhe "dattam"ityanyadvākyam / etacca 'anasūyā tathaivātrerjajñe putrānakalmaṣān'; iti pūrvārdhenaivānvetavyam /

patnī marīcessukalā suṣuve kardamātmajā /
kāśyapaṃ pūrṇimānaṃ ca yayorāpūritaṃ jagat //

iti prakṛtena samuccayārthastathāśabdaḥ / tathā ca - anasūyākhyā atribhāryā atreḥ sakāśāt 'ātmeśabrahmasambhavān'; ātmā viṣṇurīśorudraḥ brahmā caturmukhaḥ ātmā ceśaśca brahmā ca te tathoktāḥ taissaha bhavantītyātmeśabrahmasambhavāḥ tān 'akalmaṣān'; apāpān yo dattaḥ durvāsāḥ somaścaitān putrān 'jajñe'; janayāmāsetyarthaḥ / yadvā - anasūyā atrerdattādīn janayāmāsa, te ca ātmeśabrahmasambhavā iti vipariṇāmena vyākhyeyam / atra brahmāveśena sahotpanne candre niruktasambhavaśabdo mukhyaḥ / sākṣādviṣṇurudrāṃśatvena tatsambhūtayordattadurvāsasostu chatrinyāyenāmukhya iti draṣṭavyam / yadyapi "atreḥ patnyanasūyā trīn jajñe 'tiyaśasaḥ sutān / dattam"iti bhāgavatapāṭhaḥ, tathāpyanuvyākhyāne evaṃ paṭhitatvāttathaiva sudhāyāṃ vyākhyātatvāttadanyakalpīyaṃ pāṭhāntaraṃ bhaviṣyatītyadoṣaḥ / asyāpītyupadiśyata ityanenānvayaḥ / cetanastviti pāvākyam / 'prabho'; iti kasyacitsambodhanam / tatreti śeṣaḥ / ādyastuśabdo viśeṣārthaḥ / dvitīyo 'vadhāraṇe / tathā ca - 'jīvāḥ brahmādayaḥ proktāḥ ātmā tu'; tacchabdamukhyavācyastu 'janārdano'; viṣṇuḥ 'ekaḥ'; eva proktaḥ pramāṇeṣu / 'itareṣu'; brahmādiṣu 'ātmaśabdaḥ sopācāraḥ'; paramamukhyavṛttyapekṣayā hīnavṛttiyukta iti jñānibhirabhidhīyata ityartaḥ / kutastasyaivātmatvaṃ nānyeṣāmityata āha - tasyeti / yataḥ 'tasya'; nirguṇasya ātmano 'jñānānmokṣo'; bhavatīti "yasyānuvittaḥ"(bṛ.u. 6-4-31.) ityādau 'udāhṛtaḥ'; uktaḥ ato 'yamātmā nirguṇo viṣṇureva nānyaḥ / kutaḥ? tasyaiva viṣṇornirguṇasya mokṣadātṛtvasambhavāt, anyeṣāṃ tadasambhavādityarthaḥ / ātmajñānānmokṣopadeśe 'pi kuto netareṣāmātmatvaṃ teṣāmapi mokṣadātṛtvasambhavādityata āha - saguṇā iti / turavadhāraṇe / tathāca - 'apare'; viṣṇoranye brahmādayo yataḥ 'saguṇāḥ'; sattvādiguṇabaddhā eva na svatastadvidhurāḥ ataḥ 'tajjñānānnaiva'; sarvathā 'mucyate'; adhikārītyarthaḥ, guṇabaddhātmavijñānāt guṇabandhanivṛttirūpamokṣāyāgāditi bhāvaḥ / nanu viṣṇāvapi nirguṇatvenāstu mokṣadātṛtvasambhāvanā, tanniścayastu kuta ityata āha - paro hīti / 'hi'; yasmāt 'viṣṇuparaḥ'; svatantraḥ / tattvapradīparītyā sarvottama iti vā, 'puruṣaḥ'; pūrṇaḥ 'tasmānmokṣastato'; viṣṇorbhavedeveti smṛtaḥ smṛtyukta ityarthaḥ/ 'iti pādme'; ityasyāpi ityupadiśyata iti pūrveṇānvayaḥ// 7//

BBsBh_1,1.5.22:

heyatvāvacanāc ca | BBs_1,1.8 |

'tamevaikaṃ jānatha ātmānamanyā vāco vimuñcatha / amṛtasyaiṣa setuḥ'; (muṃ. u. 2-2-5.) ityanyeṣāṃ heyatvavaca- nādasyāheyatvavacanānna gauṇa ātmā //

BBsBhDīp_1,1.5.22: yuktyantareṇātmaśabdādito na gauṇa ityāha sūtrakṛt - heyatveti / atra heyatvaṃ nāma mokṣārthaṃ prādhānyena jñeyatvenāvihitatvam / tathā ca - na kevalaṃ tanniṣṭhasya mokṣopadeśāt, kintu "tamevaikam"iti śrutau ātmano heyatvāvacanāt, pratyuta 'jānatha'; ityaheyatvavacanāt, jīvasya ca "anyā vāco vimuñcatha"iti mumukṣubhirheyatvavacanācceti sūtravṛttimabhipretya sūtraṃ vyācaṣṭe - tamiti / he ṛṣayaḥ 'tam'; ātmānaṃ viṣṇum 'eva ekaṃ'; pradhānaṃ 'jānatha'; jānīdhvam / 'anyāḥ'; jīvādiviṣayiṇīḥ 'vācaḥ vimuñcatha'; tyajata, prādhānyena viṣṇvitarān na jānīdhvamityarthaḥ / 'jānatha ātmānam'; iti viśleṣo viṣṇoḥ sarvato vilakṣaṇatvapradarśanārthaḥ / vikaraṇavyatyayastu chāndasaḥ / amṛtasyetyekavacanaṃ samudāyavivakṣayā / tathā ca - 'amṛtasya'; muktavargasya 'eṣaḥ'; viṣṇuḥ setuḥ'; mukhyāśraya ityarthaḥ / 'iti'; ityevaṃrūpāyāṃ muṇḍakaśrutau 'anyeṣāṃ'; jīvānāṃ 'heyatvavacanāt'; ityanena caśabdasamucceyaṃ darśitam / sautranaño vyatyāsena anvayamabhipretya samucceyāntaramāha - asya viṣṇoraheyatveti / caśabdaḥ samuccaye / sūtre gauṇasūtrādanuvṛttasya "na gauṇa ātmaśabdaḥ"ityasyārthamāha - neti / gauṇa ātmaśabdamukhyavācyo na, kintu nirguṇo viṣṇurevetyarthaḥ/ tathā ca - ātmaśabdādīkṣatiśrutyukto 'pi nirguṇa eveti siddham/ tasyekṣatyanyathānupapattyā vācyatvamiti bhāvaḥ // 8 //

BBsBh_1,1.5.23:

svāpyayāt | BBs_1,1.9 |

pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate /
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate //

(bṛ. u. 7-1-1.) "sa ātmana ātmānamuddhṛtyātmanyeva vilāpayatyathātmaiva bhavati"/ sa devī bahudhā bhūtvā nirguṇaḥ puruṣottamaḥ / ekībhūya punaśśete nirdeṣo harirādikṛt // iti //

BBsBhDīp_1,1.5.23: yuktyantareṇāpi nirguṇasya viṣṇorvācyatvamupapādayatsūtramupanyasyati - svāpyayāditi / sūtraṃ vyācaṣṭe pūrṇamiti / 'ado'; mūlarūpaṃ 'pūrṇam'; 'idam'; avatārarūpaṃ ca 'pūrṇam'; / 'pūrṇam'; avatārarūpaṃ sṛṣṭikāle 'pūrṇāt'; mūlarūpāt 'udacyate'; udgacchati / tattvapradīparītyā amuṣmādidaṃ saṅkhyāmātreṇodacyate ekameva bahusaṅkhyaṃ bhavati viśeṣādeveti vā / pralaye mūlarūpaṃ 'pūrṇasya'; svasya 'pūrṇam'; avatārarūpam 'ādāya'; svīkṛtyaikībhūya 'pūrṇameva'; anyatrālīnaṃ sadeva svayam 'avaśiṣyate'; iti bṛhadāraṇyakaśrutyarthaḥ / 'sa'; ityanyāśrutiḥ / tadarthastu - 'sa'; viṣṇuḥ 'ātmanaḥ'; svasmāt mūlarūpāt 'ātmānam'; avatāragataṃ svasvarūpaṃ 'uddhṛtya'; sṛṣṭikāle pṛthagvyaktīkṛtya pralaye 'ātmani'; svasvinneva 'vilāpayati'; ekībhāvayati / 'atha'; anantaraṃ sa viṣṇuḥ 'ātmaiva'; mūlarūpyeva 'bhavati'; avaśiṣyata iti / 'sa devaḥ'; iti skāndasmṛtiḥ śrautatacchabdārthavivaraṇarūpā / 'devo'; dyotanādeḥ 'nirguṇaḥ'; sattvādiguṇebhyo niṣkrāntaḥ tata eva guṇakāryadoṣahīnaḥ 'puruṣottamaḥ'; kṣarākṣaracetanottamaḥ 'ādikṛt'; viśvasyotpattikartā prathamakartā vā 'saḥ'; śvetadvīpago 'hariḥ'; ādisṛṣṭau 'bahudhābhūtvā'; varāhādibahurūpāṇi sṛṣṭvā 'punaḥ'; atha pralaye 'ekībhūya'; mūlarūpeṇa tānyekatāṃ prāpayitvā ahipatau 'śete'; yoganidrāṃ karotītyarthaḥ / itītyasya iti śrutyuktatvāccetyadhyāhāreṇa 'vācyameva tat'; iti paramasādhyenānvayaḥ /

BBsBh_1,1.5.24:

svasyaiva svasminnapyayavacanāt /
na hi gauṇātmani nirdeṣasya layaḥ // 9 //

BBsBhDīp_1,1.5.24: etacchrutyukto 'pi nirguṇaḥ kutaḥ? gauṇa eva kiṃ na syādityastatra sautraṃ hetuṃ sāvadhāraṇasvaśabdāvṛttyā yojayati - svasyaiveti // evakāro bhinnakramaḥ / itiśabda āvṛtto 'trāpi yojyaḥ/ vacanādityāvartate / na gauṇa ityanuvartate / ayamiti śeṣaḥ / svāpyayapadaṃ pūrṇatvasyāpyupalakṣakam / tathā ca pūrṇamiti śrutau svāpyayapadopalakṣitapūrṇatvasya vacanāt svasya svasminnevāpyayavacanācca, sa iti spaṣṭaśrutāvapi ātmanyeva vilāpayīti svasya svasminnevāpyayavacanāt, tasya ca nirguṇahariniṣṭhatāyāḥ smṛtau vacanācca ayaṃ nirguṇa eva na gauṇa iti yojanā / vācyatve svāpyayasya sākṣāddhetutvābhāvāt sūtre bhāṣye ca caśabdābhāvaḥ / yadyapyatropalakṣaṇābhiprāyakaṭīkārītyā pūrṇatvahetusamuccāyakaścaśabdo 'nuvartanīyaḥ / tathāpyasya vācyatve sākṣadahetutvāttatra hetvantarasya jñāpakacaśabdo nānuvartanīyaḥ / na ca

śrutyuktatvāccetyadhyāhṛtahetau caśabdāvaśyaṃbhāvāt kathaṃ tadabhāva iti vācyam, sūtraśrutahetau caśabdābhāva ityabhiprāyāt / ata eva ṭīkāyāṃ tatretyuktam / tathā cāyaṃ sūtrārthaḥ - na kevalaṃ nirguṇaviṣṇvākhyaṃ brahma īkṣaṇīyatvādvācyam, kintvetacchrutyuktatvācca / śrutyuktaṃ nirguṇameva na gauṇamiti kutaḥ? purṇatvātsvasya svasminnapyayācca, gauṇasyāpūrṇatvāt anyasmin layena svāpyayaśūnyatvācceti / śrutyuktasvāpyayapūrṇatvayorasiddhiparihārāya hetau sādhyasāmānādhikaraṇyopapādanāya ca śrutismṛtyorvacanādityuktaṃ bhāṣye / nanvayaṃ svāpyayavān anyatrālīnaśca gauṇassyāt, nirguṇo 'nyo 'stīti cet - na, yadyayaṃ svāpyayavān gauṇaḥ tarhyayaṃ nirguṇaścobhau pralaye 'nyatra layahīnau tiṣṭhataḥ? uta ekasminnanyasya layo bhavati? nādyaḥ "idaṃ vā agne naiva kiñca nāsīt"(tai.brā. 2-2-9-1.) ityādiśrutivirodhāt, atra pralaye dvitīyamātraniṣedhāt / dvitīye na tāvadgauṇasya nirguṇe layaḥ, tasya svāpyayavattayā avasthānābhyupagamāt / tathā ca nirguṇasya saguṇe layo vācyaḥ / sa ca na sambhavatītyāha - na hīti / 'gauṇātmani'; jīve 'nirdeṣasya'; sattvādiguṇabandharūpadoṣahīnasya nirguṇasya viṣṇorlayo nopapadyata ityarthaḥ / hiśabdena "yatprayanti"(tai.u.3-1.) ityādiśrutivirodhāditi hetuḥ sūcitaḥ / tasmānnirguṇasya svasminneva layo vācya ityato 'yamananyalīno nirguṇa eveti tasyaiva śrutyuktatvādvācyatvaṃ siddhamiti bhāvaḥ / atra naye gauṇādivyapadeśaḥ sattvādiguṇayuktatvatadabhāvarūpadharmāśrayajīvaparamātmaviṣayaka eva, na tu mukhyāsambhave gauṇāśrayaṇādityatreva nirguṇo 'yamityatreva vā mukhyārthaguṇahīnaviṣaya iti sūcanāya nirguṇasyeti vaktavyatve 'pi nirdeṣasyetyuktam /

BBsBh_1,1.5.25:

na ca kāsucicchākhāsvanyathocyate //

gatisāmānyāt | BBs_1,1.10 |

sarve vedā yuktayaḥ supramāṇā brāhmaṃ jñānaṃ paramaṃ tvekameva /
prakāśayante na virodhaḥ kutaścidvedeṣu sarveṣu tathetihāse //

iti paiṅgiśrutergaterjñānasya sāmyameva //

BBsBhDīp_1,1.5.25: nanvastu nirguṇasya viṣṇorvācyatvopapattau satyāṃ kāraṇatvena śāstragamyatvam / taccopakramādibalāt prasiddhaśākhāsveva kāraṇatvena pratipādyatvaparyavasitam / aprasiddhaśākhāsu punaranyo 'pi kāraṇatvena ucyatām / na ca tā na santi, tāsāmānantyeneyattāniścayādityata āha - na ceti // co 'pyarthaḥ / tathā ca - 'kāsucit'; aprasiddhaśākhāsu 'anyathā'; anyo nirguṇāt saguṇo 'pi 'anyathā'; akāraṇatvādeḥ kāraṇatvena ātmaśabdamukhyavācyatvena mokṣajanakajñānaviṣayatvena ca, nirguṇo vā 'anyathā'; akāraṇatvādinā 'ucyate'; ucyatāmiti 'na'

iti yojanā / 'nānyathā'; ityanena sūtre gauṇasūtrānnetyasyānuvṛttiḥ anyathetyadhyāhāraśca sūcitaḥ / 'tattu sam'; ityuktādanyathā netyarthaḥ / kuto netyatastatra hetutvena sūtramupanyasya vyācaṣṭe - gatīti / uttarasūtrapadākarṣaṇena sarvādhikārisādhāraṇaṃ gatisāmānyasya śrutatvāditi yojanāmabhipretya asiddhiparihārāya tatsūtrasūcitāṃ śrutimāha - sarva iti / vedā ityasya vivaraṇaṃ 'sarve'; iti / tathā ca - 'sarve vedāḥ'; tathā 'supramāṇāḥ'; suṣṭhu pramāṇaṃ pramāṇānantaraṃ mūlabhūtaṃ yāsāṃ tāḥ 'yuktayaḥ'; / 'tathetihāse'; iti vakṣyamāṇānurodhādatretihāsā apyupalakṣyāḥ / tathā cetihāsāśca / 'brāhmaṃ'; brahmaikaviṣayam 'ekam'; ekavidhameva ramārthaviṣayakatvāt 'paramam'; uttamaṃ 'jñānaṃ'; 'prakāśyante'; utpādayanti, na punaranekam / ataḥ 'sarveṣu vedeṣu'; tathā yuktiṣu 'tathetihāse'; itihāseṣu 'kutaścit'; kaścidapi viṣayakṛto vā prakārakṛto vā 'virodho na'; ityarthaḥ jñānarūpamekameva brahmasvarūpaṃ

jñāpayantīti vā / śruteriti pañcamī tṛtīyārthe / gaterityasya vyākhyā jñānasyeti / sāmānyāditi sautrapade prātipadikārthamāha - sāmyamiti / viṣayaguṇānāmananyathoktyā sāmyamityarthaḥ / "na hyekatra jñānānandādikamuktvānyatrājñānādirūpatvaṃ brahmaṇa ucyate"iti tattvapradīpokteḥ kathyata iti śeṣaḥ / na tu viṣamatvamiti vā svayameva sākṣānna tvanyamukheneti vā evaśabdārthaḥ / tathā ca - 'sarve vedā'; iti śrutyā svayameva sākṣādgateḥ sarvaśākhotpādyajñānasya sāmānyāt ekavidhatvokteḥ na kāsucicchākhāsu anyathocyata iti sūtrārthaḥ / atra bhinnaviṣayaprakārakeṣvapi jñāneṣu jñānatvena sāmyasattvātsāmyādityuktau viṣayaprakāraikyaṃ na siddhyatīti sāmānyāt samānatvāt ekavidhatvāt ityuktaṃ sūtre / bhāṣyapadasyāpyayamevārtha eti dhyeyam // 10 //

BBsBh_1,1.5.26:

śrutatvāc ca | BBs_1,1.11 |

"eko devassarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā / karmādhyakṣassarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca"/ (śve.6-11) iti na śabdaḥ śrūyate / na cāprasiddhaṃ kalpyam / sarvaśabdāvācyasya lakṣaṇāyukteḥ // 5 //

BBsBhDīp_1,1.5.26: itaśca nirguṇaṃ brahma vācyamityāha sūtrakṛt - śrutatvācceti/ co hetusamuccaye / tadaśabdaṃ neti vartate/ tathā ca tadviṣṇvākhyaṃ nirguṇaṃ na kevalamīkṣatyādibhiḥ nāśabdaṃ śabdavācyam / kintu "ekaḥ"iti śvetāśvataraśrutau 'śrutatvācca'; svavācakanāmnā sākṣāduktatvāccetyartha ityāśayena sūtropāttaśrutiṃ paṭhati - eka iti / 'ekaḥ'; pradhānaḥ svasmin bhedaśūnya iti vā 'devo'; dyotanādeḥ 'sarvabhūteṣu gūḍhaḥ'; sarvaprāṇiṣu guptatayāvasthitaḥ / na kevalaṃ bhūteṣu sthitaḥ kintu 'sarvavyāpī'; ca deśataḥ kālato guṇataśca sarvaṃ vyāpnotītyarthaḥ / na kevalaṃ sarvabhūteṣu sthitimātraṃ, kintu 'sarvabhūtāntarātmā'; sarvaprāṇināṃ antaḥsthitvā ā samyak tanniyantā ca mātā ceti vā / ādānādikartṛtvādvā tathoktaḥ / 'karmādhyakṣaḥ'; karmādhipatiḥ, "karmopari asyākṣāṇīndriyāṇi vartanta ityadhyakṣaḥ"iti tattvapradīpokteḥ / 'sarvabhūtādhivāsaḥ'; sarvaprāṇināmāśrayaḥ / sarvaṃ sākṣādīkṣate paśyatīti 'sākṣī'; / īkṣaṇaṃ ca na prākṛtaṃ kintu caitanyasvarūpamityāha - 'cetā'; jñānarūpa iti / 'kevalo'; jaḍāmiśraḥ samābhyadhikaśūnya iti vā "kevalaṃ tādṛśābhāvāt"iti dvitīyatātparyokteḥ / kevalaṃ caitanyenekṣaṇamasaṃprajñātasamādhisthasya yogino 'pi bhavatīti tadvyāvartanāyāha 'nirguṇa'; iti sattvādiguṇabandhahīna ityarthaḥ, prākṛtaguṇahīna iti vā / itiśabdasya 'śrutau nirguṇasya'; iti padadvayādhyāhāreṇa śrutatvāditi sūtreṇānvayaḥ / "atra vācyatvaṃ pratipādayatsūtraṃ tadupāttaśrutyudāharaṇapūrvakaṃ paṭhati - eka iti"iti kvacitkaṭīkāpāṭhānusāreṇa bhāṣye kvacit śrutipāṭhānantaraṃ sūtrapāṭho dṛśyate / tatpakṣe tvanvayassulabha eveti dhyeyam / śrutatve 'pyaśabdaḥ kiṃ na syādityaprayojakatvaśaṅkāyāmāha - na hīti / 'hi'; yataḥ 'aśabdaḥ'; avācyaḥ padārtho 'na śrūyate'; na śrutipadenocyata ityarthaḥ / ato nāprayojakatvaṃ hetoriti vākyaśeṣaḥ / virodhādityapi hiśabdārthaḥ / nanu aśabdasyāpi brahmaṇo lakṣaṇayā śrutatvaṃ kiṃ na syādityata āha - na ceti / 'aprasiddham'; avācyasya brahmaṇo lakṣyatvaṃ na kalpyamityarthaḥ / kutaḥ? yato 'vācyasya vastuno lakṣyatvamaprasiddham ata iti vyāptiparatvenāpīdaṃ yojanīyam / nanu kathametat? gaṅgāpadāvācyasyāpi tīrasya tatpadalakṣyatvaprasiddherityata uktaṃ - sarveti / 'sarvaśabdāvācyasya'; brahmaṇo lakṣaṇāyāḥ vedapadalakṣyatvasyāyukteḥ vipratipannaṃ na lakṣyaṃ, kenāpi padenāvācyatvāt vyatirekeṇa tīravaditi yuktiviruddhatvādityarthaḥ / tathā ca - nāsmābhiḥ kevalāvācyatvena lakṣyatvābhāvaḥ sādhyate yena tīrādau vyabhicāraḥ śaṅkayeta, kintu sarvaśabdāvācyatvena / tacca na tīrādigataṃ, tasya tīrādipadavācyatvāt / brahma tu na tathā, tasya sarvaśabdāvācyatayaiva pareṇāṅgīkṛtatvāt / ato na vyabhicāra iti yuktivirodho duṣparihara iti bhāvaḥ / nanu lakṣyatvābhāvavati pravāhādau hetvabhāvādasādhāraṇamiti cet - na, lakṣaṇāyogyasyaiva lakṣyapadārthatve

sarvapadārthānāmapi kiñcitpadalakṣaṇāyogyatvena tadabhāvarūpasādhyasya kutrāpyabhāvena sapakṣasyaivābhāvāt // 11 //

// iti īkṣatyadhikaraṇam //

// 6. ānandamayādhikaraṇam //

BBsBh_1,1.6.1:

tameva samasvayaṃ prakaṭayati 'ānandamayo 'bhyāsāt'; ityādinā samastenādhyāyena prāyeṇa /

BBsBhDīp_1,1.6.1: athādhyāyapādayorupodghātatvena pīṭharūpāyāmasyāṃ pañcādhikaraṇyaṃ brahmasvarūpanarūpaṇe anavaśeṣātkimadhyāyātmakaśeṣagranthenetyata āha - tameveti // tathāpītyādau yojyam / samanvayaśabdaśca vipariṇāmenāvartanīyaḥ / tathā ca - tathāpi prakaṭanaṃ vinādhyāyākhyaśeṣagranthasya kṛtyāntarābhāve 'pi 'tameva'; "tattu samanvayāt"ityanena hetutayā sāmānyataḥ siddhavadupanyastameva samanvayāt 'samanvayam'; upakramādiliṅgajñāpyaṃ samyagvacanavṛttyā sarvaśāstrīyavacanānāṃ harau nirūpaṇaṃ tatparatvaṃ 'prakaṭayati'; prativākyagrahaṇena taddhetūpanyāsādinā prapañcayati "ānandamayo 'bhyāsāt"ityādinā anena prathamenādhyāyena sūtrakāra ityarthaḥ / anyathā pratijñāmātrasya "tadeva śāstrayoni, samanvayāt"iti siddhavadupanyāsamātrasya sādhakatve "viṣṇoranyadeva śāstrayoni, kutaḥ? samanvayāt samyaktātparyaviṣayatvāt, tathā anyadeva tātparyaviṣayaḥ, kutaḥ? upakramādiliṅgāt"ityapi prativādī brūyāditi bhāvaḥ / yathopakramādikaṃ tajjñāpyaṃ tātparyaṃ ca samanvayaśabdārthaḥ tathā bhāṣyaṃ yojitam adhastāt / yadyapyatra sūtrasya pratīkatvena uttaratra udāhariṣyamāṇatvānnātrāpyudāhartavyatā / tathāpi sūtrānudāharaṇe ānandamayākhyaviṣayāparijñānāttasya viṣṇutvasamarthane kā pūrvasaṅgatirityevaṃ śaṅkānudayāt tanmūlapraśnānudayāt ānandamayāparijñāne brahmaṇastadavayavatvapratītimukhenākṣeparūpaśaṅkānudayācca etadākṣeparūpasaṅgatipradarśanāya

ca adhikaraṇasaṅgativiṣayakaśaṅkotthāpanāya atrāpi sūtrodāharaṇaṃ, uttaratra tu pratīkatveneti draṣṭavyam / adhyāyāntaravyāvṛttyarthamānandamayetyādi / prathamenetyanukttvā evaṃvacanena etadadhikaraṇamārabhyādhyāyārambhaḥ, pañcādhikaraṇyāstu nādhyāyāntarbhāva ityapi sūcitam / samanvayādhikaraṇamārabhyaivādhyāyārambhaḥ tasyaitatprapañcatvāditi pakṣe adhyāyena adhyāyaśeṣeṇetyartha ityavirodhaḥ / caturthapāde na samanvayaḥ kriyata iti paramatanirāsāya 'samastena'; samagreṇetyuktam / devatāpaśūdrādhikaraṇayoḥ samanvayākaraṇāt samastenetyanupapannamityāśaṅkānirākaraṇāya 'prāyeṇa'; prācuryeṇeti / prāya iti sakārāntāvyayaparyāyo 'yamakārāntaḥ prāyaśabdaḥ / tasmātprakṛtyāditvāttṛtīyāyāṃ prāyeṇeti bhavati / ata eva viṣṇutattvanirṇayaṭīkāyāṃ bhūmārthe 'prāyaḥ'; ityavyayamapyasti ityapiśabdaḥ prāyoji / prameyadīpe 'pi sāntasyaivāvyayatvamuktam /

BBsBh_1,1.6.2:

prāyeṇānyatraprasiddhānāṃ śabdānāṃ paramātmani samanvayaḥ pradarśyate 'smin pāde / nānyathā tadadṛṣṭe /

BBsBhDīp_1,1.6.2: tarhi adhyāyasyaikārthatvāt pādabhedaḥ kiṃ nibandhana ityataḥ samanvetavyabhedāt samanvaye 'pyavāntarabheda iti bhāvena prathamādhyāprathamapādapratipādyaṃ darśayati - prāyeṇeti // 'asmin'; prathame pāde 'prāyeṇa'; bāhulyena 'anyatra'; viṣṇoranyatra 'prasiddhānāṃ'; śrutyādito lokato vādmapātato rūḍhatvena pratīyamānānāṃ nāmātmakānāṃ 'śabdānāṃ'; 'paramātmani'; viṣṇau niruktaḥ 'samanvayaḥ'; 'pradarśyate'; prapañcyata ityarthaḥ / atrāpi antaradhikaraṇe antaḥsthatvaliṅgasamanvayapratipādanāt avyāptinirāsāya - prāyeṇeti / tattvapradīpe tu eka eva bhāṣye prāyeṇeti śabdaḥ / tasyaivottaratrāpi sambandha ityāśayena "prāyeṇānyatra prasiddhānāṃ śabdānāmiti ca sambandhaḥ"ityuktam / tathā - ānandamayādhikaraṇe liṅgavicārattadapi prāyeṇeti vyāvartyamiti coktam / yadvā - ṭīkāyāmapyāvṛttyabhiprāyeṇaikasyaiva punaruttaratrāpi anvayapradarśanāya pratīkagrahaṇaṃ kṛtamiti na granthavairūpyaṃ kalpyam / ata eva tattvapradīpānusāreṇa "ānandamayanāmnaḥ iti ṭīkāyāmānandamayanāmaśbadaḥ ānandādināmaparo vā yojyaḥ"ityuktaṃ candrikāyām / atha paroktaṃ pādārthaṃ dūṣayati - neti / 'anyathā'; prathame spaṣṭabrahmaliṅgānāṃ śabdānāṃ dvitīyatṛtīyayoraspaṣṭabrahmaliṅgānāṃ samanvayaḥ pratipādyate / tayostu saviśeṣanirviśeṣaviṣayatayā bhedaḥ / caturthapāde tu pradhānasyāśābdatvoktirityevaṃ rūpo 'smaduktādanyaprakāreṇa pādārtho na vācyaḥ ityarthaḥ / kuto netyata āha - taditi / 'tasya'; paroktapādārthaniyamasya 'adṛṣṭeḥ'; etadadhyāyagatapādeṣvadarśanādityarthaḥ / sarvasāṅkaryāditi bhāvaḥ / tacca ṭīkādāvuktam /

BBsBh_1,1.6.3: brahmajijñāsā kartavyetyuktam / tacca 'brahma pucchaṃ pratiṣṭhā' (tai. 2-5-2.)

BBsBhDīp_1,1.6.3: nanvānandamayādhikaraṇamārabhya sarveṣāmadhikaraṇānāmavaśyavaktavye saṅgatipañcake asminnadhikaraṇe lokato 'nyatraprasiddhānandamayaśabdopalakṣitaguṇivāciśabdānāmānandādiguṇavāciśabdānāṃ ca brahmaṇi samanvayakaraṇāt

asyāstu śāstre 'dhyāye pāde cāntarbhāvarūpā saṅgatiḥ / tathāpi ānandamayasya viṣṇutvasamarthane kā pūrvasaṅgatirityato 'vyavahitapūrvādhikaraṇenaiva saṅgatirvaktavyeti niyamābhāvāt

vyavahitapūrveṇa jijñāsādhikaraṇena tadviṣayeṇa ca asyānantaryalakṣaṇalakṣitāmākṣepikīṃ saṅgatiṃ tāvaddarśayati - brahmeti // uktaṃ jijñāsādhikaraṇe iti śeṣaḥ / 'tacceti'; / yajjijñāsyatayā pratijñātaṃ brahma tadevetyarthaḥ / yadvā - prakṛtānusandhānārthaścaśabdaḥ / itītyanantaraṃ 'śrutau'; iti śeṣaḥ / 'ānandamayāvayavarūpamiti'; ānandamayākhyasya kasyacitpucchākhyāvayavabhūtaṃ pratīyata ityarthaḥ/ nanu brahmaṇo 'vayavatvoktāvapi kimarthamānandamayasya viṣṇutvasamarthanamityata āha - na hīti/ hiśabdo hetau/ 'ata'; ityāvartate / 'tacca'; ityādi 'ityata āha'; ityantaṃ saṅgatiprayojanobhayaparatayā vyākhyeyam / na hītyetattadupapādakam / yojanā tu - yato 'brahma pucchaṃ pratiṣṭhā'; iti śrutau jijñāsyatayoktaṃ brahma ānandamayākhyasya kasyacidavayavarūpaṃ 'pratīyate'; ucyate yataśca anyāṅgatayā jijñāsyatve 'pi 'avayavinam'; ānandamayaṃ vinā 'avayavamātrasya'; avayavasyaiva kevalasya brahmaṇo na pṛthak 'jñeyatā'; jijñāsyatā sambhavati / amukhyatvāt / nāpi jijñāsāyā eva tyāgo yujyate / "tadvijijñāsasva"(tai. u. 3-1.) iti śrutivihitatvādityevaṃ śaṅkā prāptā / ataḥ śaṅkārūpasaṅgatisadbhāvāt atrānandamayasya viṣṇvanyatvapakṣe brahmajijñāsākṣepāt viṣṇutvapakṣe ca tatsamādhānāt evaṃ ca pūrvapakṣasiddhāntayoḥ phalasadbhāvācca 'ato'; brahmajijñāsāsiddhyartham 'ānandamayo 'bhyāsāt'; ityānandamayasya viṣṇutvam 'āha'; samarthayati sūtrakāra iti /

"tasmādvā etasmādvijñānamayāt / anyo 'ntara ātmānandamayaḥ / tenaiṣa pūrṇaḥ / sa vā eṣa puruṣavidha eva / tasya puruṣavidhatām / anvayaṃ puruṣavidhaḥ / tasya priyameva śiraḥ / modo dakṣiṇaḥ pakṣaḥ / pramoda uttaraḥ pakṣaḥ / ānanda ātmā / brahma pucchaṃ pratiṣṭhā"(tai.u. 2-5-2.) iti taittirīyavākyasyāyamarthaḥ / 'tasmāt'; ātmapadoditāt 'etasmāt'; jīvaśarīragatāt vijñānapūrṇatvāt vijñānamayaśabdavācyāt viṣṇoḥ ananyo 'pyanyaśabdoktaḥ 'ānandamayaḥ'; ānandapūrṇatvādānandamayaśabdavācyaḥ 'ātmā'; nārāyaṇaḥ 'antaro'; vijñānamayasyāntaḥsthitaḥ 'tena'; ānandamayena 'eṣaḥ'; vijñānamayaśabdavācyo vāsudevaḥ 'pūrṇaḥ'; niśchidratvena pūritaḥ / vaiśabdaḥ prasiddhau / 'sa eṣa'; ānandamayaḥ 'puruṣavidha eva'; puruṣākāra eva / 'tasya'; ānandamayasya śarīrasthānīyasya puruṣākāratām 'anu'; anusṛtya 'ayaṃ'; vijñānamayaḥ śarīrasthānīyaḥ 'puruṣavidhaḥ'; tasmātprādurbhūtaḥ,

uttaraiḥ pūritāḥ pūrve niśchidratvena sarvaśaḥ /
sarve 'pi puruṣākārā uttarātpūrvasambhavaḥ //

iti taittirīyabhāṣyokteḥ / 'tasya'; ānandamayasya viṣṇoḥ avayavabhūtaṃ 'pareyaṃ priyanāmakam'; iti bhāṣyokteḥ / parairuttamaiḥ devaiḥ prāpyatvātpriyaśabdavācyaṃ yatsukhaṃ tattasya 'śiraḥ'; tadevānandamayākhyasya jīvaśarīrasya parairanyairupakartṛbhiḥ prāpyatvāt priyanāmakamupakārajanyavaiṣayikasukhākhyaṃ yacchiraḥ tatsthaṃ ca / evamānandamayākhyasya viṣṇoḥ ye dakṣiṇottarabāhumadhyadehāḥ modapramodakāritvānandatvanimittairmoda-

pramodānandanāmānaḥ te ānandamayākhyajīvaśarīrasya dakṣiṇottarapakṣātmanāmāno dakṣiṇasavyabāhumadhyadehāḥ/ 'modo'; bhoganimittakaḥ 'pramodaḥ'; "tadviśeṣotthaḥ"ityaitareyabhāṣyokteḥ /

munnāma viṣayotthaṃ yatprakṛṣṭaviṣayātpramut /

sukhaṃ svarūpabhūtaṃ yadānanda iti kathyate //

iti bṛhadbhāṣyokteśca / apakṛṣṭaviṣayodbhūtatvaprakṛṣṭaviṣayotthatvajīvasvarūpānandatvanimittairmodapramodānandanāmānasteṣu sthitāśca / evamānandamayākhyasya viṣṇoḥ 'pucchaṃ'; pratiṣṭhati gacchati loka ābhyāmiti vyutpattyā pratiṣṭhāpadokto yaḥ pādākhyo 'vayavaḥ tadbrahma 'brahmasṛṣṭyā tu bṛṃhayet'; iti taittirīyabhāṣyoktarītyā sṛṣṭyādikriyayā viśvaguṇavṛddhikaratvādbrahmaśabdavācyaḥ sa evānandamayākhyajīvaśarīrasya yat pucchaṃ yaḥ pādākhyo 'vayavaḥ tatsthite brahmākhye pradhānavāyau sthitaḥ / anena kośāvayavasya brahmaśabdavācyatvaṃ brahmaśabdavācyapradhānavāyvadhiṣṭhānatvanimittaṃ, pradhānavāyorbrahmaśabdavācyatvaṃ tu parabrahmādhiṣṭhānatvādityuktaṃ bhavati / anenānandamayādiśabdavācyasya viṣṇoravayava-

bhūtāḥ ye priyādayaḥ te viṣṇvabhinnāḥ ye cānandamayādijīvakośāvayavāḥ priyādayaste pratiśarīraṃ bhinnā iti dvividhāḥ priyādaya ityuktaṃ bhavati / yathoktaṃ candrikāyām - ye jīvābhimanyamānānandamayādikośāvayavāḥ priyādayaste pratiśarīraṃ bhinnāḥ, na te ānandamayādyākhyasya viṣṇoravayavāḥ / ye ca bhagavato 'vayavāḥ priyādayo na te pratiśarīraṃ bhinnā kintvabhinnā iti jīvasvarūpasyānandasya hṛdayākhyamadhyagatatvātkośamadhyadehatvaṃ svarūpadehasya jaḍāvayavatvaṃ cāmukhyaṃ yujyate / yadyapi bhāṣye 'śiro nārāyaṇaḥ'; ityudāhariṣyamāṇavacanaparyālocanayādmanandamayākhyo nārāyaṇaḥ punarnārāyaṇādirūpeṇa pañcadhā bhinnaḥ śiraḥprabhṛtyavayavātmanā tiṣṭhatīti pratīyate / taittirīyabhāṣye tu - priyādīnāmanandamayāvayavatvam / tathāpi priyādisukhaviśeṣadehasthitabrahmākhyapradhānavāyugatānāṃ nārāyaṇādirūpāṇāmeva ānandamayākhyaviṣṇvavayavatvasambhavātteṣāmeva /

pareyaṃ priyanāmakam /

modapramodanāmānau modanācca pramodanāt /

dehasthavāyusaṃsthaṃ ca brahma sṛṣṭyā tu bṛṃhayet // iti /

taittirīyabhāṣyoktarītyā priyādiśabdavācyatvasyāpi sambhavānna virodhaḥ / tattvapradīpe tu - priyaśirastvādinaye "śravaṇotthaṃ priyaṃ, darśanottho modaḥ, bhogotthaḥ pramodaḥ"iti padatrayasyārthāntaramuktam / tathā tatraiva "'abhāvaṃ bādariḥ'; iti sūtreṇa 'priyāpriye'; (chāṃ. 8-12-1.) iti śrutisthapriyaśabdena 'pareyaṃ priyanāmakam'; iti taittirīyachāndogyabhāṣyayoruktatvātparaprāpyasukhasāmānyavācakena prākṛtaṃ sukhaṃ grāhyamiti sūcitam"iti coktam / idaṃ tvavadhayam - paridṛśyamānamannamayaṃ śarīram / tadantaḥ prāṇamayo dehaḥ tadantarmanomayo dehaḥ / tadantarvijñānamayo dehaḥ / tadantarānandamayo 'sti / eteṣu pañcasu dehākhyakośeṣu tattacchabdavācyāni puruṣākārāṇi aniruddhapradyumnasaṅkarṣaṇavāsudevanārāyaṇarūpāṇi dehadehibhāvena vartanta iti /

ityānandamayāvayavarūpaṃ pratīyate /
na hyavayavinaṃ vinā avayavamātrasya jñeyatetyata āha // -
ānandamayo 'bhyāsāt | BBs_1,1.12 |

BBsBh_1,1.6.4:

ānandamayo brahmādiḥ prakṛtirviṣṇurvā /

BBsBhDīp_1,1.6.4: evaṃ saṅgatiṃ phalaṃ coktvā viṣayasaṃśayau darśayati - ānandamaya iti // ānandamaya ityupalakṣakapadena viṣayo darśitaḥ / brahmādirityatra brahmā ādiryasya jīvasaṅghasyeti vigrahaḥ / brahmā caturmukhaḥ, ādiśabdena rudrendrabṛhaspatimukhā devāstattaddehāgatajīvāśca gṛhyante / prakṛtiśabdena citprakṛtiḥ / 'iti saṃśaya'; iti śeṣaḥ /

BBsBh_1,1.6.5: brahmaśabdāddhiraṇyagarbhasya prāptiḥ / śatānandanāmnā ca /

BBsBhDīp_1,1.6.5: atra sayuktikaṃ pūrvapakṣānāha - brahmaśabdāditi // ānandamayamadhikṛtyadāhṛte 'asti brahmeti cedveda'; (tai.u. 2-6-1.) ityādau śrutādbrahmaśabdādityarthaḥ / brahmaśabdasya anyatrāpi vṛtteḥ kathaṃ tena caturmukhasyānandamayatvaniśca ityato yuktyantaramāha - śateti / co 'pyarthe samuccaye / "te ye śataṃ prajāpaterānandāḥ, sa eko brahmaṇa ānandaḥ"(tai.u. 2-8-4.) iti vākyādarthātsūcitena śatānandanāmnetyarthaḥ / yadvā - ānandamayaśabdasamānārthakena hiraṇyagarbhe vidyamānena śatānandanāmnetyarthaḥ/ 'prāptiḥ'; ānandamayatvasyeti śeṣaḥ / tathā ca - hiraṇyagarbhasya ānandamayatvasya prāptirityanvayaḥ /

BBsBh_1,1.6.6:

aṣṭamūrtitvātsūrye proktatvācca rudrasya /

BBsBhDīp_1,1.6.6: evamekaṃ pūrvapakṣamabhidhāya anyamāha - aṣṭamūrtitvāditi // caśabdo rudrasya ceti sambadhyate / prāptirityasyānukarṣaṇārtho vā tathā ca - rudrasya cānandamayatvaprāptiḥ kutaḥ? sūrye proktatvāt / 'yaścāsāvāditye'; (tai.u. 2-8-5.) ityānandamayasya sūrye sthiteḥ uktatvādrudrasya ca sūryādyaṣṭaśarīratvādityarthaḥ / tathā ca - rūdraliṅgasya ānandamaye śrutatvāt ānandamayo rudra evepi bhāvaḥ / rudrasya sūryādyaṣṭapratimatvaṃ ca -

sūryo jalaṃ mahī vahnirvāyurākāśa eva ca /

dīkṣito brāhmaṇassoma ityetāstanavaḥ kramāt //

iti viṣṇupurāṇavākyātsiddham /

BBsBh_1,1.6.7:

evamanyeṣāmapi /

BBsBhDīp_1,1.6.7: pūrvapakṣāntaraṃ darśayati - evamiti // uktābhyām 'anyeṣām'; indrabṛhaspatyādīnāmapi 'evam'; uktaprakāreṇa svāvarasūryādyadhiṣṭhātṛtvādinā ānandamayatvaprāptirityarthaḥ /

BBsBh_1,1.6.8: 'mama yonirmahadbrahma'; (bha. gī. 14-3.) iti brahmaśabdāt, bahubhāvācca prakṛteḥ /

BBsBhDīp_1,1.6.8: sayuktikaṃ pūrvapakṣāntaramāha - mameti / yojanā tu citprakṛtervānandamayatvaprāptiḥ / kutaḥ? brahmaśabdāt/ ānandamaye śrutasya brahmaśabdasya 'mama yonirmahadbrahma tasmin garbhaṃ dadhāmyaham'; iti gītāyāṃ citprakṛtau prayogāditi/ smṛtau - mahat brahmeti bhinne pade / tathā ca mahat brahmaśabdavācyā lakṣmīḥ mama yoniḥ garbhādhānārthaṃ bhāryā / tasmin brahmaṇi prakṛtau ahaṃ garbhaṃ dadhāmi dadha ityarthaḥ / arjunaṃ prati kṛṣṇavākyametat / kathaṃ sāvakāśena brahmaśabdena prakṛterānandamayatvaniścaya ityato hetvantaramāha - 'bahubhāvāt'; bahurūpatvācceti / co hetusamuccaye / tathā ca 'so 'kāmayata / bahu syām'; (tai.u. 2-6-2.) ityānandamayasya 'bahubhāvāt'; bahubhāvaśravaṇāt tadabhimānitvāccitprakṛteḥ svābhimanyamānavikārijaḍadvārā bahubhāvasambhavādityarthaḥ / evaṃ prakṛterityasya jaḍaprakṛterityarthāśrayeṇa pūrvapakṣāntaramapi draṣṭavyam / yojanā tu jaḍaprakṛtervānandamayatvaprāptiḥ / kutaḥ? abhimānitvena vinā sākṣādbahubhāvādeveti /

BBsBh_1,1.6.9: bṛha jātijīvakamalāsanaśabdarāśiṣviti brahmaśabdādeva sarvajīvānām, annamayatvādeśca /

BBsBhDīp_1,1.6.9: sayuktikaṃ pūrvapakṣāntaramāha - bṛha jātīti / tattaddehagatasarvajīvānāṃ vā ānandamayatvaprāptiḥ / kutaḥ? jīvānāṃ brahmaśabdāt / jīvavācibrahmaśabdādityarthaḥ / na tatra pṛthaghgheturgaveṣaṇīya ityevaśabdārthaḥ / kuto brahmaśabdasya jīvavācitvamityata uktam - bṛha jātīti / bṛhadhātuḥ jātyādiṣu vartata ityarthaḥ / itītyanantaraṃ dhātuvyākhyānāditi śeṣaḥ / brahmaśabdasya sādhāraṇatvādaniścāyakatvamityata āha - annamayatvādeśceti / idaṃ cāvartate, tatra dvitīyo vipariṇamyate / ādiśabdo bhinnakramaḥ / tena prāṇādikaṃ gṛhyate / yathākramaśca caśabda uktānuktahetusamuccaye / tathā ca - na kevalaṃ brahmaśabdāt, kintu, yato jīvānām 'annarasamayaḥ'; 'prāṇamayaḥ'; ityuktānnādimayatvāt annādivikāradehādyabhimānitvādannamayatvādi prāptam atastatprāyapaṭhitatvāccānandamayatvaprāptiriti yojanā / atra hiraṇyagarbhādīnāṃ jīvatve 'pi devatvavivakṣayā pṛthaguktiḥ / ata eva tattvapradīpe - "brahmādiryasya devatāsaṅghasya"ityapi brahmādirityasya vigraho darśitaḥ / tatrāpi hiraṇyagarbharudrayoratiprasiddhatvādvakṣyamāṇakrameṇa pṛthaguktiḥ / atha indrādīnāṃ "brahmā śivaḥ sureśādyāḥ"iti vacanoktakrameṇa kṣaradevoktyanantaramakṣarāyāḥ prakṛteruktiḥ / atha atyalpapratibhānatvāt dṛśyamānadehābhimānijīvānāmiti dhyeyam /

BBsBh_1,1.6.10: tathāpi na ta ānandamayaśabdenocyante / kintu, viṣṇureva / 'tadeva brahma paramaṃ kavīnām'; (mahānā. 1-3.) 'etameva brahmetyācakṣate'; (ai.ā. 3-2-3-12.) BBsBhDīp_1,1.6.10: siddhāntayati - tathāpīti // yadyapyevamanyeṣāṃ prāptiḥ, tathāpi atra ye ānandamayaśabdenocyante na te hiraṇyagarbhādaya ityarthaḥ / kastarhītyāśaṅkate - kintviti / uttaramāha - viṣṇureveti / ya ucyate sa viṣṇurevetyanvayaḥ / anenodāhṛtānandamaya iti sūtrapratijñābhāgasya saṅgatyarthamanvayārthaṃ samanvayasūtrodāhṛto vidheyasamarpakaḥ 'tattu'; iti pratijñābhāgo vyākhyāto bhavati / kuta ānandamayo viṣṇurevetyataḥ pravṛttaṃ sautraṃ hetuṃ vyācaṣṭe - tadeveti / ityādiṣu vākyeṣu tasminviṣṇāveva prasiddhasya mukhyārthatvenoktasya brahmaśabdasya tasminnānandamaye ānandamayaṃ pratyudāhṛte 'asanneva'; iti śloke 'abhyāsāt'; asakṛcchravaṇādityarthaḥ / abhyāsādityanantaraṃ 'viṣṇau tātparyāvagamāt'; iti śeṣaḥ / aprayojakatvaśaṅkāvāraṇāya brahmaśabdasyānyatra niravakāśatvajñāpanāya tasmin prasiddheti eveti coktam/ ādiśabdena 'paramaṃ yo mahadbrahma'; 'vāsudevātparaḥ

ko nu brahmaśabdodito bhavet'; iti vākyaṃ gṛhyate / tadeveti śrutyarthastu jijñāsānaye 'bhihitaḥ / 'etameva'; iti śrutyarthaḥ sarvatrādhikaraṇe vakṣyate /

BBsBh_1,1.6.11:
brahmaśabdaḥ pare viṣṇau nānyatra kvacidiṣyate /
asampūrṇāḥ pare yasmādupacāreṇa vā bhavet //

brahmeti paramātmeti bhagavāniti śabdyate / vāsudevātmakaṃ brahma mūlamantreṇa vā yatiḥ / ityādiṣu tasminneva prasiddhabrahmaśabdābhyāsāt /

BBsBhDīp_1,1.6.11: 'brahmaśabdaḥ'; iti smṛtau 'pare'; pūrṇe iti hetugarbhaviśeṣaṇam / vāśabdo 'vadhāraṇe / tathā ca yato viṣṇuḥ paraḥ, ataḥ 'pare'; viṣṇāveva brahmaśabdo mukhyatayā 'iṣyate'; aṅgīkriyate prāmāṇikaiḥ / na tu viṣṇoḥ 'anyatra'; hiraṇyagarbhādiṣvapītyarthaḥ / kuta ityatasteṣāṃ brahmaśabdamukhyārthatvābhāve hetumāha - 'pare'; anye yasmādasampūrṇā iti / tarhi 'tasmādetadbrahma nāma rūpamannaṃ ca jāyate'; (mu. 1-1-9.) 'dve brahmaṇī veditavye'; (maitri.u. 6-22.) 'brahmāṇi jīvāḥ sarve 'pi'; ityādau brahmaśabdasteṣu kathamiṣyata ityata āha - kvacidanyatreṣṭo 'pi brahmaśabdaḥ 'upacāreṇa'; paramamukhyavṛttyanyamukhyavṛttyaiva bhavediti / 'brahma'; iti bhāgavatasmṛtyarthaḥ / prāgevoktaḥ / madhye ātmapadopetasādhāraṇasmṛtyupādānanimittaṃ tu abhyāsādityasya 'anyontara ātmā'; (tai. u. 2-2-1.) ityādau brahmavācakātmaśabdābhyāsādityapyartho varṇanīya iti jñāpanamityuktaṃ candrikāyām / 'vāsudevātmakam'; iti vyāsasmṛtivākyaṃ tu 'buddhyāvihiṃsan puṣpairvā praṇavena samarcayet'; iti pūrvavākyena saha yojanīyam / atra hi vāsudevātmakaṃ brahmetyāderbhagavān brahmeti pratīyate iti nyāyadīpokteḥ / 'yatiḥ'; 'vāsudevātmakaṃ'; kṛṣṇākhyaṃ brahma 'buddhyā'; manasā samarcayedityanena yatīnāṃ mānasapūjocyate puṣpādyairvā samarcayet ityanena kāyikapūjā / 'avihiṃsan'; kasyāpi hiṃsāṃ hānimakurvanniti teṣāṃ sāmānyadharmoktiḥ / anena yatīnāṃ vaiṣṇavatvaprayuktāt

tulasīpuṣpādyāharaṇarūpādvaiśeṣikāddharmādahiṃsālakṣaṇaḥ sāmānyadharma eva balavānityuktaṃ bhavati / yathoktaṃ bṛhadbhāṣye - 'sāmānyadharmo balavān dharmādvaiśeṣikādyataḥ'; iti / 'praṇavena'; oṅkāreṇa 'mūlamantreṇa'; aṣṭākṣareṇa vā samarcayedityanena vācikapūjocyate iti jñātavyam /

BBsBh_1,1.6.12:

vikāraśabdān neti cen na prācuryāt | BBs_1,1.13 |

vikārātmakatvāttadabhimānitvācca yujyate prakṛtyādīnāṃ mayaṭchabdaḥ / na tu paramātmanaḥ iti mābhūt / pracurānandatvāddhyānandamayaḥ / na tu tadvikānatvāt /

BBsBhDīp_1,1.6.12: uktamākṣipya samādadhatsūtraṃ paṭhitvākṣepāṃśaṃ vyācaṣṭe - vikāreti // atra co hetusamuccaye / prakṛtiśabdena cidacitprakṛtī gṛhyete / ādiśabdena jīvā gṛhyante / prakṛtyādaya iti ca vipariṇamyate / nañ āvartate / ānandamaya ityasti, kiṃ tu viṣṇuriti ca / tuśabdo viśeṣārtho 'vadhāraṇārthe ca / tathā ca - ānandamayo na viṣṇuḥ, kintu, prakṛtyādaya eva / kutaḥ? yato 'tra 'vikāraśabdo'; vikārārthakamayaṭchabdo 'yujyate'; prayujyate / sa ca yato vikāratadabhimānitvābhyāmeva 'yujyate'; pravartate / ataḥ prakṛtyādīnāmeva yujyate / kutaḥ? jaḍaprakṛtervikārātmakatvāccetanaprakṛtyādīnāṃ ca vikārābhimānitvāt / na tu paramātmanaḥ, tasyāvikāritvādanabhimānitvācceti yojanā / 'iti cenna'; ityaṃśaṃ vyācaṣṭe - iti mābhūditi / śaṅketi śeṣaḥ / kuta ityataḥ pravṛttaṃ sautraṃ hetuṃ vyācaṣṭe - pracureti / ānandamayaḥ kathyata iti śeṣaḥ / hiśabdo hetau / tuśabdo 'vadhāraṇārthaḥ / tathā ca 'hi'; yataḥ 'ānandamayaḥ'; padārthaḥ 'pracurānandatvāt'; pūrṇānandatvācca nimittādevānandamayapadena kathyate 'na tadvikāratvāt'; ānandavikāratvādata iti śaṅkā mābhūditi yojanā / mayaṭchabdasya prācuryarūpārthāntaramapekṣya pravṛttatvena tadvirodhābhāvāditi bhāvaḥ mayaḍityākhyapratyayasya prācuryārthatvaṃ ca 'tādātmyārthe vikārārthe prācuryārthe mayaṭ tridhā'; iti vacanātsiddhamityapi herarthaḥ / yadyapi śrutisūtragatānandamaya iti vyākhyeyapadasya taddhitāntasyārthakathanāya tadanukūlatayā ānandaḥ pracuro yasmin sa ānandapracuraḥ iti samāsaḥ kāryo na tadviparītaḥ pracura ānando 'smin sa pracurānanda iti / tathāpyāndamaya iti taddhitavṛttyananuguṇānandapracuraiti samāsavākyābhidhāne brāhmaṇapracuro grāma itivat ānānandasyāpi prāptestadvāraṇāya pracurānanda iti viparītasamāsaḥ kṛtaḥ / kecittu - sūtre prācuryādityuktatvādānandasyetyarthalabdhaṃ, tathā caitadvākyānusāreṇānandapracuratvāditi samāsavākyaprayogaḥ kāryo yadyapi, tathāpi uktaprayojanābhiprāyeṇa pracurānandatvāditi sautravyāsavākyaviparītasamāsaḥ kṛta ityāhuḥ / tanna, "ānandapracura iti yathāsthitābhidhāne"ityādiṭīkāvirodhāt / yadyapyānandamaya iti śrutisūtrānusāreṇa prācuryasya viśeṣyatvenoktāvapi nānānandaprāptiḥṣa prākāśapracuro ravirityukte 'pi savitaryandhakāraleśāpratīteḥ / tathā cānandapracuratvādityeva vyākhyātumucitam / prācuryasya vyadhikaraṇasajātīyajaivānandālpatvenāpi nirūpayituṃ śakyatvāt / tathāpi prācuryasya viśeṣaṇatāyāmanānandāprāpteḥ parairapi svīkṛtatvāt viśeṣyatāyāṃ tu tasya samānādhikaraṇavijātīyālpatvanirūpyatvāt brāhmaṇapracuro grāma ityādāviva tatprāptirevetyaṅgīkṛtatvādubhayavādisiddhyanusāreṇaiva vyākhyātavyatvāt tadabhiprāyeṇa pracurānandatvāditi vyākhyātaṃ bhāṣye ityuktaṃ candrikāyām /

BBsBh_1,1.6.13: annādīnāṃ ca prācuryameva / 'adyate 'tti ca'; (tai. 2-2.) iti vyākhyānāttatprācuryaṃ ca yujyate /

BBsBhDīp_1,1.6.13: nanu nāyamānandamayaśabdaḥ pracurānandatāmabhidhatte / kintu vikārārthatvameva / annādivikārārthānnamayādiśabdaissaha paṭhitatvādityata āha - annādīnāṃ ceti // idaṃ cāvartate / mayaṭchabda iti cānuvartate / tena samuccayārtha caśabdasyānvayaḥ / vācyavācakayorabhedavyapadeśaḥ / tathā ca na kevalamānandasya mayaṭchabdaḥ, kintvannādīnāṃ sambandhimayaṭchabdo 'pi annādīnāṃ prācuryameva vaktītyarthaḥ / evaśabdo vikārārthatāvyāvṛttyarthaḥ / ādiśabdena prāṇādayo gṛhyante / pūrvam 'annamayatvādeśca'; iti, atra ca 'annādīnām'; iti bahūnāṃ grahaṇāt, sautrānandamayaśabdo 'jahatsvārthalakṣaṇayā samānanyāyaśabdāntaropalakṣaka iti sūcitam / nanu kathamatrānnamayaśabdo 'nnaprācuryārthaḥ / auṣadhijanitānnaprācuryasya annopajīviṣu pārthivaśarīreṣu sambhave 'pi aprākṛtavigrahe harau asambhavāt / annaprācuryakathanasyātyalpatvāpādakatvāccetyata āha - adyata iti / 'vākyena annaśabdasya'; iti śeṣaḥ / 'yujyate'; ityanantaram 'annamayaśabdārthaḥ'; ityadhyāhāraḥ / 'paramātmanaḥ'; ityasti / na kevalaṃ sahapāṭhavirodhābhāva iti cārthaḥ/ tathā cetthaṃ yojanā - 'tatprācuryam'; annaprācuryamannamayaśabdārtho yujyate / kathaṃ? yatastatparamātmano yajyate / na cālpārthatvena māhātmyarūpatvābhāvātsa kathaṃ harau yujyata iti vācyam / yato 'trānnaśabdena sudhoktarītyā bhāvapradhānena tattadbhūtādyatvabhūtāttṛtvarūpārthadvayameva yujyate, ucyate na prasiddhānnam / ku etajjñāyate / "adyate 'tti ca bhūtāni / tasmādannaṃ taducyata iti"vākyenānnaśabdasya vyākhyānāt / prasiddhānnasya bhūtāttṛtvāyogena tadgrahaṇāsambhavāditi / śrutyarthastu - yato bhūtaiḥ prāṇibhiḥ 'adyate'; upajīvyate 'bhūtānyatti'; saṃharati ca / tasmāttadviṣṇvākhyaṃ brahmānnamucyate vedeṣviti / evaṃ prāṇamanaśśabdayoḥ prakṛṣṭaceṣṭakatvapūrṇāvabodhārthatvena śvāsavāyvantaḥkaraṇabuddhiprācuryārthatāyāmalpārthatā pariharaṇīyā //

BBsBh_1,1.6.14: upajīvyatvamevādyatvam / 'sa vā eṣaḥ'; (tai. 2-2.) ityanyaprārambhāt /

BBsBhDīp_1,1.6.14: nanu tathāpi pracurabhūtādyatvaṃ kathamabhisaṃhitaṃ brahmaṇaḥ, bhakṣyatvarūpādyatvasya tatrāyogādityato 'dyatvaśabdārtamāha - upajīvyatvamiti // atra 'ato 'dyate'; ityanuvyākhyānānusāreṇādyatvamiti chedaḥ / tathā ca sudhoktarītyā gauṇyā vṛttyā upajīvyatvamevādyatvaṃ vivakṣitaṃ, na tu carvyatvam / tacca brahmaṇyaviruddhamiti bhāvaḥ / tattvapradīpe tu - "na cānyānnaṃ sarvabhūtādyaṃ, na ca tatkasyāpi mukhyādyam / kintu tadgato viṣṇurevādanaphalabhūtatṛptituṣṭidātṛtvānmukhyādyaḥ, tasmādupajīvyatvamevādyatvam,

atttṛtvātsarvalokānāmannamityucyate hariḥ /
upajīvyaśca bhūtānāmiti cānnaṃ janārdanaḥ //

iti ukteḥ"iti upajīvyatvasya mukhyārthataivoktā / na ca virodhaḥ, kampanādhikaraṇoktarītyā samanvayatātparyeṇa tattvapradīpapravṛtteḥ / 'vajravat'; ityādāviva yathā kathañcidbrahmaparatvābhiprāyeṇa sudhāpravṛtteḥ / nanu kathamannamayaśabdaḥ tatprācuryārtho yujyate / "oṣadhībhyo 'nnam / annātpuruṣaḥ"(tai.u. 2-1-2.) iti prasiddhānnavikāradehamuktvā "sa vā eṣa puruṣo 'nnarasamayaḥ"(tai.u. 2-1-3.) iti ya eva puruṣaḥ so 'nnarasamaya iti annavikārapuruṣaparāmarśādanuvādāt / anyathā tadvirodhaḥ syādityata āha - sa iti / 'avirodhaḥ'; ityākṛṣyate / tathāceti vākyena yasmādātmanaḥ ākāśādikamutpannaṃ sa eṣa puruṣa iti 'anyasya'; dehādanyasyātmanaḥ 'prārambhāt'; parāmarśāt 'avirodho'; na parāmarśavirodhaḥ / kimarthamasau parāmṛśyate ityāśaṅkāpanodanāya parāmarśāditi vaktavye prārambhādityāha / pūrvamātmanaḥ ākāśādikāraṇatvamuktvā tasyaiva 'anyārtham'; anyakāryāya annamayādipañcarūpatvapradarśanāya punaḥ 'prārambhāt'; prakrāntatvādityarthaḥ / 'sa vā'; iti śrutau vaiśabdo 'vadhāraṇe prasiddhau vā / annaśabdo bhāvapradhānaḥ/ rasatvamuttamatvaṃ, taccānnatvaviśeṣaṇam / tathā ca yasmātsatyatvādilakṣaṇopetādātmana ākāśādikamutpannaṃ 'saḥ'; ātmapadodito bhūtādisraṣṭā 'eṣaḥ'; jīvaśarīragaḥ 'puruṣaḥ'; pūrṇaṣaḍguṇaḥ dehākhyapuriśayaḥ bhagavān 'annarasamayaḥ'; uttamānnatvapūrṇa ityarthaḥ / taittirīyabhāṣye tu - "annasyātttṛtvādi-

rūpasyānnamayaśarīrasya yataḥ sārabhūto viṣṇuḥ ato 'nnarasamayaḥ"iti annaśabdasyāvṛttyā rasaśabdasya kramavyatyāsena ca vyākhyātam /

BBsBh_1,1.6.15:

'ye 'nnaṃ brahmopāsate'; (tai. 2-2.) ityādibrahmaśabdādbahurūpatvācca na vikāritvamavirodhaśca /

BBsBhDīp_1,1.6.15: nanvevaṃ mayaṭchabdasyobhayārthe prayogādatrāpyubhayapakṣe doṣadarśanātpañcānāṃ mayaṭāṃ prācuryamevārtho na vikāritvamityatra kiṃ niyāmakam? kiñcānnamayādīnāṃ pañcānāṃ brahmatābhyupagatau 'ekameva'; (chā.u. 6-2-1.) ityādiśrutivirodhaḥ syāt ityata āha - ye 'nnaṃ brahmeti // atrādiśabdena 'ye prāṇaṃ brahmopāsate'; (tai.u. 2-3-1.)/ 'ānandaṃ brahmaṇo vidvān'; (tai.u. 2-4-1.) 'vijñānaṃ brahma cedveda'; (tai.u. 2-5-1.) 'asti brahmeti cedveda'; (tai.u. 2-6-1.) iti vākyajātaṃ gṛhyate / asti ānandarūpaṃ tadvacca / 'ityādi'; iti luptasaptamīvibhaktikam / 'ślokeṣu'; iti śeṣaḥ / brahmaśabdapadaṃ tacchravaṇopalakṣakam / evaṃ pradarśite hetudvaye 'dhyāhṛtahetudvārānvayayogye krameṇa sādhye āha - na vikāritvamiti / 'mayaṭāmartha iti niścīyate'; iti śeṣaḥ / 'avirodho'; virodhābhāvaḥ / caśabdo 'pyarthaḥ / tathā cetthaṃ yojanā - 'ye 'nnaṃ brahma'; ityādiṣu annamayādīnpratyudāhṛtaślokeṣu annamayādiviṣayatvena 'brahmaśabdāt'; brahmaśabdaśravaṇādanyathāsiddhatatsamabhivyāhārāt ubhayathāpi sambhavatāṃ mayaṭāṃ prācuryamevārthaḥ na vikāritvamiti niścīyate / ato na niyāmakākṣepo yuktaḥ / evamekasyaiva brahmaṇo 'bahurūpatvācca'; śabdādekasyaiva bahurūpatvavacanopapatteḥ 'ekameva'; iti śrutivirodho 'pi neti / pūrvaṃ 'tasminneva prasiddhabrahmaśabdābhyāsāt'; ityuktvā atra brahmaśabdādityetāvanmātrokteḥ prayojanaṃ tu "brahmaśabdasyānandavijñānamayayorivānyeṣvabhyāsābhāvātteṣvasiddhiparihāreṇa brahmaśabdaśravaṇarūpasarvasādhāraṇahetvarthakathanameva"ityuktaṃ candrikāyām /

BBsBh_1,1.6.16: na ca pṛthakkalpanā yuktā / svarūpaṃ ca yujyate pracuraprakāśo raviritivat /

BBsBhDīp_1,1.6.16: atrānyaiḥ ānandamaya eva brahma / tadgatamayaṭa eva prācuryārthatā / annamayādayastu kośāḥ / tadgatānāṃ mayaṭāṃ ca vikārārthatvamityuktam / tadayuktamityāha - na ceti // prāyapaṭitamayaṭāṃ 'pṛthakkalpanā'; arthadvaividhyakalpanā na yuktā / tataścānnamayādīnāṃ madhye ekasyaiva brahmatvakalpanā ca na yuktaiva, prāyapāṭhavirodhena kliṣṭatvādityarthaḥ / yastu vādī annamayādīnāṃ pañcānāmapyabrahmatāṃ brūte, sa tu sūtrakāreṇaiva pūrvapakṣīkṛta iti na tatpakṣaṃ pratyākṣipadbhāṣyakāraḥ / tattvapradīpe tu - na ceti vākyaṃ na ca māyinā pṛthakkalpanā 'satyaṃ jñānamanantaṃ brahma'; (tai.u. 2-1-1.) 'tasmādvā etasmādātmanaḥ'; (tai.u. 2-1-2.) ityatra brahmocyate / annamayādayaḥ pañcakośā mitho bhinnāḥ teṣāṃ brahmaśabdoktatve 'pi abrahmatvam/ antyapucchasyaiva brahmatvam / annamayādyatikramo mokṣaḥ / vakṣyamāṇānāṃ cakṣuśśrotramanovācāṃ nānnamayādiṣvanuvṛttiḥ / 'annaṃ brahmeti vyajānāt'; (tai.u. 3-2.) ityādau pañcamasyānandasya brahmatvam / 'etamānandamayamātmānamupasaṅkramya'; (tai.u. 3-10-5.) ityetasmādbrahmānandamayādyatikramanirguṇavākyātpṛthageva 'imān lokān'; (tai.u. 3-10-5.) ityādiko vākyaśeṣaḥ saguṇavākyaikavākyatāpannaḥ tatphalapratipādaka ityādikā yuktā / uktahetubhiratyantāsaṅgatatvāt ityantyapakṣanirākaraṇaparatayā vyākhyātam / na caivametadvirodhaṣṭīkāyā iti vācyam / bhāṣyakāraḥ savistaraṃ viśiṣya na nirācakhyāviti ṭīkābhiprāyābhyupagamāt / nanu 'na brahmaṇi pracurānandaḥ'; ityādiprayogo yujyate/ tasyānandādisvarūpatvāt 'ghṛtapracura odanaḥ'; ityādau bhedasthala eva tathā prayogādityata āha - svarūpe ceti / caśabdo 'pyarthaḥ / itiśabdaḥ śabdapadārthaḥ / 'raviritivat'; ityanantaraṃ 'vyavahāraḥ'; iti śeṣaḥ / 'svarūpe ca'; ityasyāvṛttiḥ / tathā ca prakāśasvarūpe 'pi sūryabimbe viśeṣabalāt 'pracuraprakāśo raviritivat'; evaṃrūpavyavahāravat ānandādisvarūpe 'pi harau viśeṣeṇa tathā vyavahāro yujyata eveti na tadanupapattirityarthaḥ /

BBsBh_1,1.6.17:

taddhetuvyapadeśāc ca | BBs_1,1.14 |

'ko hyevānyātmakaḥ prāṇyāt / yadeṣa ākāśa ānando na syāt'; (tai. 2-7.) iti /

BBsBhDīp_1,1.6.17: ānandamayamātrasya viṣṇutve, hetvantararūpaṃ prācuryameva mayaḍartha ityatra ca hetuṃ pratipādayatsūtramupanyasyati - taddhetviti // ānandamaya iti tattviti cānuvartate / tadityasyāvṛttiḥ / sa cāsau hetuścetyapi vigrahaḥ / tathā ca na kevalaṃ brahmaśabdābhyāsāt / kintu 'taddhetuvyapadeśāt'; tasminnānandamayaprakaraṇe tasya viṣṇoḥ tasmin anandapūrṇatvenānandamayatve prācuryasyaiva mayaḍarthatve ca taddhetuvyapadeśāt lokaceṣṭakatvākhyahetūkteścānandapūrṇatvenaivānandamayaśabdavācyo viṣṇureveti sūtravṛttimabhipretya tameva hetuvyapadeśaṃ darśayati - kohīti / 'yat'; yadā yadi 'eṣaḥ ākāśaḥ'; āsamantātprakāśamāno viṣṇurānandaḥ pūrṇānando na syāt tadāsau lokaṃ na pravartayediti śeṣaḥ / ānandodrekamantareṇa pravṛtto kāraṇāntarābhāvāditi bhāvaḥ / yadyasau na lokaṃ pravartayet / tadā 'ko hyevānyāt'; ko vā janaḥ lokaṃ ceṣṭayet / 'kaśca prāṇyāt'; dharmādau ca kaḥ pravartayet / na ko 'pi / anyasyāsvātantryāditi taittirīyabhāṣyaṭīkārītyā śrutyarthaḥ / sudhāyāṃ tu ṇyarthānandarbhāvena na ko 'pi lokikīṃ vaidikīṃ pravṛttiṃ kuryāditi vyākhyātam / itītyasya iti taddhetuvyapadeśādityanvayaḥ //

BBsBh_1,1.6.18:

māntravarṇikameva ca gīyate | BBs_1,1.15 |

'brahmāvidāpnoti param'; iti sūcayitvā 'satyaṃ jñānamanantaṃ brahma'(tai.2-1) iti mantravarṇalakṣitaṃ parameva brahma śabdānusandhānādgīyate /

BBsBhDīp_1,1.6.18: yaduktaṃ brahmaśabdādānandamayādīnāṃ viṣṇutvamiti na tadyuktam / brahmaśabdasya aparabrahmaṇi jīve 'pyupapatteḥ/ tasya parabrahmaṇi mukhyatve 'pi viṣṇoḥ ānandamayāvayavatvoktyādinā bādhakenāmukhyārthasyaiva grahaṇopapatterityāśaṅkāṃ pariharat ānandamayādiśabdavācyasya viṣṇutve yuktyantaraṃ vadan sūtraṃ paṭhitvā vyācaṣṭe - māntravarṇikamiti / yata ityādau yojyaṃ, 'na te'; iti pratijñānuvartate / tathā ca yataḥ 'satyaṃ jñānamanantaṃ brahma'; (tai.u. 2-1-1.) iti 'mantravarṇe'; mantrākṣare tadātmakavākyaviśeṣe 'lakṣitaṃ'; lakṣaṇavattayā proktameva parameva brahma nālakṣitaṃ, nāparamityevārthaḥ/ annamayādiśabdaiḥ 'gīyate'; pratipādyate ato 'pyānandamayādayo nāpare / kintu parameva brahmeti yojanā / kuto 'nnamayādiśabdairmantravarṇalakṣitasyaiva pratipādanaṃ jñāyata ityata uktam - śabdānusandhānāditi / 'śabdānāṃ'; satyaṃ jñānamanantam ityevaṃrūpāṇām annamayādiśabdānāṃ ca arthānusandhānāt jātāt 'anusandhānāt'

ekārthatvajñānādityarthaḥ / mantravarṇe 'pi brahmetyevoktatvātkathaṃ tadarthānāmapyannamayādiśabdānāṃ parabrahmārthatājñaptirityata āha - brahmaviditi / pravṛtta iti śeṣaḥ / asya buddhyā viviktena mantravarṇapadenānvayaḥ / tathā ca yato 'brahmavidāpnoti param'; (tai.u. 2-1-1.) iti / parabrahmatajjñānatatprāptīḥ sūcayitvā saṅkṣepeṇaktvā tatra prāptaśaṅkāpanodāya pravṛtto mantravarṇaḥ / tato 'tra lakṣitaṃ paraṃ brahmaiveti jñāyata ityarthaḥ / sūtre

ānandamayādistattviti cānuvartate / caśabdo yatha ityarthe yuktisayuccaye ca / tathā ca na kevalaṃ brahmaśabdādevānandamayādiviṣṇvākhyaṃ parabrahmaiva nāparabrahmetyavasīyate / kintu yato māntravarṇikaṃ 'satyaṃ jñānam'; iti vedavākyena lakṣaṇavattayā proktaṃ paraṃ brahamaivānnamayādiśabdaiḥ 'gīyate'; pratipādyate ca / atastatsamākhyānādārthikādapīti sūtrārthaḥ / 'brahmavit'; parabrahmajñānī 'paraṃ'; paramaṃ brahmāpnoti / parabrahmaprāptikāmaḥ parabrahma jānīyāt iti śruteḥ phalito 'rthaḥ / kiṃ tadbrahmeti śaṅkāyāṃ satyamityādi pravṛttam / tatra satyaśabdenoktaṃ yat gatijīvananāśaprāpakatvaṃ tadevānnamayaprāṇamayaśabdābhyāmucyate / anantaśabdenoktaṃ deśataḥ kālato vastutaśca aparicchinnatvam / paramātmānantaḥ pūrṇānandatvādityānandamayaśabdenopapādyata iti satyādiśabdānāṃ annamayādiśabdānāṃ cakārthatvam anusandheyam / atra deśānantyaṃ nāma anavadhikaparimāṇatvam / kālānantyaṃ nāma anavacchinnasattākatvam / vastvānantyaṃ nāma aparicchinnasaṅkhyāguṇakarmavigrahavattvam //

BBsBh_1,1.6.19:

na cāvayavatvavirodhaḥ / 'sa śiraḥ, sa dakṣiṇaḥ pakṣaḥ, sa uttaraḥ pakṣaḥ, sa ātmā, sa puccham'; iti tasyaivāvayavatvokteścaturvedaśikhāyām /

BBsBhDīp_1,1.6.19: nanu viṣṇorānandamayatvaṃ na yuktaṃ, tasya tadavayavatvāt / na cāsiddhiḥ, brahmapucchamityukteḥ / avayavinaścāvayavatvavirodhādityata āha - na ceti / tasyetyātkṛṣyate / 'tasya'; viṣṇorānandamayatve tadavayavatvoktivirodho netyarthaḥ / avayavatve ca avayavitvasya virodho 'pi neti caśabdārthaḥ / kuta ityato 'vayavina evāvayavatvasyāvayavitvasya ca śrutyuktatvenāvayavyāderavayavādyabhedādityāśayena tāṃ śrutimudāharati - sa iti / 'saḥ'; nārāyaṇaḥ 'śiraḥ'; śīrṣaṃ, śiraḥ sa iti vā / evam uttaratrāpi vyākhyeyam / dvitīyāditacchabdāḥ smṛtyanusārātpradyumnādiparāḥ / 'pakṣo'; bāhuḥ 'uttaraḥ'; savyaḥ 'ātmā'; madhyadehaḥ 'pucchaṃ'; pādau itītyasyaivaṃrūpāyāṃ caturvedaśikhāyāṃ tasyaivāvayavibhūtasyaiva viṣṇoravayavatvokterityanvayaḥ / evaśabdenāvayavāvayavibhedo nivāritaḥ / evaṃ avayavasyāvayavitve na kevalamiyaṃ śrutiḥ, kintu - bhāṣye upalakṣaṇayā gṛhītā 'padaṃ pucchaṃ pratiṣṭhā vai puruṣaḥ'; iti tattvapradīpodāhṛtaśrutirapi pramāṇatayā grāhyā / asmin pakṣe bhāṣyagatāvayavaśabdaḥ arśaādyajanto 'vayaviparaḥ //

BBsBh_1,1.6.20:
śiro nārāyaṇaḥ pakṣo dakṣiṇassavya eva ca /
pradyumnaścāniruddhaśca sandoho vāsudevakaḥ //
nārāyaṇo 'tha sandoho vāsudevaḥ śiro 'pi vā /
pucchaṃ saṅkarṣaṇaḥ proktaḥ eka eva tu pañcadhā //

aṅgāṅgitvena bhagavān krīḍate puruṣottamaḥ //

aiśvaryānna virodhaśca cintyastasmin janārdane /
atarkye hi kutastarkastvaprameye kutaḥ pramā //

iti bṛhatsaṃhitāyām //

BBsBhDīp_1,1.6.20: avayavina avayavatvaṃ viruddhamityāśaṅkāṃ śrutyā parihṛtyātra smṛtiṃ cāha - śira iti / atra citrādau likhyamānanavanārīrūpe avayavibhūtānāmanekastrīṇāmekadehāvayavatvaṃ tathā nārāyaṇādipañcarūpāṇāṃ ekāvayavatvamucyate/ ādyaścaḥ pakṣasamuccaye / rūpayoḥ parasparasamuccaye dvau / avayavibhūta eva nārāyaṇaḥ śira ityevaśabdānvayaḥ / evamavayavibhūtaḥ pradyumno dakṣiṇaḥ pakṣo bāhuḥ / aniruddhaḥ savyaḥ / vāsudevaḥ 'sandoho'; madhyadeha ityanvayaḥ / apiveti nipātasamudāyaḥ pakṣāntare / pūrvasmin pakṣe nārāyaṇasya

śīrṣatvam / vāsudevasya madhyadehatvam / asmin pakṣe tu - tadaṃśe vaiparītyamityupāsanābhedena pakṣabhedoktiḥ/ saṅkarṣaṇastūbhayatra 'pucchaṃ'; pādau prokta ityanvayaḥ / tuśabdena dvirūpatvaṃ suparṇarūpatvaviśeṣo vā jñāyate / tataḥ kimityata āha - eka iti / evaṃ 'puruṣottamaḥ'; kṣarākṣarapuruṣābhyām uttamo bhagavān kṛṣṇaḥ 'eka eva'; pañcadhā vibhaktaḥ eka evāyavaiḥ abhinna eva na tu bhinnaḥ / 'aṅgatvena'; avayavatvena 'aṅgitvena'; avayavitvena prakāreṇa tadbhāvaṃ prāptaḥ krīḍata ityarthaḥ / itthaṃbhūtalakṣaṇe tṛtīyā / nanvastavevaṃ tāvatā na virodhaparihāro jāta ityata āha - aiśvaryāditi / 'tasmin'; avayavibhāvādyāpanne janārdane 'tasmin'; avayavatvādau tadviṣaye 'virodhaḥ'; sahānavasthānarūpo 'na cintyaḥ'; na kenacitkalpyaḥ / kutaḥ? 'aiśvaryāt'; īśvarasāmarthyāt tayorekatrāvasthānarūpāvirodhopapatteḥ īśvaraśaktiścāghaṭitaghaṭiketi bhāvaḥ / evaṃ 'tasmin'; avayave 'tasmin'; avayavitve na virodhaḥ / kutaḥ? ekaikasyāvayavasya sarveśvaratvādityapi vyākhyeyam / evaṃ na virodha ityetat avayavāvayavinorabhede 'yamavayavī ayam avayava iti bhedavyavahāravirodho 'pi netyapi vyākhyeyam / tatra hetustu viśeṣabalācchaktivyaktibhāvāditi caśabdena sūcitaḥ / ata eva caśabdo 'nuktasamuccayārthaḥ aiśvaryāccetyanveti / kiñca - kiṃ tarkānyapramāṇenāvayavino 'vayavatvamavayavasyāvayavitvaṃ ca viruddham? uta avayavī nāvayavaḥ avayavitvāt / avayavo vā nāvayavī avayavatvāllokavaditi tarkapadoktānumānena? nādyo 'siddhatvāt / na dvitīya ityāha - atarkya iti / 'hi'; yasmādatarkyaḥ tasmāt 'atarkye'; tarkāgocare bhagavati tadviṣaye 'tarkaḥ'; avayavī nāvayavaḥ avayavitvāt ityādirūpo hetuḥ 'kutaḥ'; sādhako bādhako vā netyarthaḥ / kiñca - loke parimitaśaktitva eva virodhadarśanāt viṣṇorvirodhopayogiparimitaśaktiśūnyatvāt tarkyatvāṅgīkāre 'pi na virodha

ityāha - aprameya iti / 'aprameye'; deśakālaguṇairaparicchinne bhagavati 'pramā'; etāvadeva sāmarthyaṃ nāto 'dhikamiti śaktiparicchedaḥ 'kutaḥ'; netyarthaḥ / tathā ca paroktatarkasya sopādhikatvenāpramāṇatvānna virodhitvamiti bhāvaḥ / anena 'atarkya'; ityasyāsattarkāgocara ityartha ityuktaṃ bhavati / iti bṛhatsaṃhitāyāmityasya 'tasyaivāvayavatvokteḥ'; ityanuṣaktenānvayaḥ //

BBsBh_1,1.6.21: rasaśabdena viśeṣaṇāttattatsārabhūtaṃ cinmātramevocyate / idamiti ca dṛśyamānasannihitatvāt /

BBsBhDīp_1,1.6.21: nanu yaduktaṃ sa vā iti vākye 'sya paramātmana eva parāmarśaḥ na annātpuruṣaḥ ityuktadehasyeti tadayuktam; ātmano dūrasthatvāddehasya sa samāpasthatvātsamīpoktaparityāgena dūrasthaparāmarśāṅgīkāre kāraṇābhāvāt / kiñca - puruṣapadena prakṛtasyaiva puruṣapadenoktatvāt ātmanaśca tena aprakṛtatvātpuruṣapadena parāmarśāyogaḥ / na ca -

prakṛtiṃ puruṣaṃ caivaṃ viddhyanādī ubhāvapi /
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān //

iti vākyadvayasthapuruṣapadena ekavidhenaiva vyavasthāyā paramātmajīvayoruktigrahaṇavadihāpi ekavidhenaiva dviruktena puruṣapadena vyavasthayārthadvayoktyaṅgīkāro 'stviti vācyam / tatra duḥkhānubhavitṛtvarūpabhedakaśrutivatprakṛte bhedakābhāvena annātpuruṣaḥ ityatra dehaḥ, sa vā ityatra ca paramātmaivocyata iti vyavasthāṅgīkārāyogādityata āha - raseti // sa vā eṣaḥ iti vartate /

tadityāvartate / evamucyata iti ca / anyadvihāyeti śeṣaḥ / tathā ca sa vā iti vākyena cideva cinmātraṃ brahmacaitanyameva ucyate parāmṛśyate na dehaḥ / na ca tasya dūroktivirodhaḥ, puruṣapadenāprakṛtatvavirodhaśceti vācyam / yatastat ātmana ākāśassambhūtaḥ (tai.u. 2-1-2.) ityākāśādipuruṣāntaśabdairuktaṃ tattatsārabhūtam ākāśādipadārthaśreṣṭhabhūtaṃ cinmātraṃ brahmaiva sa vā iti parāmarśavākyenocyate / evaṃ tarhi puruṣapadena dvayorapi prakṛtatvādubhayaparāmarśo 'yamastviti na ca vācyam / yataḥ tatsārabhūtaṃ puruṣasārabhūtaṃ cinmātraṃ brahmaivānyadehādikaṃ vihāya saḥ iti parāmarśavākyenocyate / kuta ityata āha - raseti / rasaśabdaghaṭitānnarasamayaśabdena viśeṣaṇāt sārānnamayatvarūpapuruṣaviśeṣaṇābhidhānādityarthaḥ / jaḍāmiśrajīvavilakṣaṇabrahmabodhārthaṃ mātrapadam / rasaśabdena rasaśabdārthena mukhyatvena viśeṣaṇāt viśeṣitatvāt annatvarūpaviśeṣaṇasyeti vā / tataścātra annaraso 'nnasāro 'nnaśabdārtheṣu mukhyāttṛtvādilakṣaṇastatpracuraḥ iti sudhokteḥ / ṭīkāyāṃ caitanyamātraṃ brahmaivetyanvayaḥ / nanvanuvākāntare annamayaprāṇamayamanomayavijñānamayānandamayā me śuddhyantām (yājñikī. 66.) iti prārthitaśuddhīnāmannamayādikośānāmabhidhānam/ kintu, tattatsārabhūtaṃ tattatkośaniyāmakaṃ tadgataṃ brahmacaitanyameva ucyate / kutaḥ? atra sa vā eṣaḥ (tai.u. 2-1-3.) ityādau raso vai saḥ ityante cānnamayādīnāṃ kośavyāvṛttyarthaṃ tadbhedārthameva rasaśabdena viśeṣaṇāt viśeṣitatvādityarthaḥ / ādau viśeṣitatvaṃ ghaṭitatvam / tathā ca śabdāntaranyāyenānnamayādyapekṣayānnarasamayādīnāṃ bheda iti bhāvaḥ / upalakṣaṇametat / vyavahitākāśādikāraṇātmaparāmarśinā tacchabdena ca viśeṣaṇādityapi draṣṭavyam / nanu yadi paridṛśyamānadeha eva nānnamayaḥ, kintu brahmaiva tasyaiva ca saḥ ityādau parāmarśaḥ, tadā tasyedameva śiraḥ (tai.u. 2-1-3.) iti pratyakṣanirdeśo nopapadyate/ na ca vācyam upaniṣaddraṣṭā munirbrahmāparokṣīkṛtya pratyakṣato nirdiśatīti / tathā sati tenāparokṣīkṛtaprāṇamayādāvapi tathā nirdeśaprasaṅgāt / kiñca - svasyāparokṣato jñātatvena śabdānapekṣaṇāt upadeśyapuruṣāṇāṃ cāparokṣāyogyatvānnirdeśavaiyarthyamityata tadasyetyapi vyākhyeyam / tathā ca asya annamayabhagavacchiraḥpakṣādeḥ dṛśyamānapratyakṣasiddhadehaśiraḥpakṣādau vastravarmāntarvartijānuvīrāvayavavat sannihitatvāt samyaṅniyāmakatvena sthitatvāt lakṣaṇayā brahmaśirasi idamiti nirdeśo yujyata iti yojanā / lakṣaṇābījaṃ śakyasambandhaṃ darśayituṃ - dṛśyamāneti / tathā ca vastraprāvṛte varmāntargate vā jānunīdaṃ jānviti vyavahāravadayamapi vyavahāro yujyata eveti na tadvirodha iti bhāvaḥ /

BBsBh_1,1.6.22:
ananyo 'pyanyaśabdena tathaiko bahurūpavān /
procyate bhagavānviṣṇuraiśvaryāt puruṣottamaḥ //

iti brahmāṇḍe purāṇe -

BBsBhDīp_1,1.6.22: nanvannamayādīnāṃ pañcānāṃ brahmatānupapannā 'tasmādvā etasmādannarasamayāt / anyo 'ntara ātmā prāṇamayaḥ'; (tai.u. 2-2-2.) iti parasparaṃ bhinnatvenoktatvāt / evamekasyaiva brahmaṇo bahurūpatvāt na 'ekameva'; iti śrutivirodhaḥ ityapyayuktamapramitatvādityata āha - ananya iti // apiryadyapītyadyarthe / tathāśabdaḥ samuccaye / tathā ca 'puruṣottamo bhagavānviṣṇuḥ'; 'ananyo 'pi'; abhinno 'pi anyo bhinna iti śabdena procyata / tathā yadyapyekastathāpi bahurūpavān bhavatītyarthaḥ / kathamityata ubhayaghaṭakamāha - aiśvaryāditi / acintyaśakterityarthaḥ / upalakṣaṇametat / annamayādipañcakośagatānyatvāntaratvādayo dharmāstadgatabhagavadrūpeṣūpacaryanta ityapi draṣṭavyam / ata eva tṛtīye 'sthānabhedādaiśvaryācca'; iti bhāṣye sthānabhedākhyaṃ hetvantaramabhihitam / taittirīyabhāṣye tu - bhedābhāve 'pi saṅkhyāviśeṣayuktatvādanyatvoktirityuktam / brahmāṇḍe purāṇe ityanantaram uktatvānna virodha ityanvayaḥ/

BBsBh_1,1.6.23:

na coktaprāptyā viriñcādirucyate /

netaro 'nupapatteḥ | BBs_1,1.16 |

na hyanyajñānānmokṣa upapadyate / 'tamevaṃ vidvānamṛta iha bhavati / nānyaḥ panthā ayanāya vidyate'; (tai. ā. 3-12-7.) iti hyuktam /

BBsBhDīp_1,1.6.23: nanu brahmaśabdasya sādhāraṇatvāt taddhetuvyapadeśasya viṣṇuniṣṭhatayā spaṣṭapratibhānāt mantravarṇasamākhyāyāśca anyaliṅgādibhyo durbalatvena sāvakāśatvāt ananyathāsiddhahetvantarasya cābhāvādānandamayādayo viriñcādaya eva santviti śaṅkāṃ pariharatsūtramavatārayati - na ceti // co 'vadhāraṇe / viriñcādaya ityanenānveti / tathā ca 'uktaprāptyā'; brahmaśabdaśatānandatvāṣṭamūrtitvabahubhāvādirūpoktaprāpakenānnamayādiśabdairviriñcādirevocyate / na viṣṇuriti na, kintu, viṣṇureva tairucyate / na viriñcādirityarthaḥ / kuto neti hetvākāṅkṣāyāṃ sūtramupanyasya pratijñāṃśasya na cetyādibhāṣyeṇaiva vyākhyātatvātsautramananyathāsiddhahetumeva vyācaṣṭe - netara iti / hiśabdo hetau / 'anyajñānāt'; viṣṇvanyaviriñcādijñānāt / yadyapyayaṃ netara ityuktasādhye na hetuḥ/ tathāpi tasyānanyathāsiddhatvopapādakatvāddhetutvoktiḥ / asya hetuvākyasya adhyāhṛtahetuvākyadvārā na ceti pratijñayānvayaḥ / anenānandamayādiḥ viṣṇoritaro viriñcādirna, kutaḥ? 'brahmavidāpnoti param (tai.u. 2-1-1.) ... sarvaṃ vai te 'nnamāpnuvanti (tai.u. 2-2-1.).... sarvameva ta āyuryanti'; (tai.u. 2-3-1.) ityādinā ānandamayādermuktihetujñānaviṣayatvokteḥ, tasya cetaratra 'anupapatteḥ'; ayogāditi sūtrārtha ukto bhavati / viṣṇujñānādeva mokṣo netarajñānādityetatkuta ityata āha - tamiti / 'hi'; yasmāt 'tamevam'; iti śrutyā mokṣasya viṣṇujñānādanya upāyo nāstītyuktam / tasmādviṣṇoranyajñānānmokṣo nopapadyata ityarthaḥ / śrutyarthastu prāgevoktaḥ //

BBsBh_1,1.6.24:

bhedavyapadeśāc ca | BBs_1,1.17 |

'te ye śataṃ prajāpaterānandāḥ'; (tai. 2-8.) 'adṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate / atha so 'bhayaṃ gato bhavati'; (tai. 2-7.) 'sa yaścāyaṃ puruṣe'; (tai. 2-8.) ityādi bhedavyapadeśāt /

BBsBhDīp_1,1.6.24: hetvantareṇa brahmādīnāmānandamayatvaṃ parākurvatsūtraṃ paṭhitvā vyācaṣṭe - bhedeti / atra pūrvahetusamuccāyakena caśabdenānandamayādirnetara iti pratijñāvākyānuvṛtterapi sūcanāt / tadvihāya sūtroktaṃ bhedavyapadeśaṃ darśayati - te ye śatamiti // ādiśabdaḥ 'ānandāḥ'; ityataḥ paro 'pi yojyaḥ / tatrādyena 'te ye śatam'; ityasya pūrvottarataittirīyavākyāni gṛhyante / dvitīyena 'yato vāco nivartante / aprāpya manasā saha / ānandaṃ brahmaṇo vidvān', (tai.u. 2-4-1.) ityādi / yadvā sakṛcchruta eva sarvasaṅgrāhakaḥ/ anena nānandamaya itaro viriñcaḥ, kutaḥ? bhedavyapadeśāt / viriñcasya 'te ye śatam'; (tai.u. 2-8-4.) ityādinā rudrācchataguṇānandatvokteḥ, ānandamayasya ca 'yato vācaḥ'; ityādināparimitānandatvokteḥ / evaṃ na rudraḥ, tasya hiraṇyagarbhācchatāṃśonānandatvokteḥ / nāpi prakṛtyādayaḥ, 'adṛśyenātmye'; ityādau prakṛtyādyayogyasvātantryādirūpabhedakadharmaśravaṇāt / nāpyānandamayo brahmādijīvasamudāyaḥ, tasya 'sa yaścāyam'; iti apakṛṣṭotkṛṣṭasarvajīsthitirūpabhedakadharmokteḥ jīvasamudāyasya cānevaṃvidhatvāditi sūtrārtha ukto bhavati / ete ca sarve vyapadeśāḥ taittirīyaśrutigatāḥ / tatra 'prajāpatiḥ śivaḥ śepho liṅgamityabhidhīyate'; iti śaivapurāṇavacanāt 'prajāpateḥ'; rudrasya 'ye śataṃ'; śataguṇitā ānandāḥ te 'brahmaṇaḥ'; caturmukhasya eka ānanda iti prathamavākyasyārthaḥ / 'adṛśye'; sākalyenājñeye 'anātmye'; ātmanaḥ ime ātmyāḥ jīvagīṇāḥ na vidyante ātmyāḥ yasmin so 'nātmyaḥ tasmin jīvaguṇavidhure / athavā - ātmanaḥ svāmino 'yamātmyaḥ svāmisambandhī sa netyanātmyaḥ tasmin, svāmirahita iti yāvat / 'anirukte'; sākalyena nirvacanāgocare / 'anilayane'; ananyāśraye ānandamayaśabdavācye viṣṇau tadviṣaye yo 'dhikārī 'abhayaṃ'; yathā bhavati tathā dhyānarūpāṃ 'pratiṣṭhāṃ'; sthitiṃ 'vindate'; prāpnoti, karotīti yāvat / 'atha'; anantaraṃ 'saḥ'; upāsakaḥ 'abhayaṃ'; bhayarahitaṃ bhagavantaṃ 'gataḥ'; prāpto bhavatīti dvitīyabhedavyapadeśasyārthaḥ / 'puruṣe'; puruṣapadopalakṣitāpakṛṣṭajīveṣu 'yaḥ'; ayamānandamayo viṣṇurasti / 'yaścāditye'; ādityapadopalakṣitotkṛṣṭajīveṣvasti 'saḥ'; ubhayatra sthito viṣṇuḥ 'ekaḥ'; abhinna iti tṛtīyabhedavyapadeśasyārthaḥ / 'yato vācaḥ'; ityādistu prāgeva vyākhyātaḥ //

BBsBh_1,1.6.25: na ca 'tattvamasi'; (chā. 6-8.) 'ahaṃ brahmāsmi'; (bṛ. 3-4-10.) ityādiśrutivirodhaḥ / 'nāmāni sarvāṇi yamāviśanti'; (bhāllaveyaśruti) iti tattacchabdavācyatvokteḥ /

BBsBhDīp_1,1.6.25: nanvastvānandamayaḥ paraṃ brahma / tathāpi tena kathaṃ brahmādīnāṃ bhedaḥ sambhavati / tadbhedasya 'tattvamasi'; ityādi śrutiviruddhatvādityata āha - na ceti // bhedavyapadeśasyeti śeṣaḥ / caḥ samuccaye / etadvirodhaśaṅkāparihārasamuccitasyaiva bhedavyapadeśasya vivakṣitārthasādhakatvāt / evamanyatrāpi / tvaṃ tadbrahmāsītyadvaitarītyādya-

śrutyarthaḥ / dvatīyasyāstu ahaṃ brahmābhinno 'smīti / ādyam uddālakena śvetaketuṃ pratyupadiṣṭaṃ chandogavākyam / dvitīyaṃ bṛhadāraṇyake vāmadevoktam / atrobhayatrāpi viśiṣṭayoraikyāsambhavāt tattvamahaṃbrahmapadairlakṣitacaitanyayoraikyamucyate / ādiśabdena 'tadyo 'haṃ so 'sau yo 'sau so 'haṃ'; (ai.ā. 2-2-4.) 'yo 'sāvasau puruṣaḥ so 'hamasmi'; (ī. 26.) ityādiśrutirgṛhyate / kuto netyatastatraitacchrutīnāṃ parabrahmārthakatvena advaitārthatvābhāvāditi hetūpaskāramabhipretya teṣāṃ parabrahmārthatve pramāṇamāha - nāmānīti / 'nāmāni'; iti śrutyā tasya brahmaṇaḥ 'tattacchabdaiḥ'; tattvamādipadairvācyatvokterityarthaḥ / tathā ca padasamanvayenaiteṣāṃ brahmaparatvānnaitadvirodha iti bhāvaḥ / tatprakārastu - tatatvāttat / tvampadabodhyajīvāntaryāmitvādabhimukhatvādvā tvam / asanāt jagatsaṃharaṇādasiḥ / aheyatvāt haṃnāmakajīvabhinnatvādvā aham / pūrṇatvādbrahma / asanānminuterasmi / yadvā - sumitatvāt smītyukto jīvaḥ, tadbhinnaṃ pūrṇaṃ brahma asmītyucyata iti / jñānarūpatvāt nitarāṃ yantṛtvācca yaḥ / saraṇātsāratvācca saḥ / amuṣmin amuṣmin sthitatvātparokṣatvācca asāvasauśabdavācyaḥ ityaitareyaśrutyarthaḥ / 'asau'; prāṇe sthitaḥ 'puruṣaḥ'; pūrṇaṣaḍguṇaḥ iti īśāvāsyaśrutyarthaḥ /

BBsBh_1,1.6.26: idaṃ hi viśvaṃ bhagavānivetaro yato jagatsthānanirodhasambhavaḥ / asarvaḥ sarva ityapi (turaśrutiḥ) /

BBsBhDīp_1,1.6.26: astu vā etacchrutīnāṃ aikyaparatvaṃ vākyānvayarītyā / tathāpi naikyaśrutivirodho bhedaśruteḥ śaṅkanīyaḥ, bhagavataḥ sarvaikyaśruteḥ sarvasvāmitvanimittaikyaparatvādityāśayena tatra pramāṇatvena bhāgavatasmṛtiṃ paṭhati - idaṃ hīti // 'bhagavān'; svayam 'itaro 'pi'; jagato bhinno 'pi san 'idaṃ'; pramitaṃ viśvamivocyate 'tattvamasi'; 'ahaṃ brahmāsmi'; ityādivacaneṣu / yathoktaṃ prathamatātparye - 'itaro 'pi bhagavānviśvamiva'; iti / kutaḥ? 'yataḥ'; kāraṇāt 'jagatsthānanirodhasambhavaḥ'; jagataḥ sthānaṃ sthitiḥ nirodho nāśaḥ sambhavaḥ utpattiḥ te yasmādbhavanti sa tathoktaḥ / yadvā - sthāpayati nirodhayati sambhāvyatyasmāditi tathoktaḥ / athavā - tiṣṭhatyasmāt niruddhyate pralīyate 'smin sambhāvayatīti sa tathoktaḥ / tathā ca jagatsṛṣṭyādikartetyarthaḥ / evambhūtsya jagadbhedaḥ pramāṇasiddha iti jñāpanāya hiśabdaḥ / tattvapradīpe tu - bahuvrīhiṃ vinā idaṃ viśvaṃ bhagavāniva; etadadhīnatvāt / sa tvitaraḥ / kaḥ? 'yato'; yasmāt 'jagatsthānanirodhasambhavo'; jagatsṛṣṭyādikamityuktam / atra ṭīkāyāṃ ca bhagavānidaṃ viśvamivetyanvayaḥ / svāmitvenaikyavyapadeśa ityetadevāha - asarva iti / turaśrutiḥ / bhagavān sarvabhinno 'pi sarvasvāmitvāt sarva ityabhedena vedādiṣūcyate ityarthaḥ / ityapīti śrutisthaḥ apiḥ samuccaye / yata iti śeṣaḥ / asya ato 'pi na virodha ityanvayaḥ /

BBsBh_1,1.6.27: vidyā'tmani bhidābodhaḥ / bhedadṛṣṭyābhimānena nissaṅgenāpi karmaṇā /

BBsBhDīp_1,1.6.27: nanu bhedajñānasya mithyājñānatvātkathaṃ tadanusāreṇaikyaśrutayo yojyanta ityāśaṅkāṃ bhāgavatavākyena pariharati - vidyeti // idaṃ ca kā vidyetyuddhavapraśnasyottaratvena kṛṣṇenoktaṃ vacanamekādaśaskandhe / 'ātmani'; paramātmani 'bhidābodho'; jīvādbhedajñānaṃ jīve vā yadīśvarādbhedajñānam / saiva vidyetyarthaḥ / na ca bhidāyā abodha iti vyākhyeyam, ajñānasya vidyātvābhāvāt / nanu bhedajñānasya puruṣārthahetutvāt kathaṃ tasya vidyātvamityata āha - bhedeti / idaṃ ca bhāgavate tṛtīyaskandhagataṃ vākyam -

ādyaḥ sthiracarāṇāṃ yo vedagarbhaḥ saharṣibhiḥ /
yogeśvaraiḥ kumārādyaiḥ siddhairyogapravartakaiḥ //

iti pūrvavākyena

kartṛtvātsaguṇaṃ brahma puruṣaṃ puruṣarṣabham /
sa saṅgatya punaḥ kāle kāleneśvaramūrtinā //

jāte 'guṇavyatikare yathāpūrvaṃ prajāpate //

ityuttaravākyena ca saha yojanīyam / tatprakārastu - yaḥ 'sthiracarāṇāṃ'; sthāvarajaṅgamānām 'ādyo'; hiraṇyagarbhaḥ saḥ 'ṛṣibhiḥ'; manuṣyottamamārabhya garuḍaśeṣāntaiḥ jñānibhiryogasiddhaiḥ sanatkumārādyaiḥ saha 'bhedadṛṣṭyā'; jīveśvarādibhedajñānena 'abhimānena'; abhito harermānena parameśvare bahumānena āgraheṇa ca 'niḥsaṅgena karmaṇāpi'; phalābhisandhirahitanivṛttakarmaṇā ca muktassan 'kartṛtvāt'; jagatkartṛtvānnimittāt 'saguṇaṃ'; sārvajñādiguṇasampūrṇaṃ 'puruṣarṣabhaṃ'; kṣarākṣarebhyo varaṃ 'puruṣaṃ'; paramapuruṣākhyaṃ brahma 'kāle'; pralayakāle 'saṅgatya'; praviśya punaḥ 'kālena'; kālākhyena 'īśvaramūrtinā'; mūrtyā 'kāle'; sṛṣṭikāle 'jāte'; utpanne sati 'aguṇavyatikare'; sattvādiguṇavikriyāhīne viṣṇuloke 'yathāpūrvaṃ'; pūrvavat prajāyate sarvamuktādhipatirjāyate iti sudhāyāmuktaḥ / karmanirṇayaṭīkāyāṃ tu - na kevalaṃ saguṇaṃ, kintu, 'brahma'; purṇaṃ 'puruṣamiti'; bhagavato nāmakīrtanam / puruṣatvoktyāsmādādisālakṣaṇyaṃ prāptaṃ, tatparihārāya - puruṣarṣabhamiti / tadupapādanāya kartṛtvātsaguṇaṃ brahmeti viśeṣārtha uktaḥ / tattvapradīpe tu - abhimāneneti padaṃ abhito mānena viśeṣajñāneneti vyākhyāya, 'guṇavyatikare'; iti padaṃ chitvā 'sa'; brahmādijīvasaṅghaḥ pralaye jñānaiśvaryādyanantaguṇaṃ brahma 'saṅgatya'; prāpya 'punaḥ kāle'; sṛṣṭikāle 'kālena'; jñānātmanā 'īśvaramūrtinā'; viṣṇurūpeṇa 'guṇavyatikare'; guṇānāṃ sattvādīnāṃ vyatikare vaiṣamye jāte sati yathāpūrvaṃ jñānādiguṇatāratamyaṃ parasparabhedaṃ ca avihāya tadviśiṣṭa eva 'prajāyate'; prakarṣeṇa muktāvabhivyajyate / na tu tadabhinno bhavatīti vyākhyātam/ ayaṃ padacchedaṣṭīkākṛto 'pi sammataḥ / tatpakṣe 'guṇavyatikare kāle'; sṛṣṭikāle ityarthaḥ / ubhayatrāpi yathāpūrvamityasya saṃsāra ivetyartha / pūrvakalpe iveti vā /

BBsBh_1,1.6.28: 'juṣṭaṃ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ'; (mu. 3-1-2.)

BBsBhDīp_1,1.6.28: atraivārthe atharvaṇavākyaṃ pramāṇayati - juṣṭamiti // juṣṭaṃ sarvasevyam īśaṃ svatantram / ata eva anyaṃ jīvādbhinnaṃ viṣṇum iti tadetatsatyam (mu. 2-1-1-.) ityādinā prāguktaprakāreṇa asya mahimānaṃ ca yadā paśyati / paśyo jīvaḥ tadā vītaśoko mukto bhavatītyarthaḥ / tattvapradīpe tu - juṣṭaṃ devaiḥ asya jīvasya īśam anyaṃ yadā paśyati mahimānaṃ mahimaguṇātmakaṃ tadā tadaiva vītaśoko bhavati na duḥkhaleśamapi spṛśati jīvaḥ / na tu mahimaguṇavihīnam anyamanīśamasevitaṃ paśyan vītaśoko bhavatīti vyākhyātam / yadyapīyaṃ śrutiḥ viśeṣaṇabhedavyapadeśābhyām (bra. sū. 1-2-22.) ityatra ayamanyomārga ityukte prasiddhamārgādanyatvabodhavat anyamīśamityukte īśaśabditasya brahmaṇaḥ prasiddheśādrudrāt anyatvapratīterbrahmaṇo rudrādanyatve pramāṇatvenoktā / na tu brahmaṇo jīvādanyatve, nāpi īśatvamanyatve hetūkṛtam / tathāpi tat vyākhyānānantaramabhipretyeti na tadvirodhaḥ / ata eva dyubhvādinaye bhedavyapadeśāt (bra.sū. 1-3-5.) ityatra jīveśabhede 'pīyaṃ pramāṇatayodāhṛtā /

BBsBh_1,1.6.29: 'asarvaḥ sarva ivātmaiva sannanātmeva pratyaṅparāṅivaika īyate bahudheyate' 'sa puruṣaḥ'; 'sa īśvaraḥ sa brahma'

BBsBhDīp_1,1.6.29: evaṃ svāmitvārthatayā parābhimatādvaitaśrutīrvyākhyāya vākyasamanvayāśrayaṇena antaryāmitayāpi tāḥ śrutismṛtibhyāṃ vyācaṣṭe - asarva iti / yadyapi asarvaḥ iti vākyam ātmaśabdasya svāmitvārthatvamupetya svāmitvena nimittenaikyaśrutayaḥ pravṛttā ityatra pramāṇatayodāhṛtam / tathāpi svāmitvenevāntaryāmitayāpyaikyaśrutayaḥ pravṛttā ityubhayatrāpyasya pramāṇatvasambhavādubhayatrāpi pramāṇatayodāharaṇaṃ yuktam / tattvapradīpakṛtāmapi svāmitvenevāntaryāmitayāpyaikyaśrutayaḥ pravṛttā ityubhayatrāpi asarvaḥ iti śrutiḥ pramāṇamityabhiprāyaḥ / na caivaṃ tattadantaryāmitvenāpi tattacchabdavācyatvaṃ viṣṇorastītyāha - sarvāntaryāmikaḥ iti tattvapradīpavirodhaḥ; atra padasamanyavābhiprāyapratīteriti vācyam / antaryāmitvenāpītyuktyā na kevalaṃ nāmāni iti śrutibalāttattacchabdapravṛttinimittatvena tattacchabdavācyatvaṃ viṣṇoḥ, api tu antaryāmitvenāpītyetāvanmātrapratīteḥ atra padasamanvaye tātparyānavagamāt / mahāvākyagatasyaitadādiśabdasyaikaikasya sarvāntaryāmikaḥ iti smṛtibalāt antaryāmitvanimittena viṣṇuvācitve 'pi padāntarāṇānyaparatvena vākyasamanvayasyaiva vaktavyatvāt / yadā nāmāni iti śrutibalāt kriyākārakādisarvārthavācisarvapadasya viṣṇuvācitvābhyupagamaḥ tadaiva padasamanvayaḥ / na tvekaikasya viṣṇuvācitva iti na virodhaḥ tathā cāntaryāmitvanimittena tattvamasyādivākyagatatvamahamādipadānāṃ viṣṇuvācitve tvaṃ tvadantaryāmī tat brahma / ahaṃ madantaryāmī brahmeti vākyānvayo draṣṭavyaḥ / na caivami asi asmi iti kriyāpadānvayāyogaḥ / jīvaviśiṣṭāntaryāmivācakasya tvamādiśabdasya dagdhṛśabdasyāyasīvāntaryāmiṇi mukhyavṛttiḥ / jīvetvamukhyavṛttirityāśrayaṇenāmukhyārthavivakṣayā asi asmītyādipadaprayogopapatteḥ / yadyapi nimittakathanaprakaraṇe vidyātmani bhedadṛṣṭyā juṣṭaṃ yadā iti vākyatrayasyānvayābhāvaḥ / tathāpi svāmitvanimittenaikyavyapadeśa ityatra śrutismṛtyorupanyāne sati tatra prāptaśaṅkāparihārasyāvaśyakatvenāvasarasaṅgatyā tadvākyatrayapravṛtteḥ / ityādeḥ ityasāyatrākarṣaṇena na virodhaḥ ityasyānukarṣaṇena cānvayo draṣṭavyaḥ / śrutyarthastu - viṣṇuḥ asarvo 'pi sarvanātmako 'pi sarva iva sarvātmaka iva sarvātmakatvena īyate / kuta ityatastatrāntaryāmitvaṃ hetutvenābhipretya anantaryāmitvapratītyā tasyāsiddhimāśaṅkyāha - ātmaiveti / ātmaiva antaryāmyeva san anātmeva anantaryāmitvena īyate jñāyate rāmakṛṣṇādirūpeṣu / tathā ca ajñānamūlā anantaryāmitvapratītiriti bhāvaḥ / nanu viṣṇorantaryāmitve pratyaktvaṃ syāt taccānupapannaṃ, parāktvena pratīterityata āha - pratyaṅiti / bhagavān pratyaṅ dehāntargato 'pi parāṅiva bahirmātravṛttitveneyate / tathā ca bahirmātravṛttitvapratītirbhrāntiriti bhāvaḥ/ nanu viṣṇau viruddhānekadharmābhyupagame bhedāpattyā ekameva iti śrutivirodha ityata āha - eka iti / eka eva bahudhā bahurūpeṇeyata ityarthaḥ / tathā caikasyaiva rūpabāhulyāt sarvadharmopapattiriti bhāvaḥ / dvigrahaṇātsarvatra kriyāsambandhaḥ sūcitaḥ / tattvapradīpe tu - pratyaṅ parāṅiva abhimukho 'pyanabhimukha iva eka eva bahudheyate jñāyate prāpyate ca ityuktam / antaryāmitvanimittena sarvātmakatvena vyapadiśyamānaḥ kiṃ sarvajñaḥ? kva ca vyapadiśyata? ityata āha - sa puruṣa iti / anena puruṣa evedaṃ sarvam (tai.ā. 3-12.) iti śrutimupādatte / sampūrṇaṣaḍguṇatvāt dehākhyapure śayanādvā puruṣasaṃjña ityarthaḥ / sthalāntaramāha - sa iti / anena sarvaṃ khalvidaṃ brahma (chā. 3-14-1.) iti śrutimupādatte / saḥ sarvātmakatvena vyapadiśyamāno bhagavān brahma sarvatra pūrṇatvādbrahmasaṃjña ityarthaḥ / nanvanyatrādṛṣṭamantargatasya bahirgatatvādikaṃ kathaṃ ghaṭata ityata āha - sa īśvara iti / saḥ hariḥ yataḥ īśvaraḥ acintyaśaktyupetaḥ atastasmin anyatrāghaṭitamapi sarvaṃ ghaṭata iti //

BBsBh_1,1.6.30:
sarvāntaryāmiko viṣṇuḥ sarvanāmnābhidhīyate /
eṣo 'haṃ tvamasau ceti na tu sarvasvarūpataḥ //

naitadicchanti puruṣamekaṃ kurukulodvaha / ityādeśca /

BBsBhDīp_1,1.6.30: smṛtau kapratyayaḥ sarvadehagatasyāpi viṣṇorajñātatvamāha / yadvā - yāmo niyamanaṃ tatra bhava ityarthe ṭhak, yato viṣṇuḥ sarvāntaryāmikaḥ sarvāntarniyāmakaḥ ata eva eṣa ātmeti hovāca (chā. 8-3-4.) so 'hamasmi (ī. 16.) tattvamasi (chā. 6-8-7.) yo 'sāvasau puruṣaḥ (ī. 16.) iti vākyasthena eṣo 'haṃtvamasāviti sarvanāmnā sarvavācakasarvanāmasaṃṅakaśabdena sarvamiti nāmnā cābhidhīyate / na tu sarvasvarūpatvādityarthaḥ / śreṣṭhavastvaikyārthatayāpi aikyaśrutīḥ smṛtyā vyākhyāti - naitaditi / mokṣadharme hi vaiśampāyanaṃ prati he brahman bhedavākyāt bahavaḥ puruṣāḥ pratipattavyāḥ / aikyavākyaṃ tu pradhānapuruṣaparamiti vā? utāho aikyavākyāt eka eva puruṣaḥ, dvaitavākyaṃ tu vyāvahārikabhedaparamiti? tathā - puruṣabāhulyamupetyaikyavākyasya śreṣṭhaparatvapakṣe 'pi ātmasu kiṃ sarve samāḥ? utaikaḥ śreṣṭhaḥ? dvitīye ko 'sāvatra puruṣeṣu śreṣṭhaḥ? sa kathaṃ hi śreṣṭhaḥ? taṃ tathā ca bhavān vaktumarhatītyāśayena kṛtasya janamejayapraśnasya vaiśampāyanenoktamuttaram -

naitadicchanti puruṣamekaṃ kurukulodvaha /
bahūnāṃ puruṣāṇāṃ hi yathaikā yonirucyate //

tathā taṃ puruṣaṃ viśvamākhyāsyāmi guṇādhikam //

iti / asyārthaḥ - etanmataṃ necchanti vidvāṃsaḥ / etaditi kimityatastadvivṛṇoti - puruṣamekamiti / tathā ca vedāḥ ekameva puruṣaṃ vadantītyetanmataṃ jñānino necchantītyarthaḥ / yadvā - etasmin jagati ekaṃ puruṣaṃ necchanti, kintu bahavaḥ puruṣāḥ santīti / tarhyadvaitaśrutivirodha iti na vācyam / yato bahūnāṃ śreṣṭhaḥ eka eva, tatparamaikyavākyam / bahūnāṃ kaḥ śreṣṭhaḥ? sa kathaṃ śreṣṭhaḥ? ityasyottaramāha - bahūnāmiti / he kurukulodvaha eteṣāṃ bahūnāṃ puruṣāṇām ātmānāṃ madhye yā yoniḥ yaḥ kāraṇabhūtaḥ ekā śreṣṭhaḥ yathā ca śreṣṭha ucyate śrutyādau tathā tena prakāreṇa taṃ viśvaṃ pūrṇaṃ guṇādhikaṃ puruṣam ākhyāsyāmi vyākhyāsyāmīti prameyadīpikāvyāsatīrthīyadiśā smṛtyarthaḥ / anena parābhimataikyavākyamuttamavastvaikyaparam / tathā ca sarvotkṛṣṭaṃ yadekaṃ brahmatattvamasi tasmādatyavaro 'si atyavaro 'smīti śrutyartha ukto bhavati / ityādeśca ityasya na ca tattvamasītyādivirodhaḥ ityanenānvayaḥ /

BBsBh_1,1.6.31: uktā ca prāptiḥ / 'brahmaiva san'; (bṛ. 6-4.) ityapi, jīva eva brahmaśabdaḥ / upapadyate ca virodhe //

BBsBhDīp_1,1.6.31: nanvadvaitaśrutyabhāve kathamadvaitaṃ bhedaśrutyādinā niṣidhyate / tasyāpratyakṣatvena śrutiṃ vinā prāptyabhāvāt / aprāptasya ca pratiṣedhāyogāt ityata āha - uktā ceti // caḥ sādhyasamuccaye / co yato na ca tattvamasi ityādinā jīveśvaikyasya prāptiḥ śrutyarthāparijñānanimittā prasaktiruktā / ato na tanniṣedhānupapattirityarthaḥ / nanvetacchrutīnāmavirodhakatve 'pi bhedaśruteḥ brahmaiva san brahmāpyeti iti śrutivirodhastu bhaviṣyati / atra brahmaiveteyavakāreṇa jīvasyābrahmatāniṣedhena tadadhīnatvādinā nimittena abrahmabhūte brahmatvavyavahāra ityuktagaterasambhavādityata āha - brahmaiveti / apiḥ samuccaye / na kevalaṃ tattvamasītyādikamaviruddham / kintu brahmaiva san iti bṛhadāraṇyavākyamapītyarthaḥ / kuta ityata āha - jīve eveti / saptamīyaṃ viṣayārthe / tathā ca yato brahmaiva san iti vākye śruto 'yamādyo brahmaśabdaḥ brahmāṇi jīvāḥ sarve 'pi iti śruterjīva eva, na parabrahmaṇi ata ityarthaḥ /

yadvā - jīva iti prathamāntam / tathā ca iti vākye śrutādyabrahmaśabdokto jīva eva, na parabrahmetyarthaḥ / tathā ca iti vākye śrutādyabrahmaśabdokto jīva eva, na parabrahmetyarthaḥ / tathā ca saḥ muktajīvo brahmaiva san jīva eva san jīvabhāvamavihāyaiva pralaye parabrahmāpnoti / apihitassan praviśatīti śrutyarthopapatteḥ noktabhedavyapadeśasyaitacchrutivarodha iti bhāvaḥ / yathoktaṃ bṛhadbhāṣye -

jīvo 'pi brahmaśabdokto jaḍādbahuguṇatvataḥ / iti //

prāpnoti paramaṃ brahma pralaye pralaye sadā / iti //

yadyapi muktāvabhede pareṇeyaṃ śrutirāśaṅkitā / tathaiva viṣṇutattvavinirṇayaṭīkokteḥ / tathā ca muktāviti vācyaṃ, na tu pralaya iti / tathāpi sarvajīvasādhāraṇyāya pralaya ityuktiḥ / nanu brahmaśabdasya parabrahmaṇyeva mukhyatvānna jīve 'sau yujyata ityata āha - upapadyata iti / co 'pyarthaḥ / tathā ca brahmaśabdo yadyapi parabrahmaṇi mukhyaḥ, tathāpi virodhe svīyapūrvottaravākyavirodhe prāmāṇāntaravirodhe vā sati jīve 'pyupapadyata ityarthaḥ / prakṛte ca brahmāpyeti ityuttarabhāvisvavākyena paramaṃ sāmyam iti pūrvavākyena bhedagrāhipratyakṣādinā ca virodho 'stīti bhāvaḥ /

BBsBh_1,1.6.32:

pramādātmakatvādbandhasya vimuktatvaṃ ca yujyate /

BBsBhDīp_1,1.6.32: nanu tathāpi bhedavyapadeśasya vimuktaśca vimucyate (kaṭha. 2-5-1.) iti kaṭhaśrutivirodhaḥ / atra saṃsāre 'pi jīvasya muktatvoktyā tadanyathānupapattyā parabrahmatvāvagamāt ityata āha - pramādeti // caśabdo 'pyarthe samuccaye ca / tathā ca api - jīvasya parabrahmatvābhāve 'pi vimuktatvaṃ vimuktatvavacanaṃ ca yujyate / na kevalaṃ brahmaśabda upapadyate iti cārthaḥ / katham? bandhasya svataḥkartṛtvabhoktṛtvābhimānarūpasya jīvagatasaṃsārasya pramādātmakatvāt pramādapadoktājñānamūlatvena tannimittapratītikatvenāsvābhāvikatvāt pramādapadoktājñānamūlatvena tannimittapratītikatvenāsvābhāvikatvāt / asvābhāvike cāvidyamānapadaprayogadarśanādityarthaḥ / ato na tadvirodha iti bhāvaḥ / bandhasyājñānamūlatvaṃ ca -

ubhe satye kṣatriyādya pravṛtte moho mṛtyuḥ saṅgato yaṃ kavīnām / pramādaṃ vai mṛtyumahaṃ bravīmi tathāpramādādamṛtatvaṃ bravīmi /

iti tattvapradīpanyāyāmṛtodāhṛtabhāratavacanasiddhaṃ dhṛtarāṣṭraṃ prati sanatsujātavākyametat / he kṣatriyādya mṛtyuḥ saṃsāra tadabhāvarūpāmṛtatvaṃ cetyubhe api satye eva pravṛtte / tayormadhye mṛtyuḥ mohaḥ ajñānādhīnastanmūlaḥ / tarhi mithyā syādityato netyāha - pramādaṃ vā iti / ahaṃ mṛtyuṃ saṃsāraṃ pramādaṃ asvābhāvikaṃ bravīmi / amṛtatvaṃ muktatvaṃ tu apramādāt pramādāpāyāt bravīmītyarthaḥ /

BBsBh_1,1.6.33: muktirhitvānyathā rūpaṃ svarūpeṇa vyavasthitiḥ / iti hi bhāgavate /

BBsBhDīp_1,1.6.33: bandhasyāsvābhāvikatvaṃ kutaḥ siddhamityata āha - muktiriti // 'anyathārūpam'; asvābhāvikaṃ rūpaṃ 'hitvā'; tyaktvā 'svarūpeṇa'; nijarūpeṇāvasthitireva muktirityarthaḥ / bhāgavata ityasya pramādātmakatvokterityanenānvayaḥ /

BBsBh_1,1.6.34:

na ca tattadanumānavirodhaḥ /

BBsBhDīp_1,1.6.34: nanu bhedokteḥ śrutivirodhābhāve 'pi jīvo brahmābhinnaḥ cetanatvāt brahmavat / bhedo mithyā bhedatvāt candrabhedavat / vimatāni śarīrāṇi madbhogāyatanāni śarītvāt maccharīravat / ityanumānavirodhastu bhaviṣyatītyata āha - na ceti // co 'virodhasamuccaye / tathā ca na kevalaṃ śrutivirodhābhāvaḥ, kintu tasyāḥ bhedokteḥ tenādvaitaparikalpitānumānena virodho 'pi netyarthaḥ / anena sautraścaśabdo vyākhyātaḥ /

BBsBh_1,1.6.35:

kāmāc ca nānumānāpekṣā | BBs_1,1.18 |

yathākāmaṃ hyanumātuṃ śakyate / ato na tattve pṛthaganumānamapekṣyate /

BBsBhDīp_1,1.6.35: tatra hetvākāṅkṣāyāṃ sūtramupanyasya vyācaṣṭe - kāmāditi // 'hi'; yato 'bhedasādhanāya paropanyastam 'anumānam'; anumānatvena parābhimataṃ 'pṛthak'; pratyakṣādiviruddhaṃ śrutisāhāyyarahitaṃ ca ataḥ 'tattve'; viṣaye jñānopalakṣakametat / tattvajñānārthaṃ 'nāpekṣyate'; tattvajñānakāraṇaṃ na bhavatītyarthaḥ / na cāprayojakatā / 'hi'; yataḥ 'yathākāmaṃ'; yatheccham īśvaro na svatantraḥ cetanatvāt devadattavat / jaḍa ātmā vastutvādityādirūpeṇa na tattve atattve 'pi anumātuṃ śakyate / ataḥ anena pratyakṣādiviruddhasyāpi pramāṇatve cetanatvavastutvāderapi pramāṇatvaṃ syāt aviśeṣāditi vipakṣe bādhakatarka ukto bhavati / sūtre 'kāmāt'; ityekadeśotkīrtanena yathākāmāditi samagraśabdo lakṣyate jyotiśśabdena jyotiṣṭomaśabdavat ityāśayena yathākāmamityuktam / hītyanena pañcamī vyākhyātā / 'tattve'; ityanenāsminnityasyākarṣo 'dhyāhāro vā jñāpitaḥ / 'anumānam'; ityanena 'nānumā'; iti bhinnapadatvaṃ 'pṛthak'; ityanena naño viruddhārthakatvamāśritya 'nānumā'; ityaikapadyaṃ ca sūcitam / 'nāpekṣyate'; ityanena naśabdaghaṭitasamāsamaṅgīkṛtya 'nāpekṣā'; ityaṃśo vyākhyātaḥ / smṛtyanusāreṇa sūtre bhāṣye ca tattvajñānāsādhanatvaprakaṭanāya parābhimatānumāne sādhanagocarecchāviṣayatvaniṣedhaḥ / tathā cāyaṃ sūtrārthaḥ - 'anumā'; anumānatvena parābhimatamabhedasādhakamanumānam 'asmiṃstattve'; tattvajñānārthaṃ 'nāpekṣā'; na apekṣā yasyāṃ sā tathāktā tattvajñānakāraṇaṃ na bhavati / kuta etat? yataḥ iyamanumā 'nānumā'; pratyakṣādiviruddhānumā / tadviruddhāpi sadanumā kiṃ na syāt? na syāt / kutaḥ? 'yathākāmāt'; asyāḥ / kāma icchā tadanusāripravṛttimattvāt / tathā ca pratyakṣādiviruddhāyā api prāmāṇye uktarītyā atattvaviṣaye pravṛttāyā anumāyā api prāmāṇyaṃ syāt, aviśeṣāditi bhāvaḥ / yata evamato na dvaitaśruteranumānavirodho 'pīti /

BBsBh_1,1.6.36: uktaṃ ca skānde - yathākāmānumā yasmāttasmātsānapagā śruteḥ / pūrvāparāvirodhāya ceṣyate nānyathā kvacit // iti /

BBsBhDīp_1,1.6.36: atraiva smṛtisammatimāha - uktaṃ ceti // caḥ samuccaye / na kevalaṃ sūtrakṛtā, skānde 'pyuktamiti / kimuktamityatastatpaṭhati - yatheti / padārthānativṛttyartho 'yaṃ yathāśabdaḥ / liṅgamārṣam / yadvā - nāyamavyayībhāvaḥ, kintvanatikrāntaḥ kāmo yayeti bahuvrīhisamāsaḥ / pravartata iti śeṣaḥ / apavṛttaṃ viruddhaṃ gaṃ gamanaṃ yasyāḥ sā apagā, na apagā anapagā iti vigrahaḥ / tathā ca yasmāt 'anumā'; śrutyādiviruddhaṃ pṛthaganumānaṃ 'yathākāmā'; kāmamanatikramya pravartate / puruṣecchānusāreṇa pravṛttimatīti yāvat/ tasmāt 'śruteranapagā'; śrutyanukūlā tadaviruddhaiva sā 'pūrvāparāvirodhāya'; śruteḥ pūrvottaravākyavirodhaparihārārtham 'iṣyate'; apakṣyate / na kevalamatīndriyārthatattvaniścayāyeti caśabdārthaḥ / kvacidanyathā cet yatra śrutyādyānukūlyaṃ tadavirodhaḥ, pūrvottarāvirodhāya tattvaniścayāya ca kāraṇatayeṣyate / nānyathā nānyā pṛthaganumā kvacidvākye 'pi / kutaḥ? yat sā anumā kevalānumā yathākāmā tasmāditi yojyam / yathākāmānumetyekaṃ padaṃ vā / yathākāmā ca sānumeti vigrahaḥ / tathātve - yasmādeṣānapagā na tasmātsā noktaphalārthamapekṣyate / 'anyathā'; yuktiṃ vinā netyāvṛttyānvayaḥ / ata eva sudhāyāṃ 'yathāyogyākhilajñatā'; ityekaṃ padamityuktam / itiśabdasya skānda ityanenānvayaḥ /

BBsBh_1,1.6.37:

'naiṣā tarkeṇa matirāpaneyā'; (kaṭha. 2-9.) iti ca //

BBsBhDīp_1,1.6.37: spaṣṭoktitvātprathamaṃ smṛtimupanyasyātraiva arthe śrutisammatiṃ cāha - naiṣeti / āpaneyetyatra ā apeti vicchedaḥ / viruddhārthayorupasargayoḥ krameṇa sambandhaḥ / tathā ca 'eṣā'; parabrahmaviṣayā 'matiḥ'; śuṣkatarkeṇa 'āneyā'; utpādyā 'apaneyā'; nirākāryā ca na bhavatītyarthaḥ / 'proktānyena sujñānāya preṣṭha'; iti vākyaśeṣaḥ / preṣṭheti naciketasaṃ prati yamasya sambuddhiḥ / 'anyena'; anyatvajñāninā jīveśvarādibhedajñāninā bhagavadbhaktyādimateti yāvat/ ācāryeṇa 'proktā'; tadupadesājjātā 'sujñānāya'; syādityarthaḥ / iti ceti caḥ samuccaye / tathā ca iti kaṭhaśrutau coktamiti sambandhaḥ /

BBsBh_1,1.6.38:

asminn asya ca tadyogaṃ śāsti | BBs_1,1.19 |

asya jīvasya / yuktisamuccaye caśabdaḥ / 'so 'śnute sarvān kāmān saha brahmaṇā vipaścitā'; (tai. 2-9.) 'anilayane 'bhayaṃ pratiṣṭhāṃ vindate'; (tai. 2-7.) 'etamānandamayamātmānamupasaṅkrāmati'; (tai. 2-8.) ityādi // 6 //

BBsBhDīp_1,1.6.38: nanvastvānandamayena brahmaṇā hiraṇyagarbhādijīvānāṃ bhedaḥ / tathāpi saḥ vyāvahārikaḥ saṃsāra evāsti, na pāramārthiko muktāvapi / udāhṛtaśrutīnāṃ sāṃsārikabhedaparatvopapatterityāśaṅkāṃ pariharatsūtraṃ paṭhati - asminniti/ atrāsyeti nānandamayaparāmarśaḥ / kintu netara ityuktajīvasyetyāha - asyeti / asyānyasya ceti pratītinirāsāya caśabdaṃ vyākhyāti yuktīti / astīti śeṣaḥ / kiṃ tadyogaśāsanamityata āha - so 'śnuta iti / kriyāviśeṣaṇametat / luptavibhaktiko vā nirdeśaḥ / tathā ca 'ityādi śāsti'; ityādinā śāstīti vānvayaḥ / anena na kevalaṃ bhedavyapadeśādānandamayena jīvānāṃ bhedaḥ siddhaḥ / kiṃ nāma? yato 'smin prakaraṇe asya jīvasyānenānandamayena saha 'asmiṃśca'; mokṣe 'pi 'yogaṃ'; sambandhaṃ śrutiḥ śāsti ato 'pi / ato na tadaikyaṃ jīvānāṃ nāpi sāṃsārika eva bhedaḥ / na caitāvatā kathaṃ bhedasiddhiḥ / sambandhasya bhedasāpekṣatvāt / yadvā - yasmāt 'asmin'; prakaraṇadvaye 'pi 'asya'; jīvasya 'tadyogaṃ'; tairānandamayādyairyogaṃ sambandhaṃ 'śāsti'; pratipādayati phalatvena śrutiriti śeṣaḥ / tasmādānandamayo na jīvakośādiriti sūtrārtha ukto bhavati / 'saḥ'; brahmajñānī 'vipaścitā'; sarvajñena jñātenaiva 'parabrahmaṇā'; caturmukhena ca saha 'sarvān'; svayogyakāmān 'aśnute'; muktau prāpnotīti śrutyarthaḥ /

'adṛśye 'nātmye'; iti vākyaṃ tu prāgeva vyākhyātam / dehādutkrānto jīvaḥ 'etam'; 'āndamayaṃ'; pūrṇānandaṃ paramātmānaṃ 'upasaṅkrāmati'; tatsamīpaṃ prāpnotītyanuvākāntaragatatṛtīyavākyasyārthaḥ //

// ityānandamayādhikaraṇam //

// 7. antassthatvādhikaraṇam //

BBsBh_1,1.7.1: 'adṛśye 'nātmye'; ityuktam / taccādṛśyatvam 'antaḥpraviṣṭaṃ kartārametam / antaścandramasi manasā carantam / sahaiva santaṃ na vijānanti devāḥ' (tai. ā. 3-11.) ityantaḥsthasya kasyaciducyate / sa ca 'indro rājā'; ... (tai. ā. 3-11-6.) 'sapta yuñjanti'; (tai. ā. 3-11-8.) ityādibhiranyaḥ pratīyate / tasmātsa evānandamaya iti na mantavyam //

BBsBhDīp_1,1.7.1: atrādhikaraṇe adhidaivagatānyatraprasiddhendrādināmasamanvasiddhyarthaṃ dehāntasthatvarūpaliṅgasamanvayaḥ kriyata iti śāstrādhyāyapādasaṅgatayaḥ siddhā ityāśayena pūrvādhikaraṇatadviṣayavākyasaṅgatī darśayati - adṛśya iti // pūrvādhikaraṇodāhṛte 'adṛśye anātmye'; iti vākye ānandamayasya kārtsnyenājñeyatvarūpamadṛśyatvamuktamityarthaḥ / tataḥ kimityata āha - tacceti / caśabda evārthe/ tathā ca yatpūrvoktamadṛśyatvaṃ tadeva 'antaḥpraviṣṭam'; iti vākye na vijānantītyanena kasyacidantasthasyocyate / devājñeyatvātkaimutyena pratipādyata ityarthaḥ / anenāntasthatvamukhenādṛśyatvānandamayatvayoranyaniṣṭhatvākṣepāt pūrvādhikaraṇenāsyākṣepikī saṅgatiruktā bhavati / hṛdayaguhāntaḥpraviṣṭaṃ jagatkartāraṃ candramasyantarmanasā svecchayā carantaṃ sahaiva sthitam etaṃ devāstattvābhimāninaḥ kārtsnyena na vijānantīti śrutyarthaḥ / pūrvapakṣe tviyamanyaparā / tatra sayuktikaṃ pūrvapakṣamāha - sa ceti / caśabdo 'vadhāraṇe / anya ityāvartate / tathā ca so 'ntasstho viṣṇoḥ 'anyaḥ'; anya eva bhavet, kutaḥ? 'indro rājā'; ityādivākyairyato 'nyo 'ntaḥsthatayā pratīyate ata iti yojanā / ādiśabdena

apāṃ netāraṃ bhuvanasya gopām /

tvaṣṭāraṃ rūpāṇi vikurvanti vipaścim /

brahmendramagniṃ jagataḥ pratiṣṭhāṃ diva ātmānaṃ savitāraṃ bṛhaspatim /

caturhetāraṃ pradiśo 'nukḷptaṃ vāco vīryaṃ tapasānvavindat /

ityādi varuṇatvaṣṭragnyādiprapakatattacchrutiliṅghaṭitataittirīyavākyāni gṛhyante / pūrvapakṣaphalamāha - tasmāditi / idaṃ cāvartate / prasajyata iti śeṣaḥ / tathā ca 'tasmāt'; antasthasya viṣṇvanyatvāt 'saḥ'; adṛśyo 'nya eva prasajyate / tasmādanyasyādṛśyatvāt 'so 'nya eva'; indrādyanyatamaānandamayaḥ prasajyate na viṣṇuriti yojanā / rājā ya indro jagataḥ 'īśe'; īṣṭe jagadīśvaratvena vartata ityarthaḥ / yasmādīśe īṣṭe tasmājjagato rājeti vā / etaduttarasya 'saptahotā'; iti padasya sapta buddhīndriyāṇi viṣayeṣu jīvena juhotīti saptahotā / viṣayānandriyaiḥ jīvena vetyarthaḥ/ 'sapta yuñjanti'; iti vākye ādyārdhasya 'sapta'; chandāṃsi gāyatryādīni

aśvarūpāṇi 'ekacakraṃ'; sūryarathaṃ prati svātmānaṃ yuñjanti rathe yuktāni bhavantītyarthaḥ / saptacchando 'bhimāninā pṛthagvedābhimānī saptacchando nāmā ekaḥ pradhāno 'śvo 'sti / 'chando 'bhimāninā pṛthagvedābhimānī saptacchando nāmā saptasveko 'sti'; iti tattvapradīpokteḥ / ata eva 'sapta yuñjanti .... eko aśvo vahati saptanāmā'; ityanayorna virodhaḥ / sūryarathacakrasya sthitimāha - trinābhīti / trirāvṛttamāsacatuṣṭayātmakanābhitrayopetam 'ajaraṃ'; sadā dṛḍham arvaśabditebhyo vājibhyo dūrasthatvādanarvaṃ cakraṃ sūryarathasyāstītyarthaḥ / cakrasya mānasottaragiriśikharavalayaparivartitvāt arvatāṃ merumānasottaramadhyākāśagāmitvāddūrasthatvaṃ yuktam / yena 'yatra'; cakre 'imā'; imāni viśvāni sarvāṇi bhuvanāni 'tasthuḥ'; sthitāḥ ityuttarārdhasyārthaḥ / jagataḥ 'pratiṣṭhām'; āśrayaṃ 'caturhetāram'; antaḥkaraṇacatuṣṭaye viṣayāṇāṃ hotāraṃ 'pradiśaḥ'; pratidiśam 'anukḷptaṃ'; vyavasthitaṃ 'vācaḥ'; vedasya 'vīryaṃ'; sāraṃ mukhyārtham 'indram agniṃ'; 'divo'; devyāḥ 'ātmānaṃ'; svāminaṃ vāyuṃ 'savitāraṃ bṛhaspatiṃ'; 'brahmā'; hiraṇyagarbhaḥ tapasā 'anvavindat'; labdhavānityarthaḥ / siddhāntayati - itīti //

BBsBh_1,1.7.2:

antas taddharmopadeśāt | BBs_1,1.20 |

antaḥ śrūyamāṇo viṣṇureva / 'antassamudre manasā carantam / brahmānvavindaddaśahotāramarṇe'; (tai.u. 3-11-1.) 'samudre antaḥ kavayo vicakṣate marīcīnāṃ padamicchanti vedhasaḥ'; (tai.ā. 3-11-11.) 'yasyāṇḍakośaṃ śuṣmamāhuḥ'; (tai.ā. 3-11-4.) ityāditaddharmopadeśāt / sa hi kṣīrasamudraśīyī /

BBsBhDīp_1,1.7.2: kuto na mantavyamityatastatra hetutvena sūtramupanyasya vyācaṣṭe - antariti // sūtre 'ntarityuddeśyabhāge apekṣitaṃ padamadhyāhṛtya darśayati - śrūyamāṇa iti / antassthatvena śrutyocyamāna ityarthaḥ / vidheyasamarpakasyānuvṛttasya tattu, ityasyārthamāha - viṣṇureveti / taittirīyopaniṣadgatabhinnabhinnavākyodāharaṇapūrvakaṃ hetvaṃśaṃ vyācaṣṭe - antariti/ ityādīti / tasya dharmāstaddharmāḥ teṣāmupadeśo vacanaṃ ityādirūpaścāsau taddharmopadeśaśca ityāditaddharmopadeśaḥ tasmādityarthaḥ / yadvā - luptavibhaktiko 'yaṃ nirdeśaḥ / tathā cetyāderupadeśādityarthaḥ / samudāyaikavacanametat / anena 'antaḥpraviṣṭam'; iti vākye 'antaḥśrūyamāṇo'; hṛdayāntassthatvena śrutyukto viṣṇureva, na tvanyaḥ / kutaḥ?

tasya viṣṇordharmāṇāṃ kṣīrapralayābdhisthatvabrahmajñeyatvabrahmatapolabhyatvabrahmāṇḍavīyatvādirūpāṇāṃ 'tasmin'; antaḥśrute tenāntarityādinā 'upadeśāt'; uktatvāditi sūtrārtha ukto bhavati / upadeśādityantasya sūtrasya tasmādanya eveti na mantavyamityanenānvayaḥ / 'brahmā'; vartamānacaturmukhaḥ 'samudre'; pralayābdhau kṣīrābdhau ca 'antararṇe'; jale kṣīre ca 'manasā'; svecchayā sañcarantaṃ 'daśahotāraṃ'; jñānakarmākhyadaśendriyeṣu viṣayahotāraṃ tattadviṣayasthāpakaṃ daśendriyāṇi jīvena viṣayeṣu juhvataṃ vā viṣṇum 'anvavindat'; vyajānāt / 'kavayo'; jñāninaḥ 'samudre'; kṣīrapralayābdhyorantaḥsthitaṃ vicakṣate jānanti / 'vedhaso'; bhūtabhaviṣyadbrahmāṇaḥ 'marīcirmitaruktvataḥ'; iti chāndogyabhāṣyokteḥ / pramitaruktvanimittāt marīcipadoktānāṃ jīvānāṃ padam āśrayaṃ viṣṇum icchanti prārthayanti / tattvapradīparītyā 'kavayaḥ'; santaḥ 'vedhaso'; vicakṣate vicakṣaṇāya

jñānāya marīcīnāṃ padaṃ viṣṇum icchantītyekānvayo vā / kavayaḥ 'aṇḍakośaṃ'; brahmāṇḍākhyasthānaṃ 'yasya'; viṣṇoḥ 'śuṣmaṃ'; vīryaṃ tadupādānakamāhuriti śrutyarthaḥ / viriñcivākyasyāsya 'prāṇa ulbaṃ tena kḷpto amṛtenāhamasmi'; iti vākyaśeṣaḥ / tasya 'ulbaṃ'; jarāyuḥ 'prāṇaḥ'; antaḥprāvaraṇaṃ yena sahaiva jāyate / 'tena'; amṛtena 'ahaṃ'; kḷpto 'smītyarthastattvapradīpe 'bhihitaḥ / kṣīrasamudrasthatvasya viṣṇuliṅgatvaṃ kuta ityata āha - sa hīti / 'saḥ'; viṣṇuḥ hiśabdena lokaprasiddhatvāditi hetu sūcitaḥ /

BBsBh_1,1.7.3: tasya ca vīryamaṇḍakośaḥ / so 'bhidhyāya śarīrātsvātsisṛkṣurvividhāḥ prajāḥ / apa eva sasarjādau tāsu vīryamavāsṛjat / tadaṇaḍamabhavaddhaimaṃ sahasrāṃśusamaprabham / yasmin jajñe svayaṃ brahmā sarvalokapitāmahaḥ / āpo nārā iti proktā āpo vai narasūnavaḥ / ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ / iti vyāsasmṛteḥ /

BBsBhDīp_1,1.7.3: astu viṣṇoḥ kṣīrābdhisthatvaṃ liṅgaṃ prasiddhatvāt, tathāpi pralayārṇavasthatvasya brahmāṇḍavīryatvasya ca kuto viṣṇudharmatvamityatastayorviṣṇudharmatve pramāṇaṃ vaktuṃ pratijānīte - tasyeti / 'aṇḍakośo'; brahmāṇḍākhyasthānaṃ 'tasya'; viṣṇorvīryamityarthaḥ / caśabdātsaḥ pralayasamudraśāyīti pratijñā sūcyate / tasyaivetyavadhāraṇe vā caśabdaḥ / tathātve pratijñāntaramupalakṣaṇīyam / ata eva pralayābdhiśāyitve 'āpo nārāḥ'; iti paścātpramāṇopanyāsaḥ śrutāvaṇḍakośaśabdaśravaṇe 'pi pratyayasya svārthikatvāttattyāgenāṇḍakośa ityevānūditam / śrutāvapi tathaiva chedo vā / 'saḥ'; vāsudevāt jāto viṣṇuḥ 'svāt'; svakīyāccharīrāt vividhāḥ prajāḥ 'sisṛkṣuḥ'; sraṣṭumicchuḥ 'abhidhyāya'; vicintya 'ādau'; aṇḍasṛṣṭeḥ pūrvameva 'apaḥ'; tadāvaraṇarūpāḥ sasarja / tāsvapsu vīryam 'avāsṛjat'; nyadhāt māyādvāreti śeṣaḥ / 'haimaṃ'; hiraṇyātmakaṃ 'sahasrāṃśusamaprabhaṃ'; sūryasamaprakāśaṃ 'tat'; vīryaṃ brahmāṇḍākhyamabhavat / 'yasmin'; aṇḍe 'sarvalokapitāmaho'; brahmā caturmukhaḥ 'svayaṃ'; svatantrāt hareḥ sākṣājjajñe ityarthaḥ / yataḥ āpo 'narasūnavaḥ'; narasya viṣṇossūnavaḥ / 'viṣṇurnaro nāśātparo yataḥ'; iti bhāgavatatātparyokteḥ / ato nārāḥ proktāḥ yena kāraṇena 'pūrvaṃ'; pralaye 'tāḥ'; āpaḥ tasya viṣṇoḥ ayanaṃ 'tena saḥ nārāyaṇaḥ smṛtaḥ'; tacchabdavācyatvena smṛtyukta ityarthaḥ / yadyapi -

puruṣo 'ṇḍaṃ vinirbhidya yadādau sa vinirgataḥ /

ātmano 'yanamanvicchannapo 'srākṣīcchuciḥ śucīḥ //

iti bhāgavate /

aṇḍaṃ praviṣṭo yo viṣṇuḥ so 'ṇḍaṃ bhittvā prakāśitaḥ /

so 'po 'sṛjattato nārā .... /

iti bhāgavatatātparye cāṇḍasṛṣṭyanantaram apsṛṣṭirucyate / tathāpi sā bahiḥsṛṣṭeranyāntareti na virodhaḥ / itītyasya 'tasya ca vīryamaṇḍakośaḥ, sa hi pralayasamudraśāyī yataḥ'; iti pūrveṇānvayaḥ /

BBsBh_1,1.7.4:

'ahaṃ tattejo raśmīnnārāyaṇaṃ puruṣaṃ jātamagrataḥ /
puruṣātprakṛtirjagadaṇḍam'; iti caturvedaśikhāyām // 20 //

BBsBhDīp_1,1.7.4: itaśca brahmāṇḍajanakavīryatvaṃ pralayasthatvaṃ ca tasyaiva jñāyata ityāha - ahamiti / 'tripuruṣaṃ māyābījamajāyata'; iti vākyaśeṣaḥ / taditi vyāptivacano 'sarvanāmaśabdaḥ / athavā sarvanāmaśabdaḥ, ata eva ṭīkāyāṃ tadaheyamiti vyutkramaḥ kṛtaḥ / tathā ca tatprasiddhaṃ vyāptaṃ vā 'aham'; aheyaṃ ratiḥ śaṃ ca mitamasyeti raśmirjīvaḥ tamindayati prerayatīti raśmīt jīvaprerakaṃ, inda preraṇe iti dhātoḥ ayaṃ dakārāntaḥ śabdaḥ / anukṛtyadhikaraṇe tu - indhī dīptāviti dhātuvyākhyānāt raśmīt bhagavadapekṣayā raśmirūpāṇām alpānāṃ sūryāditejasāṃ prakāśakamiti vyākhyātam, tatra dhakārānto 'gnīcchabdavadayaṃ śabdo jñātavyaḥ / 'tejaḥ'; jagatprakāśakaṃ 'puruṣaṃ'; pūrṇaṣaḍguṇaṃ nārāyaṇaṃ tadākhyaṃ brahma teja iti vā / 'agrataḥ'; pralaye 'jātaṃ'; sthitaṃ tasmānnārāyaṇākhyapuruṣāt 'agrataḥ'; prathamaṃ 'prakṛtiḥ'; cetanā jāyate gacchatīti jagat jīvasamudāyaḥ,

jātamityasyobhayatra yathāyogyaṃ sambandhaḥ / janiśca yathā yogyā grāhyā / paścāt 'aṇḍaṃ ca'; 'tripuruṣaṃ'; brahmavāyurudrākhyapuruṣatrayayuktaṃ 'māyābījaṃ'; prakṛtyupādānakam ajāyateti tattvapradīpadiśā śrutyarthaḥ / caturvedaśikhāyām ityasya vacanādityadhyāhāreṇa tasyetyanenānvayaḥ /

BBsBh_1,1.7.5:

bhedavyapadeśāc cānyaḥ | BBs_1,1.21 |

'indrasyātmā nihitaḥ pañca hotā'; ... 'vāyorātmānaṃ kavayo nicikyuḥ'; ... 'antarāditye manasā carantam, devānāṃhṛdayaṃ brahmānvavindat' (tai.ā. 3-11.) ityādibhedavyapadeśāt // 21 //

BBsBhDīp_1,1.7.5: yadyevaṃ samudrasthatvādiliṅgādantasstho viṣṇuḥ, tarhi tenāntassthena viṣṇunā indrādīnāmabhedo 'tra vivakṣito 'stu / indrādiprāpakakaśrutyāderapi sadbhāvāt / śrutyādeśca svabhāvato liṅgasya niravakāśatayā balavattvenānyatarabādhenānyatarapakṣanirṇayāyogāt / evaṃ ca pūrvottarapakṣadvaye anyonyaṃ bādhyabādhakabhāvaśūnye sati tadanyathānupapattyā antaḥsthena viṣṇunendrādīnāmabhedaḥ prāpta ityāśaṅkāṃ pariharatsūtraṃ paṭhitvā vyācaṣṭe - bhedeti / taittirīye - 'indrasya'; ityeko bhedavyapadeśaḥ / 'vāyoḥ'; ityanyaḥ / 'antaḥ'; ityaparaḥ / 'devānām'; iti cetaraḥ / ādiśabdena 'amṛtaṃ devānāmāyuḥ prajānāmindraṃ rājānaṃ savitāram'; ityādikaṃ gṛhyate / vyapadeśādityasyānya iti sautrapratijñayānvayaḥ / anena sūtre vidheyasamuccayārthakacaśabdasya bhinnakrameṇa anvayena na kevalamantaśśrūyamāṇo viṣṇuḥ, kintvindrādibhyo 'nyaśca / kutaḥ? tasyendrādyantaryāmitvadantassthatvakathanena tebhyo bhedokteriti sūtrārtha ukto bhavati / atra śrutāvindraśabdo 'nyaparaḥ; ṣaṣṭhīśravaṇāt / 'indro rājā'; ityādau tu indrādiśabdāḥ paramamukhyavṛttyā viṣṇuparā eva, bādhakābhāvāt / tathā ca mano vihāya pañcasu jñānendriyeṣu śabdādiviṣayahotā tairviṣayānubhāvakaḥ / indrasyātmā antaryāmī ādānādikartā vā / sarvahṛdayeṣu 'nihitaḥ'; sannihitaḥ 'kavayo'; jñāninaḥ 'vāyorātmānaṃ nicikyuḥ'; dadṛśuḥ āditye 'ntaḥ 'manasā'; svecchayā sañcarantaṃ viṣṇuṃ kavayaḥ anvavindan / 'brahmā'; caturmukhaḥ devānāṃ hṛdyayanāt sthiteḥ pravartanādvā hṛdayaṃ viṣṇum 'anvavindat'; apaśyaditi śrutyarthaḥ /

// ityantassthatvādhikaraṇam // 7 //

// 8. ākāśādhikaraṇam //

BBsBh_1,1.8.1: 'ko hyevānyātkaḥ prāṇyāt / yadeṣa ākāśa ānando na syāt' (tai. 2-7.) iti ākāśasyānandamayatve heturuktaḥ na tu viṣṇoḥ /

BBsBhDīp_1,1.8.1: atrādhikaraṇe bhagatavi lokato 'nyatraprasiddhākāśapadopalakṣitādhibhautikāśeṣaśabdasamanvayaḥ kriyate / phalakathanena pūrvapakṣaḥ sūcito bhavatītyāśayena pūrvapakṣaphalamāha - ko hīti // itīti / ityānandamayādhikaraṇodāhṛtavākyenetyarthaḥ / tuśabdasyākāśasya tviti sambandhaḥ / tathā ca chandogaśrutyuktākāśābhinnākāśasyaivetyarthaḥ / 'ānandamayatve'; pūrṇānandatvena nimittena ānandamayaśabdavācyatve 'hetuḥ'; lokaceṣṭakatvarūpaḥ / tuśabdārthaivakāravyāvartyamāha - neti / anena viṣṇubhinnabhūtākāśasyaiva chandogaśrutyuktākāśaśabdavācyatvamiti pūrvapakṣe 'ko hi'; iti taittirīyaśrutyukto 'pi sa eveti taduktahetunā tasyaivānandamayatvaṃ sidhyati, na viṣṇoriti phalamuktaṃ bhavati / pūrvasaṅgatistvadhikāśaṅkāṃ kṛtvātra pūrvanyāya evātidiśyata ityātideśikī draṣṭavyā /

BBsBh_1,1.8.2: iti na mantavyam / yataḥ -

ākāśas talliṅgāt | BBs_1,1.22 |

'asya lokasya kā gatirityākāśa iti hovāca'; (chā. 1-9.) ityatra bhūtākāśasya prāptiḥ / na cāsau yujyate, kintu, viṣṇureva / 'sa eṣa parovarīyānudgīthaḥ sa eṣo 'nantaḥ'; (chā. 1-9.) ityāditalliṅgāt /

BBsBhDīp_1,1.8.2: siddhāntayati - itīti // kuto na mantavyamityāśaṅkāyāṃ tatra hetutayā sūtramupādatte / yata iti / idaṃ cāvartate / tatrādyasya 'yataścodeti'; itivat kuta ityarthaḥ / 'yacchabdastu parāmarśe praśnārthe 'pi bhaṇyate'; iti bhāgavatatātparyokteḥ / dvitīyastu na mantavyamiti pratijñāyāṃ sūtrārthasya hetutvadyotakaḥ / viṣayādeḥ pūrvapakṣaphalakathanena sūcane 'pi mukhato 'nukteḥ tadanuvādapūrvakaṃ sūtraṃ vyācaṣṭe - asyeti / 'ityatra'; vākye pratipādyatvasyeti śeṣaḥ / co 'pyarthaḥ / yadyapi tathāpītyarthe / 'asau'; ākāśo 'tra vācya iti śeṣaḥ/ sūtre 'nuvṛttasya 'tattu'; ityasyārtho viṣṇureveti / ityādīti / luptavibhaktiko nirdeśaḥ ādiśabdāt 'sarvāṇi bhūtāni'; ityādijagatkāraṇatvapratipādakaṃ vākyaṃ gṛhyate / yathoktaṃ tattvapradīpe - "sarvāṇi bhūtāni'; ityādinā udīryamāṇaṃ jagadutpādakatvādikamādiśabdādupādadīta"iti / liṅgapadaṃ śrutyupalakṣakam / tathā cetthaṃ yojanā-yadyapi 'asya lokasya'; iti chandogavākye bhūtākāśasya śrutyādibalādasti pratipādyatvasya prāptiḥ / tathāpi nāsāvatra vākye ākāśapadena vācyo yujyate, kintu - viṣṇureva / kutaḥ? 'sa eṣaḥ'; ityādivākye 'talliṅgāt'; tasya viṣṇorliṅgamasādhāraṇadharmaḥ parovarīyastavādiḥ / tasya tasminnākāśe śravaṇāduktatvāt / yata evaṃ talliṅgāt asau chandogaśrutyuktākāśo viṣṇureva, tata eva 'ko hi'; iti taittirīyavākye 'pyasāveva pratipādyata iti tasyaivānandamayatve heturukto na tu bhūtasya/ ato bhūtākāśasyānandamayatve heturuktaḥ, na tu viṣṇoriti na mantavyamiti / anena sūtrayojanā darśitā/ asyetyāderayamarthaḥ - 'asya'; pratyakṣasiddhasya

pṛthivīlokasya tadabhimāninaścaturmukhasya 'kā gatiḥ'; āśraya iti śilakena pṛṣṭaḥ pravāhaṇo rājā ādīptatvādākāśanāmako viṣṇuriti pratyuvāca / kathamityākāṅkṣāyāṃ tadupapādanāya tasyākāśasya mahimānamāha - 'sarvāṇi havā imāni bhūtānyākāśādeva samutpadyante ākāśaṃ pratyastaṃ yanti ākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇaṃ sa eṣa paro varīyānudgīthaḥ sa eṣo 'nantaḥ'; iti / atra vaiśabdasya prasiddhidyotakasya sannihitasarvabhūtānvaye vā, 'syurevaṃ tu punarvaivetyavadhāraṇavācakāḥ'; ityabhidhānādavadhāraṇārthatvaṃ vā draṣṭavyam / bhūtaśabdo bhūtākāśa evātrocyate iti pūrvapakṣe ākāśavyatiriktabhūtaparaḥ / siddhānte tu sarvabhūtaparaḥ / brahmādisarvajagatparo vā / tathā ca 'sarvāṇīmāni'; pramitāni ākāśādibhūtāni brahmādijagadvā ākāśādeva samutpadyante / 'havai'; prasiddhaṃ hi /

ākāśaṃ 'pratyastam'; adarśanaṃ 'yanti'; tatraiva pralaye muktau ca līnāḥ bhavanti / kutaḥ? 'hi'; yasmādākāśa eva 'ebhyo'; brahmādibhyo 'jyāyān'; adhikottamaḥ / kuta etat? yata ākāśaḥ 'parāyaṇam'; uttamāśrayaḥ naitasmāduttamaṃ vastvāśaṅkyamiti bhāvenāha - sa iti / 'sa eṣaḥ'; ākāśanāmā bhagavān 'parovarīyān'; atra -

parasmāduttamaṃ proktaṃ paro iti tataḥ param /

parovaraṃ paraṃ tasmātproktaṃ pārovarīyakam //

iti sāmasaṃhitāvacanānusāreṇādau para iti śabdāntarasya madhye varaśabdāntarasya ca āvāpena vṛttivākye subādeśasya sorulopena rutvotvaguṇeṣu samāne pare optaśabdadvayasya lope cottamottamottama ityartho jñātavyaḥ / 'udgīthaḥ'; uccatvena gīta ukto vedena / takārasya thakāro vyatyayāt / 'sa eṣaḥ'; ākāśaḥ 'ananto'; deśakālaguṇairaparicchanna iti / chāndogyabhāṣye tu 'uccatvādgīthatvātsarvasthānasthatvādudgītho bhagavān'; iti vyākhyātam /

BBsBh_1,1.8.3: 'viṣṇornu kaṃ vīryāṇi pravocaṃ yaḥ pārthivān vimame rajāṃsi'; (ṛ. 1-154-1.) 'paro mātrayā tanvā vṛdhāna'; (ṛ. 7-99-1.) ityādinā tasyaiva hi talliṅgam /

BBsBhDīp_1,1.8.3: 'sa eṣo 'nantaḥ'; ityuktānantatvasyāparimitatvasya viṣṇuniṣṭhatvaṃ kuto jñāyata ityata āha-viṣṇoriti/ viṣṇorvīryāṇi 'kaṃ'; ko 'nu ko vā 'pravocam'; prāvocat / sākalyena pravakti na ko 'pi / 'yaḥ'; kaḥ kavirbahmā 'pārthivāni rajāṃsi'; pārthivaparamāṇūn 'vimame'; gaṇayati / so 'pi na pravaktīti śrutyarthaḥ/ 'parovarīyān'; ityuktasarvottamatvasya viṣṇudharmatvaṃ kuta ityata āha - para iti / atra 'na te mahitvamanvaśnuvanti'; iti uttaravākyāduktārtho jñāyate / ata evādiśabda ubhayānvayī / tatrādyo 'viṣṇornu vīryagaṇanāṃ katamo 'rhatīha yaḥ parthivānyapi kavirvimame rajāṃsi'; iti smṛtigrāhī / vyākhyāteyaṃ śrutirjanmanaye / ityādinā vākyeneti śeṣaḥ / yadyapi śrutyanusārātsarvottamatve prathamaṃ pramāṇaṃ vaktavyaṃ na tu anantatve / ata eva ṭīkāyāmādau sarvottamatvaṃ gṛhītam/ tathāpi anantatvasya sāvakāśatvaśaṅkāviṣayatvātprathamaṃ tatra pramāṇopanyāsaḥ / ata eva tatraivottaratra smṛtyā sāvakāśatvaśaṅkāparihāraḥ / 'tasya'; viṣṇoḥ hiśabdo yata ityarthe / 'tat'; anantatvādi 'liṅgaṃ'; dharma ityavagatam/ ato na hetuviśeṣaṇāsiddhiriti vākyaśeṣaḥ / evakārapāṭhe nānaikāntyamiti śeṣaḥ / uttaratrānvayo vā/ yadyapi 'anantaḥ'; iti śrutiḥ; vācakaśabdatvāt / tathāpi tatpadapravṛttinimittasya liṅgatvamapyaviruddham /

BBsBh_1,1.8.4: ananto bhagavān brahmā ānandetyādibhiḥ padaiḥ / procyate viṣṇurevaikaḥ pareṣāmupacārataḥ / iti brāhme /

BBsBhDīp_1,1.8.4: nanvanantatvam 'anantākāśavatpaśyan'; ityākāśasyāpi smaryate, ataḥ sāvakāśatvātkathaṃ viṣṇoreva talliṅgamityataḥ smṛtimāha - ananta iti / ānandeti luptavibhaktiko nirdeśaḥ/ viṣṇurevaiko mukhyatayā procyata iti sambandhaḥ / 'pareṣāṃ'; viṣṇoranyeṣām 'upacārataḥ'; svasvasamīpagataparamātmasambandhādeva vācyateti śeṣaḥ / iti brāhma ityasya tasyaiva talliṅgamityuktamiti pūrveṇānvayaḥ / anenaivakāro liṅgasya niravakāśatvajñāpaka iti sūcitam /

BBsBh_1,1.8.5:

'nāmāni sarvāṇi yamāviśanti'; (bhāllaveya) iti coktam // 22 //

BBsBhDīp_1,1.8.5: nanu śrutyā pūrvapakṣite kathaṃ liṅgena nirṇayaḥ / liṅgasya śrutito durbalatvādityataḥ ākāśaśrutirviṣṇau sāvakāśeti śrutyā darśayati - nāmānīti / 'co'; yato 'nāmāni sarvāṇi'; iti vākyena viṣṇorākāśādisarvaśabdavācyatvamuktam, ato liṅgena śruterbādhayā nirṇayo yukta iti yojanā /

// ityākāśādhikaraṇam // 8 //

// 9. prāṇādhikaraṇam //

BBsBh_1,1.9.1:

ata eva prāṇaḥ | BBs_1,1.23 |

BBsBhDīp_1,1.9.1: atrādhikaraṇe lokato 'nyatra prasiddhādhyātmikāśeṣaśabdopalakṣakapraṇaśabdasya brahmaṇi samanvayaḥ kriyate / sarvatrādau sūtraṃ pāṭhyam / paścātsaṅgatyādikaṃ vaktavyamiti sūcayitumatra sūtramādāveva paṭhati - ata eveti /

BBsBh_1,1.9.2: tadvai tvaṃ prāṇo abhavaḥ mahān bhogaḥ prajāpateḥ / bhujaḥ kariṣyamāṇaḥ yaddevān prāṇayo nava (tai. ā. 3-14.) iti mahābhogaśabdena paramānandatvaṃ prāṇasyoktam //

BBsBhDīp_1,1.9.2: viṣayavākyodāharṇapūrvakaṃ pūrvādhikaraṇena saṅgatiṃ viṣayasaṃśayau ca sūcayati - taditi // atra yattadorāvṛttiḥ / bhujyata iti bhogaḥ ānandaḥ / tena tadvānupalakṣyate, dharmādharmiṇorabhedavivakṣā vā / tathā ca he viṣṇo 'yat'; yasmāt 'prajāpateḥ'; hiraṇyagarbhasya tadupakṣitānāṃ sakalajīvānāṃ 'bhujaḥ'; bhogān yogyānandān 'kariṣyamāṇaḥ'; upalakṣaṇametat - kurvāṇo 'kārṣīśca / 'tasmāttvaṃ'; 'mahān bhogaḥ'; pūrṇānandavānabhavaḥ/ svasya mahābhogābhāve parasmai taddānānupapatteḥ / yasmācca pāyuguhyaikyena navendriyābhimānino devān tvaṃ 'prāṇayaḥ'; aceṣṭayaḥ/ idamapyupalakṣaṇaṃ - ceṣṭayasi ceṣṭayiṣyasi ca / tasmāttvaṃ prāṇaḥ prāṇaśabdavācyo 'bhava iti siddhāntarītyā śrutyarthaḥ / pūrvapakṣe tvetatsarvaṃ mukhyaprāṇe yojyam / itīti / 'iti'; taittirīyaśākhāgatavākye 'paramānandatvaṃ'; pūrṇānandatvaparyavasitaṃ 'tadvai tvam'; iti vākye 'mahābhogaśabdena'; 'mahān bhogaḥ'; iti padadvayātmakavākyena ca prāṇasyoktamiti yojanā / anena prāṇākhyo viṣayaḥ / tasya viṣṇvanyatvākṣepamukhenānandamayatvasyāpyanyaniṣṭhatvākṣepādānandamayādhikaraṇenāsyākṣepikī saṅgatiḥ / saḥ vāyuruta viṣṇuriti saṃśayaśca sūcito bhavati /

BBsBh_1,1.9.3:

sa ca prāṇaḥ prasiddhervāyuḥ ityāpatati /

BBsBhDīp_1,1.9.3: sayuktikaṃ pūrvapakṣaṃ darśayati - sa ceti // tacchabda āvartate / caśabdo 'vadhāraṇe / vāyurityanena sambadhyate / ānandamayaśceti samuccaye vā / tathā ca paramānandatvaṃ yasya prāṇasyoktaṃ saḥ 'prāṇaḥ'; tacchabdavācyo mukhyavāyureveti 'āpatati'; prāpnoti / ata evānandamayo 'pi sa evetyāpatati / kutaḥ? prasiddheḥ prāṇaśruteḥ tasyāśca tasminvāyau prasiddhe rūḍhatvāt / prāṇapadapravṛttinimittasya jīvanāḍihetutvasya ca śarīre sati mukhye jīvanādikaṃ sambhavati nāsatītyanvayavyatirekābhyāṃ svaśarīragatavāyuvikāradvārā mukhyavāyāveva prasiddherdarśanāditi yojanā /

BBsBh_1,1.9.4: na caivam / yato viṣṇureva prāṇaḥ, ata eva 'śrīśca te lakṣmīśca patnyau / ahorātre pārśve'; (tai.ā. 3-13.) ityāditalliṅgādeva //

BBsBhDīp_1,1.9.4: siddhāntayati - na ceti // evaṃ prāṇasya vāyutvaṃ ānandamayatvaṃ ca na yuktamityarthaḥ / kuto

naivamityāśaṅkāyāṃ tatra hetutayā sūtraṃ vyācaṣṭe - yata iti / sūtrārthasya hetutvadyotako 'yaṃ yataśśabdaḥ / sūtre 'nuvṛttasya tattvityasyārtho viṣṇureveti / tathā ca yato 'yaṃ prāṇo viṣṇoreva ato naivamityanvayaḥ / kuto 'yaṃ prāṇo viṣṇurevetyataḥ sautraṃ hetumanūdya vyācaṣṭe - ata eveti / ityādīti / ityādinoktaṃ yadviṣṇuliṅgaṃ tasmādevetyarthaḥ / kathaṃ śrutyā pūrvapakṣite liṅgena nirṇaya ityato liṅgasya niravakāśatvajñāpanāyaivakāraḥ / tathā ca sāvakāśaśruterniravakāśaliṅgena bādha iti bhāvaḥ / he viṣṇo 'te'; tava śrīśca lakṣmīśceti dve patnyau staḥ / vakṣasthalāśritā śrīḥ aṅkasthitā lakṣmīriti sampradāyavidaḥ / tattvapradīpe tu - aṅkasthitā śrīḥ vakṣasi lakṣmabhūtā lakṣmīrityuktam/ 'ahorātre'; tadabhimānisūryacandrau 'pārśve'; pārśvasthitāvityarthaḥ / divārātramete pārśvagate iti vā / yadyapīdam 'adbhyaḥ'; iti pūrvānuvākagatam / 'tadvai tvaṃ prāṇaḥ'; ityetacca 'bhartā san bhriyamāṇaḥ'; ityuttarānuvākagatam / tathā ca nānayorliṅgaliṅgibhāvo yujyate / tathāpi 'śrīśca te'; iti yuṣmacchabdenoktasya 'tadvai tvaṃ prāṇaḥ'; ityatrāpi yuṣmacchabdena pratyabhijñānāttadupapattiḥ / niravakāśatvādbhinnānuvākasthasyāpi mukhato grahaṇaṃ yuktam / ādiśabdena 'hariṃ harantamanuyanti devāḥ / viśvasyeśānaṃ vṛṣabhaṃ matīnām'; (tai.ā. 3-15.) iti tattvapradīpodāhṛtamanuvākāntarasthaṃ gṛhyate / sarvabuddhiniyantāraṃ jagatpatiṃ sarvasaṃhartāraṃ hariṃ devāḥ anugacchantītyarthaḥ / candrikāyāṃ tu - 'bhartā san'; ityuttarānuvākagataṃ 'tamevamṛtyumamṛtantamāhustaṃ bhartāraṃ tamugoptāramāhuḥ'; (tai.ā. 3-14.) ityādikamādipadena grāhyamityuktam / yadyapi taittirīyaśākhāyāṃ 'hrīścate'; iti pāṭhaḥ / tathāpi vājasaneyaśākhābhiprāyeṇa evamudāhṛtamiti dhyeyam / sūtrārtastu spaṣṭaḥ /

// iti prāṇādhikaraṇam // 9 //

// 10. jyotiradhikaraṇam //

BBsBh_1,1.10.1: 'yo veda nihitaṃ guhāyām'; (tai.u. 2-1.) ityuktam / tacca guhānihitam / 'vi me karṇā patayato vicakṣurvī3daṃ jyotirhṛdaya āhitaṃ yat / vi me manaścarati dūra ādhīḥ kiṃ svidvakṣyāmi kimu nūmaniṣye' (ṛ. 6-9-6.) iti jyotiruktam /

BBsBhDīp_1,1.10.1: atrādhikaraṇe tattatsūktagatāśeṣaśabdopalakṣakasya lokato 'nyatraprasiddhasya jyotirnāmno brahmaṇi samanvayaḥ kriyate / pūrvādhikaraṇatadviṣayasaṅgatī viṣayavākyodāharaṇapūrvakaṃ viṣayasaṃśayau ca darśayati - yo vedeti // tataḥ kimityata āha - tacceti / co 'vadhāraṇe / tathā ca yatpūrvaṃ māntravarṇikapadopāttamantravarṇagatena 'yo veda'; iti vākyena guhānihitaṃ vastūktaṃ tadevānandamayādyākhyamityuktam / tadeva 'vime karṇā'; iti vākye 'jyotiruktaṃ'

jyotiśśabdenoktamityarthaḥ/ anena vakṣyamāṇapūrvapakṣaparyālocanayā jyotiṣo viṣṇvanyatvasādhanamukhenānandamayatvasyānyaniṣṭhatvākṣepādānandamayādhikaraṇenāsyākṣepikī saṅgatiḥ sūcitā bhavati / jyotirviṣayaḥ kimagniruta viṣṇuriti sandehaśca sūcito bhavati / 'vi me'; iti ṛṅmantre vītyupasargāṇāṃ kriyāpadenānvayaḥ / tatra

dhātoreva vicaraṇābhidhāyakatvam / upasargāstu dyotakāḥ na vācakāḥ / ata eva sūtre caraṇābhidhānāt ityevoktam/ bhāṣye tu 'vicaraṇābhidhānāt'; iti spaṣṭārthamuktam / ata eva tattvapradīpe 'spaṣṭatvāya vicaraṇābhidhānāt ityuktam'; ityuktam/ 'me'; ityasmacchabdena mantradraṣṭā ṛṣirucyate / 'dūra ādhīḥ'; ityasya ekapadatve 'pi avagrahadarśanena dvikhaṇḍatvādvibhajyānvayaḥ / āṅ īṣadabhivyāptyubhayārthakaḥ / vartata iti śeṣaḥ / tathā ca yato me karṇau jyotiṣo viruddhaṃ patayataḥ patataḥ / svārthe ṇic / cakṣuśca viruddhaṃ patatīti vipariṇāmenānvayaḥ / yathā karṇāderjyotirvidūratvaṃ evaṃ jyotiṣo 'pi karṇādividūratvamityāha - vīdamiti / kampo 'tyantamityarthe / tathā ca yadidaṃ hṛdaye 'āhitam'; ā samantāt sthitaṃ jyotistadatyantaṃ karṇādiviruddhaṃ vartate / evaṃ me manaḥ jyotiṣo dūre vicarati atīva taddarśanaviruddhaṃ vartate / manaścaraṇasya tattvaniṣṭhāvirodhitvaṃ 'cañcalaṃ hi manaḥ kṛṣṇa'; iti gītāyāmuktam / ataḥ kāraṇāt 'ādhīḥ'; īṣadbuddhirahaṃ vyāptabuddhirapīti vā 'kiṃ svit'; kiṃ nu vakṣyāmi / kimu kiṃ vā nu idānīṃ 'maniṣye'; cintayāmīti mantrārthaḥ / tattvapradīpe tu - ā samantāddūrasthabuddhirahamityekānvayena vyākhyātam /

BBsBh_1,1.10.2:

tacca jyotiragnisūktatvātprasiddheścāgnireveti prāptam /

BBsBhDīp_1,1.10.2: atha sayuktikaṃ pūrvapakṣayati - tacceti / cassamuccaye / taditi cāvartate / agniśabdo bhūtataddevatāparaḥ/ dvitīyacaśabdo bhinnakramaḥ / tathā ca tajjyotirguhānihitaṃ cāgnireva bhavediti prāptaṃ, kutaḥ? 'prasiddheḥ'; jyotiśśrutestasyāśca tasminnagnāveva prasiddheḥ rūḍhatvāt / na kevalaṃ śruterevedaṃ jyotiragniḥ, kintu tasya jyotiṣaḥ 'agnisūktatvāt'; agniprakaraṇagatatvācceti yojanā / ata eva pūrvapakṣopasaṃhāraṭīkāyāṃ śrutiprakaraṇayorbalavatvāditi prasiddhapadalakṣitāyāḥ śruteḥ prathamamuktiḥ / ata eva candrikāyāṃ bhāṣye agnisūktasthatvācceti caśabdaprayogādityuktam / tathā ca śrutiprakaraṇābhyāṃ guhānihitatvaliṅgamātrasya bādhāt agnirevedaṃ jyotirguhānihitaṃ ceti bhāvaḥ /

BBsBh_1,1.10.3: ata āha -

jyotiś caraṇābhidhānāt | BBs_1,1.24 |
viṣṇureva jyotiḥ / karṇādīnāṃ vicaraṇābhidhānāt /

BBsBhDīp_1,1.10.3: siddhāntayatsūtramavatārayati - ata iti // yataḥ pūrvapakṣaḥ prāpto 'taḥ uttaraṃ sūtramāha bhagavānbādarāyaṇa ityarthaḥ / tadeva sūtraṃ paṭhati jyotiriti / sūtre tattvityasya anuvṛttiṃ vipariṇāmaṃ cābhipretya pratijñāṃśaṃ vyācaṣṭe - viṣṇureveti / 'jyotiḥ'; tacchabdavācyo viṣṇureva bhavediti yojanā / kuta ityataḥ prāptaṃ 'caraṇābhidhānāt'; iti hetvaṃśaṃ caraṇaśabdasya vicaraṇārthatvaṃ karṇādīnāmityasya adhyāhāraṃ cābhipretya vyācaṣṭe - karṇādīnāmiti / atra vākye karṇādīnāmetajjyotiḥprati viruddhacaraṇokteḥ karṇādividūratvaliṅgaśravaṇādityarthaḥ / atra karṇādividūratvaṃ nāma tairiyaditi paricchedāyogyavaibhavatvaṃ, na tu karṇādividūratvamātram / tadviṣaye tasyāsambhavāt / abhidhānaparyantadhāvanaṃ hetvasiddhiparihārāyeti draṣṭavyam /

BBsBh_1,1.10.4: sa hi 'paro mātrayā tanvā vṛdhāna'; (ṛ. 7-99-1.) ityādinā karṇādividūraḥ // 10 //

BBsBhDīp_1,1.10.4: nanvastu jyotiṣaḥ karṇādividūratvoktiḥ, tāvatā tasya viṣṇutvaṃ kuta ityataḥ karṇādividūratvasya viṣṇvekaliṅgatve śrutimudāharan tatpratijānīte - sa hīti // evetyanuṣajyate / ādiśabdena 'na te viṣṇo'; ityādikaṃ gṛhyate / tathā ca 'hi'; yasmāt 'saḥ'; viṣṇureva 'paro mātrayā'; ityādivākyena karṇādividūra iti pramitaḥ tasmānnāprayojakatā, na vā hetuviśeṣaṇāsiddhirityadhyāhāreṇa yojanā / anena 'jyotiḥ'; tacchabdavācyaṃ brahmaiva / kutaḥ? atra karṇādīnāmetajjyotiḥ prati sākalyena tadaviṣayīkaraṇarūpaviruddha 'caraṇābhidhānāt'; karṇādividūratvaliṅgaśravaṇāt ittyāvṛttyadhyāhārābhyāṃ sūtrārtha ukto bhavati / māpayati jñāpayati viṣayāniti vā mīyante viṣayā aneneti vā mātrā indriyagaṇaḥ tayā tatastvaṃ 'paro'; dūro 'sīti he viṣṇo anyamahimnaḥ paramantaṃ sīmānaṃ te mahimānaṃ ko 'pi śrotrādinā nāpeti ca prakṛtānuguṇyena śrutirvyākhyeyā / atra tattvapradīpasannyāyaratnāvalīkārayoḥ jyotirityādicatussūcī ekamevāntarbhedādhikaraṇamityabhipretam / agnisūktacchāndogyagataviṣayavākyabhedādanayorbhedaḥ / ṭīkākṛtastujyotissūtramekamadhikaraṇaṃ 'chandaḥ'; ityāditrisūtrī adhikaraṇāntaramiti jñātavyam // 10 //

// iti jyotiradhikaraṇam // 10 //

// 11. chando 'bhidhānādhikaraṇam //

BBsBh_1,1.11.1:

chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam | BBs_1,1.25 |

BBsBhDīp_1,1.11.1: atrādhikaraṇe adhivedagatagāyatryādyaśeṣaśabdasamanvayaḥ kriyate / saṅgatyādijijñāsājananāya sūtramevādau paṭhati - chanda iti // atra chanda ityāvartate / tacca vyastaṃ samastaṃ ca / tathā ca 'chando 'bhidhānāt'; 'gāyatrī vā idam'; iti vākyasthagāyatrīśabdena caturviṃśatyakṣaramantraviśeṣātmakachandasaḥ pratipādanāt, tacchabdasya tatra rūḍhatvāt, gāyatrīśabdavācyo na viṣṇuḥ, kintu chanda eva / yato gāyatrī na viṣṇuḥ, api tu chandaḥ, ato jyotirapi na viṣṇuḥ kintu chandaḥ / kutaḥ? 'chando 'bhidhānāt'; chandasā gāyatryā tadaikyābhiprāyeṇa jyotiṣo 'bhidhānāt upakramāditi cet - na, viṣṇureva jyotiḥ / kutaḥ? 'nigadāt'; gāyatrīpadena viṣṇorevābhidhānāt / gāyatryādipadairviṣṇorevābhidhānaṃ ca tadabhedavidhānārthaṃ kintu tathopāsanārthamevetyāha - tatheti / 'tathā'; gāyatryādiśabdārthaguṇasvarūpatvena 'cetaso'; manasaḥ 'arpaṇāya'; brahmaṇyādhānāyopāsanārthameva viṣṇornigadādityarthaḥ / upāsanetyanuktvā

cetorpaṇetyuktirupāsanāsvarūpakathanārthā / anena prasiddhagāyatryādipadena viṣṇorabhidhānaṃ vyarthamiti śaṅkā parihṛtā/ nanu bhavedgāyatrīśabdavācyatvena viṣṇorjyotiśśabdavācyatvasādhanam, yadi gāyatrīśabdavācyatvaṃ viṣṇoḥ pramitaṃ syāt / tadeva kuta ityata āha - tathā hīti / 'hi'; yasmāt 'tathā'; gānatrāṇakartṛtvanimittena viṣṇorgāyatrīśabdavācyatvasādhakaṃ 'darśanaṃ'; dṛśyate jñāyate 'rtho yayeti vyupattyā 'gāyati ca trāyati ca'; (śākhāntaram) ityādirūpā śrutirasti tasmāditi sūtrārthaḥ /

BBsBh_1,1.11.2:

'atha yadataḥ paro divo jyotirdīpyate'; (chāṃ. 3-13-7.)
ityuktasya jyotiṣo 'gāyatrī vā idaṃ sarvam'; (chāṃ. 3-12.1.)
iti gāyatryā samārambhaḥ kṛtaḥ //

tasmānna viṣṇuriti cet - na, tathā cetor'paṇārthaṃ hi nigadyate / agnigāyatryādiśabdārtharūpo 'sāviti cetor'paṇārthaṃ hi nigadyate /

BBsBhDīp_1,1.11.2: śrutyādisaṅgativiṣayavākyaviṣayasaṃśayapūrvapakṣatatphalāni sūcayan sūtre pūrvapakṣāṃśaṃ vyācaṣṭe - atheti // uktasyetyāvartyate / tathā ca 'hṛdaya āhitaṃ yat'; iti guhānihitatvena yaduktaṃ tasyaiva 'jyotiṣaḥ'; punaḥ 'atha yadataḥ paro divo jyotirdīpyate viśvataḥ pṛṣṭheṣu sarvataḥ pṛṣṭheṣu anuttameṣūttameṣu lokeṣu / idaṃ vāva tadyadidamasminnantaḥpuruṣe jyotiḥ'; iti chāndogye 'pyuktasya 'gāyatryā'; itthaṃbhūtalakṣaṇe tṛtīyā / gāyatrītvena tadrūpatayā 'samārambhaḥ'; pāṭhaḥ kṛtaḥ / kuto 'yaṃ vijñāyate? yato 'gāyatrī vā idaṃ sarvaṃ vāgvai gāyatrī vāgvā idaṃ sarvam'; iti vākye 'gāyatryā'; gāyatrīśabdena tadaikyatātparyeṇa 'samārambhaḥ'; upakramaḥ kṛtaḥ ata iti yojanā / tataḥ kimityata āha - tasmāditi/ idaṃ cāvartate / jyotirgāyatrīti ca śeṣaḥ / chanda iti cānuṣajyate / tathā ca yasmādgāyatryā samārambhaḥ kṛtaḥ, sa ca yasmādanupasañjātavirodhitvena balavān, tasmādidaṃ jyotirgāyatryeva bhavet / sā ca gāyatrī virṇasamāveśalakṣaṇamantrātmakachanda eva bhavet, na viṣṇuḥ / kutaḥ? tasmāt gāyatrīśabdasya chandasyeva rūḍhatvādvāktvābhidhānācceti yojanā / anena 'gāyatrī vā idaṃ sarvam'; iti pūrvavākyasthagāyatrīśabdasya viṣṇvanyaparatve tata evottaravākyasthajyotiṣo viṣṇvanyatvāpattyā tata eva agnisūktagatajyotiṣo 'pi tadanyatvameva bhavet / ata evānandamayatvamapi anyasyaiva bhavenna viṣṇoriti pūrvoktākṣepeṇa etadadhikaraṇotthānātpūrveṇāsyākṣepikī saṅgatiḥ / evaṃ gāyatrī viṣayaḥ / kiṃ chandoviśeṣaḥ uta viṣṇuriti sandehaḥ / tathā gāyatrī chandoviśeṣa eva bhavet; tacchabdasya tatra rūḍhatvāditi sayuktikaḥ pūrvapakṣaḥ / tathā tasmāt jyotirapi chanda eveti tasyaiva guhānihitatvamāndamayatvaṃ ceti pūrvapakṣaphalaṃ ca sūcitaṃ bhavati / atra pūrvapakṣe gāyatryādiśabdāḥ mantraparāḥ, sarvamapi vākyaṃ tanmāhātmyaparatayā yojanīyam/ siddhānte tu 'atha'; ityāderayamarthaḥ - bhagavanmāhātmyāntarārambhe 'thaśabdaḥ 'yat'; śvetadvīpānantāsanavaikuṇṭhagataṃ nārāyaṇavāsudevavaikuṇṭhākhyaṃ rūpatrayaṃ tat 'ataḥ'; etasmādvivakṣitādbuddhisthāt 'divaḥ paraḥ'; paraṃ tadapekṣayoccasthānasthitamityarthaḥ / 'jyotiḥ'; tejomayaṃ evaṃbhūtaṃ tat 'viśvataḥ pṛṣṭheṣu'

pṛthivyāṃ brahmaṇo merau vaijayante 'ntarikṣagam /

tṛtīyaṃ satyaloke ca sadanaṃ trividhaṃ matam //

iti vacanādantarikṣagavaijayantamerusatyalokagatebhyo brahmasadanebhyaḥ krameṇocceṣu 'sarvataḥ pṛṣṭheṣu'; antarikṣapṛthivīsvarātmakalokebhyaḥ krameṇocceṣu 'anuttameṣu'; na vidyate uttamo loko yebhyasteṣu pratyavareṣviti vā / 'uttameṣu'; svayamevottameṣu 'lokeṣu'; śvetadvīpānantāsanavaikuṇṭheṣu 'dīpyate'; prakāśate

'tat'; dīpyamānaṃ tejaḥ 'idaṃ vāva'; idaṃ khalu/ idaṃ ca kim? 'yadidamasmin puruṣe'; hṛdaye 'antarjyotiḥ'; tacchabditaṃ brahmāsti tattenaikībhūtamityarthaḥ / yo gāyatrīnāmā gāyatrīsaṃsthaḥ strīrūpo hayaśīrṣākhyo bhagavān tadidaṃ prathamaṃ rūpamityāśayena tasya dvitīyaṃ rūpaṃ vaktuṃ gāyatrītyādivākyaṃ pravṛttam / 'yadidaṃ kiñca bhūtaṃ'; pūrṇaṃ matsyādyavatārarūpaṃ yacca 'sarvaṃ'; sarvāntaḥsthitaṃ rūpaṃ tatsarvaṃ 'gāyatrī'; gāyatrīnāmā bhagavāneva / vai prasiddham / tasyaiva tṛtīyaṃ rūpamāha - vāgiti / gāyatrīnāmā bhagavān 'vāgvai'; vāṅnāmako viṣṇureva / kuto 'sya viṣṇutvamityatastallakṣaṇayogādityāha - vāgvā iti / 'idaṃ sarvaṃ bhūtaṃ'; prāṇijātaṃ 'vāgvai'; vāṅnāmakabhagavadadhīnameva / ataḥ sarvasvāmitvādvāco viṣṇutvamiti / siddhāntasūtrāṃśamanukaroti - neti / nigadyata ityatrāpi sambadhyate / tathā ca jyotiḥśabdena viṣṇureva nigadyata ityarthaḥ / kuta ityato nigadāditi hetuṃ yojayati - hi nigadyata iti / gāyatrīśabdeneti śeṣaḥ / tathā ca 'hi'; yasmādgāyatrīśabdenāpi viṣṇureva 'nigadyate'; abhīdhīyate tasmādityarthaḥ / viṣṇorgāyatryādiśabdairabhidhānaṃ ca na tadabhedavidhānārthaṃ, kintu tathopāsanārthamevetyāha - tatheti / ceto 'rpaṇetyuktiprayojanaṃ pūrvavat / bhāṣyatvajñāpanāya tathetyādisvapadāni tathāśabdārthakathanena vivṛṇoti - agnīti / atra jyotiśśabdopalakṣakāgnipadaṃ jyotissūtrasya bhinnādhikaraṇatvapakṣe anyatra prasiddhasya gāyatrīpadasya viṣṇau prayoge prayojanamatra vadatā sūtrakṛtā pūrvatrottaratra cāgnyādipadasya viṣṇau prayoge prayojanaṃ sūcitamiti darśayitum / na ca gāyatryādipadābhyāmeva gāyatrīpadasamanvayaphalasya pūrvatrottaratra coktasamanvayaphalasya ca sūcanasambhavādagnipadaṃ vyarthamiti vācyam / phalībhūtasamanvayaviṣayatvenāsyāpi avaśyopādeyatvāt / samānaprakaraṇasthavāgādigrāhakatvena ādiśabdasyāpyāvaśyakatvāt / avaśyāpekṣitābhyāmubhābhyāmapyānandamayādyadhikaraṇeṣu uttaratra coktaprayojanasyāpi sūcanasambhavādubhayamapyāvaśyakam / jyotirityādicatuḥsūtryā ekādhikaraṇatvapakṣe tu sākṣātsamanvetavyapaśabdatvenaiva śabdadvayopādānaṃ, na tu phalatvenāgniśabdasyādhikaraṇāntare 'pyetannyāyasūcanaṃ tu ādiśabdenaiva, na tūbhābhyām / bhinnajātīyānekaśabdagrahaṇārthaṃ śabdadvayottarādipadam / ata eva tattvapradīpe ādiśabdasyobhayatrānvayaṃ prathamādiśabdena tejaḥśabdānāṃ dvitīyena chandaśśabdānāṃ ca grahaṇamabhipretya 'agnyāditejaḥśabdānāṃ gāyatryādichandaśśabdānāṃ ca'; ityuktam/ kecittu bhāṣyagatahiśabdo jñānārthamatha dhyānārthamiti pramāṇaprasiddhidyotakaḥ, adhikaraṇāntare 'pyasya nyāyasyānusandheyatvajñāpakaścetyāhuḥ / ceto 'rpaṇārthamiti sāvadhāraṇam / tathā ca 'asau'; bhagavānagnigāyatryādiśabdairagnigāyatryādiśabdārthaguṇasvarūpa iti / tatra 'ceto 'rpaṇārthaṃ'; budhyavatāraṇārtham upāsanārthameva nigadyate, na tadabhedavidhānārthamityarthaḥ / itītyantena tathāśabdārtha uktaḥ/ anenāprasiddhagāyatryādipadena viṣṇorabhidhānasya vaiyarthyaśaṅkā parihṛtā /

BBsBh_1,1.11.3:

tathā hi darśanaṃ 'gāyati trāyati ca'; (chāṃ. 3-12-1.) ityādi /

BBsBhDīp_1,1.11.3: nanu bhavedgāyatryādiśabdavācyatvena viṣṇorjyotiśśabdavācyatāsādhanaṃ yadīyaṃ gāyatrī viṣṇuḥ syāttadeva kuta ityato gānatrāṇakartṛtvaliṅgādityāśayena tasyāsiddhiparihārāya pravṛttaṃ tathāhīti sūtraśeṣam

anukṛtya darśanapadoktāṃ śrutiṃ darśayati - tatheti // 'hi'; yasmāt 'ityādi darśanaṃ'; śrutirastītyanvayaḥ / yadyapi 'gāyati trāyate ca'; iti pāṭhaḥ chandogānam, tathāpi śākhāntaramevedamityadoṣaḥ / ādipadena 'yā vai sā gāyatrī iyaṃ vāva sā yeyaṃ pṛthivyasyāṃ hīdaṃ sarvaṃ bhūtaṃ pratiṣṭhitametāmeva nātiśīyate'; (chāṃ. 3-12.2.) ityādikaṃ gṛhyate / śrutyarthastu - yato gāyatrīvācyo bhagavān vedān 'gāyati'; mukhānnissārayati prathamo vakteti yāvat / yasmācca 'trāyate'; akhilamiti śeṣaḥ/ ato gāyatrīśabdenocyate / 'yā'; prasiddhā gāyatrī tannāmā viṣṇuḥ 'sā iyaṃ vai'; iyaṃ khalu / kimiyam? 'yeyaṃ pṛthivī'; tannāmā bhagavān / kathaṃ pṛthivī viṣṇurityataḥ tallakṣaṇayogādityāha - asyāṃ hīdamiti / 'asyāṃ'; pṛthivyāṃ 'bhūtaṃ'; prāṇijātamāśritamiti / sudhāyāṃ tu pūrvapakṣānuguṇatayā gāyatrī 'gāyati'; arthaṃ pratipādayati, adhyetṛn 'trāyate'; pālayati pāpāt rakṣatītyartha uktaḥ /

BBsBh_1,1.11.4:
sarvachando 'bhidho hyeṣaḥ sarvadevābhidho hyasau /
sarvalokābhidho hyeṣasteṣāṃ tadupacārataḥ //

iti vāmane //

BBsBhDīp_1,1.11.4: nanu gāyatryādiśabdasya anyatra rūḍhatvātkathaṃ liṅgamātreṇa viṣṇutvaniścaya ityato gāyatryādiśruteḥ sāvakāśatvāditi bhāvena gāyatryagnipṛthivyādiśabdāḥ na kevalaṃ śrutyuktayogena viṣṇau sāvakāśāḥ, api tu paurāṇikarūḍhyā gāyatryāḥ bhagavadadhīnatvādapītyāśayena tatra smṛtimāha - sarveti / 'eṣaḥ'; viṣṇuḥ 'sarvachando 'bhidhaḥ'; sarvachandasām abhidhevābhidhā yasyeti bahuvrīhiḥ / chandovācakagāyatryādisarvaśabdavācyaḥ /

'evamasau'; viṣṇuḥ sarvadevatāvācakāgnyādiśabdavācyaḥ / tathā 'eṣaḥ'; viṣṇuḥ sarvalokavācakapṛthivyādiśabdavācya ityarthaḥ / kuta ityataḥ chanda ādīnāṃ bhagavadadhīnatvāditi pratyekaṃ hetutrayasūcanāya hiśabdatrayaṃ, vedaprasiddhijñāpānāya vā / chandasāṃ lokānāṃ ca pratyakṣatvāt devānāṃ ca parokṣatvādeṣo 'sāviti vicitroktiḥ / kathaṃ tarhyanyatra vyavahāra ityata āha - teṣāmiti / chandodevalokānāmityarthaḥ / 'tat'; tacchabdabodhyatvam 'upacārato'; viṣṇusamīpe caraṇāttadadhīnatvādamukhyata evetyarthaḥ/ vāmana ityasya 'hi'; yato vāmane iti 'darśanaṃ'; pratipādanamastyataḥ śrutermukhyavṛtyā viṣṇāveva sāvakāśatvāt liṅgasyāmukhyato 'pyanyatrānavakāśatvāttena tadbādhopapatterbhavatyeva gānatrāṇakartṛtvaliṅgamātreṇāyaṃ nirṇaya ityupaskareṇānvayaḥ /

BBsBh_1,1.11.5:

bhūtādipādavyapadeśopapatteś caivam | BBs_1,1.26 |

BBsBhDīp_1,1.11.5: hetvantareṇāpi gāyatryāḥ viṣṇutvaṃ sādhayatsūtramupanyasya tadgṛhītāṃ śrutimudāharati - bhūtādīti/ itiśabdasya bhūtādītyanenānvayaḥ / sūtre bhūtaṃ viśvamādiḥ prathamoddiṣṭaṃ yeṣu te bhūtādayaḥ, te pādāḥ yasya gāyatrīpadārthasya sa bhūtādipādaḥ, tasya vyapadeśaḥ tatpratipādakaṃ vākyaṃ tasyopapatteḥ yuktatvāditi vigrahaḥ / pādaśabdo bhāvapradhānaḥ / ata eva bhūtādipādatvasyetyuktaṃ ṭīkāyām / evamityasya cobhayatrānvayaḥ / tathā ca 'pādo 'sya sarvā bhūtāni / tripādasyāmṛtaṃ divi'; ityevaṃ gāyatryāḥ

bhūtādiśabdagṛhītāmṛtākhyāṃśacatuṣṭavattvopadeśāt tasya ca viṣṇāvevopapatteranyatrānupapattereva gāyatrīśabdavācyo viṣṇureva bhavedityarthaḥ / caśabdasya vyapadeśapadenānvaye gāyatryā viṣṇutve sādhye pūrvasūtre darśanapadoktahetoḥ etatsūtroktahetudvayasya ca samuccaye saḥ / yathāśrutānvaye tu bhūtādipādatvasya viṣṇuliṅgatvaṃ na kevalaṃ viṣṇorevopapatteḥ siddham, kintu puruṣasūktoktatvācceti hetusamuccaye sa iti jñeyam / chāndogye hi 'saiṣā catuṣpadā ṣaḍvidhā gāyatrī'; (chā. 3-12-5.) iti vākyena yaiṣā ṣaḍvidhā gāyatrī sā catuṣpadetyevaṃ gāyatrīnāmakasya bhagavataḥ prāguktagāyatrībhūtavākpṛthivīśarīrahṛdayalakṣaṇaṣaḍvidhatvamanūdya aṃśacatuṣṭayavattvarūpaṃ catuṣpādatvaṃ vidhāya svoktārtha eva puruṣasūktamantraḥ samākhyārūpatvenodāhṛto brāhmaṇena 'tadetadṛcābhyanūktam'; (chāṃ. 3-12-5.) iti 'tadetat'; bhagavataścatuṣpādatvaṃ 'ṛcā'; ṛṅmantreṇa 'abhi'; niśśaṅkaṃ spaṣṭam 'anu'; ānukūlyenoktamityarthaḥ /

BBsBh_1,1.11.6: 'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ / pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi'; (chāṃ. 3-12-6.) iti /

BBsBhDīp_1,1.11.6: kimuktamityatastanmantraṃ paṭhati - tāvāniti // yadyapi ṛci 'etāvān'; iti 'viśvā'; iti ca pāṭhaḥ / tathāpi śākhāntarapāṭho 'yamityadoṣaḥ / 'asya'; puruṣasya 'puruṣa evedaṃ sarvam'; (tai.ā. 3-12.) ityṛcā yassarveśānatvādirūpaḥ tāvānmahimoktaḥ, na kevalametāvān, kintu, puruṣaḥ 'tataḥ'; pūrvoktadapi mahimno 'jyāyān'; adhikamāhātmyopeta ityarthaḥ / jyāyastvameva darśayati - pādo 'syetyādinā / 'sarvā bhūtāni'; sarvaṃ viśvam 'asya'; viṣṇorekaḥ 'pādaḥ'; pādavatpādo bhinnāṃśaḥ / yadyapi tattvapradīpe - viśvabhūvidhirbhāti / tathāpi ṭīkāyāṃ sarvāṇi bhūtānyasyaikaḥ pāda iti pādavidhānadarśanāt; candrikāyāṃ 'paśvekatvavat vidheyagatatvātpādaikatvaṃ vivakṣitam'; ityuktatvācca, tattvapradīpo 'pyevameva vyākhyeyaḥ / asya 'amṛtaṃ'; nāśarahitam ata eva svarūpabhūtaṃ 'tripāt'; trayāṇāṃ pādānām aṃśānāṃ samudāyo nārāyaṇavāsudevavaikuṇṭhasaṃjñaṃ triṣu rūḍhyā dyotamānatvācca dyuśabdavācyeṣu śvetadvīpānantāsanavaikuṇṭheṣu tiṣṭhatīti ṛcoktamityarthaḥ / yadyapi bhūtaśabdo 'bhinnapādassarvajīvāḥ'; iti chāndogyabhāṣye jīvaparatayā vyākhyātaḥ / tathāpi 'suvarṇam'; iti śrutyanusāreṇa atra viśvārthatayā vyākhyātavyaḥ /

BBsBh_1,1.11.7: suvarṇaṃ kośaṃ rajasā parīvṛtam / devānāṃ vasudhānīṃ virājam / amṛtasya pūrṇāṃ tāmu kalāṃ vicakṣate / pādaṃ ṣaḍḍhoturna kilā vivitse (tai.ā. 3-11.) iti śruteḥ / pāda iti ekadeśaparimitaṃ caturbhāgabala itivadbhinnaṃ ca /

BBsBhDīp_1,1.11.7: nanu gāyatryāmiva viṣṇāvapi bhūtādipādatvoktiranupapannā / tasya bhūtabhinnatvādityata āha - suvarṇamityādi // 'suvarṇam'; ityārabhya 'bhinnaṃ ca'; ityantamekavākyatayārthakrameṇa vyākhyeyam / yajñadattasya, devadattaḥ, ityucyate, viśvamiti ca śeṣaḥ / pāda iti cāvartate / caśabdaevārthe hetau ca / ekadeśaparimitamiti hetugarbhamāvartanīyam / tathā ca 'co'; yataḥ śrutisthena pāda iti śabdena na bhūtānāmityamṛtapādatrayavatsvarūpāṃśatvamucyate/ yenānupapattiḥ syāt / kintu, yajñadattasya caturbhāgabalo devadatta iti vadbhinnameva viśvam / yataḥ 'parimitam'; viṣṇupādaparimitasāmarthyam ataḥ pāda iti viṣṇupādatvenocyate ityarthaḥ / asyāto viṣṇau bhūtādipādavyapadeśopapatteścaivamiti pūrveṇānvayaḥ / tarhi viśvacatuṣṭayasamo harirityāgatamityato 'pyāha - pāda itīti/ tathā ca yataḥ śrautapāda iti padena caturbhāgabala itivat na viśvaṃ viṣṇusāmarthyasya caturthāṃśaparimitamityucyate / kintu, 'ekadeśaparimitaṃ'; viṣṇusāmarthyaikadeśaparimitamiti ato noktadoṣa ityarthaḥ / kuta etat jñāyata ityata āha - suvarṇaṃ kośamiti / 'śruteḥ'; taittirīyaśruteḥ / śrutau tṛtīyārthe ṣaṣṭhī, samudāyaikavacanaṃ caitat / ata eva 'muktaiḥ pūrṇām'; ityuktaṃ ṭīkāyām / evaṃ ca tattpradīpaṭīkayorekavākyatayā / pādamityāvartate / tatraikaṃ bhāvasādhanam / na kileti dīrghaḥ sāṃhitikaḥ / tathā ca ekasmin kapāle 'suvarṇaṃ'; tanmayaṃ 'rajasā parīvṛtaṃ'; rajoguṇopalakṣitabagnīranabho 'haṃkṛnmahattattvaguṇatrayaiḥ parivṛtaṃ 'virājaṃ'; brahmaṇaḥ śarīraṃ, tattvapradīparītyā viśeṣeṇa rājantamiva 'kośaṃ'; liṅgavyatyayaḥ, brahmāṇḍākhyaṃ yadasti / devānāṃ 'vasudhānīṃ'; dravyanidhānamañjūṣām 'amṛtaiḥ'; muktaiḥ pūrṇāṃ tāṃ 'ṣaḍḍhotuḥ'; ṣaḍindriyeṣu viṣayān juhvataḥ, ṣaḍindriyāṇi viṣayeṣu jīvena juhvato vā, ṣaḍindriyaiḥ sārādanakarturvā, viṣṇoḥ 'kalāmu'; ekadeśaparimitāmeva 'pādaṃ vicakṣate'; pādaśabdenācakṣate vadanti puruṣasūktādyāgamā iti śeṣaḥ / na kila atra pādaśabdenāṅghri vadanti, nāpi caturthāṃśamityevārthaḥ / kutaḥ? yataḥ sā mañjūṣā 'pādaṃ'; pādatvaṃ caturthabhāgasāmyaṃ 'na vivitse'; na lebhe kileti śrutyarthaḥ / sattarkadīpāvalyām - pādaṃ na vivitse iti / pādasāmyaṃ na lebhe ityuktam / atra pakṣadvaye 'pi puruṣavyatyayastulyaḥ / ṭīkākṛtpakṣe lakāravyatyayaśca / yadvā - liṅgavyatyayasya chāndasatvaṃ kośamityasya dvitīyāntatvaṃ copetya strīliṅgapadānāmapi kośaviśeṣaṇatvenaika evānvayaḥ/

BBsBh_1,1.11.8: sa hi puruṣasūktābhidheyaḥ / 'yajñena yajñamayajanta'; (tai.ā. 3-12.) iti yajñaśabdāt / 'yajño viṣṇurdevatā'; (śrutyantaram.) iti hi śrutiḥ /

BBsBhDīp_1,1.11.8: syādetadevaṃ yadi 'tāvān'; ityasyāmṛci viṣṇurabhidhīyate ityatra pramāṇaṃ syāt, tadeva nāsti, ato liṅgamanyaniṣṭhaṃ bhaviṣyatītyataḥ sautracaśabdena bhūtādipādatvasya viṣṇuliṅgatve sādhye puruṣasūktoktatvāditi yadanumānaṃ sūcitaṃ tasyāprayojakatvamāśaṅkya pariharati - sa hīti // 'hi'; yasmāt 'saḥ'; viṣṇureva 'puruṣasūktābhidheyaḥ'; tatpratipādyaḥ tasmātsa eva puruṣasūktoktabhūtādipādo 'pīti yojanā / anyathā bhūtādipādatvasya viṣṇudharmatvābhāve puruṣasūktapratipādyatvaṃ na syāditi bhāvaḥ / yadvā - gāyatryā viṣṇutve sādhye sūtre bhinnakrameṇānvitacaśabdasūcitayuktyantaramāha - sa hīti / asya tasmādgāyātrī viṣṇureveti pradhānapratijñāvākyenānvayaḥ / catuṣpadetyuktagāyatrīcatuṣpādatvasya puruṣasūktamantreṇopapādanāt tatpratipādyatve tadupapādyagāyatrīśabdārthatāpi tasyaiva prāpnotīti bhāvaḥ / puruṣasūktoktasya viṣṇutvaṃ kuta ityata āha - yajñeneti / devāḥ 'yajñena'; jñānakarmātmakena rudrākhyapaśunā vā 'yajñaṃ'; viṣṇum 'ayajanta'; apūjayanniti śrutyarthaḥ / iti yajñaśabdāditi / iti vākye yajñaśabdaśravaṇādityarthaḥ / yajñaśabdaḥ kathaṃ viṣṇutvaniścāyaka ityato vidvadrūḍhyetyāha - yajña iti / 'hi'; yataḥ yajña iti padena viṣṇvākhyā devatācyata ityarthaḥ / yadyapi 'yajño vai viṣṇuḥ'; ityadhvaryūṇāṃ śrutiḥ / tathāpi śrutyantaramidamityadoṣaḥ /

BBsBh_1,1.11.9: tasmin kāle mahārāja rāma evābhidhīyate / yathā hi pauruṣe sūkte viṣṇurevābhidhīyate / iti ca skānde //

BBsBhDīp_1,1.11.9: nanu puruṣasūktaṃ na viṣṇuprakaraṇaṃ, kintvanyaprakaraṇameva / na ca yajñaśrutivirodhaḥ / paśurūpānyaprakaraṇe tadanyaviṣṇuśruteḥ ayogāditivācyam / tasyāḥ prāsaṅgikatvasambhavāt / na ca tata eva bhūtādipādatvasya viṣṇuliṅgatvaniścayaḥ / tathāpyasiddhiḥ / 'pādo 'sya viśvā bhūtāni'; iti śruterbhūtādipāde yajñaśruterabhāvādtyataḥ puruṣasūktoktasya viṣṇutve smṛtiñcāha - tasminniti // mahārājeti kasyacitsambodhanaṃ rāmaviśeṣaṇaṃ vā / tathātve dīrghassyāt / tathā ca he mahārāja 'tasmin'; tretāyuge sarvaiḥ puruṣanāmabhī rāma evābhidhīyate ityarthaḥ / ata evāṃśādhikaraṇe -

nakṣatramānagaṇitaṃ trayodaśasahasrakam /

brahmalokasamaṃ cakre samastaṃ sarveṣāmabhavattadā //

rāmorāma iti hyākhyā sarveṣāmabhavattadā /

sarvo rāmamayo loko yadā rāmastvapālayat //

iti skānde ityuktaṃ tattvapradīpe / atra dṛṣṭāntamāha - yatheti / yathā kṛtsne pauruṣe sūkte viṣṇureva na tvanyaḥ / paśuḥ naraḥ prāsaṅgikatayābhidhīyate ityarthaḥ / anena siddhasyaiva dṛṣṭāntatvātpuruṣasūktasya viṣṇuparatvaṃ siddhamiti bhāvaḥ / skānda ityantaraṃ etaduktamiti śeṣaḥ / asya sa hīti purvavākyenānvayaḥ/

BBsBh_1,1.11.10:

upadeśabhedān neti cen nobhayasminn apy avirodhāt | BBs_1,1.27 |

'tripādasyāmṛtaṃ divi'; (chāṃ. 3-12-6.) iti pūrvopadeśaḥ / 'paro divaḥ'; (chāṃ. 3-13-7.) iti pañcamyantaḥ paścimaḥ / tasmānnekaṃ vastvatrocyate iti cet - na, trisaptalokāpekṣayā ubhayasminnapyavirodhāt //

BBsBhDīp_1,1.11.10: uktamākṣipya samādadhatsūtramupanyasyati - upadeśeti // 'upadeśayoḥ'; saptamīpañcamīyutavākyayoḥ 'upadeśena'; gāyatrījyotiṣoḥ dyusthatvadivaḥparatvarūpaviruddhadharmoktyā 'bhedāt'; virodhāt na dvayorviṣṇvākhyam ekaṃ vastu pratipādyaṃ, kintu bhinnameveti cet - na, kintu 'ubhayasmin'; ubhayatrāpyupadeśe ekameva pratipādyaṃ, katham? avirodhāt / trisaptalokāpekṣayā saptamīpañcamyoḥ ekārthatvena virodhābhāvāditi sūtrayojanāmabhiprayannākṣepāṃśaṃ tāvadvyācaṣṭe - tripāditi / 'pūrvopadeśaḥ'; pūrvoktiḥ / 'paścimaḥ'; paścāttanaḥ uttara upadeśastadbhinno 'stīti śeṣaḥ/ virodhasphoraṇāya pañcamyanta ityādyuktiḥ / upakramagatasya prābalyopapādanāya pūrva ityuktiḥ / tataḥ kimityata āha - tasmāditi / yasmādevaṃ bhinnopadeśadvayamasti tasmādatropadeśadvaye gāyatrījyotiśśabdābhyāṃ naikaṃ vastu viṣṇvākhyamucyate / kutaḥ? yato 'tra 'naikam'; anekaṃ vastu dyusthatvadivaḥparatvarūpaṃ dharmadvayamucyate / kintvatra 'naikam'; anekaṃ vastudvayamucyate iti yojanā / siddhāntayatsūtrāṃśaṃ vyācaṣṭe - neti / nātra vastudvayamucyate ityarthaḥ / kiṃ tvitiśeṣaḥ, ekaṃ vastūcyate iti anuṣajyate / ubhayasminniti sādhyāntargatam / apiśabdo na kevalamekatra, kintūbhayatrāpīti samuccaye / tathā ca kintūbhayasmin apyupadeśe ekameva viṣṇvākhyaṃ vastūcyate iti yojanā / virodhātkathametadyujyate ityata āha - trisaptalokāpekṣayeti / trilokavivakṣayā saptalokavivakṣayā ca 'avirodhāt'; ubhayatrāpyekavastvabhidhāne virodhābhāvādityarthaḥ / ayaṃ bhāvaḥ - yadā bhūrbhuvassvariti lokatrayavivakṣā, tadā lakṣayojanocchritāntarikṣākhyabhuva uparitanasya sarvasyāpi dyutvāt śvetadvīpānantasanavaikuṇṭhānāṃ cāntarikṣāduparitanatvāttatratyaṃ nārāyaṇavāsudevavaikuṇṭhākhyaṃ tripācchabdoktaṃ rūpatrayaṃ divitiṣṭhatītyucyate iti na saptamyantopadeśavirodhaḥ / na ca

pṛthivīstheṣu sarvocco loko 'nantāsanātmakaḥ /
antarikṣātmakebhyaśca śvetadvīpasthito hariḥ //

ityukteranantāsanasya nāntarikṣāduparitanateti śaṅkyam / tasya pṛthivīsthatve 'pi bahulakṣayojanocchritatvenaikalakṣayojanocchritāntarikṣāduparitanatvopapatteḥ / sarvapṛthivīsthoccatvoktyā tu na pṛthivīsthānyoccatvayogovyāvartyate / kintu pṛthivīsthoccatvāyogaḥ / yadā tu bhūrbhuvassvarmaharjanaspassatyamiti saptalokavivakṣā / tadendrasadanasya dyutvāt taduccasyāpyuparisthitatvena tatsajātīyasyavaikuṇṭhasya divaḥ paratvam /

pṛthivyāṃ dyaurmahāmerurākāśe sūryamaṇḍalam /
divīndrasadanaṃ caiva tatpare tu divaḥ pare //

iti smṛtermerorapi dyutvāttaduccasya bhūspṛṣṭatvena tatsajātīyasyānantāsanasyāpi divaḥ paratā / evaṃ sūryamaṇḍalasyāpi dyutvāttaduccasyoparisthatvena tatsajātīyasya bhūmeḥ kiñcidantaritasya sarvargasamonnatasya śvetadvīpasyāpi divaḥ paratvamastīti na pañcamyantopadeśavirodho 'pīti / dyuparatvaṃ ca sambhāvitasajātīyadyuparatvamiti na yāvattvayatkiñcittvamukhena dūṣaṇāvakāśaḥ / vaikuṇṭhasya svargalokātparatvenaiva divaḥ paratvasiddhāvapi tasya 'sarvataḥ pṛṣṭheṣu'; ityanenaiva uktatvāt svargatyāgenendrasadanasya dyutvoktiḥ / na ca lokatrayavivakṣayaivānantāsanādīnāmapi mervādiparatvena divaḥ paratvasyāpi siddheḥ saptalokavivakṣā vyartheti vācyam / tathā sati vaikuṇṭhasyāpi dyuśabdārthaniviṣṭatvena tasya sarvadyuparatvāsiddhyāpatyā 'dvyātmakebhyaśca sarvebhyo vaikuṇṭhaścocca ucyate'; iti pramāṇavirodhāpātāt / chāndogyabhāṣye tu -

anantaśayanaṃ caiva tathānantāsanaṃ hareḥ /
bahulakṣocchrite nitye vimāne saṃsthitaṃ yataḥ //

citprakṛtyātmani yato divīti kathitaṃ śrutau /

iti pramāṇabalena citprakṛtyātmakānantāsanaśvetadvīpavaikuṇṭhākhyasthānatraye saptamyanto dyuśabdo dyotamānatvanimittena yaugikaḥ, svargādau tu rūḍha iti upadeśayoravirodha iti prakārāntareṇa virodhaparihāraḥ kṛtaḥ // 11 //

// iti chando 'bhidhānādhikaraṇam // 11 //

// 12. pādāntyaprāṇādhikaraṇam //

BBsBh_1,1.12.1: prāṇo viṣṇurityuktam / tatra 'tā vā etāḥ śīrṣan chriyaḥ śritāścakṣuḥ śrotraṃ mano vākprāṇaḥ'; (ai.ā. 2-1-4.) ityatra prāṇasya viṣṇutvaṃ na vidyate / indriyaissahābhidhānāditi / ata āha -

BBsBhDīp_1,1.12.1: atrādhikaraṇe lokato 'nyatra prasiddhaprāṇanāmno viṣṇau samanvayaḥ pratipādyate / śrutyādisaṅgativiṣayavākyaviṣayasaṃśayasayuktikapūrvapakṣān darśayati - prāṇa iti // ādyaprāṇādhikaraṇe 'tadvai tvam'; (tai.ā. 3-14.) iti vākyoktaprāṇo viṣṇurityuktamityarthaḥ / tataḥ kimityata āha - tatreti / uktamityanuṣajyate / tasyāvṛttivipariṇāmau / evaṃ tatretyapyāvartanīyam / tathā ca 'tatra'; tadvai tvamiti vākye uktasya prāṇasya viṣṇutvaṃ na vidyate na yujyate / kutaḥ? yatastatra 'tadvai tvam'; iti vākyoktaprāṇaviṣaye 'ukte'; śrute 'tā vā etāḥ'; ityaitareyavākye uktasya śrutasya prāṇasya viṣṇutvaṃ na vidyata iti yojanā / kuto na vidyate ityata āha - indriyaissahābhidhānāditi / indriyaissaha paṭhitatvāt indriyagaṇe gaṇitatvāt ityarthaḥ / anenaitareyaprāṇasya viṣṇvanyatvākṣepamukhena prācīnataittirīyoktaprāṇasyāpyanyatvākṣepāttenāsyākṣepikī saṅgatiruktā bhavati / aitareyaprāṇākhyo viṣayaḥ / prāṇo 'nya uta viṣṇuriti saṃśayaśca sūcitaḥ / tathā vāyvādiranya eveti pūrvapakṣaḥ / indriyagaṇe gaṇitatvākhyatatsādhakaliṅgaṃ ca sūcitam / 'tā vā etāḥ'; ityetacca caturmukhaśirasi śiraśśabdapravṛttinimittakathanāya pravṛttam / vaiśabdaḥ prasiddhau / tathā ca yataḥ 'tā etāḥ'; cakṣuḥ śrotraṃ manovākprāṇa ityetacchabdavācyāstadabhimāninyo devatāḥ / 'śīrṣan'; śīrṣṇi śiraḥsaṃjñikamūrdhni śritāḥ / ata eva śrayaṇācchriya iti siddhānte śrutyarthaḥ / anena cakṣurādibhiḥ śritatvaṃ śiraḥpadapravṛttinimittamityuktaṃ bhavati / pūrvapakṣī tu prāṇaśabdamanyamātraparaṃ manyate / siddhāntayatsūtramavatārayati - ata iti / yataḥ pūrvapakṣaḥ prāptaḥ ata uttaraṃ sūtramāha bhagavān bādarāyaṇa ityarthaḥ /

BBsBh_1,1.12.2:

prāṇas tathānugamāt | BBs_1,1.28 |

'taṃ devāḥ prāṇayanta'; (ai.ā. 2-1-5.) 'sa eṣo 'suḥ sa eṣa prāṇaḥ'; (ai.ā. 2-1-5.) 'prāṇa ṛca ityeva vidyāt'; (ai.ā.2-2-2.) 'tadayaṃ prāṇo 'dhitiṣṭhati'; (ai.ā. 2-3-8.) ityādyānugamāt /

BBsBhDīp_1,1.12.2: sūtraṃ paṭhitvā tatrānugamāditi hetvaṃśaṃ śrutyudāharaṇena vyācaṣṭe - prāṇa iti // ityādīti / evamādivākyoktānāṃ devatopadeśyatvādiliṅgānāmatrāsmin prakaraṇe bahuṣu sthaleṣu 'anugamāt'; anuvṛtterabhyāsādityarthaḥ / ādipadena 'prāṇo hyevaiṣa ya eṣa tapati'; iti sūryamaṇḍalasthatvapratipādakavākyaṃ gṛhyate / tathā 'sarvāṇi bhūtānyāpipīlikābhyaḥ prāṇena bṛhatyā viṣṭabdhāni'; ityādi vākyaṃ ca gṛhyate /

BBsBh_1,1.12.3:

atrāpi prāṇo viṣṇureva /

BBsBhDīp_1,1.12.3: sautraṃ tathāśabdaṃ vyācaṣṭe - atrāpīti // śruta iti śeṣaḥ / na kevalaṃ 'tadvai tvam'; ityatra, kintvaitareye 'pīti samuccaye 'piśabdaḥ / sūtre anuvṛttasya tattvityasyārthamāha - viṣṇureveti / anena yathā

'tadvaitvam'; iti śrutyuktaprāṇo viṣṇuḥ tathaitareyokto 'pi viṣṇureva, na tvanyaḥ / kutaḥ? viṣṇuliṅgānāṃ devatopadeśyatvādīnāmasmin prakaraṇe 'anugamāt'; anuvṛtterabhyāsāditi sūtrārtha ukto bhavati /

aitareye 'taṃ devāḥ prāṇayanta'; iti ekakhaṇḍasthavākyam / 'taṃ'; nārāyaṇaṃ vāyuṃ ca devāḥ 'prāṇayanta'; prakarṣeṇa śiṣyapraśiṣyadiṣu nītavantaḥ upadidiśurityarthaḥ / anena viṣṇoḥ sarvadevopāsyatvamuktaṃ bhavati /

'sa eṣo 'suḥ sa eṣa prāṇaḥ sa eṣa bhūtiḥ'; ityādyanyakhaṇḍagataṃ vākyam / anena bhūtitvādinā devādyupāsyatvamucyate / 'sa eṣaḥ'; bhagavān duṣṭanirasanādasuḥ prakṛṣṭānandarūpatvātprāṇaḥ devānāṃ bhūtiśabditajñānādyaiśvaryapradatvādasurāṇām ajñānādyanaiśvaryahetutvācca bhūtyabhūtiśabdavācya ityarthaḥ /

tatraiva 'tā vā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ / prāṇa eva prāṇa ṛca ityeva vidyāt'; iti anyadvākyam / atra prāṇasyasarvavedoktatvamucyate / yāstāḥ etāḥ sarvā ṛcastāsāṃ 'ekaiva vyāhṛtiḥ'; ekameva vyāhartavyaṃ pratipādyam / tacca kim? prāṇo viṣṇureva / kiñca ye sarve vedāḥ teṣāmapi prāṇa eva pratipādyaḥ/ api ca ye samudrādighoṣāḥ teṣāmapi, kimu vedānām / tatra ṛcastu viśeṣata indrādināmavato viṣṇorguṇān alpajñānāmapi prakāśayantīti, prāṇe nārāyaṇe tadviṣayā eva 'vidyāt'; tatpratipādikā eveti jānīyādityarthaḥ / aitareyabhāṣye tu - prathamaprāṇapadamapi viṣayasaptamyantatayā vyāhṛtiśabdaṃ ca vyāharaṇaparatayā vyākhyāya ekameva vyāharaṇaṃ nirdeṣaguṇapūrtivācakatvādekaprakārameva nāmetyarthaḥ uktaḥ / tattvapradīpe 'pyayamevoktaḥ /

atha devarathaḥ 'tasya vāguddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṅgṛhītā tadayaṃ prāṇo 'dhitiṣṭhati'; iti vākyāntaraṃ atra prāṇasya deharathatvamucyate / prameyāntarakathanārambhārtho 'thaśabdaḥ / ucyata iti śeṣaḥ/ tathā ca devasya viṣṇoḥ vāyoḥ adhyātmamadhidaivataṃ ca ratha ucyate ityarthaḥ / tasyādhyātmaṃ dehākhyarathasya 'vāk'; vāgākhyā umā uddhiḥ dhāraṇarajjurūpā adhidaivaṃ viṣṇurathasya prasiddhasyandanasya ca nāgākāromā uddhiḥ 'śrotre'; dakṣavāmapārśvagatacandratadbhārye 'pakṣasī'; pārśvayuktāśvau anyatrāśvarūpau pārśvayoryuktau 'cakṣuṣī'; ubhayapārśvagatasūryatadbhārye ca 'yukte'; agrato niyuktāśvau 'mano'; mano 'bhimānī rudraḥ 'saṅgṛhītā'; sārathiḥ evam adhidaivaṃ prasiddhasyandanasyāpi rudraḥ sārathiḥ / sa cāsāvayaṃ ca tadayamityekaṃ padam / tattvapradīparītyā

bhinnapadatve 'pi taditi rathatayoktaṃ śarīraṃ parāmṛśyate / liṅgavyatyayena taṃ rathamiti vā / ayaṃ prāṇo viṣṇuḥ vāyuścādhitiṣṭhatītyarthaḥ / liṅgena pūrvapakṣite kathaṃ tenaiva siddhānta ityāśaṅkānudayāya liṅgabāhulyoktiḥ /

BBsBh_1,1.12.4:
viṣṇumevānayan devā viṣṇuṃ bhūtimupāsate /
sa eva sarvavedoktastadratho deha ucyate //

iti skānde /

BBsBhDīp_1,1.12.4: nanu bāhulyena balavataḥ saiddhāntikaliṅgādapi pūrvavādyuktaliṅgameva balavat / niravakāśatvena svabhāvato balavattvāt / na cāviśeṣeṇanirṇayaḥ, bāhulyena balavato 'pi svābāvabalinaḥ prābalyāt / yadāhuḥ -

dvividhaṃ balavattvaṃ ca bahutvācca svabhāvataḥ /
tayossvabhāvo balavān upajīvyadikaśca saḥ //

iti / ataḥ kathaṃ tairviṣṇutvaniścaya ityato devatopadeśyatvādiliṅgānāṃ niravakāśatvamapi smṛtyā sādhayati

- viṣṇumiti / devāḥ viṣṇumeva prādhānyena śiṣyādiṣu jñānasampradāyapravartanena 'ānayan'; upādiśan / bhūtimuddiśya viṣṇumevopāsate / bhūtimiti vidheyaviśeṣaṇaṃ vā / tathā ca viṣṇuṃ bhūtiṃ bhūtirjñānādyaiśvaryarūpa ityupāsate ityarthaḥ / 'saḥ'; viṣṇurmukhyavācyatayeti śeṣaḥ, tenaivakāropapattiḥ / 'tadratho'; viṣṇoreva rathaḥ / atraivakārasya dvirgrahaṇātsarvatrānuṣaṅgaḥ sūcitaḥ / tena sarvaliṅgānāmapi niravagakāśatvamuktaṃ bhavati / skānde ityanantaraṃ liṅgānāmananyathāsiddhatvamuktamiti vākyaśeṣaḥ / tathā caikaprakāreṇa prabalātpūrvapakṣiliṅgātprakāradvayenāpi prabalasya saiddhāntikaliṅgasyādhikyena nirṇayopapattiriti bhāvaḥ / abhyupetya cedamuditam / vastustu pūrvapakṣiliṅgasya na niravakāśatvenāpi prābalyamasti, prāṇaiḥ sahagaṇitatvasyāntaryāminiṣṭhatāsambhavāt /

BBsBh_1,1.12.5:

brahmaśabdānugamācca //

BBsBhDīp_1,1.12.5: yadā bahutvaniravakāśatvākhyaprakāradvayenāpi durbalaliṅgasyobhayathāprabalaliṅgato bādhasambhavena tainaiva prāṇasya viṣṇutvasiddhiḥ, tadā kimu vācyaṃ niravakāśabrahmaśabdābhyāsāditi bhāvenānugamapadaṃ prakārāntareṇa vyācaṣṭe - brahmeti // asmin prakaraṇe 'etadbrahma'; (ai.ā. 2-1-1.) 'brahmaṇo lokaḥ'; (ai.ā. 2-1-3.) 'brahmemaṃ puruṣam'; (ai.ā. 2-1-4.) 'udaraṃ brahmetyācakṣate'; (ai.ā. 2-1-4.) 'a iti brahma'; (ai.ā. 2-3-8.) ityādi niravakāśabrahmaśabdābhyāsāccetyarthaḥ / etadviṣṇusvarūpaṃ brahma guṇapūrṇam / ayaṃ jīvo brahmaṇaḥ parasyāśrayaḥ / imaṃ puruṣaṃ caturmukhaṃ parabrahma prāpadyata / vāyuryatra sthita urveva garaṇaṃ stavanaṃ cakre tatsthānamudaraṃ tadgatamityarthaḥ /

BBsBh_1,1.12.6:

na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin | BBs_1,1.29 |

'prāṇo vā ahamasmyṛṣe'; (ai.ā. 2-2-3.) iti vakturātmo- padeśādindra eveti cet - na, 'prāṇastvaṃ prāṇaḥ sarvāṇi bhūtāni' (ai.ā. 2-2-3.) iti bahvadhyātmasambandho hyatra vidyate // 29 //

BBsBhDīp_1,1.12.6: uktamākṣipya samādadhatsūtraṃ paṭhitvākṣepāṃśaṃ tāvadvyācaṣṭe - neti // prāṇa ityanuvartate / tathā ca prāṇo viṣṇuriti na yuktam / kutaḥ? 'prāṇo vā ahamasmyṛṣe'; iti vākyena bṛhatīsahasravakturviśvāmitrasyendreṇa prāṇatayā ātmanaḥ svasyaivopadeśādityarthaḥ / prāṇa indra eveti phaloktiḥ / na tūktahetoḥ sādhyoktiḥ / 'prāṇo vāhamasmyṛṣe'; iti vākyaṃ tu 'tamindra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ varaṃ te dadāmīti / sa hovāca tvāmeva jānīyāmiti / tamindra uvāca'; iti pūrvavākyena saha vyākhyeyam/ tatprakārastu - 'taṃ'; viśvāmitraṃ 'indraḥ'; tadantaḥstho bhagavānuvāca / kimiti? he ṛṣe me priyaṃ dhāmopāgāḥ prāpnuhi / te varaṃ dadāmīti / vaiśabdo 'vadhāraṇe prasiddhau vā/ evaṃ trivāraṃ śaṃsanena dhāmaśabditasālokyaprāptibhagavatpuraprāptisādhanabhagavatprasādaṃ prāptaḥ 'saḥ'; viśvāmitraḥ indrāviṣṭena hariṇā varaṃ te dadānīti punaruktassan uvāca / kimiti? tvāṃ sāmānyataḥ pūrvam ahaṃ jāne / adhunā kīdṛśastvamiti viśeṣato jānīyāmiti / evamuktaḥ 'indraḥ'; tadantargato hariḥ ṛṣiṃ pratyuvāca / kimiti? he ṛṣe ahaṃ prakṛṣṭānandarūpatvātprāṇaśabdavācyo 'smīti / atra vākyasamanvayapakṣe 'smadādiṣūpapadeṣu vihitānāmasmītyāditiṅantapadānāṃ tadvṛtteḥ sulabhatvāditi tattvanirṇayaṭīkārītyā ahamitīndrāntaḥsthena hariṇā svātmano nirdeśādasmīti uttamapuruṣopapattiḥ / pūrvapakṣirītyā śrutyarthastu spaṣṭaḥ / ahaṃ prāṇo 'smīti padānāṃ aheyatvaprakṛṣṭānandatvasaṃhartṛtvajñātṛtvanimittaiḥ bhagavati samanvayapakṣe tu na tadanupapattiriti dhyeyam / nañadhyāhāreṇa siddāntāṃśaṃ vyācaṣṭe - neti / anugamādityanuvartate / netyāvartate / hiśabdo yata ityarthe / asyoktamiti śeṣaḥ / tathā cetthaṃ tattvapradīpaṭīkoktā yojanā - nāyaṃ prāṇa indraḥ, kintu viṣṇureva / kutaḥ? 'anugamāt'; prāguktaprabalatamaliṅgādeḥ / tathā satyupadeśavirodha iti

cet - na, kutaḥ? yato 'tra prakaraṇe svasthitasyaiva prathamaṃ 'prāṇo vā ahamasmyṛṣe'; iti vākyena paramātmatvamuktamindreṇa / tarhyaikyoktivirodha ityapi na / yato 'tra tasyaiva prāṇākhyaparamātmanaḥ 'prāṇastvaṃ prāṇaḥ sarvāṇi bhūtāni'; ityevamādivākyena 'bahvadhyātmasambandhaḥ'; indrādijīvarūpabahudehasambandhaḥ sarvagatatvameva ṛṣiṃ prati indreṇoktaṃ 'vidyate'; asti natvaikyamata iti / sūtroktasambandhabāhulyaṃ sambandhini paryavasyatītyāśayena

bahvityuktam / bhūmaśabdasya bhāvavācitve 'pi bhāvabhavitrorabhedāt bhavitari prayogaḥ / sūtre tu paranipāta ārṣaḥ / athavā - adhikaścāsāvātmā cādhyātmā tasya sambandhaḥ bahuścāsāvadhyātmasambandhaśceti vigrahaḥ / tathā ca 'hi'; yataḥ 'atra'; indre 'bahuḥ'; bahulaḥ paramātmasambandhaḥ sannidhiviśeṣo vidyata ityarthaḥ / vidyata ityanantaraṃ tadapekṣayāyam upadeśo na svāpekṣayeti śeṣaḥ / tathācendre tātkālikeśvarasannidhānaviśeṣābhiprāyā 'prāṇo vā aham'; ityuktiḥ, na svāpekṣayeti nopadeśavirodha iti bhāvaḥ / kuto na svāpekṣayetyataḥ prāṇastavamityādyāha / yojanā tu - hi yasmāt 'prāṇastvam'; ityādi vākyenāsya prāṇasya 'bahvadhyātmasambandhaḥ'; adhyātmatvenāntaryāmitvena indrādirūpabahudehasambandhaḥ sarvagatatvamuktaṃ vidyate na caitadatra jīvaviśeṣendre vidyate yujyate tasmāditi / prathamapakṣe 'yasyātmā śarīram'; (mādhyandina) iti śruterindrādīnāṃ viṣṇudehatvādaikyavyapadeśaḥ śarīraśarīribhāvanibandhana iti jñāpanāyādhyātmetyuktiḥ / anena bṛhatīsahasravakturviśvāmitrasya taṃ pratīndreṇa prāṇatayātmopadeśādayaṃ prāṇo na viṣṇuḥ, kintu indra eveti cet - nendro 'yaṃ prāṇaḥ, kintu viṣṇureva / kutaḥ? anugamāt prāguktabalatamaliṅgādeḥ / na copadeśavirodhaḥ / yato 'yamindragatādhyātmaviṣaya eva / kutaḥ? hi yasmādasmin prakaraṇe 'dhyātmasambandhabhūmā / atrādhyātmasambandhaśabdenātmādhikāre vartamānamiti / adhiścāsau ātmā ceti dehaḥ paramātmā cocyate / tathā ca yasmādadhyātmano viṣṇorindraviśvāmitrādidehasambandha ukto 'sti tasmāt / athavā - hi yasmāt asminnindre adhyātmasambandhabhūmā - adhirīśvare - adhikasyātmanaḥ paramātmanaḥ sambandhasyāveśasya bhūmā bāhulyaṃ vidyate tasmādupadeśasya sannihitaparamātmaviṣayatvopapteriti bhāvaḥ / tadapi kutaḥ? hi yasmāt asmin prakaraṇe 'dhyātmasambandhabhūmoktaḥ tasmāditi sūtrārtha ukto bhavati /

BBsBh_1,1.12.7:

śāstradṛṣṭyā tūpadeśo vāmadevavat | BBs_1,1.30 |

śāstramantaryāmī /

BBsBhDīp_1,1.12.7: nanu yadi prāṇaśabdenendreṇāpi viṣṇureva svātmādisarvagatatayocyate tarhi mayi prāṇa iti nirdeśaḥ syāt / na tvahamiti / viṣṇāvahamityādirūpopadeśāyogādityāśaṅkāṃ pariharatsūtraṃ paṭhati - śāstreti // turevārtho 'pyarthaḥ, yatha ityarthe smṛtisūcakaśca / yujyata iti śeṣaḥ / tathā ca yato 'pi prāṇasya viṣṇutve 'pyupadeśaḥ prāṇo vāham ityevaṃrūpo yujyate, ato na tadanupapattiḥ / kathamayaṃ yujyate? yato 'yamupadeśaḥ 'śāstradṛṣṭyā'; śāsti sarvamiti śāstraṃ antaryāmī bhagavān, taddṛṣṭyā tadapekṣayaiva pravṛtto na tvaikyena / na cāntaryāmiṇi ahamādiprayogādarśanāt tadayogaḥ / yato 'vāmadevavat'; tatkartṛkaprayogavat / yathā vāmadevo nāma ṛṣiḥ antaryāmivivakṣayā 'ahaṃ manurabhavam'; iti svasmin ahaṃmanvādiśabdān prayuyuje / tathā ayamapyupadeśo yujyate ata iti sūtrayojanāmabhiprayan sautraśāstrapadaṃ vyācaṣṭe - śāstramiti / viṣṇuriti śeṣaḥ / tathācāntaryāmī viṣṇariha śāstrapadenokta ityarthaḥ / antaryāmīti prakṛtābhiprāyeṇa / yadvā - śāsti prerayati sarvāniti vyutapattyā antaryāmītyetadeva śāstramityasya vyākhyānaṃ bhavatīti

nāpadārthatvaśaṅkāvakāśaḥ / ata eva bhāgavate dhyeye 'ntaryāmiṇyeva śāstraśabdaprayogaḥ/ aitareyabhāṣye 'śāsturantaryāmiṇaḥ'; iti śāstṛśabdaṃ mūlīkṛtya vyākhyāne 'pi, tadanusāreṇa ca tattvapradīpe śāsturantaryāmiṇo viṣṇoriti vyākhyānepi nāsya tadvirodhaḥ śaṅkyaḥ, yatastatparyāyaśabdavyākhyānenaiva śāstraśabdo vyākhyāto bhavatītyāśayena śāstraśabdaparyāyaśāstṛśabdo vyākhyāyate / yadvā - śāstraśabde śāstṛ a ityavayavavibhāgamabhipretya śāstrityaṃśasyāntaryāmiṇa ityanena aśabdasya viṣṇorityanena ca vyākhyātattvāt, atra tu avayavavibhāgamavivakṣitvā śāstramityakhaṇḍapadasyāntaryāmiti vyākhyānāt tadanukūlatayā 'saṃvicchāstram'; iti vacanopanyāsācca na virodhaḥ /

BBsBh_1,1.12.8:

'saṃvicchāstraṃ paraṃ padam'; iti hi bhāgavate /

BBsBhDīp_1,1.12.8: antaryāmiṇo viṣṇoḥ śāstrapadavācyatve pramāṇamāha - saṃviditi // prathamaskandhe vyāsaṃ prati nāradavākyamidam /

svapno māyāgrahaḥ śayyā jāgradābhāsa ātmanaḥ / nāmarūpakriyāvṛttiḥ saṃvicchāstraṃ paraṃ padam // iti /

asyārthaḥ - ātmano jīvasya māyāvāsanākhyasaṃskāropādānakavastujñānarūpaḥ svapnaḥ / agrahaḥ jāgratsvapnaviṣayajñānarahitā śayyā suṣuptiḥ nāmarūpakriyāsu śabdārthakarmasu vṛttirvyāvṛttiryanyāḥ sā / ābhāsaḥ pratyayaḥ saṃjñādiviṣayajñānarūpo jāgracca / āhatyaitadavasthātrayaṃ yasmādātmanaḥ parabrahmaṇo bhavati, tatsaṃvit sarvaviṣayaka-

yathārthajñānarūpaṃ sarvajñaṃ vā / śāstraṃ sarvaniyantṛ, paraṃ uttamaṃ padaṃ sadbhiḥ prāpyaṃ brahma aham acintayamiti / bhāgavata ityanantaraṃ 'prayogāt'; iti śeṣaḥ / asyāntaryāmītyanenānvayaḥ /

BBsBh_1,1.12.9:
tattannāmnocyate viṣṇuḥ sarvaśāstṛtvahetutaḥ /
na kvāpi kiñcinnāmāsti tamṛte puruṣottamam //

iti pādme //

BBsBhDīp_1,1.12.9: nanvantaryāmiṇi ahamādiprayogaḥ kathaṃ sambhavatītyāśaṅkyāṃ tatra tuśabdasūcitāṃ smṛtimevāha - tattaditi/ viṣṇuḥ 'tattannātmā'; anyaparatvena prasiddhāhamādināmnocyate iti / anena tasyāntaryāmiṇi viṣṇau vidvadrūḍhirdarśitā / 'sarvaśāstṛtvahetutaḥ'; sarvaniyantṛtvanimitteneti / anena mahāyogo darśitaḥ / tatra tasya svātantryanimittokteḥ / anena paramata ivāsmanmate 'pi lākṣaṇikatvaṃ parihṛtam 'puruṣottamam'; antaryāmiṇaṃ viṣṇuṃ 'ṛte'; vinā, anyatra 'kvāpi'; jīvādau 'kiṃ cit'; ahamādirūpaṃ 'nāma'; vācakatayā nāstīti / anena harau paramamukhyatā anyatra kevalamukhyatā coktā / anyathā na kvāpīti sāmānyaniṣedhāyogāt / atrāhamādiśabdāḥ pratyagādivācitvena prasiddhāḥ, pratyagādayaśca sarvadā piṇḍībhūtāḥ, tānavivekenājñāḥ kevalajīvādau prayuñjate dahati śabdamiva kāṣṭhe / prājñāstu mukhyāmukhyavivekavanto hyamukhmarthamanādṛtya mukhyārthe harau prayuñjataiti tattvanirṇaṭīkoktamanusandheyam / 'pādme'; ityanantaram 'antaryāmiṇyahamādipadānāṃ mukhyatvokteḥ śāstradṛṣṭyā ahamādyupadeśo yukta eva'; iti vākyaśeṣaḥ /

BBsBh_1,1.12.10:

'ahaṃ manurabhavaṃ sūryaśca'; (ṛ.4-23-1.) ityādivat // 30 //

BBsBhDīp_1,1.12.10: nanvantaryāmiṇi ahamādiprayogādarśanāt tadayoga ityāśaṅkāṃ sūtroktadṛṣṭāntavivaraṇena pariharati - ahamiti // 'ahaṃ'; vāmadevasaṃjñakaṛṣyantaryāmī tattadantaryāmitayā manuḥ sūryaścābhavamiti ṛṅmantrārthaḥ / ādipadena 'ahaṃ kakṣīvānṛṣirasmi vipro 'haṃ kutsam'; (ṛ.4-26-1.) ityādikaṃ gṛhyate / 'ityādivat'; evamādiprayogavadityasya 'śāstradṛṣṭyopadeśaḥ'; ityanenānvayaḥ /

BBsBh_1,1.12.11:

jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt | BBs_1,1.31 |

'tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti'; (ai.ā. 2-2-4.) iti jīvaliṅgaṃ prāṇasaṃvādādimukhyaprāṇaliṅgaṃ tasmāt neti cet -

BBsBhDīp_1,1.12.11: punaruktamākṣipya samādadhatsūtramupanyasya ākṣepāṃśaṃ tāvadvyācaṣṭe - jīveti // anusandhīyate

uktamiti ca śeṣaḥ / saṃvādo vivādaḥ kalahaḥ prāṇasya prāṇaissaha saṃvāda iti vigrahaḥ / tathā ca yasmādatra prakaraṇe 'taṃ śataṃ varṣāṇyabhyārcat tasmācchataṃ varṣāṇi puruṣāyuṣo bhavanti'; (ai.ā. 2-2-1.) ityanena yacchatasaṃvatsaraparyantaṃ prāṇasya jīvadehe 'vastānahetukaṃ śatāyuṣṭvarūpaṃ jīvaliṅgamuktaṃ tat 'tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti'; ityādinā bahuṣu sthaleṣu anusandhīyate / yasmācca 'tā ahiṃsantāhamukthamahamukthamasmi'; (ai.ā. 2-1-4.) iti vākyena prāṇasya prāṇairindriyaiḥ saha saṃvādarūpamukhyaprāṇaliṅgamuktam / yasmāccādipadagṛhītaṃ 'prāṇo vaṃśa iti sthaviraḥ śākalyastadyathā śālāvaṃśe sarve 'nye vaṃśāḥ samāhitāssyuḥ evamasmin prāṇe cakṣuśśrotraṃ mano vāgindriyāṇi śarīraṃ sarva ātmā samāhitaḥ'; (ai.ā. 3-2-1-1.) iti vākyena sarvajīvendriyadehadhārakatvarūpaliṅgaṃ coktamasti tasmādayaṃ prāṇo na viṣṇuḥ, kintu jīvamukhyaprāṇāveveti yojanā / yadyapi 'tasmācchataṃ varṣāṇi puruṣāyuṣo bhavanti'; (ai.ā. 2-2-1.) iti śatāyuṣṭvaliṅgapratipādakavākyamevodāharaṇīyaṃ, na tu 'tāvanti'; iti vākyam / tathāpi liṅgasya bahuṣu sthaleṣu anugamo 'stīti jñāpanāyopaniṣado jīvaliṅge tātparyamastīti jñāpayitum anusandhivākyamevodāhṛtam / siddhānte śrutyarthastu - puruṣāyuṣaḥ śatasaṃvatsarasyāhnāṃ sahasrāṇi śatasaṃvatsarāntaḥpraviṣṭāharniyāmakasūryagatabhagavatpuruṣarūpāṇi tāvanti sahasrāṇi / kiyanti? bṛhatīsahasragatākṣarāṇāṃ vācyāni puṃrūpāṇi yāvanti sahasrāṇi tāvanti / tathā ca tāni ṣaṭtriṃśatsahasrāṇi sampannāni bhavanti / 'tāḥ'; cakṣurādidevatāḥ 'ahiṃsanta'; vivādamakurvan / kinviti? ahamasya caturmukhadehasyoktho 'smi utthāpako 'smīti /

BBsBh_1,1.12.12:

na, antarbahissarvagatatvenetyupāsātraividhyādihāśritatvācca /

BBsBhDīp_1,1.12.12: parihārāṃśaṃ vyācaṣṭe - neti // prāṇo viṣṇurneti na, kintu viṣṇurevāyaṃ, na jīvādirityarthaḥ / kuto netyatastatra prāguktānugamahetvanuṣaṅgaṃ, na coktajīvamukhyaprāṇaliṅgavirodha ityatastatrahetutvena yataḥ śāstradṛṣṭyā tvayamupadeśaḥ ityasyānuṣaṅgaṃ, kimarthamantaryāmīti praśnasyāntarupāstyarthamiti parihāraṃ cābhipretya na copāsane 'vāntarabhedābhāva iti codyottaratvena pravṛttam 'upāsā'; iti sūtrāṃśaṃ vyācaṣṭe - antariti / gatatvenetyasyāntarbahissarvaśabdaiḥ pratyekaṃ sambandhaḥ / itiśabdaḥ prakārārthaḥ / tathā ca dehāntargatatvena tadbahirgatatvena sarvagatatveneti prakāreṇa 'upāsātraividhyāt'; bhagavadupāsanasya trividhatvādityarthaḥ/ nanu tathāpi kathanaṃ vyarthaṃ vastuta upāsanātraividhyasyehānuktasyāntaryāmikathanāprayojakatvādityataḥ pravṛttam 'āśritatvāt'; ityaṃśaṃ caśabdādhyāhāreṇa vyācaṣṭe - iheti / etatprakaraṇe uktatvādityarthaḥ / upāsātraividhyasyeti vipariṇāmenātrānvīyate / co

hetūpapādakahetusamuccaye / tathā ca atroktatraividhyāntargatāntaropāsanārthamantaryāmikathanaṃ yuktamiti bhāvaḥ /

BBsBh_1,1.12.13: 'sa etameva sīmānaṃ vidāryaitayā dvārā prāpadyata'; (ai.ā. 2-4-3.) 'sa etameva puruṣaṃ brahma tatamamapaśyat'; (ai.ā. 2-4-3.) 'etaddha sma vai tadvidvānāha mahidāsa aitareyaḥ'; (ai.ā.2-1-8.) ityādinā /

BBsBhDīp_1,1.12.13: atropāsanātraividhyamucyata ityatrāpi kiṃ liṅgamityata āha - sa iti / 'saḥ'; vāsudevo bhagavān 'etameva sīmānaṃ'; śiromadhyaṃ vidāryaiva 'etayā dvārā'; suṣumnānāḍyā 'prāpadyata'; prāptaḥ / caturmukhahṛdayamiti śeṣaḥ / anena bhagavato dehāntaḥpraveśokteḥ ukteścopāsanārthatvāt antarupāstiruktā bhavati / 'saḥ'; caturmukhadehe prākprapadābhyāmantaḥ praviṣṭo nārāyaṇaḥ 'etameva puruṣaṃ'; vyāsakṛṣṇakapilādirūpamātmānam ātataguṇaṃ svasvarūpabhūtamādānādikartāraṃ vā / tatamaṃ 'lopaḥ samāne'; iti sūtrāttalopaḥ / tamabarthe mapratyayo vā / tathā ca tatamaṃ atiśayena vyāptaṃ niravadhikavyāptimantaṃ 'brahma'

guṇapūrṇam 'apaśyat'; tadguṇakatayā tadrūpaṃ dadarśetyarthaḥ / kecittu - takāra eva vyāptyabhidhāyaka ityāhuḥ / anena sarvagatatvaṃ tathopāsanārthamuktam / 'tadetat'; prakṛtaṃ sarvaṃ 'vidvān'; jānannaitareyaḥ itarāyā apatyaṃ pumān viśālasaṃjñāt ṛṣeḥ utpannaḥ aitareyaḥ / 'mahidāso'; mahino mahātmāno devāḥ dāsabhūtāḥ yasyāsau bhagavānāhetyarthaḥ / hasmavaiśabdāḥ prasiddhidyotakāḥ / atra bahirupāstyarthaṃ mahidāsa āheti bahirupāstiruktā bhavati / na ca vācyamatra svarūpamātramucyate, nopāsanārthamiti / upāsanāṃ vinoktiprayojanābhāvāt / ityādinetyasyetyādināvākyenopāsanātraividhyasyāśritatvādarthāduktatvādityanvayaḥ / ādiśabdena 'taṃ prapadābhyāṃ prāpadyata brahmemaṃ puruṣametasyāmetam'; (ai.ā. 2-1-4.) ityādikaṃ gṛhyate / nanu 'etaddhasmavai tadvidvānāha hiraṇyadanvaidaḥ'; (ai.ā. 2-1-5.) itivanmahidāso 'pi ṛṣitvenocyatāmiti cenna / asyāḥ upaniṣadaḥ aitareyasaṃjñayaivetarāputrasya mahidāsasya ṛṣitvasiddhyā taduktervyarthatvāt /

BBsBh_1,1.12.14:
mahidāsābhidho jajñe itarāyāstapobalāt /
sākṣātsa bhagavānviṣṇuryastantraṃ vaiṣṇavaṃ vyadhāt //

iti brahmāṇḍe /

BBsBhDīp_1,1.12.14: tathāpi mahidāsasya viṣṇutvaṃ kuto jñāyata ityata āha - mahidāseti // 'jajñe'; vyakto babhūva / 'sa ca'; mahidāsaḥ -

mahidāsastvaitareyo bahvṛcopaniṣadgataḥ /
sākṣātsa bhagavānviṣṇustannāmaiko munirhyabhūt //

iti chāndogyabhāṣye anantaroktabhagavadanyaḥ tatsaṃjñaketarāputraḥ ṛṣiratra na vivakṣitaḥ, kintu / yo 'vaiṣṇavaṃ'; viṣṇuviṣayaṃ 'tantraṃ'; granthaṃ 'vyadhāt'; nirmame / yadvā - 'tantraṃ'; pañcarātraṃ vyadhāt nāradādibhyo vyācakhyau / yaśca 'sākṣāt'; svayaṃ 'bhagavān'; pūrṇajñānādimān 'viṣṇuḥ'; tadavatārabhūtaḥ pūrvoktaḥ sa evātra vivakṣita ityāha - sākṣāditi/ brahmāṇḍe purāṇa ityasyāśritatvādityanenānvayaḥ / mahidāsasya viṣṇutvoktiriti tadarthaḥ / tena caśabdānvayaḥ /

BBsBh_1,1.12.15:

tattadupāsanāyogyatayā ca puruṣāṇām /

BBsBhDīp_1,1.12.15: nanvekavidhopāsanayā sarveṣāṃ brahmāparokṣasambhavātkimupāsātraividhyena ityataḥ pravṛttaṃ 'tadyogāt'; iti sūtraśeṣaṃ vyācaṣṭe - tattaditi // upāsanetyanena puruṣāṇāmityanena ca tadityasyāvṛttiḥ sūcitā / caḥ samuccaye / tathā ca teṣāṃ puruṣāṇāṃ manuṣyarṣigandharvadevākhyādhikāriṇāṃ teṣu trividhopāsaneṣu madhye tattadupāsane yathākramaṃ bahirantarvyāptirūpaikaikopāsana eva yogyatayā yogyatvena hetunetyarthaḥ / asyopāsātraividhyādityanenānvayaḥ / tathā cānekavidhopāstiyogyatāvatāmadhikāriṇāṃ naikavidhopāsanayā brahmajñānamiti tattraividhyamāvaśyakamiti bhāvaḥ /

BBsBh_1,1.12.16: keṣāṃcitsarvagatvena keṣāṃciddhṛdaye hariḥ / keṣāñcidbahirevāsau upāsyaḥ puruṣottamaḥ / iti brāhme /

BBsBhDīp_1,1.12.16: puruṣāṇāmuktānekavidhopāsanayogyatā kuto jñāyata ityataḥ kartṛviśeṣānanupādāya sāmānyataḥ upāsakatraividhyapratipādikāṃ smṛtiṃ paṭhati - keṣāñciditi // 'puruṣottamo'; hariḥ 'keṣāñcit'; devānāṃ devaiḥ sarvagatatvena prakāreṇopāsyaḥ / 'keṣāñcit'; ṛṣigandharvādīnāṃ 'hṛdaye'; svasvahṛdayākāśe upāsyaḥ / 'keṣāñcit'; manuṣyottamānāṃ tu bahirevopāsya ityarthaḥ / prācuryādevamuktiḥ / iti brāhma ityasya tattadupāsanayogyatayā tadviśiṣṭatvena puruṣāṇāmāśritatvāduktatvāditi pūrveṇānvayaḥ /

BBsBh_1,1.12.17:
agnau kriyāvatāṃ viṣṇuryogināṃ hṛdaye hariḥ /
pratimāsvaprabuddhānāṃ sarvatra viditātmanām //
iti ca // 31 //

// iti pādāntyaprāṇādhikaraṇam //

iti śrīmadānandatīrthabhagavatpādācāryaviracite brahmasūtrabhāṣye prathamādhyāyasya prathama pādaḥ

BBsBhDīp_1,1.12.17: atraivādhikaraṇe kartṛviśeṣapratipādakaṃ viśeṣapramāṇamāha - agnāviti // viṣṇuḥ 'kriyāvatāṃ'

yajñādikriyānuṣṭhātṛṇām 'agnau'; gārhapatyādau upāsyaḥ hariḥ / 'yoginām'; ṛṣīṇāṃ hṛdaye upāsyaḥ / 'aprabuddhānāṃ'; mandamatīnāṃ atyalpapratibhānāṃ manuṣyottamānāṃ 'pratimāsu'; kṛṣṇarāmādivigraheṣu upāsyaḥ / 'viditātmanāṃ'; viśeṣato jñātabhagavadrūpāṇām aśrutapratibhānāṃ devānāṃ tu 'sarvatra'; sarvasthāneṣūpāsya ityarthaḥ / atrāgnau pratimāsviti vākyadvayena bahirmātropāsanopalakṣyate / ata eva sthānadvayoktiḥ / yathāśruteḥ sūryādau

viṣṇūpāsterbahirupāstitvaṃ na syāt / yogināmityanenāntarupāstiruktā / 'ṛṣayo 'ntaḥprakāśāḥ'; () iti śruteḥ / sarvatreti sarvagatopāstiriti jñātavyam / na cātra "yeṣāṃ bahirupāsanena mokṣasteṣāmapi hṛdyupāsanaṃ kiñcitkāryameva"iti bṛhadbhāṣyeṇa "bhagavān bimbadarśanenainaṃ mocayati"iti nyāyavivaraṇena ca virodhaśśaṅkyaḥ / agnāviti vākye 'nyaniṣedhābhāvena bimbaśabditasvasvayogyātmāparokṣārthaṃ hṛdyupāsanasyāpi sarvaiḥ kāryatvābhyupagamāt / mocakayogyāparokṣadvārābhūtāvatārādyaparokṣasādhanopāsanāya eva taistaiḥ prācuryeṇa prakaraṇasyāgnāviti vākyena vyavasthayā pratipādanācca / iti ceti / caḥ samuccaye / vacanadvayasyāpyekārthasādhakatvādasyāpi brāhme āśritatvāditi pūrveṇānvayaḥ / tattadupāsanayogyatāvattvena puruṣaviśeṣāṇāmuktatvāditi tadarthaḥ / ato na tadyogāditi hetvasiddhiḥ śaṅkyeti bhāva /

anena nātroktaprāṇo viṣṇuḥ, kintu jīvamukhyaprāṇāveva / kutaḥ? 'jīvamukhyaprāṇaliṅgāt'; śatāyuṣṭvarūpajīvaliṅgasyaprāṇasaṃvādādirūpamukhyaprāṇaliṅgasya ceha śravaṇāditi cet - na, viṣṇurevāyaṃ prāṇaḥ, na jīvādiḥ / kutaḥ? 'anugamāt'; hetoreva, na cānyaśrutiliṅgavirodhaḥ / uktarītyā 'tadyogāt'; teṣāmantaryāmiviṣayatvopapatteḥ / yataśśāstradṛṣṭyāyam upadeśa iti vā / kimarthamatrāntaryāmikathanamiti cet, antarupāstyarthamiti brūmaḥ / na copāsane 'vāntarabhedābhāvaḥ / 'upāsātraividhyāt'; antarādibhedena bhagavadupāsanasya trividhatvāt / na ca tathāpi kathanamayuktam / vāstavatraividhyasyehānuktasya kathanāprayojakatvāditi vācyam / 'iha'; prakaraṇe tatraividhyasyāśritatvāduktatvāt / na caikavidhopāsanayā sarveṣāṃ brahmāparokṣasambhavāt kimupāsātraividhyeneti vācyam / 'tadyogāt'; teṣāṃ puruṣāṇāṃ tasmin tadupāsana eva yogyatvāt / anekavidhopāstiyogyatāvatāṃ ca puruṣāṇāṃ ekavidhapāsanayāparokṣāsambhavena yogyatābhedādupāsātraividhyasyāvaśyakatvāditi sūtrārtha ukto bhavati / na ca vivādakartṛtvaliṅgasyāntaryāmiviṣayatve 'udāsīnau ca tāvāstāṃ keśavaścābjasambhavaḥ'; iti vacanavirodhaḥ śaṅkyaḥ / tasyāntaryāmiviṣayabhinnabāhyarūpaviṣayatvāt / ato 'nyaliṅgānāṃ tattadantaryāmiviṣayatvopapatteḥ tadvirodhābhāvāt / viṣṇurevāyaṃ prāṇaḥ ānandamayaśceti yuktā tajjijñāseti siddham /

// iti pādāntyaprāṇādhikaraṇam //

iti śrīmatparamahaṃsaparivrājakācāryāṇāṃ sarvatantrasvatantrāṇāṃ

śrīmadraghunāthatīrthapūjyapādānāṃ śiṣyeṇa

śrīmajjagannāthayatinā kṛtāyāṃ

śrīmadbrahmasūtrabhāṣyadīpikāyāṃ

prathamādhyāyasya prathamaḥ pādaḥ

// om //

1. tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt /

cakre vedataroḥ śākhā dṛṣṭvā puṃso 'lpamedhasaḥ // śrīmadbhāgavatam, 1-3-21

1. taduktam īśāvāsyabhāṣyaṭīkāyāṃ - 'brahmādīnām aprāptajñānamutpadyate śriyastu sarvadā vidyata iti vivekaḥ'; iti/

atha dvitīyaḥ pādaḥ //

1. sarvagatatvādhikaraṇam //

BBsBh_1,2.1.1:

liṅgātmakānāṃ śabdānāṃ viṣṇau pravṛttiṃ darśayatyasmin pāde prādhānyena/

BBsBhDīp_1,2.1.1: pūrvottarapādabhedasya svasminnekavākyatāyāśca siddhaye etatpādapratipādyaṃ darśayati - liṅgeti // liṅgānumāpako dharmaḥ / saḥ ātmevātmā pravṛttinimittaṃ yeṣāṃ te tathoktāḥ / 'nimittanimittinorabhedopacārāt'; iti sudhokteḥ / svarūpārtho vā ātmaśabdaḥ / pūrvayojanāyāmātmapratipādake gauṇī vṛttiḥ / dvitīyāyāṃ tu sāmānādhikaraṇyamiti bhedaḥ / svārthe kaḥ / tathā ca vyāpyadharmadvārā dharmibodhakānāmāpātato yaugikānāmityarthaḥ / viṣṇoranyatra prasiddhānāmiti ca saṃyojyam 'śabdānāmiti'; ekaprātipadikarūpāṇāmanekapadasamabhivyāhārarūpāṇāṃ cetyarthaḥ / 'viṣṇau pravṛttiṃ'; prakarṣeṇa vṛttiṃ mahāyogavidvadrūḍhibhyāṃ viṣṇuparatvamiti yāvat / 'pradarśayati'; prakarṣeṇa sādhayati sūtrakāra ityarthaḥ / vaiśvānarādhikaraṇe nāmasamanvayakaraṇādavyāptinirāsāya prādhānyena ityuktam / tathā ca tatrāpi nāmasamanvayamukhena prādhānyena phalato bahuliṅgasamanvayasyaiva karaṇānnāvyāptiriti bhāvaḥ /

BBsBh_1,2.1.2:

'brahma tatamam'; iti sarvagatatvamuktaṃ viṣṇoḥ / tacca 'tasyaitasyāsāvādityo rasaḥ'; (ai.ā. 3-2-3.) ityādinā'dityasya pratīyate /

BBsBhDīp_1,2.1.2: yadyapi pūrvapādāntyadhikaraṇenaitatpādādyasya nāvāntarasaṅgatyapakṣeti na sā pradarśanīyā / tathāpi iha tasyāḥ sambhavātphalasyāvaśyavaktavyatvācca sā pradarśyata ityāśayena pūrvādhikaraṇasaṅgatiṃ viṣayādikaṃ ca darśayati brahmeti // iti vākye viṣṇoḥ nivadhikasarvagatatvamuktamityarthaḥ / tataḥ kimityata āha - tacceti // tadityāvartate, uktamiti ca vartate / tathā ca 'brahma tatamam'; iti yattatamatvamuktaṃ prāṇākhyaviṣṇostattadekadeśabhūtaṃ sarvagatatvāntargataṃ sarvaprāṇihṛdayasthatvaṃ tatraivaitareyake 'etaṃ hyeva bahvṛcāmahatyukte mīmāṃsanta etamagnāvadhvaryava etaṃ mahāvrate chandogāḥ etamasyāmetaṃ divyetaṃ vāyāvetamākāśa etamapsu etamoṣadhīṣvetaṃ vanaspatiṣvetaṃ candramasyetaṃ nakṣatreṣvetaṃ sarveṣu bhūteṣvetameva brahmetyācakṣate'; ityādau etamityuttaravākyena uktamityarthaḥ / tato 'pi kimityataḥ sayuktikaṃ pūrvapakṣamāha - tacceti // co 'vadhāraṇe / ādiśabdena 'sa yaścāyamaśarīraḥ prajñātmā yaścāsāvāditya ekametaditi vidyāt tasmāt puruṣaṃ puruṣaṃ pratyādityo bhavati ..... sūrya ātmā jagatastasthuṣaśca ... etaṃ sarveṣu bhūteṣu'; (ai. 3-2-3.) ityādivākyaṃ gṛhyate / atra tasyetyāderupanyāsaḥ etamiti parāmaraśanīyasamarpakatayāvaśyakatvātpūrvapakṣayuktipradarśanārthaṃ ca kṛtaḥ / tathā ca yatha etamityuttaravākyenoktaṃ sarvaprāṇihṛdayasthatvaṃ tasyetyādinā pūrvavākyena prakṛtatvāttasyādityasyaiva pratīyate, atastasyaiva tatpūrvoktaṃ tatamatvamapi bhavet / na viṣṇoriti yojanā / atra pūrvapakṣe tatamatvaṃ saṅkucitaṃ sarvabhūtagatatvarūpaṃ vivakṣitam / na caivaṃ siddhāntyabhimataniravadhikasarvagatatvākṣepāprāptiriti vācyam / pūrvapakṣe 'etameva'; iti avadhāraṇena viṣṇoranyatrākṣepāt tenāsyākṣepikīsaṅgatiḥ, viṣayasaṃśayau, viṣṇoranyasyaiva sarvaprāṇigatatvamiti sayuktikapūrvapakṣaśca darśito bhavati / siddhānete śrutyarthastu - 'tasya'; prakṛtasya 'etasya'; saṃvatsaranāmakasya caturmukhasya sarvāditvatatamatvaniyāmakatvanimittairādityanāmā pradyumno rasaḥ sārabhūtaḥ / sa yaścāyaṃ puruṣadehagataḥ prākṛtadehavarjanādaśarīraḥ 'prajñātmā'; jñānarūpo 'niruddhaḥ / yaścāsāvāditye sthitaḥ pradyumna etatsthānadvayagataṃ rūpamekamiti vidyāt / tasmātpuruṣādityagatāniruddhapradyumnayoraikyādādityaḥ 'puruṣaṃ puruṣaṃ prati'; pratipuruṣaṃ 'bhavati'; abhimukho bhavati / pratigṛhaṃ kūpa itivatsarvapuruṣagato bhavatīti ceti / 'jagato'; jaṅgamasya 'tasthuṣaḥ'; sthāvarasya 'ātmā'; ādānādikartā 'sūryaḥ'; sūriprāpyo viṣṇurdivaṃ pṛthivīmantarikṣaṃ ca 'āprāḥ'; āsamantādapūrayadityarthaḥ / etamityādīnāṃ saptamyantapadaiḥ pratyekaṃ sambandhaḥ / tathā ca 'bahvṛcāḥ'; ṛgvedinaḥ 'etaṃ hyeva'; etameva puruṣādityagatameva hi viṣṇuṃ 'mahatyukthe'; mahadukthanāmakabṛhatīsahasre taddevatāviṣaye taddevatāmiti yāvat 'mīmāṃsante'; jānanti / 'adhvaryavo'; yajurvedinaḥ 'agnau'; cayanasādhaneṣṭakādevatāviṣaye taddevatāṃ mīmāṃsante / 'chandogāḥ'; sāmavedino 'mahāvrate'; tadākhyastotrasya devatāṃ stotre mīmāṃsante / 'asyāṃ'; pṛthivyāṃ etaṃ 'divi'; antarikṣe vāyvādau caivaṃ etameva 'sarveṣu bhūteṣu'; sarvaprāṇiṣu antaḥ vyāptamācakṣate vidvāṃśa ityarthaḥ / sarveṣvityeva pūrteḥ punarbhūteṣvityuktiratra bhūtavṛttitvamātraṃ pratipādyatayābhipretamiti jñāpayitum / etaṃ sarvabhūtagatameva viṣṇuṃ guṇapūrṇatvādvyāptatvācca etaṃ mukhyato brahmetyācakṣate iti vākyaśeṣārthaḥ / na sthānādhikaraṇaṭīkāyāṃ tu - sarveṣu bhūteṣu cakṣurādisthāneṣu etamekameva brahma guṇapūrṇamācakṣate iti vyākhyātam / pūrvapakṣī tu tasyaitasya prakṛtaprasiddhasaṃvatsarasyāsau prasiddha ādityaḥ sūryo rasaḥ sārabhūto 'dhipatirityarthaṃ manyate /

BBsBh_1,2.1.3: ato 'bravīt - sū - oṃ//

sarvatra prasiddhopadeśāt | BBs_1,2.1 |
// oṃ//

BBsBhDīp_1,2.1.3: atha siddhāntayatsūtramavatārayati - ata iti // iti saṅgatisambhavādākṣepasadbhāvācca atastatparihārāyottaramabravīdbādarāyaṇa ityarthaḥ / tadeva sūtraṃ paṭhati - sarvatreti /

BBsBh_1,2.1.4: 'sa yaścāyamaśarīraḥ prajñātmā'; (ai.ā. 3-2-4.) ityādinā sarvatrocyamāno nārāyaṇa eva /

BBsBhDīp_1,2.1.4: atra samanvayasūtrāttattvityasyānuvṛttiṃ liṅgavyatyayam 'ucyamānam'; ityadhyāhāraṃ cābhipretya pratijñāṃśaṃ vyācaṣṭe - sa yaśceti // vākyeneti śeṣaḥ / yadyapi 'tasyaitasyāsau'; ityādineti vaktavyam / pūrvavākyatvāt / tathāpi tasya pūrvapakṣayuktipradarśanārthatvenopanyastatvāttadvihāya siddhāntayuktipradarśakavākyajñāpanāya 'sa yaścāyamaśarīraḥ prajñātmā'; ityādinetyevoktam / vastutastu - na 'tasyaitasyāsau'; ityasyeva 'sa yaśca'; ityasya yuktipradarśanamātratātparyeṇopanyāsaḥ, nāpi viṣayamātrapradarśanatātparyeṇa / api tu pūrvaṃ viṣayavākyasya anudāhṛtatvāttadarthatayā tadgataitacchabdaparāmarśanayasamarpaṇārthamananyasādhāraṇasvato 'śarīratvayuktipradarśanārthaṃ ceti dhyeyam / 'sarvatra'; sarvaprāṇihṛdayeṣvantargatatayocyamāno nārāyaṇa eveti / nārāyaṇaśabdaprayegena -

yacca kiñcijjagatsarvaṃ dṛśyate śrūyate 'pi vā /
antarbahiśca tatsarvaṃ vyāpya nārāyaṇassthitaḥ //

iti vākyamapi saṅgṛhītaṃ bhavati / tena ca sūtre saṅkucitavṛttinā sarvatretyanena sarvabhūtahṛdgatatvasyaivābhipretatvenānyatra bahirneti prāptaśaṅkā nirastā bhavati /

BBsBh_1,2.1.5: 'tadeva brahma paramaṃ kavīnām'; (mahānā. 1-6.) 'paramaṃ yo mahadbrahma'

BBsBhDīp_1,2.1.5: hetvaṃśaṃ vyācaṣṭe - tadeveti // vyākhyātametajjijñāsānayer / iśvarabrahmaṇorabhedabodhanārthaṃ pravṛttasya 'paramaṃ yo mahadbrahma paramaṃ yaḥ parāyaṇam'; iti bhāratavākyasya yaḥ paramaṃ mahadbrahma yaḥ paramaṃ parāyaṇaṃ tasya lokapradhānasya jagannāthasya nāmnāmityuttaravākyenānvayaḥ /

BBsBh_1,2.1.6: vāsudevātparaḥ ko nu brahmaśabdodito bhavat / sa hi sarvaguṇaiḥ pūrṇaḥ tadanye tūpacārataḥ // iti / tasminneva prasiddhabrahmaśabdopadeśāt // 1 //

BBsBhDīp_1,2.1.6: vāsudevādityaparā smṛtiḥ / 'vāsudevāt'; kṛṣṇādanyaḥ ko vā brahmaśabdamukhyavācyo bhavet, na ko 'pi / kintu sa eva mukhyavācyaḥ / kutaḥ? 'hi'; yasmāt 'saḥ'; vāsudevaḥ sarvaguṇaiḥ pūrṇastadanye tvapūrṇāḥ tasmāt / tarhi 'brahmāṇi jīvāḥ sarve 'pi'; ityādi kathamityata āha tadanya iti // vāsudevādanye jīvāḥ 'upacārataḥ'; amukhyata eva brahmaśabdoditāḥ, na tu mukhyata ityarthaḥ / itīti / vākyeṣviti śeṣaḥ / anena sarvatretyasya hetāvapyanvayo darśitaḥ / tathā ca sarvatrodāhṛtavākyeṣu 'tasminneva'; viṣṇāveva 'prasiddhasya'; rūḍhatvenāvagatasya 'brahmaśabdasyopadeśāt'; sarvagate vastuni śravaṇādityarthaḥ / tasminnevetyanena śruterniravakāśatvamuktaṃ bhavati / anena 'sa yaścāyamaśarīraḥ prajñātmā'; (ai.ā. 3-2-3.) ityādinā 'sarveṣu bhūteṣvetameva brahmetyācakṣate'; (ai.ā. 3-2-3.) iti śākhāśeṣeṇa sarvatra sarveṣu bhūteṣu antargatatayocyamāno nārāyaṇa eva na tvādityādiḥ / kutaḥ? 'etameva brahmetyācakṣate'; iti sarvabhūtagate vastuni nārāyaṇaikaniṣṭhatvena śrutyādiprasiddhabrahmaśabdopadeśācchruteriti sūtrārtha ukto bhavati /

BBsBh_1,2.1.7:

sū - oṃ//

vivakṣitaguṇopapatteśca | BBs_1,2.2 |

// oṃ//

'sa yo 'to 'śrutaḥ'; (ai.ā. 3-2-4.) ityādi /

BBsBhDīp_1,2.1.7: yuktyantareṇa viṣṇorevātroktasarvagatatvaṃ pratipādayatsūtramupanyasya tadupāttaśrutimevodāharati - vivakṣiteti/ ādipadena 'agato 'mato 'nato 'dṛṣṭo 'vijñāto 'nādiṣṭaḥ / śrotā mantā draṣṭādeṣṭā ghoṣṭā vijñātā prajñātā sarveṣāṃ bhūtānāmantarapuruṣaḥ sama ātmeti vidyāt'; (ai.ā. 3-2-4.) iti vākyaśeṣo gṛhyate / ityādīti luptatṛtīyavibhaktikaṃ padam / asya vivakṣiteti sūtrapadenānvayaḥ / ata eva sūtrabhāṣyayorekībhāva iti tattvapradīpoktiḥ / anena sūtre śrutyeti śeṣaḥ sūcitaḥ / caḥ pūrvoktahetusamuccaye 'vadhāraṇe ca / yato vaktuṃ yogye vivakṣā bhavati / ato vivakṣitāḥ vaktuṃ yogyāḥ vakṣyamāṇā iti vā / ye tu śrutīnāṃ brahmaguṇeṣu tātparyābhāvaṃ vadanti, tannirāsāya vivakṣitapadamupanibabandha sūtrakṛditi tattvapradīpokteḥ śrutitātparyaviṣayabhūtā iti vā / sarvatretyanuvartate / gate iti śeṣaḥ / tathā ca sarvatra gate vivakṣitānāṃ śrutyā sarvatra gataniṣṭhatayā vaktuṃ yogyānāṃ itaḥparaṃ śrutyā sarvagataniṣṭhatayā vakṣyamāṇānāṃ śrutitātparyaviṣayībhūtānāṃ vā guṇānāmupasaṃhāragatāśrutatvādīnāṃ viṣṇoreva yogyatvena tasminnevopapatteḥ anyatrānupapatteśca sarvatrocyamāno nārāyaṇa eva iti sūtrārtha ukto bhavati / yaḥ prakṛto viṣṇuḥ saḥ 'ataḥ'; deśakālaguṇairvyāptaḥ / ata sātatyagamane iti dhātuvyākhyānāt 'santato hyata ucyate'; iti vacanācca / yadvā - ato 'tistṛtīye 'tiśaye adhika ityarthaḥ / 'aśrutaḥ'; sarvātmanā śrotumaśakyaḥ / svayameva svātmānaṃ svātantryeṇa śṛṇoti / 'narte tvat'; (ṛ. 10-112-9.) iti śruteḥ / 'agataḥ'; aprāptaḥ pūrṇatvātsarvātmanājñāta iti vā / sarvātmanā mananaviṣayo na bhavatītyamataḥ / anato netṛrahitaḥ svatantra iti yāvat / 'adṛṣṭaḥ'; pratyakṣeṇa kenacit, sarvātmanā pūrṇatvāt / ata eva sarvātmanā 'avijñātaḥ'; viśeṣato na jñātaḥ / 'anādiṣṭaḥ'; niyojakaśūnyo 'nyairanājñapta iti vā / yathānyaiḥ svayamaśrutādirna tathānye, sarvātmanā śrutyādyā ityāha - śroteti / 'śrotā'; yugapatsvātantryeṇa śravaṇakartā / 'mantā'; svātantryeṇa sarvamananakartā / svātantryeṇa sarvadraṣṭā / 'ādeṣṭā'; niyojanakartā / 'āghoṣṭā'; samyagvaktā / 'vijñātā'; viśeṣeṇa jñātā / prakarṣeṇa jñātā / 'sarveṣāṃ bhūtānāṃ'; jīvānām 'antaraḥ'; antasthaḥ 'puruṣaḥ'; pūrṇaḥ 'samaḥ'; samānaḥ, sarvarūpeṇa 'ātmā'; ādānādikarteti vidyādityaitareyabhāṣyatattvapradīpaviśveśvaratīrthīyadiśā śrutyarthaḥ /

BBsBh_1,2.1.8: sa hi 'na te viṣṇoḥ jāyamāno na jāto devaḥ'; (ṛ. 7-99-2.) ityādināśrutatvādiguṇakaḥ /

BBsBhDīp_1,2.1.8: nanvetacchrutyuktānām aśrutatvādiguṇānāṃ kuto viṣṇuniṣṭhatvamityata āha - sa hīti // hiśabdaḥ prasiddhau / 'saḥ'; viṣṇuḥ 'na te'; ityādinā vākyenāśrutatvādiguṇaḥ tadvattayā prasiddha ityarthaḥ / śrutau 'śrotrādinā'; iti padādhyāhāreṇeti bhāvaḥ / yadyapi śrutāvatatvasya prathamoktatvādatatvādiguṇa iti vaktavyam / tathāpi tasya sarvagatatvarūpatvena viṣṇuniṣṭhatayā sādhyatvāt asiddhatvāt sa viṣṇuratatvādiguṇakaḥ prasiddha iti siddhanirdeśāyogāt aśrutatvādītyuktam / yadvā - viṣṇuratatvādiguṇakaḥ 'na te viṣṇo'; (ṛ. 7-99-2.) ityādiśruteriti prayoge sarvagatatvarūpasyātatvasya sāodhyatvāttasya ca 'na te viṣṇo'; ityādāvanukterhetvananvayādaśrutatvādītyuktam /

BBsBh_1,2.1.9: 'sa savitā sa vāyuḥ sa indraḥ so 'śrutaḥ so 'dṛṣṭo yo hariryaḥ paramo yo viṣṇuryo 'nantaḥ'; ityādicaturvedaśikhāyām // 2 //

BBsBhDīp_1,2.1.9: 'na te'; ityādiśrutau mukhato 'śrutatvādikaṃ viṣṇorna pratīyate ityato 'traivārthe spaṣṭaśrutiṃ cāha - sa iti / yaḥ 'savitā'; jagadutpādakaḥ sa harireva / yo 'vāyuḥ'; balajñānarūpo devaḥ sa paramaḥ paramātmaiva / yaḥ 'indraḥ'; paramaiśvaryavān sa viṣṇureva, na prasiddhādiḥ / yo 'śruto 'dṛṣṭaḥ so 'nanto 'parimito harireva nānya ityarthaḥ / yadvā - yo haryādiśabdavācyaḥ prasiddhaḥ, sa eva savitṛtvādiguṇavāciśabdavācya ityarthaḥ / ityādīti / yataḥ caturvedaśikhāyāmityādyuktamato 'pi sa evāśrutatvādiguṇa ityanvayaḥ /

BBsBh_1,2.1.10:

na cādityaśabdāccakṣurmayatvādeva jīva iti vācyam /

BBsBhDīp_1,2.1.10: nanu yathā brahmaśabdādaśrutatvādiliṅgaiśca viṣṇuḥ sarvagata ityucyate / tathādityādiśabdātsarvajīvaliṅgāccādityaḥ sarvajīvā vā sarvagatāḥ kiṃ na syurityata āha - na ceti // 'ādityo rasaḥ'; ityādityaśabdāt sarvagatatvaprakaraṇe 'cakṣurmayaḥ śrotramayaḥ chandomayo manomayo vāṅmaya ātmā'; (ai.ā. 3-2-1) iti śrutau jñānakaraṇacakṣurādyātmakadehābhimānitvena jīve prasiddhāccakṣurmayatvādeścetyarthaḥ / hetusamuccaye caśabdaḥ/ 'jīvaḥ'; ityanena sūtragataṃ śārīrapadaṃ vyākhyātam / 'śārīrau tāvubhau proktau jīvaśca paramastathā'; iti smṛteḥ / śarīrābhimānitvācca jīvasya śārītvaṃ yuktam / jīva ityekavacanaṃ samudāyābhiprāyam / jīvaścetyapi caśabdānvayaḥ / tenādityapratijñā samuccīyate / sarvatra gata iti śeṣaḥ / iti na vācyamiti sambandhaḥ /

BBsBh_1,2.1.11:

sū - oṃ//

anupapattestu na śārīraḥ | BBs_1,2.3 |

// oṃ//
ekasya sarvaśarīrasthatvānupapattereva // 3 //

BBsBhDīp_1,2.1.11: kuto na vācyamityatra hetvākāṅkṣāyāṃ sūtramupanyasya pratijñābhāgasyāvatārikābhāṣyeṇaiva vyākhyātatvāddhetvaṃśameva vyācaṣṭe - anupapatteriti // ekasyaikaikasya jīvasyeti vipariṇāmenānuvartate / sarvaśarīreti / sarvaśarīrasthatvasyānupapatteḥ sarvajīvasya samānabhogaprāptirūpopapattiviruddhatvādevetyarthaḥ / na tvanyaprāpakābhāvāditi hetvantaramanveṣaṇīyamityevaśabdārthaḥ / evetyanena sautratuśabdo vyākhyātaḥ / anupapattistu ṭīkāyāmeva sahetukamupapāditā /

BBsBh_1,2.1.12:

sū - oṃ//

karmakartṛvyapadeśācca | BBs_1,2.4 |

// oṃ//
'ātmānaṃ parasmai śaṃsati'; (ai.ā. 3-2-3.) ityādi // 4 //

BBsBhDīp_1,2.1.12: yuktyantareṇa śārīrasya sarvagatatvaṃ nirākurvatsūtramupanyasya tadupāttaśrutimevodāharati - karmeti // bhāvapradhāno 'yaṃ, caḥ samuccaye / 'sarvatroktaḥ śārīraḥ'; iti padatrayaṃ vipariṇāmenānuvartate / tathā ca sarvatroktasya sarvagatasya prakṛtasya 'etamātmānaṃ parasmai śaṃsati'; ityaitareyaśrutau śaṃsanakriyāyāṃ sa etamātmānamiti karmatvena śārīrasya jīvasya ca tasyāmeva kartṛtvena vyapadeśāt ekasyāṃ kriyāyāṃ tayorutsargato bhinnatvaniyamāt apavādakāraṇābhāvācca na sarvatrocyamānaḥ śārīra ityarthaḥ / tattvapradīpe tu - cakārāt 'parasmai'; iti sampradānavyapadeśāccetyabhiprāya ityuktam / yaḥ 'etamātmānaṃ'; cakṣurmayatvādiguṇakaṃ paramātmānam 'anyasmai'; ayogyāya 'śaṃsati'; upadiśati tasya vedāḥ 'dugdhadohāḥ'; phalavidhurā bhavantītyarthaḥ / ityādītyasya pūrvavatsūtreṇānvayaḥ / ādipadena 'ātmānaṃ veda'; iti ṭīkoktaṃ 'yastityāja sacividaṃ sakhāyaṃ na tasya vācyapi bhāgo 'sti'; (ai.ā. 3-2-4.) iti tattvapradīpodāhṛtavākyaṃ ca gṛhyate / 'sacividaṃ'; karmasañcayavettāraṃ prītyā ekadeśasthatvāt sakhāyaṃ hariṃ 'yastityāja'; tatyāja anyathā veda, tasya 'vāci'; vedādhyayanādau tasmāt 'bhāgaḥ'; phalaṃ nāsti narakaṃ ca syādityarthaḥ /

BBsBh_1,2.1.13:

sū - oṃ//

śabdaviśeṣāt | BBs_1,2.5 |

// oṃ//

'etameva brahmetyācakṣate'; (ai.ā. 3-2-3.) iti /

BBsBhDīp_1,2.1.13: yaduktaṃ brahmaśabdāt viṣṇureva sarvagata iti / tadayuktam, brahmaśabdasya jīve 'pi vṛtteḥ / na cāsau jīve 'mukhya iti tadagrahaḥ / cakṣurmayatvādibādhakabalenāmukhyārthasyāpi grahaṇopapatteḥ / na ca dvitīyasūtroktabādhakānna jīvaḥ 'śrutvāpyenaṃ veda na caiva kaścit'; iti gītāyāṃ jīvasyāśrutatvādiśravaṇāt, tṛtīyoktasya ca viṣṇāvapi sāmyāt / nāpi turīyoktacakṣurmayatvādibādhakena, ekasyaiva karmatvakartṛtvayoḥ upapatterityāśaṅkāṃ pariharatsūtramupanyasya tadupāttaśrutimevodāharati - śabdeti // bhāṣyasya sūtreṇānvayaḥ / tathā ca 'etameva brahmetyācakṣate'; iti vākye hetutvena prakṛtabrahmaśabdasya 'viśeṣāt'; sāvadhāraṇatvarūpaviśeṣavattvādityarthaḥ / asya nānena brahmaśabdena śārīra ucyate iti labdhasādhyenānvayaḥ/ anenaivakāro vidheyapadasaṅgataḥ, tacchiraskabrahmaśabdaśca mukhyabrahmatvārthakaḥ/ sa ca jīve na yukta ityuktaṃ bhavati / yadvā - evakāra emityuddeśyavācipadenaiva saṅgato 'nyayogavyavacchedārthakaḥ / na caivaṃ brahmaśabdasya sāvadhāraṇatvāprāptiriti vācyam / evakārārthāvadhāraṇasyānyayogavyavacchedasyānyasmin brahmatvayogavyavaccheda iti vivaraṇe brahmaśabdārthabrahmatvasambandhāt brahmaśabdasya sāvadhāraṇatvaprāpteḥ / yadyapi na śārīra etacchabdārthaḥ / kutaḥ? tasya evakārārthapratiyogivācakabrahmaśabdenaiva viśeṣitatvāditi sūtravṛttissambhavati / tathāpi na sā ṭīkokteti na kairapi pradarśitā /

BBsBh_1,2.1.14:

na hi jīvameva brahmetyācakṣate /

BBsBhDīp_1,2.1.14: sāvadhāraṇatve 'pi brahmaśabdasya kuto na jīve vṛttirityata āha - na hīti/ hiśabdaḥ prasiddhau hetau ca/ kavaya iti śeṣaḥ / kuta iti cet evakāraśiraskabrahmaśabdavācyatve jīvasya mukhyabrahmatvaṃ syāt, tacca nopapadyate / tasyāmukhyabrahmatvena prasiddhatvāditi bhāvaḥ / evamevakārasyoddeśyasambandhonānyayogavyavacchedakatve 'pi pūrvapakṣe etacchabdārthatvena abhimatajīvādanyasya brahmatvaṃ niṣiddhaṃ syāt / tacca nopapadyate / jīvādanyasya paramātmāno mukhyabrahmaṇo jātyāderamukhyabrahmaṇaśca sattvenānyasya brahmatvasambandhaniṣedhāyogādityapi draṣṭavyam / tattvapradīpe tu - jīvasya brahmatve tasya bhūtatvena bhūteṣvityuktaṃ bhūtasthatvaṃ na yujyata ityuktam /

BBsBh_1,2.1.15: 'eṣa u eva brahmaiṣa u evātmaiṣa u eva savitaiṣa u evendra eṣa u eva harirharati paraḥ parānandaḥ'; iti cendradyumnaśākhāyām // 5 //

BBsBhDīp_1,2.1.15: viṣṇāvapi sāvadhāraṇabrahmaśabdasya vṛttiḥ kuta ityata āha - eṣa iti // u eva / yadvā - uśabdo viṣṇuparaḥ / tathā caiṣa viṣṇureva brahmetyarthaḥ / 'ātmānam'; ityuktamātmatvaṃ 'sa savitā'; ityuktasavitṛtvādikamapi viṣṇorevetyāha - eṣa u evātmetyādinā / ya u yo viṣṇureva hariḥ / tatra nimittamāha - haratīti / yajñagṛheṣviḍopahūtaṃ bhāgaṃ svīkarotītyarthaḥ / yadvā - satāṃ pāpaṃ haratītyarthaḥ / evameṣa eva para uttamaḥ pūrṇānandaśceti yojanā / indradyumnaśākhāyāmityasya 'ya etaṃ sarvabhūtasthaṃ viṣṇumeva brahmetyācakṣate indradyumnāḥ'; ityupaskṛtenānvayaḥ / asya ca hetoravatārikāgatasādhyenānvayaḥ /

BBsBh_1,2.1.16:

sū - oṃ//

smṛteśca | BBs_1,2.6 |

// oṃ//

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ / (bha.gī. 10-20.)
gāmāviśya ca bhūtāni dhārayāmyahamojasā / (bha.gī. 15-13.)

ityādi /

BBsBhDīp_1,2.1.16: smṛtisamākhyayāpi viṣṇoratroktasarvagatatvaṃ sādhayatsūtraṃ paṭhitvā tāṃ smṛtimudāharati - smṛteśceti // ityādismṛteśca sarvatrocyamāno nārāyaṇa evetyanvayaḥ / na kevalamuktahetubhya iti cakārārthaḥ / smṛteḥ svavacanatve 'pi paroktānuvādarūpatvāt taduktiryuktā / evamagre 'pi / he 'guḍākeśa'; guḍākā nidrā tadīśastadrahita iti yāvat / guḍavadāsamantātkeśā yasya saḥ ślakṣṇakeśeti vā / ahamantaryāmitayā sarvahṛdayasthita ityarthaḥ 'gāṃ'; bhūmiṃ āviśya tatrāvatīrya 'bhūtāni'; jīvān 'ojasā'; sāmarthyena dhārayāmītyanyavākyasyārthaḥ / ime ca gītāyāmarjunaṃ prati kṛṣṇavākye / pūrvavākye sarvabhūtāśayastho ya ātmā jīvaḥ so 'hamityabhedapratītinirāsāya dvitīyavākyodāharaṇam / tadgatatvenaiva taddhārakatvamabhipretam / ato nāsaṅgatiḥ / ādipadātsmṛtyantarasaṅgrahaḥ /

BBsBh_1,2.1.17:

na cāprāmāṇikaṃ kalpyam // 6 //

BBsBhDīp_1,2.1.17: anye tu 'manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṅkalpaḥ'; iti vākye manomayatvādiguṇar iśvara eva, na jīva iti siddhāntite jīveśayoraikyāt kathametadityāśaṅkya asti bhedaḥ / na cāpasiddhāntaḥ, yato 'yaṃ na pāramārthikaḥ, kintu, mithyābhūta eva sūtrakṛtā vivakṣita iti samādhāya bhedamithyātve sūtratātparyaṃ varṇayanti / teṣāṃ matamāśaṅkya dūṣayati - na ceti // castvarthe / nañ ca tadviruddhatadabhāvārthaḥ / tathā ca 'aprāmāṇikaṃ'; bhedamithyātvaṃ 'na kalpyaṃ'; sūtrakṛdvivakṣāviṣayatvena na kalpanīyam / kutaḥ? yatastadaprāmāṇikaṃ pramāṇaśūnyaṃ 'dvā suparṇā'; ityādipramāṇaviruddhaṃ ca ata iti yojanā /

BBsBh_1,2.1.18:

sū - oṃ//

arbhakaukastvāttadvyapadeśācca neti cenna nicāyyatvādevaṃ vyomavacca | BBs_1,2.7 |

// oṃ //

sarveṣu bhūteṣvityalpaukastvāt cakṣurmayatvādinā jīvavyapadeśācca neti cenna /

BBsBhDīp_1,2.1.18: uktārthamākṣipya samādadhatsūtraṃ paṭhitvākṣepāṃśaṃ tāvadvyācaṣṭe - arbhaketi // vākya iti śeṣaḥ / arbhaketyasya vyākhyālpeti / alpamokaḥ sthānaṃ yasya tasya bhāvastattvaṃ tasmāt / tathācālpasthānasthitatvokterityarthaḥ / sarvajīvahṛdayasuṣirāṇāmalpatvāditi bhāvaḥ / sūtragatatacchabdasya prakāraprakāryubhayārthatvaṃ matvāha - cakṣuriti, jīva iti ca / ādipadena śrotramayatvādi gṛhyate / cakārādādiśabdādvā ādityaśrutirapi gahyate / ata eva jīvapadamādityasādhāraṇaṃ prāyoji / jīvasya vyapadeśo vacanaṃ jīvavyapadeśaḥ 'cakṣurmayaśśrotramayaḥ'; iti śrutāviti śeṣaḥ / co hetusamuccaye / neti / sarvatrocyamāno nārāyaṇa eveti yaduktaṃ tannetyarthaḥ / paramātmapakṣe 'pi jīvapakṣa iva bādhakasadbhāvāditi bhāvaḥ // parihārāṃśaṃ vyācaṣṭe - neti / uktabādhakādviṣṇoḥ sarvatrocyamānatvābhāvo netyarthaḥ /

BBsBh_1,2.1.19:

arbhakaukastvena cakṣurmayatvādirūpeṇa ca tasyaiva viṣṇornicāyyatvāt /

BBsBhDīp_1,2.1.19: kuto netyato 'tra bādhakābhāvāditi hetum arbhakaukastvādīnāṃ ca viṣṇāvevopapannatvenābādhakatvāditi tadupapādakahetuṃ copaskṛtya tarhi viṣṇāvarbhakaukastvādikathanavaiyarthyamityāśaṅkya tatparihāratvenoktamevaṃnicāyyatvādityaṃśaṃ vyākhyāti - arbhakaukastveneti / ādiśabdenmanomayatvena ityāha / anena sautraivaṃśabdaḥ prakārārthatayā vyākhyātaḥ / siddhāntāṃśe 'pi viṣṇvarthakasya vyatyastatacchabdasya sāvadhāraṇasyānvayamabhipretyāha - tasyaiveti / yadvā - pradhānasūtre 'nuvṛttasya tadityasyeha vipariṇatasyāvṛttiṃ matvāha - tasyaiva viṣṇoriti / evakāro 'pyarthaḥ / tathā ca sarvagatasyāpi jīvavilakṣaṇasyāpītyarthaḥ / na tu jīvasya, ityanyaniṣedhārtho vā evakāraḥ / 'nicāyyatvāt'; upāsyatvāt / anenāparichinne alpaukastvoktiḥ jīvavilakṣaṇe cakṣurmayatvādyuktivyartheti śaṅkā nistā bhavati /

BBsBh_1,2.1.20:

sarvagatatve 'pyalpaukastvaṃ ca yujyate vyomavat /

BBsBhDīp_1,2.1.20: idānīṃ sarvagatasyālpaukastvamayuktamiti śaṅkānirāsāya sūtragṛhītaṃ dṛṣṭāntāṃśaṃ evamityasya caśabdenāpyanvayaṃ vyatyastatatpadasya āvṛttasya 'yujyate'; iti adhyāhṛtenāpi sambandhamabhipretya vyākhyāti - sarvagatatva iti // apīti dvitīyacaśabdavyākhyānam /

BBsBh_1,2.1.21:

sarvendriyamayo viṣṇuḥ sarvaprāṇiṣu ca sthitaḥ /
sarvanāmābhidheyaśca sarvavedoditaśca saḥ // iti skānde // 7 //

BBsBhDīp_1,2.1.21: yadapi jīvavilakṣaṇasya nityajñānavato jñānakaraṇacakṣurādiprācuryarūpacakṣurmayatvādikathanamayuktamiti codyaṃ, tat caśabdasūcitasmṛtyā nirāha - sarvendriyamaya iti // viṣṇuryataḥ sarvaprāṇiṣu saṃsthitaḥ / prāṇā indriyāṇi tadvantaḥ prāṇinaḥ teṣvindriyaniyāmakatvena sthitaḥ / sarvendriyasvāmīti yāvat / ataḥ sarvendriyamaya ityukta ityarthaḥ/ svāmitvaṃ mayaḍartha iti bhāvaḥ / caśabdaḥ prathamapādārthe dvitīyapādārthaṃ hetumāha / evaṃ dvitīyatṛtīyapādadvayamapi ādityādisarvaprāṇisthitatvādādityādisarvanāmābhidheya iti hetuhetumadbhāvena vyākhyeyam / ata eva caśabdaḥ dvitīyatṛtīyacaśabdavat viśeṣaṇāntarasamuccayepyanveyaḥ / anena prathamapādena 'cakṣurmayaḥ śrotramayo manomayo vāṅmayaḥ'; ityādikaṃ brahmaṇi tatsvāmitvena nimittena prayuktamiti vyākhyātaṃ bhavati / evaṃ dvitīyatṛtīyapādābhyāṃ tattadgatatvenādityāditattannāmavācyatvakathanamukhenādityaśruterīśvaravācitvamuktaṃ bhavati / anenaivāditye 'nuktiyuktivirodhaśca parihṛtaḥ / caturthapādena chandaḥpadoktavedamukhyārthatvācchandomayatvaṃ ca viṣṇoryuktamitiyuktaṃ bhavati / aitareyabhāṣye - 'sampūrṇadarśanaśakteḥ cakṣurmayaḥ sampūrṇaśravaṇaśakteḥ śrotramayaḥ satyakāmatvāt chandomayaḥ sarvamantṛtvānmanomayaḥ sarvavaktṛtvādvāṅmayaḥ pūrṇaphalarūpatvādātmā'; iti / tathā bṛhadbhāṣye - 'mayaṭprāyuryārthaḥ svarūpe ca'; iti pratijñāya - sarvadraṣṭṛsvarūpatvāccakṣurmaya itīryate / sarvaśrotṛsvarūpatvātsa śrotramayar iritaḥ // iti / tathā bhāgavatatātparye - sarve viṣṇau sthitā yasmādatassarvamayo hyasau / iti prakārāntareṇa bhagavati cakṣurmayatvādikaṃ vyākhyātam / skānde ityanantaraṃ uktvāditi śeṣaḥ / asya jīvavilakṣaṇasyāpi indriyasvāmitvādinā cakṣurmayatvādi yujyate iti na tadayoga ityupaskṛtasādhyenānvayaḥ / anena 'sarveṣu bhūteṣu'; ityātrārbhakaukastvokteḥ 'cakṣurmayaḥ'; ityādau ca tasya jīvasya tena cakṣurmayatvādinā prakāreṇoktatvāt ādityavyapadeśācca asmādeva bādhakānna sarvatrokto nārāyaṇa iti cet - na, kutaḥ? atra bādhakābhāvāt, arbhakaukastvādeśca viṣṇāvevopapatteḥ / na cāparicchinnasyārbhakaukastvoktiḥ jīvavilakṣaṇasya cakṣurmayatvādyuktiśca vyartheti vācyam / evaṃ nicāyyatvāt / cāyṛ pūjāniśāmanayoḥ / tasyaiva tasyāparicchinnasyāpi viṣṇoḥ alpaukastvacakṣurmayatvādinā prakāreṇopāsyatvena upāsanārthaṃ taduktisārthakyāt / na cāparicchinne jīvavilakṣaṇe ca brahmāṇi arbhakaukastvādyuktirna yujyata iti vācyam/ yataḥ 'evaṃ ca'; evamapi sarvagatatve 'pi 'vyomavat'; tadalpaukastvaṃ cakṣurmayatvādi yujyate / yathā vyāptasyāpi vyomno 'vyākṛtākāśasya maṭhādyekadeśāvasthitiḥ tathā brahmaṇo bhūtāśayādau sthitiryuktā / yataścaivaṃ viṣṇorjīvavilakṣaṇatve 'pi indriyasvāmitvādinā cakṣurmayatvādyuktiryuktāta iti sūtrārtha ukto bhavati /

BBsBh_1,2.1.22:

sū - oṃ//

sambhogaprāptiriti cenna vaiśeṣyāt | BBs_1,2.8 |

// oṃ//

jīvaparayorekaśarīrasthatve samānabhogaprāptiriti cenna /

BBsBhDīp_1,2.1.22: punaruktamākṣipya samādadhatsūtramupanyasyati - sambhogeti / atra pūrvasūtrādevaṃśabdamanuvartya tadbodhitamāpādakaṃ darśayan pūrvapakṣāṃśaṃ tāvadvyācaṣṭe - jīveti // jīvaparamātmanorityarthaḥ / eketi // viṣṇoḥ sarvaśarīrasthatve jīvena sahaikaśarīrasthatvaprāpteriti bhāvaḥ / saṃśabdasya 'vyavahṛpaṇossamarthayoḥ'; ityatreva samānārthatvamāśrityāha - samāneti / iveśvarapakṣe 'pi bādhakasāmyānnāyaṃ sarvagata iti vākyaśeṣaḥ / parihārāṃśaṃ vyācaṣṭe - neti/ neśvarasya samānabhogaprāptirityarthaḥ /

BBsBh_1,2.1.23:

sāmarthyavaiśeṣyāt /

BBsBhDīp_1,2.1.23: kuto netyastatra hetutvena vaiśeṣyādityaṃśaṃ yojayati - sāmarthyeti // svārthe ṣyañ / viśeṣiṇo bhāva iti vā / tathā ca parasya samānabhogāprāptau jīvādapi sāmarthyavaiśeṣyādityarthaḥ /

BBsBh_1,2.1.24: uktaṃ ca gāruḍe - sarvajñālpajñatābhedātsarvaśaktyalpaśaktitaḥ / svātantryapāratantryābhyāṃ sambhogo neśajīvayoḥ // iti ca // 8 //

// iti sarvagatatvādhikaraṇam //

BBsBhDīp_1,2.1.24: kiṃ tatsāmarthyavaiśeṣyaṃ, yena samānabhogāprāptirityata āha - uktamiti // na kevalaṃ sūtre jīveśayorbhogasāmyābhāvaḥ, tatra hetutvena sāmarthyavaiśeṣyaṃ coktam, kintu gāruḍe ceti samuccayārthaścaḥ / kimuktamityatastatpaṭhati - sarvajñeti // sarvajñatvālpajñatvarūpabhedakadharmābhyāmityarthaḥ / prāptasya bādhakasya parihārāya viṣṇoḥ sāmarthye satyapi prathamaṃ prāptistāvatsyādeva agnistambhavato dāhaprāptivat / sāpi bhagavati na sambhavati / tasya sārvajñenaiṣyadbādhakaparihartṛtvasambhavāditi bhāveneha sārvajñoktiḥ, na jīvena sahekaśarīrasthatve 'pi duḥkhaparityāgena sukhamātrabhoge svātantrayaṃ hetuḥ / jīvasya cobhayānubhave pāratantryaṃ heturiti vivektavyam / sambhogaḥ samānabhogaḥ / gāruḍa ityanvayaḥ / 'iti ca'; iti caśabdapāṭhe tatra pūrvoktena samuccayārthaścakāraḥ/ anena yato yathā ekasya jīvasya sarvaśarīrasthatve sarvasamānabhogaprāptiḥ bādhikānupapattiḥ sūtroktāsti / tathā evamīśasya sarvabhūtagatatvamaṅgīkṛtya jīveśvarayorekaśarīrasthatve parasya jīvasamānabhogaprāptirbādhikāsti / ato neśvaraḥ sarvabhūtagata iti cenna, kutaḥ tasya tadaprāptau jīvādapi sāmarthyavaiśeṣyāt agnistambhavato dāhābhāvavaditi sūtrārtha ukto bhavati // 1 //

// iti sarvagatatvādhikaraṇam //

// 2. attṛtvādhikaraṇam //

BBsBh_1,2.2.1: 'janmādyasya yataḥ'; ityuktam / tatrāttṛtvaṃ 'sa yadyadevāsṛjata tattadattumadhriyata sarvaṃ vā attīti tadaditeradititvam'; (bṛ. 3-2-5.) ityaditeḥ pratīyate /

BBsBhDīp_1,2.2.1: atrādhikaraṇe lokato 'nyatra prasiddhāditiśabdena sahoktāttṛtvaliṅgasya harau samanvayaḥ kriyate / śrutyādisaṅgatiḥ viṣayavākyamudāhṛtya viṣayasaṃśayau sayuktikapūrvapakṣaṃ ca sūcayati - janmeti // janmādisūtre janmādikartṛtvaṃ viṣṇoruktamityarthaḥ / tatreti / uktalakṣaṇeṣu madhya ityarthaḥ / praviṣṭamiti śeṣaḥ / attṛtvamiti //

sa sargakāle ca karoti sarvaṃ saṃhārakāle tu tadatti bhūyaḥ / sraṣṭā pātā tathaivāttā (skānde) ityādāvadidhātuprakṛtikānekaśabdavācyaṃ saṃhartṛtvāparaparyāyaśabdabodhyaṃ ūrṇanābhyādivadattṛtvaṃ tadityarthaḥ / anena aderbhakṣaṇārthatvādaditerattṛtve 'pi na saṃhartṛtvalakṣaṇasyātivyāptiriti śaṅkā nirastā / prathametiśabdaḥ śrutigataḥ / dvitīyastu bhāṣyakārīyaḥ / aditerityāvartate / tatraikaṃ bhāvapradhānam / tathā ca iti bṛhadāraṇyakavākye yadattṛtvaṃ pratīyate tat aditeḥ devamātureva bhavet / kutaḥ? 'aditeḥ'; aditiśruteḥ / tathā adititvaliṅgācceti yojanā / adititvaṃ ca gotvādivadaditimātradhramo, na viṣṇau sāvakāśam / anena janmādisūtroktalakṣaṇasyātivyāptyasambhavākṣepāttenāsyākṣepikī saṅgatiḥ / śrutyuktamattṛtvaṃ viṣayaḥ / viṣṇoranyasya veti sandehaḥ / devamāturaditereveti pūrvaḥ pakṣaḥ / aditiśrutiradititvayuktiśca sūcitā bhavati / pūrvapakṣe śrutyarthastu - 'saḥ'; aditirdevamātā saṃvatsaranāmnā caturmukhena 'yadyadasṛjata tattadattumadhriyata'; manaḥ / ādacceti śeṣaḥ / kutaḥ sarvāttṛtvamaditeḥ? yasmātsarvātrī sā sarvamattīti yat tadeva hyaditerdevamātuḥ 'adititvam'; aditiśabdavācyatve nimittam, anyathā tanna syāditi / asmin pakṣe 'pi sthalāntarasthāditiśabdasya nirvacanamidam / atra sarvaśabdaḥ sudhārītyā adityadanayogyasarvaparaḥ / ṭīkārītyā saṅkucitasarvaparo vā/ siddhānte śrutyarthastu - 'saḥ'; saṃvatsaranāmakaḥ caturmukho 'yadyadevāsṛjata tattatsarvamattuṃ'; sa mṛtyunāmā janārdano 'dhriyata / ādacca / kutaḥ sarvasaṃhartṛtvaṃ viṣṇoḥ? 'aditeḥ'; aditiśabdāt / aditirhi 'idaṃ sarvaṃ......yadidaṃ kiñca'; (tai.2-6) 'aditirdevatāmayī'; (kaṭha. 4-7) iti śrutyantare brahmaṇyaditiśabdaprayogāditi yāvat / tāvatāpi kutaḥ sarvāttṛtvaṃ viṣṇoḥ? sarvamattīti yattadeva hi 'aditeḥ'; strīliṅgāditiśabdavācyasya 'adititvam'; aditiśabdavācyatvaṃ anyathā sa nirnimittakaḥ syāditi bhāvaḥ / anena viṣṇoḥ sarvāttṛtāyāṃ tannimittakaśrutyantaragatāditiśabdo heturityuktaṃ bhavati / uktaṃ hi candrikāyām / 'tattadattumiti pūrvapratijñātasarvāttṛtāyāṃ śrutyantare brahmaṇi prayuktasya sarvāttṛtvanimittakasyāditiśabdahetūkaraṇe sambhavati'; iti / ata eva ṛgbhāṣye 'atti viśvaṃ tena caivāditiriti viṣṇuḥ'; ityuktam / tatraiva 'guṇataḥ kālataścānantyarūpamakhaṇḍitatvaṃ cāditiśabdapravṛttinimittam'; iti coktam /

BBsBh_1,2.2.2: 'sa yadyadevāsṛjata'; iti pulliṅgaṃ ca 'kūṭastho 'kṣara ucyate'; (bha.gī. 15-16.) ityādivat //

BBsBhDīp_1,2.2.2: nanvetadattṛtvamaditeścetkathaṃ tarhi tasyāṃ sa iti pulliṅgaṃ yuktaṃ syāt / atastena śrutyādibādha ityata āha - sa iti // iti vākye śrutamityarthaḥ / ityādivadityānantaraṃ adityāṃ yujyata iti śeṣaḥ / castvarthaḥ / ādipadena 'so 'haṃ vāyuṃ diśāṃ vatsaṃ veda'; iti chandogavākyaṃ gṛhyate / kūṭamākāśaṃ tadvannirvikāratayā tiṣṭhatīti kūṭasthaḥ / prakṛtiḥ 'akṣaro'; dehato 'vināśitvāducyate iti gītāvākyasyārthaḥ / dikśabditānāṃ pūrvādi caturdigavasthitabhagavadbāhūnāṃ 'vatsaṃ'; tato jātaṃ 'vāyuṃ'; mukhyaprāṇamahaṃ 'veda'; jānāmītyarthaḥ / lakṣmīvākyametat /

BBsBh_1,2.2.3: atrocyate - sū - oṃ//

attā carācaragrahaṇāt | BBs_1,2. |
// oṃ//

BBsBhDīp_1,2.2.3: siddhāntayatsūtramavatārayati - atreti // iti codye samādhānamucyate sūtrakṛtā iti śeṣaḥ / anena sūtre 'trocyate iti śeṣo darśitaḥ / tatsūtraṃ paṭhati - atteti / tattvityanuvartate, vipariṇamyate ca / tathā cātra vākye yaḥ 'attā'; saṃhartocyate sa viṣṇureva / kutaḥ? 'sarvaṃ vā atti'; iti 'carācarasya'; cetanācetanarūpasya viśvasyādyatayā saṃhāryatayā 'grahaṇāt'; carācarāttṛtvaliṅgāditi yāvaditi sūtrārthaḥ /

BBsBh_1,2.2.4:

na hi carācarasya sarvasyāttṛtvamaditeḥ /

BBsBhDīp_1,2.2.4: carācarasyādyatayā grahaṇe 'pi kuto nāditestadattṛtvamiti liṅgasya sāvakāśatvaśaṅkāṃ nirāha - na hīti// hiśabdaḥ prasiddhau / carācarasyeti sūtrākṣarāṇyanūdya śrutyanusāreṇa sarvasyeti vyākhyānam / na ca sāmānyapadena vyākhyānaṃ vyarthamiti vācyam / sūtrasya śrutivisaṃvādapratītinirāsārthatvāt / 'aditeḥ'; devamātuḥ /

BBsBh_1,2.2.5: sraṣṭā pātā tathaivāttā nikhilasyaika eva tu / vāsudevaḥ paraḥ puṃsāmitare 'lpasya vā na vā // iti skānde /

BBsBhDīp_1,2.2.5: carācarāttṛtvaṃ viṣṇorapi kutaḥ siddhamityata āha - sraṣṭeti // 'puṃsāṃ paraḥ'; tebhyaḥ uttamo 'vāsudevaḥ'; kṛṣṇaḥ 'eka eva'; nikhilajagataḥ ekaḥ svatantraḥ 'sraṣṭā'; sṛṣṭikartā tathā 'pātā'; rakṣitā tuścārthaḥ / atrā ca / 'vasudevetare'; brahmādyāstu 'alpasya'; jagadekadeśasyāsvātantryeṇa sṛṣṭyādi kartāro bhavanti/ svātantryāpekṣayā netyarthaḥ/ iti skānde ityanantaram uktatvāditi vākyaśeṣaḥ /

BBsBh_1,2.2.6:

ekaḥ purastādya idaṃ babhūva yato babhūva bhavanasya gopā /
yamapyeti bhuvanaṃ sāmparāye sa no harirghṛtamihāyuṣe 'ttudevaḥ / (ghṛtasū.) iti śrutiḥ // 9 //

BBsBhDīp_1,2.2.6: spaṣṭārthatvātprathamaṃ smṛtimudāhṛtyātraivārthe śrutimapyāha - eka iti // eka ityasyāvṛttiḥ, idamityasyāpyāvṛttipariṇāmau / tathā ca ya ekaḥ 'idam'; asya jagataḥ 'purastāt'; pralaye babhūva / yataśca sṛṣṭau 'idaṃ'; jagat 'babhūva'; jātam / atha yaścaiko bhavanasya 'gopāḥ'; goptā babhūva / yaṃ ca 'sāmparāye'; muktipralayayoḥ bhuvanaṃ praviśati nigīrṇaudanavat / 'saḥ devo'; hariḥ naḥ 'āyuṣe'; āyurarthe 'iha'; yajñasthāne āgatya 'ghṛtam'; āhutirūpam 'attu'; svīkarotviti taittirīyaśrutyarthaḥ / mantradraṣṭṛṛṣivākyametat / iti śrutyanantaraṃ yata iti śeṣaḥ / asyāto 'pi viṣṇoścarācarāttṛtvaṃ siddhamityanvayaḥ /

BBsBh_1,2.2.7:

sū - oṃ//

prakaraṇācca | BBs_1,2.10 |

// oṃ//

BBsBhDīp_1,2.2.7: yadā niravakāśasarvāttṛtvaliṅgamātrātsāvakāśāditiśrutyadititvaliṅgayorbādhena attā viṣṇureveti siddhyati / tadā kimu vācyaṃ niravakāśaprakaraṇasamuccitālliṅgādityarthaṃ pratipādayatsūtraṃ paṭhitvā vyācaṣṭe - prakaraṇācceti // 'naivehaṃ kiñcana'; (bṛ. 3-2.) iti niravakāśaviṣṇuprakaraṇabalāccāttā viṣṇureveti sūtrārthaḥ /

BBsBh_1,2.2.8:

apsaṃvatsarasṛṣṭyādinā tatprakaraṇatvācca /

BBsBhDīp_1,2.2.8: prakaraṇasya vaiṣṇavatvāsiddhimāśaṅkyāha - apsaṃvatsarasṛṣṭyādineti // apsṛṣṭiḥ saṃvatsaranāmakacaturmukhasṛṣṭiśca te ādī yasya tat tathoktam / ādipadena saṃvatsarādanodyamādiliṅgaṃ gṛhyate / 'tatprakaraṇatvāt'; viṣṇuprakaraṇatvādityarthaḥ / etatprakaraṇasyeti śeṣaḥ / avagamopalakṣakametat / asyātaḥ prakaraṇādviṣṇureva atrocyate iti prakṛtasādhyenānvayaḥ / co hetusamuccaye / prakaraṇaṃ nāmaikaprameyapratipādakānekavākyāni / bṛhadāraṇyake hi - 'naiveha kiñcanāgra āsīt / mṛtyunaivedamāvṛtamāsīt / aśanāyayāśanāyā hi mṛtyustanmano 'kurutātmanvī syāmiti/ so 'rcannacaratatasyārcata āpo 'jāyanta....tadyadapāṃ śara āsīttatsamahanyata sā pṛthivyabhavat tasyāmaśrāmyat.... so 'kāmayata dvitīyo ma ātmā jāyeteti sa manasā vācā mithunaṃ samabhavadaśanāyā hi mṛtyustadreta āsīttatsaṃvatso 'bhavat .... taṃ jātamabhivyādadātsa bhāṇamakarotsaiva vāgabhavatsa aikṣata yadi ha vā imamabhimaṃsye kanīyo 'nnaṃ kariṣya iti sa tayā vācā tenātmanā idaṃ sarvamasṛjata'; (bṛ. 1-2.) iti viṣṇuviṣayāṇyanekavākyāni śrūyante / 'agre'; pralaye 'iha'; asvatantravarge, gagana iti vā / 'kiñcana'; jīvajaḍarūpaṃ vastu naivāsīditi /

nanu - sarvasaṃhārakaṃ viṣṇuṃ devīṃ jīvāṃstathaiva ca /
kālaṃ triguṇasāmyaṃ ca karmāṇi prāṇamindriyam /
saṃskāraṃ caiva vedāṃśca narte kiñcillaye tvabhūt //

iti bṛhadbhāṣyodāhṛtavacanānnityānāṃ jīvānāmapi sattvātkathamiyamuktirityata uktaṃ - mṛtyunaiveti / 'idaṃ'; jīvādikaṃ 'mṛtyunā'; tannāmakena janārdanena 'āvṛtam'; ācchāditamāsīt / mṛtyorāvarakatve hetuḥ - aśanāyayeti / aśaṃ jagattannetryetyarthaḥ / mṛtyoraśanāyātvaṃ śrutiprasiddhamityāha - aśanāyā hīti / 'tat'; tasmādekākitvānmṛtyuḥ 'ātmanvī'; jagadrūpaśarīravān syāmityaicchat / evaṃ sa mṛtyuḥ 'arcan'; svātmānaṃ pūjayan sañcacāra tasyārcata āpo 'jāyanta / tā eva tāsāmarcanasādhanamiti bhāvaḥ / tatrāpsu yo 'pāṃ 'śaraḥ'; phenarūpo maṇḍa āsīttaccharaḥ / sa śaro mṛtyunāsvaretasā 'samahanyata'; saṅghātatvaṃ prāpitaḥ / yassaṅghātaḥ sā 'pṛthivī'; brahmāṇḍarūpābhavat 'tasyāṃ'; pṛthivyāṃ śvetadvīpe 'aśrāmyat'; śiśye mṛtyuḥ / sa mṛtyuḥ 'me'; mama 'ātmā'; brahmā dvitīyo vāyvapekṣayā jāyeteti akāmayata / atha 'aśanāyā'; sa mṛtyuḥ 'manasā'; svecchayā 'vācā'; vedābhimāniśriyā 'mithunaṃ'; dvandvībhāvaṃ 'samabhavat'; prāpat / tena mithunībhāvena yadreta āsīt 'tatsaṃvatsaraḥ'; tupādānakadehavān saṃvatsaranāmakaścaturmukho 'bhavat / atha jātaṃ saṃvatsaramabhilakṣya attuṃ 'vyādadāt'; vidadāra svamukhaṃ mṛtyuḥ / sa saṃvatsaro bhayāt viṣṇudīptyānandabodhakabhāṇiti śabdamakarot / yadbhāṇiti vacastadabhimāninī saiva vāṅnāmnī sarasvatyabhavat / sa mṛtyuḥ aikṣata ālocitavān / kimiti? 'yadīmaṃ'; saṃvatsaram 'abhimaṃsye'; līnaṃ kariṣye tattadā me 'kanīyaḥ'; alpamannaṃ kariṣye / tato bahvannaṃ bhavatvityālocya sa mṛtyuḥ 'tayā vācā'; sarasvatyā 'tenātmanā'; caturmukhenedaṃ sarvamasṛjata / janayāmāseti śrutyarthaḥ /

BBsBh_1,2.2.9:
nehāsītkiñcanāpyādau mṛtyurāsīddharistadā /
so ''tmano manasāsrā kṣīdapa eva janārdanaḥ //
śayānastāsu bhagavānnirmame 'ṇḍaṃ mahattaram /
tatra saṃvatsaraṃ nāma brahmāṇamasṛjatprabhuḥ //
tamattuṃ vyādadādāsyaṃ tadāsau virurāva ha /
atha tatkṛpayā viṣṇuḥ sṛṣṭikarmaṇyayojayat //

so 'sṛjadbhuvanaṃ viśvamadyārthaṃ haraye vibhuḥ //

iti brahmavaivarte // 10 //

// iti attṛtvādhikaraṇam // 2 //

BBsBhDīp_1,2.2.9: nanvapsaṃvatsasṛṣṭyādinātrocyamānenāpi kathamasya viṣṇuprakaraṇatvaniścaya ityato 'psaṃvatsarasṛṣṭyāderviṣṇuliṅgatvāditi bhāvena tasya talliṅgatve smṛtimāha - nehāsīditi // 'ādau'; pralaye 'iha'; asvatantravarge 'kiñcināpi'; jīvo jaḍaṃ vā nāsīt / nanvidamayuktaṃ, jīvādeḥ nityasya sattvādityata āha - mṛtyuriti / pralaye mṛtyunāmā hariḥ jīvādyāvarakatvenāsīt / ata āvṛtatvānnāsīdityuktamiti nānupapattiriti bhāvaḥ / 'saḥ ātmanaḥ'; iti padacchedaḥ / 'mantreṣvāṅyāderātmanaḥ'; ityāllopaḥ / tathā ca 'saḥ'; prabhurviṣṇurātmano 'manasā'; svecchayaivāpo 'srākṣīt / 'tāsu'; apsu 'mahattaraṃ'; svārthe tarap / mahat sthūlam 'aṇḍaṃ'; brahmāṇḍaṃ nirmame / 'tatra'; aṇḍe saṃvatsarākhyaṃ brahmāṇamasṛjadityanvayaḥ nāmetyanena samyagvatsabhūtān ramayatīti vyutpattyā saṃvatsaraśabdaścaturmukhe prasiddha ityucyate / atrāsāmarthyaparihārāya - prabhuriti / 'taṃ'; caturmukham 'attuṃ'; bhakṣayituṃ 'vyādadāt'; vyāvṛtat viṣṇuḥ / tadā brahmā 'virurāva'; bhāṇitiśabdamakarodityarthaḥ / heti asyārthasya śrutiprasiddhatāṃ sūcayati / atha ārāvakaraṇānantaraṃ 'tatkṛpayā'; tasmin caturmukhe kṛpayā viṣṇustamajagdhvā sṛṣṭikriyāyāmayojayat / 'sa vibhuḥ'; caturmukho haraye hareradyārthaṃ bhuvanamasṛjat / yadvā - bhuvanamasṛjat, sṛṣṭaṃ taddharaye 'rpitavāniti śeṣeṇa yojanā brahmavaivarta ityanantaraṃ yata uktamiti śeṣaḥ / asyāto 'psaṃvatsarasṛṣṭyāderviṣṇuliṅgatvasiddhirityadhyāhṛtasādhyenānvayaḥ / // iti attṛtvādhikaraṇam // 2 //

// 3. guhādhikaraṇam //

BBsBh_1,2.3.1: sarvāttaikaḥ para uktaḥ / ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe / chāyātapau brahmavido vadanti pañcāgnayo ye ca trināciketāḥ (kaṭha. 1-3-1.) iti pibantau pratīyate tau kāviti //

BBsBhDīp_1,2.3.1: atrādhikaraṇe lokato 'nyatra prasiddhakarmaphalabhoktṛtvaliṅgasya viṣṇau samanvayaḥ pratipādyate / pūrvādhikaraṇaśrutisaṅgatiṃ viṣayavākyodāharaṇapūrvakaṃ viṣayaṃ sūcayati - sarveti // yasmāt 'paraḥ'; paramātmā 'ekaḥ'; ekatvasaṅkhyāyuktaḥ 'sarvāttā'; sarvasaṃhartā ca, tasmātprakṛtipratyayārthayostatra yogāt sarvāttetyādikriyāliṅgabodhakaśabdavācyatvenokta ityarthaḥ / sarvāttetyuktyaiva arthātpātetyapyukta iti bhāvaḥ / tataḥ kimityata āha - ṛtamiti / tatretyādau saṃyojyam / tathā ca 'tatra'; sarvāttṛtvamadhye praviṣṭaṃ tadviśeṣabhūtaṃ pātṛtvaṃ yatroktaṃ tatra kāṭhake 'ṛtaṃ pibantau'; ityatra 'pibantau'; karmaphalasārabhoktārau dvau pratīyete iti yojanā / dvivacanena dvitvabodhāditi bhāvaḥ / anena yuktamattṛtvaṃ bhagavatastatra prakṛtipratyayārthayorupapatteḥ / iha tu karmabandhavidhure paramātmani prakṛtyarthasya nirbhede pratyayārthasya cāyogānna tasya dvivacanāntapibacchandavācyateti pūrvavaiṣamyeṇa pratyavasthānādvā pūrvamarthāduktasya pātṛtvasyānyamātraniṣṭhatve 'sambhavasyānyasminnapi sattve 'tivyāptervā ākṣepādvā pūrvādhikaraṇenāsya saṅgatiḥ, pātṛtvākhyaviṣayaśca sūcito bhavati / viṣayavākye janyajanakabhāvaḥ ṣaṣṭhyarthaḥ tathā ca 'sukṛtasya loke'; sukṛtanirmite puṇyakārye tattvapradīparītyā sukṛtanimitte śarīre hṛdayaguhāṃ praviṣṭau guhāyāmapi 'parame'; sarvajīvottame ā ṛddha ārdhaḥ parebhyo rudrādibhya ārdhaḥ parārdhaḥ / tasminnatipūrṇe vāyāviti śeṣaḥ / tathā ca tatra praviṣṭau hṛdayaguhāśritavāyvadhiṣṭhānāviti yāvat / 'sa hāyastaḥ piturardhameyāya'; (chāṃ. 5-3-4.) iti tattvapradīpodāhṛtaśruteḥ parabrahmāvāsatvāttadanyajīvābhimanyamānatvātparārdhaṃ śarīramiti vā / ṛtaṃ satyaṃ tathā dharmaḥ sukṛtaṃ cābhidhīyate / ṛtaṃ tu mānaso dharmaḥ ....... iti gītābhāṣyodāhṛtasmṛteḥ śāstravihitakarmabhirāgataṃ phalamupalakṣaṇayā ṛtamityucyate / tathā ca 'ṛtaṃ pibantau'; bhuñjānau yāvātmāntarātmākhyabhagavadrūpaviśeṣau vartete tau 'brahmavido'; brahmajñāninaḥ 'pañcāgnayo'; devapitṛbhūtamanuṣyabrahmayajñākhyapañcamahāyajñavantaḥ / 'sa eṣa yajñaḥ pañcavidho 'gnihotraṃ darśapūrṇamāsau cāturmāsyāni paśuḥ somaḥ'; () ityaitareyoktapañcamahāyajñā vā / dyuparjanyadharāpuṃstryākhyapañcāgnividyāniṣṭhā vā / naciketā nāma ṛṣiḥ naciketasa idaṃ nāciketamagnicayanaviśeṣaḥ / trināciketāstrivāramanuṣṭhitanāciketeṣṭakācayanavanto ye vartante viduṣāṃ pāpināṃ ca krameṇa 'chāyātapau'; sukhaduḥkhakāraṇabhūtau vadantītyarthaḥ / sukhaduḥkhahetutvarūpaṃ gauṇaṃ chāyātapatvaṃ ca pratiyogibhedādaviruddham / yathoktaṃ tattvapradīpe amarāṇāmāhlādakāvasurāṇāṃ tāpakāvityartha iti / praśnarūpakāryadvārā tanmūlasandehaprakāraṃ darśayati - 'tau'; śrutyuktapibantāviti / iti vākye pibantau yau pratīyete tau kāvityanvayaḥ / anena pibantau kiṃ jīvaparau uta pararūpe eveti saṃśayaḥ sūcito bhavati / itītyanantaraṃ iti saṃśaye jīvasahitar iśvaraḥ pāteti pūrvapakṣe ca satīti vākyaśeṣaḥ /

BBsBh_1,2.3.2: ucyate - sū - oṃ//

guhāṃ praviṣṭāvātmānau hi taddarśanāt | BBs_1,2.11 |

// oṃ//

guhāṃ praviṣṭau pibantau viṣṇurūpe eva /

BBsBhDīp_1,2.3.2: atha siddhāntayatsūtramavatārya vyācaṣṭe - ucyate iti // sūtrātparata itiśabdo 'dhyāhāryaḥ / guhāṃ praviṣṭāviti hetugarbhaṃ viśeṣaṇam / pibantāvityātmapadavyākhyānam / ṛtamityādāvadhyāhāryam / viṣṇurūpe ityātmānāvityasya vyākhyānāntaram / tathā ca - yāvātmānau ṛtaṃ pibantau tāvātmānau viṣṇurūpe eva / kutaḥ? yato guhāṃ praviṣṭāviti yojanā / evetyanenānuvṛttatuśabdārtha uktaḥ / viṣṇū iti vaktavye viṣṇurūpe evetyuktiḥ dvivacanasya rūpadvayavivakṣayā sāvakāśatoktyarthā /

BBsBh_1,2.3.3:

'gharmā samantā trivṛtaṃ vyāpatustayorjuṣṭiṃ mātariśvā jagāma'; (ṛ. 10-114-1.) ityādinā taddarśanāt //

BBsBhDīp_1,2.3.3: nanu viṣṇossarvaśarīreṣvekaikarūpeṇaiva praveśātkathaṃ rūpadvayābhiprāyeṇāpi dvivacanopapattirityataḥ taddarśanāditi sūtrāṃśasūcitaśrutimudāharati - gharmeti // bhagavantāviti, kartumiti ca śeṣaḥ / trivṛtamityāvartate / tathā ca 'gharmā'; gharmau dīptau gharṣakau saṅkocakāviti vā / 'gharṣaṇātsarvalokasya nṛsiṃho gharma ucyate'; ityaitareyabhāṣyokteḥ, ghṛṣṭatvena ca mitāviti tattvapradīpokteśca / 'samantā'; samantau vyāptau prakṛtipuruṣakālavyāpinau / deśataḥ kālataḥ śaktitaśca sampūrṇau yau bhagavantau trivṛtaṃ tejobannātmakaṃ śarīraṃ 'vyāpatuḥ'; viśeṣeṇāpatuḥ dehahṛdayaguhāsthānaṃ prāptau / tayoḥ 'juṣṭiṃ'; sevāṃ kartuṃ 'mātariśvā'; mukhyavāyurapi trivṛtaṃ jagāma / 'divo'; devyā vāyupatnyāḥ stanyaṃ 'payoḥ'; 'didhiṣāṇāḥ'; pipāsanto devāḥ dvirūpaṃ tamekam 'aveṣan'; anvaicchan / tam 'arkam'; aram alaṃ kaṃ sukharūpaṃ 'sahasāmānaṃ'; sahavāyuṃ viduriti śrutyarthaḥ / gurvarthadīpikāyāṃ tu samantāditi padacchedaṃ kṛtvā vidyamānāviti cādhyāhṛtya samantādvidyamānau vyāptāviti vyākhyātam/ taccintyam/ ityādineti / vākyeneti śeṣaḥ / ādipadena 'divaspayaḥ'; ityuttarārdhaṃ, tathā -

ekaḥ suparṇaḥ sa samudramāviveśa sa idaṃ viśvaṃ bhuvanaṃ vicaṣṭe /
taṃ pākena manasāpaśyamantitastaṃ mātā relhi sa u relhi mātaram //
suparṇaṃ viprāḥ kavayo vacobhirekaṃ santaṃ bahudhā kalpayanti / (ṛ. 10-114-4., 5.)

ityādikaṃ ca gṛhyate / 'ekaḥ suparṇaḥ'; suṣṭhu paramānandarūpo bhagavān samudramāviveśa / sa idaṃ sarvaṃ jagat 'vicaṣṭe'; paśyati / 'taṃ'; paramātmānaṃ pakvena manasā ahamapaśyam / 'taṃ mātā'; vyañjakatvādvāk sarasvatī 'relhi'; lihyata iva / sa paramātmā mātaraṃ relhi / tāvanyonyaṃ sambaddhau bhavataḥ / tathā ca - bhagavadvyañjakavāco 'pi taddhyaṅgyatvamiti bhāvaḥ / tameva suparṇamekaṃ santaṃ 'viprāḥ'; viśeṣeṇa prakṛṣṭāḥ kavayo 'vacobhiḥ'; śabdaiḥ 'bahudhā'; keśavādidvādaśadhā sthitaṃ kalpayanti cintayanti ityarthaḥ / taddarśanāditi / tasya viṣṇoḥ dvirūpatayā sarvaśarīrapraveśasya uktatvādityarthaḥ / tathā ca - ekasminnapi viṣṇau yuktaṃ rūpadvayābhiprāyeṇa dvivacanamiti bhāvaḥ / evaṃ taddarśanāt ityetat tattvapradīparītyā uktaviśeṣaṇe nirṇīte viṣṇau dvivacanadarśanāt 'ekaḥ suparṇaḥ'; ityādinā tacchabdenaikavacanena parāmarśadarśanāt tasyaiva samudraniveśino nikhilabhuvanadarśinaḥ 'apaśyamantitaḥ'; iti guhāpraviṣṭatvadarśanādekasyaiva bahunāmarūpadarśanāt ityapi vyākhyeyam //

BBsBh_1,2.3.4:
ātmāntarātmeti harireka eva dvidhā sthitaḥ /
niviṣṭo hṛdaye nityaṃ rasaṃ pibati karmajam //

iti ca bṛhatsaṃhitāyām /

BBsBhDīp_1,2.3.4: nanu viṣṇau rūpadvayavivakṣayā pratyayārthopapattāvapi prātipadikārthakarmaphalabhoktṛtvāyogāt na 'ṛtam'; iti vākyapratipādyatvaṃ tasyetyata āha - ātmeti // eka eva hariḥ dehajīvarūpopādhibhedāt ātmāntarātmeti rūpabhedena 'dvidhā sthito'; dvidhā bhūtaḥ / dehajīvayorhṛdaye niviṣṭaḥ / yaddhā - ṭīkārītyā upādhibhedavivakṣāmantareṇaiva dvirūpatayā dehaniviṣṭaḥ 'karmajaṃ rasaṃ'; phalaṃ 'nityaṃ'; niyamena 'pibati'; bhuṅkte ityarthaḥ / smṛta iti pāṭhe kīrtitaḥ ityarthaḥ / rasaśabdena jīvābhogyaguṇabhoktaiveśvaraḥ, na tu tadbhogyadravyabhokteti prameyaṃ sūcitam / bṛhatsaṃhitāyāmityasya taddarśanādityanuvṛttavākyenānvayaḥ / karmaphalabhogasyoktatvāditi tadarthaḥ / tathā ca - na tadanupapattiriti bhāvaḥ / na kevalaṃ bṛhatsaṃhitāyām / kintu -

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca /
adhiṣṭhāya manaścāyaṃ viṣayānupasevate // (bha.gī. 15.9.)

iti gītāsvapīti cārthaḥ /

BBsBh_1,2.3.5:

śubhaṃ pibatyasau nityaṃ nāśubhaṃ sa hariḥ pibet /
pūrṇānandamayasyāsya ceṣṭā na jñāyate kvacit // iti pādme //

BBsBhDīp_1,2.3.5: nanu kimīśvaro duḥkhaṃ pāpakarmaphalaṃ bhuṅkte? puṇyajaṃ sukhaṃ vā? nādyadvitīyau, pūrṇānandatvādityata āha - śubhamiti // 'asau'; sarvaśarīragataprāṇe sthito 'hariḥ'; yajñe havissvīkartā pāpahartā bhagavān 'nityaṃ'; niyamena śubhakarmaphalameva 'pibati'; bhuṅkte / hariḥ aśubhakarmaphalaṃ 'na pibet'; na bhuṅkte ityarthaḥ / 'puṇyamevāmuṃ gacchati (bṛ. 3-5-20.) parame parārdhe'; (kaṭha. 3-1.) iti śruteḥ / pibatīti ṛtapānakartari advitīyatvamabhyupaiti / anenārthena dvitīyapakṣamaṅgīkṛtya ādyapakṣo 'nabhyupagamena parihṛtaḥ / pūrṇānandasya sukhabhogāyoga iti dvitīyaṃ dūṣaṇaṃ pariharati - pūrṇānandamayasyeti / tādātmyārthe mayaṭ / 'tādātmyārthe vikārārthe prācuryārthe mayaṭ tridhā'; iti gītābhāṣyokteḥ / tathā ca - pūrṇānandarūpasyāsya viṣṇoḥ 'ceṣṭā'; aiśvaryaṃ kvacitkāle deśe kenāpi sākalyena 'na jñāyate'; na cintyate ityarthaḥ / tathā ca - aiśvaryabalena pūrṇānandasyāpi sukhabhogo yukta iti bhāvaḥ / yadvā - viṣṇorbhoktṛtvābhyupagame 'anaśnannanyaḥ'; (mu. 3-1-1.) iti śrutivirodha ityata āha - śubhamiti // parādhīnabhogābhāvaviṣayam aśubhabhogābhāvaviṣayaṃ vā tadvākyamiti bhāvaḥ / na ca 'nīcoccataiva duḥkhāderbhoga ityabhidhīyate / nāsau nīcoccatāṃ yāti'; iti vākyavirodhaḥ, sukhabhogasyoccatārūpatvāditi vācyam / viṣṇau jīvasamavete bhoge svīkārāmātrābhyupagamena uccatāsampādakavikriyāviśeṣānabhyupagamāt / uktaṃ hi tattvapradīpe - na ca 'anaśnannanyaḥ'; iti śrutivirodhaḥ / na hi parādhīnatayā bhogo, nāpyapriyabhogo na ca tannimittoccanīcatā viṣṇoḥ, kintu - jīvasamavete bhoge svīkāramātramucyata iti / yadvā - nīcoccatāsampādako bhogaḥ svīyatayā sākṣātkāraḥ, sa cābhimānayuto vivakṣitaḥ, na cāsāvīśvare iti na virodhaḥ / pādma ityanantaraṃ uktatvāditi śeṣaḥ / tathā ca - na śrutiyuktivirodha iti bhāvaḥ /

BBsBh_1,2.3.6:

yo veda nihitaṃ guhāyām (tai. 2-1.) ityādinā prasiddhaṃ hiśabdena darśayati // 11 //

BBsBhDīp_1,2.3.6: nanu kathaṃ guhāniviṣṭatvaliṅgātpibato viṣṇutvaniścayaḥ, tasya jīve 'pi yogādityata āha - yo vedeti / viṣṇoreva guhānihitatvamatra grāhyamiti copaskartavyam / ādiśabdena 'ātmāntarātmā'; iti 'śrotraṃ cakṣuḥ'; iti 'ahaṃ vaiśvānaro bhūtvā'; ityādismṛtirgṛhyate / tathā ca ityādinā viṣṇoreva prasiddhaṃ guhānihitatvamatra grāhyamiti imamarthaṃ sūtrakāro hiśabdena darśayatītyarthaḥ / tathā ca - hṛdayaguhāsthatvamātrasya jīve sambhave 'pi na tadiha hetutvena gṛhyate / kintu - śrutyādiprasiddhaṃ mokṣajanakajñānaprakārībhūtaṃ prādhānyena guhānihitatvameva / tacca jīve niravakāśamiti bhāvaḥ/ sūtre samanvayasūtrāttuśabdamātramanuvartate / ātmānāvityāvartate / tathā ca 'ātmānau'; ādeyaṃ sukhaṃ mātyanubhavatīti vyutpattyā ātmaśabdoktaśubhakarmaphalabhoktārau 'ātmānāveva'; ātmāntarātmākhye viṣṇurūpe eva, na tu jīveśvarau / kutaḥ? hi yasmāttau hṛdayaguhāṃ praviṣṭau tasmāt / na hi jīve 'pi guhāniviṣṭatvaliṅgaṃ sambhavatīti vācyam / tasya śrutyādyaprasiddhatvāt / tatra prasiddhasyaiva grāhyatvāt / viṣṇostu 'yo veda'; iti śrutyādyaprasiddhatvāditi hiśabdārthaḥ / nanu viṣṇau pibantāviti dvivacanānapapattiḥ / na ca rūpapraveśena dvirūpeṇa praveśasyāsiddhatvādityāśaṅkyāha - taddarśanāditi / tasya harerdvirūpatayā śarīrahṛdayaguhāsthatvasya liṅgasya darśanāt 'gharmā'; iti śrutyuktatvāditi sūtrārthaḥ / atra tattvityasyānuvṛtyā śrautapadānuvṛttyā ca ānandamayastadbrahmetyādivadihāpi pratijñāsiddheḥ ātmānāvityuktiḥ / śrautadvivacanasya gatimāha - ātmeti // smṛtisamākhyāṃ śrautapadānuvṛttiṃ vinā ādeyaṃ mātīti vyutpattyā śubhakarmaphalabhoktṛtvarūpaliṅgaṃ ca vaktum / uktaṃ hi candrikāyām - ādeyaṃ mātīti vyutpattyā ātmaśabdoktaṃ śubhabhoktṛtvaṃ mūlayuktiriti / na caivamṛtapātṛtvasamānādhikaraṇaguhāpraviṣṭatvoktidvārā taduktiriti tadvākyāntaravirodhaḥ śaṅkyaḥ / tasya sūtre avaśyavaktavyaguhāpraviṣṭatvaliṅgāpakadvivacanāntarapadānvayayogyatādṛśaviśeṣyoktimukhenetyarthābhyupagamāt / tathā - yadyapi samanvetavyamṛtapātṛtvaṃ sākṣādeva vaktavyamiti tadvākyāntarasyāpyādeyaṃ mātīti vyutpattimantareṇāntaryāmītivat ṛtaṃ pibantāviti spaṣṭaśabdenaiva vaktavyam / na tvātmaśabdenetyarthāśrayaṇānna virodhaḥ / anyathā uktavākyavirodhāpātāt / evaṃ cātra keṣāñcidanyathā candrikābhiprāyakathanam, tathā teṣāmeva samanvayasūtrāttadityatrāpyanuvartate iti candrikāvirodhoktirapi cintyā / sautradvivacanopapattyartham uddeśyasamarpaṇārthaṃ cāvaśyavaktavyātmānāviti padenaiva vidheyasyāpi bodhanasambhavenetaravyāvartakāvadhāraṇārthakatuśabdamātrasyaivar ikṣatisūtra ivātrānuvṛttyaucityāt / na ca tadityanuktau tuśabdasyānvayaḥ pratyetuṃ śakyate iti samanvayādhikaraṇīyasudhāvirodhaḥ / uddeśyavidheyapadāntarābhāva ityāśayāt /

BBsBh_1,2.3.7:

sū - oṃ//

viśeṣaṇācca | BBs_1,2.12 |

// oṃ//
'yaḥ seturījānānāmakṣaraṃ brahma yatparam'; (kaṭha. 1-3-2.) iti //

BBsBhDīp_1,2.3.7: evaṃ yadā niravakāśaguhānihitatvaliṅgasya sāvakāśāddvivacanaśrutito 'pi prābalyādviṣṇoḥ prakṛtyarthabhoktṛtvasambhavācca sa eva pāteti siddhyati / kimu punarniravakāśaśrutyāpītyarthaṃ pratipādayatsūtraṃ paṭhitvā tadabhipretaśrutimevodāharati - viśeṣaṇācceti // iti viśeṣaṇādityanvayaḥ / sūtre pibatoriti vipariṇāmenānuvartate / co yuktisamuccaye / tathā ca 'yaḥ setuḥ'; iti śrutau pibatorekavacanabodhyenaikatvena viśeṣaṇādeka eva pātā / sa ca yajamānasetutvabrahmatvākṣaratvādinā viśeṣaṇāt brahmaṇaśca paratvena viśeṣaṇādviṣṇureva, na jīva iti sūtrārthaḥ / na kevalaṃ liṅgāt, kintu - setvādiśrutito 'pīti cārthaḥ / 'yaḥ'; ātmāntarātmākhyadvirūpo bhagavārn 'ijānānāṃ'; viṣṇumuddiśya yāgaṃ kurvāṇānāṃ 'setuḥ'; āśrayaḥ yadakṣaraṃ paraṃ brahma, taṃ dhyātuṃ naciketasaṃ prati sādhanaṃ vaktuṃ 'śakemahi'; śaktāssma iti kāṭhakaśrutyarthaḥ /

BBsBh_1,2.3.8:
pṛthagvaktuṃ guṇāstasya na śakyante 'mitatvataḥ /
yato 'to brahmaśabdena sarveṣāṃ grahaṇaṃ bhavet //

etasmādbrahmaśabdo 'yaṃ viṣṇoreva viśeṣaṇam / amitā hi guṇā yasmānnānyeṣāṃ tamṛte prabhum / iti brāhme /

BBsBhDīp_1,2.3.8: brahmaśabdasya bhagavadekavācitvaṃ smārayati - pṛthagiti // atra yata ityāvartate / tathā ca yataḥ 'tasya'; viṣṇorguṇāḥ 'amitatvataḥ'; asaṅkhyātatvato nimittāt 'pṛthak'; vivicya vaktuṃ na śakyante / jñātavyāśca sarvairadhikāribhiḥ sarve guṇā iti śeṣaḥ / yato brahmaśabdena sarveṣāṃ guṇānāṃ 'grahaṇaṃ'; jñānaṃ bhavet ataḥ sarvaguṇajñānārthaṃ tasmin viṣṇau brahmaśabdaḥ prayujyate iti śeṣaḥ / yato brahmaśabdena sarveṣāṃ guṇānāṃ grahaṇaṃ bhavet / evaṃ ca sarvaguṇavācī brahmaśabdo bhavati, tatra vṛttimantareṇa tajjñānajanakatvāyogāditi bhāvaḥ / yasmādvibhuṃ taṃ viṣṇumṛte anyeṣāṃ jīvānāṃ nāmitā guṇāḥ, kintu - viṣṇoreva pramāṇasiddham, etasmātkāraṇādayaṃ brahmaśabdo viṣṇoreva 'viśeṣaṇaṃ'; mukhyavācako nānyeṣāmityarthaḥ / brāhma ityanantaraṃ brahmaśabdasya bhagavadekavācitvamuktamiti śeṣaḥ /

BBsBh_1,2.3.9:

na ca jīve samanvayo 'bhidhīyate /

BBsBhDīp_1,2.3.9: atra paraiḥ pibantau buddhijīvāviti pūrvapakṣe prāpte jīveśvarāveveti vyākhyātaṃ, tannirākaroti - na ceti// atreti śeṣaḥ / asminnadhyāye iti tadarthaḥ / hetau, svavyānena saha paravyākhyānanirākaraṇasya samuccaye vā caśabdaḥ tathā cāsaṅgatiriti bhāvaḥ /

BBsBh_1,2.3.10: satya ātmā satyo jīvaḥ satyaṃ bhidā satyaṃ bhidā satyaṃ bhidā maivāruvaṇyo maivāruvaṇyo maivāruvaṇyaḥ // iti paiṅgiśrutiḥ /

BBsBhDīp_1,2.3.10: nanu nātra jīve samanvayakathanamasaṅgatam / jīveśvarabhedasyāsatyatvena tayoraikyāt / jīvasamanvayasyaiva brahmasamanvayarūpatvādityata āha - satya iti / 'satyaṃ'; satyā 'bhidā'; bhedaḥ / yadyapyatrātmajīvayoḥ satyatvavacanenaiva tatsvarūpabhedasyāpi satyatvamuktaṃ bhavati / tathāpi punaḥ 'satyaṃ bhidā'; ityuktirdarśanapratītābhedapratītinirāsatātparyārthā śapathāvṛttiḥ / kecidbhedamasatyamāhuḥ tatkathametadityatasteṣāṃ pakṣe śrutirabhīkṣṇaṃ dūṣaṇamabhidhatte - maiveti / 'āruvaṇyaḥ'; arā doṣāstadvantaḥ, āsamantādaraśīlā vā āravaḥ tairasatyabhedajñānibhiḥ viṣṇuḥ sarvathā vanyo bhajanīyo netyarthaḥ / iti paiṅgiśrutirityanantaraṃ yata iti śeṣaḥ / asya nāsatyo bheda ityuttareṇānvayaḥ evaṃ bhāllaveyaśrutirityasyāpi / atra yadyapi bhāgavatatātparye - 'satyatvaṃ ca bhedasyoktaṃ bhāllaveyaśrutau / sthāṇurheccakrāma sa prajāpatimuvāca ko 'si ke smaḥ kaḥ saḥ iti / sahovāca yo 'smi ye stha yaḥ sa iti / athainamupākrośat satyaṃ bhidā satyaṃ bhidā satyaṃ bhidā'; ityādinā 'satyam'; iti vākyaṃ bhāllaveyaśrutyantargatatayā paṭhyate / bhāṣyapustake 'pi kvacit 'satyam'; iti vākyam 'ātmā hi'; iti vākyaṃ ca bhāllaveyaśrutitvenaiva paṭhyate / na tu śrutidvayasthatvena / tathāpi anayostātparyānusāreṇaikaśrutisthatvaṃ, bahutarapāṭhabalāt 'satya ātmā'; iti paiṅgiśrutiḥ / 'ātmā hi'; iti bhāllaveyaśrutiḥ / tātparyodāhṛtā tu anyā tatsamākhyā rūpā cetyadoṣaḥ / 'sthāṇuḥ'; rudraḥ 'uccakrāma'; ūrdhvaṃ jagāma/ 'saḥ'; rudraḥ 'prajāpatiṃ'; brahmāṇam upākrośaduvāca / kimiti? tvaṃ 'kaḥ'; kīdṛśaḥ / vayaṃ 'ke'; kīdṛśāḥ / saḥ viṣṇuḥ 'kaḥ'; kīdṛśaḥ / kiṃ bhinna utābhinna ityāśayaḥ / krameṇottaramāha - ahaṃ 'yo'; yādṛśo 'gre sarvadā tādṛśo 'smi / yūyaṃ 'ye'; yādṛśāḥ tādṛśāḥ stha / 'saḥ'; viṣṇuryādṛśo mayā bhavadādibhiśca bhinnastādṛśa eveti śrutyarthaḥ /

BBsBh_1,2.3.11:

'ātmā hi paramassvatantro 'dhiguṇo jīvo 'lpaśaktirasvatantro 'varaḥ'; iti ca bhāllaveyaśrutiḥ / (12) yatheśvarasya jīvasya bhedassatyo viniścayāt /

evameva hi me vācaṃ satyāṃ kartumihārhasi //

yatheśvaraśca jīvaśca satyabhedau parasparam /
tena satyena māṃ devāstrāyantu sahakeśavāḥ //
ityādernāsatyo bhedaḥ // 12 //

// iti guhādhikaraṇam // 3 //

BBsBhDīp_1,2.3.11: atroktabhedasādhakapramāṇatvena viruddhaguṇopanyāsāya 'ātmā'; iti dvitīyavākyaṃ pravṛttam / 'ātmā'; paramātmā 'paramaḥ'; svatantraḥ / 'adhiguṇaḥ'; pūrṇaśaktiḥ / ata evottaratra paramatvasvatantratvapūrṇaśaktitvaviruddhānāṃ dharmāṇām alpaśaktirityādipadairyutkrameṇābhidhānaṃ kṛtam /

BBsBhDīp_1,2.3.12: atraivārthe purāṇavākye paṭhati - yatheti // atra ṣaṣṭhyantaṃ vākyaṃ pādmasthaṃ, prathamāntaṃ skāndagatamiti tattvapradīpokteḥ / 'me mām'; ityābhyāṃ tatprakṛto grāhyaḥ / 'viniścayāt'; evārtho 'yaṃ śabdaḥ / satyabhedāviti bahuvrīhiḥ / yathā satyabhedau tathaiva vidyamānānatikrameṇa jñātena 'satyena'; satyabhedena bhedasatyatvajñānākhyakāraṇeneti yāvat / sahakeśavā ityekaṃ padaṃ, keśavasahitā devāḥ 'trāyantu'; asmān rakṣantvityarthaḥ / ityādervākyānnāsatyo bhedaḥ, kintu - satya eveti jñāyata ityarthaḥ / atra pūrvavākye jīveśabhedasya dṛṣṭāntatvenopādānātprāmāṇikatvaṃ jñāyate, tādṛśasyaiva dṛṣṭāntatvāt / dvitīye tu viṣayānatikrameṇa bhedasatyatvajñānasya trāṇakāraṇatvoktyā bheda satyatvamapi jñāyata iti prakṛtasaṅgatiḥ / ādipadena grāhyavacanāni tattvapradīpe udāhṛtāni / tathāhi - dvau bhūtasargau loke 'smin daiva āsura eva ca / daivo vistaraśaḥ proktaḥ āsuraṃ pārtha me śṛṇu //

asatyamapratiṣṭhaṃ te jagadāhuranīśvaram / ityārabhya -

tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān /
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu //

iti bhagavadvacanam (bha.gī. 16-6, 19.) asatyamapratiṣṭhaṃ te jagadāhuranīśvaram / ta āsurāḥ svayaṃ naṣṭāḥ jagataḥ kṣayakāriṇaḥ // iti vyāsasmṛtiḥ /

indrāsomā tapataṃ rakṣa ujjataṃ nyarpayataṃ vṛṣaṇā tamovṛdhaḥ /
parāśṛṇītamacito nyoṣataṃ hataṃ nudethāṃ niśiśītamatriṇaḥ // (ṛ. 7-104-1.)

indrā somā vartayataṃ divasparyagnitaptebhiryuvamaśmahanmabhiḥ / tapurvadhebhirajarebhiratriṇaḥ ; (ṛ. 7-104-5.) ityādikā śrutiḥ / yeṣāṃ bhijjagadīśvarajīvānāṃ nāsti te 'triṇaḥ / svājñānakalpitajagatparameśvarasya jīvasya bhedakaluṣīkṛtabhūmabhāve / iti hi māyino vadanti / ācchādya vikṣipati saṃsphuradātmattvam / jīveśvarasya jagadākṛti tanmṛṣaiva / ityādi ca /

triryātudhānaḥ prasitiṃ tayetvṛtaṃ yo agne anṛtena hanti / (ṛ. 10-87-11.)

vācā stenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ / (ṛ. 10-87-15.)

atha jñānopasargāḥ ityārabhya yecānye mithyātarkairdṛṣṭāntaiḥ kuhakendrajālairvaidikeṣu paristhātumicchanti taiḥ saha na saṃvaset / prakāśyāhyete taskarā asvargyāḥ (maitrī. 7-8.) ityādiśrutiśatairandhaṃ tama eva māyināṃ gatiriti niścīyate / tathā ca skānde -

sarvabrahmatvavettāro jīvabrahmatvavedinaḥ /
anyasāmyavido viṣṇoḥ viṣṇudveṣṭāra eva ca /
sarve yānti tamo ghoraṃ na teṣāṃ utthitiḥ kvacit // iti //

// iti guhādhikaraṇam // 3 //

// 4. antarādhikaraṇam //

BBsBh_1,2.4.1: āditye viṣṇurityuktam / 'ya eṣa āditye puruṣaḥ so 'hamasmi sa evāhamasmi'; (chāṃ. 4-11.) ityādāvagnīnāmevādityādisthatvamucyate /

BBsBhDīp_1,2.4.1: atrādhikaraṇe cakṣurantaḥsthatvaliṅgaṃ brahmaṇi samanvīyate / śrutyādisaṅgatiṃ viṣayavākyaṃ viṣayasaṃśayau sayuktikaṃ pūrvapakṣaṃ ca darśayati - āditya iti // 'yaścāsāvāditye'; ityānandamayādhikaraṇodāhṛtāyāṃ tathā 'antarāditye'; ityantarnayodāhṛtāyāṃ ca śrutāvānandamayo 'ntasstho viṣṇurāditye 'stītyuktamityarthaḥ / tataḥ kimityata āha - ya iti / tadityādau saṃyojyam / 'so 'haṃ sa evāham'; ityabhyāsopanyāsaḥ pūrvapakṣayuktipradarśanārthaḥ / prathamādipadena athainamanvāhāryapacano 'nuśaśāsa / ya eṣa candramasi puruṣo dṛśyate / so 'hamasmi sa evāhamasmi / athainamāhavanīyo 'nuśaśāsa / ya eṣa vidyuti puruṣo dṛśyate so 'hamasmi sa evāhamasmīti ca vākyadvaṃ gṛhyate / dvitīyādipadena candravidyutsthatvam / yadyapi ādityasthatvasyeva candravidyutsthatvayoragnerakṣisthatvasādhakatvābhāvāttadupādānaṃ na prakṛtopayuktam / tathā agnīnāmiti bahuvacanaṃ cānupayuktam, pūrvapakṣe gārhapatyasyaiva akṣisthatvasādhanena gārhapatyādīnāṃ trayāṇāṃ tasyāsādhanāt / candravidyutorakṣyekavidhatvābhāvena tatsthatvasyākṣisthatvāsādhakatvācca / tathāpi ādiśabdadvayaṃ bahuvacanaṃ ca pūrvapakṣe gārhapatyādibahvagniśrutirūpayuktisūcanārtham / yathā anvāhāryapacanākhyadakṣiṇāgnyāhavanīyayoḥ candravidyutsthatvamucyate, evaṃ gārhaptayasyāpi ādityasthatvamucyate iti dṛṣṭāntārthaṃ gārhapatyādīnāṃ trayāṇāṃ krameṇādityāditritayasthatve prasiddhagārhapatyasyaivādityasthatvamukhenākṣisthatvamāgacchatīti yuktipradarśanārthaṃ vā tadupādānamiti na vaiyarthyamiti dhyeyam/

BBsBh_1,2.4.2: ato 'kṣyādityayoraikyāt 'ya eṣo 'ntarakṣiṇi puruṣo dṛśyate'; (chāṃ. 4-15.) ityatrāpyagnirevocyate /

BBsBhDīp_1,2.4.2: tato 'pi kimityata āha - ata iti // asya na sannihitena 'aikyāt'; ityanenānvayaḥ / prakṛtasya ata ityanena parāmṛṣṭāsyādityāntaḥ sthatvasya aikye hetutvāyogāt / kintu vyavahitena 'atrāpyagnirevocyate'; ityanenānvayaḥ / na kevalamādityavākya ityaperarthaḥ / tathā ca - yadānandamayākhyaviṣṇuniṣṭhatayoktamādityasthatvaṃ tacchāndogye 'ya eṣa āditye puruṣaḥ so 'hamasmi'; ityādāvāgnīnāṃ gārhaptayākhyāgnereva 'ucyate'; pratīyate na viṣṇoḥ/ kutaḥ? yato 'tra 'agnīnāṃ'; gārhapatyadakṣiṇāgnyāhavanīyānāṃ trayāṇāṃ krameṇa ādityādisthatvamucyate, ataḥ / tataḥ kim? yato 'tra gārhapatyākhyāgnerevādityasthatvamucyate 'to 'ya eṣo 'ntarakṣiṇi puruṣo dṛśyate'; iti vākye 'pyakṣisthatvena gārhapatyāgnirevocyate, na sa viṣṇuḥ / śrutigatāhaṃśabdenāpi sa evocyate iti yojanā / tathā ca pūrvapakṣaśrutigatāhaṃśabdo agnāveva mukhya iti tasyaiva grahaṇamiti bhāvaḥ / nanvagnerādityasthatve 'pi kuto 'kṣisthatvaprāptirityata āha - akṣyādityayoriti / 'ādityaścakṣurbhūtvākṣiṇī prāviśat'; ityaitareyaśruteracetanākṣyādityamaṇḍalayorādityacakṣuḥpadoditaikacetanādhiṣṭhitatvarūpaikadharmeṇaikavidhatvādityarthaḥ / yadvā - 'aśanayodāhṛtādityastrivṛdiva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīnikā'; () iti śrutyanusāreṇa tayostrivṛttvadharmeṇaikavidhatvādityarthaḥ / tathā ca - ādityasthatvoktyā arthādakṣisthatvamapi prāptameveti bhāvaḥ / yadyapi 'sayaścāyam'; iti pūrvodāhṛtataittirīyaśrutisthādityaśabdaḥ utkṛṣṭacetanamātropalakṣakatayā vyākhyātaḥ / tathāpi atrādhikaraṇe sūryābhimanyamānādityamaṇḍalaparatvamapyasyāṅgīkṛtya ākṣepaparihārau kṛtau / ata eva ṭīkāyāmakṣyādityayarekavidhatvādyuktam / tattvapradīpe tu - akṣīndriyaprerakādityayorekatvāditi yathāśrutameva vyākhyātam / candrikāyāmapi tattvapradīpānusāreṇa devatāparamevākṣipadam / ata eva bhāṣye sannyāyaratnāvalyāṃ ca akṣyādityayoraikyādityevoktam, na tvekavidhatvāditi / akṣyādityayorekavidhatvāditi ṭīkāpi bhāṣyānusāreṇa prakārabhedaniṣedhamukhena prakāryaikyaparā neyeti pakṣāntaramapyuktam / tathā ca - devatāparatve 'āditye viṣṇurityuktam'; iti bhāṣyaśrutisthākṣyādityapadayośca yathāśruta evārthaḥ / maṇḍalaparatve tadbhāṣyasthādityapadaṃ pūrvodāhṛtataittirīyaśrutisthādityapadaṃ ca maṇḍalaparatayā vyākhyeyamiti vivekaḥ / anena chandogaśrutyuktākṣisthatvasyānyaniṣṭhatvākṣepamukhenānandamayanayodāhṛtāyāṃ taittirīyaśrutāvarthāduktasyāpi tasyānyaniṣṭhatvākṣepādānandamayādhikaraṇenāsyākṣepikī saṅgatiruktā bhavati / akṣisthatvaṃ viṣayaḥ / kimagnerviṣṇorveti sandehaḥ / agnīnāmeva akṣisthatvamiti pūrvaḥ pakṣaḥ / atra ādityasthatvarūpayuktiścoktā bhavati / atra 'ya eṣa āditye puruṣaḥ'; 'ya eṣo 'ntarakṣiṇi puruṣaḥ'; ityanayorvākyayoḥ 'ādityaścakṣurbhūtvā'; iti vākyadvārā ekārthatvamupapādya tanmukhena 'ya eṣa āditye'; iti vākyena 'yaścāsāvāditye'; iti vākyasya saṅgatiṃ sampādya taddvārārthākṣiptatadarthārthakasya 'ya eṣo 'ntarakṣiṇi'; iti vākyasyāpi tena saṅgatirityevaṃ vakrasaṅgatyaitadadhikaraṇārambhaḥ ādityasthatvaliṅgasyāpi samanvayasiddhyartham / anyathā 'netaro 'nupapatteḥ'; ityādau viṣṇujñānānmokṣa ityuktam, sa mokṣaḥ 'tadyathā'; iti vākyena 'ya eṣo 'ntarakṣiṇi'; ityuktākṣisthajñānātpratīyata iti vakṣyamāṇaṛjusaṅgatyaiva adhikaraṇamārambhaṇīyaṃ syāditi dhyeyam /

BBsBh_1,2.4.3: ataḥ 'tadyathā puṣkarapalāśa āpo na śliṣyanta evamevaṃvidi pāpaṃ karma na śliṣyate'; (chāṃ. 4-14.) ityagnijñānādeva sarvapāpāśleṣānmokṣopapattiriti /

BBsBhDīp_1,2.4.3: na kevalamakṣisthatvasiddhāvagnerānandamayatvaprāptiḥ / kintu yatpūrvaṃ 'netaraḥ'; ityādau viṣṇujñānānmokṣa ityuktaṃ, tadapi bādhitaṃ syādityata āha - ata iti // 'agnijñānādityetat'; 'sarvapāpāśleṣāt'; ityaneneva 'mokṣaḥ'; ityanenāpi sambadhyate / tathā ca yato 'gnirakṣistho 'tastajjñānādeva mokṣo 'pi bhavet na viṣṇujñānāt / kuta etat? akṣisthāgnijñānātsarvapāpāśleṣāt / na ca tasyāsiddhiḥ / 'tadyathā'; iti tadarthavāde 'gnijñānādeva sarvapāpāśleṣokteḥ / na ca tajjñānātsarvapāpāśleṣamātreṇa kathaṃ mokṣa iti vācyam / yatastajjñānānmokṣaṃ vinā sarvapāpāśleṣāsambhavena tadanyathānupapattyaiva mokṣasyāpyupapattiriti yojanā / evaṃ ca pūrvapakṣe agnerakṣisthatvena 'tadyathā'; ityakṣisthasyoktaṃ muktihetujñānaviṣayatvamapi tasyaiva prāpnotīti 'netaraḥ'; ityuktamayuktamiti bhāvaḥ / anena ṛjusaṅgatirapyasya darśitā bhavati / chāndogyehītthamākhyāyikā - (chāṃ. 4-10-5.) kamalāyanasyāpatyaṃ kāmalāyanaḥ nāmataḥ upakosalaḥ satyakāmākhye gurau brahmacaryamuddiśyovāsa / sa ācāryasyāgnīn gārhapatyādīn dvādaśavarṣaparyantaṃ paryacārīt / satyakāmastvantevāsinaḥ svādhyāyaṃ grāhayan enamekameva nādhyāpayat / punaḥ punaḥ svajāyayokto 'pi anuktvaiva vidyāṃ pravāsāya prātiṣṭhata / tadopakosalo vyādhipīḍito vidyāprāpticintayā svācāryabhāryayā aśānetyukto 'pi nāśnāt / evaṃ brahmacāriṇyanaśnati tūṣṇīṃbhūte sati tadā gārhapatyādyagnayaḥ kāruṇyāviṣṭāḥ trayo 'pi vayamasmai brahmacāriṇo vidyāṃ prabravāmeti pratijñāya militāssanto vidyāmūcuḥ / 'prāṇo brahma kaṃ brahma khaṃ brahma'; ityādi / evaṃ sambhūyopadeśānantaramenaṃ pratyekam agnaya upadidiśuḥ ityucyate vedapuruṣeṇa 'atha hainaṃ gārhapatyo 'nuśaśāsa ...... ya eṣa āditye puruṣo dṛśyate so 'hamasmi sa evāhamasmi'; ityādinā / evaṃ tribhiragnibhiḥ pratyekamupadiṣṭa upakosalaḥ athāsmābhiruktaṃ jñeyameva, nopāsyam, tattu tavadācārya āgatya vakṣyatīti tairukto 'bhūt / evaṃ sthite 'thācāryaḥ satyakāma ājagāma / āgatya copakosaloktaṃ śrutvā pratyuvāca / kimiti? yadagnibhistubhyamupadiṣṭaṃ tattvayā jñeyameva na tūpāsyaṃ, tattvamahamupadekṣye ityevaṃ pratijñāyādarajananāya vakṣyamāṇamastaut 'yathā puṣkarapalāśa āpo na śliṣyanta evamevaṃvidi pāpaṃkarma na śliṣyata'; iti / evaṃ stutvopakosalāya vidyāmupādiśatsatyakāmaḥ / kimiti? 'ya eṣo 'ntarakṣiṇi puruṣo dṛśyate eṣa ātmeti hovāca / etadamṛtametadabhayametadbrahmeti'; / atha sambhūyopadeśānantaraṃ enamupakosalaṃ gārhapatyo 'nuśaśāsa / kimiti? pṛthivyagnyannākhyaṃ brahmeti / evaṃ vyāptavidyāmuktvāntaryāmividyāmāha - ya iti / asya so 'hamasmītyasya dvikartukatvādgārhapatyādyantaryāmī bhagavān svasyādityādyantaryāmiṇā gārhapatyādiḥ svāntaryāmiṇaḥ ādityādyantaryāmiṇā aikyamāhetyucyate / tathā ca - aheyatvāt pratyaktvāccāhaṃ madantaryāmī / āditye ca eṣa puruṣaḥ pūrṇaṣaḍguṇo bhagavān dṛśyate divyadṛṣṭyā so 'smītyarthaḥ / ādityasthasya viṣṇormadantaryāmiṇaśca viduradharmādivadabhedamātraṃ na ; kintu viśeṣābhāvaścetyāha - sa eveti / evamupāsakasya phalamāha - 'sa etadevaṃ vidvānupāste 'pahate pāpakṛtyāṃ lokī bhavati sarvamāyureti jyogjīvatīti'; / 'pāpakṛtyāṃ'; pāpakāryaṃ 'lokī'; bhagavallokī bhavati / 'sarvaṃ'; sampūrṇaṃ cāyuḥ prāpnoti / 'jyok'; sarvajñassan jīvatīti / evaṃ 'ya eṣa candramasi'; 'ya eṣa vidyuti'; ityanayoḥ artho 'vagantavyaḥ / 'tat'; tatrārthe vakṣyamāṇadṛṣṭānto yathā 'puṣkarapalāśe'; padmapatre āpo yathā 'na śliṣyante'; na sajjante 'tathevaṃvidi'; vakṣyamāṇākṣisthatvena brahmāparokṣajñānini jñānottaraṃ pāpaṃ karma na śliṣyate ityarthaḥ / ya eṣo 'kṣiṇyantaḥpuruṣo dṛśyate divyadṛṣṭyā eṣa ātmā vāmanākhya iti hovāca upakosalaṃ prati satyakāmaḥ / 'etadamṛtaṃ'; svato mṛtiśūnyaṃ nityamuktaṃ, 'etadabhayaṃ'; svato bhūyaśūnyaṃ 'etadbrahma'; guṇapūrṇamiti sidbhāntarītyā śrutyarthaḥ / pūrvapakṣī tvetatprakaraṇamagniparaṃ manyate /

BBsBh_1,2.4.4: ato bravīti - sū - oṃ//

antara upapatteḥ | BBs_1,2.13 |

// oṃ//

cakṣurantasstho viṣṇureva /

BBsBhDīp_1,2.4.4: siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // iti saṅgatisambhavāt śaṅkāsadbhāvācca / ataḥ tatparihārāya uttaramabravīt sūtrakāra ityarthaḥ / cakṣurantaḥstha ityanena antara ityaṃśo viṣṇurevetyanena anuvṛttastattvityaṃśaśca vyākhyātaḥ / yadyapi anuvyākhyāne śabdavaiyarthyaparihārāya antassthitvā ramaṇakṛditi vyākhyānāt atrāpi tadanusāreṇa ramaṇakṛcceti vaktavyam / tathāpyatra ramaṇakriyābodhakātmaśabdasya hetukaraṇānna tadarthasya pratijñāyāmanvayaḥ sambhavatīti antastha ityevoktam / tatratvātmaśabdārthasya hetutvāvivakṣāṇātsādhyānvayo na yujyata iti ramaṇakṛdityapyuktam / vastutastu - sūtre antarityanuktyā antara ityadhikokteḥ sārthakyāya atrāpi ramaṇakṛccetyapi upalakṣaṇayā vācyam / avayavārthavivakṣāvivakṣābhyām ātmaśabdasya sādhyasamarpakatāhetutvaṃ ca yujyate iti dhyeyam /

BBsBh_1,2.4.5: 'tripādasyāmṛtaṃ divi'; (ṛ. 10-90-3.) ityādinā tasyaiva amṛtatvādyupapatteḥ /

BBsBhDīp_1,2.4.5: upapatterityetadanekaliṅgaparatayā liṅgānāṃ niravakāśatvoktiparatayā ca vyāṣṭe - tripāditi // ityādinā vākyena uktasyeti śeṣaḥ / tasyeti vipariṇataṃ padamāvartate / amṛtatvādityetadihāpi ṣaṣṭhyantatayā buddhyā viviktaṃ sambadhyate / prathamenādipadena 'abhayaṃ? titīrṣatāṃ pāram'; (kaṭha.u.3-2.) 'amṛtaivaiṣā devatā'; () 'ātmājaro 'mṛto 'bhayo brahma'; (bṛ. 6-4-25.) ityādivākyaṃ dvitīyena abhayatvādikaṃ gṛhyate / tathā ca - tripādityādinā śrutyantaravākyena tasya viṣṇoreva uktasya 'etadamṛtam'; iti vākye 'ntaḥsthaniṣṭhatvenoktasyāmṛtatvādyupapatterliṅgasya tasmin viṣṇāveva upapatteryuktatvādanyatrāyuktatvāditi yojanā / anena liṅgasya niravakāśatvānekatvābhyāṃ prābālyamuktaṃ bhavati / 'amṛtaṃ'; mṛtiharitaṃ 'yadabhayaṃ'; bhayarahitaṃ yacca 'titīrṣatāṃ'; saṃsārataraṇecchūnāṃ 'pāraṃ'; saṃsārasya pārasthaṃ taduttarāvadhibhūte śvetadvīpādau sthitaṃ muktaprāpyaṃ paraṃ brahma tat dhyātuṃ sādhanaṃ vaktuṃ vayaṃ 'śakemahi'; śaktāḥ sma iti kaṭhaśrutyarthaḥ /

BBsBh_1,2.4.6:

brahmaśabdādyupapatteśca /

BBsBhDīp_1,2.4.6: yadaivaṃ niravakāśatvānekatvābhyāṃ balavalliṅgabalāccakṣurantaḥsthasya viṣṇutvaniścayaḥ, kimu tadobhayathā svabhāvaniravakāśatvābhyām anekatvācca balavacchrutito 'pīti bhāvena sautramupapatterityaṃśaṃ brahmādiśrutirūpahetvantaraparatayā tasya prābālyopayoginiravakāśatvopapādanaparatayā ca prakārāntareṇa vyācaṣṭe - brahmeti / ādipadenātmaśabdo gṛhyate / brahmātmādīti pāṭhe ādiśabdena puruṣaśabdo grāhyaḥ / atra śrutetyādau saṃyojyam / tasyaivetyanuṣajyate / tathā ca - atrāntasthaprakaraṇe śrutabrahmaśabdādestasya viṣṇorevopapatteranyasyānupapatterityarthaḥ / guṇapūrtivācibrahmaśabdasya viṣṇāveva mukhyatvādātmaśabdasyāpi ādeyamupādeyaṃ sukhaṃ mātyanubhavatīti vyutpattyā tatraiva mukhyatvāditi bhāvaḥ //

anena 'ya eṣo 'ntarakṣiṇi'; iti śrutyukto 'ntaraḥ tattu tattajjīvaprerakatvena tattaccakṣurantassthito viṣṇureva, na tvagniḥ / kutaḥ? upapatteḥ / atra 'etadamṛtamabhayametadbrahmaiṣa ātmā'; ityamṛtatvābhayatvādiliṅgaśravaṇādbrahmādiśabdaśruteśca teṣāṃ viṣṇāvevopapatteḥ, anyatrānupapatteriti sūtrārtha ukto bhavati /

BBsBh_1,2.4.7:

'so 'hamasmi'; ityādi tvantaryāmyapekṣayā /

BBsBhDīp_1,2.4.7: nanu niravakāśaśrutiliṅgabalādyadi viṣṇureva akṣisthastadādityastho 'pi sa eva syāt / tarhi 'so 'hamasmi sa evāhamasmi'; ityahamādiśruteḥ kā gatirityata āha - so 'hamasmītyādīti / ādipadena gārhapatyādiśabdānāṃ grahaṇam/ tathā ca ityādivākyasthamahamādipadajātamityarthaḥ / apekṣayetyanantaraṃ pravṛttamiti śeṣaḥ/

BBsBh_1,2.4.8: antaryāmiṇamīśeśamapekṣyāhaṃ tvamityapi / sarve śabdāḥ prayujyante sati bhede 'pi vastuṣu / iti mahākaurme //

BBsBhDīp_1,2.4.8: antaryāmiṇi ahamādiśabdapravṛttiṃ smārayati - antaryāmiṇamiti // ādyo 'pi samuccaye / dvitīyo yadyapi tathāpītyarther / iśānāṃ brahmādīnārṃ iśamityantaryāmitvopapādakam / tathā ca - 'vastuṣu'; agnyādijīveṣur iśādbhede satyapi tadabhedabodhako 'hamitiśabdaḥ tvamitiśabdaḥ/ kiṃ bahunābhedasādhakāḥ sarve tattacchabdāḥ prayujyante / katham? yato 'ntaryāmiṇamapekṣyaivaite śabdāḥ prayujyante naitāvatā agnyādijīvānārṃ iśābhedaḥ śaṅkyaḥ / yataḥ so 'ntaryāmīr iśeśo brahmādyuttama ityarthaḥ / mahākaurme ityasya uktatvādityadhyāhāreṇa so 'hamiti pūrvavākyenānvayaḥ /

BBsBh_1,2.4.9:

sū - oṃ//

sthānādivyapadeśācca | BBs_1,2.14 |

// oṃ//

'tadyadasmin sarpirvodakaṃ vā siñcati vartmanī eva gacchati'; (chāṃ. 4-15.) ityādisthānaśaktiḥ / vāmanirbhāmanirityādyātmaśaktiścocyate / tasya hyetalliṅgam /

BBsBhDīp_1,2.4.9: yuktyantareṇa viṣṇoścakṣurantaḥsthatvaṃ sādhayatsūtramupanyasya vyācaṣṭe - sthānādīti / sarpirityataḥ pūrvaṃ 'tadyadasmin'; iti śrutivākyapāṭhaḥ / tattvapradīpe tu - 'yadidaṃ cakṣuṣi'; iti pāṭhabhedena pūrvavākyamudāhṛtam / ityādīti luptavibhaktikam / ityādāvityarthaḥ / evamuttaratrāpi / ādipadena 'vartmanī eva gacchati'; ityādergrahaṇam/ sthānaśaktiriti / brahmasthānabhūtayorakṣṇorakṣisthaparamapuruṣasambandhādasaṅgatvākhyaśaktirityarthaḥ ucyata ityatrāpi sambadhyate / anena sautraṃ sthānapadaṃ paramātmasthānaśaktayupalakṣakatayā vyākhyātam / ucyate ityanena asiddhiparihārakavyapadeśaśabdārtho darśitaḥ / ādipadena 'etaṃ saṃyadvāma ityācakṣate / etaṃ hi sarvāṇi vāmānyabhisaṃyanti .... eṣa u eva vāmanireṣa hi sarvāṇi vāmāni nayati / eṣa u eva bhāmanireṣa hi sarveṣu lokeṣu bhāti'; iti samagravākyaṃ gṛhyate / ātmaśaktiriti / saṃyadvāmatvarūpātmasāmarthamityarthaḥ / anena sautrādiśabdo hyadhiṣṭhātṛparamātmaparassan tacchaktyupalakṣaka iti vyākhyāto bhavati / co hetusamuccaye śaktisamuccaye cādyo bhinnakramaḥ / ucyate yata iti śeṣaḥ / asyāto 'pi cakṣurantaḥstho viṣṇureva iti pūrvapratijñāvākyenānvayaḥ / yasmādasaṅgo 'yaṃ puruṣo 'kṣiṇi vidyate niyāmakatayā tattasmādyadi 'asmin'; cakṣuṣi 'sarpiḥ'; ghṛtamudakaṃ vā 'siñcati'; siñcetkaścidapi tarhi tadvartmanī ubhayamārgau pratyeva gacchati na cakṣuḥ spṛśatītyarthaḥ / evaṃ cākṣuṣaṃ vāmanākhyaṃ viṣṇuṃ saṃyadvāma ityācakṣate vidvāṃśaḥ / kutaḥ? hi yasmāt etaṃ 'sarvāṇi vāmāni'; strīrūpāṇi abhisaṃyanti prāpnuvanti / anena saṃyanti vāmāni enamiti vigraho darśitaḥ / 'eṣa u'; cakṣurgata eva mukhyato vāmanirityucyate / kutaḥ hi yasmādeṣaḥ 'sarvāṇi vāmāni'; sundararamādistrīrūpāṇi 'nayati'; prerayati / eṣa u eva cākṣuṣaḥ puruṣo 'bhāmaniḥ'; mukhyataḥ tacchabdavācyaḥ / kutaḥ? hi yasmādeva 'sarveṣu lokeṣu'; puruṣeṣu bhāti tadīyatejaḥprakāśakatayā tatra dīpyate ityarthaḥ / yathoktaṃ tattvapradīpe - vāmaṃ saundaryaṃ bhāmaṃ tejaḥ tatpradhānatvāt strīpuruṣā vāmabhāmaśabditāstannetā vāmanirbhāmaniśceti / etalliṅgadvayasadbhāve 'pi kuto 'kṣisthasya viṣṇutvaniścaya ityata āha - tasyeti / 'hi'; yasmāt 'tasya'; viṣṇoḥ 'etat'; svasambandhena akṣṇorasaṅgatvāpādakatvaṃ sarvasaundaryādhiṣṭhānastrīrūpanetṛtvaṃ ca 'liṅgaṃ'; asādhāraṇo dharmaḥ tasmānnāprayojakatvamiti tena viṣṇutvaniścayopapattiriti vākyaśeṣaḥ /

BBsBh_1,2.4.10: 'sar iśaḥ so 'sapatnaḥ sa hariḥ saḥ paraḥ sa parovarīyān yadidaṃ cakṣuṣi sarpirvodakaṃ vā siñcati vartmanī eva gacchati sa vāmanaḥ sa bhāmanaḥ na ānandaḥ so 'cyutaḥ'; iti caturvedaśikhāyām //

BBsBhDīp_1,2.4.10: kuta etasya talliṅgamiti jñāyate ityata āha - sa iti // liṅgasya viṣṇuniṣṭhatājñāpanāya 'sa hariḥ'; ityādeḥ 'so 'cyutaḥ'; ityaṃśasya coktiḥ / idaṃcakṣuṣīti samastaṃ padam / anyathā sarpirādiviśeṣaṇatvaṃ pratīyate, tataśca pratyakṣasiddhagokaviśeṣaṇatvaṃ na jñāyeta / asmin cakṣuṣītyetatprakaraṇagataśrutivisaṃvādaśca syāt / cettarhyeradhyāhāraḥ / tathā ca - yadyasmātsannihitādhiṣṭhātuḥ yasya sāmarthyāditi yāvat / 'idaṃcakṣuṣi'; asmiṃścakṣuṣi sarpirudakaṃ vā siñcati cetkaścit tarhi tadvartmanī pratyeva gacchati sar iśaḥ 'so 'sapatnaḥ'; śatrurahitaḥ / 'saparaḥ'; lokavilakṣaṇaḥ / parovarīyān / idamekaṃ padam / rudrādeḥ parato vāṇyāḥ parāccaturmukhātparataḥ śrītattvādva uttamaḥ / sa eva vāmanabhāmanānandācyutaśabdavācya ityarthaḥ / vidheyānekatvātsa ityasakṛdāvṛttiḥ / parovarīyānityatrāpi tacchabdo 'nuṣañjanīyaḥ / ekadeśavikṛtasyānanyatvādvāmanibhāmaniśabdārtha eva vāmanabhāmanaśabdayorarthaḥ / caturvedaśikhāyāmityanantaraṃ uktatvāditi śeṣaḥ / asya tasyaitalliṅgamiti jñāyate iti pūrveṇānvayaḥ /

BBsBh_1,2.4.11:

yatsthānatvādidaṃ cakṣurasaṅgaṃ sarvavastubhiḥ /
sa vāmanaḥ paro 'smākaṃ gatirityeva cintayet // iti vāmane // 14 //

BBsBhDīp_1,2.4.11: liṅgasvarūpasya tasya viṣṇurūpavyaktiviśeṣaniṣṭhatāyāśca śrutāvasphuṭatvāttadarthamatrārthe smṛtiṃ cāha - yaditi // yasya sthānatvādityarthaḥ / asya yacchabdasya sa iti tacchabdenānvayaḥ / 'sarvavastubhiḥ'; sarpirādibhiḥ/ 'vāmanaḥ'; sundarastrīneteti vāmanākhyo viṣṇureva 'asmākaṃ'; bhaktānāṃ 'paraḥ'; parā 'gatiḥ'; prāpya iti cintayedityarthaḥ/ yadvā - vāmana ityanena prāptālpatvaśaṅkāvāraṇāya 'paraḥ'; pūrṇa ityuktam / vāmana iti / vāmanākhyapurāṇa ityarthaḥ / asya caturvedaśikhāyāmitivadanvayaḥ / spaṣṭaḥ sūtrārthaḥ /

BBsBh_1,2.4.12:

sū - oṃ//

sukhaviśiṣṭābhidhānādeva ca | BBs_1,2.15 |

// oṃ//

'prāṇo brahma kaṃ brahma khaṃ brahmeti'; (chāṃ. 4-10.)

BBsBhDīp_1,2.4.12: prakaraṇabalāccakṣurantaḥsthatvaṃ viṣṇoḥ pratipādayatsūtramupanyasya tadupāttaśrutimevodāharati - sukheti // 'khaṃ brahmeti'; ityantasya sūtreṇānvayaḥ upakrame prāṇasya śrutatve 'pi naitatprakaraṇasya tatparatvam, pūrvasūtroktaviṣṇuśrutiliṅgādibādhakasadbhāvāditi pratipādayitum uttaratra śrautakarmaśabdena prāṇabrahmaṇostantreṇopādānātsūcanārthaṃ ca 'prāṇo brahma'; ityaṃśodāharaṇam / sūtre caśabdaḥ pūrvoktahetoriha prakaraṇabalāccetyadhyāhṛtahetośca samuccaye / sūtrodāhṛtahetostvadhyāhṛtasādhyenānvayaḥ / viśiṣṭaṃ ca tatsukhaṃ ca sukhaviśiṣṭam / viśeṣaṇasya paranipātaḥ / sukhena viśiṣṭa iti vā, sukheṣu viśiṣṭa iti vā, vigrahaḥ / tatra dvitīye śraiṣṭhyarūpaṃ vaiśiṣṭyamarthātsukhe 'pyanveti / atra prakaraṇe hi mukhyaprāṇobrahmākhilajīvebhyaḥ pūrṇaḥ iti mukhyaprāṇasya pūrṇatvamuktvā 'kaṃ brahma khaṃ brahma'; ityanena 'kaṃ'; sukhaṃ 'brahma'; pūrṇaṃ 'khaṃ'; jñānaṃ pūrṇamiti sukhasaṃvidorapi pūrṇatvamucyate / tathā ca na kevalamuktahetubalāccakṣurantaḥstho viṣṇuḥ, kintu - prakaraṇabalācca / na ca prakaraṇasya vaiṣṇavatvāsiddhiḥ / asyopakrame 'sukhaviśiṣṭābhidhānāt'; pūrṇasukhokteriti sūtrārthaḥ / yadaivamupakrame kaṃ brahma iti pūrṇasukhābhidhānādevāsya prakaraṇasya vaiṣṇavatvaṃ siddhyati kimuta tadā 'khaṃ brahma'; iti pūrṇajñānādapīti kaimutyanyāyasūcanāya sūtre evakāraḥ / yadyapi chāndogyabhāṣye 'prāṇo brahma'; balarūpaṃ brahma / 'kaṃ'; pūrṇānandarūpaṃ brahma / 'khaṃ'; pūrṇajñānarūpaṃ 'brahma'; paraṃ brahmeti vyākhyātam / tathāpi tadbrahmaśabdasya parāparayo rūḍhyā vṛttyā vyākhyānāntaramityadoṣaḥ/

BBsBh_1,2.4.13: 'vijñānamānandaṃ brahma'; (bṛ. 5-9-28.) 'ānando brahmeti vyajānāt'; (tai. 3-6.) ityādestasyaiva hi tallakṣaṇam /

BBsBhDīp_1,2.4.13: nanu upakrame pūrṇasukhasaṃvidorabhidhāne 'pi kuto 'sya prakaraṇasya vaiṣṇavatvamityāśaṅkya tayosatallakṣaṇatvāt tadrūpatvāt upakrame tadabhidhāne brahmaivopakrāntaṃ syāditi bhāvena pūrṇasukhajñānayorbrahmalakṣaṇatvaṃ śrutyā darśayati - vijñānamiti // vijñānādirūpaṃ brahmetyarthaḥ / atra vijñānādipadaṃ pūrṇajñānādivāci, saṅkoce kāraṇābhāvāditi prakṛtasaṅgatiḥ / idaṃ vājasaneye śrutam / 'ānando brahma'; iti / taittirīyavākyāditi śeṣaḥ / ādiśabdena 'athaiṣa eva parama ānandaḥ'; 'satyaṃ jñānam'; ityādikaṃ gṛhyate / tathā ca ityādervākyāt 'tasya'; brahmaṇaḥ 'tat'; pūrṇānandādikaṃ 'lakṣaṇaṃ'; svalakṣaṇaṃ jñāyata ityarthaḥ / tathā ca - śrutyantare brahmalakṣaṇatvenāvagatayoḥ pūrṇajñānasukhayoratra prakaraṇe 'bhidhānāt asya vaiṣṇavatvasiddhiriti bhāvaḥ /

BBsBh_1,2.4.14: lakṣaṇaṃ paramānando viṣṇoreva na saṃśayaḥ / avyaktāditṛṇāntāstu vipruḍānandabhāginaḥ // iti brahmavaivarte /

BBsBhDīp_1,2.4.14: nanu sakalacetanānāmapi pūrṇānandatvātkathametadviṣṇulakṣaṇamityata āha - lakṣaṇamiti // svarūpadharmobhayārthako 'yam / 'paramānandaḥ'; niravadhikapūrṇānanda eva lakṣaṇam / iha lakṣaṇatvenābhipretaḥ na pūrṇānandamātram / sa ca viṣṇoreva nānyeṣām / anyeṣāṃ tvāpekṣikameva pūrṇaṃ sukhaṃ na viṣṇuvanniravadhikaṃ pūrṇamityarthaḥ / kuta ityata āha - yataḥ avyaktādīti / avyaktā śrīḥ saivādiryeṣāṃ te tathoktāḥ / tṛṇajīvā manuṣyottamā evānte viśeṣārthaḥ / 'vipruḍānandabhāginaḥ'; tāratamyena brahmānandapratibimbatvāpekṣikānandayuktā ityarthaḥ / cetanā iti śeṣaḥ / 'na saṃśayaḥ'; ityasyārthasya sāvadhāraṇatvamāha / brahmavaivarta ityasyoktatvādityadhyāhāreṇa 'tasyaiva tallakṣaṇam'; iti sāvadhāraṇapūrvavākyenānvayaḥ /

BBsBh_1,2.4.15:

na ca mukhye satyamukhyaṃ yujyate // 15//

BBsBhDīp_1,2.4.15: nanvagyādisukhasyāpekṣikatayāpi pūrṇatvasadbhāvātteṣāṃ pūrṇasukhamidaṃ kiṃ na syāt / tathā teṣāṃ tallakṣaṇaṃ kiṃ na syāt / tathā teṣāmevedaṃ prakaraṇaṃ kiṃ na syāt ityata āha - na ceti // 'mukhye'; niravadhikapūrṇatve 'kaṃ brahma'; iti śrutyarthatayā tallakṣaṇe sambhavati sati 'amukhyam'; āpekṣikamanyādhīnaṃ pūrṇatvaṃ na yujyate ityarthaḥ /

BBsBh_1,2.4.16:

sū - oṃ//

śrutopaniṣatkagatyabhidhānācca | BBs_1,2.16 |

// oṃ //

'sa enān brahma gamayati'; (chāṃ. 4-15) iti /

BBsBhDīp_1,2.4.16: nanvetadupakrame sukhajñānayorabhidhāne 'pi nākṣisthaprakaraṇasya vaiṣṇavatvaṃ yuktam / chāndogye 'prāṇo brahma kam'; iti vidyāṃ 'ya eṣa āditye puruṣaḥ'; iti vidyāṃ coktvāgnibhirupakosalaṃ prati 'upakosalaiṣā somya te 'smadvidhā cātmavidyā coktā'; ityuktatvena 'kam'; ityādyavidyāyā viṣṇuviṣayatvasya 'ya eṣaḥ'; iti dvitīyāyāścāgniviṣayatvasyaiva yuktatvāt / na ca 'asmadvidyā'; ityuktādityavidyāyā agniviṣayatve 'pi nākṣisthavidyāyāstadyuktamiti vācyam / 'ya eṣontarakṣiṇi'; ityakṣisthavidyāyā ādityavidyayaikārthatvāt / na copakramavirodhaḥ / yathā 'hvayāmyagniṃ prathamaṃ svastaye'; ityatrāgnerupakrame 'pi 'savitāramūtaye'; 'hiraṇyayena savitā rathena'; ityādisavitṛśrutiliṅgādinā tatprakaraṇaṃ sāvitramiti prakaraṇavicchedaḥ, tathātrāpi brahmaṇa upakrame 'pi 'asmadvidyā'; ityagnerasmacchabdenoktatvādagnīnāmevedaṃ prakaraṇaṃ na viṣṇoḥ / na ca 'asmadvidyā'; ityetadantaryāmiparatayā yojyam / tathāsati 'ātmavidyā'; iti pṛthaguktyayogāt / tasmādagniviṣayatvameva cakṣurantaḥsthavidyāyā ityāśaṅkāṃ pariharatsūtraṃ paṭhitvā tadupāttaśrutimevodāharati - śruteti // itītasya sūtreṇānvayaḥ / atra sūtre śrutetyulakṣaṇaṃ, matadhyātetyapi draṣṭavyam / keti vāyurucyate / 'ko vāyuriti śabditaḥ'; iti abhidhānāt / kaśabdasyāvṛttyā gatirityanenāpi sambandhe kagatiriti parabrahmagatirucyate / 'kaṃ brahma'; iti vākyabodhitaparabrahmaprakaraṇādetadarthaniścayāt / tathā ca - śrutopaniṣadāṃ śrutamatadhyātaitadvidyānāṃ puṃsāṃ kena vāyunā kagateḥ 'kaṃ brahma'; iti vākyabodhitabrahmaprāpteḥ 'sa enān brahma gamayati'; ityupasaṃhāre 'bhidhānāt viṣṇuviṣayaivākṣisthavidyā, na tvagniviṣayeti sūtrārthaḥ / yadvā - śrutopaniṣadamupakosalaṃ pratyagnibhiretadvidyāphalatvena brahmagatyabhidhānādvaiṣṇavamevedaṃ prakaraṇaṃ, natvagniviṣayamityarthaḥ / tattvapradīpe tu - 'sa enān brahma gamayati'; iti śrutopaniṣatkānāṃ śrutopaniṣadgatopāsanānāṃ brahmagatyabhidhānācca āntaro viṣṇureva / asyāmupaniṣīdati brahmetyupaniṣat upāsanā / anayā brahma upaniṣīdatīti vetyuktam / śrutaviṣayiṇī yā upaniṣat matidhyānarūpopāsanā tatkānāṃ tadgataṃ tadviṣayakaṃ dhyānarūpopāsanaṃ tadvatāmityarthaḥ / anena upaniṣacchabdo matidhyānarūpopāsanāparaḥ / brahmetyanena bahuvrīhisamāsāvayavabhūtaḥ kaśabda āvṛtto brahmavācaka ityuktaṃ bhavati / ata evāha ṭīkākṛt - śrutapadaṃ manananididhyāsanayorupalakṣakamityādinā / tattvapradīpapakṣe - upaniṣacchabda upāsanāparaḥ / ṭīkākṛtpakṣe vidyāparaḥ / ṭīkāyāṃ vāśabdaścārthaḥ / yadyapyasya sūtrasya prakaraṇavicchedaśaṅkāparihārāyopasaṃhārasthaliṅgoktiparatvaṃna paramasādhye yuktyantarapratipādakatvābhāvādatra caśabdo na prayojyaḥ / tathāpi 'sa enān brahma'; ityupasaṃhārasthasyaitadvidyāvettṛṇāṃ brahmaprāptirūpaliṅgasya cakṣurantaro viṣṇureveti paramasādhye 'pi sākṣādanvayādasya ca liṅgasya ādyasūtroktāmṛtatvaliṅgāpekṣayottaravākyasthadvitīyasūtroktaliṅgāpekṣayā tṛtīyasūtroktaprakaraṇāpekṣayā yuktyantaratvāttadvivakṣayā sūtre caśabdaprayogopapattiriti kecidāhuḥ / vastutastu - atra prakaraṇavicchedaśaṅkāparihāre 'pi pūrvasūtre 'tra caitatprakaraṇasya vaiṣṇavatvarūpadhyāhṛtāvāntarasādhyasyaikatvenatatrānena yuktyantarābhidhānāccaśabdopapattiḥ / 'atha yadu caivāsmiñchavyaṃ kurvanti yadi canārciṣamevābhisambhavanti / arciṣoharanha āpūryamāṇapakṣaṃ āpūryamāṇapakṣādyān ṣaḍudaṅṅeti māsānstānmāsebhyaḥ saṃvatsaraṃ saṃvatsarādādityamāditiyāccandramasaṃ candramaso vidyutaṃ tatpuruṣo mānavaḥ sa enān brahma gamayati'; iti chandogaśruterayamarthaḥ - athetyarthāntare / 'atha'; avasitakarmaṇi 'asmin'; jñāniviṣaye putrādayo yadi 'śavyaṃ'; śavayogyaṃ dahanādikarma kurvanti / 'yadi ca na'; yadi vā na kurvanti 'tadārciṣam'; arcirnāmakadevalokaṃ sambhavanti prāpnuvantyeveme jñānina iti vipariṇāmenānvayaḥ / saṃviśatītyekavacanāntaviśidhātupāṭhaḥ 'te'; iti pāṭhaśca prameyadīpachandogapāṭhaviruddhaḥ / tato 'harlokaṃ, tata 'āpūryamāṇapakṣaṃ'; śuklapakṣalokaṃ, tataḥ sūryo 'yān'; ṣaṇmāsān udaṅṅeti tanmāsadevalokam uttarāyaṇalokaṃ ca, tataḥ saṃvatsarādādityacandravidyudabhimānilokānkrameṇa prāpnuvanti / tataḥ 'tasyāḥ'; vidyunnāmnyā bhāratyāḥ 'puruṣo'; bhartā 'mānavo'; manusaṃjñasya viṣṇoḥ priyo mukhyavāyustaṃ gacchanti / 'saḥ'; vāyuḥ 'enān'; svamāptān pratīkālambanān caturmukhākhyaṃ kāryaṃ brahmāpratīkālambanāṃstu paraṃ brahma gamayatīti /

BBsBh_1,2.4.17:

na hyanyavidyayānyagatiryuktā //

BBsBhDīp_1,2.4.17: astvetadvidyāyāḥ phalatvena brahmaprāptyabhidhānaṃ, tathāpi kuto nāgniviṣayatvamasyā ityata āha - na hīti // 'hi'; yasmādanyasyāgnervidyayānyagatiranyasya brahmaṇaḥ prāptirna yuktā / yasmāccātra parabrahmaprāptiḥ phalatvenocyate ityarthaḥ / tasmānnānyavidyeyaṃ brahmavidyaiveti vākyaśeṣaḥ / hiśabdena vipakṣe - 'devān devayajo yānti madbhaktā yānti māmapi'; iti smṛtivirodhaṃ sūcayati / 'asmadvidyātmavidyā'; iti vacanavirodhastu tayorantaryāmisarvagatarūpadvayaviṣayakatvena pariharaṇīyaḥ / sāvakāśaśruterapi niravakāśaśruteḥ prābalyāditi bhāvaḥ /

BBsBh_1,2.4.18:

sū - oṃ//

anavasthiterasambhavācca netaraḥ | BBs_1,2.17 |

// oṃ//

jīvasya jīvāntaraniyāmakatve 'navasthiteḥ, sāmyādasambhavācca na jīvaḥ /

BBsBhDīp_1,2.4.18: evamupapattyādibhirviṣṇorakṣisthatvaṃ pratipādya vipakṣe bādhakenāpi tatsamarthayatsūtraṃ paṭhati - anavasthiteriti / atrāntarastattajjīvaprerakatayā tattaccakṣussthitaḥ 'itaraḥ'; pūrvaprakṛtāt kaśabdoditāt brahmaṇo 'nyo 'gnijīvo na / kutaḥ? yataḥ sa itaro jīva iti hetusādhyayojanāmabhipretya atra vipakṣe 'niṣṭaprasaṅgābhidhāyakatayānavasthiterityaṃśaṃ yojayati - jīvasyeti / 'sāmyāt'; iti sūtre 'dhyāhṛtaṃ padam, idaṃ ca tattvapradīparītyā dehalīdīpanyāyenobhayatra sambadhyate / jīvasya jīvāntaraniyāmakatve ityetadvipariṇatamasambhavādityanenāpi sambadhyate / co hetusamuccaye / itara ityasyāgnirityarthe vācye jīva iti sāmānyenoktiḥ sādhyahetvostantreṇābhidhānārtham / na jīva ityasya āntara ityuddeśyasamarpakānuvṛttapadenānvayaḥ / anena tattajjīvaprerakatayā tattaccakṣurantaro netaraḥ nāgniḥ / kutaḥ? yataḥ sa itaro jīvaḥ jīvatvāditi yāvat / na ca vipakṣe bādhakābhāvaḥ, jīvasya jīvāntaraniyāmakatve prerakatve āntarajīvasyāpi jīvatvasāmyatāttasyāpi niyāmakaṃ jīvāntaraṃ vācyamityanavasthiterasiddhaparamparākalpanarūpānavasthākhyāniṣṭāpatteḥ / abhyupagamya cedamuditam / vastutastu - jīvasya jīvāntaraniyāmakatvāsambhavācca netaro 'gnirantaraḥ / kuto 'sambhavaḥ? agnerjīvasya preryajīvāntareṇa saha paratantrarūpajīvatvasāmyāditi sūtravṛttirdarśitā bhavati /

BBsBh_1,2.4.19:

niyamapramāṇābhāvāt / anīśvarāpekṣatvācca // 17 //
// iti antarādhikaraṇam // 4 //

BBsBhDīp_1,2.4.19: nanu jīvaprerakāgneḥ svātantryābhyupagamānnānavasthā / na caivaṃ jīvāntarasyāpi svātantryaṃ syāt jīvatvasāmyādityuktamiti vācyam / jīvatvasāmye 'pyagnereva svātantryaṃ nānyeṣāmiti niyamābhyupagamādityata āha - niyameti // jīvatvasāmyepyagnereva svātantryaṃ nānyeṣāmiti niyame pramāṇābhāvādityarthaḥ / ato 'gneḥ svātantryāyogātsusthaivānavasthitiriti bhāvaḥ / nanvastvagnerasvātantryaṃ, tathāpi tatprerakasyeśvarasya svātantryasambhavānnānavasthetyata āha - anīśvaretir / iśvaraṃ jagatprerakatvena yo 'pekṣate 'bhyupaiti sar iśvarāpekṣaḥ, sa na bhavatītyanīśvarāpekṣaḥ, tasya bhāvastattvaṃ tasmādityarthaḥ / pūrvavādina iti śeṣaḥ / hetusamuccaye caśabdaḥ / evaṃ vā - nanu paratantratvasāmye 'pi jīvānāṃ jīvāntaraniyāmakatvātkathaṃ tadasambhava ityata āha - anīśvareti / vyākhyānaṃ pūrvavat / tathā ca - yathāsmatpakṣe sati rājñi maṇḍaleśe prajānāṃ rājaśaktyā niyamyaniyāmakabhāvavart iśvaraśaktyā jīvānāṃ jīvāntaraniyāmakatvasambhavaḥ, na tathā parapakṣe sambhavati, pareṇar iśvarānabhyupagamāditi bhāvaḥ / idaṃ ca vākyadvayasya yojanādvayam / ṭīkāyāṃ tattvapradīpoktamevoktam / uktaṃ hi tattvapradīpe - niyamapramāṇābhāvo 'nīśvarāpekṣatvaṃ cetyubhau ubhayatra heturiti / 'ubhayatra'; anavasthityasambhavayorityarthaḥ / // iti antarādhikaraṇam // 4 //

// 5. antaryāmyādhikaraṇam //

BBsBh_1,2.5.1: 'yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ'; (bṛ. 5-7-3.) ityādi antaryāmyucyate /

BBsBhDīp_1,2.5.1: atrādhikaraṇe 'ntaḥsthatvarūpabhāvasahitaṃ niyamanakriyātmakaṃ liṅgaṃ brahmaṇi samanvīyate / viṣayavākyodāharaṇapūrvakaṃ viṣayaṃ darśayati - ya iti // ityādīti prathamā saptamyarthe / tṛtīyārthe vā / 'saptasu prathamā'; iti sūtrāt / 'kriyāviśeṣaṇaṃ vā'; iti tattvapradīpokteḥ 'ityādinā'; iti pāṭhastadviruddhaḥ / vākye, vākyeneti vā śeṣaḥ/ 'yo 'psu tiṣṭhan'; 'yo bhūteṣu tiṣṭhan'; ityādikamādiśabdena gṛhyate / antaryāmītyanena viṣayo darśitaḥ / bṛhadāraṇyake uddālakaṃ prati yājñyavalkyenoktaṃ idaṃ vākyam / 'yaḥ pṛthivyāṃ'; pṛthuṃ viṣṇumūḍhvā vāti gacchatīti pṛthivī garuḍaḥ tasmin tiṣṭhan 'pṛthivyāḥ'; tadabhimānicetanāt 'antaro'; viviktaḥ / 'yaṃ ca pṛthivī'; tadabhimānī cetano na veda sākalyena / 'yasya ca pṛthivī'; tadvaśatvanimittāt śarīrabhūtā / na kevalaṃ tatra sthitimātraṃ, kintu 'yo 'ntaraḥ'; antaḥsthitvā bāhyaviṣayāpekṣāṃ vinā ramamāṇaḥ / svato nityatṛptaḥ - bāhyāpekṣāṃ vinā yastu ramate so 'ntarassmṛtaḥ'; //

iti bṛhadbhāṣyokteḥ / yadvā - atipriyatvācca harerantaratvamudāhṛtam //

iti tatraivokteḥ / 'preyaḥ putrāt'; ityādiśrutyā paramapreyorūpatvāt 'antaraḥ'; atipriyaḥ san 'pṛthivīṃ'; garuḍaṃ 'yamayati'; niyamayati / eṣaḥ 'te'; tava 'antaryāmyātmā'; niyāmakaḥ puruṣaḥ 'amṛtaḥ'; nitya iti śrutyarthaḥ / etena antaro vivikta iti ṭīkāyā bṛhadbhāṣyavirodho nirastaḥ / bṛhadbhāṣyasya 'ya ātmānam'; ityatrasthāntaraśabdaviṣayatvāt / ata eva na śrutau paunaruktyam / dvayorbhinnārthatvāt / pūrvapakṣī tvidaṃ vākyamanyaparaṃ manyate /

BBsBh_1,2.5.2: tatra ca 'etadamṛtam'; (chāṃ. 4-15.1.) ityuktamamṛtatvamucyate / sa ca 'yasya pṛthivī śarīram'; ityādinā sarvātmakatvāt prakṛtistattajjīvo vā yuktaḥ /

BBsBhDīp_1,2.5.2: pūrvādhikaraṇatadviṣayavākyasaṅgatiṃ darśayati - tatreti // iyamatra tattvapradīpoktā yojanā - 'yaḥ pṛthivyāṃ tiṣṭhan'; ityādivākyeṣvantaryāmyucyate / tatra tadvākyeṣveva tasminnevāntaryāmiṇi 'etadamṛtametadabhayam'; iti pūrvanayodāhṛtachāndogyavākye 'kṣipuruṣasyoktamamṛtatvaṃ 'eṣa ta ātmāntaryāmyamṛtaḥ'; ityanena ucyate iti / anena bṛhadāraṇyakoktāntaryāmiṇi viṣṇvanyatvākṣepamukhena taduktāmṛtatvasyāpyanyaniṣṭhatvaṃ sampādya tasya pūrvādhikaraṇoktākṣisthatvasya viṣṇutvasādhakatvākṣepātpūrveṇākṣepikī saṅgatiruktā bhavati / tataḥ kimityataḥ sayuktikaṃ pūrvapakṣayati - sa ceti / caśabdo hetusamuccaye / ādipadena 'yasyāpaḥ śarīram'; ityādeḥ saṅgrahaḥ / tacchabdasya vipariṇāmena hetuvākyena sambandhaḥ / ātmaśabdaḥ svarūpaśarīrobhayārthaḥ / tathā ca so 'ntaryāmī jaḍacetanobhayarūpā prakṛtiḥ pṛthivyāditattajjīvo vā yuktaḥ / kutaḥ? śrautaśarīraśabdasya idaṃ pūrvapakṣaśarīramityādāviva svarūpārthatvāt / jaḍaprakṛteśca sarvopādānatvena sarvātmakatvāt / citprakṛteśca sarvābhimānitvena sarvātmakatvāt pṛthivyādijīvasya pṛthivyādisarvaśarīratvāditi yojanā /

BBsBh_1,2.5.3:

na hi viṣṇoḥ pṛthivyādiśarīratvamaṅgīkriyate iti /

BBsBhDīp_1,2.5.3: nanu yathā prakṛtyādiliṅgena teṣāmantaryāmitvaṃ tathā amṛtatvaliṅgena viṣṇostatkiṃ na syādityata āha - na hīti // pṛthivyādi śarīraṃ yasya sa tathoktaḥ, tasya bhāvastattvaṃ tvapratyayāpāṭhe tvanvayaḥ ṛjuḥ / aṅgīkriyate / siddhāntineti śeṣaḥ / tasya pṛthivyādijaḍabhinnaciccharīratvāditi hiśabdābhiprāyaḥ / tathā ca - saiddhāntikaliṅgāpekṣayā pūrvapakṣaliṅgasya niravakāśatayā balavattvādanena tasya bādhānnāntaryāmī viṣṇuriti bhāvaḥ /

BBsBh_1,2.5.4: ata āha - sū - oṃ//

antaryāmyadhidaivādiṣu taddharmavyapadeśāt | BBs_1,2.18 |

// oṃ//

'yaṃ pṛthivī na veda, yaḥ pṛthivyā antaraḥ'; (bṛ. 5-7-3.) ityādinā adhidaivādiṣu taddharmavyapadeśāt viṣṇurevāntaryāmī /

BBsBhDīp_1,2.5.4: siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // ityādinā vākyena iti śeṣaḥ / tatra yadyapi sautravyapadeśapadena abhipretaṃ 'yaṃ pṛthivī na veda yaḥ pṛthivīmantaro yamayati'; iti vākyamevodāhartavyam / atroktāntaratvasyaiva sautradharmaśabdārthatvāt, na tu 'pṛthivyāmantaraḥ'; iti vākyam / atrātyantaraśabdasya viviktārthatvena taduktārthasyāhetutvāt / tathā ca tadudāharaṇaṃ na prakṛtopayuktam / tathāpi tatpratīkatvenodāhṛtamityadoṣaḥ / ādiśabdena prakaraṇatrayavākyaṃ gṛhyate / adhidaivādiṣu / prakaraṇeṣviti śeṣaḥ / prakaraṇaṃ nāma ekaprameyapratipādakānekavākyāni / tatra 'yaḥ pṛthivyāṃ tiṣṭhan'; ityadhidaivataprakaraṇam / 'yassarveṣu bhūteṣu tiṣṭhan'; ityādibhūtaprakaraṇam / 'yaḥ prāṇe tiṣṭhan'; ityadhyātmaprakaraṇam / sūtre bhāṣye cādhidaivetyuktyā pṛthivyādīnāṃ jaḍatvena tadaviditatvaṃ sarvasyāpi sambhavatīti śaṅkā vāritā / atroktānāṃ pṛthivyādīnāṃ adhidaivatvena cetanatvāt 'prāṇe'; iti śrutau prāṇaśabdaḥ prāṇavāyudevatāparaḥ, saiva prameyadīparītyā prāṇendriyadevatā / adhidaivādiṣvityanekaprakaraṇagrahaṇena na kevalamekatra taddharmoktiḥ, kintu - bahuṣu sthaleṣviti sūcitam / anuvṛttasya tattvityasyārthamāha - viṣṇureveti / tadityasya napuṃsakatve 'pi antaryāmītyuddeśyasamarpakasautrapadānusāreṇa viṣṇureveti vyākhyātam / anena 'eṣa ta ātmā'; (bṛ. 5-7-3.) ityuktāntaryāmī sa viṣṇureva / kutaḥ? adhidaivādiṣu prakaraṇeṣu 'taddharmavyapadeśāt'; tasya viṣṇoḥ dharmasya aviditatvāntaratvādeḥ 'yaṃ pṛthivī na veda'; ityādinoktatvāditi sūtrārtha ukto bhavati /

BBsBh_1,2.5.5: sa hi 'na te viṣṇo jāyamāno na jātaḥ'; (ṛ. 7-99-2.) 'sa yo 'to 'śruto 'gato 'mato 'nato 'dṛṣṭo 'vijñāto 'nādiṣṭaḥ sarveṣāṃ bhūtānāmantarapuruṣaḥ'; (ai.ā. 3-2-4.) ityādināvidito 'ntaraśca // 18 //

BBsBhDīp_1,2.5.5: aviditatvādeḥ kuto viṣṇudharmatvamityata āha - sa hīti // 'saḥ'; viṣṇuḥ / 'ityādinā'; vākyeneti śeṣaḥ / ādipadena 'divyo deva eko nārāyaṇaḥ'; (subāla. 7.) ityupakramya 'yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaraḥ sañcaran yaṃ pṛthivī na veda eṣa sarvabhūtāntarātmā apahatapāpmā divyo deva eko nārāyaṇaḥ'; ityupasaṃhṛtyādhītaṃ śrutyantaraṃ gṛhyate / 'aviditaḥ'; sākalyenājñātaḥ 'antaraḥ'; antassthitvā ramaṇakṛtprasiddha iti śeṣaḥ / ca samuccaye / 'na te'; iti vākyaṃ ca te devamahimnaḥ paramantaṃ mahimānaṃ śrotrādinā nāpa iti prakṛtānuguṇyena sarvatrādhikaraṇe vyākhyātam / 'saḥ'; iti vākyamapi tatraiva vyākṛtam /

BBsBh_1,2.5.6:

sū - oṃ//

na ca smārtamataddharmābhilāpāt | BBs_1,2.19 |

// oṃ//
triguṇatvādipradhānadharmānukterna smṛtyuktaṃ pradhānamantaryāmī // 19 //

BBsBhDīp_1,2.5.6: evaṃ niravakāśaliṅgena viṣṇorantaryāmitvaṃ samarthya yaduktaṃ pūrvapakṣiṇā prakṛtyāderantaryāmitvaṃ tatprakṛtijīvasādhāraṇaṃ yuktyā nirākurvatsūtramupanyasyati - na ceti // atra 'ataddharmābhilāpāt'; ityetat 'atacchabdāt'; itivadavyayībhāvasamāsarūpam / ata eva avyayamityāśayenāniyamābhiprāyeṇādau hetuvākyaṃ vyākhyāti - triguṇatvādīti / sattvādirūpāstrayo guṇā yasya kāryabhūtāstattriguṇaṃ, tasya bhāvastriguṇatvaṃ tadādiryeṣāṃ te tathoktāḥ, pradhānasya prakṛterdharmāḥ, triguṇatvādayaścate pradhānadharmāśca te jaḍatvasaṃsāritvādīnāṃ grahaṇam / pradhānapadaṃ jīvasyāpyupalakṣakam / ādiśabdo vātra saṃyojyaḥ / sādhyadharmapratiyoginirdeśāya pūrvapakṣe yuktisūcanāya ca prayuktaṃ smārtamityedvyācaṣṭe - smṛtyuktamiti / pṛthivyādyātmakatayā kāpilasmṛtipratipāditamityarthaḥ / smṛtyuktamevaitanna śrutyuktamiti jñāpanāyedam / paryavasitārthamāha - pradhānamiti / jīvasyāpyupalakṣakamidam / śārīraśceti vakṣyamāṇasyātrāpyanvayo darśitaḥ / antaryāmiṇo 'nyarūpatvaniṣedhāya pravṛtte sūtre 'pekṣitaṃ sādhyadharmiṇaṃ darśayati - antaryāmīti / antaryāmī na pradhānamiti yojanā / na pradhānamantaryāmītyanena sautracaśabdaḥ antaryāmī viṣṇureva na tu pradhānamiti tuśabdārthaḥ / sa ca na śārīra ityādāviva parapakṣaniṣedhamātraṃ na kriyate, kintu, svapakṣavidhirapīti parapakṣaniṣedhasya svapakṣavidhipūrvakatvarūpaviśeṣārtha iti sūcitaṃ bhavati / anenāntaryāmī viṣṇureva, na tu smārtaṃ pṛthivyādyātmakatayā smṛtau pratipāditaṃ pradhānam / śārīro jīvaḥ / kutaḥ? atra 'ataddharmābhilāpāt'; triguṇatvasaṃsāritvādirūpapradhānajīvadharmoktyabhāvāditi sūtravṛttirdarśitābhavati / tattvapradīpe tu - nañastadviruddhārthatvamāśrityātmatvāmṛtatvādṛṣṭatvadraṣṭṛtvādyataddharmābhilāpācca iti hetuvākyasya vṛttyantaramapi darśitam/

BBsBh_1,2.5.7:

sū - oṃ//

śārīraścobhaye 'pi hi bhedenainamadhīyate | BBs_1,2.20 |

// oṃ//

'ya ātmani tiṣṭhannātmano 'ntaro yamātmāna veda yasyātmā śarīraṃ ya ātmānamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ'; (bṛ.mādhyandinapāṭhaḥ) 'yo vijñāne tiṣṭhan vijñānādantaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīram'; (bṛ. 5-7-22.) ityubhaye 'pi hi śākhino bhedenainaṃ jīvamadhīyate /

BBsBhDīp_1,2.5.7: yajjīvo 'ntaryāmītyuktam / tatsādhakābhāvena nirastamapi punarbādhakākhyaviśeṣayuktyā nirākurvatsūtramupanyasya vyācaṣṭe - śārīra iti // ityabhidhīyate ityanvayaḥ / ubhaye ityasya viśeṣyapadaṃ darśayati - śākhina iti / kāṇvā mādhyandināścetyarthaḥ / ātmano 'ntara iti mādhyandināḥ vijñānādantara iti kāṇvāḥ / apiśabdaḥ śākhāsamuccaye / antaryāmiṇaḥ iti vipariṇatamatrānuvartate / enamityanūdyajīvamiti vyākhyātam / ato na śārīraścāntaryāmīti śeṣaḥ / tena sautracaśabdo nañaḥ samākarṣakaḥ / na kevalaṃ na smārtaṃ, kintu śārīraśceti samuccaye 'pītyuktaṃ bhavati / tattvapradīpe tu - citprakṛterapyatra pūrvapakṣaviṣayatāmāśritya śrībhūdurgārūpāyāḥ tasyāḥ 'yastejasi tiṣṭhan'; (bṛ. 5-7-14.) 'yastamasi tiṣṭhan'; (bṛ. 5-7-13.) ityādyantaryāmiṇaḥ sakāśādbhedenādhyayanānna sāpyantaryāmīti samuccayārthaścaśabda ityuktam / anena 'hi'; yasmāt 'ubhaye 'pi'; śākhinaḥ 'enaṃ'; jīvamantaryāmiṇaḥ sakāśādbhedena 'adhīyate'; āmananti / tasmādbādhakānnāntaryāmī 'śārīraḥ'; śarīrābhimānī jīva iti sūtrārtha ukto bhavati / śrutau 'yaḥ pṛthivyāḥ'; iti vākyasyāditve 'pi tadvihāyātmavijñānavākyayoścetanaparatvenobhayaparatvādaikārthyācca te evātrobhayakartṛkabhedādhyayanatayodāhṛte / 'ātmano'; jīvāt 'antaro'; viviktaḥ / evaṃ vijñānaśabdo 'pi 'ya ātmani'; iti śrutisamākhyānājjīvasāmānyaparaḥ / yadyapi bṛhadbhāṣye ātmādiśabdasya caturmukhākhyajīvaparatayā vyākhyātatvādidaṃ sūtraṃ jīvaviśeṣasya yogino 'ntaryāmitvanirāsakamiti / ata eva tattvapradīpe yogino 'ntaryāmitvaṃ nirākarotītyuktam / tathāpi yadā sarvajīvābhimānicaturmukhādapi tanniyāmakatvādinā bhinno 'ntaryāmī tadā kimu tadabhimanyamānasarvajīvāditi kaimutyadyotanāya tatra tathoktiriti candrikāyāmuktatvājjīvasāmānyāntaryāmitvaniṣedhaparatayā pravṛttāyā etatsūtraṭīkāyāḥ bṛhadbhāṣyatattvapradīpavirodhaḥ /

BBsBh_1,2.5.8:
śāryate nityamevāsmādviṣṇostu jagadīdṛśam /
ramate ca parohyasmin śarīraṃ tasya tajjagat /
iti vacanānna śarīratvavirodhaḥ // 20 //

// iti antaryāmyadhikaraṇam // 5 //

BBsBhDīp_1,2.5.8: nanu na viṣṇorantaryāmitvaṃ yuktam / pṛthivyādiśarīratvasya pradhānadharmasyātrokteḥ tasya viṣṇāvasambhavāt / kathaṃ pradhānadharmānuktiḥ pṛthivyādiśarīratvasyaiva taddharmatvādityata āha - śīryata iti // tuśabdo 'vadhāraṇe / tathā ca 'hi'; yasmārt 'idṛśaṃ'; vartamānajagatsadṛśaṃ kālatrayābādhyaṃ vā 'jagat'; pṛthivyādi asmāt viṣṇoreva 'nityaṃ'; niyataṃ pratikalpaṃ 'śīryate'; naśyati / ātmādicetanānāmapi dehadvārā śīryatā satyaiva / yasmācca 'paraḥ'; paramātmā 'asmin'; jagati sthitassan ramate 'tat'; tasmādeva 'tasya'; viṣṇoḥ 'jagat'; pṛthivyādikaṃ śarīramucyate, na rūḍhyetyarthaḥ / 'na śarīratvāvirodhaḥ'; iti / na pṛthivyādiśarīratvavirodha ityarthaḥ / viṣṇvantaryāmitāyā ataddharmābhilāpokterveti śeṣaḥ / viṣṇoḥ pṛthivyādyātmakatvataccharīratvābhyāṃ pṛthivyādiśarīratvānupapattāvapi śarīraśabdasya pṛthivyādiṣu yogavṛttimāśritya tasmin pṛthivyādiśarīratvavyapadeśopapatteritaratra tadanupapatteriti bhāvaḥ / yattu bṛhadāraṇyabhāṣye -

pṛthivyādyā devatāstu dehavadyadvaśatvataḥ /
śarīramiti cocyante yasya viṣṇoḥ mahātmanaḥ //

iti pramāṇānusāreṇa pṛthivyāderbrahmaśarīratvaṃ gauṇamityuktam / tatpurāṇādiṣu prapañce brahmakāyatvādyuktisamarthanāyeti na tadvirodhaḥ // 5 //

// iti antaryāmyadhikaraṇam // 5 //

// 6. adṛśyatvādhikaraṇam //

BBsBh_1,2.6.1:

adṛśyatvādiguṇā viṣṇoruktāḥ /

BBsBhDīp_1,2.6.1: atrādhikaraṇe dṛśyatvādyābhāvākhyaliṅgaṃ brahmaṇi samanvīyate / pūrvādhikaraṇatadviṣayasaṅgativiṣayavākyodāharaṇapūrvakaṃ viṣayasaṃśayau sayuktikaṃ pūrvapakṣaṃ ca sūcayati - adṛśyatvādīti/ 'guṇāḥ'; śubhadharmāḥ / ādipadenānātmyādigrahaṇam / uktā iti / ānandamayasya 'adṛśye'; iti vākyeneti śeṣaḥ / upalakṣaṇametat / antaḥsthasya 'na vijānanti'; (tai.ā. 3-11) ityanena sarvagatasya 'sa yo 'to 'śrutaḥ'; (ai.ā. 3-2-4.) ityanena antaryāmiṇo 'yaṃ pṛthivī na veda'; (bṛ. 5-7-3.) ityavyavahitapūrvādhikaraṇodāhṛtavākyena cetyapi draṣṭavyam /

BBsBh_1,2.6.2: tatra 'yattadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṃ tadapāṇipādam / nityaṃ vibhuṃ sarvagataṃ tadavyayaṃ tadbhūtayoniṃ paripaśyanti dhīrāḥ'; // (muṃ. 1-1-6.) ityuktvā -

BBsBhDīp_1,2.6.2: uktā ityāvartate / 'uktvā'; ityanantaram āmnāta iti śeṣaḥ / tena ktvāpratyayopapattiḥ / candrikāyāṃ tu - ityuktvā pratīyata iti bhāṣye kriyayoḥ samānakartṛkatvābhāve 'pi ktvāpratyayo 'yadorvaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate'; itivaddraṣṭavyamityukterapyayamevābhiprāyaḥ / para itītyanantaraṃ vākya iti śeṣaḥ / 'tasmācca'; iti padadvayaṃ bhāṣyakārīyam / tathocetthaṃ yojanā - pūrvaṃ ye adṛśyatvādiguṇā viṣṇoruktāste yatra kasyacidakṣarasyoktāstatrātharvaṇe 'dṛśyatvādiguṇakākṣaraviṣaye 'yattadadreśyamagrāhyam'; ityādyuktvā tathā tatraiva 'yathorṇanābhiḥ'; ityādi 'viśvam'; ityantaṃ vākyaṃ coktvā paṭhitvā anantaramāmnāte -

divyo hyamūrtaḥ puruṣaḥ sa bāhyābhyantaro hyajaḥ /
aprāṇo hyamanāḥ śubhrohyakṣarātparataḥ paraḥ //

iti uttaravākye 'tasmādakṣarāt'; prakṛtādakṣarādapi 'paraḥ'; uttamaḥ 'pratīyate'; pratipādyatayā jñāyata iti / anena pūrvoktādṛśyatvasya viṣṇvanyaniṣṭatvākṣepātpūrveṇānandamayādyadhikaraṇena asyākṣepikī saṅgatiḥ / adṛśyatvādirūpo viṣayaḥ / kiṃ viṣṇoranyasya veti sandehaḥ / na viṣṇoradṛśyatvādīti pūrvaḥ pakṣaḥ / adṛśyatvādiviśiṣṭe 'akṣarātsambhavati'; ityakṣaraśabdaśravaṇāttasya ca tatparatvoktyā viṣṇoḥ niravakāśatvāditi pūrvapakṣayuktiśca sūcitā bhavatīti / śrutyarthastu - 'yat'; paravidyāgamyamakṣaraṃ 'tadadreśyaṃ'; dṛśyaśabditacakṣurādijñeyabhinnam / 'agrāhyaṃ'; manogrāhyabhinnam / 'agotraṃ'; na vidyate gotrādikaṃ yasya taddhi tathocyate iti sudhoktervaśiṣṭhādigotrahīnam / 'avarṇaṃ'; prākṛtaśuklādivarṇahīnam / adṛśyatvādiśabdairdṛśyādyanyonyābhāvābhidhīyate iti sudhokteḥ gotravarṇabhinnatvaṃ cārthaḥ / yat 'acakṣuḥśrotraṃ'; prākṛtajñānendriyādiśūnyam / tat 'apāṇipādaṃ'; prākṛtakarmendriyaśūnyaṃ 'nityaṃ'; svarūpanāśarahitaṃ 'vibhuṃ'; samarthaṃ 'sarvagataṃ'; vyāptaṃ 'susukṣmam'; atyantāvyaktaṃ 'yadbhūtayoniṃ'; 'dhīrāḥ'; jñāninaḥ paripaśyanti 'tadakṣaram'; avyayaṃ dehato nāśaśūnyamiti / atra tacchabdasya sarvatrānvayāya trirgrahaṇam / bhūtayonipadaṃ ca sattarkadīpāvalyāṃ bhūtānām ākāśādīnāṃ brahmādicetanānāṃ vā keṣāṃcit strīvyavadhānena vinā svasvadehādevotpādakamiti vyākhyātam / dhīrā ityanenādṛśyatvadṛśyatvayorvirodhaḥ parihṛtaḥ /

BBsBh_1,2.6.3: yathorṇanābhissṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ sambhavanti / yathā sataḥ puruṣātkeśalomāni tathākṣarātsambhavatīha viśvam / (muṃ.1-1-7.) ityuktvā tasmācca 'akṣarātparataḥ paraḥ'; (muṃ. 2-1-2.) iti paraḥ pratīyate -

BBsBhDīp_1,2.6.3: etadeva dṛṣṭāntoktyā spaṣṭayati - yatheti // 'yathorṇanābhiḥ'; tantuvāyaḥ 'sṛjate'; svopabhuktavastūni tantvātmanā pariṇatāni svadehānniṣkāsayati / 'gṛhṇate'; cakrādyākāratayā bahirniṣkāsitaṃ vastu punarantaḥ svodare gṛhṇāti / tathā viśvaṃ pralaye nigīrṇaṃ sṛṣṭau akṣarātsambhavati / dṛṣṭāntāntaramāha - yatheti / 'oṣadhayaḥ'; aṅkurādayaḥ / dṛṣṭāntāntaramāha - yatheti / 'sato'; jīvavataḥ puruṣāccharīrāt śirasthāḥ keśāḥ, anyāni lomāni tāni / 'iha'; loke 'viśvaṃ'; nānāvidhakāryaṃ 'sambhavati'; jāyate ityarthaḥ / atra brahmaṇo bhūtakāraṇatvaṃ tatkartṛtvarūpaṃ na tūpādānatvamiti vaktumādyo dṛṣṭāntaḥ / aṅkurādijanane pṛthivī bījamiva viśvasṛṣṭau brahma tatkarmāpekṣata iti vaktuṃ dvitīyaḥ / anāyāsena sṛṣṭiriti vaktuṃ tṛtīyaḥ / divya ityādivākyaṃ tu 'divyaḥ'; adbhutaḥ 'amūrto'; niyataparicchinnaparimāṇarahitaḥ / kintu bāhya ābhyantaraśca / aprāṇo hyamanā iti padābhyāṃ ṣoḍaśakalārāhityamucyate / 'śubhraḥ'; śuddhaḥ jaḍāt 'parataḥ akṣarāt'; citprakṛteḥ para iti karmanirṇayaṭīkāyāṃ vyākhyātam/

BBsBh_1,2.6.4: ato bravīti - sū - oṃ//

adṛśyatvādiguṇako dharmokteḥ | BBs_1,2.21 |
// oṃ//

BBsBhDīp_1,2.6.4: siddhāntayatsūtramavatārayati - ata iti // itisaṅgatisambhavāt iti śaṅkāsadbhāvācca taduttararūpaṃ sūtramabravīdbādarāyaṇaḥ ityarthaḥ / tatsūtraṃ paṭhati - adṛśyatvādīti //

BBsBh_1,2.6.5:

pṛthivyādidṛṣṭāntamuktvā 'akṣarātsambhavatīha viśvam'; (muṃ. 1-1-7.) ityataḥ paraṃ tatparataḥ parābhidhānāt 'kūṭastho 'kṣara ucyate'; (bha.gī. 15-16.) iti smṛteśca prakṛteḥ prāptiḥ /

BBsBhDīp_1,2.6.5: nanvadṛśyatvādikaṃ viṣṇorna cet - tarhi vākyasya nirviṣayatayā aprāmāṇyaṃ syāt ityataḥ pūrvapakṣaṃ viśadayati - pṛthivyādīti // śrutāvūrṇanābhidṛṣṭāntasya prāthamye 'pi tatra sṛjata ityanena kartṛtvamātrapratīteḥ pūrvapakṣānukūlasyopādānatayā jagatkāraṇatvasyāpratīteḥ taṃ parityajya pṛthivyādītyuktam / caḥ samuccaye / tathācetthaṃ yojanā - pṛthivyādidṛṣṭāntamuktvā anantaramuktāt 'akṣarātsaṃbhavatīha viśvam'; ityato vākyāt 'param'; anantaramadhītena 'akṣarātparataḥ paraḥ'; iti vākyena 'tatparataḥ'; tasmātkāraṇībhūtādakṣarātparataḥ parasyottamasyoktatvāt, tathā 'kūṭastho 'kṣara ucyate'; iti smṛteśca jaḍaprakṛteścitprakṛteścādṛśyatvādiprāptiriti / atrāyaṃ vivekaḥ - yadā jaḍaprakṛteḥ pūrvapakṣaviṣayatā tadākṣaraśabdastatparo hetuḥ tatparataḥ parābhidhānaṃ ca / tasya niravakāśatve akṣarātparata iti ca vyadhikaraṇe pañcamyau / yadā ca citprakṛtestadākṣaraśabdastatparohetuḥ / samānādhikaraṇe pañcamyau / smṛteścetyapi heturiti / smṛtiścātrādhikaraṇe vyākhyātā /

BBsBh_1,2.6.6:

brahmaśabdāttatparataḥ parābhidhānādeva ca hiraṇyagarbhasya /

BBsBhDīp_1,2.6.6: pūrvapakṣāntaraṃ vakti - brahmaśabdāditi // 'sa brahmavidyām'; ityādau śrutabrahmaśabdādityarthaḥ / brahmaśabdo viṣṇāveva mukhya iti tasyaiva sādhako netarasyetyato hetvantaramāha - parata iti // vyadhikaraṇe pañcamyau / tathā ca - hiraṇyagarbhākhyādakṣarāt 'parataḥ'; śrītattvātparasya viṣṇorabhidhānādityarthaḥ / evaśabdena hetorniravakāśatvaṃ nātra hetvantaraṃ gaveṣaṇīyamiti sūcayati / hiraṇyagarbhasya prāptirityanvayaḥ / upalakṣaṇametat / 'kartāramīśam'; itīśaśabdaśravaṇāt rudrasya vā adṛśyatvādiprāptiriti vakṣyamāṇamatrāpi draṣṭavyam / asmin pakṣer iśaśabdasya viṣṇau sāvakāśatvaśaṅkāyāmanantaraṃ tatparataḥ parābhidhānādityapi yojyam / atrāpi vyadhikaraṇe pañcamyau /

BBsBh_1,2.6.7: 'tamevaṃ vidvānamṛta iha bhavati'; (tai.ā. 3-12-7.) tatkarma haritoṣaṃ yatsā vidyā tanmatiryayā / atha dve vāva vidye veditavye parācaivāparā ca / tatra ye vedā yānyaṅgāni yānyupāṅgāni yāni pratyaṅgāni sāparā / atha parā yayā sa harirveditavyo yo 'sāvadṛśyo nirguṇaḥ paraḥ paramātmā () ityādinā taddharmatvenāvagataparavidyāviṣayatvokterviṣṇurevādṛśyatvādiguṇakaḥ // 21 //

BBsBhDīp_1,2.6.7: evaṃ prāptaṃ pūrvapakṣaṃ pratikṣeptuṃ sūtraṃ vyācaṣṭe - tamevamiti // 'tamevam'; ityekaṃ śrutivākyam / 'tat'; ityaparaṃ smṛtivākyam / 'atha'; ityanyacchrutivākyam / ādipadena 'tadetadbrahma'; (bṛ.4-5-19.) 'tripādasyāmṛtam'; (ṛ. 10-90-3.) ityādikaṃ gṛhyate / tasya viṣṇordharmastaddharmaḥ tasya bhāvasatattvaṃ teneti vigrahaḥ / prakāre tṛtīyā / avagatatvaṃ prasiddhatvaṃ viṣayatvaviśeṣaṇam / amṛtatvāderupalakṣakametat / atreti śeṣaḥ / sūtre 'nuvṛttasya tattvityasyārtho viṣṇureveti atrādṛśyatvaṃ dṛśyabhinnatvam / tacca svarūpam, na tu gotrādyatyantābhāvavadbrahmabhinnam / tatra tadvattvaṃ brahmasvarūpamiti viśeṣaṃ vaktum adṛśyatvādayo guṇā yasyeti bahuvrīhitvaṃ ca sūcayituṃ śubhadharmārthakaguṇaśabdaprayogaḥ kapratyayaśca / tathācetthaṃ sūtrabhāṣyayojanā - adṛśyatvādiguṇakastattu viṣṇureva / kutaḥ? atra prakaraṇe 'atha parā yayā tadakṣaramadhigamyate'; (muṃ. 1-1-5.) 'tadetadakṣaraṃ brahma'; (muṃ. 2-2-2.) 'puruṣa evedaṃ viśvaṃ karma tapobrahma parāmṛtam'; (muṃ. 2-1-10.) iti vākyeṣu tasyādṛśyatvādiguṇakasya paravidyāviṣayatvarūpadharmokteḥ / na ca tasya paravidyāviṣayatvoktāvapi kuto viṣṇutvamiti vācyam / yatastat 'tamevam'; ityādinā taddharmatvenāvagatamiti / atra 'tamevam'; iti śrutau mokṣasādhanajñānaviṣayatvoktyā viṣṇoḥ paravidyāviṣayatvamuktaṃ bhavati / mokṣasādhanavidyāyā eva paravidyātvāt / tatkarmeti smṛtāvapi yaddharituṣṭikaraṃ tadeva karma / yayā 'tanmatiḥ'; hareḥ jñānaṃ bhavati, saiva vidyetyuktatvena tasya paravidyāviṣayatvamucyate / 'dve vidye veditavye'; (muṃ. 1-1-4.) ityatrāpi viṣṇoḥ paravidyāviṣayatvamucyate iti na hetuviśeṣaṇāsiddhiḥ / atheti prakaraṇārambhe / vāvetyavadhāraṇe / cau parasparasamuccaye / tathā ca parā cāparā ca dve vidye jñātavye / 'tatra'; parāparayormadhye 'ye vedāḥ'; ṛgādyāḥ yāni śikṣādiṣaḍaṅgāni 'yānyupāṅgāni'; āyurvedagāndharvādīni / 'yāni pratyaṅgāni'; śiṣṭāḥ kalā vidyāḥ sāparā / athetyarthāntare / yo 'sau 'adṛśyo'; dṛśyādanyo 'nirguṇaḥ'; sattvādihīnaḥ 'paro'; vilakṣaṇaḥ 'paramātmā'; svottamo vyāptaḥ sa hariryayā veditavyaḥ sā ṛgādirūpaiva pareti śrutyarthaḥ / yathaikasya karmaṇaḥ sakāmatvaniṣkāmatvarūpopādhibhedāt pravṛttinivṛttapadoditatvaṃ tathā viṣṇuviṣayakatvakarmādiviṣayakatvarūpopādhibhedādṛgādīnām eva parāparavidyātvopapattiriti bhāvaḥ / na cānuvyākhyāne brahmasūtrasya paravidyātvoktivirodhaḥ / anugrāhyatayā ṛgādīnāmanugrāhakatayā brahmasūtrasya ca paravidyātvopapatteḥ /

BBsBh_1,2.6.8:

sū - oṃ//

viśeṣaṇabhedavyapadeśābhyāṃ ca netarau | BBs_1,2.22 |

// oṃ//

BBsBhDīp_1,2.6.8: taduktaṃ prakṛtiviriñcayoradṛśyatvādiguṇakatvamiti tatsiddhāntahetoḥ parapakṣanirāse 'pi vyāpārāt taddharmokterityanenoktasya paravidyāviṣayatvasya viṣṇoranyatra niravakāśatvānyathānupapattyā nirākṛtamapi viśeṣayuktyā nirākurvatsūtraṃ paṭhitvā vyācaṣṭe - viśeṣaṇeti // vyapadeśaśabda ubhayānvayītyāśayenobhayaśrutimāha - ya iti / 'bhedaḥ'; anyatvam / caśabdasya na kevalaṃ dharmokteḥ, arthāt kintu viśeṣaṇabhedavyapadeśābhyām iti samuccayārthatvasya spaṣṭatvānna tasyārtha uktaḥ / prakṛtiḥ viriñca ityanena itarā itaraśceti vigrahāśrayeṇetaraśabdārtho 'bhihitaḥ / ubhayatrādṛśyatvādiguṇaka ityanuṣajyate / prakṛtipakṣe liṅgavipariṇāmaḥ / tathā ca 'yassarvajñaḥ'; iti vākye tasyādṛśyatvādiguṇakasya 'viśeṣaṇāt'; sārvajñyādiviśeṣaṇokterna dṛśyatvādiguṇā jaḍaprakṛtiḥ / evaṃ 'tasmāt'; iti vākye viriñcasya tasmādakṣarājjanyatvarūpabhedakadharmoktyā bhedavyapadeśānnādṛśyatvādiguṇo viriñca iti yojanā /

BBsBh_1,2.6.9:

'yassarvajñassarvavidyasya jñānamayaṃ tapaḥ'; (muṃ. 1-1-9.) iti viśeṣaṇānna prakṛtiḥ / 'tasmādetadbrahma nāma rūpamannaṃ ca jāyate'; (muṃ. 1-1-9.) iti bhedavyapadeśānna viriñcaḥ /

BBsBhDīp_1,2.6.9: ātharvaṇe 'yaḥ sarvajñaḥ sarvavit'; ityataḥ pūrvavākye 'tapasā cīyate brahma'; (muṃ 1-1-8.) ityatra parabrahmatapasā sambadhyata ityuktam / tat tapaśśabdasyālocanārthatayājñānapratītau tannirāsāya 'yasya jñānamayaṃ tapaḥ'; iti vākyāntaraṃ pravṛttam / tasya yasya 'tapaḥ'; ālocanakriyā 'jñānamayaṃ'; tadātmakameva na saṃśayādyātmakamityarthaḥ / kutastapasaḥ santāpānyapūrṇayathārthajñānātmakatvamityākāṅkṣāyāṃ tasya sarvajñatvādāptakāmatvāditi hetupradarśanāya 'yassarvajñaḥ'; iti pūrvavākyopanyāsaḥ / tadarthastu - 'yassarvajñaḥ'; sarvaviṣayakasāmānyajñānavān 'sarvavit'; sarvaviṣayakaviśeṣajñānavāṃśca / sarvasya labdhā sarvakāmaḥ sarvotpādakoveti / tattvapradīpe tu - vidasattāyāmiti dhātuvyākhyānāt sarvatra vidyate iti sarvavidityuktam / 'yasya yaḥ'; iti yacchabdadvayasya 'tasmāt'; akṣarāt 'etadbrahma'; caturmukhākhyaṃ 'nāma rūpamannaṃ'; tadabhimānidaivataṃ cotpadyata iti uttaravākyagatatacchabdenānvayaḥ /

BBsBh_1,2.6.10:
aparaṃ tvakṣaraṃ yā sā prakṛtirjaḍarūpikā /
śrīḥ parā prakṛtiḥ proktā cetanā viṣṇusaṃśrayā //
tāmakṣaraṃ paraṃ prāhuḥ parataḥ paramakṣaram /
harimevākhilaguṇamakṣaratrayamīritam //

iti skānde tryakṣarābhidhānādakṣarātparataḥ para ityapi viśeṣaṇameva /

BBsBhDīp_1,2.6.10: nanu na viṣṇoradṛśyatvādiguṇakatvaṃ, parataḥ parābhidhānenākṣaraśruteḥ tatra niravakāśatvādityato viśeṣaṇabhedavyapadeśāditi sūtrakhaṇḍasyārthāntaramāha - aparamiti // tuśabdo 'vadhāraṇe / 'akṣaratrayam'; akṣarasya trayarm 'iritam'; akṣaraṃ trividhaṃ proktam iti yāvat / tisro vidhāḥ vyaktinirdeśapūrvakaṃ darśayati - aparamiti / yā yadaparamakṣaraṃ sā jaḍarūpikā prakṛtireva / yā yatparamakṣaraṃ 'proktā'; proktaṃ vṛddhaistāṃ tat yā viṣṇusaṃśrayā parā uttamā cetanā prakṛtiḥ śrīḥ lakṣmīḥ tāṃ prāhuḥ / yatparataḥ paramakṣaramīritaṃ tajjaḍaprakṛteḥ parāchrītattvādakhilaguṇaṃ harimeva prāhuriti smṛtyarthaḥ / iti skānde ityasya 'tryakṣarābhidhānāt'; akṣaratraividhyasyoktatvādityanenānvayaḥ / akṣarātparataḥ para ityapīti / itivākyoktamakṣarātparataḥ paratvaṃ viruddhamiti vācyam / 'aparam'; iti skānde tryakṣarābhidhānāt akṣarāntarātparādasyākṣarasya paratvopapatteriti yojanā / akṣaratrayābhidhānena akṣarātparataḥ para ityatra sāmānādhikaraṇyena vaiyadhikaraṇyena vā anvayo darśitaḥ / prameyadīpe tu - akṣarācchrītatvātparataḥ paro 'tyuttama iti tadbhāṣyadiśā śrutyartha uktaḥ / anenākṣarātparataḥ para ityapi tasyaiva viśeṣaṇaṃ, na tu anyasya / na cākṣarātparataḥ paratvaṃ viruddhamiti vācyam / bhedavyapadeśāt / 'akṣaratrayamīritam'; ityakṣarāṇāmavāntarabhedokteḥ pāṇḍavasyārjunasya svādhamakārtavīryārjunādiva akṣarātparādakṣarāntarādasyākṣarasya paratvopapattiriti sūtrakhaṇḍasyārthāntaramuktaṃ bhavati /

BBsBh_1,2.6.11: 'juṣṭaṃ yadā paśyatyanyamīśasya mahimānamiti vītaśokaḥ'; (muṃ. 3-1-2.) iti bhedavyapadeśādīśapadaprāpto 'pi na rudraḥ // 22 //

BBsBhDīp_1,2.6.11: nanu 'anyam'; itiśabdaśravaṇādadṛśyatvādiguṇako rudraḥ kiṃ na syāditi śaṅkottaratayāpi bhedavyapadeśānnetara iti sūtrāṃśaṃ vyācaṣṭe - juṣṭamiti // yadyapi tathāpītyarthe 'piśabdaḥ / rudro 'pīti samuccaye vā / na kevalaṃ pūrvahetoḥ, kintu bhedavyapadeśādapīti samuccaye vā / rudra itītaraśabdasyārthāntaroktiḥ / na cetaraśabdasya jaḍaprakṛtiviriñcarudraparatve dvivacanānupapattiriti vācyam / viriñcirudrayoścetanatvenaikīkṛtatvāt / tathā ca yadyapīśaśabdādrudro 'pyadṛśyatvādiguṇakatvena 'prāptaḥ'; pratītaḥ tathāpi 'juṣṭam'; iti vākye pravṛttaviṣṇvākhyākṣarasyeśaśabditarudrādanyatvavyapadeśādapi nādṛśyatvādiguṇako rudra iti yojanā / śrutistu - ānandamayādhikaraṇe vyākhyātā /

BBsBh_1,2.6.12:

sū - oṃ//

rūponyāsācca | BBs_1,2.23 |

// oṃ//

'yadā paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim'; (muṃ. 3-1-3.) iti /

BBsBhDīp_1,2.6.12: yuktyantareṇa viṣṇorevādṛśyatvādiguṇakatvaṃ sādhayatsūtraṃ paṭhitvā tadupāttaśrutimevodāharati - rūpopanyāseti // iti rūpopanyāsādityanvayaḥ / sūtre caśabdo yuktisamuccaye / tathā ca - na kevalaṃ dharmokteḥ, kintvadṛśyatvādiguṇakasya 'yadā'; iti śrutau śuddharukmarūpokteścādṛśyatvādiguṇako viṣṇureveti yojanā / atra yadeti vākyasya 'tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupaiti'; (muṃ. 3-1-3.) iti vākyaśeṣeṇānvayaḥ / paśyatīti paśyo draṣṭā jīvaḥ / yadā 'rukmavarṇaṃ'; śuddhahemavarṇaṃ 'brahmayoniṃ'; hiraṇyagarabhakāraṇaṃ, ata eva jagataḥ kartāraṃ 'puruṣaṃ'; pūrṇaṣaḍguṇam / 'svasyeśaṃ'; viṣṇuṃ 'paśyate'; paśyati tadāsau 'vidvān'; jīvanmuktaḥ 'puṇyapāpe'; aprārabdhe aniṣṭapuṇyaṃ pāpaṃ ca vidhūya 'nirañjanaḥ'; jñānottaravikarmakṛtāśucitvādidoṣarahitaḥ añjanākhyāvidyārahita iti sudhokterajñānarahito vā 'paramaṃ sāmyaṃ'; pūrṇānandatvādisāmyaṃ nirduḥkhatvādisāmyaṃ vā 'upaiti'; prāpnotīti śrutyarthaḥ / tattvodyotaṭīkāyāṃ tu iyaṃ śrutiḥ muktaparatayā vyākhyātā / paramamityetadabhivyaktamiti ca vyākhyātam /

BBsBh_1,2.6.13: 'eko nārāyaṇa āsīnna brahmā na ca śaṅkaraḥ / sa munirbhūtvā samacintayat / tata ete vyajāyanta viśvo hiraṇyagarbho 'gniryamo varuṇarudrendrā iti / tasya haitasya paramasya nārāyaṇasya catvāri rūpāṇi śuklaṃ raktaṃ raukmaṃ kṛṣṇamiti / sa etānyetebhyo 'bhyacīkḷpat / vimiśrāṇi vyamiśrayat'; /

BBsBhDīp_1,2.6.13: nanu brahmādīnāmapi rūpasadbhāvātkuto rūpopanyāsenāsya viṣṇutvaniścaya ityata āha - eka iti // 'idamagre'; ityupaskriyate / ata eva nyāyadīpikāyāṃ jagadādāvityuktam / hetyāsvādane / etebhya iti tādarthye caturthī / tathā ca idamasya jagato 'gre pralaye nārāyaṇaḥ 'ekaḥ'; svatantra āsīt / na tadā caturmukhaśaṅkarau, na svasvavyāpārāvāstām / 'saḥ'; viṣṇustadā 'muniḥ'; mananaśīlo maunī vā bhūtvā 'samacintayat'; ete jāyantāmiti dhyānarūpāṃ cintāmakarot / 'tataḥ'; tasya cintanādete vyajāyanta / ke te? yo 'viśvo'; vāyuḥ, yaśca hiraṇyagarbhaḥ, ye 'gnyādaya eta ityarthaḥ / tataḥ kimityata āha - 'tasya'; śrutyādiprasiddhasya 'etasya'; sarvajīvaśarīragasya 'paramasya'; sarvottamasya nārāyaṇasya 'rūpāṇi'; varṇāścatvāri bhavanti / kāni tāni? śuklādīni / kiñjātaḥ? 'saḥ'; nārāyaṇaḥ pūrvameva 'vimiśrāṇi'; svena miśrīkṛtāni rūpāṇi 'etebhyo'; vāyuprabhṛtyuktadevānāmarthe 'abhyacākḷpat'; kḷptānyakarot / tāni vimiśrāṇi punarapi 'vyamiśrayat'; mānuṣādau viśeṣeṇa miśrīcakāra yadvā - sa etāni rūpāṇi vyamiśrayat, vimiśrāṇi caitebhyo 'bhyacīkḷpadityarthaḥ / śuddhāni rūpāṇi tu svasyaivākaroditi bhāvaḥ / atrādyayojanā tattvapradīpaṭīkayoruktā / dvitīyā tu ṭīkāyāmiti dhyeyam /

BBsBh_1,2.6.14:

ata etādṛgetadrūpamiti tasyaiva hi rūpāṇyabhidhīyante // 23 //
// iti adṛśyatvādhikaraṇam // 6 //

BBsBhDīp_1,2.6.14: tataḥ kimityata āha - ata iti // ato miśrīkaraṇāt tadrūpaṃ tasya viṣṇo rūpam 'etādṛgeva'; śuddhaṃ śuklādisvarūpameva / na tu vāyvādirūpamiva miśramityarthaḥ / yadyapyatra 'tasya haitasya'; ityādikamevodāharaṇīyam, prakṛtopayuktatvāt, na tu 'eko nārāyaṇaḥ'; ityādikam / tathāpi 'etebhyaḥ'; ityasyārthasya pratyayārthaṃ tadaṃśodāharaṇaṃ kṛtam / itīti / 'hi'; yasmāt iti udāhṛtavākyena 'rūpāṇi'; śuddharaukmādirūpāṇi tasya viṣṇoreva abhidhīyante, netareṣāṃ, tasmānnāprayojakatā śaṅkayetyarthaḥ / anena sūtre sāmānyenoktatve 'pi rūpaśabdaḥ śuddharūpaparaḥ / taccānyatra nāsti / 'dhyeyaḥ sadā'; iti sūrye pratītamapi miśrameveti liṅgasyānyatra niravakāśatvamuktaṃ bhavati / // iti adṛśyatvādhikaraṇam // 6 //

// 7. vaiśvānarādhikaraṇam //

BBsBh_1,2.7.1:

adṛśyatvādiguṇeṣu sarvagatatvaṃ 'yastvetamevaṃ prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāste'; (chāṃ. 5-18-1.) iti vaiśvānarasyoktamiti //

BBsBhDīp_1,2.7.1: atrādhikaraṇe pācakatvādyanekaliṅgasamanvayasiddhyarthaṃ brahmaṇi vaiśvānaranāmasamanvayaḥ kriyate / pūrvādhikaraṇasaṅagtiṃ viṣayavākyodāharaṇapūrvakaṃ viṣayādikaṃ sūcayati - adṛśyatvādīti // uktamityasyāvṛttiḥ śrutāviti śeṣaḥ / tathā ca - gatādhikaraṇodāhṛtamuṇḍakaśrutyuktādṛśyatvādiguṇeṣu madhye 'nityaṃ vibhuṃ sarvagatam'; (muṃ. 1-1-6.) ityanena yatsarvagatatvamuktaṃ tacchabdogaśrutau 'yastvetam'; ityanena vaiśvānarasyoktamiti yojanā / anena chandogaśrutisthavaiśvānaraśabdasyānyaniṣṭhatvākṣepamukhena pūrvoktasarvagatatvāderanyaniṣṭhatvākṣepātpūrveṇāsyākṣepikī saṅgatiruktā bhavati / vaiśvānaro viṣayaḥ, viṣṇuranyo veti sandehaśca sūcitaḥ / śrutyarthastu - 'yastu'; adhikārī 'prādeśamātraṃ'; dehahṛdaye tāvatparimāṇakam / tattvapradīparītyādhikāryapekṣayā prādeśamātramiti vā / 'abhivimānam'; abhito vigataṃ mānaṃ maryādā yasya taṃ, sarvagatam iti yāvat / 'ātmānam'; ātataguṇam 'etaṃ'; śarīrasthaṃ 'vaiśvānaraṃ'; tadākhyaviṣṇum 'evaṃ'; vakṣyamāṇarītyā upāste 'so 'nnamatti'; (chāṃ. 5-18-1.) svayogyabhogyamanubhavatīti /

BBsBh_1,2.7.2: ata āha - sū - oṃ//

vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt | BBs_1,2.24 |
// oṃ//
agnāviṣṇvoḥ sādhāraṇasya vaiśvānaraśabdasya viṣṇāveva prasiddhātmaśabdena viśeṣaṇādvaiśvānaro viṣṇureva // 24 //

BBsBhDīp_1,2.7.2: siddhāntayatsūtramavatārayati - ata iti // sādhāraṇasyetyanantaramapīti śeṣaḥ / sādhāraṇyaṃ sāmyam / tatra śruternobhayatra prasiddhatvarūpaṃ, vaiśvānaraśabdasyānyatraiva prasiddhatvāt / kintu śruteḥ prasiddhato liṅgena sāmyarūpaṃ, tadapi niravakāśatvena prakāreṇa, vaiśvānaraśruteḥ viṣṇau prasiddhyabhāvena tatra niravakāśatvātpūrvoktasarvagatatvasyāpi viṣṇoranyatra niravakāśatvāt / tathā ca - yadyapi agnāviṣṇvoḥ pratijñāviṣayayoḥ satoḥ pūrvapakṣasādhakavaiśvānaraśabdo niravakāśatvena prakāreṇottarapakṣasādhakaliṅgasādhāraṇaḥ / śrutiliṅgayorniravakāśatvena sāmye 'pi liṅgācchrutiḥ prabalā tasmādagnireveti prāptam / tathāpi sādhāraṇasyāpi vaiśvānaraśabdasya viṣṇvekaniṣṭhatayā śrutyādisiddhena 'ātmānaṃ vaiśvānaram'; ityātmaśabdena 'viśeṣaṇāt'; viśeṣitatvādviṣṇuparatvasambhavāt / prasiddhyāderanyathopapannatvena nirṇayakāraṇābhāvācchabdaviśeṣādātmaśabdādvaiśvānaro viṣṇureva, 'na devatābhūtaṃ ca'; ityāvṛttyā sūtrabhāṣyayoryojanā / anena nirṇayenaiva pūrvapakṣaḥ sūcitaḥ / atra pakṣe liṅgaprābalyanirāsāya sādhāraṇyoktiḥ / siddhāntaśruteḥ sāvakāśatvajñāpanāya sādhāraṇyoktiriti kecit / yadvā - bhāṣyaṭīkāsvārasyādanirṇayenaiva pūrvapakṣaḥ / atra pakṣe sādhāraṇyaṃ prati dharmitvaṃ śabdasyaiva, na liṅgasyāpi / naraśabdaḥ sādhāraṇaḥ sambhavadvṛttikaḥ / tathāpi prasiddhamukhena niravakāśatvena liṅgasya sādhāraṇaśca / tataḥ pūrvottarapakṣasādhakayoḥ samabalatvādanirṇayaḥ / tathāpyubhayatra sādhāraṇasyāpi vaiśvānaraśabdasyetyādikā yojanā draṣṭavyā /

BBsBh_1,2.7.3:

sū - oṃ//

smaryamāṇamanumānaṃ syāditi | BBs_1,2.25 |

// oṃ//

ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ / (bha.gī. 15-14.) iti smaryamāṇamatrāpi sa evocyate ityasyānumāpakam /

BBsBhDīp_1,2.7.3: nanvātmaśabdasyāgnyādiṣvamukhyatvābhyupagamena sāmānādhikaraṇyāvirodhātteṣāmeva vaiśvānaratvaṃ kiṃ na syādityāśaṅkāṃ parihartuṃ samākhyarūpahetvantareṇa vaiśvānarasya viṣṇutvaṃ niścāyayatsūtraṃ paṭhitvā vyācaṣṭe - smaryamāṇamiti // sūtrabhāṣyayoḥ 'smaryamāṇam'; 'ahaṃ vaiśvānaro bhūtvā'; iti gītāsmṛtyuktaṃ viṣṇorvaiśvānaratvam 'atra'; vaiśvānaravidyāyāmapi 'saḥ'; gītokto bhagavāneva vaiśvānarapadena ucyate 'ityasya'; evaṃrūpasyārthasya 'anumānam'; anumāpakaṃ 'syāt'; bhavediti yojanā /

BBsBh_1,2.7.4:

samākhyānāt / itiśabdaḥ samākhyāpradarśakaḥ // 25 //

BBsBhDīp_1,2.7.4: nanvahamiti viṣṇunā kṛṣṇenokteḥ smṛtyuktavaiśvānarasya viṣṇutve 'pi atroktavaiśvānarasya kuto viṣṇutvamityata āha - samākhyānāditi // asyāḥ smṛteriti śeṣaḥ / tathā ca gītāsmṛteḥ vaiśvānaravidyāsamānoktirūpatvādasyāstatsamākhyānānniścayo bhavatītyarthaḥ / samākhyāyuktirna sūtroktetyata āha - iti śabda iti / 'pradarśakaḥ'; sūcakaḥ / tathā ca - itismaryamāṇamityasya itisamākhyāyamānamityarthābhyupagamāditiśabdaḥ samānoktirūpasamākhyālakṣaṇaliṅgajñāpaka iti bhāvaḥ / atra sūtresamākhyārūpahetvantaroktāvapi tasyātmaśabdākhyapūrvahetoraniścāyakatvaśaṅkāmukhena tannirāsāya pravṛttatvāccaśabdābhāvaḥ /

BBsBh_1,2.7.5:

sū - oṃ//

śabdādibhyo 'ntaḥpratiṣṭhānānneti cenna tathā dṛṣṭyupadeśādasambhavātpuruṣavidhamapi cainamadhīyate | BBs_1,2.26 |

// oṃ//

'ayamagnirvaiśvānaraḥ'; (bṛ.7-9-1.) 'vaiśvānaramṛta ājātamagnim'; (ṛ. 6-7-1.) ityādiśabdaḥ / 'vaiśvānare taddhutaṃ bhavati'; (chāṃ. 5-24-4.) 'hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyamāhavanīyaḥ'; (chāṃ. 5-18-2.) ityādyagniliṅgamādiśabdoktam / 'yenedamannaṃ pacyate'; (bṛ. 7-9-1.) 'tadyadbhaktaṃ prathamamāgacchettaddhomīyam'; (chāṃ. 5-19-1.) ityādinā pācakatvenāntaḥpratiṣṭhānaṃ ca pratīyate / tasmānna viṣṇuriti cet -

BBsBhDīp_1,2.7.5:

vaiśvānarasya viṣṇutvamākṣipya samādadhatsūtramupanyasya ākṣepāṃśaṃ tāvadvyācaṣṭe - śabdādibhya iti // 'ayamagnirvaiśvānaro yo 'yamantaḥpuruṣe'; (bṛ. 7-9.) iti bṛhadāraṇyakavākyam 'mūrdhānaṃ divo aratiṃ pṛthivyāṃ vaiśvānarama-ta ājātamagnim /

kaviṃ saṃrājamatithiṃ janānāmāsannā pātraṃ janayanta devāḥ //'; (ṛ. 6-7-1.)

iti ṛgvedavākyam / ityādīti karmadhārayaḥ / tathā ca ityādirūpaḥ śabdaḥ sautraśabdapadenokta ityarthaḥ / yadvā - 'ityādi'; evamādivākyajātaṃ 'śabdaḥ'; sautraśabdapadena gṛhīta ityarthaḥ / ādiśabdenaitajjātīyakaṃ śrutyantaravākyaṃ gṛhyate / 'vaiśvānare'; iti śrutyantaravākyam / hṛdayamityādichandogaśrutiḥ / ityādyagniliṅgamiti / evamādivākyoktāgniliṅgamityarthaḥ / ādiśabdena 'nābhiṃ yajñānāṃ sadanaṃ rayīṇām'; (ṛ. 6-7-2.) ityādivākyoktāni gṛhyante / 'ādiśabdoktaṃ'; sautrādiśabdoktamityarthaḥ / 'yenedamannaṃ pacyate yadidamadyate'; ityetadapi 'ayamagnirvaiśvānaro yo 'yamantaḥ puruṣe'; (bṛ. 7-9.) ityataḥ paraṃ bṛhadāraṇyakaśrutam / 'tadyadbhaktam'; iti chandogyavākyam / ityādineti / vākyeneti śeṣaḥ / kurupāṇḍavanyāyena 'sarvakarmā sarvaliṅgaḥ'; iti śrutyanusārādādipadoktaliṅgātpārthakyena karma bodhayituṃ sūtre 'ntaḥpratiṣṭhānādityuktam / yadvā - 'pācakatvenāntaḥpratiṣṭhānaṃ pradhānaliṅgatvenābhimatatvātpṛthaguktam'; iti tattvapradīpokteḥ pradhānaliṅgatvādidaṃ pṛthaguktamityabhipretya talliṅgaṃ tatkarmoktyā darśayati pācakatveneti / itthaṃbhūtalakṣaṇe tṛtīyā / anena sūtre 'ntaḥpratiṣṭhānapadena na kevalaṃ tattaddhṛdayāntaravasthānamātraṃ vivakṣitaṃ, kintu savyāpāramityuktaṃ bhavati / ata eva 'yenedamannaṃ pacyate'; 'tadyadbhaktam'; ityubhayabodhakaśrutyudāharaṇam / caḥ samuccaye/ tataḥ kimityata āha - tasmāditi // yasmādevamagnipakṣe 'pi śrutiliṅgādyasti, viṣṇupakṣe tu tvayaivātmaśabdaḥ samākhyānaṃ coktam, tasmādubhayatra śrutyādisāmyādvaiśvānaro viṣṇureveti niścayo na yujyate ityarthaḥ / nanu 'yastvetam'; iti vicāryavākye vaiśvānaraśabdasamānādhikṛtāgniśabdābhāvādvākyāntaragatāgniśabdasya kathaṃ śaṅkāhetutvamiti cet - na, atra sarvavaiśvānaravidyānāṃ vicāryatvāt, ata evānekavākyoddhāraḥ / yadvā - pūrvapakṣe 'pi siddhānta iva samākhyāṃ pradarśayituṃ samākhyārūpeṇa tattadvākyoddhāro yuktaḥ / ayamiti vākye 'yamityuktaḥ ka ityata āha - yo 'yamiti // tathā ca - 'yo 'yamantaḥ puruṣe'; puruṣasyāntaḥsthito bhagavān ayamagniḥ aṅgaśabditaśarīranetṛtvāttacchabdavācyaḥ / viśvaguṇasambandhī narīyate ceti vaiśvānaraśceti yojanā / tadvyāpāramāha - yeneti idaṃ kimityata āha - yadidamiti / adyate bhakṣyate prāṇibhiḥ / 'mūrdhānam'; iti mantre ṣaṣṭhyarthaḥ kāryakāraṇabhāvasambandhaḥ / 'mūrdhatvaṃ viṣṇoraṅgāṅgyabhedāt'; iti tattvapradīpokteḥ mūrdhānamaratimityabhedoktiḥ / ṛtāyeti vedāntare pāṭhādṛci ṛta iti saptamī tādarthye / tathā ca divaḥ kāraṇabhūtamūrdhānaṃ loke gamanenāratidarśanāt rativiruddhagatisādhanatvādgauṇyā vṛttyā 'aramalamatati gacchati yena puruṣaḥ so 'ratiḥ pādaḥ'; iti tattvapradīpokteḥ mukhyayā vṛttyā aratiḥ pādaḥ / ṛgatāvityasmātkaraṇe atipratyaye niṣpanno 'ratiśabdaḥ pāde mukhya evetyapi kecit / tattu tattvapradīpacandrikānuktam / tattvapradīpe araśabdopapadādatateḥ, candrikāyāṃ nañupapadādramerasya niṣpatteruktatvāt / tathā ca - pṛthivyāḥ aratiṃ kāraṇībhūtapādaṃ janānām āṛte samyagjñānāya 'jātam'; abhivyaktaṃ 'kaviṃ'; sarvajñaṃ 'samrājam'; akhaṇḍeśam 'annaṃ tham'; () iti śruteḥthaśabdo 'nnavācī / tṛtīye 'tiśaye / tathā ca 'atithim'; atyannam / pātramityanenāpi janānāmityetatsambadhyate / tathā ca janānāṃ 'pātāraṃ'; rakṣakaṃ 'vaiśvānaraṃ'; viśvajīvāntaratvayogena tacchabdavācyam 'agnim'; aṅganetāraṃ viṣṇuṃ prasiddhaṃ ca devā āsan / avibhaktiko 'yaṃ nirdeśaḥ / āsyaśabdasyāsannādeśaḥ / tathā ca āsan svāsyatayā ājanayanta / aḍabhāvaśchāndasaḥ / āsamantātsarvakarmasvakurvanniti siddhāntarītyā śrutyarthaḥ / tattvapradīpe tu - viśvanarastham ṛte vede 'ā samantājjātaṃ'; vyaktam 'agnim'; aṅganetāraṃ 'saṃrājaṃ'; samyagrājantam 'atithiṃ'; sarvānatiśayya sthitaṃ pātāram agniṃ janānām 'āsan'; āśrayam ājanayanta āsamantājjanayāṃcakruḥ / agnyādidevā iti viśeṣārtha uktaḥ / kecittu - janibādhakāṅyogādājanayanta akurvannityuktamityāhuḥ / tattūdāhṛtatattvapradīpaviruddham / ato 'nekārthatvāddhātūnāṃ viṣṇujanye 'gnau devajanyatvāyogāt janerutpattyarthāyogācca akurvannityuktamiti āṅviśleṣeṇaiva ṭīkā vyākhyeyā / pūrvapakṣī tu śrutigatāgnyādiśabdānprasiddhāgniparāneva manyate / 'vaiśvānare taddhutam'; iti vākyārthastu - 'tasmāduhaivaṃ vidyadyapi caṇḍālayocchiṣṭaṃ prayacchedātmani haivāsya vaiśvānare hutaṃ syāt'; (chāṃ. 5-24-4.) iti chandogasamākhyāvākyādavagantavyaḥ / tadarthastu - yadi 'evaṃvit'; uktarītyā vaiśvānarajñānī ucchiṣṭādyanarhāyāpi caṇḍālāyocchiṣṭaṃ 'prayacchet'; dadyāt / tadā taddattamucchiṣṭaṃ caṇḍālāntaryāmiṇi vaiśvānare hutaṃ syānna pāpakaraṃ bhavati / pratyuta mahāphalameveti / anenāhutisthānatvaliṅagamucyate / 'hṛdayaṃ'; hṛdayastho viṣṇurgārhapatyapadavācya ityarthaḥ / evamuttaratrāpi / 'anvāhāryapacano'; dakṣiṇāgniranvāhārya odano 'tra pacyata iti vyutpatti sambhavāt / pūrvapakṣe tu garhapatyaṃ vaiśvānarasya prasiddhāgnerhṛdayasthānīyamityādirarthaḥ / 'tadyadbhaktam'; iti vākyārthastu - 'tat'; tadā bhojanavelāyāṃ 'yadyadbhaktam'; annaṃ 'prathamamāgacchet'; āsyaṃ prati prāṇāhutirūpeṇa / 'taddhomīyaṃ'; pācakatvenāntaḥsthitasyāgnerhemadravyamiti / anenāgnau hūyamānadravyasyāgniḥ pācaka iti siddhamiti pācakatvākhyaliṅgamuktaṃ bhavati / yadyapi 'yenedam'; iti pūrvavākye 'ayamagniḥ'; iti tatpūrvavākyasāhityāt pācakatvenāntaḥpratiṣṭhānoktāvapi na 'tadyadbhaktam'; iti vākye tatpratīyate / tathāpi 'taddhomīyam'; ityanenāntassthitasya homyamityuktatvāttatpratyāyakatvopapattiḥ /

BBsBh_1,2.7.6:

na, 'atha hemamātmānamaṇoraṇīyāṃsaṃ parataḥ paraṃ viśvaṃ harimupāsīteti / sarvanāmā sarvakarmā sarvaliṅgaḥ sarvaguṇaḥ sarvakāmaḥ sarvadharmaḥ sarvarūpa iti'; /

BBsBhDīp_1,2.7.6: parihārasūtrāṃśaṃ vyācaṣṭe - neti // tasmānna viṣṇuriti pūrvavākyenāsya nañarthasyānvayaḥ / kuto netyatastatra bhāṣye 'tasmādityuktam'; ityāvṛttyā hetutvena saṃyojyam / sūtretu ata ityākarṣaṇīyam / ātmaśabdādipūrvahetoreveti tadarthaḥ / na cetaratrāpyasti śrutyādikamityanirṇayaḥ / teṣāmanyatra mukhyato yogena viṣṇāveva sāvakāśatvopapatterityadhyāhāraḥ / kuto 'gnyādināmakarmaṇāṃ viṣṇāveva sāvakāśatvaṃ jñāyata ityatastatra hetusamarpakaṃ 'tathādṛṣṭyupadeśāt'; ityaṃśam upadeśapadoktaśrutyudāharaṇapūrvakaṃ vyācaṣṭe - atheti / prakaraṇāntarārambhārtho 'yamathaśabdaḥ/ prathametiśabdo vidhisamāptau / dvitīyasya ityupāsītetyanvayaḥ / tathā ca 'etamātmānam'; ādānādikartāram 'aṇoraṇīyāṃsaṃ'; sūkṣmādapi sūkṣmaṃ 'parato'; mahataḥ paraṃ 'viśvaṃ'; pūrṇaṃ harimupāsītetyarthaḥ / kimitītyataḥ upāsanāprakāramāha - sarveti / itiśabdaḥ pratyekaṃ sambadhyate / tathā ca mukhyataḥ indrādisarvanāmavānityupāsīta / 'sarvakarmā'; 'nar te tvatkriyate'; ityādeḥ svātantryeṇa sarvakriyākartetyupāsīta/ liṅgaṃ lakṣaṇaṃ, vajradharatvādisarvaliṅga ityupāsīta/ jñānānandādisarvaguṇapūrṇa ityupāsīta / etadicchayaiva sarvaṃ bhavatīti sarvakāmaḥ pūrṇakāma ityupāsīta / bhedasaṃyogavibhāgādisarvadharmāstadadhīnā iti vā, sarvajñatvādisarvadharmavatvādvā sarvadharma ityupāsīta / sarvatra rūpamasya iti vā sarvaṃ jagadasya rūpaṃ pratimeti vā sarvarūpa ityupāsīta /

BBsBh_1,2.7.7:

'sa ya etamevamātmānaṃ viśvaṃ harimārādaramupāste tasya sarveṣu lokeṣu sarveṣu bhūteṣu deveṣu sarveṣu vedeṣu kāmacāro bhavati'; iti tattannāmaliṅgādinā tasyaiva dṛṣṭyupadeśānmahopaniṣadi //

BBsBhDīp_1,2.7.7: evamupāsakasya phalamāha - sa iti // 'saḥ'; prasiddhaḥ yo 'dhikārī etamātmānam aṇoraṇīyāṃsaṃ parataḥparameva viśvaṃ harimeva, nānyam, 'ārāt'; samīpe svahṛdaye 'aram'; alaṃ samyagupāste tasyaivamavyāpte vyāptarūpopāsakasya sarveṣu lokeṣu sarveṣu 'bhūteṣu'; prāṇiṣu sarveṣu lokeṣu sthiteṣu bhūteṣviti vā / vedeṣu sarveṣu, vedeṣu yatheṣṭasañcāraḥ kāmasañcaraṇasarvapūjyatvasarvajñatvādiḥ syāt ityarthaḥ tattvapradīpe 'bhihitaḥ / 'iti'; mahopaniṣadītyanvayaḥ / sautratathāśabdārthamāha - tattaditi / agnyādināmaliṅgādimattvenetyarthaḥ / ādipadena tattatkarmādergrahaṇam / pradhānasūtre 'bhihitaṃ tattvityetadatrāpi vipariṇāmena saṃyojyamityāśayenāha - tasyaiveti / viṣṇorevetyarthaḥ / na tvagnyāderityevārthaḥ / 'dṛṣṭyupadeśāt'; upāsanopadeśāt / śrutau harimeva upāsta ityavadhāraṇenānyavyāvṛttyavagamāditi bhāvaḥ /

BBsBh_1,2.7.8: anāttatvādanātmāna ūnatvādguṇarāśitaḥ / abrahmāṇaḥ pare sarve brahmātmā viṣṇureva hi / ityādinā, 'ko na ātmā kiṃ brahma'; (chāṃ. 5-11-1.) ityārambhācca anyeṣāmasambhavāt viṣṇureva vaiśvānaraḥ /

BBsBhDīp_1,2.7.8: evamanyaśrutiliṅgadīnāṃ viṣṇau sāvakāśatvopapādakatayā tathetyaṃśaṃ vyākhyāya ātmaśabdāderanyatra niravakāśoktiparatayāsambhavādityaṃśaṃ pramāṇodāharaṇapūrvakaṃ vyākhyāti - anāttatvāditi // yojanātu - ityādinā pramāṇena viṣṇoranyeṣām ātmatvabrahmatvāsambhavokteḥ ata eva ātmaśabdāderanyatrāsambhavāditi / yadvā - na kevalamātmaśabdaśrutisamākhyābhyāṃ, kintu prakaraṇabalācca vaiśvānarasya viṣṇutvaniścayo bhavatītyāha - anāttatvāditi / ādiśabdena 'brahmaśabdaḥ pare viṣṇau'; ityādikaṃ gṛhyate / tathācetthaṃ yojanā - 'ko na ātmā kiṃ brahma'; 'ityārambhācca'; ityārabhyādhītātprakaraṇācca viṣṇureva vaiśvānaraḥ / brahmātmaśabdayoretadupakrame śravaṇe 'pi kuto 'syāḥ vaiśvānaravidyāyāḥ viṣṇuprakaraṇatvam? 'anāttatvāt'; ityādinā pramāṇena viṣṇoranyeṣāmātmaśabdārthavyāptatvaguṇapūrṇatvayorasambhavāvagamāditi / anena sūtre ārambhāditi padamadhyāhṛtya tenāpiśabdaḥ saṃyojyaḥ / asambhavāditi hetustu ātmaśabdāderanyatrānavakāśatvasādhakatayobhayatra saṃyojyaḥ ityuktaṃ bhavati / ata eva bhāṣye agniśrutyādīnāṃ viṣṇau sāvakāśatvasādhakatayetyādivyākhyānantaraṃ viṣṇupakṣasādhakātmaśabdāderanyatrānavakāśatvasādhakāsambhavāditi hetau vyākhyātavye 'pi tadvihāyārambhādityadhyāhṛtahetūpanyātrāstyavakāśa iti pratijñāya prakaraṇabalāccetyadhyāhāryahetuṃ ca pradarśya, anantaramātmaśabdaprakaraṇayorniravakāśatvasādhakāsambhavādityaṃśo vyākhyātaḥ / tathādṛṣṭyupadeśādasambhavāditivat nādhyāhṛtahetoravāntarasādhyenānvayaḥ, kintu pradhānenaiveti jñāpanāya viṣṇureva vaiśvānara iti punaruktiḥ / uddeśyavidheyanirdeśasyaicchikatvādvyatyāsaḥ / 'hi'; yasmādviṣṇoḥ 'pare'; anye guṇaiḥ 'anāttatvāt'; avyāptatvāt sarvotkṛṣṭatvena vaidikairasvīkṛtatvādvā 'anātmānaḥ'; anātmaśabdamukhyārthāḥ / yasmācca guṇarāśita ūnatvādabrahmāṇaśca / tasmāt 'brahmātmā'; tacchabdamukhyavācyo viṣṇureva siddha ityarthaḥ / chāndogye hi 'ko na ātmā kiṃ brahma'; iti militvā mīmāṃsamānaiḥ pratyabdayajñakṛttvanimittānmahāśālasaṃjñaiḥ pañcabhirmahāmunibhiḥ uddālakoddiṣṭaistadyuktaiḥ paripṛṣṭo rājāśvapatirvaiśvānaramupadideśa / 'naḥ'; asmākam upāsya ātmā 'kaḥ'; kiṃlakṣaṇaḥ / brahma ca 'kiṃ'; kiṃlakṣaṇamityarthaḥ /

BBsBh_1,2.7.9:

'candramā manaso jātaḥ / cakṣossūryo ajāyata'; (tai.ā. 3-12.) ityādinā yaḥ puruṣākhyo viṣṇubhihitastadvidhamevātra 'mūrdhaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmā'; (chāṃ. 5-18-2.)

ityādinā enaṃ vaiśvānaramadhīyate //

BBsBhDīp_1,2.7.9: śrutisamākhyayā ca vaiśvānarasya viṣṇutvamupapādayituṃ pravṛttaṃ 'puruṣavidhamapyenamadhīyate'; ityaṃśaṃ vyācaṣṭe - candramā iti // atra 'candramāḥ'; iti vākyaṃ pratīkatvena gṛhītam / udāharaṇavākyaṃ tu 'cakṣossūryo ajāyata'; itīti dhyeyam / prathamādipadena 'śīrṣṇodyaussamavartata, prāṇādvāyurajāyata, ... padbhyāṃ bhūmiḥ', (tai.ā. 3-12.) ityādikaṃ dvitīyādipadena 'sandoho bahulo vastireva rayiḥ pṛthivyeva pādau'; (chāṃ. 5-18-2.) ityādikaṃ gṛhyate / etamityasya vyākhyānaṃ - vaiśvānaramiti / tathā ca - yasmātpuruṣasūkte 'śīrṣṇodyaussamavartata, cakṣossūryo ajāyata'; ityādinā śabdena yaḥ puruṣākhyo viṣṇuḥ yadvidho dyubhvādijanakaśīrṣādimānabhihitaḥ, tadvidhameva dyubhvādijanakaśīrṣādimattvaprakāropetamevātra chāndogye 'mūrdhaiva sutejāḥ'; ityādinā vākyenainaṃ vaiśvānaramadhīyate chandogāḥ tasmātpuruṣasūktasamākhyayāpi vaiśvānaro viṣṇureveti yojanā /

BBsBh_1,2.7.10:

caśabdena sakalavedatantrapurāṇādiṣu viṣṇuparatvaṃ puruṣasūktasya darśayati /

BBsBhDīp_1,2.7.10: nanu puruṣasūktasya viṣṇuparatve bhavettatsamākhyayā etadvidyāyā viṣṇuparatvaṃ, tadeva kuta ityata āha - caśabdeneti // śruterādhikyātprathamaṃ pratijñā / 'puruṣasūktasya'; ityanantaraṃ 'prasiddhamiti'; śeṣaḥ / 'darśayati'; sūcayati sūtrakāra ityarthaḥ / ātmaśabdasmṛtisamākhyāprakaraṇasamuccayasyeva prakaraṇaśrutisamuccayasyāpi apipadenaiva siddhatvānna tatropakṣīṇaścaśabda iti bhāvaḥ //

BBsBh_1,2.7.11: tathā ca brāhme - yathaiva pauruṣaṃ sūktaṃ nityaṃ viṣṇuparāyaṇam / tathaiva me mano nityaṃ bhūyādviṣṇuparāyaṇam // iti /

BBsBhDīp_1,2.7.11: kiṃ tadvedādītyataśśruteḥ sākṣātpratijñātārthāsādhakatvātpratijñākramamatikramya sākṣātpratijñātārthasādhakatvādādau purāṇavākyaṃ paṭhati - tathā ceti // sūtre puruṣasūktasya viṣṇuparatvaṃ siddhamiti yathoktaṃ tathā brāhme coktamityarthaḥ / caḥ samuccaye / evam uttaratrāpi 'uktam'; iti padādhyāhāreṇa saptamyantapadānāmanvayo draṣṭavyaḥ / 'nityaṃ'; niyamena 'viṣṇuparāyaṇaṃ'; viṣṇau mahātātparyavat / dvitīyasya nityamityasya sadetyarthaḥ / 'iti brāhma iti'; iti śabdānvayaḥ siddhārthasyaiva dṛṣṭāntatvādanena brāhmavacanena vivakṣitārtho jñāyate //

BBsBh_1,2.7.12:

caturvedaśikhāyāṃ ca - sahasraśīrṣā puruṣassahasrākṣassahasrapāt / iti eṣa hyaivācintyaḥ paraḥ paramo harirādiranādirananto 'nantaśīrṣo 'nantākṣo 'nantabāhuranantaguṇo 'nantarūpa iti /

BBsBhDīp_1,2.7.12: pratijñātāṃ śrutiṃ darśayituṃ prathamameva tatsthānamāha - caturvedaśikhāyāṃ ceti // atra caturvedaśikhāśrutiḥ 'sahasra'; ityārabhya 'sahasrapāt'; ityantena puruṣasūktamupanyasya 'eṣahyeva'; ityanena 'sahasraśīrṣā puruṣaḥ'; ityukto harireva nānya ityetatsūktaṃ viṣṇuparatayā vyākhyātīti prakṛtasaṅgatiḥ / supa ākāro vaidikaḥ / eṣaḥ ka ityato yaḥ 'paro'; vilakṣaṇaḥ ata eva 'acintyo'; manasā 'paramaḥ'; uttamaḥ 'ādiḥ'; kāraṇabhūtaḥ 'anādiḥ'; utpattiśūnyaḥ 'anantaḥ'; nāśaśūnyaḥ, svarūpato 'paricchinno vā hariḥ sa ityāha / kutaḥ ayaṃ puruṣaḥ sahasraśīrṣā? 'hi'; yasmādanantaśīrṣā / kutaḥ sahasrākṣaḥ? yasmādayamanantākṣaḥ / kutaḥ ayaṃ sahasrapāt? yasmādanantabāhuḥ / anantapādityasyāpyupalakṣakametat / evaṃ pūrvavākye 'pi 'sa bhūmim'; ityuttaravākyepyupapādakamāha - anantaguṇo 'nantarūpo 'nantākāra iti / caturvedaśikhāyāmityanvayaḥ /

BBsBh_1,2.7.13: bṛhatsaṃhitāyāṃ ca - yathā hi pauruṣaṃ sūktaṃ viṣṇorevābhidhāyakam / na tathā sarvavedāśca vedāṅgāni ca nārada // ityādi /

BBsBhDīp_1,2.7.13: brāhmavākyasya puruṣasūktasya lakṣaṇayā viṣṇuparatve 'nyaparatve 'pi vā sāvakāśatvānnatatpratijñātārthaniścāyakamityato vyākhyānavyākheyabhāvākhyadvāramantareṇa puruṣasūktaṃ mukhyato viṣṇorevābhidhāyakamiti sākṣātpratijñātārthasādhakaṃ smṛtivākyaṃ tatsthānanirdeśapūrvakaṃ paṭhati - bṛhatsaṃhitāyāṃ ceti / cakāraḥ pūrvasamuccayārthaḥ / 'vedāṅgāni'; śikṣādīni brahmavākyametat / ityādi / bṛhatsaṃhitāyāmuktamityanvayaḥ / ādipadena 'sarvataḥ pauruṣe sūkte guṇā viṣṇorudīritāḥ'; iti brahmatarkādigrahaṇam / 'sarvataḥ'; sarve guṇāḥ / sāmānyeneti śeṣaḥ / sarvasmin, sarvasmāt vedatadaṅgebhyo 'tiśayeneti vā /

BBsBh_1,2.7.14:
yasmādyajjāyate cāṅgāllokavedādikaṃ hareḥ /
tannāmavācyamaṅgaṃ tadyathā brahmādikaṃ mukham //

iti nāradīyavacanānnābhedoktivirodhaḥ // 26 //

BBsBhDīp_1,2.7.14: nanu puruṣasūkte dyubhvādijanakaśīrṣādimatvaṃ puruṣasyocyate / vaiśvānaravidyāyāṃ tu vaiśvānarasya tadabheda ucyate / tadubhayorviruddhārthatvānneyaṃ samākhyetyata āha - yasmāditi // 'lokaḥ'; svargādiḥ 'vedaḥ'; ṛgādiḥ / yadyapi nātra chāndogye vedābheda ucyate iti na tadgatirvaktavyā / tathāpi śrutyantaragatābhedavākyārthanirṇayāyāyamaṃśaḥ pravṛttaḥ/ yadvā - vedaśabdena 'ura eva vediḥ'; ityuktā vedirgṛhyate / 'tṛtīyo 'tiśaye'; ityuktatvāt / 'vedyādikam'; iti pāṭhaḥ svarasaḥ / tathā ca yasmādyasmāt hareraṅgāt yadyat lokavedādikaṃ jāyate, yadāśritya tiṣṭhati, yatra līyate ca tajjanakamaṅgaṃ tasmāt 'tannāmavācyaṃ'; tasya lokāderyannāma vācakaśabdaḥ tena mukhyavācyaṃ bhavati / ata eva tadabhinnatvena pratīyate ca / na tāvatā tayorabhedo mantavya ityarthaḥ / atra dṛṣṭāntamāha - yatheti / mukhamityupalakṣaṇam / tathā ca - bhagavanmukhādirbrāhmaṇādijātijanakatvāt brāhmaṇādināmnocyate 'brāhmaṇo 'sya mukhamāsīt'; (tai.ā.3-12.) ityādau / ata eva tadabhinnatvena pratīyate ca sāmānādhikaraṇyāt / tadvadrāpītyarthaḥ / na hyatra puruṣottamamukhādibhirabhedo brāhmaṇādīnāmucyate, 'padbhyāṃ śūdro ajāyata'; (tai.ā. 3-12.) ityuttaravākyavirodhāt / iti vacanādityuktatvādvaiśvānarāṅgānāṃ 'mūrdhaiva'; iti lokādyabhedoktinimitto virodho netyarthaḥ / abhedapratyāyakoktestajjanyajanakabhāvavivakṣāpūrvakatvāditi bhāvaḥ / anena bhagavato mūrdhā sutejastvādiguṇayogātsutejaḥśabditasvargajanakatvāt sutejā ityucyate / evaṃ 'cakṣurviśvarūpaḥ'; sarvaprakāśakatvaguṇayogāt viśvarūpaśabditasūryajanakatvāttacchabdenocyate / 'prāṇaḥ pṛthagvartmātmā'; (chāṃ. 5-18-2.) vāyujanakatvāttacchabdita iti śrutyarthassūcitaḥ / ātmaśabdaḥ svarūpārtho madhyadehārtho vā / chāndogyabhāṣye tu - 'mūrdhā viṣṇośśiraḥ svargādhāraṃ dyunāmakam'; atitejasā suptejonāmakaṃ ca / viśvāni rūpāṇi viṣayatvena yasyeti vigrahāśrayeṇa sarvarūpātidarśanāt cakṣurviśvarūpākhyam / evaṃ viṣṇoḥ prāṇo nṛsiṃhākhyo vāyvādiprāṇaśakyaṃ yanna bhavati tasya pṛthagvartmātmā pṛthagvilakṣaṇo mārgo yasya sa cāsāvātmā ceti, iti nimittāntareṇa śrutirvyākhyātā / evaṃ bahularayipṛthivīśabditākāśavārivasundharādevatājanakatvāt sandohavastipādapadoktāni madhyadehakaṭiprapadarūpāṇi bhagavato vaiśvānarasyāṅgāni tattacchabdavācyānītyapi jñātavyam / anena 'śabdādibhyaḥ'; agnyādiśruteḥ gārhapatyādyaṅgavatvādiliṅgācca pācakatvenāntaḥpratiṣṭhānācca vaiśvānaro viṣṇureveti niścayo na yujyata iti cet - na, anyaśrutiliṅgādīnāṃ viṣṇau sāvakāśatvena ātmaśabdādereva niścayopapatteḥ / kutaḥ sāvakāśatvam? 'tathādṛṣṭyupadeśāt '; agnyādināmaliṅgakarmavatvena viṣṇorupāsanopadeśāt / na cātmaśabdāderanyatrāstyavakāśaḥ, anyatrātmatvāderasambhavāt / na kevalamātmaśabdasmṛtisamākhyānādvaiśvānaro viṣṇureveti niścayaḥ, api tu ārambhācca prakaraṇabalācca/ na ca vaiśvānaravidyāyā viṣṇuprakaraṇatvasiddhiḥ, 'ko na ātmā kiṃ brahma'; iti vicārapūrvakamasyārabhyādhītatvāt/ na cātmatvabrahmatvopakrame 'pi kuto 'sya viṣṇuparatā, ātmatvabrahmatvādīnāmagnyādāvasambhavāt / na kevalaṃ smṛtisamākhyāprakaraṇabalādvaiśvānaro viṣṇureveti niścīyate, kintu yataḥ puruṣasūkte puruṣo yadvidho 'bhihitaḥ tadvidhamevainaṃ viṣṇuṃ 'mūrdhaiva'; ityādinādhīyate chandogāḥ / ataḥ śrutisamākhyānādapi caśabdaḥ puruṣasūktasya viṣṇuparatvaṃ bahupramāṇasiddhamiti dyotayatīti sūtravṛttirdarśitā bhavati /

BBsBh_1,2.7.15:

sū - oṃ//

ata eva na devatā bhūtaṃ ca | BBs_1,2.27 |

// oṃ//
agnivaiśvānarādiśabdastejasi bhūte agnidevatāyāṃ ca prasiddho 'pyataḥ pūrvoktahetuta evātra na sā taccābhidhīyate // 27 //

BBsBhDīp_1,2.7.15: nanu vaiśvānaraśabdasya devatābhūtayoḥ prasiddhatvādatrāpyasau tatparaḥ kiṃ na syādityāśaṅkāṃ pariharatsūtramupanyasyati - ata eveti // atra caśabdasya samuccayārthatvaṃ yadyapi tathāpītyarthatvaṃ cāśritya sūtraṃ vyācaṣṭe - agnīti / samudāyaikavacanametat / ādiśabdena jātaveda ādiśabdo gṛhyate / vidyāntaropalakṣaṇayāgniśabdādiśabdayorgrahaṇam / na cāgnyādītyanenaivopalakṣaṇasambhavātkiṃ śabdadvayagrahaṇeneti vācyam / vaiśvānaraśabdasyeha vicāryatvena atiprasiddhatvādagniśabdasya ca grahaṇopapatteḥ / yadvā - ādiśabdasyobhayatrānvayena agnyādīti ādhibhautikavidyāntarasya vaiśvānarādītyādhyātmikavidyāntarasyopalakṣaṇārthamagnyādivaiśvānarādigrahaṇam / 'tejasi bhūte'; iti sāmānādhikaraṇyam / caḥ samuccaye 'prasiddhaḥ'; ityanena pūrvapakṣe prasiddhatvāditi yuktiḥ sūcitā / sautramataḥśabdamanūdya vyākhyāti - ata iti / pūrvokteti / ātmaśabdāditihetuta ityarthaḥ / na tatra hetvantaraṃ gaveṣaṇīyamityevārthaḥ / 'atra'; vaiśvānaravidyāyāṃ vidyāntare ca 'sā'; agnidevatā 'tat'; tejobhūtaṃ prasiddhiprādhānyābhyāṃ nirdeśavyatyāsaḥ / caśabdaḥ samuccaye / abhidhīyate 'tena'; iti śeṣaḥ / vaiśvānarādiśabdeneti tadarthaḥ / 'atra'; iti pāṭhābhāve tadapyadhyāhāryam /

BBsBh_1,2.7.16:

sū - oṃ//

sākṣādapyavirodhaṃ jaiminiḥ | BBs_1,2.28 |

// oṃ//

nāgnyādayaḥ śabdā agnyādivācakāstathāpi sākṣādevānanyayogena brahmavācakaiśśabdaiḥ vyavahārārthamanabhijñānācca anyatra vyavaharantītyabhyupagame 'virodhaṃ jaiminirvakti /

BBsBhDīp_1,2.7.16: nanu loke vede ca agnyādipadānārm iśādanyatra vyavahāraprasiddhidarśanāt tasya ca kāraṇāntarābhāvāttadanyathānupapattyānyeṣāṃ vāṭcvamaṅgīkāryam / anyathā tadvirodhaḥ syādityāśaṅkāṃ pariharatsūtramupanyasya vyācaṣṭe - sākṣāditi // atra tathāpītyapiśabdavyākhyānādyadyapīti labhyate / agniśabdaḥ svaparaḥ / agniśabda eva ādiryeṣāṃ te 'gnyādaya iti vigrahaḥ / apiravadhāraṇe 'pītyāśayena sākṣādevetyuktam / arthāntarāvyavadhānenetyarthaḥ / phalitārthamāha - ananyeti // śakyarūpānyasambandhamantareṇa mukhyavṛttyetyarthaḥ / yadvā - tattvapradīparītyānyatra yogavṛttyabhāvena brahmaṇi samyagyogenetyarthaḥ / brahmavācakairapītyapiśabdānvayaḥ / 'tairagnyādiśabdaiḥ'; iti śeṣaḥ / 'vyavahārārthaṃ'; hānādivyavahārasiddhyarthaṃ 'anabhijñānāt'; mukhyavācyajñānābhāvāt / caśabdo na kevalaṃ vyavahārārthaṃ kintvanabhijñānācceti samuccaye / 'anyatra'; agnyādiṣu tān tatra vyavaharanti jñānino 'jñāninaśceti krameṇa śeṣaḥ / 'ityabhyupagame'; iti nimittasaptamī / evamaṅgīkārāt 'avaridhaṃ'; jñānyajñānivyavahāravirodhābhāvaṃ jaiminirācāryo vaktītyarthaḥ / 'yatnānavasaraḥ'; ityuktervaktītyuktam / anenāgnyādiśabdāḥ nāgnyādivācakāḥ, kintu brahmavācakā eva/ tathāpi nānyatra prasiddhivirodhaḥ / na vānyathānupapatyānyeṣāṃ vācyatvaṃ kalpyam / kutaḥ? yato vācyārthadhīvyavahitaṃ lakṣaṇādikaṃ vinā sākṣānmukhyavṛttyāpi brahmavācakānagnyādiśabdān mukhyārthajñāninaḥ ajāmilacaramatanaye nārāyaṇaśabdamiva hānādisiddhyarthaṃ tadajñāninastvanabhijñānādeva tān jvalanādiṣu vyavaharantītyabhyupagamenānyatrāvirodhaṃ vyavahāravirodhābhāvaṃ prasiddhivilopābhāvaṃ vaktyasya iti sūtrārtha ukto bhavati //

BBsBh_1,2.7.17:
vyāsacittasthitākāśādavacchinnāni kānicit /
anye vyavaharantyetānyūrīkṛtya gṛhādivat //

iti skāndavacanānna matānāṃ parasparavirodhaḥ // 28 //

BBsBhDīp_1,2.7.17: nanu jaiminyādimatānāṃ bhagavanmatāvirodhitve jaiminyādigrahaṇavaiyarthyāt tadvirodhitve vā kathaṃ viruddharāddhāntena parihāra ityata āha - vyāseti // vyāsacittasthitaṃ matāparaparyāyaṃ jñānākhyamahākāśamapekṣya gṛhādyavacchinnākāśavat 'avacchinnāni'; viviktāni parimitaviṣayāṇi kānicidetāni matānyūrīkṛtya 'anye'; kecana jaiminyādyāḥ vyavaharantītyarthaḥ / yathoktaṃ sattarkadīpāvalyām - ākāśavadvyāptatvātprakāśamānatvācca vyāsacittasthitamatākhyākāśāt 'avacchinnāni'; svasvamatyā viviktāni tāni matāni idaṃ madīyaṃ idaṃ madīyaṃ ityūrīkṛtyānye vyavaharanti / yathā gṛhanagarādibhirākāśapradeśānavacchidyāyaṃ madīyaḥ pradeśo 'yaṃ madīyaḥ pradeśa iti janāḥ vyavaharantīti / matānāmiti bahuvacanaṃ vakṣyamāṇamatavivakṣayā / tathā ca jaiminyādimatānāṃ vyāsamatena parasparaṃ cāvirodha ityarthaḥ /

BBsBh_1,2.7.18:

sū - oṃ//

abhivyakterityāśmarathyaḥ | BBs_1,2.29 |

// oṃ//
tatra tatra prasiddhāvapyagnyādiṣu brahmaṇo 'bhivyakteragnyādisūktaniyama ityāśmarathyaḥ // 29 //

BBsBhDīp_1,2.7.18: nanu laukikaprasiddherajñānādimūlatvenānyathopapattāvapi vaidikāgnyādisūktamantrādiprasiddhyanyathānupapattyāgnyādīnāṃ sūktādigatāgnyādiśabdavācyatvaṃ syāt, tatrājñānādimūlakatvakalpanāyogenānyathopapattyabhāvāt / nāpi vyavahārārthatvena anyathopapattiḥ, anāditvādityāśaṅkāṃ pariharatsūtraṃ paṭhati - abhivyakteriti // atra pūrvasmādapiranuvartanīyaḥ / tacchabdaścānuvṛtto 'nekadhā vipariṇetavya ityāśayena tadvyācaṣṭe - tatreti / 'tatra tatra'; sūktādau tasya brahmaṇa eva 'prasiddhāvapi'; pratipādyatve 'pi agnyādīnāmapratipādyatve 'pītyarthaḥ / agnyādiṣviti sāvadhāraṇam / sūtre avirodhamiti anuṣaktapadatātparyamāha - agnyādīti / ādiśabdaḥ ubhayatra yojyaḥ / yujyata iti vaktīti śeṣaḥ / anenāpi - tattatsūktādau brahmaṇa eva pratipādyatve 'pi agnivāyvādīnāmapratipādyatve 'pi avirodhaḥ / agnyādisūktaniyamaḥ idamagnisūktam idaṃ vāyusūktam iti sūktaniyamaḥ, iyamagnividyā iyaṃ vāyuvidyeti vidyāniyamaśca yujyate / kathaṃ? tairagnyādisūktādibhistasya brahmaṇastasyāmupāstau kṛtāyāṃ tatrāgnyādiṣveva tasya brahmaṇaḥ 'abhi'; svecchayābhivyaktiniyamāttadabhiprāyeṇa tatprasiddherupapatterityevaṃ vaidikāgnyādisūktādiprasiddhyavirodhamāśmarathyācāryo vaktīti sūtrārtha ukto bhavati //

BBsBh_1,2.7.19:

sū - oṃ//

anusmṛterbādariḥ | BBs_1,2.30 |

// oṃ//
tatra tatroktasya viṣṇoragnyādiṣvanusmaryamāṇatvāttanniyama iti bādariḥ // 30 //

BBsBhDīp_1,2.7.19: prakārāntareṇa sūktādiniyamasyānyathopapattiṃ kathayatsūtramupanyasya vyācaṣṭe - anusmṛteriti // atra pūrvavadadhyāhārādiḥ / 'tatra tatra'; agnyādividyāsu / sūtre 'virodhamityanuṣaktapadatātparyamāha - tanniyama iti // anenāpi - viṣṇoreva agnyādividyāpratipādyatve 'pi yatastasyāgnyādividyāsu uktasya viṣṇostaistattatsūktādyupāsakaistatrāgnyādiṣveva 'anusmṛteḥ'; anusmartavyatvāt pratipattavyatvāt avirodhastanniyamaḥ agnyādisūktādivyavasthā yujyate / ato naitadanyathānupapattyānyeṣāṃ vācyatvaṃ kalpyamiti sūktādiprasiddhyavirodhaṃ 'bādariḥ'; bādarātmajaḥ śukācāryo vaktīti sūtravṛttirdarśitā bhavati /

BBsBh_1,2.7.20:

sū - oṃ//

sampatteriti jaiministathā hi darśayati | BBs_1,2.31 |

// oṃ//
sākṣādapyavirodhaṃ vadan jaiminiḥ sūktādiniyamamagnyādisamprāptyā manyate //

BBsBhDīp_1,2.7.20: rītyantareṇa sūktādiniyamasyānyathopapattiṃ kathayatsūtramupanyasyati - sampatteriti // jaiminimatasya pūrvamupanyastatvātkimarthaṃ punarvacanamiti mandāśaṅkānirāsāya ubhayānvayīti śabdaparāmṛṣṭapūrvoktānuvādena viṣayabhedaṃ darśayan sūtraṃ vyācaṣṭe - sākṣāditi // agnyādiśabdānāṃ mukhyato brahmavācakatve 'pi 'avirodhaṃ'; laukikavyavahāravirodhābhāvaṃ vadannityarthaḥ / atrāpyanuvṛttasya avirodhamityasyārthamāha - sūktādīti // niyamo vyavasthā / saṃprāptyā nimittabhūtayeti śeṣaḥ /

BBsBh_1,2.7.21:

'taṃ tathā yathopāsate tadeva bhavati'; iti darśayati // 31 //

BBsBhDīp_1,2.7.21: nanvagnyādiṣu bhagavadupāstau agnyādiprāptirbhavatītyetatkuta ityataḥ sūtrasūcitāṃ śrutimudāharati - tamiti // 'taṃ'; paramātmānaṃ yena yena prakāreṇa upāsate adhikāriṇaḥ tena prakāreṇa tadeva rūpaṃ 'bhavati'; prāpnuvantītyarthaḥ / tattvapradīpe 'pi 'yādṛśo bhāvitastvīśastādṛśo jīva ābhavet'; iti tṛtīyatātparyokteḥ 'tadeva bhavati'; tathaiva bhavati / yatprakāreṇopāste tatprakāreṇa bhavatītyayamevārtha uktaḥ / tattvapradīpakārapakṣe upāsate ityekavacanaṃ dhātvantarametat / anena yato 'gnyādisūktādiṣu mukhyataḥ parabrahmaṇa eva pratipādyatve 'pyavirodhaḥ, sūktādiniyamo yujyate / ataḥ na tadanyathānupapattyānyeṣāṃ vācyatvaṃ mantavyam / kathamidaṃ yujyate? tairagnyādiṣu bhagavadupāsakānām agnyādisampatteḥ prāpteḥ / na ca tadasiddhiḥ / 'hi'; yasmāttamiti prasiddhā śrutiḥ / 'tathā'; agnyādyadhikaraṇakopāstyā agnyādiprāptirbhavatīti 'darśayati'; pratipādayati / sākṣāditi laukikavyavahāre 'virodhaṃ vadan jaiminiḥ sūtreṣu 'avirodham'; aniyamākhyavirodhābhāvaṃ niyamaṃ 'manyate'; varṇayatīti sūtrārtha ukto bhavati / yadyapyuttarasūtradvaye sādhakavyāpārokteralpākṣaratvācca dṛṣṭeriti vācyam, na tvabhivyakteriti, tasyār iśvaravyāpāratvāt / tathāpyabhivyaktiṃ vinā dṛṣṭerayogāttadgrahaṇenobhayalābhātprādhānyādīśvaravyāpāra evoktaḥ / yadyapyanusmṛtiśabditopāstyanantaramabhivyakteḥ tadanantaraṃ tatsampatteḥ prathamamanusmṛteriti vaktavyam / tathāpyabhivyaktisampatyubhayānantaramapyupāstiḥ kāryeti darśayitumanusmṛtermadhye niveśa iti draṣṭavyam / yadyapi ṛgbhāṣye - pṛthagrūpāṇi viṣṇostu devātāntaragāṇi tu / agnyādiśabdavācyāni nāmnā sūktabhidā bhavet //

ityagnyādyantargataviṣṇuvācakāgnyādiśabdayogaḥ sūktasya vyavasthāpaka uktaḥ / tathā cāgnyādiśabdāstattatsūktāni ca agnyādigatabrahmarūpeṣveva mukhyāni / evaṃ bahirgatarūpeṣu ca atītānāgatavartamānāgnyādisūktopāsakairagnyādigatatvena anusmartavyatvaṃ vā saṃprāptirvā tattatsūktavyavasthāpakamityanuṣṭhānaviśeṣopayogitayā saurasāvitravāmanaviṣṇvādisūktādivyavasthārthaṃ ca vyavasthāpakāntaramuktamityavirodhaḥ / laukikavaidikavyavahārayoragnyādāvupacaritatvabījaṃ tu tayostatra mukhyatvāṅgīkāre 'tathā dṛṣṭyupadeśāt'; ityanena sūcita 'sarvanāma'; ityādiśrutivirodhādirūpaprāguktānupapattiriti ṭīkāyāmevoktam /

BBsBh_1,2.7.22: na hyanyopāsako 'nyaṃ prāpnuta iti yujyata ityata āha - sū - oṃ//

āmananti cainamasmin | BBs_1,2.32 |

// oṃ//

enaṃ viṣṇumasminnagnyādāvāmananti /

BBsBhDīp_1,2.7.22: yaduktamagnyādisūktādibhiḥ brahmopāsakasyāgnyādiprāptirbhavatīti tacchrutyuktamapi na yuktam / 'madbhaktā yānti māmapi'; ityāderanyopāsakasyānyaprāpterayogāt / 'śrutopaniṣatkagatyabhidhānāt'; ityādau tadanabhyupagamācceti bhāvenāśaṅkya tatparihāratayā sūtramavatārya vyācaṣṭe - na hīti // ṭīkāyāmāśaṅkyāvatāryetyanvayaḥ / śaṅkārūpasūtrāvatārikāṃ pradarśyetyarthaḥ / 'hi'; yasmādanyopāsako 'nyaṃ prāpnuta ityetatpramāṇavirodhānna yujyate / tasmāduktamayuktamityarthaḥ / enamityanuvādena viṣṇumiti vyākṛtam / asminnityasya vyākhyānamagnyādāviti / 'āmananti'; pratipādayanti śrutaya iti śeṣaḥ / caśabdaḥ viṣṇūpāsakasyāgnyādiprāptirayukteti pūrvapakṣiśaṅkāvyāvartakaḥ / tena siddhāntipratijñā, agnyādiprāptipadena tadantargatabhagavatprāptereva vivakṣitatvāditi sākṣāddhetuśca sūcitaḥ / tattvapradīpe tu - na kevalamekatraivāmananti paṭhanti vājasaneyāḥ, kintvanyatra 'sa yaścāyamasmin'; ityādau, evamanye āmananti 'ya eṣa etasmin'; ityādau, anye cāmananti 'etasyām'; ityādau, anye ca 'tatsṛṣṭvā'; / tadevānuprāviśat ityādau / smaranti ca smṛtikartāraḥ 'yaccandramasi yaccāgnau'; ityādīni / samuccayārthaścaśabda ityuktam /

BBsBh_1,2.7.23: 'yo 'gnau tiṣṭhan'; (bṛ. 5-7-5.) 'ya eṣa etasminnagnau tejomayo 'mṛtamayaḥ puruṣaḥ'; (bṛ. 4-5-3.) ityādinā // 32 //

// iti vaiśvānarādhikaraṇam // 7 //

iti śrīmadānandatīrthabhagavatpādācāryaviracite brahmasūtrabhāṣye prathamādhyāyasya dvitīyaḥ pādaḥ // om //

BBsBhDīp_1,2.7.23: tāḥ śrutīḥ darśayati - ya iti // 'yo 'gnau tiṣṭhan'; ityekaṃ vājasaneyaṃ vākyam / 'ya eṣaḥ'; ityaparaṃ chāndogyavākyam / ubhayatra yacchabdasya tatratyatacchabdenānvayaḥ / 'tejomayaḥ'; tejorūpaḥ 'amṛtamayaḥ'; nityātmā / ādiśabdena 'etamagnāvadhvaryavaḥ'; ityādikaṃ gṛhyate / ityādinā āmanantītyanvayaḥ / anena - na viṣṇūpāsakasyāgnyādiprāptyukitirayuktā / kutaḥ? agnyādiprāptipadena tadantargatabhagavatprāptervivakṣitatvāt / na ca viṣṇoragnyādyantargatatvāsiddhiḥ / yata 'enaṃ'; viṣṇuṃ 'asmin'; agnyādau āmananti śrutayo 'ta iti sūtrārtha ukto bhavati / // iti vaiśvānarādhikaraṇam // 7 //

iti śrīmatparamahaṃsaparivrājakācāryāṇāṃ sarvatantrasvatantrāṇāṃ

śrīmadraghunāthatīrthapūjyapādānāṃ śiṣyeṇa śrīmajjagannāthayatinā kṛtāyāṃ
śrīmadbrahmasūtrabhāṣyadīpikāyāṃ
prathamādhyāyasya dvitīyaḥ pādaḥ // om //

// atha tṛtīyaḥ pādaḥ //

// 1. dyubhvādhikaraṇam //

BBsBh_1,3.1.1:

tatra cānyatra ca prasiddhānāṃ śabdānāṃ viṣṇau samanvayaṃ prāyeṇāsmin pāde darśayati / viṣṇoḥ paravidyāviṣayatvamuktam /

BBsBhDīp_1,3.1.1: etatpādapratipādyaṃ darśayati - tatreti // anyonyasamuccaye caśabdau / devatādhikaraṇāpaśūdrādhikaraṇayoḥ samanvayākaraṇāttadvyāvṛttyarthaṃ - 'prāyeṇa'; prācuryeṇeti / tathā ca prāyeṇāsmin tṛtīye pāde 'tatra'; harau tasmāt 'anyatra'; rudraprakṛtyādau ca śrutiliṅgādibhiḥ prasiddhānāṃ nāmaliṅgātmakaśabdānāṃ viṣṇau 'samanvayaṃ'; paramamukhyayā vṛttyā tātparyaprabalahetubhiḥ 'darśayati'; pratipādayati sūtrakṛdityarthaḥ / śrutyādisaṅgatiṃ viṣayavākyamudāhṛtya viṣayasaṃśayasayuktikapūrvapakṣān darśayati - viṣṇoriti /

BBsBh_1,3.1.2: tatra 'yasmin dyauḥ pṛthivī cāntarikṣamotaṃ manaḥ saha prāṇaiśca sarvaiḥ tamevaikaṃ jānatha ātmānam'; (muṃ. 2-2-5.) ityatra / 'prāṇānāṃ granthirasi rudro mā'viśāntakaḥ'; (mahānā-35.) 'prāṇeśvaraḥ kṛttivāsāḥ pinākī'; (ghṛtasū) ityādinā rudrasya prāṇādhāratvapratīteḥ / 'sa eṣo 'ntaraścarate bahudhā jāyamānaḥ'; (muṃ. 2-2-6.) iti jīvaliṅgācca tayoḥ prāptiriti //

BBsBhDīp_1,3.1.2: uktamityāvartate / tatretyavyayaṃ tadityarthe 'pi / atretyapyāvartate / ādiśabda ubhayānvayī / rudrasyeti śeṣe ṣaṣṭī / tayorityetat pradhānavāyvorapyupalakṣakam / tathā ca adṛśyatvādiguṇakākṣarasya viṣṇoḥ paravidyāviṣayatvaṃ yatroktaṃ tatraivātharvaṇe tatparavidyāviṣayatvaṃ

yasmin dyauḥ pṛthivī cāntarikṣamotaṃ manaḥ saha prāṇaiśca sarvaiḥ /
tamevaikaṃ jānatha ātmānamanyā vāco vimuñcatha // (muṃ. 2-2-5.)

'amṛtasyaiṣa setuḥ'; ityatra iti vākye tatra dyubhvādyāśraye uktamityekā yojanā / tatra dyubhvādyāyatanatve 'tayoḥ'; rudrajīvayoḥ prāptiḥ / kutaḥ? atravākye dyubhvādyāyatane prāṇādhāratvapratīteḥ śravaṇāt / tathā sa eṣa iti jīvaliṅgaśravaṇācca / na ca prāṇādhāratvaśravaṇe 'pi kuto 'tra rudrasya prāptiriti vācyam / 'prāṇānāṃ granthirasi rudromāviśāntakastenānnenāpyāyasva'; (mahānā. 35.) iti taittirīyavākyena, tathā - yo brahmā brahmaṇa ujjabhāra prāṇeśvaraḥ kṛttivāsāḥ pinākīr / iśāno devassa na āyurdadhātu (ghṛtasūktam.) ityādikhilasaṃhitāvākyena ca rudrasya prāṇādhāratvapratīteḥ ityaparā yojanā / yadvā - asminneva pakṣe tayorityetatsaptamyantamāśritya liṅgaliṅgirūpadharmadvayaparatayā vyākhyeyam / tathātve ādiśabdo 'rudro vāva lokādhāraḥ'; iti vākyagrāhī / evaṃ tatra tayoḥ prāptiriti dūrānvayena 'tatra'; paravidyāviṣayatve tayo rudrajīvayoḥ prāptirityanyā yojanā / tatra ādyayojanāyāṃ dyubhvādyāyatanatvasya viṣṇvanyatvākṣepamukhena 'tamevam'; ityādinā 'amṛtasyaiṣa setuḥ'; (muṃ. 2-2-5.) iti vākyaśeṣabalātpratītasya mokṣajanakajñānajanakavidyāviṣayatvarūpasya tattvapradīparītyānanyayogena prādhānyena jñeyatvarūpasya vā paravidyāviṣayatvasya pūrvoktasya viṣṇoritaratvākṣepāt adṛśyatvādhikaraṇenāsyākṣepikī saṅgatiruktā bhavati / tathā dyubhvādyāyatanatvarūpo viṣayaḥ darśitaḥ / dvividhadvitīyayojanāyāṃ sayuktikapūrvapakṣo darśitaḥ / tṛtīyāyāṃ tu pūrvapakṣaphalaṃ darśitamiti draṣṭavyam / 'yasmin'; paramātmani dvyādilokāḥ 'manaḥ'; tadabhimānī 'sarvaiḥ prāṇaiḥ'; indriyaistadabhimānibhiśca saha 'taṃ'; praviṣṭaṃ paramātmānam 'ekaṃ'; pradhānaṃ 'jānatha'; jānīdhvam iti śrutyarthaḥ / rudra u mā āviśa iti padacchedaḥ / u ityavyayaṃ sambuddhidyotako nipātaḥ / mā ityavyayaṃ, nāsmadādeśaḥ māśabdaḥ / yadvā metyanenāsmadādeśo māśabdaścetyubhau tantreṇopāttau / sa ca niṣedhārthaḥ / tathā ca - he rudra tvaṃ 'prāṇānām'; indriyāṇāṃ grathyate 'sminniti 'granthiḥ'; āśrayaḥ 'antakaḥ'; saṃhartā cāsi / sa tvaṃ 'mā'; mām 'āviśa'; praviśa mayi sannidhiṃ kurvityarthaḥ / yadvā - he rudra antakastvaṃ māṃ mā praviśetyarthaḥ / 'tena'; āhutirūpeṇa dattena 'annena'; mām 'āpyāyasva'; sukhaya / yo 'brahmaṇe'; caturmukhāya 'brahma'; vedān 'ujjabhāra'; ujjahāra, sa 'prāṇeśvaraḥ'; indriyeśaḥ 'kṛttivāsāḥ'; kṛttiścarma vasanaṃ yasyāsau, 'pinākīr'; iśāno na āyuḥ 'dadhātu'; puṣṇātviti śrutyantarārthaḥ / siddhānte tu rudrādiśabdāḥ viṣṇuparāḥ / ya eṣa jīvo 'bahudhā'; bahuśarīreṇotpadyamānaḥ śarīrāntaḥsañcārītyātharvaṇaśrutyarthaḥ /

BBsBh_1,3.1.3: ata ucyate - sū - oṃ

dyubhvādyāyatanaṃ svaśabdāt | BBs_1,3.1 |
oṃ // 1 //
'tamevaikaṃ jānatha ātmānam'; (muṃ. 2-2-5.) ityātmaśabdāt
dyubhvādyāśrayo viṣṇureva /
ātmabrahmādayaḥ śabdāstamṛte viṣṇumavyayam /
na sambhavanti yasmātternaivāptā guṇapūrṇatā //

iti brahmavaivarte // 1 //

BBsBhDīp_1,3.1.3: siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // sautrasvaśabdasya svaśabdaparyāyātmaśabdāditi viṣṇutattvanirṇayokteḥ, svetiśabdaḥ svaśabda iti vyutpattyā svaśabdaparyāyātmaśabdagrāhitvaṃ viṣṇoḥ svarūpasyaiva sākṣādvācako hyayamātmaśabda iti tattvapradīpokteḥ, svasya viṣṇoreva vācakaḥ śabdaḥ svaśabda iti vigrahāśrayeṇa ca ātmaśabdaparāmarśitvamāśritya svaśabdādityetadātmaśabdāditi vyākhyātam / tathā ca 'ityātmaśabdāt'; ityatrātmaśabdaśravaṇādityarthaḥ / dyubhvādyāśraya ityanenāyatanaśabdo vyākhyātaḥ / kvacidāyatanaśabdasyaiva pāṭhaḥ / viṣṇurevetyanena samanvayasūtrānuvṛttaṃ tattvityetat śrutyanusārālliṅgavipariṇāmena vyākhyātam / anena - 'svaśabdāt'; viṣṇuvācisvaśabdaparyāyātmaśabdāt svaśabdāt 'dyubhvādyāyatanaṃ'; svargabhūmyādisarvāśrayaḥ 'tattu'; viṣṇureveti sūtrārtha ukto bhavati / ātmāśabdādapi kuto 'yaṃ viṣṇurityata āha - ātmeti // yasmāt 'taiḥ'; viṣṇoritaraiścaturmukhādijīvaiḥ guṇapūrṇatā 'naivāptā'; na sarvathā prāptā / tasmādātmabrahmādayaḥ śabdāḥ 'avyayaṃ'; nityaniratiśayapravṛttinimittavantaṃ viṣṇum 'ṛte'; vinā tadanyaṃ 'na sambhavanti'; na mukhyato vācakatvena prāpnuvantītyarthaḥ / anenātmaśabdasyāpi guṇapūrtirartha ityuktaṃ bhavati / brahmavaivarta ityanantaramanyatra niravakāśatayoktāditi śeṣaḥ / tasyātmaśabdādityanenānvayaḥ/

BBsBh_1,3.1.4:

sū - oṃ //

muktopasṛpyavyapadeśāt | BBs_1,3.2 |

oṃ // 2 //

'amṛtasyaiṣa setuḥ'; (muṃ. 2-2-5.) iti /

BBsBhDīp_1,3.1.4: nanu viṣṇau mukhyo 'pyātmaśabdo jāyamānatvarūpajīvaliṅgabalādamukhyārthaḥ kiṃ na syāt / tathā ca na tato viṣṇordyubhvādyāyatanatvanirṇaya ityāśaṅkāṃ pariharatsūtramupanyasya tadupāttaśrutimevādāharati - mukteti // iti muktāprāpyatvavyapadeśādityanvayaḥ / sūtre dyubhvādyāyatanasyeti vipariṇāmena anuvartanīyam / muktopasṛpyeti bhāvanirdeśaḥ/ upasṛpyatvaṃ ceha śrautasetuśabdabalātprāpyāntararahitatve sati prāpyatvaṃ vivakṣitam / nanvarcirādivatprāpyatvamātram / tathā ca - dyubhvādyāyatanasya 'amṛtasya'; iti muktopasṛpyatvokterviṣṇutvaniścayānnātmaśabdasyāmukhyārthatvamāśritya viṣṇoranyat dyubhvādyāyatanaṃ kalpyamiti / 'muktānām'; iti smaraṇādamṛtasyeti jātāvekavacanam / tathā ca 'amṛtasya'; muktajātasya 'eṣaḥ'; paramātmā 'setuḥ'; seturiva seturmukhyāśraya ityarthaḥ /

BBsBh_1,3.1.5:

brahmavidāpnoti param / (tai. 2-1.) 'nārāyaṇaṃ mahājñeyaṃ viśvātmānaṃ

parāyaṇam'; (mahanā. 11.) 'muktānāṃ paramā gatiḥ'; 'etamānandamayamātmānamupasaṅkrāmati'; (tai. 2-8.) ityādinātasyaiva muktāprāpyatvavyapadeśāt /bahunātra kimuktena yāvacchvetaṃ na gacchati /yogī tāvanna muktassyādeṣa śāstravinirṇayaḥ //

ityādityapurāṇe // 2 //

BBsBhDīp_1,3.1.5: nanu dyubhvādyāyatanasya muktaprāpyatvaṃ kutaḥ viṣṇutvaniścāyakamityāśaṅkāparihārakatayāpi sūtraṃ vyācaṣṭe - brahmaviditi // 'ityādinā'; vākyena 'tasya'; viṣṇoḥ evetyanena prāpyatvaṃ prāpyāntararahitatve sati prāptatvam / anena dyubhvādyāyatanasya muktopasṛpyatvavyapadeśāttasya viṣṇoreva muktopasṛtapyatvavyapadeśādityāvṛttyā sūtraṃ vyākhyātam/ pradhānasūtre 'nuvṛttaṃ tattvityetadiha vipariṇāmena anuvartanīyamiti sūcitam / upasṛpyapadaṃ bhāvapradhānaṃ kṛtvā vyākhyātam/ evakāro liṅgasyānyaniṣṭhatvavyavacchedakaḥ / 'brahmavit'; viṣṇujñānī muktassan 'paraṃ'; viṣṇumāpnotīti taittirīyaśrutyarthaḥ / 'nārāyaṇam'; iti taittirīyopaniṣadi mahopaniṣadi ca śrutam / atra 'tadviśvamupajīvati'; ityanuvartate / tathā ca 'tadviśvaṃ'; jagat mahanīyaṃ jñeyaṃ, pūjyajñeyaṃ vā / viśvasvāminaṃ 'parāyaṇaṃ'; muktānāmāśrayamupajīvatīti śrutyarthaḥ/ 'muktānāṃ paramā gatiḥ'; iti sahasranāmagatamekaṃ nāma / paramā mukhyā gamyata iti gatirāśrayaḥ / 'etam'; iti taittirīyavākyamānandamayanaye vyākṛtam / ādipadena 'etamānandamayamātmānamupasaṅkramya'; 'paramaṃ yaḥ parāyaṇam'; ityādikaṃ gṛhyate / nanūdāhṛtavākyairastu viṣṇoḥ muktaprāpyatvaṃ, tathāpyatrānyavyavacchedābhāvādviṣṇuvadanyasya muktaprāpyatvaṃ kiṃ na syāditi liṅgasya sāvakāśatvamāśaṅkya anyatra prāpyatvamātrasambhave 'pi niruktopasṛpyatvaṃ sautramuktaśabditavivakṣitamuktyupetajīvaprāpyatvaṃ vānyatra niravakāśamiti pramāṇenāha - bahuneti // 'atra'; prāpyamokṣatatsādhanaviṣaye 'bahunoktena'; idamidaṃ ceti pratyekaṃ bahunā vacanena 'kiṃ prayojanaṃ'; na kimapi, pratyutoktigauravameveti bhāvaḥ / tarhi kathaṃ nirṇaya ityata āha - yāvacchvetamiti / 'śvetaṃ'; śvetadvīpākhyaṃ viṣṇusthānaṃ 'yāvanna gacchati'; na prāpnoti, tatratyaṃ viṣṇuṃ ca na paśyati 'tāvadyogī'; aparokṣajñānākhyopāyavān mukto na syāt / bhagavadicchārūpāvaraṇānmuktaḥ samyagāvirbhūtajñānānandādimān na bhavediti 'eṣaḥ'; upadeśaḥ 'śāstravinirṇayaḥ'; śāstratattvaviṣayakanirṇayasādhanamityarthaḥ / eṣor'thaḥ 'śāstravinirṇayaḥ'; tajjanyanirṇayaviṣaya iti vā / bhāvabodhe tu - sūtre purāṇe ca muktapadena liṅgabhaṅgavān vivakṣita ityuktam / atra śvetadvīpāganturamuktatvoktyā śvetadvīpaṃ prāptasyaiva muktatvaṃ jñāyate / tathā ca tatsthitasya viṣṇorevetaravyavacchedena muktaprāpyatvaṃ siddhamiti bhāvaḥ / ityādityapurāṇe ityasya tasyaiva muktaprāpyatvavyapadeśādityanenānvayaḥ / anena tasyaivetyevakārasyopayogo jñāpito bhavati / asya hetorna liṅgasya sāvakāśatvaṃ śaṅkyamityadhyāhṛtasādhyenānvayaḥ /

BBsBh_1,3.1.6: sū - oṃ // nānumānamatacchabdāt //

nānumānam atacchabdāt | BBs_1,3.3 |
oṃ // 3 //

nānumānātmakāgamaparikalpitarudro 'tra vācyaḥ /

BBsBhDīp_1,3.1.6: nanu prāguktarītyā rudraprakṛtyordyubhvāyatanatvaṃ kiṃ na syādityatastatsādhakābhāvānna tayostadityāha sūtrakṛt - nānumānamiti // atra nānumānamiti sādhyāṃśaṃ vyācaṣṭe - nānumānātmaketi / 'anumānaprāptaprāmāṇyāsadāgamo 'numātmakaḥ'; iti tattvapradīpokteḥ anumānātmake anumānasiddhaprāmāṇyake pāśupatādyāgame sarvāśrayatvena kalpito bodhita ityarthaḥ / kecittu - pramāṇatvena anumīyata ityanumānamiti vyācikhyuḥ / etatpakṣe ātmakaśabdavaiyarthyaṃ, tattvapradīpaṭīke viruddhe / rudrapadaṃ pradhānāderupalakṣakam / pradhānasūtrādanuvṛttena dyubhvādyāyatanapadenopasthāpitaṃ nañarthapratiyoginaṃ darśayati - atreti / dyubhvādyāyatanaprakaraṇa ityarthaḥ / 'vācyaḥ'; pratipādyaḥ / sarvāśrayatveneti śeṣaḥ /

BBsBh_1,3.1.7:

bhasmadharogratvāditacchabdābhāvāt /

BBsBhDīp_1,3.1.7: evaṃ sūtre pratijñāṃśaṃ vyākhyāya hetvaṃśaṃ vyācaṣṭe - bhasmadhareti // tasya rudrasya śabdastacchabdaḥ / tacchrutiliṅgātmakaḥ / tathā ca bhasmadharogratvādidharmaviśiṣṭadharmibodhakabhasmadharogrādiśabdābhāvādityarthaḥ / atha vā - 'kimucyate bhasmadharogratvādīnāṃ tacchabdatvam'; ityuttaraṭīkābalādbhāvabhavitrorabhedavivakṣayā svārthe tvapratyayaḥ / tatprayogastu liṅgātmakaśabdasyāpi saṅgrahāya / bhāvabodhe tu - bhasmadharetyanena rudravācakanāmātmakaśabdo gṛhyate / ugratvapadena ugratvarūpaliṅgātmakaśabdo gṛhyate / ādipadena nāmaliṅgātmakaśabdāntarāṇi gṛhyante / samākhyāderupalakṣakametat / tathā ca - bhasmadharādirudraśrutīnām ugratvādirūpatalliṅgānāṃ rudraprāpakasamākhyādīnāṃ cābhāvādityartha ityuktam / atra rudraśivāditacchabdābhāvādityanuktvā bhasmadharogratvādīti vacanaṃ 'rudro bhasmadharo nagnaḥ'; iti vacanādviśeṣanāmābhiprāyeṇa / ata evaitadvacanoktāḥ nagnādiśabdā evādipadena grāhyā iti dhyeyam / bhasmadharetyetatpradhānatriguṇatvādirūpaprakṛtiprāpakaśrutiliṅgādyabhāvādityarthāntaropalakṣakatayāpi vyākhyeyam / yadyapi atacchabdādityasya tacchabdābhāvāditi vyākhyāne nañaḥ kriyāsāpekṣatvenāsamarthatvātsamāsānupapattiḥ / tathāpi nirmakṣikamityādāviva 'arthābhāve yadavyayam'; ityavyayībhāvasamāsāśrayaṇānnānupapattiḥ / pañcamītvāt nātrām bhavati / anena sūtre jagatkartṛtvenānumīyate ityanumānaśabdena vā 'ānumānamanumānasambandhi'; iti sattarkadīpāvalyukterānumānamiti padacchedenānumānaśabdena vā anumānasiddhaprāmāṇyakapāśupatādyāgamasiddhaṃ rudrapradhānādhikaṃ gṛhyate / yadvā - pramāṇatvenānumīyata ityanumānaṃ pāśupatādyāgamaḥ / tato matvarthe arśa ādibhyo 'c, tena tatpratipādyamucyate / evamānumānamiti padacchede 'pyaṇantātpunaraṇ kāryaḥ / tatra prathamāṇantarapadenāgama ucyate / dvitīyena pratipādyatvam / tathā ca anumānātmakapāśupatādyāgamapratipādyaṃ rudrādikaṃ na dyubhvādyāyatanaṃ na 'yasmin'; ityādiprakaraṇe sarvāśrayatvena pratipādyaṃ, kutaḥ? 'atacchabdāt'; rudrapradhānādisādhakaśrutiliṅgādyabhāvāditi sūtrārtha ukto bhavati /

BBsBh_1,3.1.8:

'so 'ntakaḥ sa rudraḥ sa prāṇabhṛtsa prāṇanāyakaḥ sar iśo yo hariryo 'nanto yo viṣṇuryaḥ parovarīyān'; ityādinā prāṇagranthirudratvāderviṣṇorevoktatvāt /

BBsBhDīp_1,3.1.8: nanvātharvaṇe rudrādijñāpakābhāve 'pi atroktaprāṇādhāratvapratipādikāyāṃ 'prāṇānāṃ granthirasi rudra'; (mahānā-16-2.) ityādisamākhyāśrutau rudrādiśabdānām antakatvādiliṅgānāṃ coktatvāttadbalāttatroktaṃ dyubhvādyātanatvaṃ rudrādeḥ kiṃ na syādityata āha - sa iti // yo 'ntakassaṃhartā sa eva tacchabdavācyaḥ śrutaḥ sa viṣṇureva / yo rudraḥ śrutaḥ so 'pi viṣṇureva / yaḥ 'prāṇabhṛt'; prāṇādhāratvabodhakaprāṇagranthiśabdavācyaḥ, so 'pi viṣṇureva / yaḥ 'prāṇanāyakaḥ'; tatsvāmī tata eva prāṇeśa śabditaḥ so 'pi viṣṇureva / yar iśaḥ śrutaḥ so 'pi viṣṇureva / yo 'nantastacchabdavācyaḥ so 'pi trividhaparicchedaśūnyatvādviṣṇureva, na śeṣaḥ / yaḥ parovarīyān so 'pi rudrādeḥ parato vāṇyādeḥ parādviriñcāt parataḥ prakṛteḥ paratvāddharireva nānya iti śrutyarthaḥ / atrāntarādhikaraṇodāhṛtacaturvedaśikhāvākye ca 'parasmāduttamaṃ proktam'; iti vacanānusāreṇa paraparataravaravaratamānāṃ caturṇāṃ pratyāyanāya vṛttivākye subādeśasya sorutvotvaguṇasamānaśabdalopā jñātavyāḥ / pratyuddeśyaṃ vidheyānvayajñāpanāya bahūnāṃ yattadāṃ prayogaḥ / 'ityādinā'; śrutyantaravākyena 'prāṇagranthirudratvādeḥ'; prāṇagranthitvaliṅgasya rudraśabdavācyatvasya ca tasyaiva viṣṇorevoktatvādityarthaḥ / prāṇeśvarādiśabdavācyatvamantakatvādiliṅgaṃ cādiśabdārthaḥ / prakṛtiśrutiliṅgāderapyupalakṣakametat / na tu rudrāderityevakārārthaḥ / evakāreṇānyatrāmukhyatassattvamanumanyate / uktatvādityasya 'na rudrādiśrutiliṅgavirodhaḥ'; ityadhyāhṛtasādhyenānvayaḥ /

BBsBh_1,3.1.9:

brahmāṇḍe ca -
rujaṃ drāvayate yasmādrudrastasmājjanārdanarḥ /
iśānādeva ceśāno mahādevo mahattvataḥ //
pibanti ye narā nākaṃ muktāssaṃsārasāgarāt /
tadādhāro yato viṣṇuḥ pinākīti tataḥ smṛtaḥ //
śivaḥ sukhātmakatvena śarvaḥ śaṃrodhanāddhariḥ /
kṛtyātmakamimaṃ dehaṃ yato vaste pravartayan //

kṛttivāsāstato devo viriñcaśca virecanāt / bṛṃhaṇādbrahmanāmāsāvaiśvaryādindra ucyate //

BBsBhDīp_1,3.1.9: nanu tathāpi na prāṇādhāratvadyubhvādyāyatanatvabodhakasamākhyāśrutau viṣṇoḥ pratipādyatvaniścayaḥ / tatratyānāṃ rudrādiśabdānāṃ paśupatyādāveva rūḍhatvena viṣṇau tadabhāvāt, bhāve vā punaraniścayāt / viṣṇau yogavṛttisambhave 'pi tasyā rūḍhito durbalatvenāniścāyakatvāt / na hi śrutyantare viṣṇuliṅgādyastītyata āha - brahmāṇḍe ceti / co 'pyarthaḥ samuccaye / uktatvādityanuvartate / tenāsyānvayaḥ / kimuktamityato rudrādiśabdānāṃ mahāyogavidvadrūḍhipratipādakaṃ vākyaṃ paṭhati - rujamiti / 'rujaṃ'; rogam utpattyādikaṃ 'drāvayate'; nirvāpayati nivartayati yasmāttasmādrudra ityucyate / ka ityata stadrūpaviśeṣamāha - janārdana iti / jananamardayatīti vyutpattirḥ / 'iśanārt iśānāṃ'; brahmādīnāṃ ceṣṭakatvādīśāno 'pi sa evetyarthaḥ / mahattvata ityupalakṣaṇam / dyotanādeścetyapi draṣṭavyam / ye 'narāḥ'; janāḥ saṃsārasāgarānmuktāḥ santo 'nākaṃ'; paramasukhaṃ 'pibanti'; bhuñjate te pinākāḥ / viṣṇuryataḥ 'tadādhāraḥ'; teṣāmādhārastataḥ pinākīti 'smṛtaḥ'; abhihitaḥ śrutāviti śeṣaḥ / śruta iti pāṭhaḥ svarasaḥ / 'śaṃrodhanāt'; muktiparyantaṃ svarūpabhūtamapi sukhaṃ rudhvā vartanāt āsurasakhaṃ nirudhya vartanādvā śarva ityarthaḥ / yataḥ 'kṛtyātmakaṃ'; carmamayamimaṃ dehaṃ 'pravartayan'; sṛjan niyamayan vā tena svātmānaṃ jīvaṃ vā 'vaste'; ācchādayati tadantarvartate / yadvā - dehaṃ vaste adhivasatītyataḥ kṛttivāsā ityucyata ityarthaḥ / 'virecanāt'; jagatsarjanādasau viṣṇuḥ bṛṃhaṇādvardhanādvā brahmanāmā / asau paramaiśvaryādindra ityucyate /

BBsBh_1,3.1.10: evaṃ nānāvidhaiśśabdaiḥ eka eva trivikramaḥ / vedeṣu sapurāṇeṣu gīyate puruṣottamaḥ // iti /

BBsBhDīp_1,3.1.10: evaṃ viṣṇau rudrādiśabdānāṃ mahāyogamuktvā vidvadrūḍhiṃ cāha - evamiti //

nimittairityadhyāhāryam / tathā ca 'evam'; uktarītyā nānāvidhairnimitaiḥ sapurāṇeṣu vedeṣu gataiḥ etairnānāvidhaiḥ śabdairviṣṇureka eva 'gīyate'; mukhyato 'bhidhīyata ityarthaḥ / kathamanyatrādṛṣṭaṃ sarvaśabdamukhyavācyatvamasyetyataḥ 'puruṣottamastrivikramaḥ'; ityābhyāṃ tatropapādakamuktam / tribhuvanārthaśabdavyāpī hi trivikramaḥ / sarvapuruṣaśabdanimittakasvāmī hi puruṣottamaḥ / tathā cānena viṣṇau rudrādiśabdānāṃ mahāyogavidvadrūḍhikathanāt tayośta rūḍhimātrātprābalyādyuktaḥ samākhyāśrutyantare 'pi viṣṇoḥ pratipādyatvaniścaya iti bhāvaḥ / 'puruṣottama iti'; ityantasya 'brahmāṇḍe'; iti pūrveṇānvayaḥ /

BBsBh_1,3.1.11: vāmane ca - na tu nārāyaṇādīnāṃ nāmnāmanyatra sambhavaḥ/ anyanāmnāṃ gatirviṣṇuḥ eka eva prakīrtitaḥ // iti /

BBsBhDīp_1,3.1.11: nanu yadi rudrādiśabdānāṃ viṣṇuparatvamuktvā 'rudro mā'viśāntakaḥ'; ityādiśrutīnāmanirṇāyakatvamucyate, tarhi nārāyaṇādināmnāṃ rudrādiparatvena 'nārāyaṇaṃ mahājñeyam'; (mahānā-11.) ityādiśrutīnāmanirṇāyakatvaṃ ca syādityata āha - vāmane ceti // co 'pyarthe / asyāpyuktatvādavirodhaiti pūrveṇānvayaḥ / kimuktamityatastadvākyaṃ paṭhati - na tviti / turavadhāraṇe / 'nārāyaṇādīnāṃ'; nārāyaṇa ityādīnamanyatra rudrādau sambhavo mukhyavṛttiḥ astīti śeṣaḥ / 'anyanāmnāṃ'; rudrādiśabdānāṃ 'viṣṇureka eva gatiḥ'; mukhyavācyaḥ prakīrtita ityarthaḥ / itiśabdasya vāmana ityanenānvayaḥ / tasya nārāyaṇādināmnāṃ anyatra niravakāśatvokteḥ na tacchrutīnāmanirṇāyakatvamiti vivakṣitasādhyenānvayaḥ /

BBsBh_1,3.1.12: skānde ca - ṛte nārāyaṇādīni nāmāni puruṣottamaḥ / prādādanyatra bhagavān rājevarte svakaṃ puram // iti /

BBsBhDīp_1,3.1.12: bhagavannāmatvāviśeṣādrudrādināmavannārāyaṇādināmnāmapi rudrādau vṛttiḥ kiṃ na syādityata āha - skānde ceti // co 'pyarthaḥ samuccaye / asyāpyuktatvāditi pūrveṇānvayaḥ / kimuktamityatastadvākyaṃ paṭhati - ṛta iti //

vinetyarthaḥ / 'anyatra'; anyebhyo rudrādibhyaḥ anyāni rudrādināmānītiśeṣaḥ / ādiśabdena viṣṇurityādikaṃ gṛhyate/ atra dṛṣṭāntamāha - rājeti // yathā rājā svakaṃ puramṛte 'nyadamātyādibhyo dadāti tadvadityarthaḥ / itītyantasya skānde ityanenānvayaḥ / tasya ca nārāyaṇādināmnāmanyatra vṛttyabhāvasyoktatvānna sāmyamityupaskṛtenānvayaḥ / anena skānde nārāyaṇādināmnāṃ viṣṇorevoktatvānna sāmyamityanvayena pūrvaprayuktaivakārasya kṛtyāntaraṃ sūcitaṃ bhavati /

BBsBh_1,3.1.13:
caturmukhaśśatānando brahmaṇaḥ padmabhūriti /
ugro bhasmadharo nagnaḥ kapālīti śivasya ca /
viśeṣanāmāni dadau svakīyānyapi keśavaḥ //

iti ca brāhme // 3 //

BBsBhDīp_1,3.1.13: yadyevaṃ rudrādiśabdāḥ viṣṇvaikaparāḥ tarhi kimucyate bhasmadharogratvādīnāṃ tacchabdatvam / viṣṇudattatvābhiprāyeṇa cet - tarhi rudrādiśabdā api tādṛśā iti kathaṃ tairnirṇayābhāva ityata āha - caturmukha iti // yadyapi svakīyāni, tathāpi 'keśavaḥ'; brahmarudrapravartako viṣṇuḥ 'svakīyāni'; mukhyataḥ svavācakānyeva caturmukhaḥ śatānandaḥ padmabhūriti 'viśeṣanāmāni'; nāmaviśeṣāneva 'brahmaṇo'; brahmaṇe dadāvityarthaḥ / 'nagnaḥ'; digambaraḥ / 'śivasya'; śivāya / castvarthaḥ / brāhma ityasyāpyuktatvāditi pūrveṇānvayaḥ / rudrādau bhasmadharogratvādereva viṣṇossakāśātprāptatveneti tadarthaḥ / tasya ca pūrvoktaṃ yuktamiti sādhyenānvayaḥ /

BBsBh_1,3.1.14:

sū - oṃ //

prāṇabhṛc ca | BBs_1,3.4 |

oṃ // 4 //

etaireva hetubhirna jīvo vāyuśca /

BBsBhDīp_1,3.1.14: nanu 'sa eṣo 'ntaścarate bahudhā jāyamānaḥ'; (muṃ. 2-2-6.) iti jīvaliṅgaśravaṇātprāṇitvaprasiddheśca jīvasāmānyasya vā, viṣayabhūtalokādhāratvasya 'vāyunā vai gautama sūtreṇāyaṃ lokaḥ paraśca lokaḥ sarvāṇi bhūtāni saṃdṛbdhāni bhavanti'; (bṛ. 5-7-2.) iti śrutyantare vāyuniṣṭhatvena prasiddhatvādvāyorvātra prakaraṇe dyubhvādyāśrayatvena pratipādyatā kiṃ na syādityāśaṅkāṃ pariharatsūtraṃ paṭhitvā vyācaṣṭe - prāṇabhṛcceti // etairiti / ātmaśabdaḥ muktopasṛpyatvamatacchabdo rudrādiprāpakaśrutīnāṃ viṣṇuparatvamityevaṃrūpaiḥ pūrvoktahetubhirityarthaḥ / nātra hetvantaraṃ vācyamityevaśabdārthaḥ / jīvo vāyurityanena prāṇabhṛcchabdo vyākhyātaḥ / atra vācya ityanuṣajyate / caḥ samuccaye / anena sūtre caśabdaḥ prāguktahetūnāṃ nānumānamityato nañaśca samākarṣakaḥ / na kevalaṃ rudro 'tra na vācyaḥ, kintu jīvo vāyuśceti samuccayārthaścetyuktaṃ bhavati /

BBsBh_1,3.1.15: 'ajāyamāno bahudhā vijāyate'; (tai.ā. 3-13-1.) iti tasyaiva bahudhā janmokteḥ // 4 //

BBsBhDīp_1,3.1.15: nanu 'vāyunā vai gautama'; ityādiśruterviṣṇuparatvena vāyusādhakatvābhāve 'pi bahudhā janmākhyaliṅgena jīvo 'tra vācyaḥ kiṃ na syādityata āha - ajāyamāna iti // dehataḥ 'ajāyamānaḥ'; avikurvāṇo 'bahudhā'; rāmakṛṣṇādirūpeṇa 'vijāyate'; tatra tatra prādurbhavatītyarthaḥ / itīti / iti puruṣasūktagatavākyenetyarthaḥ / yasya janmāsambhavo 'bhihitaḥ pūrvavādinā tasyaiva viṣmorna jīvasyetyevaśabdārthaḥ / tathā ca liṅgaṃ sāvakāśamiti na tadvirodha iti vākyaśeṣaḥ /

BBsBh_1,3.1.16:

sū - oṃ //

bhedavyapadeśāt | BBs_1,3.5 |

// oṃ // 5 //
na caikyaṃ vācyam / 'juṣṭaṃ yadā paśyatyanyamīśamasya mahimānam'; (muṃ. 3-1-2.) iti bhedavyapadeśāt // 5 //

BBsBhDīp_1,3.1.16: nanu kiṃ jīvaliṅgasya viṣṇugatatvapratipādanāyāsena, liṅgabalājjīvasyaiva dyubhvādyāyatanatvaṃ syāt / na coktātmaśabdādihetuvirodhaḥ / jīveśābhedābhiprāyeṇa jīve 'pyātmaśabdādyuktisambhavādityāśaṅkāṃ pariharatsūtraṃ paṭhitvā vyācaṣṭe - bhedeti / naikyaṃ vācyamiti / jīveśvarayoratrābhipretamiti ca śeṣaḥ / anena sūtre nānumānamityato nañanuvartanīyaḥ / sa ca hetugatabhedapratiyoginā saṃyojya ityuktaṃ bhavati / caśabdo jīveśaikyaprayuktātmaśabdavācyataitatprakaraṇabodhyatāpi netisamuccayārthaḥ / kau'sau vyapadeśa ityata āha - juṣṭamiti / iti bhedavyapadeśāditi / iti bhedaśruterityarthaḥ / anena - 'juṣṭam'; iti vākye 'paśyati'; iti darśanakartṛtvena prakṛtajīvasyar iśapadokteścar iśvarādbhedokteḥ na tayoraikyamatrābhipretamiti vācyamiti sūtrārtha ukto bhavati / śrutistavānandamayanaye vyākṛtā /

BBsBh_1,3.1.17:

sū - oṃ //

prakaraṇāt | BBs_1,3.6 |

// oṃ // 6 //

'dve vidye veditavye'; (muṃ. 1-1-4.) iti tasya hyetatprakaraṇam // 6 //

BBsBhDīp_1,3.1.17: nanvatra jīvasya kasmāccidīśādanyatvamucyate, na paramātmanaḥ, ato na tayorbheda ityāśaṅkāṃ pariharatsūtramupanyasya vyācaṣṭe - prakaraṇāditi // itītyanantaram 'ityupakramyādhītam'; iti śeṣaḥ / 'hi'; yataḥ 'etat'; juṣṭamityādivākyajātaṃ yataḥ 'tasyaiva'; paravidyāviṣayasya paramātmana eva 'prakaraṇaṃ'; nānyasyetyevaśabdārthaḥ / anena svaprakaraṇāt 'dve vidye veditavye'; iti paravidyāviṣayavastuno 'trādhītatvena viṣṇuprakaraṇatvātparamātmana eva bhedavyapadeśāvagateḥ na jīvaparamātnorabhedo 'trābhipreta iti vācyamiti sūtrayojanā darśitā bhavati /

BBsBh_1,3.1.18:

sū - oṃ //

sthityadanābhyāṃ ca | BBs_1,3.7 |

// oṃ // 7 //

dvāsuparṇā sayujā sakhāyā samānaṃ bṛkṣaṃ pariṣasvajāte /
tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti // (muṃ.3-1-1.)
itir iśajīvayoḥ sthityadanokteḥ // 7 //

// iti dyubhvādhiprakaṇam // 1 //

BBsBhDīp_1,3.1.18: na kevalaṃ 'juṣṭam'; iti bhedaśruterna jīveśabhedo 'tra prakaraṇe vivakṣita iti jñāyate, kintu liṅgādapītyāha sūtrakṛt - sthitīti // tadasiddhivāraṇāya śrutyudāharaṇena vyācaṣṭe - dvā suparṇeti / anena - 'dvā suparṇā'; ityatra śrutābhyāḥ karmaphalānupajīvanāvasthititadupajīvanābhyāṃ hetubhyāṃ ca naivātra jīveśayoraikyaṃ vācyamiti sūtrārtha ukto bhavati / caśabdastu hetusamuccāyaka iti spaṣṭatvānna vyākhyātaḥ / śrutāvadanasya prāthamye 'pi sthiterīśasambandhitvenābhyarhitatvādalpākṣaratvācca sūtre tadanusāreṇa bhāṣye ca śrautakramamullaṅghya sthiteḥ prathamamuktiḥ / 'sayujā'; sayujau saṃyuktau upakāryopakārakabhāvavattayā parasparāparihāreṇa vartamānau 'sakhāyā'; sakhāyau prītyā ekadeśasthau 'dvā'; dvau 'suparṇā'; suparṇau / suparṇasarūpau / 'suparṇā sakhāyā'; iti viśeṣaṇasvārasyādasya samajīvamātraviṣayatve suṣṭhuparamānandarūpau jīveśvarau 'samānam'; ekaṃ 'vṛkṣaṃ'; dehākhyam aśvatthaṃ 'pariṣasvajāteḥ'; āliliṅgatuḥ / 'tayoḥ'; suparṇayormadhyer iśvarāt 'anyo'; jīvaḥ 'pippalam'; aśvatthaphalarūpaṃ dehajanitakarmaphalam 'atti'; asvādveva svādutvenaiva aśnāti / jīvāt 'anyarḥ'; iśvarastu 'anaśnan'; jīvādyamevābhuñjānaḥ 'abhi'; abhitaḥ 'cākaśīti'; prakāśate / na tu svasthityai jīvavatkarmaphalamapekṣata iti muṇḍakaśrutyarthaḥ // 1 //

// iti dyubhvādhikaraṇam // 1 //

// 2. bhūmādhikaraṇam //

BBsBh_1,3.2.1: 'prāṇo vā āśayā bhūyān'; ityuktvā 'yo vai bhūmā tatsukham'; (chāṃ. 7-23.) ityuktestasyaiva bhūmatvaprāptiḥ /

BBsBhDīp_1,3.2.1: atrādhikaraṇe bhūmanāmno viṣṇau samanvayaḥ pratipādyate / bhūmaśabdaśca 'bhūmnaḥ kratuvat'; ityādau kvaciddharmavācako 'pyatra pūrṇarūpadharmivacanaḥ / pūrṇatvaṃ ca guṇata uttamatvamiti dhyeyam / śrutyādisaṅgatiṃ viṣayādikaṃ ca sūcayan sayuktikaṃ pūrvapakṣaṃ darśayati - prāṇa iti // 'chāndogye'; ityādau upaskāryam / 'ityuktvā'; ityupakrametyupalakṣaṇam / taduttamamanuktvetyapi draṣṭavyam / ata eva tasyaiva prāṇasyaivetyevakāro 'nyavyavacchedakaḥ prāyoji / śrutau pūrvapakṣe prāṇaśabdo vāyumātraparaḥ / siddhānte tu bhāṣyarītyā vāyuviṣṇūbhayaparaḥ / nyāyavivaraṇachāndogyabhāṣyarītyā tu vāyumātraparaḥ / na ca vāyuviṣṇūbhayavācitvaṃ vāyumātravācitvamityarthadvayaṃ viruddham / antaryāmivivakṣayā bhāṣyasya tadavivakṣayā vivaraṇādeḥ pravṛttatvāt / yathā 'ātmanaḥ ākāśaḥ'; (tai. 2-1.) ityatra sambhūtaśabdasyānekārthatve 'ntaryāmiviṣṇurapyākāśapadenocyate / tasya janimātrārthatve tu na tena sa ucyate / tathā tattvapradīpe tu 'abhyupagamavādatvāt'; ityādinā ayaṃ prāṇo viṣṇurityabhyupetya vādena bhāṣyaṃ pravṛttam, ityuktam / tathā cādyapakṣe prāṇaḥ 'āśāyāḥ'; bhāratyāḥ 'bhūyān'; guṇato jyeṣṭhaḥ / evaṃ 'prāṇaḥ'; tadantaryāmī viṣṇurantaryāmitvādeva tata āśāyāśca bhūyānityarthaḥ / anena pūrvamānandamayaśabdoktasajātīyotkṛṣṭatvarūpapūrṇatvasyeha vāyāvākṣepādānandamayādhikaraṇenāsyākṣepikī saṅgatiḥ sūcitā / chāndogaśrutyukto bhūmākhyo viṣayaḥ, kiṃ vāyuruta viṣṇuriti sandehaśca sūcitaḥ / tathā tasyaiva bhūmatvaprāptiriti pūrvapakṣaḥ / tatra prāṇopakramataduttamānuktirūpayuktiśca darśitā bhavati / 'yo vai bhūmā tatsukhaṃ nālpe sukhamasti bhūmaiva sukham'; iti vākye sukhaśabdaḥ pūrṇasukhārthaḥ / 'yatsukhaṃ sa bhūmā'; iti vyāsatīrthīyokteḥ, sarvanāmāni paryāyeṇa tattalliṅgabhāñjītyukteśca nirupapadasukhaśabdamātrasyāpi pūrṇasukhārthatvāt / yadananyādhīnapūrṇānandasukhaṃ sa bhūmā guṇataḥ pūrṇo nārāyaṇa ityuddeśyavidheyayorvyatyayaḥ / ata eva svātantryeṇa sukhasya viśeṣaṇāt na muktajīveṣvanaikāntyamityāśayena tadupapādayati - nālpa iti / 'alpe'; apūrṇe muktajīve tatprasādaṃ vinā yataḥ sukhaṃ nāstītyarthaḥ / nigamayati - bhūmaiva sukhamiti / atrāpi vyatyayaḥ /

BBsBh_1,3.2.2:

'utkrāntaprāṇān'; (chāṃ. 7-15-3.) ityāditalliṅgatprāṇaśabdaśca vāyuvācīti /

BBsBhDīp_1,3.2.2: nanu 'prāṇo vā āśāyā bhūyān'; ityuktaprāṇaśabdasya 'ata eva prāṇaḥ'; ityuktarītyā viṣṇuparatvādviṣṇoreva bhūmatvaprāpteḥ kathaṃ prāṇaśabdabalādvāyorbhūmatvaprāptirityata āha - utkrānteti // ityādīti / luptavibhaktiko nirdeśaḥ / ādiśabdena 'utkrāntaprāṇān śūlena samāsaṃ vyatiṣaṃ dahet nainaṃ brūyuḥ pitṛhāsīti'; samagravākyaṃ gṛhyate / tacca tat liṅgaṃ ca, tasya liṅgamiti ca vigrahaḥ / ayamiti śeṣaḥ / caśabdo 'vadhāraṇe / vāyuvācī ceti bhinnakramaḥ / tathā ca 'ayaṃ'; prāṇaśabdo 'vāyuvācyeva'; na viṣṇuvācī / kutaḥ? 'utkrāntaprāṇān'; ityādau 'talliṅgāt'; tasya prāṇasyotkramaṇādirūpaliṅgaśravaṇāditi yojanā / utkrāntaḥ prāṇo yebhyaste tathoktāḥ / tānmātṛpitrācāryādīn 'samāsaṃ'; sākalyena 'vyatiṣam'; ekadeśena ca śūlena viluṇṭhya yadi dahetputraḥ śiṣyo vā tathā nainaṃ brūyuḥ janāḥ / kimiti? - pitṛhāsīti mātṛhāsīti / mukhyaprāṇasannidhānābhāvāditi bhāvaḥ / iti śrutyarthaḥ /

BBsBh_1,3.2.3: ato vakti - sū - oṃ //

bhūmā saṃprasādādadhyupadeśāt | BBs_1,3.8 |

// oṃ // 8 //

'samprasādāt'; pūrṇasukharūpatvāt 'adhyupadeśāt'; sarveṣāmuparyupadeśācca viṣṇureva bhūmā /

BBsBhDīp_1,3.2.3: siddhāntayatsūtramavatārayati - ata iti // sūtre prasīdatyanena jana iti prasādaḥ sukham, samyakprasādaḥ samprasādaḥ, tasmāditi vigraharḥ / iśvare sukhamiva duḥkhamapi syāditi nāśaṅkyaṃ, pūrṇasukhakāryeṇa samyakprasādena duḥkhābhāvaniścayādityāśayena prayuktaṃ samprasādāditi hetumanūdya vyācaṣṭe - samprasādāditi / uttarasūtrasthacaśabdo 'trākarṣaṇīya ityāśayena 'adhyupadeśāt'; ityetaddhetvantaraparatayānūdya vyākhyāti - adhyupadeśāditi // nāmādīnāṃ sarveṣām 'upari'; taduttamatvena 'upadeśāt'; ukterityarthaḥ / co hetusamuccaye / atrādhītyeva hetuḥ, na tu samagra eko hetuḥ / sa ceśvaravacano bhāvapradhānaḥ, viśeṣānukteḥ akhileśvaratvāditi hetvarthaḥ akhileśatvādityanuvyākhyānasudhokto jñātavyaḥ / asiddhiparihārāyopadeśaparyantaṃ dhāvanam / prāyapāṭhādbhūmno 'khilādhipaprāṇādhipatye akhilādhipatyaṃ siddhyatīti bhāvaḥ / samanvayasūtrādanuvṛttasya tattvitividheyasamarpakasyārthamāha - viṣṇureveti bhūmā viṣṇurevetyanvayaḥ/

BBsBh_1,3.2.4:
'sahasraśīrṣaṃ devaṃ viśvākṣaṃ viśvaśambhuvam /
viśvaṃ nārāyaṇaṃ devamakṣaraṃ paramaṃ padam //

viśvataḥ paramāṃ nityam'; iti hi śrutiḥ (mahānā. 11.) /

BBsBhDīp_1,3.2.4: pūrṇasukhatvādikaṃ kuto viṣṇutvaniścāyakamityata āha - sahasreti // iti hīti / 'hi'; yasmāt 'iti'; nārāyaṇānuvākagatā śrutirasti, tasmātsamprasādāt viṣṇutvaniścayo bhavatyevetyarthaḥ / 'sahasraśīrṣaṃ'; sahasrapadopalakṣitāmitamūrdhānaṃ 'devaṃ'; prakāśarūpaṃ viśvato darśanādakṣyasyeti viśvākṣaṃ 'viśvaśambhuvaṃ'; pūrṇasukhāśrayaṃ 'viśvaṃ'; jagatpraviṣṭatvena vartamānaṃ 'nārāyaṇaṃ'; muktasaṅghe vyaktam 'akṣaraṃ'; svarūpato nāśarahitam akṣeṣu ramamāṇaṃ vā / parebhyo brahmādibhyo 'dhikatvena mīyata iti parā mā yasyeti vā paramastaṃ paramaṃ 'padaṃ'; prāpyaṃ viśvataḥ paramaścāsāvaśceti vigrahaḥ, savarṇadīrghaḥ / somapāśabdavadayaṃ śabdaḥ / sudhārītyā ābantatvāśrayeṇa liṅgavyatyayo vā / tathā ca 'viśvataḥparamāṃ'; sarvasmāduttamam akāravācyaṃ sarvottamaṃ vā 'nityaṃ'; dehato nāśarahitaṃ 'viśvaṃ'; guṇaiḥ pūrṇaṃ yajñeṣu haviḥsvīkaraṇāt harivarṇatvācca 'hariṃ'; 'devaṃ'; krīḍādiguṇakaṃ 'nārāyaṇaṃ'; tadākhyaṃ devaṃ tadviśvamupajīvatīti śrutyarthaḥ / yadyapi viśvataḥ paramam iti drāviḍapāṭhaḥ / tathāpyāndhrapāṭhamanusṛtya paramāmityuktam /

BBsBh_1,3.2.5: 'tamutkrāmantaṃ prāṇo 'nūtkrāmati'; (bṛ. 6-4-2.) ityādinā notkramaṇādiliṅgavirodho 'pi // 8 //

BBsBhDīp_1,3.2.5: atra prāṇaśabdena viṣṇorvācyatvāṅgīkāre prāguktatkramaṇādiliṅgavirodha ityato netyāha - tamiti // prathamādiśabdena taduttaravākyāni dvitīyena talliṅgāntarāṇi ca gṛhyante / apiśabdaḥ samuccaye, yadyapi tathāpītyarthe ca / tathā ca - na kevalaṃ prāṇaśabdopakramavirodhaḥ, tasya viṣṇuparatvāt, kintu 'api'; atra prāṇaśabdena viṣṇorvācyatvāṅgīkāre utkramaṇādiliṅgavirodho nāsti / kutaḥ? 'api'; tathāpi sarvagate 'pi viṣṇāvutkramaṇādiliṅgasya 'tamutkrāmantam'; ityādinā vājasaneyavākyena siddhatvāditi yojanā / śrutisiddher'the lokadṛṣṭivirodho 'kiñcitkara iti bhāvaḥ / 'tasya haitasya hṛdayasyāgraṃ pradyotate / tena pradyotenaiṣa ātmā niṣkrāmati'; (bṛ. 6-4-2.) iti pūrvavākye prakṛtaḥ paramātmā tacchabdena parāmṛśyate / tathā ca pradyotitahṛdayāgreṇāparokṣajñānidehāt 'utkrāmantaṃ'; nirgacchantaṃ paramātmānamanusṛtya 'prāṇo'; mukhyavāyuḥ 'utkrāmati'; dehānnirgacchatīti śrutyarthaḥ /

BBsBh_1,3.2.6:

sū - oṃ //

dharmopapatteś ca | BBs_1,3.9 |

// oṃ // 9 //

sarvagatatvādidharmopapatteśca // 9 //

// iti bhūmādhikaraṇam // 2 //

BBsBhDīp_1,3.2.6: yuktyantareṇa viṣṇorbhūmatvapratipādakaṃ sūtramupanyasya vyācaṣṭe - dharmeti // ādipadena svātantryasvapratiṣṭhitvādikaṃ gṛhyate / asya hetorviṣṇureva bhūmeti pradhānasādhyenānvayaḥ / yadyapi chāndogye 'yatra nānyat'; (chāṃ. 7-24-1.) iti svātantryabodhakavākyānantaraṃ 'sa evādhastāt'; (chāṃ. 7-25.) iti sarvagatatvābhidhāyakavākyaśravaṇāt prathamaśrutasvātantryadharmaṃ svaśabdena gṛhītvā sarvagatatvāmādiśabdena grāhyam / tathāpi tadvākye bhūmatvaniyatasarvagatatvasya spaṣṭaṃ pratītestadeva vācakaśabdena gṛhītamiti draṣṭavyam / anena - sūtre co yuktisamuccaye dharmaśabdātparamanveti / liṅgasya niravakāśatvajñāpanāyopapattiparyantaṃ dhāvanam / tathā ca na kevalaṃ samprasādādeḥ, kintu 'sa evādhastātsa upariṣṭātsa paścātsa purastātsa dakṣiṇataḥ sa uttarataḥ sa evedaṃ sarvam'; (chāṃ. 7-25-1.) iti vākye, tathā - 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā'; (chāṃ. 7-24-1.) iti vākye, tathā - 'sa bhagavaḥ kasmin pratiṣṭhita iti sve mahimni'; (chāṃ. 7-24-1.) ityādi vākye ca sarvagatatvādidharmaśravaṇācca bhūmā viṣṇureva, teṣāṃ ca dharmāṇāṃ viṣṇāvevopapatteriti sūtrārtha ukto bhavati / 'saḥ'; bhūmaśabdito nārāyaṇaḥ adhaḥ upari paścātpurastāddakṣiṇata uttarataḥ sarvatrāsti / tatprayojanamāha - sa evedaṃ sarvamiti / tenaivedaṃ jagadvyāptaṃ sa eva sarvasattāpradastadarthameva sarvatra tiṣṭhatītyarthaḥ / 'yatra'; yadvinā yadadhīnaṃ vinā anyannapaśyatyadhikārī sarvameva tadadhīnaṃ paśyati, tathaiva śṛṇoti, vijānāti ca sa bhūmetyarthaḥ / 'yatra'; yasmin dṛṣṭe 'nyatsvatantraṃ na paśyatīti vā / he 'bhagavo'; bhagavān sa bhūmā kasmin pratiṣṭhita iti nāradapraśne mahimaguṇātmake 'sve'; svasmin svakīye mahimni vā svayaṃ 'pratiṣṭhitaḥ'; āśrita iti sanatkumāraḥ pratyāheti śrutyarthaḥ // 2 //

// iti bhūmādhikaraṇam // 2 //

// 3. akṣarādhikaraṇam //

BBsBh_1,3.3.1: adṛśyatvādiguṇā viṣṇoruktāḥ / 'adṛṣṭaṃ draṣṭraśrutaṃ śrotṛ'; (bṛ. 5-8-11.) ityādinā / 'ahaṃ somamāhanasaṃ bibharmi'; (ṛ. 10-125-2.) ityādestasyāpi sambhavānmadhyamākṣarasyoktā iti /

BBsBhDīp_1,3.3.1: atrādhikaraṇe 'kṣaranāmasamanvayaḥ kriyate / śrutyādisaṅgatiṃ viṣayavākyamudāhṛtya viṣayādikaṃ ca sūcayan sayuktikaṃ pūrvapakṣaṃ ca darśayati -adṛśyatvādīti // uktāityasyāvṛttiḥ / te iti śeṣaḥ / ādyādiśabdenāgrāhyatvādi gṛhyate / guṇā ityanena candrādityādyādhāratvaguṇo 'pi gṛhyate / dvitīyādiśabdena 'aśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛnānyadato 'sti draṣṭṛ nānyadato 'sti śrotṛ nānyadato 'sti mantṛ nānyadato 'sti vijñātṛ etasmin khalvakṣare gārgyākāśa otaśca protaśca'; (bṛ.5-8-11.) iti śiṣṭavākyam, tathā - 'etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ'; (bṛ. 5-8-9.) iti vākyaṃ ca gṛhyate / tṛtīyādiśabdena 'ahaṃ tvaṣṭāramuta pūṣaṇaṃ bhagam'; (ṛ. 10-125-2.) iti vākyam, tathā - ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate /

sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam // (gī. 12-3.)

iti gītāvākyam /
āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam /
apratarkyamavijñeyaṃ prasuptamiva sarvataḥ //

iti tadbhāṣyodāhṛtavākyaṃ ca gṛhyate / caśabdenākṣaraśabdasya śrītattve prasiddheśceti akṣarapadasūcito hetuḥ samuccīyate / tasyetipadamāvartate, vipariṇamyate ca / na kevalaṃ viṣṇoreva, kintu 'tasya'; akṣarasyāpītyaperarthaḥ / viṣṇujaḍavyāvṛttyarthaṃ - madhyameti / 'bhūmatvaprāptiḥ'; iti pūrvapākyādbuddhyā vivekena prāptiritipadamatrānuvartate / tathā ca - pūrvamadṛśyatvādhikaraṇe ye adṛśyatvādiguṇā akṣarasya viṣṇoruktāḥ / te vājasaneyake 'tadvā etadakṣaraṃ gārgi adṛṣṭaṃ draṣṭṛ'; ityādinā vākyena 'madhyamākṣarasya'; śrītattvasya 'uktāḥ'; ucyante ityekā yojanā / aparā tu - 'tasya'; teṣāmadṛśyatvādiguṇānāṃ 'tasya'; tasmin madhyamākṣare 'pi sambhavādyuktatvāt 'tasya'; candrādyādhāratvaliṅgasyāpi 'ahaṃ somamāhanasam'; ityādivākyāttasminnakṣare upapatteḥ 'tasya'; akṣaraśabdasya tasmin madhyamākṣare prasiddheśca 'tasya'; madhyamākṣarasyāpi 'tasya'; akṣaranāmavācyatvasya prāptiriti / tatrādyayojanāyām adṛśyatvādhikaraṇoktādṛśyatvādiguṇakākṣarasya viṣṇvanyatvākṣepāttenāsyākṣepikī saṅgatiruktā bhavati / tathākṣarākhyo viṣayaḥ, draṣṭṛtvābhidhāyakottaravākyaparyālocanayā jaḍavyāvṛtteḥ / kiṃ cetanaprakṛtirutaviṣṇuriti saṃśayaśca sūcitaḥ / dvitīyayojanāyāṃ sayuktikaḥ pūrvapakṣaḥ pradarśita iti jñātavyam / 'tadvā'; ityādeḥ siddhāntarītyāyamarthaḥ - 'tat'; ākāśāśrayatvena vakṣyamāṇam 'akṣaraṃ'; na kṣaratītyakṣaraśabdavācyaṃ brahma 'etat'; etallakṣaṇakaṃ ca prasiddham / tadevāha - adṛṣṭamityādinā / anyaiḥ sākalyena adṛṣṭatvātsvayaṃ draṣṭṛtvādadṛṣṭaṃ draṣṭrityucyate / evamuttaravākyamapi vyākhyeyam / draṣṭṛtvādau viśeṣamāha - neti / 'ataḥ'; akṣarādanyat svātantryeṇa draṣṭṛ śrotṛ mantṛ jñātṛ ca nāstītyarthaḥ / 'etasmin'; evaṃbhūte 'kṣaraśabdite brahmaṇi dīptinimittākāśapadoktaṃ śrītattvam 'otaśca protaśca'; atrotaṃ ca protaṃ ca / tathā ca sarvakāreṇa tadāśritaṃ khalvityarthaḥ / gārgīti yājñavalkyakartṛkapatnīsambodhanam / 'etasya vā akṣarasya'; viṣṇoḥ 'praśāsane'; ājñāyāmiti nimittasaptamī / tathā ca ājñāmātrāt 'sūryācandramasau'; 'keśau sūryavidhū matau'; iti bṛhadbhāṣyokterbrahmarudrau bhāṣyaṭīkārītyā prasiddharavicandrau ca 'vidhṛtau'; viśeṣeṇa dhṛtau bhavata iti / pūrvapakṣī tu akṣaraśabdaṃ śrītattvaparaṃ manyate / tatpakṣe ākāśaśabdaḥ prakṛtyanyatatpoṣyaparaḥ / aham 'āhanasaṃ'; svābhimanyamānalatādvārā yajñeṣvabhiṣūyamāṇaṃ 'somaṃ'; somalatābhimāninaṃ candraṃ tvaṣṭāraṃ ca 'uta pūṣaṇaṃ'; pūṣaṇaṃ ca bhagaṃ ca 'bibharmi'; dadhāmītyaṃbhraṇīvākyasyārthaḥ / tvaṣṭrādayastu sūryaprabhedāḥ / tattvapradīpasattarkadīpāvalyostu bṛhadbhāṣyānusāreṇa 'somam'; umayā sahitam 'āhanasam'; āsamantāt hantāraṃ saṃhartāraṃ rudraṃ bibharmīti vyākhyātam / 'akṣaraṃ'; dehato 'pyavināśi, 'anirdeśyaṃ'; śabdāgocaraṃ, 'sarvatragaṃ'; deśato vyāptam, 'acintyaṃ'; manasāgrāhyaṃ, guṇabāhulyāt, kūṭe ākāśe 'bhimānitvena tiṣṭhatīti 'kūṭastham', 'acalaṃ'; kadāpi svapadādabhraṣṭaṃ 'dhruvam'; utpattivināśaśūnyam, 'avyaktaṃ'; śrītattvaṃ ye paryupāsate iti gītārthaḥ / pralaye 'abhūtam'; ajātam 'aprajñātaṃ'; pratyakṣāvedyam avedyalakṣaṇatvādalakṣaṇam ata eva 'atarkyam'; anumānāvedyam 'avijñeyam'; āgamāvedyam anādyavidyābhimānitvāt, tamaḥśabdavācyamidaṃ lakṣmyākhyaṃ tattvaṃ 'prasuptamiva'; nirvyāpāraṃ 'sarvataḥ'; sarvatrāsīditi smṛtyarthaḥ /

BBsBh_1,3.3.2: ato brūte - sū - oṃ //

akṣaramambarāntadhṛteḥ | BBs_1,3.10 |

// oṃ // 10//

'etasmin khalvakṣare gārgyākāśa otaśca protaśca'; (bṛ. 5-8-11.) ityambarāntasya sarvasya dhṛterbrahmaivākṣaram /

BBsBhDīp_1,3.3.2: siddhāntayatsūtramavatārayati - ata iti // sūtre gahanārthatvātprathamaṃ hetubhāgaṃ vyākariṣyamāṇo 'siddhiparihārāya śrutimudāharati - etasminniti / itītyanantaraṃ 'vākye'; iti śeṣaḥ / anyapadārthaṃ darśayanvigrahaṃ darśayati - ambareti / ambaramākāśaḥ anto yasya sarvasya pṛthivyāderdhārakatvokterityarthaḥ / yadyapi 'etasmin'; iti vākye 'mbaradhṛtirevocyate / na tu tadantarasarvadhṛtiḥ / tathāpi 'yadūrdhvaṃ gārgi divo yadarvākpṛthivyā yadantarā dyāvāpṛthivī...... ākāśa eva tadotaṃ ca protaṃ ca'; (bṛ. 5-8-7.) ityanenākāśasya citprakṛteḥ sarvādhāratvamuktvānantaram 'etasmin'; iti vākye 'kṣarasya tādṛśaprakṛtyādhāratvokteḥ prakṛtidvārākṣarasyāmbarāntasarvādhāratvamatroktameveti na doṣaḥ / etacca sūtre 'mbarāntetyantapadaprayogātsūcitam / sūtre tattvityanuvṛttapadadvayopetapratijñābhāgaṃ vyākhyāti - brahmaiveti / akṣaraṃ brahmaivetyanvayaḥ / anena akṣarasya 'etasmin'; iti prakṛtidvārā'kāśāntasarvādhāratvaśruterakṣaraṃ brahmaiveti sūtrārtha ukto bhavati /

BBsBh_1,3.3.3: ya u tridhātu pṛthivīmuta dyā meko dādhāra bhavanāni viśvā / (ṛ. 1-154-4.)

BBsBhDīp_1,3.3.3: sarvādhāratvaṃ kuto viṣṇutvaniścāyakamityataḥ tasya viṣṇuliṅgatvena śrutisiddhatvādityāha - ya iti // vyākhyāteyaṃ śrutirjanmanaye /

BBsBh_1,3.3.4: bhartā sanbhriyamāṇo bibharti / eko devo bahudhā niviṣṭaḥ / yadā bhāraṃ tandrayate sa bhartum / parāsya bhāraṃ punarastameti / (tai.ā. 3-14.)

BBsBhDīp_1,3.3.4: 'bhartā san'; iti taittirīyāṇāṃ śrutiḥ / 'devaḥ'; prāṇākhyo bhagavān svayaṃ jagatā jīvena vā hṛdi bhriyamāṇaḥ tat 'bibharti'; dhatte puṣṇāti ca / tarhi jagadīśayoḥ sāmyāpattirityata āha - bhartā sanniti / jagato mūlabhartā sanneva bhriyamāṇaḥ, na svakīyasthityetyarthaḥ / nanvekasyaiva bhagavataḥ bhartā bhriyamāṇo bibhartītyanekavidhavyavahāraviṣayatvaṃ kathamityata āha - eko bahudheti / eko 'pi bhartṛtvādinā 'bahudhā'; bahurūpeṇa ca 'niviṣṭo'; vyāpta ityarthaḥ / tatra praviṣṭa iti vā / 'yadā bhāraṃ tandrayate sa bhartuṃ parāsya bhāraṃ punarastameti'; iti vākyaśeṣaḥ / 'sa'; viṣṇuryadā taṃ jagadbhāraṃ 'parāsya'; adho nidhāya punarbhartuṃ 'tandrayate'; necchati tadā asau bhāraḥ 'astameti'; naśyatītyarthaḥ /

BBsBh_1,3.3.5: yasminnidaṃ saṃcavicaidhi sarvaṃ yasmin devā adhi viśve niṣeduḥ / (mahānā. 1-2.) ityādiśruteḥ /

BBsBhDīp_1,3.3.5: 'yasmin'; ityapi taittirīye 'nyadvākyam / atra yacchabdasya 'tadeva brahma paramam'; (mahānā. 1-6.) ityuttaravākyasthatacchabdenānvayaḥ / cau prakārasamuccaye / tathā ca - 'yasminnidaṃ'; sarvaṃ jagat 'saṃ'; samyak 'vi'; vividhaṃ 'caidhi'; avardhata / edhaterliṅi chāndasaṃ rūpametat / yadvā - edhivardhate / astīti vārthaḥ / asmin pakṣe asterlaṭi madhyamapuruṣaikavacane chāndasaṃ rūpam / vastuto loṭi madhyamapuruṣaikavacane rūpametat / yasmiṃśca 'viśve'; sarve devāḥ 'adhiniṣeduḥ'; yamadhyagustadeva brahmetyarthaḥ / ityādiśruterityasya ambarāntadhṛterityanenānvayaḥ / brahmaṇyavagatāyā iti śeṣaḥ / tṛtīyārthe pañcamī / ādiśabdena 'yenāvṛtaṃ khaṃ ca divaṃ mahīṃ ca yenādityastapati tejasā bhrājasā ca'; (mahānā. 1-3.) ityādikam, 'tameva mṛtyumamṛtaṃ tamāhustaṃ bhartāraṃ tamu goptāramāhuḥ'; (tai.ā. 3-14.) ityādi ca gṛhyate / tathā ca viṣṇuliṅgatvena śrutisiddhāt sarvādhāraṇāt viṣṇutvaniścayo bhavatyeveti bhāvaḥ /

BBsBh_1,3.3.6:
pṛthivyādi prakṛtyantaṃ bhūtaṃ bhavyaṃ bhavacca yat /
viṣṇureko bibhartīdaṃ nānyastasmātkṣamo dhṛtau //

iti ca skānde /

BBsBhDīp_1,3.3.6: viṣṇuvadanyasyāpi sarvādhāratvaṃ kiṃ na syādityata āha - pṛthivyādīti // prakṛtyantapadena sautrāntapadaṃ vyākhyātam / 'bhūtam'; atītaṃ 'bhavyaṃ'; bhaviṣyat 'bhavat'; vartamānaṃ 'yat'; idaṃ viśvaṃ tadviṣṇuḥ 'eka eva'; asahāyo bibharti / tasya dhṛtau tasmādviṣṇoranyaḥ 'kṣamaḥ'; samartho netyarthaḥ / iti skānda ityasya 'uktatvāt'; ityadhyāhāreṇa na sāvakāśatvaṃ liṅgasyeti vākyaśeṣeṇānvayaḥ /

BBsBh_1,3.3.7:

sū - oṃ //

sā ca praśāsanāt | BBs_1,3.11 |

// oṃ // 11 //

sā ca dhṛtiḥ prasāsanāducyate / 'etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ'; (bṛ. 5-8-9.) ityādinā /

BBsBhDīp_1,3.3.7: yuktyantareṇa viṣṇorevākṣaratvaṃ pratipādayatsūtramupanyasya vyācaṣṭe - sā ceti // 'sā ca'; sarvadhṛtirapi ityādinā praśāsanāducyate yato 'to 'pi brahmākṣaramityanvayaḥ / ādiśabdenaivaṃrūpāṇyekaprakaraṇagatānekavākyāni gṛhyante / anena - yadā 'sā'; pūrvoktā sarvadhṛtireva akṣarasya viṣṇutvasādhikā, tadā sutarāṃ, yā tu 'etasya'; iti śrutivākye 'kṣarasya praśāsanādeva asaṅkucitaviṣayānanyāyattaprakṛṣṭājñāmātrādeva sarvadhṛtirucyate seti sūtrārtha ukto bhavati /

BBsBh_1,3.3.8:

tacca praśāsanaṃ viṣṇoreva /

BBsBhDīp_1,3.3.8: nanu sarvadhṛtihetupraśāsanena kuto 'kṣarasya viṣṇutvaniścaya ityatastasya viṣṇukartṛkatvādityāha - tacceti/ sarvadhṛtikāraṇaṃ praśāsanaṃ tvityarthaḥ / na kevalaṃ sarvadhṛtiḥ, kintu taddhetupraśāsanaṃ ceti samuccaye vā caśabdaḥ / 'viṣṇoreva'; viṣṇukartṛkameva / na tvanyakartṛkamiti evārthaḥ / evakārasyottaratropayogaḥ /

BBsBh_1,3.3.9: saptārdhagarbhā bhuvanasya reto viṣṇostiṣṭhanti pradiśā vidharmaṇi / (ṛ. 1-164-36.)

BBsBhDīp_1,3.3.9: kuta etajjñāyata ityatastaccetyanena pratijñātārthe śrutiṃ pramāṇayati - sapteti // ā ṛddhagarbhāḥ ārdhagarbhāḥ / brahmāṇḍākhyātisamṛddhagarbhāḥ / nigaraṇena bhriyanta iti garbhāstadāvaraṇabhūtā iti yāvat / reta iti liṅgavyatyayenaikavacanaṃ prathamābahuvacanārthe / tathā ca - 'bhuvanasya'; lokasya 'retaso'; ratipradāḥ sārabhūtā vā / yadvā - bhūmatvātpūrṇatvādvananīyatvādbhajanīyatvādbhuvanasya viṣṇo retorūpāḥ 'sapta'; mahadahaṅkārapañcamahābhūtākhyāḥ brahmādayo devāḥ / bhavanasya 'reto'; retaso jagadratipradasya viṣṇoḥ 'pradiśā'; ādeśenājñayā 'vidharmaṇi'; vividhaviśvadhāraṇe tiṣṭhantīti ṛṅmantrārthaḥ / viśveśvaratīrthīye tu 'ardhasya'; viṣṇoḥ 'garbhāḥ'; sapta devāḥ bhuvanasya 'retaḥ'; kāraṇam / ete ca viṣṇoḥ pradiśā vidharmaṇi tiṣṭhantītyartha uktaḥ /

BBsBh_1,3.3.10:

caturbhissākaṃ navatiṃ ca nāmabhiścakraṃ na vṛttaṃ vyatīravīvipat / (ṛ. 1-155-6.) ityādiśruteḥ /

BBsBhDīp_1,3.3.10: 'caturbhiḥ'; iti vākyaṃ tu janmanaye vyākhyātam / evaṃjātīyakaśrutirādiśabdārthaḥ / śruterityasya jñāyata ityadhyāhāreṇa tacceti pūrvavākyenānvayaḥ /

BBsBh_1,3.3.11: ekaśśāstā na dvitīyo 'sti śāstā / yo hṛcchayastamahamiha bravīmi /

BBsBhDīp_1,3.3.11: sarvadhṛtihetupraśāsanaṃ viṣṇorivānyasyāpi kiṃ na syādityata āha - eka iti // idaṃ ca bhāratavākyaṃ sabhāparvagam / 'śāstā'; sarvadhṛtihetvājñākartā / 'ekaḥ'; na tu dvitīyo 'sti, sa ca viṣṇurevetyarthaḥ / 'garbhe śayānaṃ puruṣaṃ ko 'sti śāstā'; iti śiṣṭavākyam / 'yo hṛcchayaḥ'; ityanyadvākyamuttaravākyaparyālocanayā prakṛtasaṅgatam / 'yaḥ'; sarvadhṛtihetupraśāsanāya 'hṛcchayaḥ'; sarvahṛdayanivāsī tamahamiha sthāne bravīmītyarthaḥ /

BBsBh_1,3.3.12: na kevalaṃ me bhavataśca rājan / sa vai balaṃ balināṃ cāpareṣām / ityādeśca // 11 //

BBsBhDīp_1,3.3.12: 'na kevalam'; ityādi hiraṇyakaśipuṃ prati prahlādavākyam / he rājan na kevalaṃ me bhavataśca 'saḥ'; bhagavān 'balaṃ'; balaprado dhṛtihetuḥ, kintvanyeṣāṃ balināṃ ca balamityarthaḥ / ityādeścetyasya 'tacca praśāsanaṃ viṣṇoreveti jñāyate'; ityanenānvayaḥ / anena viṣṇorevetyevakārasya kṛtyaṃ sūcitam /

BBsBh_1,3.3.13:

sū - oṃ //

anyabhāvavyāvṛtteśca | BBs_1,3.12 |

// oṃ // 12 //

'asthūlamanaṇu'; (bṛ. 5-8-8.) ityādinā sthūlāṇvādīnāmanyavastusvabhāvānāṃ vyāvṛtteśca /

BBsBhDīp_1,3.3.13: hetvantareṇa viṣṇorevākṣaratvaṃ pratipādayatsūtraṃ paṭhitvā vyācaṣṭe - anyeti // ādiśabdena 'etadvai tadakṣaraṃ gārgi brāhmaṇā abhivadanti asthūlamanaṇvahrasvamadīrghamalohitamasnehamacchāyamatamo 'vāyvanākāśamasaṅgamarasamagandhamacakṣuṣkamaśrotramavāgamano 'tejaskamapramāṇamamukhamamātramanantaramabrāhmaṃ na tadaśnāti kiñcana na tadaśnāti kaścana'; (bṛ. 5-8-8.) iti samagravākyaṃ gṛhyate / 'sthūlāṇvādīnām'; iti bhāvapradhāno nirdeśaḥ / vyāvṛtterityanantaraṃ 'kathanāt'; iti śeṣaḥ / co hetusamuccaye / asyāpi brahmaivākṣaramiti pūrveṇānvayaḥ / anena - na kevalaṃ pūrvoktahetubhyāṃ, kintvanyeṣāṃ sakalavastūnāṃ bhāvānāṃ svarūpāṇāṃ sthaulyādidharmāṇāṃ vyāvṛtteḥ ananyāpekṣārāhityasya 'asthūlam'; ityādinākṣare kathanādapyakṣaraṃ brahmaiveti sūtrārtha ukto bhavati / śrutyarthastu - 'tat'; ākāśāśrayatvena vakṣyamāṇam 'akṣaraṃ'; na kṣaratītyakṣaraśabdavācyaṃ brahma etallakṣaṇakaṃ 'brāhmaṇāḥ'; jñānino 'bhivadanti vai prasiddham / tatkiṃ lakṣaṇamityata āha - asthūlamiti / sthūlaṃ mahat / svaprabuddhārthāntaraṃ tu - 'etat'; akṣaraṃ brāhmaṇāḥ 'tat'; citprakṛtyākhyamiti vadanti pūrvapakṣayanti tadbrahmetyabhivadanti siddhāntayanti / siddhāntasādhakaṃ hetumevāha - asthūlamityādineti / anena 'prasiddhasthūlasūkṣmādivailakṣaṇyājjanārdanaḥ'; iti bṛhadbhāṣyoktarītyā prasiddhasthūlādivailakṣaṇyamucyate / sthūlāṇvādipadasya bhāvapradhānatve tu lokikasthaulyādirāhityamanenoktaṃ bhavati / 'alohitaṃ'; lohitaśabditaraktādyupalakṣitaprākṛtarūpasāmānyarahitam / 'asnehaṃ'; prākṛtasneharahitam / 'acchāyaṃ'; 'chāyātvavidyā samproktā'; iti vacanādajñānarahitam / jīvadehasyeva chāyārahitaṃ ca / 'atamaḥ'; āvaraṇarahitam / 'avāyu'; pīḍārūpaśvāsocchvāsarahitam / yadvā - vyāsatīrthīyoktarītyā avāyvanākāśamatejaskamityetaistadārabdhaśarīrarahitamityucyate / ata eva 'acchāyamatamo 'vāyvanākāśam'; ityatra sarvātmanā niṣedha ityuktaṃ sudhāṭīkayoḥ/ 'asaṅgaṃ'; sarvagatamapi tatkṛtaleparahitam / arasamagandhamityābhyāmupalakṣaṇayā prākṛtarasagandhādirāhityamucyate / acakṣuṣkamityādinā prākṛtasvabhinnacakṣurādirāhityam / 'atejaskaṃ'; prākṛtavarcorahitam / 'aprāṇam'; uktacakṣurādivyatiriktaprākṛtajñānendriyakarmendriyarahitam / vyāsatīrthīyoktarītyā prāṇavāyurahitamiti vā / 'amukhaṃ'; prākṛtavigraharahitaṃ vā / 'amātraṃ'; parimitiśūnyam / mīyante ebhiriti mātrā indriyāṇīti ṭīkokteḥ amātraṃ cakṣurādīndriyarahitamiti vyāsatīrthīyoktiḥ / sarvātmanā śarīrārambhakapañcamātraśūnyaṃ vā / na vidyate 'ntaraṃ bāhyaṃ ca yasmāttadanantaramabāhyam, idameva sarvasmādantaraṃ bāhyaṃ cetyarthaḥ / 'tat'; brahma 'kiṃ ca na'; annādikaṃ śubhamaśubhaṃ vā sāśanānaśanatvena naradevau yathoditau / attiṃ vināpyadaurbalyāttathānattirharerbhujiḥ //

iti smṛterupajīvanārthaṃ 'nāśnāti'; nātti / 'kaścana'; ko 'pi samarthaḥ 'tat'; brahma 'nāśnāti'; na saṃharatīti /

BBsBh_1,3.3.14: 'asthūlo 'naṇuramadhyamo madhyamo 'vyāpako vyāpako yo 'sau harirādiranādiraviśvo viśvaḥ saguṇo nirguṇaḥ'; ityāderviṣṇoreva te dharmāḥ /

BBsBhDīp_1,3.3.14: laukikasthaulyādirāhityaṃ kathaṃ viṣṇutvaniścāyakaṃ, taddharmatvenāniścitatvādityata āha - asthūla iti/ 'asthūlaḥ'; laukikamahattvarahitaḥ, 'anaṇuḥ'; laukikāṇutvarahitaḥ, 'amadhyamaḥ'; laukikamadhyamaparimāṇarahitaḥ / na ca parimāṇādirāhitye viṣṇorasvabhāvatvāpattiriti vācyam / laukikasthaulyādirāhitye 'pyalaukikaparimāṇādisadbhāvādityāha - madhyama ityādinā // na cānena sthūlatvāderanukternacoktaparihāra iti vācyam / 'madhyamo vyāpakaḥ'; ityādyukteḥ sthūlo 'ṇuścetyupalakṣakatvāt / na camadhyamaparimāṇavattve viṣṇoranityatvāpattiriti vācyam / anityatvānāpādakamadhyamaparimāṇābhyupagamāt / tattvapradīpe tu 'amadhyamo'; madhyamaparimāṇaniyativarjitaḥ 'vyāpto 'ṇurmadhyamastathā'; ityukteḥ madhye mīyamānatvānmadhyama iti vyākhyātam / asmin pakṣe niyatamadhyamaparimāṇa- śūnyatvānnānityatvamiti parihāro 'bhipretaḥ / na vidyate 'nyo vyāpako yasyāsāvavyāpakaḥ / lokavilakṣaṇavyāpaka iti vā / 'vyāpakaḥ'; sarvadeśakālavyāpī / ādiḥ kāraṇamanādistacchūnya utpattiśūnya iti vā / na vidyate viśvaḥ pūrṇo yasmādaviśvaḥ / pūrṇatvādviśvaḥ / yadvā - 'aviśvo'; laukikeṣvapraviṣṭaḥ / 'viśvaḥ'; jagaddhṛdayaṃ vā praviṣṭaḥ / 'saguṇo'; jñānānandādiguṇavān / 'nirguṇaḥ'; sattvādiguṇahīna ityarthaḥ / 'ityādeḥ'; itivākyāt / ādiśabdena 'aṇoraṇīyānmahatomahīyān'; (kaṭha. 2-20.) iti kaṭhaśrutirgṛhyate / 'te'; asthūlatvādayaḥ / yata iti niścitā iti śeṣaḥ / asya ataste akṣarasya viṣṇutvaniścāyakā bhavantītyupaskṛtavākyenānvayaḥ / nanu tathāpi te viṣṇoreveti kathaṃ, yasmātte 'prākṛtavigrahe madhyamākṣare 'pi santi / naiṣa doṣaḥ - yataste yatra bhagavadapekṣayaiva santi / anyānapekṣā eva dharmāhyatra hetutvena vivakṣitāḥ /

BBsBh_1,3.3.15:
asthūlo 'naṇurūpo 'sāvaviśvo viśva eva ca /
viruddhadharmarūpo 'sāvaiśvaryātpuruṣottamaḥ //
iti ca brāhme // 12 //

// iti akṣarādhikaraṇam // 3 //

BBsBhDīp_1,3.3.15: nanu laukikaparimāṇādirāhityaṃ kathaṃ viṣṇoryuktaṃ, loke sarvapadārthānāṃ prākṛtaparimāṇasyaiva darśanādityata āha - asthūleti // 'asau puruṣottamaḥ'; bhagavān 'asthūlo 'naṇurūpo bhavati'; prākṛtalaukikasthūlāṇutvarūpadharmarahitavapurbhavati / evaṃ 'aviśvo viśvaśca'; lokabahirbhūto lokāntargataśca bhavati / tathā viruddhadharmarūpaśca bhavati / loke parasparaṃ viruddhāḥ sthūlatvāṇutvādayo dharmāḥ svarūpabhūtā yasya saḥ tathoktaḥ / kathamityato ghaṭakamāha - aiśvaryāditi // acintyaiśvaryasāmarthyādityarthaḥ / aiśvaryādevetyanena nātropapādakāntaramanveṣaṇīyamutyuktaṃ bhavati / iti brahmāṇḍe ityasya uktatvāt yuktā ityadhyāhāreṇa te dharmāḥ viṣṇoryuktā eveti pūrvavākyenānvayaḥ / // iti akṣarādhikaraṇam // 3 //

// 4. sadadhikaraṇam //

BBsBh_1,3.4.1:

'sadeva somyedamagra āsīt'; (chāṃ. 6-2-1.) ityādinā sataḥ sraṣṭṛtvamucyate /

BBsBhDīp_1,3.4.1: atrādhikaraṇe 'nekaprakaraṇātmakaṃ 'sadeva'; ityādisthānaṃ samanvīyate / śrutyādisaṅgatiṃ viṣayavākyamudāhṛsya viṣayādikaṃ ca sūcayati - saditi // 'ityādinā'; chāndogyavākyena / ādiśabdena 'ekamevādvitīyaṃ, (chāṃ. 6-2-1.) tattejo 'sṛjata, (chāṃ. 6-2-3.) sanmūlāḥ somyemāḥ, (chāṃ. 6-8-6.) satā somya tadā sampanno bhavati'; (chāṃ. 6-8-1) ityādikaṃ gṛhyate / taccetyataḥ tadityākṛṣyate / tathā ca ityādinā sataḥ 'tat'; janmanayoktaṃ 'sraṣṭṛtvam'; ananyādhīnakāraṇatvam / upalakṣaṇametat / sarvottamatvasarvādhāratvasuptigamyatvādikaṃ ca 'ucyate'; pratipādyate iti yojanā / anena janmādhikaraṇoktakāraṇatvasya viṣṇvanyasmin pradhāne ākṣepāttenāsya ākṣepikī saṅgatiruktā bhavati / tathā viṣayavākyam, sadākhyo viṣayaścoktaḥ / 'sadeva'; ityuddālakavākyam / he 'somya'; bhaktijñānalakṣaṇasomārha śvetaketho 'idam'; asya jagataḥ 'agre'; tatsṛṣṭeḥ pūrvaṃ pralaye sacchabdoktaṃ brahmaivāsīt svātantryeṇeti śeṣaḥ/ tatsat 'ekamevādvitīyaṃ'; svagatasvāvayavabhedābhedaśūnyaṃ sarvottamam / prajāḥ 'sanmūlāḥ'; sadbrahmaiva mūlaṃ yāsāṃ tāstathoktāḥ / 'tadā'; suptau satā sampanno bhavati supta iti siddhānte śrutyarthaḥ / brahmalakṣaṇābhidhāyakānekavākyasaṅgrahakādiśabdaprayogena siddhānte 'pyatra pradhānasya pratipādyatvābhyupagamenāniṣṭābhāvādadhikaraṇavaiyarthyamiti śaṅkā nirastā bhavati / atra prakaraṇe śrutānāṃ brahmalakṣaṇānāṃ pradhāne 'sambhavena brahmaṇo 'pi pratipādyatvena pradhānamātrasya pratipādyatvānabhyupagamāt /

BBsBh_1,3.4.2:

tacca sat 'bahu syāṃ prajāyeya'; (chāṃ. 6-2-3.) iti pariṇāmapratīterna viṣṇuḥ /

BBsBhDīp_1,3.4.2: sayuktikaṃ pūrvapakṣayati - tacceti // ca śabdaḥ pradhānamiti padākarṣako 'vadhāraṇe ca / tadityāvṛttaṃ vipariṇamyate / tathā ca 'tat'; chāndogye śrutaṃ satpradhānameva bhavet, na tu viṣṇuḥ / kutaḥ ? 'tasya'; sato 'bahu syām'; ityuttaravākyena bahubhāvākhyapariṇāmasya vikārasya pratīteriti yojanā / 'prajāyeya'; prajanayeyaṃ jagatsṛjāni/ tadarthaṃ 'bahu syām'; niyāmakabahurūpī bhaveyamiti / 'bahu syām'; tadarthaṃ prajāyeyeti vā śrutyarthaḥ /

BBsBh_1,3.4.3: sa hi 'avikārassadā śuddho nitya ātmā sadā hariḥ'; ityādināvikāra prasiddha iti /

BBsBhDīp_1,3.4.3: vikāritvapratītāvapi kuto 'yaṃ na viṣṇurityata āha - sa hīti // 'hi'; yasmāt 'saḥ'; viṣṇuḥ 'avikāraḥ sadā'; ityādipramāṇairavikāraḥ 'prasiddhaḥ'; tattvena niścitastasmāt tadasambhavāt pradhāne ca tatsambhavāt atra ca vikārapratīteḥ tatsat na viṣṇuḥ, kintu pradhānameveti yojanā / śrutau dvitīyasya sadāśabdasya sadāvikāra ityanvayaḥ / ādyasya tu sadā 'śuddho'; nirmala iti /

BBsBh_1,3.4.4: ato bravīti - sū - oṃ //

īkṣatikarmavyapadeśāt saḥ | BBs_1,3.13 |

// oṃ // 13 //

'tadaikṣata'; itīkṣatikarmavyapadeśātsa eva viṣṇuratrocyate /

BBsBhDīp_1,3.4.4: siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // sūtroktaṃ vyapadeśaṃ darśayati - taditir / ikṣatīti dhātunirdeśena tadarthekṣaṇakriyā lakṣyater / ikṣatikarmeti sāmānādhikaraṇyaṃ tatkartṛtvaparam / tathā ca 'tadaikṣata'; iti śrutāvīkṣaṇākhyavyāpāre kartṛtvokterityarthaḥ/ yadvā karmaśabdena sṛṣṭyādikriyocyate / tathātve vaiyadhikaraṇyarm / ikṣatipūrvakasṛṣṭyādivyapadeśādityarthaḥ / samanvayasūtrāttadityasya anuṣaṅgasambhave 'pi 'eko nārāyaṇa āsītsamunirbhūtvā'; () ityādisamākhyāmapi pramāṇīkartuṃ sa ityuktam / tadanūdya viṣṇuriti vyākhyātam / viṣṇurevetyanvayaḥ / eveti tu śabdārthaḥ / anena samanvayasūtrāttuśabdamātramanuvartanīyamiti sūcitam / sūtre samanvetavyānukterāha - atreti / 'sadeva'; ityādisthāna ityarthaḥ / sacchabdeneti pradhānamiti sādhyavākyārthaḥ / anena atra sadevetyādisthāne sacchabdenocyamānaḥ sa viṣṇureva, na pradhānam / kutarḥ ? 'ikṣatikarmavyapadeśāt saḥ'; tataḥ 'tadaikṣata'; itīkṣaṇākhyakriyākartṛtvaśravaṇādīkṣitṛtvasṛṣṭyādikriyayorvā śravaṇājjaḍaprakṛtau ca tadasambhavāditi sūtrārtha ukto bhavati / sūtre sacchabdeneti śeṣaṃ vinā sa ityasyāvṛttiḥ, tatraikasya pratīkagrahaṇārthatvamiti pakṣer ikṣatikarmavyapadeśāt 'saḥ'; 'so 'kāmayata'; (tai. 2-6.) ityādiprakaraṇapratipādyaḥ sa viṣṇureva bhavet, na pradhānamitayartho 'vaseyaḥ /

BBsBh_1,3.4.5: 'nānyo 'to 'sti draṣṭā'; (bṛ. 5-7-23.) 'nānyadato 'sti draṣṭṛ'; (bṛ. 5-8-11.) ityādinā tasyaiva hi tallakṣaṇam /

BBsBhDīp_1,3.4.5: nanvīkṣaṇakartṛtvaṃ viṣṇuvatpradhānasya kiṃ na syādityataścetanasyāpi iha hetutvenābhimataṃ mukhyekṣaṇaṃ na sambhavati, kimu jaḍasyetyāśayena tatra pramāṇamāha - neti // 'ato'; brahmaṇaḥ sakāśāt 'anyaḥ'; svātantryeṇa draṣṭā draṣṭṛ ca nāstīti vājasaneyaprakaraṇadvayagatavākyadvayasyārthaḥ / ādiśabdenaivaṃjātīyakaṃ vākyaṃ gṛhyate / 'tasya'; viṣṇoreva / hi śabdaḥ prasiddhau / svātantryeṇekṣaṇakartṛtvalakṣaṇaṃ liṅgaṃ uktamiti śeṣaḥ / asya tasmānna liṅgasya anyagāmitvaṃ mantavyamityupaskṛtavākyenānvayaḥ /

BBsBh_1,3.4.6:

bahutvaṃ cāvikāreṇaivoktam 'ajāyamāno bahudhā vijāyate'; (tai.ā. 3-13-1.) iti //
// iti sadadhikaraṇam // 4 //

BBsBhDīp_1,3.4.6: nanu viṣṇoravikāritayā siddhatvena tatra bahubhāvākhyavikārānvayāyogānniravakāśavikāritvaliṅgenātrekṣatirgauṇo vyākhyeyaḥ / 'sattvātsañjāyate jñānam'; iti smaraṇāt jñānopādānatayā siddhe pradhāne tatkartṛtvāsambhavena tatra tasyāmukhyatvādityata āha - bahutvaṃ ceti // castvarthaḥ / 'avikāreṇa'; vikāritvaṃ vinaiva svarūpabahutvenaivetyarthaḥ/ ityādinoktamityanvayaḥ/ tathā ca bahutvasya sāvakāśatvāt na tadbalenar ikṣatergauṇatvaṃ kalpanīyamiti bhāvaḥ/ yadvā - 'bahutvaṃ'; 'bahu syām'; iti bahubhāvavacanaṃ ca 'uktaṃ'; vyākhyātam / tathā ca ityevamādipramāṇavākyena 'bahu syām'; iti bahubhāvavacanam 'avikāreṇa'; vikāraṃ vinaiva niyāmakasvarūpabahutvenaiva mukhyapratipādyenaiva yuktamityuktam iti yojanā / tathā ca - siddhānte 'bahu syām'; ityasya tattanniyāmakasvarūpabahubhāvasaṅkalpor'tha ityuktaṃ bhavati / na caivaṃ niyāmakasvarūpabahubhāvasaṅkalpānantaraṃ niyamyasṛṣṭirayukteti vācyam / gurutvarājatvādeḥ śiṣyabhṛtyasāpekṣatvena tatsaṅkalpānantaraṃ śiṣyādisampādanavat niyāmakatāyā niyamyasāpekṣatvena niyāmakabahubhāvasaṅkalpānantaraṃ tatsāpekṣaniyamyasṛṣṭeryuktatvāt 'ajāyamānaḥ'; avikurvāṇaḥ iti śrutyarthastu dyubhvādinaye 'bhihitaḥ // 4 //

// iti sadadhikaraṇam // 4 //

// 5. daharādhikaraṇam //

BBsBh_1,3.5.1: candrādityādyādhāratvaṃ viṣṇoruktam / tacca 'atha yadidamasmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantara ākāśaḥ ..... kiṃ tadatra vidyate .....'; (chāṃ. 8-1-2.) 'ubhe asmin dyāvāpṛthivī antareva samāhite ubhāvagniśca vāyuśca sūryācandramasāvubhau vidyunnakṣatrāṇi'; (chāṃ 8-1-3.) ityādinā'kāśasya pratīyate /

BBsBhDīp_1,3.5.1: atrādhikaraṇe sarvādhāratayānveṣṭavyatayā ca sākṣādvā vyavadhānena vā sāmānyato hṛtpadmasthatvaliṅgasya brahmaṇi samanvayaḥ kriyate / śrutyādisaṅgatiṃ viṣayavākyamudāhṛtya viṣayādikaṃ ca sūcayan sayuktikaṃ pūrvapakṣayati - candreti // 'etasya vā akṣarasya'; (bṛ. 5-8-9.) ityādineti vartate / ādipadena dyāvāpṛthivyādikaṃ gṛhyate / tataḥ kimityata āha - tacceti // tadityāvartate / caḥ samuccaye 'vadhāraṇe ca / tathā ca 'tatra'; chandogaśrutau yadakṣaranayodāhṛtavākyoktaṃ candrādityādhāratvaṃ tadeva tathā tatsamānādhikaraṇaṃ hṛtpadmasthatvaṃ ca ākāśasya 'atha'; ityādinā vākyena pratīyata iti yojanā / yadyapi bṛhadbhāṣye akṣaranayodāhṛtabṛhadāraṇyakaśrutigatasūryacandrapadayorbrahmarudraparatayā vyākṛtatvādevamanuvādo 'nupapannaḥ / tathāpi tayoḥ prasiddhacandrasūryaparatvasyāpyanumatatvādevamuktiḥ / yadvā - atra bhāṣye 'pi candrādityapade rudrabrahmapare / ata eva tattvapradīpe akṣaranaye 'ahaṃ somam'; (ṛ. 10-125-2.) iti vacane somaśabdo rudraparatayā vyākṛtaḥ / tathā ca na ko 'pi virodhaḥ / anenākṣaranayoktacandrādityādyādhāratvasya sākṣāt hṛtpadmasthākāśaniṣṭhatākṣepāttena asyākṣepikī saṅgatiruktā bhavati / evaṃ sarvādhāratvānveṣṭavyatvasamānādhikaraṇaḥ sākṣādvyavadhānena vā sāmānyato hṛtpadmasthatvarūpo viṣayaśca darśitaḥ / na caivaṃ 'candrāditya'; iti bhāṣyeṇa sa candrādityādyādhāraḥ kiṃ daharākāśaḥ syāt? āhosvittatsthaḥ kaścit? iti tattvapradīpena ca virodha iti vācyam / tayorakṣarādhikaraṇākṣepeṇa atra pūrvapakṣa iti darśayituṃ pravṛttatvena viṣayapradarśanāyāpravṛttatvāt / 'ākāśasya'; ityanena prasiddhabhūtākāśasyaiva sarvādhāratayā sākṣāt hṛtpadmasthatvamiti pūrvaḥ pakṣaḥ pradarśitaḥ / tathā praśnaprativacanapūrvakaṃ sākṣādākāśasyaivātra sarvādhāratayā hṛtpadmasthatvakathanāditi pūrvapakṣayuktiśca pradarśitā bhavati / atra yadyapi 'atha yadidamasmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantarākāśaḥ tasmin yadantastadanveṣṭavyaṃ tadvāva vijijñāsitavyamiti / taṃ cadbrūyuḥ...... kiṃ tadatra vidyate yadanveṣṭavyaṃ yadvā va vijijñāsitavyamiti / sa brūyādyāvānvāyamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ / ubhe asmin dyāvāpṛthivī antareva samāhite / ubhāvagniśca vāyuśca sūryācandramasāvubhau / vidyunnakṣatrāṇi'; ityādisamagravākyamudāhartavyam, na tu vicchidya / tathāpi samānajātīyaśrutyantaropasaṅgrahāyaivamudāhṛtamiti dhyeyam / śrutāvathaśabdaḥ prameyāntarārambhārthaḥ / 'brahmapuram'; ityetat brahmaṇaḥ puraṃ nivāsasthānamiti brahmaiva pūrṇatvātpuramiti ca dvedhā vyākhyeyam / 'antarhṛdaye'; iti saptamyantam / 'ākāśaḥ'; iti prathamāntam / tathā ca etasmin brahmapure śarīre yatpuraṃ brahmāsti 'asmin'; tasminbrahmaṇi 'daharaṃ'; dabhramalpaṃ 'puṇḍarīkam'; abjaṃ 'veśma'; tasya sadmarūpamasti asmin 'antardaharaḥ'; alpo bhūtākāśo 'sti / kiṃ cātaḥ? 'tasmin'; ākāśe 'ntaryadvartate 'tadanveṣṭavyaṃ'; jñātavyaṃ mārgitavyaṃ vā / nanu na ghaṭādivadanveṣaṇaṃ yuktam, apratyakṣatvādityatastadeva vivṛṇoti - tadvāveti // vāvetyavadhāraṇe / tathā ca tadeva 'vijijñāsitavyaṃ'; vicāritavyam / iti guruṇokte 'taṃ'; guruṃ prati 'cet'; yadi śiṣyāḥ 'brūyuḥ'; pṛccheyuḥ / kimiti? 'atra'; bhūtākāśe yadanveṣṭavyaṃ yadvāva vijījñāsitavyamityuktaṃ 'tat'; ādheyasvarūpaṃ 'kiṃ'; kiṃmahimaṃ ceti / na ca brahmapure brahmaṇo veśmetyuktyaivākāśasya brahmatvaniścayātpraśnāyoga iti vācyam / anyapure 'pyanyasya veśmasambhavādanyaveśmanyapyanyasyāvasthānasambhavāttadukteraniścāyakatvāt / evaṃ śiṣyaiḥ pṛṣṭe 'saḥ'; gururbrūyāt / kimiti? hṛdo 'ntaḥ antarhṛt tasminnayate 'stīti vyutpattyā 'antarhṛdaye'; tacchabdabodhye hṛtpadmagatabhūtākāśe dyāvāpṛthivyādyāśrayaḥ 'ākāśaḥ'; tadākhyaḥ paramātmāstīti / nanvaṇau tasmin kathaṃ dyāvāpṛthivyādyavasthitirityatastasya vyāptatvamāha - yāvāniti // 'ayaṃ'; bahiḥsthitaḥ 'ākāśaḥ'; tadākhyo bhagavān guṇataḥ parimāṇataśca yāvān eṣa āntaro 'pi tāvāneva / tathā cāṇāvapi rūper iśaśaktyā mahattvasyāpi sattvādvyāptasya tasyānekādhāratvaṃ yujyata eveti bhāvaḥ / anyaparityāgenāsyaiva jijñāsyatve ko heturityato 'sya sarvādhāratvākhyaṃ mahimānamāha - ubha ityādinā // asminnantare ye ubhe muktāmukte dyāvāpṛthivyau devyau 'samāhite'; samavasthite / evamubhayavidhau agniśca vāyuścetyetau devau samāśritau / tathā ubhau muktāmuktau sūryācandramasau vidyut nakṣatrāṇi ca samāśritānīti chāndogyabhāṣyarītyā śrutyarthaḥ / nyāyavivaraṇe tadvivaraṇarūpaṭīkāyāṃ - 'tasmin yadantaḥ'; ityatra hṛtpadmasthākāśagataṃ brahmānveṣṭavyamityuktam / na ca padmasthasya brahmatvāsiddhiḥ / śarīrapuṇḍarīkayorbrahma prati puratvaveśmatvoktyaiva anveṣṭavyasya brahmatvasiddheḥ / tathā ca padme brahmāstītyukte 'pi tadbrahma kiṃ prakāramiti bhāvena punaḥ 'kiṃ tadatra vidyate'; iti pṛṣṭe tatprakārajñāpanāya 'yāvān'; ityādyāha guruḥ / anena ca yadbrahmānveṣṭavyatayoktaṃ tadbrahmāntarhṛdaye yāvāneṣa prasiddhākāśastāvān sarvo 'pyākāśo vartate / tasmiṃścākāśe pṛthivyādikaṃ sarvaṃ samāśritam / apahatapāpmatvādiguṇakaṃ ca tadityevamākāśādisarvāśriyatvādapahatapāpmatvādiprakāra ukto bhavatīti prakārāntareṇa vyākhyātam / pūrvapakṣī tu - 'hṛdaya ākāśe'; iti padaṃ saptamyantaṃ kṛtvā daharākāśastho vyāptākāśo 'nveṣṭavya iti vā ākāśaḥ iti prathamāntaṃ kṛtvā prāguktadaharabhūtākāśamanūdya yāvānityanena bāhyākāśatulyatayā taṃ viśiṣya jijñāsyatvena tatra dyāvāpṛthivyādikamucyata ityāha /

BBsBh_1,3.5.2: sa cākāśo na viṣṇuḥ / 'tasyānte suṣiraṃ sūkṣmaṃ tasmin sarvaṃ pratiṣṭhitam'; (mahānā. 11.) iti śruteriti /

BBsBhDīp_1,3.5.2: nanvastvākāśasya sarvādhāratayā hṛtpadmasthatvaṃ tasya cākāśasya 'ākāśastalliṅgāt'; iti nyāyena viṣṇutvena viṣṇoreva hṛtpadmasthvaṃ sidhyatītyata āha - sa ceti // castvarthaḥ, pratijñāsamuccaye vā / tathā ca yassarvādāratayā hṛtpadmasthatvena ca śrutyuktaḥ 'sa cākāśo na viṣṇuḥ'; bhūtameva na tu viṣṇurityarthaḥ / kuto vā na viṣṇurityata āha - tasyānta iti / sa cetyanuṣaktaścaśabdo 'tra buddhyā viviktasuṣirapadenānvīyate 'vadhāraṇe ca ayam / śrutisamānoktyupalakṣakaṃ caitat / tathā ca 'tasyānte'; iti vākye 'suṣirapadaśruteḥ'; suṣiraśabdaśravaṇāt suṣirasya chidrātmakaprasiddhākāśasyaiva śruteḥ sarvādhāratayā hṛtpadmasthatvokteḥ tatsamākhyānādityarthaḥ / 'tasya'; 'padmakośapratīkāśaṃ hṛdayaṃ cāpyadhomukham'; iti pūrvavākye prakṛtasya hṛtpadmakośasya 'ante'; antare tanmadhye sūkṣmaṃ 'suṣiraṃ'; chidramasti, tasmin 'sarvaṃ'; jagatpratiṣṭhitamiti taittirīyaśrutyarthaḥ /

BBsBh_1,3.5.3: ata āha - sū - oṃ //

dahara uttarebhyaḥ | BBs_1,3.14 |

// oṃ // 14 //

'ya ātmāpahatapāpmā vijaro vimṛtyurviśoko 'vijighatso 'pipāsaḥ satyakāmassatyasaṅkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ'; (chāṃ 8-7-3.) ityādibhya uttarebhyo guṇebhyo dahare viṣṇureva /

BBsBhDīp_1,3.5.3: siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // 'ityādibhyaḥ'; ityādirūpebhyaḥ 'uttarebhyaḥ'; viṣayavākyānantarabhāvibhyaḥ 'śabdebhyaḥ uktebhyaḥ'; iti śeṣaḥ / ityādyuttaravākyebhya iti paryavasitārthaḥ / yadvā 'guṇebhyo'; guṇavacanebhya ityarthaḥ / hetvasiddhiparihārāya śrutyudāharaṇam / ādipadena 'viśoko 'vijighatso 'pipāsaḥ satyakāmaḥ satyasaṅkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ'; ityādikaṃ gṛhyate / guṇebhyaḥ ityanenottarapadamuttaratraśrutānekaśabdavācyaguṇopalakṣakamityuktaṃ bhavati / 'dahare'; hṛtpadmagatālpākāśe ityanena sūtre 'dahare'; iti saptapyantaṃ padaṃ, na paramata iva prathamāntamityuktaṃ bhavati / sthito 'nveṣṭavyatayokta iti śeṣaḥ / samanvayasūtrādanuvṛttasya vidheyaparasya tattvityasyārtho viṣṇoreveti / anena - 'yaḥ'; iti daharavākyāduttaravākye śrutebhyo guṇebhyo 'dahare'; vijijñāsyatayoktaḥ 'tattu'; viṣṇureva na bhūtākāśādiriti sūtrārtha ukto bhavati / yo hṛtpadmākāśagataḥ paramātmā 'na vadhenāsya hanyate'; (chāṃ. 8-1-5.) iti prāk śarīrasya nāśenāvadhyatvenoktaḥ saḥ 'apahatapāpmā'; nityameva svato 'pahatapāpmā pāpātyantābhāvavāniti yāvat / ata eva na tatkāryaṃ jarādikamasyetyucyate - vijara ityādinā / 'avijighatsaḥ'; bubhukṣārahitaḥ / 'apipāsaḥ'; pānecchārahita iti / 'bubhukṣādinā pīḍābhāva ucyate'; iti jñānapādīyaṭīkokternādanapānecchābhāvobhi'dhīyate, pramāṇabādhitatvāt / kintu tatpīḍābhāvaḥ / atra hetuḥ - satyakāma iti / tasya yadiṣṭaṃ tatsvataḥ eva bhavediti satyakāmaḥ / tatrāpi hetuḥ - 'satyasaṅkalpaḥ'; apratihatasaṅkalpa iti/ ya evaṃ bhūtaḥ so 'nveṣṭavya iti śrutyarthaḥ /

BBsBh_1,3.5.4: 'yo 'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyumatyeti'; (bṛ. 5-5) 'sa eṣa sarvebhyaḥ pāpmabhya uditaḥ'; (chāṃ. 1-6-7.) ityādinā viṣṇoreva hi te guṇāḥ /

BBsBhDīp_1,3.5.4: apahatapāpmatvādikaṃ kathaṃ viṣṇutvaniścāyakaṃ, tadgatatvenāsiddhatvādityata āha - ya iti // bṛhadāraṇyakaśrutiriyam / 'aśanāyā'; aśanecchā / 'pipāsā'; pānecchā / te 'atyeti'; atikramya vartate / yaśca 'śokaṃ'; duḥkhaṃ 'mohaṃ'; mūrchāṃ 'jarāṃ'; maraṇaṃ cāpyetītyarthaḥ / atratyasya yacchabdasya 'tamātmānaṃ viditvā'; iti tacchrutisthatacchabdenānvayaḥ / 'sa eṣaḥ'; iti chandogaśrutiḥ / 'sa eṣaḥ'; paramātmā 'pāpmabhyaḥ'; pāpebhyaḥ 'uditaḥ'; nityaṃ svata evodgataḥ pāparahita ityarthaḥ / 'ityādinā'; vākyena ādiśabdena satyakāmatvādiguṇāntarabodhakavākyāni gṛhyante / hi śabdo yata ityarthe / te apahatapāpmatvādirūpottaravākyoktāḥ siddhā iti śeṣaḥ / tasmānna teṣāṃ viṣṇuliṅgatvaniścayaḥ iti vākyaśeṣeṇāsyānvayaḥ / anyatra pāpādyabhāvasya kathañcidyoge 'pi sarvathā satyakāmatvādikaṃ na yujyata iti jñāpanāyādiśabdabahuvacanayoḥ prayogaḥ /

BBsBh_1,3.5.5:

nityatīrṇāśanāyādireka eva harissvataḥ /
aśanāyādikānanye tatprasādāttaranti hi // iti pādme //

BBsBhDīp_1,3.5.5: tathāpi naite guṇā viṣṇoreva, ramādiṣvapi sambhavādityata āha - nityeti // 'svataḥ'; anyānapekṣayā nityaṃ tīrṇā aśanāyādayo yena sa harireka eva, nānyo 'sti / hareranye ramābrahmādayastu 'aśanāyādikān'; aśanapānecchāśokādidoṣān 'tatprasādāt'; tasya hareranugrahādeva 'taranti'; atiyanti, na svata ityarthaḥ / hi śabdaḥ prasiddhau / 'pādme'; uktamiti śeṣaḥ / ato nirapekṣaguṇānāmanyatrābhāvāt viṣṇorevetyuktamiti bhāvaḥ /

BBsBh_1,3.5.6:

sāpekṣanirapekṣayośca nirapekṣaṃ svīkartavyam /

BBsBhDīp_1,3.5.6: nanu ramādiṣvapahatapāpmatvādīnāmanyānadhīnānāmabhāve 'pi yathā kathañcitsattvādanyagataistaiḥ kathaṃ viṣṇutvaniścaya ityata āha - sāpekṣeti // 'sāpekṣam'; anyādhīnaṃ 'nirapekṣam'; anyānadhīnaṃ tayormadhye ityarthaḥ / co 'vadhāraṇe, nirapekṣameveti sambadhyate / apahatapāpmatvādikamiti viśeṣyaṃ prakṛtatvāllabhyate / 'svīkartavyaṃ'; liṅgatveneti śeṣaḥ / tathā ca vivakṣitaliṅgasyānyatrābhāvāttena viṣṇutvaniścayo bhavatyeveti bhāvaḥ /

BBsBh_1,3.5.7:

satyakāmaḥ paro nāsti tamṛte viṣṇumavyayam /
satyakāmatvamanyeṣāṃ bhavettatkāmyakāmitā // iti skānde // 14 //

BBsBhDīp_1,3.5.7: kiṃ ca sāpekṣatvanirapekṣatvādiviśeṣitānāmapahatapāpmatvādīnāmabhāvarūpāṇāmanyatrākāśādau sākṣādvābhimānidvārā vā yathākathañcidvṛttāvapi na kathañcidanyatra satyakāmatvādyastīti yuktastena viṣṇutvaniścaya ityāha - satyakāma iti // 'avyayam'; akṣīṇakāmamamoghakāmaṃ satyakāmaṃ viṣṇum 'ṛte'; vinā 'paro 'nyaḥ'; viṣṇoranyaḥ satyakāmaḥ satyasaṅkalpaśca nāsti / viṣṇau tadbhāvasya tadanyasmin tadabhāvasya ca pratipādanāya vakroktiḥ / viṣṇoranyeṣāṃ ramādīnāṃ kvacidāgame pratīyamānamapi satyakāmatvaṃ 'tatkāmyakāmitā'; viṣṇukāmanāviṣayaviṣayakakāmanāvattvarūpameva bhavenna mukhyamityarthaḥ / tathā cāpahatapāpmatvaṃ svataḥ parādhīnaṃ ceti yathā dvividhaṃ, na tathā satyakāmatvaṃ kiṃ tvekavidhaṃ, tacca mukhyaṃ viṣṇāveva, anyatra tu pāribhāṣikamiti bhāvaḥ / 'skānde'; uktamiti śeṣaḥ/ ataḥ satyakāmatvādivivakṣayā viṣṇoreva hi te guṇā ityuktaṃ yuktamiti bhāvaḥ /

BBsBh_1,3.5.8:

sū - oṃ //

gatiśabdābhyāṃ tathā hi dṛṣṭaṃ liṅgaṃ ca | BBs_1,3.15 |

// oṃ // 15 //

'aharahargacchantya etaṃ brahmalokaṃ na vindanti'; (chāṃ. 8-3-2.) iti suptasya tadgatirbrahmaśabdaścocyate /

BBsBhDīp_1,3.5.8: yuktyantareṇa viṣṇorhṛtpadmasthatvaṃ pratipādayatsūtramupanyasyāsiddhiparihārāya śrutyudāharaṇapūrvakaṃ vyācaṣṭe - gatīti // 'imāḥ'; suptāḥ prajāḥ 'aharahaḥ'; pratidinametaṃ 'gacchantyaḥ'; prāpyamāṇāḥ 'etaṃ'; brahmalokaṃ brahmaṇo viṣṇorāvāsasthānabhūtaṃ hṛtpadmaṃ taddvārā tatratyaṃ brahma sākṣāllokapadoktaṃ brahmākhyamāśrayaṃ vā 'na vindanti'; na vijānanti, sa eṣa ātmā hṛdīti śrutyarathaḥ / itīti / iti chandogavākye 'suptasya'; cetanasya 'tadgatiḥ'; aharaho hṛdgataṃ brahmalokaṃ prati gatiḥ prāptiḥ 'ucyate'; vyapadiśyata ityarthaḥ / 'brahmaśabdaḥ'; ityatrāpi taditi padaṃ buddhyā vivicya vipariṇāmena sambadhyate / tathā ca tasmin prāpyamāṇe hṛdgate brahmaloke 'brahmaśabdaḥ'; 'ucyate'; śrūyate ityarthaḥ / ucyate ca ityapi sambandhaḥ / caḥ samuccaye / yata iti śeṣaḥ / asyāto 'pi dahare viṣṇureveti pradhānasādhyenānvayaḥ /

BBsBh_1,3.5.9: 'satā somya tadā sampanno bhavati'; (chāṃ. 6-7-1.) iti śrutestaṃ hi supto gacchati /

BBsBhDīp_1,3.5.9: suptaprāpyatvaṃ kuto viṣṇutvaniścāyakamityata āha - sateti // he 'somya'; bhaktijñānārha śvetaketo 'tadā'; suptikāle 'satā'; brahmaṇā 'sampannaḥ'; saṅgato bhavatītyarthaḥ / uddālakavākyametat / śruteriti pañcamī / 'taṃ'; viṣṇum / hi śabdaḥ prasiddhau / 'gacchati'; prāpnoti / iti jñāyate iti śeṣaḥ / tathā ca suptaprāpyatvasya viṣṇuliṅgatvena śrutiprasiddhatvāt tena viṣṇutvaniścayo bhavatīti bhāvaḥ /

BBsBh_1,3.5.10:

'araśca ha vai ṇyaścārṇavau brahmaloke'; (chāṃ 8-5-3.) iti liṅgaṃ ca tathā dṛṣṭam /

BBsBhDīp_1,3.5.10: 'liṅgaṃ ca tathā hi dṛṣṭam'; iti sūtraśeṣaṃ hetvantaraparatayā vyācaṣṭe - araśceti // ca śabdo hetusamuccaye / yathā suptagamyatvam 'aharahaḥ'; iti śrutau hṛtpadmasthe dṛṣṭam, tathā araṇyanāmāmṛtasamudradvayāśrayalokavattvarūpaṃ liṅgamapi 'araśca'; iti śrutau hṛtpadmasthe dṛṣṭaṃ śrutamiti / upamāyāṃ tathāśabdaḥ / anenāsiddhiḥ parihṛtā / na ca gatiśabdayorivāsya sannidhau hṛtpadmasthasyānukterasiddhyanivṛttiriti vācyam / hṛtpadmasthasya brahmaṇa āvāsatvena nimittena tallokabhūte hṛtpadme 'etaṃ brahmalokam'; iti prayuktasya brahmalokaśabdasyāṇyāśrayaloke 'pi prayogāttanmukhena tādṛśalokavattvarūpaliṅgasya hṛtpadmasthabrahmaniṣṭhatāyā prāptatvāt / dṛṣṭamityanantaraṃ yata iti śeṣaḥ/ asyāto 'pi dahare viṣṇureveti pratijñāvākyenānvayaḥ / śrutau havā iti nipātau prasiddhidyotakau / samudrayoranyonyasamuccaye ca śabdau / tathā ca brahmaṇo viṣṇorloke śvetadvīpe araṇyākhyārṇavau sudhāsamudrau arṇavopame sudhāsarasī vā sta iti śrutyarthaḥ /

BBsBh_1,3.5.11:

araśca vaiṇyaśca sudhāsamudrau tatraiva sarvābhimatapradau dvau /
ityādinā tasyaiva hi tallakṣaṇatvenocyate // 15 //

BBsBhDīp_1,3.5.11: nanu hṛtpadmasthasyāraṇyāśrayalokavattvaliṅgaśravaṇe 'pi kuto 'yaṃ viṣṇurityato 'raṇyāśrayatvasya viṣṇulokaikaliṅgatvena smṛtisiddhatvādityāśayena sautrahiśabdābhipretāṃ smṛtiṃ darśayati - araśceti // vaiśabdaḥ prasiddhau / caśabdau parasparasamuccaye / 'tatraiva'; kṣīrābdhimadhyasthitaviṣṇuloka eva 'sarvābhimatapradau'; sarveṣṭakarau sta ityarthaḥ / evakāro 'nyatra sattvavyāvartakaḥ / tenāraṇyāśrayalokavattvaliṅgasya viṣṇutvenāvyabhicāraḥ siddhyati / ata eva bhāṣye tasyaivetyevakāraḥ / 'ityādinā'; puruṣottamadhyānacakravākyena 'tasyaiva'; viṣṇoreva 'tat'; sudhārṇavadvayāśrayalokavattvaṃ 'lakṣaṇatvena'; liṅgatvena 'ucyate'; pratipādyate ityarthaḥ / 'hi'; yasmādityarthe / tasmādetalliṅgabalāt viṣṇutvaniśrayo yukta iti vākyaśeṣaḥ / yadvā - brahmalokamiti hṛtpadmasya viṣṇulokatvokteḥ tadantargato viṣṇurityuktaṃ, brahmalokapadaṃ kuto viṣṇulokavācītyata āha - araśceti / brahmalokapadasya viṣṇuloke 'araśca'; iti vākye prayogādatra hṛtpadme prayuktam 'etaṃ brahmalokam'; iti padamapi viṣṇulokaparameva / na ca 'araśca'; iti śrutāvapi brahmalokapadaṃ kuto viṣṇulokaparamiti vācyam / yatastatrāraṇyāśrayatvaliṅgaṃ śrutamityarthaḥ / athāpyaraṇyāśrayatvasya bhagavallokaliṅgatvaṃ kuta ityata āha - araśceti // asmin pakṣe sautraṃ liṅgapadaṃ hṛtpadmasthasya brahmatvarūpapradānasādhye hetutvābhāvātsūtre liṅgaśabdena pṛthaguktiḥ / pūrvavyākhyāne 'pi gatiśabdayorivāsya liṅgasya viṣṇuniṣṭhatāyā upapādanasāpekṣatvena spaṣṭatvābhāvādgatiśabdaliṅgairityanuktvā liṅgaṃ ceti pṛthaguktiryuktā / anena - na kevalamuttarebhyo guṇebhyaḥ, kintu gatiśabdābhyāṃ ca 'aharahaḥ'; iti vākye hṛtpadmasthaniṣṭhatayā śrutābhyāṃ suptaprāpyabrahmaśabdābhyāṃ ca dahare viṣṇureveti jñāyate / na kevalametābhyāmeva, kintu yataḥ 'araśca'; iti śrutau 'tathā'; gatiśabdayoriva 'hi'; viṣṇuliṅgatvena smṛtisiddhamaraṇyāśrayalokavattvarūpaṃ liṅgaṃ hṛtpadmasthe viṣṇuloke prayuktabrahmalokapadasya hṛtpadme prayogāt 'dṛṣṭaṃ'; śrutamato 'pi dahare viṣṇureva / yadvā - kuto 'tra prayuktasya brahmalokapadasya viṣṇulokaparatvam? 'araśca'; iti vākye viṣṇuloke brahmalokapadaprayogāt / atrāpi 'etaṃ brahmalokam'; iti tasyaiva prayogāt / na ca tatrāpi viṣṇulokaparatvaṃ kutaḥ? yato 'raṇyāśrayatvaṃ liṅgaṃ 'dṛṣṭaṃ'; śrutamata iti sūtrārtha ukto bhavati /

BBsBh_1,3.5.12:

sū - oṃ //

dhṛteśca mahimno 'syāsminnupalabdheḥ | BBs_1,3.16 |

// oṃ // 16 //

'eṣa seturvidhṛtiḥ'; (chāṃ. 8-4-1.) iti dhṛteḥ,

BBsBhDīp_1,3.5.12: hetvantareṇa viṣṇorhṛtpadmasthatvaṃ pratipādayatsūtramupanyasya vyācaṣṭe - dhṛteriti // 'iti dhṛteḥ'; ityasya 'asminnasya'; iti padānuvartanenetyasminvākye 'sya hṛtpadmasthasya dhṛtipadoktasarvādhāratvaśruterityarthaḥ / asya dahare viṣṇureveti pratijñāvākyenānvayaḥ / śrutau vidhṛtiḥ seturityanvayaḥ / tatra vidhṛtirityetatsetutve hetuḥ / tathā ca ya ātmā hṛtpadmasthatvenoktaḥ sa eṣa 'eṣāṃ'; bhūrādilokānām 'asambhedāya'; asāṅkaryāya avidāraṇāyeti, vyāsatīrthīyoktarītyā varṇāśramasāṅkaryābhāvāyeti vā 'vidhṛtiḥ'; dhāraṇapoṣaṇasamartho 'ta eva seturiva 'setuḥ'; āśraya ityarthaḥ / dhārakatvaṃ ca na dhāryādbahiṣṭhatayā, kintvantaḥkṛtajagattvena, 'śritamasmin jagatsarvamiti seturitīritaḥ'; ityukteḥ mukhyārtha eva vā setuśabdaḥ / yadyapi 'sa seturvidhṛtiḥ'; iti chandogaśrutipāṭhaḥ / tathāpi śākhāntarāṇāmapyatropasaṅgrahāyaivamuktiḥ / evamanyatrāpīti sampradāyavidaḥ /

BBsBh_1,3.5.13:

'eṣa bhūtādhipatireṣa bhūtapālaḥ'; (bṛ. 6-4-21.) ityādyasya mahimno 'sminnupalabdheḥ /

BBsBhDīp_1,3.5.13: evaṃ setusamuccāyakasautracaśabdasya yathāśrutānvayena liṅgoktiparatayā dhṛteścetyaṃśaṃ vyākhyāyedānīṃ samagraṃ sūtraṃ samānoktirūpasamākhyāparatayā vyācaṣṭe - eṣa iti // dhṛteritipadamatrānuṣajyate / asmin pakṣe sautracaśbada upalabdheścetyanveti / tathā ca na kevalaṃ dhṛterliṅgāt, kintu 'dhṛteḥ'; dhṛtiyuktāyāstadbodhikāyā upalabdheḥ vāsaneyake 'ya eṣo 'ntarhṛdaya ākāśastasmin śete sarvasya vaśī'; (bṛ. 6-4-21.) ityādyuktvā āmnātāyāḥ 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidharaṇa eṣāṃ lokānāmasambhedāya'; ityukteḥ samānokteśca dahare viṣṇureveti yojanā / samākhyāyāḥ kuto viṣṇuparatvamityata āha - eṣa iti / ityādīti luptatṛtīyāvibhaktiko nirdeśaḥ / ādiśabdena 'eṣa sarvasya vaśī eṣa sarvasyādhipatireṣa sarveśvaraḥ'; (bṛ. 6-4-21.) iti pūrvavākyam 'eṣa seturvidharaṇa eṣāṃ lokānāmasambhedāya'; ityuttaravākyaṃ ca gṛhyate / ata eva madhyasthavākyagrahaṇaṃ kṛtam / asya mahimna iti vyadhikaraṇaṣaṣṭhyau / upalabdherityāvṛttamatrānveti / tathā ca 'asmin'; vājasaneyake 'eṣa bhūtādhipatiḥ'; ityādinā vākyena 'asya'; viṣṇorbhūtādhipatitvādimahimnaḥ 'asmin'; daharākāśagate vastuni 'upalabdheḥ'; uktatvāditi yojanā / ya eṣa sarvasyādhipatiḥ, yaścaiṣa sarveśvaro, yaścaiṣa prasiddho 'bhūtādhipatiḥ'; bhūta evādhipatirnāsyādhipatyamādimat, yaścaiṣa bhūta eva pālako, yaśca 'eṣāṃ'; bhūrādilokānām 'asambhedāya'; amelanāya eṣāṃ 'vidharaṇaḥ'; vidhāraṇasamarthaḥ, na kevalaṃ sāmarthyamātraṃ, kintu ya eṣāṃ lokānāṃ 'setuḥ'; āśrayaśca, tametaṃ bhagavantaṃ brāhmaṇā vividiṣantīti śrutyarthaḥ / anena - na kevalaṃ pūrvoktahetubhyaḥ, kintu vidhṛteścāsmin prakaraṇe 'sa seturvidhṛtiḥ'; iti sarvādhāratvaliṅgaśravaṇādapi daharapadmastho viṣṇureva / na cāsya hṛtpadmasthatvaṃ kuta iti vācyam / 'asya'; hṛtpadmasthasya 'mahimnaḥ'; apahatapāpmatvāderlakṣaṇasya 'asmin'; sarvādhāre 'sarve pāpmāno 'to nivartante'; (chāṃ.8-4-1.) ityanena 'upalabdheḥ'; uktatvāt / na kevalaṃ dhṛterliṅgāt, kintu dhṛterdhṛtiyuktāyā upalabdherukteḥ / 'ya eṣo 'ntarhṛdaya ākāśastasmin śete .... eṣa seturvidharaṇaḥ'; iti vājasaneyasamākhyāyāśca dahare viṣṇureva / samākhyāyā api kuto viṣṇuviṣayatvam? 'asmin'; vājasaneyake 'asya'; viṣṇoḥ 'mahimno'; bhūtādhipatitvāderuktatvāditi sūtrārtha ukto bhavati / yadyapi 'asya mahimnaḥ'; ityādyaṃśo bhāṣye dhṛteścetyasya liṅgaparatayā yojanāyāṃ nānvitaḥ / tathāpi ṭīkāyāṃ 'sarve pāpmāno 'taḥ'; iti tallakṣaṇokteścetyuktatvāt liṅgasya hṛtpadmasthatvarūpapakṣadharmopapādakatayāpi yojanīyaḥ /

BBsBh_1,3.5.14: 'etasmin khalvakṣare gārgyākāśa otaśca'; (bṛ. 5-8-11.) 'etasya vā akṣarasya praśāsane gārgi'; (bṛ. 5-8-9.)

BBsBhDīp_1,3.5.14: yaduktaṃ sarvādhāratvaliṅgaśravaṇāt hṛtpadmastho viṣṇuriti, tatra sarvādhāratvaṃ kuto viṣṇutvaniścāyakaṃ, tatsamānādhikaraṇatvenāsiddhatvādityata āha - etasminniti // 'etasya vā akṣarasya praśāsane'; iti pratīkagrahaṇena 'etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ, etasya vā akṣarasya praśāsane gārgi dyāvāpṛthivyau'; ityādibahuvākyāni sūcayati / imānyakṣaranaye vyākṛtāni /

BBsBh_1,3.5.15: 'sa hi sarvādhipatiḥ sa hi sarvapālaḥ sar iśaḥ sa viṣṇuḥ'; 'patiṃ viśvasyātmeśvaram'; (mahānā. 11.) ityādiśrutibhyastasya hyeṣa mahimā /

BBsBhDīp_1,3.5.15: nanu samākhyāśrutyuktaḥ sarveśvaratvādimahimā kuto viṣṇoravagata ityata āha - sa hīti // 'sa hi'; ityārabhya 'sa viṣṇuḥ'; ityantamekaṃ vākyaṃ śrutyantaragatam / 'saḥ'; prakṛtaḥ / 'hiḥ'; prasiddhau / 'patiṃ viśvasya'; iti nārāyaṇānuvākasthaṃ vākyam / 'viśvasya'; acetanaprapañcasya patiṃ 'ātmeśvaraṃ'; cetaneśvaraṃ nārāyaṇaṃ tadviśvamupajīvatītyarthaḥ/ ityādīti / evamādiśrutivākyebhya ityarthaḥ / ādiśabdenaitajjātīyaṃ gṛhyate / tṛtīyārthe pañcamī/ 'tasya'; viṣṇoḥ 'hiḥ'; prasiddhau hetau vā / 'eṣa sarveśvaraḥ'; (bṛ.6-4-22.) ityādimahimā / avagata iti śeṣaḥ / tasmānnaiteṣāṃ viṣṇutvarūpasādhyasāmānādhikaraṇyāsiddhiriti vākyaśeṣaḥ /

BBsBh_1,3.5.16:

sarveśo viṣṇurevaiko nānyo 'sti jagataḥ patiḥ /
iti ca skānde // 16 //

BBsBhDīp_1,3.5.16: nanu sarveśvaratvādikaṃ viṣṇuvadanyasyāpi kiṃ na syādityata āha - sarveśa iti // atra sarvajagacchabdau cetanācetanaprapañcaparau / yadvā - jagataḥ patiriti pratiyogitvenaivoktasyānuvādaḥ / athavā - 'patiḥ'; pālakaḥ / tathā ca sarveśvaraḥ sarvapālakaśca viṣṇureka eva nānyo 'stītyarthaḥ / iti skānda ityasya evakāroktapadādhyāhāreṇa tasyahyeṣa mahimeti pūrveṇānvayaḥ / tasmānnaitalliṅgānāmanyatra sāvakāśatvaṃ śaṅkyamiti vākyaśeṣaḥ /

BBsBh_1,3.5.17:

sū - oṃ //

prasiddheś ca | BBs_1,3.17 |

// oṃ // 17 //

'tatrāpi daharaṃ gaganaṃ viśokastasmin yadantastadupāsitavyam'; (mahānā. 10-7.) iti prasiddheśca //

BBsBhDīp_1,3.5.17: samākhyāntararūpayuktyantareṇa viṣṇorhṛtpadmagatākāśasthatvaṃ sādhayatsūtraṃ paṭhitvā vyācaṣṭe - prasiddheśceti // itītyanantaraṃ śrutāviti śeṣaḥ / tasyetyanuvartate / 'tasya'; viṣṇoḥ 'tasya'; hṛtpadmasthasyeti tadarthaḥ / anena - sūtre 'syāsminnitipadadvayaṃ pūrvasūtrādanuvartanīyam / tathā ca na kevalaṃ vājasaneyasamākhyānāt, kintu 'asmin'; tatrāpīti taittirīyaśrutivākye 'asya'; hṛtpadmasthasya viṣṇutvaprasiddheśca tatsamākhyānādapi daharapadmastho viṣṇureveti sūtrārtha ukto bhavati / 'divye brahmapure hyeṣa vyomnyātmā sampratiṣṭhitaḥ'; (muṃ. 2-2-7.) ityātharvaṇe prasiddheśca / 'ya eṣo 'ntarhṛdaya ākāśastasminnayaṃ puruṣaḥ'; (tai. 1-2-1.) iti taittirīyavākyāntare prasiddheśceti sūtrasya yadvṛttyantaraṃ ṭīkāyāṃ sūcitaṃ, tadbhāṣyasthetiśabdasyādyarthatvamāśrityeti draṣṭavyam / śrutau 'daharaṃ vipāpmaṃ paraveśmabhūtaṃ yatpuṇḍarīkaṃ puramadhyasaṃstham'; (mahānā. 10-7.) iti vākye yat 'daharam'; alpaṃ parasya brahmaṇaḥ sadmabhūtam, ata eva vigatapāpaṃ dehākhyabrahmapuramadhye saṃsthaṃ hṛdayakamalaṃ prakṛtaṃ tattatreti parāmṛśyate / tathā ca 'tatrāpi'; puṇḍarīke 'pi yat 'daharam'; alpaṃ gaganamasti tasmin 'antaḥ'; antare 'viśoko'; viśokaṃ viśokapadopalakṣitaṃ jarādiśūnyaṃ yadbrahma tadupāsitavyamityarthaḥ / viśokaḥ iti liṅgavyatyayaḥ chāndasaḥ / tattvapradīpe tu - liṅgavyatyāsastasya puruṣatvajñāpanārthaḥ / 'ya ātmāpahatapāpmā vijaro vimṛtyurviśokaḥ'; ityādāvuditaguṇānāmadhikaraṇaikyabalena sannidhīyamānānāmanukarṣaṇārthaśceti prayojanamuktam /

BBsBh_1,3.5.18:

tadantassthatvāpekṣatvānna suṣiraśrutivirodhaḥ // 17 //

BBsBhDīp_1,3.5.18: nanu sākṣāt padmagatasya viṣṇutvābhyupagame suṣiraśrutivirodhaḥ / evaṃ padmagatākāśasyaiva viṣṇutvābhyupagame 'pi suṣiraśrutivirodhaḥ, suṣiraśabdasyākāśavācitvāt / etadvihāya daharapadmasyākāśatvaṃ, viṣṇostvākāśagatatvaṃ, tasyaiva sarvādhāratvamityupagame 'pi suṣiraśrutivirodhaḥ / tatra sākṣātsuṣirasya sarvādhāratvokterityata āha - tadantasstheti // buddhyā viviktasuṣiraśrutipadaṃ ṣaṣṭhyantamatrānvīyate / tathā ca 'suṣiraśruteḥ'; iti suṣirapadaghaṭitaśruteḥ 'tadantassthāpekṣatvāt'; padmagatasuṣirāntassthaparamātmānamapekṣya pravṛttatvāttasya ca sarvādhāratvānna suṣiraśrutivirodho 'smadabhyupagamasyetyarthaḥ / yathā mandirasthamañjūṣāntargatamapi vastu mandirasthamiti saṅgīyate, evamihāpīti bhāvaḥ / tadantassthatveti pāṭhe paramātmanaḥ suṣirāntassthatvamapekṣya śruteḥ pravṛttatvādityarthaḥ /

BBsBh_1,3.5.19:

sū - oṃ //

itaraparāmarśātsa iti cennāsaṃbhavāt | BBs_1,3.18 |

// oṃ // 18//

'paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyate,'; (chāṃ. 8-12-3.) 'eṣa ātmeti hovāca'; (chāṃ. 4-15-1.) iti jīvaparāmarśātsa iti cet -

BBsBhDīp_1,3.5.19: bhagavato hṛtpadmasthatvamākṣipya samādadhatsūtramupanyasyākṣepāṃśaṃ tāvadvyācaṣṭe - itareti // 'niṣpadyate'; ityanantaramityuktasyeti śeṣaḥ / asya ca samāsapraviṣṭajīvapadenānvayaḥ / anena sūtre asminnasyetyasyānuvṛttiḥ / itarapadaṃ siddhāntyabhimatabrahmapratiyogijīvaparam / ata eva śrutāveṣa iti jīvaparāmarśaḥ / siddhānte śrutyarthastu vakṣyate /

BBsBh_1,3.5.20:

na, tasya svato 'pahatapāpmatvādyasambhavāt // 18 //

BBsBhDīp_1,3.5.20: dhṛtisūtrāt 'asyāsmin upalabdheḥ'; ityasyānuvṛttimabhipretyaparihārāṃśaṃ vyācaṣṭe - neti // hṛtpadmastho na jīva ityarthaḥ / kuto netyatastatrānuvṛttavākyena 'asmin'; prakaraṇe 'asya'; apahatapāpmatvāderupalabdherityasya hetorlābhāttamanupanyasyoktahetorjīve niravakāśatvoktiparatayāsambhavādityaṃśaṃ vyācaṣṭe - tasyeti // jīvasyetyarthaḥ / muktabhāvamādāya jīve sambhavāt asiddhivārāṇāya - svata iti // svātantryeṇetyarthaḥ / satyakāmatvādikamādiśabdārthaḥ / anena - 'asmin'; 'paraṃ jyotiḥ'; itivākye 'bhivyaktikartṛtvenoktasya prakṛtasyopasampattikarmībhūtādbrahmaṇa itarasyāsya jīvasyātmeti 'ya ātmā'; ityuktahṛtpadmasthātmatvavidhānāya 'eṣaḥ'; ityetacchabdena 'parāmarśāt'; upasthāpanāt / jīvaparāmarśakaitacchabdaśravaṇāditi yāvat / dahare sa jīva eva, na viṣṇuriti cet - na hṛtpadmastho jīvaḥ/ kutaḥ? asminprakaraṇe 'syāpahatapāpmatvāderupalabdheḥ śravaṇāt / asya cāsmin jīve svato 'sambhavāditi sūtrārtha ukto bhavati /

BBsBh_1,3.5.21:

sū - oṃ //

uttarāccedāvirbhūtasvarūpastu | BBs_1,3.19 |

// oṃ // 19 //

'sa tatra paryeti jakṣan krīḍan ramamāṇaḥ'; (chāṃ. 8-12-3.) ityādyuttaravacanājjīva eveti cet -

BBsBhDīp_1,3.5.21: jīvasyāpahatapāpmatvādyasambhavamākṣipya samādadhatsūtramupanyasyākṣepāṃśaṃ tāvadvyācaṣṭe - uttarāditi // 'ityādyuttaravacanāt'; evaṃrūpāddaharavākyāpekṣayā parāmarśavākyāpekṣayā vānantarādvacanādityarthaḥ / vacanādityanantaram asyāsminnupalabdherityanuṣajyate / sambhavāditi śeṣaḥ / 'asya'; satyakāmatvasya 'asmin'; jīve pratītestata eva viśokatvādeḥ 'upalabdheḥ'; siddheruktaguṇānāṃ sambhavāditi tadarthaḥ / jīva ityanena pūrvasūtrātsa ityasyānuvṛttiḥ sūcitā/ neśvarā iti evaśabdārthaḥ / hṛtpadmastha iti vartate /

BBsBh_1,3.5.22:

na, tatra hi parameśvaraprasādādāvirbhūtasvarūpo mukta ucyate /

BBsBhDīp_1,3.5.22: nañanuvṛttyā parihārāṃśaṃ vyācaṣṭe - neti // naitadvākyabalena jīvasya satyakāmatvādiguṇān sambhāvya hṛtpadmasthatvaṃ vācyamityarthaḥ / kuto netyato 'bhihitam 'āvirbhūtasvarūpastu'; ityaṃśaṃ tatreti padādhyāhāreṇa vyācaṣṭe - tatreti // 'sa tatra'; ityuttaravākya ityarthaḥ / tatra 'āvirbhūtasvarūpaḥ'; ucyate iti sambandhaḥ / āvirbhūtasvarūpaḥ ityasya vyākhyānaṃ mukta iti / hiśabdo yata ityarthe / uttaravacanādityatrāpi sambadhyate / tathā ca 'uttaravacanāt'; 'svena rūpeṇa'; iti jaḍadehatyāgottarakālīnasvarūpābhivyaktiśruteḥ / atra muktasyokteḥ hṛtpadmasya ca dehāntaravṛttitayā muktatvāyogāt nāyaṃ jīva iti bhāvaḥ / nanvasya muktaviṣayatve 'pi muktasyāpi jīvatve nāstyeva jīve 'pahatapāpmatvādisambhavaḥ / na ca tasya hṛtpadmasthatvāyogaḥ, yato jīvo bhāvibhāvenāpahatapāpmatvādiguṇaḥ idānīṃ hṛtpadmagatatayocyata ityata āha - parameśvaraprasādāditi / evetyanuvartate / anena tu śabdo vyākhyātaḥ / parameśvaraprasādādityanena uttarādityetaduttamādityapi vyākhyātam / atra mukta iti na sautrapadavyākhyānamātram / kintūddeśyasamarpakaṃ ca / anena āvṛttistuśabdasya yathāśrutānvayaśca sūcitaḥ / tathā ca yo 'tra mukta ucyate sa tu parameśvaraprasādādeva 'āvirbhūtasvarūpaḥ'; āvirbhūto vyaktaḥ svarūpaḥ apahatapāpmatvādiḥ svadharmo yasya sa tathoktaḥ / ato na svato 'pahatapāpmatvādiguṇakaḥ, ato na daharasthaḥ jīva iti yojanā /

BBsBh_1,3.5.23:

yatprasādātsa mukto bhavati sa bhagavān pūrvoktaḥ// 19 //

BBsBhDīp_1,3.5.23: nanu 'paraṃjyotirupasampadya svena rūpeṇābhiniṣpadyate'; (chāṃ. 8-3-4.) ityatra muktasyābhivyaktāpahatapāpmatvādiguṇakatvamevocyate, na tu tadguṇānāṃ parameśvarādhīnatvam / atastatsvata evetyata āha - yaditi // asya yacchabdasya dvitīyatacchabdenānvayaḥ / prasādo nāma icchāviśeṣaḥ / 'saḥ'; jīvaḥ / punaḥ sa ityuktyā sūtre 'nuvṛttasya sa ityasyāvṛttiḥ sūcitā / pūrvokta ityanena sūtre uttaratretyasya pratiyogitayā pūrvatretyupaskāryamityuktaṃ bhavati / tatheti śeṣaḥ / tathā ca 'yatprasādāt'; yasyānugrahāt 'saḥ'; jīvo 'muktaḥ'; apahatapāpmatvādiguṇo bhavati / 'saḥ'; guṇapradātā bhagavān, 'pūrvoktaḥ'; 'paraṃjyotirupasampadya'; iti pūrvavākye 'tathā'; guṇapradātṛtayā ukta iti yojanā/ anyathā lyabantapadaṃ vyarthaṃ syāditi bhāvaḥ / ukta ityanantaraṃ yata iti śeṣaḥ / asyātonātra muktaguṇaprāpteḥ parameśvarādhīnatvoktyabhāva ityupaskṛtavākyenānvayaḥ / athavā - nanu jīve 'nyādhīnasya tadguṇajātasya sattvātsa evāpahatapāpmatvādinokto hṛtpadmasthaścāstvityata āha - yaditi / yojanā tu - yatprasādātsa jīvo jaḍadehānmukto bhavati, mukto bhūtvā ca sopahatapāpmatvādiguṇo bhavati, sa bhagavāneva 'pūrvoktaḥ'; 'eṣa ātmāpahatapāpmā'; (chāṃ. 8-1-5.) ityādipūrvavākye tathāpahatapāpmatvādinokto na jīvaḥ / dātṛpratigṛhītrormadhye dātureva mukhyatvānmukhyāmukhyayośca mukhyasyaiva grāhyatvāditi //

anena - asya 'eṣa samprasādo 'smāccharīrātsamutthāya'; (chāṃ. 8-3-4.) ityaktasya jīvasya 'uttarāt'; daharavākyāpekṣayā parāmarśavākyāpekṣayā vānantarāt 'sa tatra paryeti'; ityādivacanāt 'asmin'; pūrvaprakṛte jīve 'asya'; satyakāmatvasya 'upalabdheḥ'; pratīteḥ, tata evāsya viśokatvādeḥ siddheśca / ata evāsyoktaguṇāsambhavābhāvātsa hṛtpadmastho jīva eva neśvara iti cet - na, yatastatra 'svena'; ityuttaravākyabalādāvirbhūtasvarūpo mukta ucyate / sa ca dehānantargatatayā na hṛtpadmastho bhavatīti bhāvaḥ / na ca muktasyāpi jīvatvena tatrāpahatapāpmatvahṛtpadmasthatvayorbhinnakālīnatve 'pi sāmānādhikaraṇyopapatterasti punastasya prāptiriti vācyam / yato 'tra vākye yo mukta ucyate sa uttarāduttamātparameśvaraprasādādevāvirbhūtasvarūpo na svataḥ / na cātra muktasya tadguṇatvamevocyate, na parameśvarādhīnatvaṃ tadguṇajātasyeti vācyam / yataḥ pūrvatra 'paraṃ jyotiḥ'; iti pūrvavākye yatprasādātsa mukto bhavati sa paramātmā tathā guṇapradātṛtayocyate / na ca yathākathaṃ cit jīvasyāpahatapāpmatvādiguṇakatvātpunastatprāptiriti vācyam / yato yasmāduttarāduttamādbhagavatastatprasādātsa muktaḥ 'āvirbhūtasvarūpaḥ'; abhivyaktāpahatapāpmatvādiguṇakaḥ sa tu bhagavāneva pūrvatra 'eṣa ātmāpahatapāpmā'; (chāṃ. 8-1-5.) iti pūrvavākye ukto, na muktajīva iti sūtrārtha ukto bhavati / śrutyarthastu 'eṣaḥ'; jīvo yataḥ 'samprasādaḥ'; samyagviṣṇuprasādavān ato 'asmāt caramaśarīrāt'; 'samutthāya'; muktaḥ 'yatparaṃ'; 'jyotiḥ'; brahma 'upasampadya'; prāpya svena rūpeṇa 'abhiniṣpadyate'; abhivyajyate 'sa uttamaḥ puruṣaḥ'; paraṃ jyotirakhyaḥ / muktasya viṣayaiścaraṇaprakāramāha - sa iti / 'saḥ'; prāptinijānandāvirbhāvo muktaḥ 'tatra'; muktisthāne paramātmānugraheṇaiva 'jakṣan'; svāpekṣitaṃ bhakṣayan hasanvā jñātibhissaha muktaiḥ ajñātibhiḥ pūrvakalpamuktaiḥ 'krīḍan'; strībhiḥ 'ramamāṇaḥ'; ratiṃ prāpnuvan prākṛtastryādiviṣayasaukhyamanubhavan 'paryeti'; paritaḥ sañcaratīti /

BBsBh_1,3.5.24:

sū - oṃ //

anyārthaśca parāmarśaḥ | BBs_1,3.20 |

// oṃ // 20 //

yaṃ prāpya svena rūpeṇa jīvo 'bhiniṣpadyate sa eṣa ātmeti paramātmārthaśca parāmarśaḥ // 20 //

BBsBhDīp_1,3.5.24: nanu 'eṣaḥ'; iti jīvaṃ parāmṛśya 'ātmā'; iti tasya hṛtpadmasthātmatvābhidhānādamukhyāpahatapāpmatvādiguṇo 'pi jīvaḥ etacchabdaparāmarśabalena hṛtpadmasthātmā kiṃ na syādityāśaṅkāṃ pariharatsūtramupanyasya 'itaraparāmarśātsa iti cenna'; ityanuvṛttapūrvavākyenāpekṣitasya siddhāntapratijñāyāśca lābhānnetyuktasādhye hetutayā sūtraṃ vyācaṣṭe - anyeti // śrutau 'paraṃjyotiḥ'; iti napuṃsakapadanirdiṣṭasya yamiti pulliṅgena nirdeśo liṅgasyāvivakṣitatvādvā viśeṣyaśabdavivakṣayā vā yuktaḥ / anena śrutau paraṃjyotiriti ekaṃ padam / yadvakṣyati 'paraṃjyotiḥśabdena paramātmaivocyate'; iti, tacca 'paraṃjyotiḥ paraṃbrahma'; iti paurāṇikarūḍhyā viṣṇuvācītyuktaṃ bhavati / jyotiḥ prakāśarūpaṃ paraṃ brahmeti bhinne pade ityapi kecit / asmin pakṣe uktabhāṣyavirodhaḥ / kiṃ ca yaṃ 'paraṃjyotirākhyaṃ bhagavantam'; iti yacchabdavyākhyānaparaṭīkāvirodhaḥ / 'paraṃjyotiḥ paramātmānam'; iti viṣṇutattvanirṇayaṭīkāvirodhaśca / śrutāvupasampadyetyasyārthaḥ prāpyeti / sautrānyapadaṃ pūrvapakṣyabhimatajīvapratiyogitayā vyākhyāti - paramātmeti // paramātmaivārtho 'bhidheyo yasya sa tathoktaḥ / 'parāmarśaḥ'; etacchabdaḥ / yadvā - paramātmana evātmatvavidhānamarthaḥ prayojanaṃ yasya sa, tathoktaḥ / tathātve 'parāmarśaḥ'; etacchabdena parigrahaṇamityarthaḥ / sūtrabhāṣyayoścaśabdastu na kevalaṃ jīvapakṣe 'pahatapāpmatvāsambhavākhyabādhakasadbhāvaḥ, kintu parāmarśākhyasādhakābhāvaśceti samuccayārthastuśabdārtho vā / candrikāyāṃ tu - na kevalaṃ parāmarśasyar iśvarapakṣe bādhakatvābhāvaḥ, kintu jīvapakṣasādhakatvābhāvaścetyuktatvātparāmarśo jīvānyeśvarārtha eva ityavadhāraṇārthatayā vyākhyātaḥ / anena - 'itaraparāmarśāt'; itaraṃ jīvaṃ 'eṣaḥ'; iti parāmṛśya tasya hṛtpadmasthatvavidhānātsa hṛtpadmastha ātmā jīva eva neśvara iti cet - na, kutaḥ? yataḥ 'eṣaḥ'; iti parāmarśaḥ 'anyārthaḥ'; jīvānyeśvarārtha eva, na jīvārthaḥ, ataḥ / athavā - na kevalamasambhavāt, kintu yataḥ parāmarśo 'nyārtho 'pi / yadvā - asambhavānna hṛtpadmastho jīvaḥ, kintvīśvara eva / na caivaṃ parāmarśāyogaḥ / yataḥ 'parāmarśaḥ'; etacchabdastu anyārtha iti tredhāsūtrārtha ukto bhavati / 'yaṃ prāpya'; yatsamīpaṃ prāpyeti / anena jīvaḥ paraṃ jyotirākhyaṃ paramātmānamupasampadyāparokṣato jñātvā atha samīpaṃ prāpyavidyāvidhūnanenānandādinā svena rūpeṇābhiniṣpadyate āvirbhūtasvaguṇo bhavatīti yāvat / yaṃ prāpya svarūpeṇābhiniṣpadyate jīvaḥ, sa eṣa ātmā ya ātmeti prāguktaḥ paramātmeti hovāca brahmādīn prati rameti siddhānte śrutyarthaḥ /

BBsBh_1,3.5.25:

sū - oṃ //

alpaśruteriti cettaduktam | BBs_1,3.21 |

// oṃ // 21 //

'daharaḥ'; (chāṃ. 8-1-1.) ityalpaśruterneti cet -

BBsBhDīp_1,3.5.25: uktamākṣipya samādadhātsūtramupanyasya śrutyudāharaṇenākṣepāṃśaṃ tāvadvyācaṣṭe - alpeti // 'daharaḥ'; iti pratīkagrahaṇena 'daharo 'sminnantara ākāśastasminyadantaḥ'; iti vākyaṃ gṛhyate / alpapadaṃ cālpasthānasthitiparam / śruterityanantaramasambhavādityanuvartate / asminniti cāsti / tathā ca 'daharaḥ'; iti vākye 'asmin'; daharagate vastunyalpasthānasthitirūpaliṅgaśrutestasyāścāsminparamātmani 'asambhavāt'; anupapatterityanvayaḥ / asmāddhetorna dahare viṣṇuḥ, kintu sa jīva evetītarasūtrānuvṛttapratijñayānvayaḥ //

BBsBh_1,3.5.26:

na, 'nicāyyatvādevaṃ vyomavacca'; ityuktatvāt /

BBsBhDīp_1,3.5.26: sūtre 'nuvṛttanaña āvṛttimabhipretya parihārāṃśaṃ vyākhyāti - neti // nālpasthānasthitiśravaṇaṃ viṣṇāvanupapannamityarthaḥ / kuto netyataḥ pravṛttaṃ taduktamityaṃśaṃ yata ityadhyāhārābhiprāyeṇa hetutayā vyākhyāti - nicāyyatvāditi / atrāpīti śeṣaḥ / tathā ca 'nicāyyatvāt'; ityatra sarvagatasyāpi viṣṇorvyomavadalpasthānasthiteruktatvādityarthaḥ /

BBsBh_1,3.5.27:

'eṣa ma ātmāntarhṛdaye jyāyān'; (chāṃ. 3-14-3.) iti śrutyuktatvācca // 21 //
// iti daharādhikaraṇam //

BBsBhDīp_1,3.5.27: nanu yuktaṃ vyomnoṃ'śato 'lpaukastvam, aṃśasyāpūrṇatvāt / brahmaṇi tu aṃśo 'pi pūrṇa iti kathaṃ tasyāṃśato 'lpaukastvamityataḥ sūtraśeṣaṃ prakarāntareṇa vyācaṣṭe - eṣa ma iti // ca śabdo yuktisamuccaye / sūtrakṛcchrutyuktisamuccaye vā / 'guṇāḥ śrutāḥ'; iti śrutisamuccaye vā / 'yasmin'; iti smṛtisamuccaye vā / anena 'alpaśruteḥ'; 'daharaḥ'; iti vākye sarvagate vastunyalpasthānasthitiśravaṇāt, tasyāśca viṣṇāvasambhavādanupapatterna dahare viṣṇuḥ, kintu sa jīva eveti cet - na, yataḥ 'taduktaṃ'; tatra nicāyyatvāditi pūrvatra tasya sarvagatasyāpi viṣṇorvyomavattadalpasthānasthitatvam, tasmādupāsanārthaṃ yuktamityuktam / na cāṃśatopi sarvagatatayā tatra tadanupapattiḥ / yatastasyāṃ 'eṣa ma ātmā'; (chāṃ. 3-14-3.) iti chandogaśrutau tena sarvajyāyastvena vṛddhatamatvena vyāptatvenaiva prakāreṇa tasya viṣṇostaddhṛdayasthatvamuktaṃ smṛtyuktaṃ cāta iti sūtrārtha ukto bhavati / na ca śrutismṛtyuktamapi kathametadaṅgīkārārhaṃ, yuktivirodhāditi vācyam / brahmaṇo 'cintyaśaktitvādupapatteḥ / 'guṇāḥ śrutāḥ'; (sauparṇaśrutiḥ) 'yasminviruddhagatayaḥ'; ityādivacanācca / mama hṛdaye ya 'ātmā'; paramātmāsti / upalakṣaṇametat / sarvahṛdaye ca ya āste eṣaḥ hṛdayasthāṃśarūpo bhagavān 'jyāyān'; vṛddhatamaḥ deśakālaguṇaiḥ pūrṇa iti śrutyarthaḥ / upaniṣaddraṣṭṛṛṣivākyametat / ('viruddhagatayo 'pi'; anyatra bhinnāśrayā apyaṇutvamahattvādayo dharmāḥ yasmin 'patanti'; vartante ca / na kālabhedenetyāha - aniśamiti / muktasādhāraṇyamāśaṅkyāha -vidyādaya iti / yasmādviṣṇoranyatrāṇutvamahatvādivividhaśaktayo dharmāḥ / vidyā āhiḥ jñaptikāraṇaṃ yeṣāṃ te tathoktāḥ / jñānajñeyā iti yāvat / harau viruddhadharmasattve pramāṇamāha - ānupūrvyeti / 'ānupūrvī śrutirvedastrayī cāmnāya ucyate'; ityabhidhānācchrutyā siddhā ityarthaḥ / yacchabdasya 'tadbrahmāhaṃ prapadye'; iti uttaravākyagatatacchabdenānvayaḥ) // 5 //

// iti daharādhikaraṇam // 5 //

// 6. anukṛtyadhikaraṇam //

BBsBh_1,3.6.1: adṛśyatvādayaḥ parameśvaraguṇā uktāḥ / 'teṣāṃ sukhaṃ śāśvataṃ netareṣām / tadetaditi manyante 'nirdeśyaṃ paramaṃ sukham'; (kaṭha. 5-12,14.) ityādinā jñānisukhasyāpyanirdeśyatvamajñeyatvaṃ cocyata iti //

BBsBhDīp_1,3.6.1: atrādhikaraṇe 'kathaṃ nu tadvijānīyām'; iti vākyoktaṃ jñānārthaṃ jñeyaprārthanāviṣayatvaṃ vā 'kathaṃ nu tadvijānīyāṃ kimu bhāti'; iti brahmajñānānukūlābhivyaktyākhyabhānaprārthanāviṣayatvarūpaṃ vā ānukūlyena gṛhyamāṇatvaṃ liṅgaṃ brahmaṇi samanvīyate / śrutyādisaṅgatiṃ viṣayādikaṃ ca sūcayan sayuktikaṃ pūrvapakṣaṃ darśayati - adṛśyatvāditi/ 'uktāḥ'; ānandamayādhikaraṇe udāhṛtādṛśya iti vākye iti bhāvaḥ / uktā ityanantaraṃ tatra praviṣṭamiti śeṣaḥ / prathamādipadenāniruktatvādeḥ, dvitīyena 'kathaṃ nu tadvijānīyāṃ kimu bhāti na bhāti vā'; (kaṭha. 5-14) iti samanvetavyaliṅgabodhakottarārdhasya ca grahaṇam / na kevalaṃ viṣṇoḥ, kintu jñānisukhasyāpītyaperarthaḥ / evārtho vāpiśabdaḥ ānumānikasūtragatāpipadavat / 'ajñeyatvaṃ'; sākalyenājñeyatvaṃ durjñeyatvamiti yāvat / caśabdaḥ parasparasamuccaye, ānukūlyena gṛhyamāṇatvarūpasamanvetavyaliṅgasamuccaye vā / pūrvaśratyanusārādadṛśyatvādaya iti, etacchrutyanusārādanirdeśyatvamiti vyutkramaḥ/ yadyapi 'tadetaditi'; etadevodāhartavyam / tathāpi pūrvapakṣe tacchabdārthapradarśanāya 'teṣām'; iti pūrvavākyaikadeśopanyāsaḥ / ata eva tattvapradīpe teṣāmiti prastutiḥ pūrvapakṣotthāpiketyuktam / tathācetthaṃ yojanā - pūrvamānandamayādhikaraṇe ye 'dṛśyatvādayo guṇāḥ parameśvarasyoktāḥ / tatra teṣu praviṣṭamanirdeśyatvamajñeyatvaṃ ca 'teṣāṃ sukham'; iti prakṛtyāmnātena 'tadetat'; ityādinā kāṭhakavākyena pūrvapakṣirītyā samīpasthāttacchabdāt parāmṛṣṭasya 'jñānisukhasyāpi'; jñānisukhasyaivocyata iti / pūrvārdhenānirdeśyatvasyottarārdhe ca 'kimu bhāti na bhāti'; ityanena durjñeyatvaparyavasitājñeyatvasya cārthāduktatvāditi bhāvaḥ / ṭīkāyāmadṛśyatvapadasyānirdeśyatvaparatvādanirdeśyatvamiti pāṭhābhyupagamādvā na tadvirodhaḥ / atrānirdeśyatvamajñeyatvaṃ cocyata iti phaloktiḥ, ānukūlyena gṛhyamāṇatvasyaivātra vicāryatvāt / tattu dvitīyādiśabdopāttavākyena caśabdena vā sūcitamiti draṣṭavyam / yata evamataḥ pūrvoktamayuktamiti bhāvaḥ / anenānandamayādhikaraṇoktādṛśyatvājñeyatvarūpasyānirdeśyatvāniruktatvarūpasya ca tatrānyatra ca sattve jñānisukhe 'tivyāptyākṣepāt itaramātraniṣṭhatvetvasambhavākṣepātphalatastenāsyākṣepikī saṅgatiruktā bhavati / tathā caśabdasūcitamānukūlyena gṛhyamāṇatvaṃ viṣayaḥ / viṣṇoranyasya veti sandehaḥ / jñānisukhasyaiveti pūrvaḥ pakṣaḥ / anirdeśyatvājñeyatve ca tasyaiveti phalaṃ, sukhaśrutiḥ, prakṛtatvādirupayuktiśca sūcitā bhavati /

BBsBh_1,3.6.2: ato vakti - sū - oṃ //

anukṛtestasya ca | BBs_1,3.22 |

// oṃ // 22 //

'tameva bhāntamanubhāti sarvam'; ityanukṛteḥ, 'tasya bhāsā sarvamidaṃ vibhāti'; (kaṭha. 5-15.) iti vacanācca paramātmaiva anirdeśyasukharūpaḥ /

BBsBhDīp_1,3.6.2: siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // 'ityanukṛteḥ'; ityanubhānaśruterityarthaḥ / anubhānaṃ nāma tadicchānurodhena bhānaṃ kriyāviśeṣaḥ / sūtre tasyetyasyānukṛterityanenāpi sambandhe tenaivānukaraṇapratisambandhina ānukūlyena gṛhyamāṇasya tatkartuḥ sūryāditejasaśca lābho bhavatīti spaṣṭatvāttadubhayānuktiḥ / yadvā - pūrvasūtrāttadityasya vipariṇatasyehānuvartanādubhayalābho bhavatītyāśayena tadubhayānuktiḥ / na kevalaṃ tasyetyetat samanvetavyānukūlyena gṛhyamāṇatvākhyaliṅgadharmiṇaḥ, sūryāditejasaśca parāmarśakaṃ, kintu śrutipratīkarūpamapi sarvajagatprakāśakatvaparaṃ cetyāśayena taddhetvantaraparatayā vyācaṣṭe - tasyeti / 'iti vacanāt'; ityanena sūtre ityukteriti śeṣo darśitaḥ / yadyapi sūtrabhāṣyayoḥ 'anubhāti'; itiśrutyanusārādanubhānāditi vācyam / tathāpi tāpinī pācinī caiva śoṣiṇī ca prakāśinī / naiva rājan raveśśaktiḥ śaktirnārāyaṇasya sā //

iti aitareyabhāṣyodāhṛtapādmavacanātsūryādikartṛkapratapanādikamapi paramātmādhīnamiti darśayitumanukṛterityuktam / sūtre tadanusāribhāṣye ca caśabdo dvitīyasūtrasya vakṣyamāṇavyākhyānabhedena sarvajagatprakāśakatvarūpoktahetusamuccaye vā, sūryādyaprakāśyatvarūpānuktahetusamuccaye vā draṣṭavyaḥ / sūtre samanvayasūtrādanuvṛttasya vidheyaparasya tattvityasyārthamāha - paramātmaiveti / na tu jñānisukhamityevaśabdārthaḥ / liṅgasamanvayena bhavatphalaṃ darśayati - anirdeśyeti / anirdeśyaścāsau sukharūpaśca iti vā, anirdeśyaṃ yatsukhaṃ tadrūpa iti vā vigrahaḥ / atra rūpaśabdo bhinnakramaḥ / tathā cānirdeśyaṃ paramaṃ sukhaṃ paramātmarūpamityanvayaḥ / eka ityādau pulliṅgena prakṛtasyaitaditi napuṃsakaliṅgena grahaṇāya rūpaśabdaprayogaḥ / upalakṣaṇametat / anugrāhyascetyapi draṣṭavyam / vastutastu - vacanāccetiśabdasya sukharūpaścetyapi sambandhe tenaivānukūlyena gṛhyamāṇākhyaḥ sādhyadharmī sūcita iti dhyeyam / yadyapyanirdeśyatvamajñeyatvaṃ cetyupakramādubhayaṃ grāhyaṃ, na tvekaṃ, sukharūpamiti cādhikam / tathāpi pūrvapakṣyuktasukhaśruteḥ sukharūpe brahmaṇi sāvakāśatvajñāpanāya 'tadetat'; itivākyoktamanirdeśyasukharūpatvameva gṛhītam / ajñeyatvamapi draṣṭavyam / yadyapyatra bhāṣye liṅgadvayasyānukūlyena gṛhyamāṇasya vā anirdeśyasukharūpasya vā viṣṇutve sādhye sākṣāddhetutvaṃ bhāti / ṭīkāyāṃ tu - 'tadetat'; iti śrutisthatacchabdena samīpoktajñānisukhaparityāgena 'cetanaścetanānām'; (kaṭha. 5-13.) iti vyavadhānena prakṛtaparamātmagrahaṇe liṅgadvayaṃ hetutvena yojitam / tathāpi hetudvayena tacchabdena jñānisukhaparityāgena paramātmana eva grahaṇasiddhau tata eva tacchabdagṛhītasya paramātmana evānirdeśyasukharūpatvaṃ paryavasyatītyāśayena bhāṣye liṅgadvayasya prakṛtasādhyahetutvenoktirityavirodhaḥ / kecittu - 'paramātmaivānirdeśyasukharūpaḥ'; iti bhāṣyamevānukṛtisūtre 'ānandamayobhyāsāt'; ityādāviva samanvetavyaśabdāderviṣṇuparatva eva heturnocye, kintvanirdeśyaṃ sukhamityatra samīpoktajñānisukhaparityāge heturucyate ityatra jñāpakaṃ, ṭīkāpi tadanusāriṇītyāhuḥ / tathā cāyaṃ siddhānte śrutyarthaḥ -

eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti /
tamātmasthaṃ ye 'nupaśyanti dhīrāḥ // (kaṭha. 5-12.) //

iti pūrvavākye 'ya eko'; jñānānandādyabhinnaḥ samābhyadhikaśūnyo vā yaḥ sarvamasya vaśe 'stīti 'sarvavaśī'; yaḥ 'sarvabhūtāntarātmā'; sarvaprāṇināmantarniyāmakaḥ 'ya ekaṃ'; svasvarūpaṃ bahudhā karoti niyamyānantyāt / 'taṃ'; prakṛtam 'ātmasthaṃ'; jīvahṛdayasthitaṃ ye 'dhīrāḥ'; jñāninaḥ anupaśyantīti prakṛtā ye jñāninasteṣāmeva 'śāśvataṃ sukhaṃ'; nityābhivyaktasaukhyaṃ netareṣām / anena brahmasāmarthyamuktaṃ bhavati / evaṃ 'nityo nityānām'; iti vākyamapi brahmamāhātmyaparatayā vyākhyeyam / 'tadetat'; ityādināpi prakṛtabhagavatsvarūpameva viśeṣataḥ pratipādyate iti / manyante ityasyottaratrānvayaḥ / tathā ca 'yato vāco nivartante'; (tai. 2-4-1.) 'eṣo 'sya parama ānandaḥ'; (bṛ. 6-3-32.) ityādau prasiddham anirdeśyaṃ paramaṃ sukhaṃ kathaṃ nu tadvijānīyāmiti manyante ityānukūlyena gṛhṇanti / jñānārthaṃ tadbhānaṃ vā prārthayante / 'kimu bhāti na bhāti vā'; iti tasya durjñeyatvaṃ ca vadanti jñāninaḥ / tat brahmaṇo rūpaṃ svarūpabhūtaṃ sukhametadekaṃ rūpaṃ bahudhā yaḥ karotītiprakṛteśvararūpābhinnamiti manyante jñānina iti / etacchabdasyeśvaraparatve 'pi rūpaśabdasāmānādhikaraṇyāt napuṃsakaliṅgatopapattiḥ / taduktaṃ nyāyavivaraṇe - 'yadbrahmānirdeśyaṃ sukhamiti vadanti tadetatsvarūpamiti manyanta iti'; / kāṭhakabhāṣye tu - tad 'guhyaṃ brahma sanātanam'; ityupakrāntam / 'rūpaṃ rūpaṃ pratirūpo babhūva'; (kaṭha. 5-9.) iti jīvasya pratibimbatvamuktam / rūpaśabdena prakṛtametat 'ekaṃ rūpam'; ityatra prakṛtaṃ ca bhagavadrūpam 'anirdeśyam'; itthamiti sākalyena nirvaktumaśakyaṃ paramaṃ sukhamiti manyante jñānina iti sukharūpatvavidhiparatayā vyākhyātam / bhāṣye 'pyanirdeśyasukharūpa ityetāvanmātragrahaṇena śrutau sukharūpatvaṃ vidheyamiti sūcitam / tadanirdeśyaparamasukhātmakaṃ bhagavadrūpaṃ tatparasādamṛte kimu bhāti na bhāti veti samyagbhāti na bhātīti kathaṃ nvahaṃ jānīyāmiti śiṣṭavākyārthastatraivoktaḥ / vivṛtaṃ caidvyāsatīrthīye - 'tat'; anirdeśyaparamasukhātmakaṃ bhagavadrūpaṃ tatprasādamṛte kimu samyagbhāti? na bhāti vāti? iti praśnottarabhūtam ekaṃ niścitārthaṃ 'kathamahaṃ vijānīyāṃ'; na kenāpi prakāreṇeti / atretiśabda ubhayānvayī / tathā ca kimu bhātīti praśnasyottarabhūtaṃ na bhātītivākyoktamekamajñeyatvarūpamarthamiti yojanā / kecittu - yadevaṃ brahma tatprasādamṛte 'nu'; idānīṃ 'kathamahaṃ vijānīyām'; prārthanīyāṃ liṅ / na kathamapītyarthaḥ / jñānivākyānukaraṇametat / bhagavatprasādādapi kiṃ sākalyena tajjñānaṃ bhavatīti naciketā yamaṃ pṛcchati - kimu bhātīti / uśabdaḥ samyagityarthe / kimvityekaṃ vā / tathātve samyagiti śeṣaḥ / uttaramāha yamaḥ - na bhātīti / vāśabdoṣa'vadhāraṇe / na bhātyeveti vyākhyāti /

BBsBh_1,3.6.3:

na hi jñānisukhamanubhāti sarvaṃ, na ca tadbhāsā /

BBsBhDīp_1,3.6.3: nanu 'tameva bhāntam'; iti vākye sūryāditejasāṃ paramātmādhīnaprakāśakartṛtvasya 'tasya bhāsā'; itivākye ca sarvasya jagatastatprabhāprakāśyatvasya ca śravaṇena asiddhiparihāre kutastayorviṣṇutvasādhyenāvyabhicaritatvam, yena talliṅgadvayabalātsamīpoktajñānisukhapāmarśaparityāgaḥ syādityata āha - na hīti // sarvamityubhayānvayī / bhātīti śeṣaḥ / tathā ca 'hi'; yasmāt 'sarvaṃ'; sūryāditejaḥ jñānisukhamanusṛtya 'na bhāti'; na prakāśate / tathā 'tadbhāsā'; tasya jñānisukhasya prakāśena 'sarvaṃ'; jagat 'na bhāti'; na prakāśate cetyarthaḥ / vakṣyamāṇapramāṇavirodhāditi bhāvaḥ / caśabdaḥ samuccaye / ato na liṅgadvayamanyatrāvakāśavaditi vākyaśeṣaḥ /

BBsBh_1,3.6.4:

'ahaṃ tattejo raśmīt'; iti nārāyaṇabhāsā hi sarvaṃ bhāti // 22 //

BBsBhDīp_1,3.6.4: astvetadubhayaṃ jñānisukhe 'nupapannam / tathāpyanena kutaḥ paramātmano grahaṇaṃ, asya paramātmatvasādhyasāmānādhikaraṇyāniścayādityatastatra dvitīyasūtrasthāpipadena sūcitāṃ śrutimāha - ahamiti // ahamitītyanantaraṃ śruteriti śeṣaḥ / itiśabda ādyārthe / tena 'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti'; (kaṭha. 5-15.) ityātharvaṇaśrutirapi gṛhyate / nārāyaṇeti / nārāyaṇādhīnabhāsetyarthaḥ / hiśabdo yata ityarthe, prasiddhau ca / 'sarvaṃ'; sūryāditejaḥ 'bhāti'; prakāśate / yadvā - 'nārāyaṇabhāsā'; nārāyaṇīyabhāsā 'sarvaṃ'; jagat 'bhāti'; prakāśasya ityarthaḥ / 'iti jñāyate'; iti śeṣaḥ / śrutau 'raśmīt'; ityanena sūryāditejasāṃ nārāyaṇādhīnaprakāśakartṛtvasya, 'tejaḥ'; ityanena sarvasya jagato nārāyaṇīyaprakāśaprakāśyatvasya coktatvāditi bhāvaḥ / 'aham'; iti, śrutistvantarnaye vyākhyātā / anena - taduktamityataḥ sūtre tadityanuvartate / tasyetyāvartate vipariṇamyate ca / asambhavāditi cānuvartate / tathā ca -

tadetaditi manyante 'nirdeśyaṃ paramaṃ sukham /
kathaṃ nu tadvijānīyām // (kaṭha. 5-14.) //

ityānukūlyena gṛhyamāṇaṃ tadetacchabdaparāmṛśyaṃ sukham anirdeśyaṃ sukhaṃ tattu viṣṇurūpameva, na samīpoktajñānisukham / kutaḥ? 'tasya'; sūryāditejasaḥ 'tasya'; ānukūlyena gṛhyamāṇasya sukhasya tasmin 'tameva bhāntam'; iti 'anukṛteḥ'; anubhānaśravaṇāttasyaitadadhīnaprakāśakartṛtvaśravaṇādasyānyatejoniyantṛtvaśravaṇāditi yāvat / tathā tasya sarvasya jagatastasya tatprakāśaprakāśyatvasya 'tasya bhāsā'; (kaṭha. 5-15.) iti śrutāvuktatvāttasya sarvajagatprakāśatvokteriti yāvat / tasya ca liṅgadvayasya 'ahaṃ tattejaḥ'; (caturvedaśikhā.) ityādiśrutyā smṛtyā ca tasminviṣṇāveva niścayenopapatterjñānisukhe ca 'asambhavāt'; anupapatteḥ / tathā tasminnupasaṃhāre tasyānukūlyena gṛhyamāṇasya 'na tatra sūryo bhāti'; iti vākye tasya sūryādyaprakāśyatvasyacokteśceti sūtrārtha ukto bhavati /

BBsBh_1,3.6.5:

sū - oṃ //

api smaryate | BBs_1,3.23 |

// oṃ // 23 //

yadādityagataṃ tejo jagadbhāsayate 'khilam / yaccandramasi yaccāgnau tattejo viddhi māmakam // (gī. 15-12.) iti /

BBsBhDīp_1,3.6.5: yadetalliṅgadvayasya viṣṇuniṣṭhatvam 'aham'; iti śrutyopapāditam / tatsmṛtyāpyupapādayatsūtraṃ paṭhitvā tāṃ smṛtimudāharati - apīti // iti smaryata ityanvayaḥ / 'yat'; ādityādiṣu sthitaṃ tejastat 'māmakaṃ'; madadhīnaṃ madīyaṃ ca, matteja evādityādiṣu prerakatvenāsti / tadevākhilaṃ jagat 'bhāsayate'; prakāśayatīti gītāsmṛtyarthaḥ /

BBsBh_1,3.6.6: na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ / yadgatvā na nivartante taddhāma paramaṃ mama // (gī. 15.6.) iti ca // 23 //

// iti anukṛtyadhikaraṇam // 6 //

BBsBhDīp_1,3.6.6: kiṃ ca pāṭhake 'na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yamagniḥ'; ityādyānukūlyena gṛhyamāṇasya sukhasya sūryādyaprakāśyatvamucyate / tacca viṣṇoreva smaryate, ato viṣṇureva 'tadetat'; ityatra pratipādyaḥ, na jñānisukhamiti sūtrasyārthāntaramapipadasya yuktisamuccayārthatvaṃ cābhipretya tāṃ smṛtimudāharati - na taditi // atrāpītiśabdasya smaryata ityanvayaḥ / jñānino 'yadgatvā'; yatprāpya punastasmānnanivartante, tanmama paramaṃ 'dhāma'; svarūpaṃ, tadetaddhāma sūryo 'na bhāsayate'; na prakāśayate, evaṃ 'śaśāṅkaḥ'; candraḥ / yadā caivaṃ tadā kuto 'yamavamo 'gniriti gītāsmṛtyarthaḥ / anena - pūrvavyākhyāne na kevalamanukṛtyādiḥ 'ahaṃ tattejaḥ'; iti śrutyantare 'tamevabhāntamanubhāti'; ityātharvaṇādau viṣṇudharmatvena śrūyate, kintu yadādityeti smaryatepīti śrutisamuccayārthe 'piśabdaḥ / dvitīyavyākhyāne tu 'tameva bhāntamanubhāti'; ityuttaravākyoktānukṛtyādihetoḥ 'na tatra sūryo bhāti'; iti pūrvavākyoktasūryādyaprakāśyatvahetośca samuccaye 'piśabdaḥ / tathā ca na kevalaṃ 'tadetat'; ityatroktānukūlyena gṛhyamāṇasya viṣṇutvarūpapradhānasādhye hetūkṛtamanukṛtyādikam 'ahaṃ tattejo raśmīt'; ityādau śrūyate, kintu yadādityeti smaryate 'pīti vā apiḥ / kiñca - yato na kevalaṃ prathamasūtroktaliṅgadvayaṃ, kintu tato 'nyadapi 'na tatra'; iti kāṭhakavākye tasyānukūlyena gṛhyamāṇasyoktaṃ sūryādyaprakāśyatvarūpaṃ liṅgaṃ tasya viṣṇoḥ sambandhitvenaiva 'na tat'; iti smaryate / atastadetat 'kathaṃ nu tadvijānīyām'; ityatra viṣṇureva pratipādya iti vā sūtrasyārthadvayamuktaṃ bhavati / 'na tatra'; ityāderayamarthaḥ / pūrvaṃ brahma na samyagbhātīti tasya durjñeyatvamuktaṃ, tatkuta ityataḥ idamucyate - yasyaivaṃvidhaṃ sukhaṃ rūpaṃ 'tatra'; brahmaṇi sūryo 'na bhāti'; tanna prakāśayatīti yāvat / candratārakamiti dvandvaikavadbhāvaḥ/ evaṃ tat vidyuto 'pi 'na bhānti'; na bhāsayantīti / 'tameva bhāntam'; ityuttaravākyaṃ tu yadyapi vyāsatīrthakṛtātharvaṇaṭīkāyām - 'etatsamākhyārūpamātharvaṇavākyaṃ'; 'bhāntaṃ'; bhāsayantaṃ paramātmānamanusṛtyaiva sūryādayo 'bhānti'; prakāśate iti vyākhyātam / tathāpi ṭīkānusārāt 'sarvaṃ'; sūryāditejaḥ 'bhāntaṃ'; prakāśamānaṃ bhagavantamanusṛtyaiva 'bhāti'; prakāśate / 'tasya'; bhagavato 'bhāsā'; prakāśena 'idaṃ sarvaṃ'; jagati 'bhāti'; prakāśyata iti vyākhyeyam / vyāsatīrthīyaṃ tu vyākhyānāntaraṃ ṭīkākṛdabhipretaṃ bhaviṣyatīti tadvirodhaḥ // 6 //

// iti anukṛtyadhikaraṇam // 6 //

// 7. vāmanādhikaraṇam //

BBsBh_1,3.7.1: viṣṇureva jijñāsya ityuktam / tatra ūrdhvaṃ prāṇāmunnayatyapānaṃ pratyagasyati / madhye vāmanamāsīnaṃ viśve devā upāsate // (kaṭha. 5-3.) iti sarvadevopāsyaḥ kaścitpratīyate /

BBsBhDīp_1,3.7.1: atrādhikaraṇer iśānanāmasamanvayaḥ kriyate / śrutyādisaṅgatiṃ viṣayasaṃśayau ca sūcayati - viṣṇureveti / jijñāsāsūtre viṣṇurevasarvairmumukṣubhirmokṣārthaṃ jijñāsya ityuktamityarthaḥ / na ca tatra jijñāsyatvāyogavyavaccheda eva kṛtaḥ, na tvanyayogavyavaccheda iti vācyam / anyasyāpi jijñāsyatve tasyāpi mokṣadātṛtvāpattyā 'yato nārāyaṇaprasādamṛte'; ityādivivaraṇānupapatteranyayogavyavacchedasyāpi tatrābhipretatvāt / ato 'traivakāra ubhayānvayitayā vyākhyeyaḥ / tataḥ kimityata āha - tatreti / idaṃ cāvartate / tatretyavyayaṃ tadityarthe 'pi / tathā ca 'athāto brahmajijñāsā'; iti yatpūrvaṃ viṣṇorjijñāsyatvamuktaṃ 'tatra'; jijñāsyatve 'tatrar'; 'iśāno bhūtabhavyasya'; ityuktvā āmnāte 'ūrdhvam'; iti kāṭhakavākye 'kaścirt'; iśāno dharmitvena pratīyate / katham? yato 'yaṃ 'sarvadevopāsyaḥ'; tairjijñāsyaḥ pratīyate ata iti vākyayojanā / na ca vāyoḥ sarvadevopāsyatve 'pi na viṣṇossarvadevopāsyatvahāniriti vācyam / tāvatāpi sarvairmumukṣubhirviṣṇureva jijñāsya iti niyamasyāsiddheḥ / na ca śrutigataviśvedevaśabdasya gaṇaviśeṣavācitvāt sarvadevopāsya ityuktiranupapanneti vācyam / gaṇaviśeṣaparatve tasya guṇādhikyāsiddhyā sarvadevaparatvāvaśyaṃbhāvāt / anenar - iśānaśabdasyānyaniṣṭhatvākṣepamukhena phalato mumukṣukartṛkajijñāsyatvasyānyaniṣṭhatvākṣepāt jijñāsādhikaraṇenāsyākṣepikī saṅgatiruktā bhavati / tatheśānākhyo viṣayaśca sūcitaḥ /

BBsBh_1,3.7.2: sa ca 'evamevaiṣa prāṇa itarān prāṇān pṛthakpṛthageva sannidhatte'; (praśna. 3-4.) 'yo 'yaṃ madhyamaḥ prāṇaḥ'; (bṛ. 3-5-21.) 'kuvidaṅga'; (ṛ. 7-91-1.) ityādinā prāṇavyavasthāpakatvānmadhyamatvātsarvadevopāsyatvācca vāyureveti pratīyate / ato 'bravīt - sū - oṃ //

śabdādeva pramitaḥ | BBs_1,3.24 |

// oṃ // 24 //

vāmanaśabdādeva viṣṇuriti pramitaḥ /

BBsBhDīp_1,3.7.2: sayuktikaṃ pūrvapakṣayati - sa ceti // atretthaṃ yojanā - 'sa ca'; sarvadevopāsyaśceśāno vāyureva bhavet, na viṣṇuḥ / kutaḥ? atra prāṇavyavasthāpakatvaśravaṇāt / tathā madhyamatvokteḥ sarvadevatopāsyatvokteśca / na caiṣāṃ vāyvekaniṣṭhatvāsiddhiḥ / yato 'yaṃ vāyuḥ 'evamevaiṣa prāṇaḥ'; (praśna. 3-4.) 'yo 'yaṃ madhyamaḥ'; 'kuvidaṅga'; (ṛ. 7-91-1.) ityādinā vākyena prāṇavyavasthāpakatvadimān pratīyate, ata iti / kāṭhake hi -

aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhatir /
iśāno bhūtabhavyasya // (kaṭha. 4-12.) //

ityanena bhagavato 'ṅguṣṭhamātratvaṃ pūrṇaṣaḍguṇatvaṃ dehamadhyasthatvaṃ bhūtabhaviṣyadvartamāneśānatvamityādimāhātmyamabhidhāyeśānapadoktasya tasyaiva 'ūrdhvam'; ityādinā mahimāntaramucyate / tatra madhyaśabdaḥ siddhānte ūrdhvaṃpratyakchabdasamabhivyāhārāt deśaviśeṣavacanaḥ, natvavāntareśvaratvādirūpamadhyamatvārthakaḥ / tathā ca yaḥ prāṇākhyarūpeṇa 'prāṇaṃ'; prāṇākhyavāyumūrdhvam 'unnayati'; udgamayati ūrdhvagatimattayā prerayati / apānarūpī cāpānākhyaṃ vāyuṃ 'pratyak'; adhastādviṇmūtrādiniṣkāsanahetutayā 'asyati'; nirasyati prerayatīti yāvat / taṃ 'dehamadhye'; hṛdaye 'āsīnam'; upaviṣṭaṃ 'vāmanaṃ'; saundaryapradhānāḥ striyo vāmāḥ tāḥ netāraṃ viṣṇuṃ 'viśve devāḥ'; sarve devāḥ 'upāsate'; jijñāsanta iti siddhāntarītyā śrutyarthaḥ / pūrvapakṣī tvidaṃ vāyuparaṃ matvā madhyaśabdo 'yo 'yaṃ madhyamaḥ'; iti śrutyantarasamākhyānānmadhyameśvaratvavacano na deśaviśeṣavacana ityāha / 'evam'; iti ṣaṭpraśnavākyaṃ ca 'yathā samrāḍevādhikṛtānviniyuṅkte etāngrāmānadhitiṣṭhasveti'; iti dṛṣṭāntavākyena saha vyākhyeyam / tatprakārastu - yathā 'samrāṭ'; sārvabhaumaḥ 'adhikṛtān niyogino 'dhikṛtya viniyuṅkte'; / katham? tvam 'etān'; pāṭalīputrādīn grāmān 'adhitiṣṭhasva'; tadādhipatyena tiṣṭhasveti / 'evamevaiṣaḥ'; 'ātmata eṣa prāṇo jāyate'; (praśna. 3-2.) ityātmajātatvenokto mukhyaprāṇaḥ 'itarān'; bhinnān svajanyatvenopacāreṇātmapravibhāgān prāṇān vāyūn pṛthaksthāneṣu hṛdayādiṣu sthāpayatīti / 'yo 'yam'; ityādibṛhadāraṇyakavākyam / tatra hi pūrvaṃ vāgādīnāṃ mṛtyugrastatvamuktvā 'athainameva nāpnot'; ityanena mukhyaprāṇasya tadanāttatvena tebhyaḥ śraiṣṭhyamabhidhāya 'yo 'yam'; ityanena prāṇaśabdavācyeṣu viṣṇuvāyutaditareṣu cetaneṣu triṣu viṣṇoruttamatvādanyeṣāmadhamatvādvāyormadhyamatvādasmānnimittādvā avāntareśvaratvādvā mukhyaprāṇasya sarvottamatvarūpakāṣṭhātvāvirodhimadhyasthatvamevocyate, na tu madhyadeśasthatvam / tathā tatraiva caturthādhyāye 'ayaṃ vāva śiśuḥ yo 'yaṃ madhyamaḥ prāṇaḥ'; (bṛ. 4-2-1.) iti candrikodāhṛte vākye sthūladehākhyavistṛtapradeśagataliṅgaśarīrarūpagṛhe viṣṇurūpāyāṃ sthūṇāyām annākhyena śrīrūpeṇa dāmnā baddho govatsarūpovāyurmadhyamatvenocyate /

kuvidaṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan /
te vāyave manave bādhitāyāvāsayannuṣasaṃ sūryeṇa //

iti ṛṅmantre 'aṅga'; iti priyasambodhanam / tathā ca ye devāḥ vāyoḥ 'namasā'; namaskāropalakṣitasevādinā 'vṛdhāsaḥ'; vṛddhā jñānādiguṇapūrṇāḥ 'anavadyāsaḥ'; anavadyāḥ ajñānarāgādyavadyavidhurāśca purā sasūryā āsan / te 'kuvit'; kvacidrahasyasthāne sūryeṇa sākaṃ 'manave'; jñānine 'bādhitāyā'; saṃsārakleśavadbhiḥ śaraṇaṃ prāptāya 'vāyave'; vāyumuddiśya 'uṣasam'; uṣa prakāśe, asun, buddhim 'avāsayan'; tadviṣayāmakurvanniti śrutyarthaḥ / siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // 'vāmanaśabdāt'; vāmanaśruteḥ / evakāro vāyuliṅgasadbhāvāt vāyureveśānaḥ kiṃ na syāditi codyaparihārāya liṅgebhyaḥ śruteḥ prābalyamāha / yathoktaṃ sudhāyām - evaśabdavyākhyānaṃ balavaditi 'śabdādeva pramitaḥ'; iti yatheti / samanvayasūtrādanuvṛttasya tadityasyārtho viṣṇuriti / vidheyabhūtaviṣṇutvasyānvayayogyoddeśyadyotanāyetiśabdaprayogaḥ / āvartate cāyam / itiśabdātparamapi evaśabdo yojyaḥ / tenānuvṛttastu śabdo vyākhyātaḥ / tathā car 'iśāno bhūtabhavyasya'; (kaṭha. 4-12.) iti śrutar iśāno viṣṇureva bhavet / kutaḥ? yastatra pramito viṣṇāveva mahāyogavidvadrūḍhibhyāṃ prasiddho 'madhye vāmanam'; itiśruto vāmanaśabdastasmādeveti yojanā / pramitapadaṃ śruterniravakāśatvasūcakam / anena sūtre itiśabdo 'dhyāhārya iti sūcitam / tathā car 'iśāno bhūtabhavyasya'; itiśrutariśānaḥ 'tattu'; viṣṇureva bhavet / kutaḥ? yastatra viṣṇāveva pramito mahāyogavidvadrūḍhibhyāṃ prasiddho 'nyatra niravakāśo 'madhye vāmanamāsīnam'; (kaṭha. 5-3.) itiśruto liṅgātprabalo vāmanaśabdastacchrutistasmāditi sūtrārthaḥ /

BBsBh_1,3.7.3:

na hi śruterliṅgaṃ balavat /

BBsBhDīp_1,3.7.3: sūtre evakāraprayogena sūcitaṃ śruteḥ prābalyaṃ liṅgasya prābalyaniṣedhamukhena darśayati - na hīti // śruteriti pañcamī / hiśabdo vakṣyamāṇapramāṇavirodhāditi hetusūcakaḥ / tathā ca 'hi'; yasmāt na śruterliṅgaṃ balavat, kintu durbalameva / tasmālliṅagāt prabalāt vāmanaśabdādeveśāno viṣṇurevetyarthaḥ /

BBsBh_1,3.7.4: śrutirliṅgaṃ samākhyā ca vākyaṃ prakaraṇaṃ tathā / pūrvaṃ pūrvaṃ balīyaḥ syādevamāgamanirṇayaḥ / iti skānde /

BBsBhDīp_1,3.7.4: kuto na śruterliṅgaṃ balavadityatastathāsati śruterliṅgātprābalyavacanavirodhāpatterityāśayena tadvākyaṃ paṭhati - śrutiriti // iti skānda ityanantaraṃ vacanāditi śeṣaḥ / asya na hītyanenānvayaḥ / vācakaśabdaḥśrutiḥ / asādhāraṇadharmo vā, tadbodhakaśabdo vā liṅgam / nirṇītasyānyatra samānoktiḥ samākhyā / sā dvividhā - arthataśśabdato 'pīti / samabhivyāhṛtapadairevākāṅkṣāpūrtau tacchāntyarthaṃ padāntaranirapekṣāṇi padāni vākyam / ekaprameyapratipādakānekavākyāni prakaraṇam / anuktasthānasamuccaye tathetiśabdaḥ / anekaprameyapratipādakamekārthatātparyayuktaṃ vacanaṃ sthānam / atra 'vākyaṃ prakaraṇaṃ sthānaṃ samākhyā ca tathāvidhā'; ityanuvyākhyānusāreṇa samākhyāyāḥ sthānānantaryameva grāhyaṃ, na tvatroktakramānusāreṇa vākyādyapekṣayā prāthamyam / atroktakramasyāvivakṣitatvāt / uktaṃ hi pramāṇalakṣaṇaṭīkāyāṃ - samākhyāditvena grahaṇaṃ 'śrutirliṅgaṃ samākhyā ca'; ityavivakṣitakramaṃ vākyamanusṛtyeti / ata eva jaiminiḥ - 'śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāye pāradaurbalyamarthaviprakarṣāt'; iti smṛtyuktādanyathākramamāha - pūrvaṃpūrvamiti / pūrvoddiṣṭamityarthaḥ / ekatra samavetaṃ viruddhamiti ca śeṣaḥ / 'balīyaḥ'; atiśayena svabhāvato balavat yathātraivādhikaraṇe anantaroddiṣṭaliṅgāpekṣayā pūrvoddiṣṭā vāmanaśrutiḥ svataḥ prabalā/ vākyāpekṣayā prabalaṃ liṅgam/ yathā - daharādhikaraṇe daharākāśasya sākṣātsarvādhāratvaprāpakāt 'kiṃ tadatra vidyate ..... ubhe asmin dyāvāpṛthivī'; (chāṃ. 8-1-2,3.) iti vākyātprabalaṃ viṣṇostatprāpakāpahatapāpmatvādikaṃ liṅgam / prakaraṇāpekṣayā prabalaṃ vākyam/ yathā - jyotirdarśanāt ityadhikaraṇe jīvasya 'hṛdyantarjyotiḥ'; (bṛ. 6-3-7.) itivākyabodhyajyotiṣṭvasādhakājjīvaprakaraṇātprabalaṃ viṣṇorjyotiṣṭvaprāpakaṃ 'katama ātmā'; (bṛ. 6-3-7.) iti praśnavākyam / sthānāpekṣayā prabalaṃ prakaraṇam / yathā - samagropaniṣadar iśvaraparatvasādhakāt ṣaṭpraśnarūpasthānāt prabalam 'ātmata eṣa prāṇo jāyate'; (praśna. 3-3.) ityetatkhaṇḍarūpaṃ mukhyaprāṇaprakaraṇam / ata evātrādhikaraṇe ṣaṭpraśnoktaprāṇavyavasthāpakatvādīnāṃ mukhyaprāṇaliṅgatvamupetya śrutyā bādha uktaḥ / samākhyāpekṣayā prabalaṃ sthānam / yathā - annamayādiśabdānāṃ kośaparatvasādhakāt 'annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantām'; (yājñikī. 66.) iti nārāyaṇānuvākasamākhyāyāḥ prabalaṃ teṣāṃ viṣṇutvasādhakaṃ brahmaparānekaprakaraṇasandarbharūpaṃ sthānam / etānyeva śrutyādinār'thanirṇayasthalāni / ādyayā samākhyayā nirṇetavyaṃ yathā - puruṣasūktasamākhyayā vaiśvānarasya viṣṇutvam / dvitīyayā yathā - ambhraṇīsūktasamākhyayā viśvakarmasūktoktasyājasya viṣṇutvam / astvevaṃ tataḥ kimityata āha - evamiti / viruddhaiteṣāṃ samavāye sati prabalena pūrveṇottarabādhe ca sati 'āgamanirṇayaḥ'; āgamārthasya vipratipannasyaitaiḥ nirṇayo bhavatītyarthaḥ /

BBsBh_1,3.7.5: tacca liṅgaṃ viṣṇoreva / tasyaiva prāṇatvokteḥ 'tadvai tvaṃ prāṇo abhavaḥ'; iti // 24 //

BBsBhDīp_1,3.7.5: nanvastu śruteḥ svabhāvataḥ prābalyam / tathāpi bāhulyena pūrvapakṣyuktaliṅgānāmapi prābalyātsāmyenānirṇaya evetyata āha - tacceti // castvarthaḥ / liṅgamiti samudāyaikavacanam / tathā ca 'tat'; pūrvavādyuktaṃ liṅgajātaṃ tu viṣṇoreva yuktam, na vāyorityarthaḥ / tathā ca bāhulye 'pi liṅgānāṃ sāvakāśatvāttebhyaḥ śruterekasyā api niravakāśāyāḥ prābalyānnānirṇaya iti bhāvaḥ / nanu na liṅgaṃ viṣṇau sāvakāśaṃ, pūrvapakṣyudāhṛtasamākhyārūpaśrutyantareṇa tasya prāṇaniṣṭhatayaivoktatvādityata āha - tasyaiveti / 'tadvai tvam'; iti śrutau 'tasya'; viṣṇoḥ prāṇatvasya prāṇaśabdavācyatvasyokteruktatvādityarthaḥ / evaṃ 'ata eva'; ityatrādhyātmikāśeṣaśabdasya samanvayaṃ bruvatā tathā - 'śāstradṛṣṭyā'; ityatrāntaryāmiparatvaṃ bruvatā sūtrakāreṇetaravyāvṛttyā tasyaiva prāṇatvokteḥ sādhitatvādityapi vyākhyeyametat / tathā ca śrutyantare prāṇaniṣṭhatayā liṅgasyoktāvapi na tadvirodhaḥ / tasya prāṇasya viṣṇutvābhyupagamāditi bhāvaḥ / nanu tathāpi 'kuvidaṅga'; iti ṛci vāyuniṣṭhatayā liṅgoktestadvirodha ityasyāpīdamevottaram / asmin pakṣe prāṇatvamiti vāyutvamupalakṣyate / tathā cāntarnaye ādhidaivikāśeṣaśabdasamanvayaṃ bruvatā sūtrakāreṇa 'tasyaiva'; viṣṇoreva 'prāṇatvokteḥ'; vāyuśabdavācyatvarūpavāyutsyoktatvādityarthaḥ / tathā ca na tadvirodhopīti bhāvaḥ / na ca siddhānte 'pi sthānāpekṣayā prabalātprakaraṇāt 'evamevaiṣaḥ'; itiśrutyantaragataprāṇaśabdasya, tathā 'yo 'yaṃ madhyamaḥ'; (bṛ. 3.5-21.) ityasya, tathā 'kuvidaṅga'; iti mantrasthavāyuśabdasya mukhyavāyuparatvaṃ, tatroktaliṅgānāmapi tatparatvamupetya teṣāṃ śrutyā bādhasyoktatvāt kathaṃ śrutyantarasthaprāṇavāyuśabdayoḥ viṣṇuparatvāṅgīkāreṇa samādhānam / ata eva candrikāyām - madhyamaśabdo 'pi 'ūrdhvaṃ prāṇam'; (kaṭha. 2-2-3.) iti prāṇasya sthānāntaranirdeśāttatyāgena madhyamasthānasthabrahmaparaḥ, na tu śrutyantare madhyamaśabdoktaprāṇapara ityuktam / ataḥ 'evamevaiṣaḥ'; (praśna. 3-4.) iti vākyaṃ sthānātprakaraṇasya prābalye udāhṛtamiti vācyam / uktarītyā mukhyataḥ śrutyantaragataprāṇaśabdāderbrahmaparatvena liṅgānāṃ tattadantaryāminiṣṭhatve 'pi samākarṣanyāyenānyaparatvasyāpyaṅgīkārāt / śrutyantaroktaliṅgānāmanyaniṣṭhatve 'pi vā nānupapattiḥ / na caivaṃ kāṭhakoktaliṅgānāmapyanyaniṣṭhatvāpattyā anyeṣāmīśānatvādyāpattiḥ / niravakāśaśrutyā kāṭhakoktaliṅgānāṃ viṣṇuniṣṭhatānirṇayopapatteḥ / nanu tathāpi kathamīśāno viṣṇurbhavecchrutāvīśānasyāṅguṣṭhaparimitatvokteḥ / sarvagate ca harau tadayogāt / na ca vyomavatsarvagatasyāpyaṇutvaṃ yujyata iti pratipāditamiti vācyam / tathāpi 'aṅguṣṭhamātraḥ'; iti tanmātraparimāṇatvokterayogāt / na ca 'aṅguṣṭhamātraḥ'; ityatra śrutaḥ parimāṇārthako mātracpratyaya eva, na tvavadhāraṇārthako mātraśabdaḥ / 'dehāṅguṣṭhamito dehe jīvāṅguṣṭhamito hṛdi'; iti smṛtau mita ityanena parimāṇasyaivokteḥ / tathā ca nānupapattiriti vācyam / tathātve 'ṅguṣṭhamātratvābhidhātryām 'aṅguṣṭhamātraḥ'; (kaṭha. 4-12.) iti śrutau 'madhya ātmani'; ityasya smṛtau hṛdītyasya ca vaiyarthyāpātāt / tanmātraparimitatvoktyarthaṃ hi tatra hṛdayarūpasūkṣmasthānoktiḥ / tasmādavadhāraṇārthakamātraśabda evāyamaṅgīkāryaḥ uktaṃ hi candrikāyām - mātraśabdasyāvadhāraṇārthakatvāditi /

BBsBh_1,3.7.6:

sū - oṃ //

hṛdyapekṣayā tu manuṣyādhikāratvāt | BBs_1,3.25 |

// oṃ // 25 //

sarvagatasyāpi tasyāṅguṣṭhamātratvaṃ hṛdyavakāśāpekṣayā yujyate /

BBsBhDīp_1,3.7.6: tathā ca sarvagate harāvaṅguṣṭhamātratvoktiranupapanneti nātreśāno viṣṇurityāśaṅkāṃ pariharatsūtramupanyasya tadakṣarāṇi vyācaṣṭe - hṛdīti // sarvagatasyāpītyanena tuśabdo yadyapitathāpītyarthatayā vyākhyātaḥ / hṛdyapekṣayetyanena sūcitahetoranvayayogyaṃ sādhyaṃ darśayati - tasyeti / yojanā tu - yadyapi viṣṇuḥ sarvagatastathāpi 'tasyāṅguṣṭhamātratvam'; aṅguṣṭhamātratvoktiryujyate / katham? yato 'hṛdyavakāśopekṣayā'; hṛdi vidyamāno yo 'yamavakāśo 'ṅguṣṭhaparimitadeśastadapekṣayā tatrābhivyaktatāvatparibhitabhagavanmūrtiviśeṣamapekṣya tasya viṣṇoraṅguṣṭhamātratvam astyata iti/ yadvā - 'hṛdyavakāśāpekṣayā'; hṛdi vidyamānāvakāśamapekṣya tatsambandhāttasyāṅguṣṭhamātratvavacanaṃ yujyata ityāvṛttiṃ vinā yojanā / prathamapakṣe śaktyāparimite 'pi bhagavati mūrtiviśeṣe vyaktyātmanāṅguṣṭhamātratvasya sthānini brahmaṇi tatsambandhādupacāreṇoktiriti bhedaḥ / atra ṭīkāyāṃ hṛdyavakāśāpekṣayeti bhāṣyaṃ sāvadhāraṇaṃ kṛtvā sautratuśabdo 'vadhāraṇatayā vyākhyātaḥ / tena viṣṇoṅguṣṭhamātratvaṃ hṛdyapekṣayaiva, na tu lokavatparicchinnatvādityuktaṃ bhavati / tattatsthāneṣu vyaktamūrtiviśeṣāpekṣayā vā upacāreṇa vā tattatparimāṇatvoktyā 'yastvetameva prādeśamātram'; (chāṃ. 5-18-1.) iti chāndogye 'prādeśamātraṃ puruṣam'; ityanyatra 'prādeśaḥ puruṣottamaḥ'; ityaparatra ca hṛdgatasya viṣṇoḥ prādeśaparimitatvokteḥ / 'aṅguṣṭhamātraḥ puruṣo 'ṅguṣṭhaṃ ca samāśritaḥ'; (mahānā. 16.3.) iti śrutyantare 'aṅguṣṭhamātraḥ puruṣaḥ'; iti kaṭhavalyāṃ ca 'aṅguṣṭhamātraḥ puruṣaḥ'; ityaparatra cāṅguṣṭhaparimitatvokteḥ 'aṅguṣṭhāgrapramāṇakaḥ'; iti kvacidaṅguṣṭhāgrapramāṇakatvoktervirodha iti codyaṃ parihṛtaṃ bhavati / dehe hṛdayākāśe prādeśaparimitarūpaviśeṣasya hṛdayagatakamalakarṇikāmūlagatākāśe 'ṅguṣṭhāgrapramāṇakarūpāntarasya karṇikāgragatākāśecāṅguṣṭhaparimitarūpāntarasya ca vyaktisambhavāt, tattatsthānadharmasya sthāninyupacaritatvasambhavācca / yathoktaṃ bṛhadāraṇyakabhāṣye -

hṛdaye sarvaśo vyāpī prādeśaḥ puruṣottamaḥ /
jīvānāṃ sthānamuddiṣṭaḥ sarvadaivasanātanaḥ //
hṛtkarṇikāmūlagataḥ so 'ṅguṣṭhāgrapramāṇakaḥ /
mūleśa iti nāmāsmin sarve jīvāḥ pratiṣṭhitāḥ //
aṅguṣṭhamātre puruṣe karṇikāgrasthite harau /
prāviśanti suṣuptau tu prabudhyante tatastathā // iti //

asmin mūleśavyāpinormadhye 'ṅguṣṭhamātratvaṃ ca dehe dehāṅguṣṭhamitatvaṃ jīvahṛdi jīvāṅguṣṭhamitatvamiti vivektavyam / atra 'aṅguṣṭhaṃ ca samāśritaḥ'; ityanena karmendriyādhiṣṭhitatvamucyata iti prameyadīpoktamapi jñātavyam / nanu 'dakṣiṇākṣimukhe viśvo manasyantastu taijasaḥ'; ityādivacanājjāgradādyavasthāprerakaviśvataijasaprājñānāṃ dakṣiṇākṣyādiṣu sattvaṃ tāvatsiddham / yadi caivaṃ tadā jīvo 'pi jāgradavasthāyāṃ dakṣiṇākṣisthaḥ svapne kaṇṭhadeśasthaḥ suptau hṛdayastho bhavati, 'hṛdayasthātparājjīvo dūrastho jāgradeṣyati'; ityukteḥ / dūrastho 'kṣistho jāgrajjāgratvamiti tasyārthaḥ / tathā ca kathaṃ hṛdayavyāptaprādeśaparimitabhagavadrūpasya sarvadā jīvasthānatvam? kathaṃ ca hṛtkarṇikāmūlagatabhagavadrūpe sadā pratiṣṭhito jīvaḥ? suptau hṛtkarṇikāgragate harau praviśatītyuktiriti cet - na, yatassarvadā hṛdi sthitameva jīvasvarūpaṃ jāgaritādāvakṣyādiṣvapi viśeṣasannihitaṃ dīpaprakāśavadityaṅgīkṛtam / yathoktamaitareyabhāṣye - hṛde sthitameva tasya rūpaṃ jāgarite 'pyakṣyādiṣu viśeṣasannihitaṃ bhavatīti / ekasyaiva jīvasya sthāpanadhṛtyākhyapratiṣṭhāpanasuptiprāpaṇākhyaprayojanabhedādekadehe anekadhā sthitānāṃ bhagavanmūrtīnāṃ śaktyā sarvagānāmapi tatra tatra vyaktyātmanā anekālpaparimāṇavattvaṃ ca yujyata iti na kācidanupapattiḥ /

BBsBh_1,3.7.7:

itaraprāṇināmaṅguṣṭhābhāve 'pi manuṣyādhikāratvānna virodhaḥ // 25 //
// iti vāmanādhikaraṇam // 7 //

BBsBhDīp_1,3.7.7: nanu tathāpi nāṅguṣṭhaparimāṇavattvaṃ viṣṇoryuktam / tathā hi kiṃ tattadaṅguṣṭhamātratvaṃ vā yatkiñcidaṅguṣṭhamātratvaṃ vā / nādyaḥ, paśvādīnāmaṅguṣṭhābhāvena tadantargatasya viṣṇoraṅguṣṭhaparimitatvāyogāt / na dvitīyaḥ, aṅguṣṭhamātratvoktestaistaistathopāsanārthatvena tasya cāṅguṣṭhavyaktiviśeṣanirdhāraṇa vināyogena yatkiñcidaṅguṣṭhamātratvoktervyarthatvāt / pipīlikādihṛdayasthe 'ṅguṣṭhamātratvasābhānyasyāpyasambhavāccetyāśaṅkāṃ pariharan manuṣyādhikāratvāt itisūtraśeṣaṃ tuśabdasya kākākṣinyāyena atrāpyanvayaṃ tasyāpyarthatvaṃ ca abhipretya tatsambandhipradarśanapūrvakaṃ vyācaṣṭe - itareti // paśvādīnāmityarthaḥ / apirāvartate / aṅguṣṭhamātratvamityetat vipariṇāmevānuvartate / 'na virodhaḥ'; iti virodhasūtrādākṛṣṭe pade / tathā ca 'api'; tattadaṅguṣṭhaparimitatvāṅgīkāre 'pītaraprāṇināmaṅguṣṭhābhāve 'pi na viṣṇoraṅguṣṭhamātratvasya virodhenāṅguṣṭhamātratvokterasambhavaḥ / kutaḥ? aṅguṣṭhamātratvokteretadvidyāyā 'manuṣyādhikāratvāt'; manuṣyānadhikṛtya pravṛttatvāt / tadapi kutaḥ? vedavidyopāsanasya 'manuṣyādhikāratvāt'; manuṣyamātrādhikāratvāditi yojanā / sūtre bhāṣye ca manuṣyāṇāmadhikāro yasmin athavā - adhikriyate 'tretyadhikāra upāsanaṃ śāstraṃ vā, manuṣyāṇāmeva adhikāro manuṣyādhikārastasya bhāvasatasmāditi vigrahaḥ / 'manuṣyādhikāritvāt'; itipāṭhe manuṣyā adhikāriṇo yasmin tattathoktam / tathā ca manuṣyādhikārikatvādityarthaḥ / manuṣyapadaṃ ca vakṣyamāṇanyāyena mananādiśīlacetanaparam / tena devānāṃ jaritāryādīnāṃ vakṣyamāṇanyāyena vedavidyādhikāriṇāmetadvidyādhikārasiddhiḥ / tatra jaritāryādīnāṃ svasvāṅguṣṭhaparimitatvena bhagavadupāsanāsambhavāt, teṣāmetadvidyotpannavākyārthajñāna evādhikāro, nopāstāvapi / ata eva ṭīkāyāṃ manuṣyāṇāmeva vedavidyopāsanādhikāritveneti manuṣyatvaṃ vyāpakatvenoktam / na cānadhikāriṇāṃ paśvādīnāṃ dehasthitasya bhagavato 'ṅguṣṭhaparimitatvābhāve parimāṇāntarānukteradravyatvāpattiriti vācyam / paśvādidehagatasya paramātmanaḥ tattadākārayuktatvena tadanusāriparimāṇavattvāt / yathoktamaitareyabhāṣye - saṅkarṣaṇaśca pradyumnastadākārau nṛṣu sthitau / nārāyaṇāniruddhau tu paśvākārau paśusthitau // iti //

anena - sūtre tuśabdo 'pyarthevadhāraṇe ca / tatrāpyarthasyobhayatrānvayaḥ / aṅguṣṭhamātratvaṃ yujyata iti śeṣaḥ / taditi pradhānasūtrādanuvṛttasyeha vipariṇāmenānvayaḥ / na virodhaḥ ityasyākarṣaḥ / 'tasya manuṣyādhikāritvāt'; ityāvartate / tathā ca 'tu'; api sarvagatasyāpi 'tasya viṣṇoraṅguṣṭhamātratvaṃ'; taduktiryujyate / na ca virodhaḥ / yato 'tra 'hṛdyapekṣayā tu'; hṛdyavakāśāpekṣayaiva aṅguṣṭhamātratvamucyate, na tu paricchinnatvāt / tacca mūrtiviśeṣe tanmātratvasya sattvādupacāreṇa vā yujyate / na ca nāṅguṣṭhamātratvaṃ viṣṇoryuktaṃ, yatkiñcidaṅguṣṭhamātratvoktervyarthatvenāsambhavena ca tattadaṅguṣṭhamātratve vācye tasya ca paśvādīnāmaṅguṣṭhābhāvena tadantargataviṣṇāvayogāditi vācyam / yataḥ 'tu'; api itaraprāṇināmaṅguṣṭhābhāve 'pi na viṣṇostattadaṅguṣṭhamātratvasya 'virodhaḥ'; asambhavaḥ / kutaḥ? aṅguṣṭhamātratvavacanasya yadbodhakavidyāyāḥ 'manuṣyādhikāratvāt'; manuṣyānevādhikṛtya pravṛttatvāt / tadapi kutaḥ? 'tasya'; vedavidyopāsanasya 'manuṣyādhikāratvāt'; manuṣyamātre 'dhikāratvāditi sūtrārtha ukto bhavati / // iti vāmanādhikaraṇam // 7 //

// 8. devatādhikaraṇam //

BBsBh_1,3.8.1:

manuṣyāṇāmeva vedavidyādhikāra ityuktam /

BBsBhDīp_1,3.8.1: asminnadhikaraṇe devānāṃ brahmavidyādhikāraḥ samarthyate / prāsaṅgikatvānnādhyāyapādasaṅgatī mārgaṇīye / śrutyādisaṅgativiṣayasaṃśayatadbījāni darśayati - manuṣyāṇāmiti // 'uktaṃ'; pūrvasūtre / tuśabdārthāvadhāraṇasya samāsapraviṣṭamanuṣyapadenāpi sambandho 'stīti bhāvena manuṣyāṇāmevetyanuvādaḥ / netareṣāmityevaśabdārthaḥ / 'vedavidyādhikāro'; vedavidyopāsanādhikāraḥ / anena - devatādhikārābhāvamukhena 'viśve devā upāsate'; ityādipūrvodāhṛtaśrutyupalakṣitāśeṣaśrutiprāmāṇyasyākṣepātpūrvādhikaraṇenāsyākṣepikī saṅgatiḥ vedavidyādhikārākhyo viṣayaścokto bhavati / 'aṅguṣṭhamātraḥ'; iti śrutimūlāyāḥ 'manuṣyāṇāmeva'; ityukteḥ 'viśve devā upāsate'; (kaṭha.2-2-3.) iti śruteśca koṭidvayopasthāpakatvena sandehabījatvāttaduktyaiva devānāmadhikāro 'sti uta nāstīti saṃśayo, nāstīti pūrvapakṣaśca sūcitaḥ /

BBsBh_1,3.8.2: tiryagādyapekṣayaiva manuṣyatvaviśeṣaṇamuktaṃ, na tu devādyapekṣayetyāha -

BBsBhDīp_1,3.8.2: tataḥ kimityatassaṃśayabījaṃ vighaṭayan siddhāntayituṃ sūtramavatārayati - tiryagādīti // viśiṣṭabuddhyādirahitatiryagādivyāvṛttyarthamityarthaḥ / manuṣyatvaviśeṣaṇaṃ sāvadhāraṇatvenābhipretam / manuṣyapadam 'uktaṃ'; prayuktaṃ, tatreta śeṣaḥ / pūrvasūtra iti tadarthaḥ / svaprayuktaivakāravyāvarttyaṃ darśayati - na tviti // 'devādyapekṣayā'; devādivyāvṛttyartham / tuśabdo viśeṣārthaḥ / na tu devādyarthamapītyapiśabdārtho vā / 'ityāha'; ityabhipretya sūtrakāro devānāmadhikārabhāvamāhetyarthaḥ /

BBsBh_1,3.8.3:

sū - oṃ //

taduparyapi bādarāyaṇaḥ sambhavāt | BBs_1,3.26 |

// oṃ // 26 //

tadupari manuṣyāṇāṃ satāṃ devāditvaprāptyupari / sambhavati hi teṣāṃ viśiṣṭabuddhyādibhāvāt /

BBsBhDīp_1,3.8.3: tatsūtraṃ paṭhati - taduparīti // atra taduparīti sādhyadharmisūcakaṃ padamanūdya teṣāṃ tasmāttasyā iti vigrahāśrayeṇa vyācaṣṭe - taduparīti // vedavidyākāra ityanuṣajyate / na kevalaṃ manuṣyāṇāṃ satāṃ, kintu taduparyapītyaperarthaḥ / tathā ca 'teṣāṃ'; manuṣyāṇāṃ satāṃ devatāpadayogyānāṃ jīvānāṃ padaprāpteḥ pūrvaṃ manuṣyaśarīraṃ prāptānāṃ satāṃ 'tasmāt'; manuṣyatvāt 'upari'; manuṣyaśarīrāpagamena 'tasyā upari'; devopadevādipadaprāpteruparitanakāle 'pi devabhāvamāpannānāmapi vedavidyādhikāro 'styeveti yojanā / kuta ityatastaddhetutayā sambhavāditi hetuṃ vyācaṣṭe / 'hi'; yataḥ / 'vedavidyādhikāraḥ'; ityatrāpi sambadhyate / 'teṣāṃ'; devānām / adhikārasambhavo 'pi kuta ityato 'trāpi sambhavādityetadevāvṛttya hetutayā yojayati - viśiṣṭeti // teṣāmityatrāpyanvīyate / tathā ca 'teṣāṃ'; yogyamanuṣyāṇāṃ vidyākarmabhyāṃ devāditvaprāptimatāṃ 'sambhavāt'; viśiṣṭabuddhyādibhāvādarthagrahaṇānuṣṭhānopayuktabuddhiviśeṣādisadbhāvādityarthaḥ / arthitvasāmarthye ādipadena grāhye / na cārthitvābhāvaḥ ityatrāpi teṣāṃ sambhavati hītyeva hetuḥ / vidyābhisteṣāṃ mokṣasiddhiḥ sambhavati hīti tadarthaḥ / anena - sūtre tadityāvartate / manuṣyaparāmarśi cedaṃ buddhisthaparāmarśi ca/ apiḥ samuccaye / adhikāra iti buddhyā vivicyātrānveti / anadhikārādhikārābhidhāyakajaiminibādarāyaṇoktirūpavipratipattisūcanāya bādarāyaṇapadam / tattvapradīparītyā tātparyajñāpanārthamadhikārādhikyajñaptidārḍhyārthaṃ ca bādarāyaṇaḥ svayameva vaktītyāha iti vā / sambhavāditi cāvartate / tathā ca yato na kevalaṃ devādipadayogyajīvānāṃ padaprāpteḥ pūrvaṃ bhūmau kiñcitkālaṃ manuṣyāṇāṃ satāṃ tasyāṃ daśāyāmeva adhikāraḥ, kintu 'taduparyapi'; tasmānmanuṣyatvādupari tadatyayena tābhyāṃ vidyākarmabhyāṃ tasyāḥ devāditvaprāpteruparitanakāle 'pi devabhāvamāpannānāmapi vedavidyāyāmadhikāro 'styeva / na ca tatkāraṇābhāvaḥ / 'sambhavāt'; adhikāropayogino viśiṣṭabuddhyādesteṣu sambhavāt / na ca devādīnāṃ viśiṣṭabuddhisāmarthyasadbhāve 'pyarthitvābhāvādadhikārābhāva iti vācyam / kutaḥ? 'sambhavāt'; vidyāsādhyajñānamokṣayorarthitvasambhavāditi bhagavān bādarāyaṇo manyata iti sūtrārtha ukto bhavati /

BBsBh_1,3.8.4:

tiryagādīnāṃ tadabhāvādabhāvaḥ / teṣāmapi yatra viśṣṭabuddhyādibhāvastatrāvirodhaḥ /

BBsBhDīp_1,3.8.4: nanu na devā vedavidyādhikāriṇaḥ, tathā sati sūtre 'manuṣyamātravyāvartakamanuṣyapadaprayogena tiryagādivadamanuṣyatvānna devā vedavidyādhikāriṇa ityanumānasūcanāttadvirodhāpatterityata āha - tiryagādīnāmiti // ādipadena sthāvarāṇi mūḍhamanuṣyā vā gṛhyante / 'tadabhāvāt'; viśiṣṭabuddhyāderabhāvāt 'abhāvaḥ'; tasya vedavidyādhikārasya / anenādhikārābhāve viśiṣṭabuddhyādirāhityasya prayojakatvoktyā paroktāmanuṣyatvahetoḥ sopādhikatvaṃ sādhyavyatirekasādhakopādhivyatirekākhyapratipakṣagrastatvaṃ coktaṃ bhavati / sautramanuṣyapadaṃ ca mananādiśīlaparaṃ sat viśiṣṭabuddhyādirahitameva cetanaṃ vyāvartayati, na tu martyabhinnamātramiti na tadvirodha iti bhāvaḥ / nanu viśiṣṭabuddhyādirāhityamupādhiḥ / tiryakṣu adhikārābhāvarūpasādhyāvyāpakatvāt / ata eva na tadabhāvo 'pi sādhyavyatirekaheturityata āha - teṣāmapīti // apirubhayatrānveti / tatrādyassamuccaye / adhikāra iti śeṣaḥ / tathā ca na kevalaṃ devānāṃ, kintu 'teṣāṃ'; tiraścāmapyadhikāre 'pi na virodhaḥ nanu kathamavirodhastiryakṣu sarvatra vedādhikāre mānavirodhāpātādityata āha - teṣāmapīti // tiraścāṃ madhye 'pītyarthaḥ / 'yatra'; yeṣu viśiṣṭabuddhyarthitvākhyarāgādibhāvaḥ tatsattvaṃ tatraivādhikāre 'avirodho'; mānāvirodhaḥ / bādho na sarvatretyarthaḥ / anenāpinā sautro 'piśabdo jaritāryādisamuccāyakaśceti sūcitam / yadāha tattvapradīpikākāraḥ - 'teṣāmapītyādirapipadavyākhyā'; iti / ānandamālākāro 'pi - 'tiryañco 'pi kecidapiśabdagṛhītāḥ'; ityāha / tathā ca manuṣyabhinneṣvapi tiryakṣvadhikārasadbhāvādvyabhicārādadhikārābhāve nāmanuṣyatvaṃ hetuḥ, kintu viśiṣṭabuddhyādirāhityamevāvyabhicārāt / ato bhavatyeva sa upādhiḥ / ata eva sautramanuṣyapadasya vyāvarttyasaṅkoco 'pi yukta iti bhāvaḥ /

BBsBh_1,3.8.5:

niṣedhābhāvāt / dṛśyante hi jaritāryādayaḥ // 26 //

BBsBhDīp_1,3.8.5: nanu kathaṃ tiraścāmapyadhikāre 'pyavirodhaḥ / teṣāmadhikāraniṣedhasya taddarśanasya vā virodhitvādityāśaṅkya nādya ityāha - niṣedheti // teṣāmityatrāpi sambadhyate / adhikāre ityādau saṃyojyam / tena niṣedharāhitye sati viśiṣṭabuddhyādimattvamevādhikāre prayojakam, na kevalaṃ yena śūdrādau vyabhicāraḥ syāditi sūcitam / na dvitīya ityāha - dṛśyante hīti // vedādhikāritayeti śeṣaḥ / hiśabdo bhāratādiprasiddhisūcakaḥ / ata eva bhārate -

evamukto bhrātṛbhistu jaritārirvibhāvasum /
tuṣṭāva prāñjalirbhūtvā yattacchṛṇu narādhipa //

ityādinā jaritārisārisṛkkastambamitradroṇākhyeṣu pakṣiṣu madhye jaritāriragrajaḥ svabhrātṛbhirasmānmocayeti prārthitaḥ 'ayamagne jaritā'; (ṛ.10-142-1.) ityāgneyasūktenāgniṃ stutvā khāṇḍavavanadahane svabhrātṝnagnidāhādamocayaditi pratipāditam / yata ityarthe vā hiśabdaḥ / atra jaritāryādaya ityeva pāṭho yuktaḥ, na tu jaritaryādaya iti hrasvayuktapāṭhaḥ, bhāratavirodhāt, tattvapradīpavirodhācceti dhyeyam / dṛśyante hītyanena - devā vedavidyādhikāriṇaḥ niṣedharāhitye sati viśiṣṭabuddhyādimattvāt tādṛśamartyavaditi siddhāntyabhimatānumāne manuṣyatvopādhirnirasto bhavati / jaritārau ādiśabdagṛhītasārisṛkkādau ca sādhyāvyāpaktavāt /

BBsBh_1,3.8.6:

sū - oṃ //

virodhaḥ karmaṇīti cennānekapratipatterdarśanāt | BBs_1,3.27 |

// oṃ // 27 //

manuṣyā eva devādayo bhavantīti taduparītyuktam / tatra yadi manuṣyāḥ santo devādayo bhavanti tatpūrvaṃ devatābhāvāddevatoddiṣṭakarmaṇi virodha iti cet -

BBsBhDīp_1,3.8.6: devānāṃ vedavidyādhikārasiddhyarthaṃ taduparītyanenoktaṃ sāditvamākṣipya samādadhatsūtraṃ paṭhitvā'kṣepāṃśaṃ tāvadvyācaṣṭe - virodha iti // manuṣyā eveti / devādipadayogyā jīvāḥ pūrvaṃ bhūmau kiñcitkālaṃ manuṣyāḥ santa eva atha devādayo bhavantītyarthaḥ / na tu manuṣyabhāvaṃ vinetyevaśabdārthaḥ / ityuktamiti // atroktamityanantaraṃ tadayuktamiti śeṣaḥ / kuta ityatastatpakṣe bādhakoktiparaṃ virodha ityaṃśaṃ sahetukaṃ vyācaṣṭe - tatrayadīti // yadītyārabhya bhavantītyantaṃ pūrvavākyārthānuvādastasyāpādakatvapradarśanārthaḥ / tatretyavyayaṃ tarhītyarthakaṃ bhavantītyataḥ paraṃ yojyam / yadvā - manuṣyā eva devādayo bhavantītyantaṃ pūrvavākyārthānuvādastasyāpādakatvapradarśanārthaḥ / tatretyavyayaṃ tarhītyarthakaṃ bhavantītyataḥ paraṃ yojyam / yadvā - manuṣyā eva devādayo bhavantītyuktyā prāptābhedaśaṅkāṃ vārayituṃ manuṣyā evetyādisvapadāni varṇayati - tatreti // yadvā - tatra devatoddiṣṭakarmaṇīti sāmānādhikaraṇyam / atra pakṣe yadīti śravaṇāttarhīti labhyate / bhavantītyanantaramityuktamityasti / ubhayatrādipadenopadevādayo gṛhyante / karmapadaṃ śabdasyāpyupalakṣakam / tathā ca yadi pūrvaṃ manuṣyāḥ santo 'pyatha devādayo bhavantītyuktamityucyate, tarhi 'tatpūrvaṃ'; tebhyaḥ pūrvaṃ teṣāṃ devādipadaprāpteḥ pūrvaṃ sādhakatvāvasthāyāṃ 'devatābhāvāt'; devatāyā asattvāt yena karmaṇā devāditvaṃ sādhyamityuktam, 'tatra'; tasminneva 'devatoddiṣṭakarmaṇi'; pūrvakalpe devatoddeśena pravṛttakarmaṇi devatāvācakaśabde ca 'virodhaḥ'; tayorvaiyarthyamiti yojanā / uddeśyābhāvādvācyābhāvācceti bhāvaḥ /

BBsBh_1,3.8.7:

na, anekeṣāṃ devatāpadapratipatterdarśanāt / 'te ha nākaṃ mahimānassacante / yatra pūrve sādhyāssanti devāḥ'; iti // 27 //

BBsBhDīp_1,3.8.7: parihārāṃśaṃ vyācaṣṭe - neti // idaṃ cāvartate / yojanā tu - na karmaṇi virodha, kutaḥ? yato na pūrvaṃ devatābhāva iti / teṣāṃ pravāhato 'nāditvenaitaddevānāṃ pūrvamabhāve 'pi devatāntarasadbhāvāditi bhāvaḥ / na ca tatra pramāṇābhāva ityataḥ prāptamaneketyaṃśaṃ pratipattiśabdasya jñānārthatvabhramaṃ vārayan tatsambandhipradarśanapūrvakaṃ vyācaṣṭe - anekeṣāmiti // 'tehanākam'; (tai.ā.3-12.) iti śrutau 'anekeṣām'; ekaikagaṇaśo 'nantānāṃ devatvādiyogyamanuṣyāṇāṃ vidyākarmabhyāṃ pūrvapūrvadevatāpadaprāpterdarśanādityarthaḥ / anenataduparītyatroktaṃ devānāṃ sāditvamayuktaṃ, tathā sati yena karmaṇā devāditvaṃ sādhyamityuktam, tatra karmaṇi śabde ca virodhastasya vaiyarthyaṃ syāt tatpūrvaṃ devatābhāvāditi cet - na, yato na pūrvaṃ devatābhāvaḥ / tatkatham? etaddevānāṃ pūrvamabhāve 'pi devāntarasadbhāvāt / na ca tatra mānābhāvaḥ / 'anekapratipatterdarśanāt'; anekeṣāṃ yogyamanuṣyāṇāṃ pūrvapūrvapadaprāpteḥ 'teha nākam'; ityatroktatvāditi sūtrārtha ukto bhavati / śrutau 'yajñena yajñamayajanta devāḥ / tāni dharmāṇi prathamānyāsan'; iti pūrvavākye prakṛtāḥ devāstacchabdena gṛhyante / haśabdaḥ punararthe prasiddhau vā / tathā ca ye 'devāḥ'; devatvayogyāḥ manuṣyā jñānakarmātmakena 'yajñena'; 'yajñaṃ'; viṣṇum 'ayajanta'; apūjayan / tatastena jñānapūrvakakarmaṇā devapadaṃ prāpya 'prathamāni'; prathamāḥ mukhyāḥ 'dharmāṇi'; dharmāḥ lokadhārakā āsan / 'mahimānaḥ'; mahātmānaḥ mahimaguṇātmakā vā / 'te'; devāḥ 'ha'; punaḥ anantaraṃ svādhikārāvasāne 'nākaṃ'; kaṃ sukhaṃ tadanyat duḥkhamakaṃ, tanneti nākaṃ, nañdvayena pūrṇasukhātmakamiti labhyate / evaṃbhūtaṃ mokṣaṃ 'sacante'; āpnuvan / laṅarthe laṭ / laṅvā, etvāḍabhāvau chāndasau / 'yatra'; mokṣe 'pūrve'; pūrvakalpe muktāḥ 'sādhyāḥ'; bahuvacanamādyarthe /

ṛjavo brahmamukhyā hi suparṇaśśeṣa eva ca /
sarasvatī suparṇī ca vāruṇī sādhyanāmakāḥ //

ityuktāḥ sādhyādayo devāḥ santīti śrutyarthaḥ / na ca vasurudrādityamarutsādhyeṣu vasūnāmāditvāt ṭīkāyāṃ vasvādidevā iti vaktavyam, na tu sādhyādīti / ata eva tattvapradīpe 'pūrve sādhyāḥ vasvādayo devāḥ pūrvasiddhā muktā vā'; ityuktamiti vācyam / sādhyaśabditānāṃ prādhānyena kramollaṅghanāt / chandogaśrutikramānusāreṇa tattvapradīpapravṛtteḥ/ na caivaṃ vyākhyāne puruṣārthādhikaraṇe 'syāḥ prāptapadevatāparatvenodāharaṇānupapattiriti vācyam / ye padaṃ prāpya jagaddhārakā abhūvan te devā yajñena yajñamayajanta te ha nākaṃ mokṣagatātiśayaṃ sacante iti śruterarthāntaravivakṣayā tadupapattestadanusāreṇa taṭṭīkāyāṃ vyākaraṇasyāpyupapatteśca /

BBsBh_1,3.8.8:

sū - oṃ //

śabda iti cennātaḥ prabhavātpratyakṣānumānābhyām | BBs_1,3.28 |

// oṃ // 28 //

'vācā virūpa nityayā'; (ṛ. 8-64-6.) ityādiśruterāptyaniścayānnityatvāpekṣatvācca mūlapramāṇasya /

BBsBhDīp_1,3.8.8: yaddevānāmadhikārasiddhyartham ādyantavattvamuktaṃ taduparyaneketyābhyāṃ, tadākṣipya samādadhatsūtraṃ paṭhitvā'kṣepāṃśaṃ tāvadvyācaṣṭe - śabda iti // anekapratipatterdarśanānna virodha ityādyanuṣajyate / yaditarhyerapyanuṣaṅgaḥ / tathā cetthaṃ yojanā - yadyanekeṣāṃ pūrvapūrvamuktyā devatāpadaprāpterdarśanānna karmaṇi virodha iti ucyate, tarhi tatraiva śabde darśanapadokte vede 'prāmāṇyākhyo virodhaḥ syāt / kutaḥ? devānāmanityatvāt / aneketyādinā devānāmanityatvasyāntavattvasyoktatvāt / nanu devānāmanityatve 'pi vedānāmaprāmāṇyaṃ kuta ityataḥ - taduditānāmityāha / hetugarbhaviśeṣaṇametat / anenānityadevavācakatvāditi hetuḥ sūcitaḥ / nanu devānāmanityatve 'pi na tadvācakavedasya vācyahīnatvarūpāprāmāṇyaṃ prasajyate, devavadvācakavedasyāpyanityatvena kadāpi vācyahīnatvābhāvādityata uktaṃ - vedasya nityatvāditi // vedasya nityatvameva kuta ityata uktaṃ - vāceti // śruterityasya vedasya natyatvādityanenānvayaḥ / jñānopalakṣakaṃ caitat / ādiśabdena 'nityayānityayā'; (pauṣyāyaṇaśrutiḥ) 'nityā vāva śrutiḥ'; ityādikaṃ gṛhyate / nanu na nityo vedaḥ / na ca śrutivirodhaḥ, śruterbahukālīnatvarūpanityatvārthakatvenopacaritārthatvādityato 'pyāha / tathā sati vedasyānityatvādaprāmāṇyākhyavirodhaḥ syāditi / nanu vedasyānityatve 'pyāptimūlatvena prāmāṇyaṃ sambhavatītyata āha - āptyaniścayāditi // vedakarturiti śeṣaḥ / tathā ca kartuḥ sārvajñādau mānābhāvena vedakartuḥ sārvajñādirūpāptyaniścayādityarthaḥ / yadvā - astu vā kartaryāptiniścayaḥ, tathāpi na vede tanmūlatvaniścaya ityāha - āptyaniścayāditi // vedasyetyākṛṣyate / tathā ca vedasyāptapraṇītatvarūpāptimūlatvāniścayādityarthaḥ / tasmānmānābhāvenāptitanmūlatvāniścayādvedānityatve tatprāmāṇyābhāvāpatteḥ na nityatvaśruterupacaritārthatvaṃ vācyamiti bhāvaḥ / na kevalaṃ śrutervedanityatvasiddhiḥ, kintu pariśeṣānumānādapītyāha - nityatveti // mūlapramāṇasya nityatvāpekṣatvādvedasya nityatvāvagamādityanvayaḥ / ayaṃ bhāvaḥ - prāmāṇyasiddhyarthaṃ vedasyāptapraṇītatve mūlapramāṇena bhāvyaṃ, pauruṣeyasya mūlapramāṇasāpekṣatvaniyamāt / anyathānāśvāsādyajñādeḥ puṇyasādhanatādibodhakaṃ vedamūlaṃ ca bhavatpratyakṣānumānayorasambhavātpariśeṣādvākyameveti vācyaṃ, tasya cānityatāmupetya mūlānveṣaṇe 'navasthāpattyā nityatvameva vācyaṃ, tato varaṃ vedasyaiva nityatvāṅgīkaraṇaṃ, śrutisiddhatvāditi /

BBsBh_1,3.8.9: svataḥ prāmāṇyaprasiddheśca nityatvādvedasya taduditānāṃ devānāmanityatvāt /

BBsBhDīp_1,3.8.9: nanu yathā vedānityatve āptyaniścayātprāmāṇyābhāvāpattirbādhikā, tathā tasya nityatve 'pyāptoktatvarūpaguṇajanyatvābhāvena prāmāṇyābhāvāpattiriti samaṃ bādhakamityata āha - svata iti // vedasyetyanuvartate / tathā ca 'vedasya'; vedajanyajñānagatayāthārthyarūpaprāmāṇyasya 'svata eva'; jñānasāmānyakāraṇādeva 'prasiddheḥ'; upapatteḥ pramitatvādityarthaḥ / yadvā - vedagatayathārthajñānakaraṇatvarūpakaraṇaprāmāṇyasya 'svata eva'; jñānakaraṇatvasahajaśaktyabhinnayathārthajñānajanakatvaśaktirūpatvenaiva pramitatvādityarthaḥ / asyāpi vedasya nityatvasambhavādityanenānvayaḥ / tathā ca vedasya nityatvasya siddhatvāttadvācyadevānāmanityatve vācyahīnatvarūpāprāmāṇyāpattiriti bhāvaḥ /

BBsBh_1,3.8.10: punaranyabhāvaniyamābhāvācca śabde virodha iti cet -

BBsBhDīp_1,3.8.10: nanvatītakalpe ekadevatābhāve devatāntarasadbhāvādyathā karmaṇyuddeśyābhāvanimitto virodho nāsti, tathātrāpyekadevatānāśe 'pi punaranyadevatotpattisambhavānna vācyahīnatvākhyo virodha ityata āha - punaranyabhāvaniyamābhāvācceti/ pūrvakalpīyanāśānantaramityānantaryārthe punaśśabdaḥ / uttarakalpa ityarthe vā / anyabhāvaḥ anyotpattiḥ / tasya niyame pramāṇābhāvādityarthaḥ / atītadevatāpravāhe tu pramāṇamastīti vaiṣamyamiti bhāvaḥ / anenottarakāle devatābhāvavirodhaḥ karmaṇyapi samāna iti sautraśabdaśabdena karmāpyupalakṣaṇīyamityuktaṃ bhavati / na caivamatrāpi virodhapadākarṣaṇamiti ṭīkavirodhaḥ / 'tadupari'; itisūtrādaperanukarṣokteḥ tasya ca na kevalaṃ śabde uttarakāle devatābhāvavirodhaḥ, karmaṇyapītyetadarthakatvāditi vācyam / ākarṣaṇaśabdasyānvayārthatvamāśritya na kevalaṃ pūrvasūtre virodhapadānvayaḥ, kintvetatsūtre 'pīti ṭīkārthāṅgīkāreṇa apivirodhapadayorākarṣaṇamityarthānabhyupagamāt / astu vā dvandvaḥ, tathāpi nānupapattiḥ, apeḥ svarūpanityatvābhāve 'pītyarthābhyupagamena karmasamuccayārthatvānabhyupagamāt / ata eva ṭīkāyāṃ devānāṃ svarūpanityatvābhāve 'pītyuktiḥ / atra nityatvasādhakayoḥ śrutyanumānayoḥ samuccaye ekaścaśabdaḥ / anityatvabādhakasya nityatve tadabhāvasya ca samuccaye 'nyaḥ / anityatvānyabhāvaniyamābhāvayoḥ samuccaye 'para iti vivekaḥ / 'tasmai nūnamabhidyave vācā virūpa nityayā / vṛṣṇe codasva suṣṭutim'; (ṛ. 8-64-6.) iti ṛgyajurmantrārthastu na vilakṣaṇatvādhikaraṇaṭīkāyāmuktaḥ / tatra yadyapi virūpeti svātmānaṃ prati sambodhanamityukteḥ viṣṇutattvanirṇayaṭīkāyāṃ virūpākhyaṛṇessambodhanamityukteśca virodho bhāti / tathāpi virūparṣikartṛkaṃ svāntaryāmisambodhanamiti tadarthābhyupagamānna virodhaḥ / uktaṃ hi tattvapradīpe - prerayeti prārthanaṃ virūpasya ṛṣerantaryāmiviṣayamiti / virūpakartṛkaṃ taduddeśyakaṃ sambodhanamiti pakṣe 'pi svātmaśabditasvajīvaṃ pratisambodhanamiti ṭīkārthābhyupagamānna virodhaḥ / asmin pakṣe tattvapradīpoktaṃ vyākhyānāntaraṃ bhaviṣyati / na ca padmanābhatīrthakṛtaviṣṇutattvanirṇayaṭīkāyāṃ nyāyaratnāvalyāṃ dharmeṇa virūparṣiṃ pratyetaducyata ityuktatvāttadvirodha iti vācyam / prathamaṃ yamadṛṣṭasya mantrasyānantaraṃ virūpeṇāpi dṛṣṭatvasambhavena tadā svasambodhanasambhavenāvirodhāt / tathā ca he virūpa abhito dyauḥ prakāśo yasyāsāvabhidyuḥ, tasmai 'vṛṣṇe'; varṣiṇe atisamarthāyeti vā / tattvapradīparītyā vṛṣā śreṣṭhastasya caturthī vṛṣṇe iti vā / tasmai bhagavate enamuddiśya 'nūnaṃ'; niścitaṃ 'nityayā'; anādinidhanayā vedalakṣaṇavācā 'suṣṭutiṃ'; śobhanāṃ stutiṃ 'codasva'; preraya kurvityarthaḥ /

BBsBh_1,3.8.11:

na, 'sūryācandramasau dhātā yathāpūrvamakalpayat'; (mahānā. 5-7.)
yathaiva niyamaḥ kāle surādiniyamastathā /
tasmānnānīdṛśaṃ kvāpi viśvametadbhaviṣyati //

ityādeḥ, ata eva śabdātteṣāṃ prabhavaniyamāt mahatāṃ pratyakṣāt /

BBsBhDīp_1,3.8.11: parihārāṃśaṃ vyākhyāti - neti // virodha ityasti / tathā ca vedasya vācyahīnatvaprayuktāprāmāṇyākhyavirodho netyarthaḥ / kuta ityataḥ prāptaṃ prabhavāditi hetuṃ tatsambandhipradarśanapūrvakaṃ pravāhataḥprabhavaniyamaparatayā ca vyācaṣṭe - teṣāṃ prabhavaniyamāditi / 'teṣāṃ'; vedavācyadevānāṃ 'prabhavasya'; pravāhatautpatteḥ 'niyamāt'; pratikalpaṃ niyamenotpatteriti yāvat / tathā ca devānāṃ svarūpeṇa nityatvābhāve 'pi pravāharūpeṇa nityatvānna tadvācakavedāprāmāṇyamiti bhāvaḥ / nanu pramāṇābhāvādasiddho heturityataḥ prāptamataḥśabdamanūdya sāvadhāraṇatvena vyācaṣṭe - ata eva śabdāditi / ko 'sau śabda ityato yasminvirodhaḥ śaṅkitastasmādeva, nānyasmādaprakṛtādityāśayena tadudāharati - sūryetyādinā / śruto 'smin kalpe 'pīti śeṣaḥ / nanūtpādakābhāva ityato 'pyāha - ata eveti / akāravācyāt śrutyuktāddhāturviṣṇoreva, nānyasmādityarthaḥ / asmin pakṣe ataśśabdāditi vyākhyānāntaram / nanvakalpayaditi laṅyogādiyaṃ śrutiratītaviṣayaiva, ato na devaprabhavaniyamaṃ pramāpayatītyato 'pyāha - ata eveti / tathā ca dhātā yathā pūrvakalpe sūryācandramasāvakalpayat tathāsminkalpe 'pīti pratikalpaṃ śrutyā kathane devānāṃ sarvakalpeṣu prajananākhyasadbhāvasiddheradhyāhāraṃ vinā ataevaśabdāt buddhisthāt yathaiveti spaṣṭaśrutyantarācca teṣāṃ sarvakalpeṣu prabhavasiddhernoktacodyāvakāśa iti bhāvaḥ / nanu śrutāvupacāreṇāpyuktiḥ sambhavatīti na tayā devaprabhavaniyamaniścaya ityataḥ prāptaṃ pratyakṣetyaṃśaṃ vyācaṣṭe - mahatāmiti / atītānāgatavidāmityarthaḥ / asyāpi teṣāṃ prabhavaniyamādityanenānvayaḥ / nanu parapratyakṣasyāpratyakṣatvāttadaniścaya ityatopyāha - mahatāṃ pratyakṣāditi /

yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye /
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu //

ityādirūpāt 'mahatāṃ'; bhāratācāryāṇāṃ 'pratyakṣāt'; pratyakṣavacanādityarthaḥ / asmin pakṣe 'pratyakṣāt'; niścitātpratyakṣādityanvayaḥ /

BBsBh_1,3.8.12:

yathedānīṃ tathoparyapi devā bhaviṣyantītītareṣāmumānācca // 28 //

BBsBhDīp_1,3.8.12: nanvayogināṃ śrutipratyakṣayoraviśvāsena teṣāṃ devaprabhavaniścayābhāva ityataḥ prāptamanumānetyaṃśaṃ vyācaṣṭe - yatheti / idānīntanakāle yathā devāssanti tathoparibhāvikāle 'pi devā bhaviṣyantītītareṣāṃ mahadbhyo 'nyevāmayogināmanumānādityarthaḥ / asyāpi prabhavaniyamādityanenānvayaḥ / caśabdaḥ prabhavaniyame, śabdapratyakṣānumānākhyapramāṇatrayasamuccaye vakṣyamāṇayuktyantarasamuccaye ca / anumānākārastu - uparitanakālo devavān apralayakālatvāt idānīntanakālavaditi / anena - devānāmadhikārasiddhyarthaṃ yadyādyantavattvamabhyupagamyate, tarhi pūrvasūtre yadbalātpūrvapūrvadevatāpravāhasyānāditvamuktaṃ, tasmin 'śabde'; 'vācā virūpa nityayā'; ityādiśrutau nityatayā siddhe vede karmaṇi cottarakalpe vācyoddeśyahīnatvarūpāprāmāṇyākhyo virodhaḥ syāditi cet - na, kutaḥ? 'prabhavāt'; devānāṃ sarvakalpeṣu prabhavaniyamānnityamenopapatteḥ / teṣāṃ pravāhato nityatvāditi yāvat / na cotpādakābhāvaḥ / 'ato'; viṣṇoreva prabhavāt / na cāsiddhiḥ / 'ato'; 'dhātā yathāpūrvam'; (mahānā. 5-7.) itiprakṛtācchabdācchruteḥ 'yathā'; iti spaṣṭaśruteśca / tathā mahatāmatītānāgatakālavidāṃ yogināṃ 'pratyakṣāt'; 'yatharturṣu'; iti pratyakṣavacanāt jñāpitāt mahatāmatītānāgatakālayordevaprabhavaniyamagrāhipratyakṣāt / tathā mahadbhyaḥ itareṣāmayogināmanumānācca tatsiddheriti sūtrārtha ukto bhavati / 'yathaiva'; iti śrutyarthastu - yathā pūrvayugātyaye kalpātyaye vā punaryugakalpāntarotpattiriti kāle prabhavaniyamaḥ, tathā surāderdevopadevādeḥ pūrvapūrvakalpātyaye punaranyabhāvaniyamo 'sti / yathoktam -

sa hi viśvasṛjo vibhuśambhupurandarasūryamukhānaparānaparān /
sṛjatīḍyatamo 'vati hanti nijaṃ padamāpayati praṇatānsudhiyā //

iti / pratikalpamiti śeṣaḥ / tasmātpūrvakalpa ivottarakalpe 'pi pūrvakalpasadṛśasarvotpattiniyamādeva 'tasmāt'; viṣṇossakāśādetadviśvaṃ 'kvāpi'; kadāpi 'anīdṛśaṃ'; pūrvapūrvavisadṛśaṃ devatāprabhavaśūnyaṃ na bhaviṣyati, kintu tatsadbhāvopetameva bhaviṣyatīti / yadvā - 'etat'; cetanācetanātmakaṃ viśvamanīdṛśaṃ na bhaviṣyati, kintu nāmarūpābhyāmīdṛśameva bhaviṣyatītyarthaḥ / tattvapradīpe tviyaṃ śrutiḥ 'yathaiva kālaniyamaḥ'; iti vyatyāsena paṭhitā /

BBsBh_1,3.8.13:

sū - oṃ //

ata eva ca nityatvam | BBs_1,3.29 |

// oṃ // 29 //
ata eva śabdasya nityatvādeva ca devapravāhanityatvaṃ yuktam // 29//

BBsBhDīp_1,3.8.13: yuktyantareṇa devapravāhasya nityatāṃ sādhayatsūtraṃ paṭhitvā vyācaṣṭe - ataeveti // ataevetyanuvādaḥ / tasya vyākhyānaṃ - 'śabdasya'; vedasya nityatvādeveti / evakāreṇa na devapravāhanityatve yuktyantaraṃ gaveṣaṇīyaṃ, kintu yatpūrvapakṣiṇā vedanityatvaṃ sapramāṇakamuktaṃ, tata eva tadanyathānupapattyaitatsidhyatīti sūcayati / nityatvādevetyupalakṣaṇaṃ, pramāṇasya sādhitatvenāprāmāṇyābhāvādevetyapi ataḥśabdavyākhyānaṃ draṣṭavyam / anyathā pūrvapakṣī aprāmāṇyenānyathopapattiṃ brūyāt devapravāhasya / yuktamiti ca sūtraśeṣoktiḥ / 'yuktaṃ'; vedanityatvānyathānupapattyākhyayuktisiddham / caśabdastu samuccetavyayuktīnāṃ śabdātpratyakṣādanumānādityanena darśitatvāttatsamuccayārthakatayār'thādvyākhyātaḥ / ataeva pūrvasūtrabhāṣye caśabdaḥ saṃyojitaḥ / atrāpi bhāṣye caśabdena ca tadvācyadevatāsvarūpasyaiva nityatvena anyathopapattiḥ / ataeva 'sūryācandramasau'; (mahānā.5-7.) 'yathaiva'; ityādyudāhṛtaśrutereva 'yamapyeti bhuvanaṃ sāmparāye'; (nṛ.pū.2-5.) 'yatprayantyabhisaṃviśanti'; (tai.3-1.) ityādi bahulaṃ pralayaśruteśca sūryādidevānāmutpattināśāvagamāt, ataeva svarūpanityatvāyogena pravāharūpeṇaiva teṣāṃ nityatvāvaśyaṃbhāvādityādiṭīkoktārthaḥ sarvo 'pi saṅgṛhītaḥ /

BBsBh_1,3.8.14:

sū - oṃ //

samānanāmarūpatvāccāvṛttāvapyavirodho darśanātsmṛteśca | BBs_1,3.30 |

// oṃ // 30 //

atītānāgatānāṃ devānāṃ samānanāmarūpatvātparāptapadānāṃ muktyā'vṛttāvapyavirodhaḥ /

BBsBhDīp_1,3.8.14: nanu na devānāṃ pravāhanityatvenāpi vedaprāmāṇyopapattiḥ / tathā hi - kiṃ pūrvakalpe muktā eva devā uttarakalpe punarāvartante, tadanye vā / nādyaḥ / mukterapunarāvṛttitvāt / na dvitīyaḥ / tathātve dharmibhūtadevānityatvahetukavirodhābhāve 'pi nāmarūpādidharmavaicitryakṛtavirodhaprāpteḥ, vācakavedasya pratikalpaṃ pāṭhabhedābhāvenaikavidhatvāt, anyathā nityatvavyāghātāt / vācyadevānāṃ ca nānāvidhanāmarūpavattvādityāśaṅkāṃ pariharatsūtramupanyasya vyācaṣṭe - samāneti // atrātītapadaṃ prācīnaparam / anāgatapadaṃ ca tadanyabhaviṣyadvartamānaparam / dharmipratiyogyubhayasamarpakametat / nāma indrādi, rūpam ākṛtiḥ / sūtrānusārādatrāpi caśabdaḥ saṃyojyaḥ / samānadharmakarmavattvācceti tadarthaḥ / svapadeṣvati śeṣaḥ / muktyā'vṛttāvapītyuktiḥ pūrvapakṣyāśaṅkitavirodhe hetusūcanārthā / yadyapitathāpītyarthe 'piśabdaḥ āvartate / śabda ityasti / tathā cetthaṃ yojanā - 'prāptapadānāṃ'; prācīnānāṃ devānāṃ 'muktyā'; prāptamuktitvena kāraṇena punasteṣāmeva svapadeṣu 'avṛttāvapi'; asattve 'pi tadanyeṣāṃ tatra satve 'pi ca 'avirodhaḥ'; ma tadvācake ekavidhe 'pi śabde vede 'prāmāṇyākhyo virodhaḥ / kutaḥ? vācyānāmapyatītānāgatānāṃ devānāṃ parasparaṃ 'samānanāmarūpatvāt'; samāne ekavidhe nāmarūpe yeṣāṃ te tathoktāḥ, teṣāṃ bhāvastattvaṃ tasmāditi / candrikāyāṃ tu - sūtre bhāṣye ca tattvapradīpānusārādāvṛttāviti vicchedaṃ bhāṣye muktyāvṛttāvityasyaikapadyaṃ cāśritya ekasya padaprāptāvanyasya muktiḥ, punastasya muktau punaranyasya padaprāptiriti krameṇa mukterāvṛttāvapīti vā, svasvapadasyāvṛttāvapīti veti ṭīkānuktaprakāradvayenāpyāvṛttāvityaṃśo vyākhyātaḥ /

BBsBh_1,3.8.15:

'yathāpūrvam'; (mahānā. 5-7.) iti darśanāt /

BBsBhDīp_1,3.8.15: nanu sarvadevānāṃ samānanāmarūpatve pramāṇābhāvādasiddho heturityataḥ prāptaṃ darśanādityaṃśaṃ vyākhyāti -yatheti // 'dhātā yathāpūrvam'; iti śruterityarthaḥ /

BBsBh_1,3.8.16:
anādinidhanā nityā vāgutsṛṣṭā svayambhuvā /
ṛṣīṇāṃ nāmadheyāni yāśca vedeṣu dṛṣṭayaḥ //

vedaśabdebhya evādau nirmame sa maheśvaraḥ // iti smṛteśca // 30 //

BBsBhDīp_1,3.8.16: nanvetacchrutestattatsvarūpakalpanāniyamaparatvamapi sambhavatīti nānayā samānanāmarūpatvaniścayo bhavati/ kiṃ ca devapravāhasya nityatve teṣāṃ samānanāmarūpatve vā na tadvācitvena nityavedaprāmāṇyopaptiḥ, tadvācitvasyaivāsambhavāt / na hyapauruṣeyasya vedasyaitāvatkālamayaṃ devo mayoktaḥ, ataḥ paramenaṃ vakṣyāmīti vimṛśya vṛttiḥ sambhavatītyataḥ prāptaḥ smṛterityaṃśa ityāśayena tāṃ darśayati - anādīti // nityatvokterupacaritatvavāraṇāya - anādinidhanetyuktam / ato na paunaruktyam / ata eva tattvapradīpe anādinidhanatvena nityā, na tvanidhanatvamātreṇetyuktam / bahukālīnatvena vetspi draṣṭavyam / vedeṣvityanantaramuktā iti śeṣaḥ / nirmame ityasyāvṛttiḥ / tatheti śeṣaḥ / tenāpyevaśabdasyānvayaḥ / tathā ca 'ādau'; sṛṣṭikāle 'svayambhuvā'; svatantreṇa maheśvareṇa viṣṇunā 'anādinidhanā nityā'; ādyantaśūnyatayaiva nityā, na tūpacāreṇa bahukālīnatāmātreṇānidhanatvamātreṇa nityā / yā 'vāk'; vedarūpā 'utsṛṣṭā'; uccāritā / 'tadvedaśabdebhyaḥ'; vedagatebhyaḥ tebhyaḥ śabdebhya eva, nānyebhyaḥ, 'saḥ'; maheśvaro viṣṇuḥ 'ṛṣīṇāṃ'; brahmādivibudhānāṃ 'nāmadheyāni nirmame'; tāneva śabdān teṣu saṅketitavān pratikalpamayaṃ śabdo 'tra śakta iti jñāpitavān / 'yāśca'; ṛṣīṇāṃ devānāṃ vedeṣūktāḥ dṛśyante iti dṛṣṭayo rūpāṇi, tāśca tāni ca tathaiva pūrvakalpīyarūpasādṛśyenaiva nirmame iti smṛtyarthaḥ / caḥ samuccaye / darśanātsmṛterityanayoḥ samānarūpatvādityanenānvayaḥ / āgamopalakṣakaṃ caitat / tathā ca nāsiddhiriti bhāvaḥ / anena - prācīnānāṃ devānāṃ muktyā punaḥ svapadeṣvavṛttāvapi tadanyeṣāṃ tatra vṛttāvapi na tadvācake ekavidhe 'pi śabde 'prāmāṇyākhyo virodhaḥ / kutaḥ? prācīnānāṃ tadanyeṣāṃ cānyonyaṃ 'samānanāmarūpatvāt'; tadyogyakarmadharmavattvācca / na ca hetvasiddhiḥ / 'darśanāt'; 'yathā pūrvam'; iti śruteḥ 'anādinidhanā'; iti smṛteśceti sūtrārtha ukto bhavati / atra tattvapradīpe pralaye kasyāpi devasyābhāvena tadā vedasya vācyahīnatvarūpāprāmāṇyamāśaṅkya bhagavanmātraviṣayatvena tadupapattiriti samādhānamabhipretya 'śabde'; kadāpi vācyahīnatvakṛto virodhaḥ aprāmāṇyam / kutaḥ? mukhyavācyasya viṣṇoḥ sarvadā vidyamānatvāt / kuta etat? 'ata eva'; śabdātteṣāṃ devānāṃ prabhavaniyamādikarturapīśasya sadā sattvāvagamāt/ pratyakṣaścāsau mahatām/ kutaḥ? 'ataeva'; 'puruṣamīhate'; 'kavayo vayanti'; (mahānā.1-3.) ityādiśrutereva itareṣāmanumānācca / yathā yena prakāreṇedānīṃ devā bhavanti tathānyadāpītyanumānācca tadavagamaḥ / evam 'ataeva'; śabdanityatvādeva pravoḍhurnityatvam / tathā viṣṇossamānanāmarūpatvādanyeṣāṃ tadabhāvācca 'avirodhaḥ'; na tasya sarvaśabdavācyatvavirodhaḥ / samānāni sadṛśāni nāmāni yeṣāṃ rūpāṇāṃ tāni tathoktāni, tādṛśāni rūpāṇi yasya sa tathoktaḥ tasya bhāvastasmāt / na hi viṣṇvanyarūpāṇāṃ sadṛśanāmarūpatvaṃ, śabdapravṛttihetuvaikalyāt / na cātra mānābhāvaḥ, 'yathāpūrvam'; iti darśanāt / yathā pūrvaṃ pūrṇajñānaḥ sarvasvatantraḥ sarvanāmarūpasthitastathaiva sa dhātā sūryādīnakalpayaditi śruteḥ / ataḥ sūryādikḷpteḥ prāgapi pralaye śabdaprāmāṇyāvirodha iti siddhamiti / idamevābhipretya ṭīkāyāṃ 'na ca'; ityādinā śaṅkottare darśite / 'atītaviṣayatvasya ca'; iti parihārottaraṃ cābhihitam /

BBsBh_1,3.8.17:

sū - oṃ //

madhvādiṣvasaṃbhavādanadhikāraṃ jaiminiḥ | BBs_1,3.31 |

// oṃ // 31 //
'vasūnāmevaiko bhūtvā'; (chāṃ. 3-6-2.) ityādinā prāpyaphalatvātprāptapadānāṃ devānāṃ madhvādividyāsvanadhikāraṃ jaiminirmanyate // 31 //

BBsBhDīp_1,3.8.17: nanu na devānāṃ vedavidyādhikāro yuktaḥ / tathā hi dvividhā vedavidyāḥ - muktiphalārthāstaditaraphalārthā iti / mokṣetaraphalā api dvividhāḥ / brahmakarmavidyābhedāt / tatrādyā yathā - madhuvidyā / dvitīyā yathā - agniṣṭomavidyā / tatra na tāvaddevānāṃ mokṣetaraphalakadvividhavidyāsvadhikāro yujyate, tatsādhyānāṃ mokṣetaraphalānāṃ madhye keṣāñcidyogyānāṃ prāptatvena ayogyānāṃ ca prāptumaśakyatvena arthitvābhāvāditi jaiminimatāvalambenākṣipatsūtramunyasya vyācaṣṭe - madhvādiṣviti // prathamādipadena śiṣṭavākyaṃ, tathā 'devo bhūtvā devānapyeti'; (bṛ.6-1-2.) iti vājasaneyavākyaṃ, tathā 'sa ūrjamupagacchati'; iti śrutyantaravākyaṃ, dvitīyamadhuvidyāntgataṃ 'rudrāṇāmevaiko bhūtvā'; (chāṃ. 3-7-2.) ityādikaṃ ca gṛhyate / prāpyaphalatvāt aprāpyaphalatvādityubhayathā vicchedaḥ / asyobhayatrānvayaḥ / vasvādipadānāmiti śeṣaḥ / tatrādipadena devarudrādipadānāṃ grahaṇam / yadvā - prāptapadānāmityatratyaṃ padānāmityetadbuddhyā vivicyātra dharmitvena sambadhyate / prāptapadānāmiti bahuvrīhiḥ, karmadhārayaśca / tatrādyo hetugarbhaviśeṣaṇarūpaḥ / dvitīyasyobhayatrānvayaḥ / devānāmiti sūtre adhyāhṛtaṃ padaṃ, prakaraṇalabdhaṃ vā / madhuśabdo 'madhu'; ityupakramyāmnātaprathamadvitīyādyamṛtavidyāparaḥ / atrādiśabdena vasvādipadaphalakakarmavidyā vājasaneyoktavāgādividyāśca gṛhyante / etaccāvartanīyam / asambhavāditi sautro heturatrāpi saṃyojyaḥ / tadupapādakoktyaiva taduktirbhavatīti tasya sākṣādanuktiḥ / yadvā - prāptapadānāmaprāpyaphalatvādityuktyaiva tasyoktatvādasambhavāditi na saṃyojyam / tathā cetthaṃ bhāṣyayojanā - madhvādividyāsu 'asau vā ādityo devamadhu'; iti prastutyāmnātena 'sa etadevāmṛtaṃ veda vasūnāmevaiko bhūtvā agninaiva mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati'; ityādivākye 'padānāṃ'; vasvādipadānāṃ 'prāpyaphalatvāt'; madhvādividyāsūktopāsanāprāpyaphalatvaśravaṇāt 'prāptapadānāṃ ca'; vasvādidevānāṃ prāptasvasvapadatvena 'asambhavāt'; tadarthitvāsambhavāt 'devānāṃ'; devaiḥ prāptapadānāṃ punastaiḥ 'aprāpyaphalatvāt'; aprārthyaphalatvāditi vā / dvitīyavidyādyamṛtavidyāphalānāṃ rudrādipadānāṃ ca vasvādidevānām 'aprāpyaphalatvāt'; prāptumayogyaphalatvāt tatrāpyarthitvāsambhavātteṣāṃ madhvādividyāsu 'anadhikāram anadhikārābhāvaṃ jaiminirmanyata'; iti / jaiminigrahaṇena āptatamena jaimininaivaṃ matatvācca na teṣāmadhikāra iti yuktyantaraṃ sūcyate / anena - 'madhvādiṣu'; 'asau vā ādityo devamadhu'; ityādimadhuvidyāsu devānām 'anadhikāram'; anadhikārābhāvaṃ jaiminirmanyate tasmāddhetoḥ 'asambhavāt'; taistadvidyāsūktaphalānāṃ madhye keṣāñcidyogyānāṃ prāptatvena keṣāñcitprāptumayogyatvena teṣāṃ tatrārthitvāsambhavāditi āptatamo jaiminirmanyata iti sūtrārtha ukto bhavati / chāndogye hi - 'asau vā ādityaḥ'; ityanena ādityasya viṣṇoḥ paramānandatvena madhutvamuktvā 'sa etat'; ityādinā madhuśabditasya bhagavata ādityamaṇḍalasya pūrvadakṣiṇapaścimottarordhvaraśmiṣu sthitānāṃ prathamāmṛtādiśabdapañcakavācyavāsudevasaṅkarṣaṇapradyumnāniruddhanārāyaṇākhyapañcarūpāṇāṃ madhye prācyāditattaddiksthataiḥ tattatpadayogyairvasurudrādityamarutsādhyapadoktaṛjurūpapañcagaṇasthairdevaiḥ krameṇa agnivāyvindrasomaviriñcapradhānakaiḥ agnyādimukhenaikaikopāstau kṛtāyāṃ tadaparokṣajñānajanitatatprasādadvārā vasvādipadaprāptistattadgaṇasthānāṃ bhavatītyucyate / tathā ca 'yaḥ'; adhikārī 'etat amṛtaṃ'; vāsudevākhyaṃ rūpam 'evam'; uktaprakāreṇa 'veda'; 'sa ca vasūnāmapyeko bhūtvā'; vasubhogyadeśakālādhipo bhūtvā 'agninā mukhena'; tatprādhānyena tadupadeśeneti yāvat / 'etadevāmṛtaṃ'; vāsudevākhyaṃ 'dṛṣṭvā'; sākṣātkṛtya 'tṛpyati'; mukto bhavatītyarthaḥ / evaṃ 'yo'; devatvayogyo adhikārī vākprāṇacakṣuḥśrotramanohṛdayanāmakaṃ brahmopāste sa devatvamapyeti tato 'devo bhūtvā'; svottamadeveṣu sāyujyaṃ prāpya devān śvetadvīpagatabhagavadrūpaviśeṣān caturmukhabrahmaṇā sahāpyeti / so 'dhikārī 'ūrjam'; annam 'upagacchati'; yatheṣṭaṃ prāpnoti iti śrutyantarārthaḥ /

BBsBh_1,3.8.18:

sū - oṃ //

jyotiṣi bhāvācca | BBs_1,3.32 |

// oṃ // 32 //

jyotiṣi sarvajñatve bhāvācca / ādityaprakāśe 'ntarbhāvavattajjñāne sarvavastūnāmantarbhāvāt / nityasiddhatvācca vidyānām // 32 //

BBsBhDīp_1,3.8.18: nanu māstu mokṣetaraphalavidyāsu adhikāro devānāṃ, tathāpi 'satyaṃ jñānamanantaṃ brahma'; (tai.2-1-1.) ityādimokṣārthavidyāsvadhikāro bhaviṣyati, tatrārthitvasambhavāt ityāśaṅkāṃ pariharatsūtraṃ paṭhitvā vyācaṣṭe - jyotiṣīti // jyotiṣīti sūtrapadānuvādaḥ / tasya vyākhyānaṃ - sarvajñatva iti / yadyapi jñāne iti vyākhyeyaṃ, tathāpi viṣayāviśeṣitajñānasyānirūpyatvāt, yatkiñcidviṣayake jñāne viṣayatayā sarvabhāvasyāsiddhatvāt tajjñāpanāya sarvajñatva iti vyākhyātam / tena sūtre vastūnāmityantarbhāvasambandhijñāpakaṃ padamadhyāhāryamiti sūcitaṃ bhavati / caḥ samuccaye / asya hetorasambhavādityanuvṛttahetudvārā madhvādiṣu anadhikāraṃ manyata iti pūrveṇānvayaḥ / anena madhvādiṣvityādiśabdena mokṣārthavidyā api grāhyāḥ / jyotiśśabdaśca āvartanīyaḥ jyotiṣīva jyotiṣīti / saptamī ca caitrarathasya buddhau śāstrārtha itivat yujyate iti sūcitam / kathaṃ vastūnāṃ jñāne antarbhāva ityataḥ sarvajñatve bhāvāditi svapade varṇayati - āditya iti / sarvavastūnāmādityaprakāśe antarbhāvavat tadgṛhītatvavat tajjñāne taduparīti prastutadevatākartṛkajñāne sarvavastūnām 'antarbhāvāt'; viṣayībhūtatvādityarthaḥ / abhiprāyaṃ vyanakti - nityeti / devānāṃ sārvajñena 'vidyānāṃ'; sarvabrahmakarmavidyāsādhyajñānānāṃ 'nityasiddhatvāt'; niyamena prāptatvādityarthaḥ / yadvā - 'vidyānāṃ'; jñānasādhanavidyānāṃ nityaṃ niyamena 'siddhatvāt'; upalabdhatvādityarthaḥ / devānāṃ vedadraṣṭṛtvāditi bhāvaḥ / yadvā - 'vidyānāṃ'; mokṣataditaraphalasādhanajñānasādhanavidyoktārthānāṃ 'nityasiddhatvāt'; niyamena tairjñātatvādityarthaḥ / tathā ca na devānāmubhayavidyāsādhyajñāne 'rthitā sambhavatīti bhāvaḥ / anayorapi pañcamyantayoḥ pūrvavadanvayaḥ / na cāsya hetoḥ pūrvasūtroktāsambhavahetūpapādakatvāt kathamatra caśabda iti vācyam / pūrvaṃ phalamukhena atra ca sādhanamukhena arthitvāsambhavasya abhipretatvena asya hetordvitīyāsambhavopapādakatve 'pi asambhavasāmānye upapādakatvena caśabdopapatteḥ / yadyapi bhāṣye 'jyotiṣi'; iti sūtraṃ kiṃ devānāṃ mokṣetaraphalārthāyām? uta mokṣaphalārthāyāṃ vidyāyāmadhikāra iti pakṣadvaye 'pi sādhānamukhena doṣoktiparatayā pratīyate / ṭīkāyāṃ tu mokṣārthavidyāyāmapi na devānāmadhikāraḥ, tatra phale 'rthitāsattve 'pi tatsādhanavidyopāsanātmakajñāne 'rthitvābhāvāt, vidyāyāśca jñānārthatvāt, jñānasya ca prāptatvāditi dvitīyapakṣamātradoṣoktiparatayā vyākhyātam / tathā ca visaṃvādo bhavati / tathāpi mokṣetaraphalakavidyāsvanadhikāra iti prācīnapakṣe na kevalaṃ madhuvidyāphale vasutvādau prāptatvāt devānāmarthitvābhāvāt tadvidyāyāmadhikārābhāvo doṣaḥ / kintu vasutvādiphalasādhanajñāne 'pyarthitvābhāvāt adhikārābhāva ityasambhavadoṣe upapādakāntaramuktaṃ bhavatīti ṭīkāyāmuktatvānna visaṃvādaḥ / ata eva na caśabdānupapattiḥ / prācīnapakṣavivakṣayā tadupapatteḥ / hetvantareṇa etatsādhayatīti sattarkadīpāvalī ca ādyapakṣavivakṣayā pravṛttā / dvividhavidyāsamuccaye vā caśabdaḥ / anena - na kevalaṃ mokṣetaraphalārthaṃ madhvādiṣvanadhikāraṃ manyate jaiminiḥ / kintu ādiśabdena vā āvṛttajyotiśśabdena vā gṛhītāyāṃ 'satyaṃ jñānam'; iti mokṣārthavidyāyāmapi / kutaḥ? 'jyotiṣīva'; ādityaprakāśe iva 'jyotiṣi'; sarvaviṣayakadevatājñāne sarvavastūnāṃ viṣayatayā 'bhāvāt'; mokṣasādhanajñānasya siddhatvāt / ata eva na mokṣe, tasyāpi siddhaprāyatvādarthitvāsambhavāt / na kevalaṃ vasvādidevānāṃ phale 'rthitvābhāvāt madhvādiṣvanadhikāraṃ jaiminirmanyate, kintu 'jyotiṣi'; vasutvādiphalasādhanajñāne 'pyarthitvāsambhavāt / so 'pi kutaḥ? 'jyotiṣi'; devānāṃ jñāne 'bhāvāt'; sarveṣāṃ vastūnāṃ viṣayatayā antarbhāvātphalasādhanajñānasya siddhatvāditi yāvaditi vā sūtrārtha ukto bhavati /

BBsBh_1,3.8.19:

sū - oṃ //

bhāvaṃ tu bādarāyaṇo 'sti hi | BBs_1,3.33 |

// oṃ // 33 //

phalaviśeṣabhāvātprāptapadānāmapi devānāṃ madhvādiṣvapyadhikāraṃ bādarāyaṇo manyante / asti hi prakāśaviśeṣaḥ /

BBsBhDīp_1,3.8.19: evaṃ devairmokṣetarayogyaphalānāṃ prāptatvāt ayogyānāṃ prāptumaśakyatvāt mokṣasyāpi brahmajñānitvena arthato labdhatvādarthitvābhāvena teṣāṃ kāsvapi vidyāsu adhikārābhāve jaiminimatāvalambinā samarthite punaradhikāraṃ samarthayatsūtraṃ paṭhitvā vyācaṣṭe - bhāvamiti // phalaviśeṣabhāvādityanena sūtre pūrvasmādbhāvādityasya anuvṛttiḥ sūcitā / prāptapadānāmiti / padyata iti padaṃ prāpyaphalamātram / apītyanena viśeṣārtho 'pi / tuśabdo 'pyarthaḥ / apiśca yadyapi tathāpītyarthe ityuktaṃ bhavati / devānāmiti sūtre śeṣoktiḥ / madhvādiṣvityanuvṛttapadānuvādaḥ / atra ādiśabdena mokṣataditaraphalārthāśeṣabrahmakarmavidyā gṛhyante / 'adhikāram'; adhikārabhāvamiti / anena 'bhāvam'; ityasyārtha uktaḥ / manyata iti śeṣoktiḥ / astītyasya kartṛsāpekṣatvāt taṃ darśayati - prakāśaviśeṣa iti / jñānātiśaya ityarthaḥ / hiśabdo yata ityarthe / tathā cetthaṃ yojanā - bādarāyaṇastu bhagavān devānāṃ madhvādyaśeṣavidyāsu adhikārabhāvaṃ manyate / na ca prāptaphalatvāttatra arthitvābhāvo doṣaḥ / yadyapi devāḥ prāptapadāḥ brahmajñānitvātsiddhamokṣataditaraphalāḥ prāptumaśakyāyogyaphalāśca / tathāpi prāptapadānāmapi devānāṃ madhvādividyāsūktopāsanākarmakaraṇābhyāṃ phalaviśeṣabhāvātsvasvayogyasya jñānamātreṇa asādhyasya mokṣaphale atiśayasya bhāvāt siddherarthitvasambhavāt / na ca phale 'tiśayasya siddhatvena tatrārthitvasambhave 'pi tatsādhanavidyānāṃ nityasiddhatvāt vidyāvicārasya jñānārthatvāt tatrārthitvāsambhava iti vācyam / 'hi'; yato bhagavaditareṣāṃ nirupacaritasārvajñābhāvāt vidyāvicāreṇa 'prakāśaviśeṣaḥ'; jñānaviśeṣaḥ 'asti'; sambhavatīti / anena sūtravṛttirdarśitā / atra bādarāyaṇapadaṃ pūjārtham /

BBsBh_1,3.8.20:
yāvatsevā pare tattve tāvatsukhaviśeṣatā /
sambhavācca prakāśasya paramekamṛte harim //

teṣāṃ sāmarthyayogācca devānāmapyupāsanām //

sarvaṃ vidhīyate nityaṃ sarvayajñādikarma ca / iti skānde /

BBsBhDīp_1,3.8.20: nanu tattadvidyoktopāsanakarmakaraṇābhyāṃ tattadvidyoktaphalādanyadapi phalaṃ prakāśaviśeṣaśca devānāṃ bhavatītyetat kuto jñāyate ityāśaṅkāṃ parihartumuktārthe hiśabdasūcitāṃ smṛtiṃ darśayati - yāvaditi // kriyata iti śeṣaḥ / svārthe tal / bhāvabhavitrorabhedavivakṣayā vā / siddhyatyasyeti śeṣaḥ / co hetusamuccaye / yadvā - ādyaścaḥ prakāśasya ceti sambadhyate / phalasamuccāyakaścāyam, asambhavasamuccaye ca / sambhavādityāvartate / tathā ca 'pare tattve'; paramātmasvarūpe 'asau vā ādityaḥ'; (chāṃ.3-1-1.) ityādinokte tadviṣaye 'devānāṃ'; devairvasvādibhiḥ 'yāvat'; yāvadadhikaṃ 'sevā'; 'eṣā sevā'; ityuktā śravaṇādirūpopāsanā kriyate 'tāvat'; tāvadadhikaṃ teṣāṃ 'sukhaviśeṣatā'; svargāpavargādisukhe 'tiśayaḥ svasvayogyo jñānamātreṇa sādhyaḥ siddhyati / yato 'taḥ 'paraṃ'; svatantraṃ harimekamṛte 'nyeṣāṃ 'prakāśasyāsambhavāt'; nirupacaritasārvajñyābhāvāt / ata eva vidyāvicāreṇa sādhyasya prakāśasya jñānaviśeṣasya sambhavāt, ata evārthitvasya sambhavātteṣāṃ devānāṃ 'sāmarthyayogāt'; sāmarthyasambhavācca vidvattāsambhavāccāpi prāptapadānāmapi 'devānāṃ'; devaiḥ 'sarvamupāsanaṃ'; sarvavidyoktopāsanaṃ sarvayajñādikarma ca 'nityaṃ'; niyamena 'vidhīyate'; śrutiṣu kartavyatvena bodhyata iti yojanā / caḥ samuccaye / aprakāśasyeti pāṭhe nirupacaritasārvajñyābhāvasyetyarthaḥ / tadā prakāśasya caśabdena grahaṇam / sambhavādityasya siddhatvāt sattvādityarthadvayam / pāṭhadvaye 'pyanyeṣāmiti śeṣaḥ / ekaśabdo avadhāraṇārtho viriñcasyāpi varjyatvanivārakaḥ skānde uktamiti śeṣaḥ / ataḥ phalaviśeṣabhāvādasti hi prakāśaviśeṣa ityanayornāsiddhiriti vākyaśeṣaḥ /

BBsBh_1,3.8.21:

uktaphalānadhikāramātraṃ jaiminimatamato na tanmatavirodhaḥ /

BBsBhDīp_1,3.8.21: nanvastvevamasambhavādityuktayuktiparābhavaḥ / tathāpi devānāmadhikārābhyupagatāvāptatamajaiminimatavirodha ityata āha - ukteti // uktaṃ ca tat phalaṃ ca uktaṃ phalaṃ yasyeti ca vigrahaḥ / tathā ca tattadvidyoktaphalārthaṃ tatphalakaprāgāptajñānārthaṃ ca yo 'yamadhikārastadabhāvamātraṃ 'jaiminimatam'; jaiminyabhimatamityarthaḥ / mātraśabdena phalāntarārthādhikārābhāvo vyāvartyate / kimato yadyevamityata āha - ata iti jaiminyuktasya sūtrakāreṇāpyaṅgīkṛtatvāt, sūtrakṛduktasya ca jaimininā anirastatvānna tayorvirodhaḥ ityarthaḥ /

BBsBh_1,3.8.22:
sarvajñasyaiva kṛṣṇasya tvekadeśavicintitam /
svīkṛtya munayo brūyustanmataṃ na virudhyate /
iti brāhme // 33 //

// iti devatādhikaraṇam // 8 //

BBsBhDīp_1,3.8.22: nanu kimanayormatayorviṣayavailakṣaṇyakalpanena virodha eva kiṃ na syādityata āha - sarvajñasyeti // tuśabdo viśeṣārthaḥ / evakāro bhinnakramaḥ / tathā ca yasmāt 'munayo'; jaiminyādyāḥ nirupacaritasarvajñasya 'kṛṣṇasya'; dvaipāyanasya 'ekadeśavicintitaṃ'; vicintitārthaikadeśaṃ tanmataikadeśameva svīkṛtya tadeva brūyuḥ, nānyat / tasmāt 'tanmataṃ'; teṣāṃ kṛṣṇamunīnāṃ mataṃ parasparaṃ na viruddhyata ityarthaḥ / brāhma ityanantaraṃ uktamiti śeṣaḥ / ato viṣayavailakṣaṇyameva kalpyaṃna matavirodha iti bhāvaḥ // 8 //

// iti devatādhikaraṇam //

// 9. apaśūdrādhikaraṇam //

BBsBh_1,3.9.1:

manuṣyādhikāratvādityukte 'viśeṣācchūdrasyāpi 'ahaṃ hāretvā śūdra'; (chāṃ.4.2.3.) iti pautrāyaṇokteradhikāra iti /

BBsBhDīp_1,3.9.1: atrādhikaraṇe trivarṇetarasya śūdrasya vedoktabrahmavidyādhikāro nirākriyate / prāsaṅgikatvāt nādhyāyādisaṅgatiranveṣaṇīyā / śrutyādisaṅgatiṃ viṣayādikaṃ ca sūcayati - manuṣyeti // nimittasaptamīyam / adhikāropayogitayokte manuṣyatve aviśeṣāditi vā / na kevalaṃ dvijātīnāṃ, kintu śūdrasyāpītyaperthaḥ / tathā ca śūdrasyāpi vedavidyādhikāraḥ prāpnoti / kutaḥ? 'manuṣyādhikāratvāt'; ityanena manuṣyāṇāmadhikārasyoktatvāt / adhikāropayogitayokte manuṣyatve ca śūdrasya dvijātibhyaḥ 'aviśeṣāt'; viśeṣābhāvāt / nanu na manuṣyatvaṃ vedavidyādhikāropayogi, kintu viśiṣṭabudhyādimattvamevetyato 'pyāha - aviśeṣāditi / śūdrasya viśiṣṭabuddhyādimattve 'pi anyebhyaḥ 'aviśeṣāt'; viśeṣābhāvādityarthaḥ / evamaviśeṣākhyayuktimabhidhāya śūdrasya vedavidyādhikārādarśanāt, anadhikāra ityato liṅgadarśanamāha pautrāyaṇokteriti // chāndogye pautrāyaṇasya vaidikasaṃvargavidyādhyayanokterdarśanādityarthaḥ / nanu pautrāyaṇākhyapuruṣasya śūdratvameva kuta ityataḥ tajjñāpakamāha - aha hāretvā śūdreti / pautrāyaṇokteriti / pautrāyaṇaṃ prati raikkoktestatkartṛkasambodhanādevetyarthaḥ / nanvadhikārābhāve 'pi pautrāyaṇo vedavidyāṃ vicārayāmāseti kiṃ na syādityatopyāha - pautrāyaṇokteriti / pautrāyaṇaṃ prati raikkeṇa nispṛheṇa muninā saṃvargavidyopadeśādityarthaḥ / anadhikāriṇaṃ prati munerupadeśāsambhavāt / pautrāyaṇasya arthācchrutāvadhikārokteśceti vā yojanā / adhikāra ityanantaramato virodha ityanukṛṣyate / tasyokta ityanenānvayaḥ / anenoktanyāyena uktārthe śrutyādipramāṇavirodhākṣepāt pūrveṇāsyākṣepikī saṅgatiḥ, vedavidyādhikārākhyo viṣayaḥ, sayuktikapūrvapakṣaśca darśito bhavati / chāndogye caturthādhyāye saṃvargaprakaraṇe hītthamākhyāyikā - pautrāyaṇo nāma rājā prāsādāgre niśāyāṃ śayāno 'bhūt / tadā prāsādopari haṃsapakṣiṇo 'gaman / uparipatatāṃ parasparaṃ vārtāṃ kurvatāṃ teṣāṃ madhye dvāvagragāmināvāstām / tatraika ekamuvāca / kimiti? are pautrāyaṇīyaṃ tejastvaṃ māgamaḥ / tatsambandhe tadīyaṃ tejastvāṃ dahediti / evamuktaḥ paro haṃsaḥ kamityākṣepavacanena rājānamanādṛtya raikvamunimeva praśaśaṃsa / tacchrutvā paritaptamanā rājā talpādutthitastvarayā svasārathimāhūya raikvagaveṣaṇāyādideśa / sa tatra tatra raikvamanviṣyan nāvidamiti prathamamāgataḥ / punastallakṣaṇoktipūrvakaṃ rājñā tanmārgaṇāyādiṣṭaḥ punaranviyaṣya kvacitpradeśe raikvamavalokya punā rājānaṃ pratyetyāha - raikvamavidamiti yathāvṛttamavadat / tadā rājā svasārathivacanena raikvamunisthānaṃ niścitya tasmāttattvaṃ vividiṣurgurudakṣiṇāṃ gṛhītvā tatsamīpaṃ jagāma / atha dvāri śakaṭasyādhasthāt sthitaṃ raikvaṃ dṛṣṭvā sambodhya dakṣiṇāṃ nivedya mahyaṃ vidyāṃ brūhītyuvāca / tadā taṃ pautrāyaṇaṃ paro lokavilakṣaṇo raikvaḥ pratyācakhyau / kimiti? ahahāretvā śūdretyādi / atra ahetisambodhanaṃ, hāra itveti bhinnapadatve visargalope guṇe hāretveti bhavati / tathā ca he śūdra hāraḥ kaṇṭhamālākhyaṃ bhūṣaṇaṃ itvā rathaḥ / tattvapradīparītyā śakaṭo vā / gobhissaha tavāstvityarthaḥ hāretvānāvityekapadatvapakṣe dvivacanasya ekavacanādeśo vā ākārādeśo vā kartavyaḥ / pratyekaṃ ca astu iti kriyāsambandhaḥ /

BBsBh_1,3.9.2: ata āha - sū - oṃ //

śugasya tadanādaraśravaṇāttadādravaṇātsūcyate hi | BBs_1,3.34 |

// oṃ // 34 //

nāsau pautrāyaṇaśśūdraḥ, śucā'dravaṇameva śūdratvam /

BBsBhDīp_1,3.9.2: siddhāntayatsūtramavatārayati - ata iti // aviśeṣākhyayukteḥ śravaṇasūtre nirākariṣyamāṇatvāt, pūrvapakṣyuktaliṅgadarśanasya anyathopapattipradarśanāya pravṛttasya tadādravaṇādityasya anvayayogyārthākāṃkṣotthāpakaṃ sūtrasya phalitārthaṃ darśayati - neti / 'asau'; raikveṇa sambodhitaḥ pautrāyaṇo 'na śūdraḥ'; jātyā śūdro na, kintu kṣatriya ityarthaḥ / tarhi kathamasya śūdreti sambodhitatvaṃ yujyate rūḍhyabhāvādityato yogādevetyāśayena tacchabdapravṛttinimittapradarśakaṃ tadādravaṇāditi sūtrāṃśaṃ sāvadhāraṇaṃ matvā vyācaṣṭe - śuceti / 'śucā'; śokena raikvaṃ kṣattāraṃ vā pratyāśugamanameva 'śūdratvam'; śūdretisambodhane nimittaṃ, na tu jātirityarthaḥ / anena tadādravaṇādityasya sūtre śūdratvamityadhyāhṛtena śūdreti sambodhitatvarūpārthabodhakena padenānvayaḥ sūcitaḥ / tathā ca na sambodhanānupapattiriti nedaṃ śūdrasya vedavidyādhikāre liṅgamityato na śūdrasya vedavidyādhikāra iti nañāvṛttyā anvayaḥ / evetyanena ayaṃ śūdraśabdaḥ śucādravaṇācchūdra iti nairukta eva, na tu 'śucerdaśca'; ityuṇādisūtreṇa rapratyaye dhātoścadīrghe cakārasya dakārādeśe ca niṣpanno rūḍha ityuktaṃ bhavati / pautrāyaṇa ityanena buddhisthaparāmarśakedaṃśabdārthaḥ śucetyanena prāguktavācisautradvitīyatacchabdārthaḥ, tvapratyayena nimittārthakapañcamyarthaśca darśitaḥ / sūtrakārasya sadā sarvajñatvena śugasyetyuktiḥ / bhāṣye 'saḥ'; iti śrutyanusāreṇa asāviti parokṣeṇoktiśca yuktā /

BBsBh_1,3.9.3:

'kamvara enametatsantam'; (chāṃ.4.1.3.) ityanādaraśravaṇāt /

BBsBhDīp_1,3.9.3: kasmānnimittādasya śoka ityasyottaratayā pravṛttaṃ śugasya tadanādaraśravaṇāditisūtrakhaṇḍaṃ vyācaṣṭe - kamvara iti // kaṃ u are iti padacchedaḥ / 'are'; haṃsa etadvacanaṃ kamenamuddiśyāttha 'santaṃ'; nirduṣṭaṃ 'sayugvānaṃ'; saśakaṭaṃ raikvamityevetyarthaḥ / u iti nipātaḥ, asya nindārthaḥ / asmin rājñi vaktumananurūpamidam, evaṃ vaktuṃ raikva eva yogya ityarthaḥ / 'etatsantaṃ'; nindyaṃ santamātthetyarthaḥ tattvapradīpe abhihitaḥ / 'etatsantam'; atra santamiti vā / ityanādaraśravaṇāditi / anādaro nindā / tathā ca ityevaṃrūpasya haṃsakṛtānādarabodhakavākyasya haṃsāt svānādaravākyasya vā śravaṇādityarthaḥ / śravaṇādityanantaraṃ prāptayetiśeṣaḥ / asya śucetyanenānvayaḥ //

BBsBh_1,3.9.4:

'sa ha sañjihāna eva kṣattāramuvāca'; (chāṃ.4.1.5.) iti sūcyate hi // 34 //

BBsBhDīp_1,3.9.4: nanu śrutānādarasyāpi rājñaḥ kuḥ śokotpattiḥ jñāyate / na ca pratyakṣāttanniścayaḥ / anādaraśravaṇarūpaparabuddherapratyakṣatvena tataḥ śokotpatterapratyakṣatvāt / na ca kāraṇānumānāt kāryānumitiḥ / kāraṇasya kāryāvinābhāvābhāvādityataḥ pravṛttaṃ 'sūcyate hi'; iti sūtraśeṣaṃ vyācaṣṭe - saheti / hetyāścarye / 'saḥ'; śrutānādaraḥ pautrāyaṇaḥ 'sañjihāna eva'; śayanīyāduttiṣṭhanneva 'kṣattāraṃ'; sārathiṃ prati raikvagaveṣaṇāyovāceti śrutyarthaḥ / iti sūcyate hīti / ityetadvākyārthānyathānupapattyā jñātena raikve vyāsaktamanaskatvena kāryeṇa tatkāraṇaṃ śugasya 'sūcyate'; jñāyata ityarthaḥ/ kāraṇasya kāryāvinābhāvābhāve 'pi kāryasya kāraṇāvinābhāvasyāvaśyaṃ bhāvāditi bhāvaḥ / asya tadanādarasya śravaṇāt prāptayā śucā'dravaṇameveti pūrveṇānvayaḥ / śokenādravaṇākhyanimittaparijñānaṃ ca raikvamuneḥ sārvajñyādupapadyate / taduktaṃ chāndogyabhāṣye -

rājā pautrāyaṇaḥ śokācchūdreti muninoditaḥ /
prāṇavidyāmavāpyāsmātparaṃ dharmamavāptavān // iti //

'śokāt'; śokenā'dravaṇādityarthaḥ / athavā - śokaśabdopapadāt āṅapūrvakāt 'atasātatyagamane'; ityasmāt kvipi rūpametat tathātve yata iti śeṣaḥ / nanu sūtre taddravaṇādityetāvatā pūrtau āṅpraśleṣaḥ kimartha iti cet - na, śrutau śūdretivaktavyatve 'pi śokādhikyajñāpanārthaṃ śūdreti ūkārarūpo yo dīrghasvaraḥ śrutaḥ tadarthavyaktavyarthatvāt / na ca śūgdretivaktavye śrutau śūdretyuktiḥ kathamiti vācyam / 'tasmādrugdrāvaṇāt rudraḥ'; iti śrutau gakārasya dakārādeśena yathāprayogastathopapatteḥ / ata eva tattvapradīpe tṛtīyasya tṛtīyo 'tiśayārthatvādityuktam / 'rujaṃ drāvayate'; iti smṛtāvivopapatteśca / anena - śucā 'ādravaṇāt'; raikvaṃ prati śīghragamanādeva nimittādasya pautrāyaṇasya śūdratvaṃ śūdreti sambodhitatvam, na tu varṇāvaratvāt / śukca śokaścāsya tadanādaraśravaṇādāsīt / taditi śrutyuktaparāmarśaḥ/ kriyākartṛbhāvaṣṣaṣṭhyarthaḥ / tathā ca 'tasya anādaraśravaṇāt'; haṃsakṛtānādaraśravaṇāt ityarthaḥ / tattvapradīparītyā tasmāddhaṃsāt svānādaraśravaṇādityarthaḥ / madhyamapadalopī samāsa iti kecit / nanu śrutānādarasyāpi kutaḥ śokotpattirjñāyate, parabuddheḥ śokapadoktaduḥkhānubhavasya apratyakṣatvādityata uktaṃ - sūcyate hīti // 'hi'; yasmāt 'saha'; iti vākyārthānupapatyā jñātena tadvyagramanaskatvākhyakāryeṇa tatkāraṇaṃ śugasya 'sūcyate'; jñāyate / tasmāt ato na śūdreti sambodhanaṃ śūdrasya vedādhikāre liṅgamiti naitadbalācchūdrasya vedavidyādhikāra iti bhāvaḥ iti sūtrārtha ukto bhavati /

BBsBh_1,3.9.5:

sū - oṃ //

kṣatriyatvāvagateścottaratra caitrarathena liṅgāt | BBs_1,3.35 |

// oṃ // 35 //

'ayamaśvatarī rathaḥ'; iti citrarathasambandhitvena liṅgena pautrāyaṇasya kṣatriyatvāvagateśca /

BBsBhDīp_1,3.9.5: nanu śūdraśabdo 'yaṃ kuto yaugiko 'ṅgīkriyate, rūḍhārtha eva kiṃ na syāt / yogarūḍhyormadhye rūḍhereva prābalyāt / tathā ca pautrāyaṇanidarśanenaiva śūdrasya vedavidyādhikārasiddhirityāśaṅkāṃ pariharatsūtramupanyasya vyācaṣṭe - kṣatriyatveti / atra 'ayam'; ityataḥ prāk 'uttaratra'; iti sautrapadaṃ sambandhanīyam / śruteneti śeṣaḥ / tathā ca uttaratra raikvaṃ prati pautrāyaṇasya ādravaṇāt, uttaratra tatpratipādanānantaram / yadvā - śūdraśabdena sambodhanāt uttaratra 'ayamaśvatarī rathaḥ'; iti śrutenetyarthaḥ / pautrāyaṇena dīyamānasya rathasya anyadīyatvaśaṅkānirāsāya sūtre caitraratheneti bhāvapradhānapadaṃ prayuktam / anyathā citrarathenetyevāvakṣyat / tatra citraścāsau rathaśca citrarathaḥ tasyāyaṃ caitraratha iti vigrahamabhipretya pratyayārthaṃ pradarśayan tadvyācaṣṭe - citrarathasambandhitveneti // svābhāvikacitrarathasambandhitvenetyarthaḥ/ atra rathamātrameva liṅgaṃ, citrapadaṃ tu svarūpakathanārtham / yadvā - apūrvarathayogena kṣatriyatvasambhāvanārthaṃ tatpadam / athavā yadā rathitvenaiva kṣatriyatvasya niścayaḥ, tadā sutarāṃ citrarathitveneti sūcanārthaṃ tatpadam / yadyapi 'ayamaśvatarīrathaḥ'; ityatra citrarathamātraśravaṇe 'pi na tatsambandho 'sya śrūyate / tathāpi tatpūrvavākye 'hāretvā tavaiva'; iti ṣaṣṭhyā itvāśabdārtharathasambandho gamyata iti tasyāśca rathasambandhe śrutirūpatvāt yuktamuktam / citro ratho yasyeti citrarathastasya bhāvaḥ caitrarathasteneti vyākhyānaṃ tu bhāve 'ṇ pratyayasya kalpyatvāt śrutibhāṣyaviruddhatvācca ayuktam/ na ca caitraratheneti sambandhoktimātreṇa kathamanyadīyatvaśaṅkānirāsa iti vācyam / svataḥ prāptatadīyatve bādhakābhāve tadīyatvasyaiva svābhāvikatvasambhave naimittikagrahaṇāyogāt / 'svatvābhāve dhanāyogāt'; ityādinyāyaprāptatvāt / rathena liṅgādityanayossāmānādhikaraṇyāya liṅgāditi pañcamī vyatyayena vyācaṣṭe - liṅganeti / pautrāyaṇasyetyetat asyetyanuvṛttapadasya arthakathanam / kṣatriyatvāvagaterityasya śucā'dravaṇādevāsya śūdratvaṃ na tu rūḍhyeti pūrveṇānvayaḥ / caśabdo liṅgena ceti sambadhyate / tena 'bahudāyī'; ityādivākyaśeṣoktaṃ liṅgaṃ samuccīyate / liṅgasya śrutitaścaramatvena anekatvena ca prābalyasūcanāya vā caśabdaḥ / evaṃ sūtre 'pi caśabdo bhinnakramaḥ uktaprayojanakaśca / evaṃ ca rūḍhereva prābalye 'pyatra śrutānekaliṅgarūpabādhakāt śūdraśabdasya yogavṛttyaṅgīkāra eva yukta iti bhāvaḥ / 'gardabhādaśvāyāṃ jātā aśvataryaḥ'; iti tattvapradīpe / 'gardabhīṣu aśvairjātā asvataryaḥ'; iti vyāsatīrthīye / tadyukto rathaḥ aśvatarīrathaḥ tava dakṣiṇātvena vartate ityarthaḥ / raikvaṃ prati pautrāyaṇavākyametat /

BBsBh_1,3.9.6:

rathastvaśvatarīyuktaścitra ityabhidhīyate / iti brāhme /

BBsBhDīp_1,3.9.6: nanu śrutāvaśvatarīrathaśabdaprayogāt sūtre 'pi tathaiva prayoktavye kathaṃ sūtrakṛt citrarathaśabdaṃ prāyuṅtetyāśaṅkya ubhayorarthaikyānna visaṃvāda ityāśayena tatrābhidhānamāha - ratha iti // tuśabdo viśeṣārtho 'vadhāraṇe vā / aśvatarīyukta eveti sambadhyate / atra ratha iti vāstavaviśeṣoktireva, na tu rathatvasyāpi śakyakoṭipraveśaḥ / tathā ca sūtre rathatvaprakārakabodhāya rathaśabdaprayoga iti na tadvaiyarthyamiti dhyeyam iti brāhme uktatvāt na śrutisūtrayorvairūpyamityupaskāreṇānvayaḥ /

BBsBh_1,3.9.7:

yatra vedo rathastatra na vedo yatra no rathaḥ / iti brahmavaivarte // 35 //

BBsBhDīp_1,3.9.7: evaṃ sākṣādeva svābhāvikarathena pautrāyaṇasya kṣatriyatvaṃ prasādhitam / svābhāvikarathitve 'sya varṇāvaratvaṃ kiṃ na syādityaprayojakatvamāśaṅkya maivam-āgantukasyāpi rathasya vedaṃ vināyogāt 'vedasya ca saṃskāreti vakṣyamāṇanyāyena śūdre 'yogāt'; rathamātreṇa vedānumānadvārā pautrāyaṇasya śūdratvābhāvasiddherityāśayena rathena vedānumāne vyabhicāraśaṅkāparihārāya āgamenobhayavyāptiṃ darśayati - yatreti / 'tatra'; tatraivetyarthaḥ / tena yatra vahniḥ tatraiva dhūma ityādāviva vedasya vyāpakatālābhaḥ/ ata eva vyatirekapradarśakāṃśe na veda iti vedabhāvasya prathamamuktiḥ/ smṛtau rathaśabdena āgantukasvābhāvikasādhāraṇarathamātrasya vivakṣitatvāt, samavyāptyabhiprāyeṇa vā yatra veda ityuktiḥ / ata eva ṭīkāyāṃ 'rathasya vedāvinābhāvāt'; iti rathasya vyāpyatvamuktvā 'vaidikatvamātre vidyamānaṃ rathitvam'; ityanena tasya vyāpakatvamuktam / vastutastu - yatra rathastatra veda iti yojanāyāṃ nānupapattiḥ / tathā ca anena vyāptiniścayāt na vyabhicāraśaṅketi yādṛśatādṛśarathamātreṇa vedānumānadvārā śūdratvābhāvaniścayānna pautrāyaṇasya vedabāhyavarṇāvaratvaṃ śaṅkyamiti bhāvaḥ / etena pūrvapakṣiṇā śūdre 'pi vedāṅgīkārānna tena śūdratvābhāvasādhanaṃ yuktamitinirastaṃ, tasyottarasūtre nirākariṣyamāṇatvāt / na ca brāhmaṇādisādhāraṇarathitvenāsya vaidikatvaniścaye 'pi taddvārā aśūdratvasiddhāvapi kathaṃ kṣatriyatvaniścaya iti vācyam / rathitvamātrasya vaidikatvavyāptatvoktyā svābhāvikarathitvasya vaidikaviśeṣakṣatriyatvavyāptatvenāpi smṛtyabhipretatvāt / tasya ca kādācitkarathavati brāhmaṇādāvabhāvāttena sākṣādeva kṣatriyatvaniścayopapattiḥ / na ca 'apalāyanaṃ ca śūdrasya'; ityanena prāptayoddhṛtvānyathānupapattyā śūdrasya rathitvapratītestatra vyabhicāra iti vācyam / apalāyanena yoddhṛtvasya padātitayopapattyā rathitvānākṣepakatvāt / brahmavaivarta ityasya uktatvādityadhyāhāreṇa nāsau śūdra ityanenānvayaḥ iti jñāyata iti śeṣaḥ anena - 'ādravaṇāt'; sambodhanādvā 'uttaratra'; 'ayamaśvatarīrathaḥ'; (chāṃ.4.2.2.) itiśrutena 'caitrarathena liṅgāt'; liṅgena svābhāvikarathena liṅgena bahudāyitvādiliṅgena cāsya pautrāyaṇasya kṣatriyatvāvagateḥ / asmāt bādhakāttadādravaṇānnimittādevāsya śūdratvam, na tu jātyāsau śūdraḥ / tathā rathena vedaniścayācca nāsau śūdra iti sūtrārtha ukto bhavati /

BBsBh_1,3.9.8:

sū - oṃ //

saṃskāraparāmarśāttadabhāvābhilāpācca | BBs_1,3.36 |

// oṃ // 36 //

'aṣṭavarṣaṃ brāhmaṇamupanayīta tamadhyāpayīta'; () ityadhyayanārthaṃ saṃskāraparāmarśāt /

BBsBhDīp_1,3.9.8: yaduktaṃ rathitvaliṅgena pautrāyaṇasya kṣatriyatvāvagamāt, na talliṅgena śūdrasya vedādhikārasiddhiriti / na tadyuktaṃ - śūdrasyāpi rathitvasambhavāt / na ca rathasya vedavyāpyatvācchūdre ca tadabhāvādrathasyāpyabhāva iti vācyam / śūdre 'pi vedādhikārāṅgīkārādityāśaṅkāṃ pariharatsūtramupanyasyati - saṃskāreti // atra 'aṣṭavarṣaṃ brāhmaṇamunayīta/ tamadhyāpayīta'; iti śrutau brāhmaṇasyaivādhyayane upanayanāpekṣā, nānyeṣāmityāśaṅkāparihārāya pravṛttaṃ saṃskāraparāmarśādityaṃśaṃ vyācaṣṭe - aṣṭavarṣamiti / upanayīteteyanantaram ityupanayanamuktveti śeṣaḥ / 'tam'; upanītaṃ māṇavakamātma ācāryakaraṇakāmo 'dhyāpayītetyarthaḥ / itiśabdānantaraṃ śrutāviti śeṣaḥ / 'anyārthavacanaṃ parāmarśaḥ'; ityāśayena parāmarśapadaṃ vyācaṣṭe - adhyayanārthamiti // adhyayanāṅgatayetyarthaḥ / adhyāpanavākyasyāpi 'svādhyāyo 'dhyetavyaḥ'; (tai.ā.2.15.1.) iti śrutyanurodhena jīvikārthādhyayanavidhiparatvāditi bhāvaḥ / 'saṃskāraparāmarśāt'; upanayanākhyasaṃskāramātravacanādityarthaḥ / tacchabdeneti śeṣaḥ / na tu brāhmaṇaparāmarśa iti mātraśabdārthaḥ / tathā ca noktaśaṅkāvakāśa iti bhāvaḥ / kecittu - śrutigatabrāhmaṇaśabdo 'tra brahmāṇana yogyatraivarṇikapara ityāhuḥ / taccintyam, śaṅkāsamādhānānanuguṇatvāt / kuta evaṃ kalpyata ityataḥ smṛtāvapyupanayanākhyadvitīyajanmavata eva sāraṇyaka vedādhyayanavidhānādityāśayena sūtre bhāṣye ca 'vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā'; iti smṛtisamuccayārthakaścaśabdaḥ prāyoji / saḥ parāmarśādityanenānveti / parāmarśāccetyanantaram adhyayanasya saṃskārasāpekṣatvāvagamāditi śeṣaḥ /

BBsBh_1,3.9.9: 'nāgnirna yajño na kriyā na saṃskāro na vratāniśūdrasya'; iti paiṅgiśrutau saṃskārābhāvābhilāpācca /

BBsBhDīp_1,3.9.9: nanvastvadhyayanasya upanayanasaṃskārasāpekṣatvaṃ, tathāpi na śūdrasya vedādhyayanābhāvasiddhiḥ / śūdrasyāpi saṃskārasambhavādityataḥ pravṛttaṃ 'tadabhāvābhilāpāt'; iti sūtrakhaṇḍaṃ vyācaṣṭe - nāgniriti // abhilāpāt abhidhānāditi / asya sūtre adhyāhṛtena 'na śūdrasya vedādhikāro, na vā tadavinābhūtaṃ rathitvam'; iti sādhyenānvayaḥ / 'agniḥ', śrautaḥsmārtaśca / 'yajñaḥ'; agnihotrādiḥ, daivapitryādiyajño vā / 'kriyā'; sandhyāvandanādirūpā, uttarakriyā vā / saṃskāra upanayanādiḥ / 'vratāni'; kṛcchracāndrāyaṇādīni //

BBsBh_1,3.9.10:

uttamastrīṇāṃ tu na śūdravat / 'sapatnīṃ me parādhama'; ityādiṣvadhikāradarśanāt /

BBsBhDīp_1,3.9.10: nanvevaṃ saṃskārābhāvena vedānadhikāraśceduttamastrīṇāmapi tatprasaṅgaḥ / saṃskārābhāve 'pi tāsāmadhikāre śūdrasyāpi tatprāptirityata āha - uttameti / tuśabdo vedadraṣṭṛtvākhyaviśeṣadyotakaḥ / 'saṃskārābhāvenābhāvaḥ'; ityākṛṣyate / adhikārasyeti śeṣaḥ / uttamānāṃ striya iti vigrahaḥ, karmadhārayo vā / tathā ca śacī yamīūrvaśyādyuttamastrīṇāṃ śūdravanna saṃskārābhāvena vedavidyādhikārasyābhāvo vaktavyaḥ / kutaḥ? 'sapatnīṃ me parādhama'; (mantrapraśna 1.16.) ityādividyāsu tāsāṃ taddraṣṭṛtvena adhikāradarśanāditi yojanā / atra 'sapatnīm'; iti pratīkagrahaṇena 'sapatnīṃ me parādhama'; patiṃ me kevalaṃ kṛdhi, 'uttarāhamuttara uttareduttarābhyaḥ'; iti samagravākyaṃ gṛhyate/ śacīvākyamidam / he bhagavān 'me sapatnīṃ'; madanyāṃ matpatipāṇigṛhītīṃ 'parādhama'; parāṇuda / mama patiṃ 'kevalaṃ'; mayyevāsaktaṃ kuru / 'ahamuttarābhyaḥ'; saundaryeṇotkṛṣṭābhyaḥ madantarābhyo vā strībhyaḥ 'uttarā'; utkṛṣṭā satī 'uttaret'; priyottamaiva 'uttare'; sapatnīkleśāduttareyamiti śrutyarthaḥ / ādipadena 'udatī paśyavaḥ soma ekebhyaḥ parvate, () udasau sūryo agāt'; (ṛ.10.159.1.) ityādi devamātṛyamīpaulomyādidṛṣṭānāṃ grahaṇam /

BBsBh_1,3.9.11:

saṃskārābhāvenābhāvastu sāmānyena //

BBsBhDīp_1,3.9.11: tarhi saṃskārābhāvahetoruttamastrīṣu vyabhicārassyādityata āha - saṃskāreti // abhāvo vedādhikārasya / tuśabdaḥ pūrvoktanyāyasya sāmānyatvākhyaviśeṣadyotakaḥ / ukta iti śeṣaḥ / tathā ca saṃskārābhāvena hetunā yatsūtre vedādhikārasya abhāva uktaḥ saḥ 'sāmānyena'; sāmānyanyāyena sāpavādaniyamābhiprāyeṇaiva, na tu nirapavādaniyamena / ato nāpavādaviṣaye vyabhicāra ityarthaḥ / sāmānyatvavacanena śūdrapratibandī mocitā / tathā ca saṃskārābhāvena vedādhikārābhāva iti sāmānyavyāpteḥ śacyādiṣu vidyādhikāradarśanākhyāpavādakena bhaṅge 'pi na śūdrādāvapi tasya bhaṅgaḥ kalpyaḥ, tatra vedavidyādhikāre viśeṣapramāṇākhyāpavādakābhāvāditi bhāvaḥ /

BBsBh_1,3.9.12: asti ca tāsāṃ saṃskāraḥ - strīṇāṃ pradānakarmaiva yathopanayanaṃ tathā / iti smṛteḥ // 36 //

BBsBhDīp_1,3.9.12: evaṃ strīṇāṃ upanayanābhāve 'pi pūrvoktavyāpteḥ sāmānyatvena apavādasambhavādasti vedādhikāra ityuktam/ athopanayanākhyavidhyabhāve 'pi tatpratinidhisadbhāvācca astyadhikāra ityāha - asticeti / caḥ adhikārasamuccaye / 'tāsāṃ'; strīṇāṃ kuta etadityata āha - strīṇāmiti / puṃsāmiti śeṣaḥ / tathā ca puṃsāṃ yathā upanayanaṃ saṃskāraḥ, tathā strīṇāṃ 'pradānakarmaiva'; vivāhakriyaiva saṃskāra iti vyāsasmṛtyarthaḥ / smṛterityasya tāsāmityanenānvayaḥ / iti jñāyata iti śeṣaḥ / tathā ca uttamastrīṣviha hetūkṛtasya vidhipratinidhisādhāraṇasaṃskārasāmānyābhāvasyābhāvāt na vyabhicāra iti bhāvaḥ / na ca saṃskāramātrasya vedādhikāraprayojakatve adhamastrīṇāmapi tadāpattiriti vācyam / niṣedhābhāvasahitasyaiva tasya prayojakatvābhyupagamāt / nanvevamuttamastrīṇāṃ saṃskārayuktatvādeva adhikāritvamiti noktanyāyabhaṅga iti vaktuṃ śakyatvāt, kimarthaṃ tāsu saṃskārābhāvamaṅgīkṛtya uktanyāyasya sāpavādatvavacanamiti cet - na, pradānādiśūnyatiryagādīnāmapi saṅgrahārthatvāt / teṣāmapi 'ayamagne jaritā'; (ṛ.10.142. 1.) ityādividyādhikāradarśanena apavādaviṣayatvāt / anena - 'tamadhyāpayīta'; iti tacchabdena pūrvaprakṛtopanayanākhyasaṃskāramātrasya parāmarśādvedaḥ kṛtsna iti smṛteścāsya śūdrasya tadabhāvābhilāpānnāgniriti śrutau saṃskārābhāvābhidhānāt na tasya vedādhikāra iti sūtrārtha ukto bhavati /

BBsBh_1,3.9.13:

sū - oṃ //

tadabhāvanirdhāraṇe ca pravṛtteḥ | BBs_1,3.37 |

// oṃ // 37 //
'nāhametadveda bho yadgotrohamasmi'; (chāṃ.4.4.) iti satyavacanena satyakāmasya śūdratvābhāvanirdhāraṇe hāridrumatasya 'naitadabrāhmaṇo vivaktumarhati'; (chāṃ.4.5.) iti tatsaṃskāre pravṛtteśca // 37 //

BBsBhDīp_1,3.9.13: nanu śūdre saṃskārābhāvena vedavidyādhikārābhāvoktiranupapannā / 'śūdraṃ nopanayīta'; iti niṣedhābhāvena tasyāpi saṃskārasambhavāt / 'nāgnirna yajñaḥ'; iti śrutau tu śūdrasya saṃskārābhāva evocyate na tu asau na kārya iti niṣidhyate / ato na tadvirodho 'pītyāśaṅkāṃ pariharatsūtraṃ paṭhitvā vyācaṣṭe - tadabhāveti / 'iti satyavacanena'; vāṅmanasayorekarūpayathārthavacanena tajjñāpitenārjaveneti yāvat / 'satyakāmasya'; tadākhyasya ṛṣeḥ etacca pūrvatrottaratra ca sambadhyate / 'satyavacanena satyakāmasya'; ityādinā sūtre tacchabdo vyastaḥ anekavibhaktikaḥ buddhyā vivicyāvartate ityuktaṃ bhavati / śūdratvābhāvanirdhāraṇe cetyasya naitadbrāhmaṇa ityanena sambandhaḥ / co 'vadhāraṇe / śrutāvabrāhmaṇamātrasya anupanayanābhiprāyapratītestadanusāreṇa brāhmaṇatvābhāvetyanuktvā śūdratvābhāveti tadabhāvapadavyākhyānena śrutau brāhmaṇaśabdo brahmāṇanayogyatraivarṇikapara ityuktaṃ bhavati / etadvākyasya yadyayamabrāhmaṇaḥ śūdraḥsyāttarhmetatsatyavacanaṃ ārjavavacanaṃ vāṅmanasayoravairūpyeṇa vacanaṃ vivaktuṃ nārhediti vipakṣe tarkoktirūpatayā, yo 'brāhmaṇaḥ sa evaṃ vaktuṃ nārhati satyavacanahīna iti vyatirekavyāptyuktirūpatayā vā śūdratvābhaāvanirṇāyakatvam / haridrumato 'patyaṃ hāridrumataḥ gautamaḥ / tasya pravṛtteriti / asya na tadabhāva iti adhyāhṛtapadenānvayaḥ / tathā cetthaṃ mahāvākyayojanā - satyakāmasya nāhametadvedeti satyavacanena naitadabrāhmaṇo vivaktumarhatīti vyatirekavyāptijñānena bādhakatarkeṇa ca śūdratvābhāvanirdhāraṇe satyeva tamanumāyaiva tasya satyakāmasyopanayanasaṃskāre 'hāridrumatasya'; gautamasya 'pravṛtteḥ'; pravṛttatvāt na śūdrasya tadabhāvaḥ saṃskāraniṣedhābhāva iti / co hetusamuccaye / anena - sūtre taditi vyastaṃ luptavibhaktikaṃ padaṃ samastaṃ ca tantreṇopāttam / caśabdo 'vadhāraṇe bhinnakrameṇa, na kevalaṃ śūdrasya saṃskārābhāvaḥ śrutimātrāt, kintu saṃskāraniṣedhajñāpakaliṅgācceti samuccaye ca / netyasti / tadabhāva ityanuṣajyate / tathā ca 'tasya'; satyakāmasya 'tena'; satyavacanena manovākkāyakarmaṇāṃ avaiparītyamārjavaṃ tadeva satyatvaṃ tādṛśavacanena tena jñāpitena ṛjutveneti yāvat / naitadabrāhmaṇo vivaktumarhatīti vyatirekavyāptiṃ bādhakatarkaṃ copanyasya 'tadabhāvanirdhāraṇe ca'; tasya śūdratvābhāvanirṇaye satyeva tadabhāvamanumāyaiva 'samidhaṃ somyāharopa tvāneṣye'; (chāṃ. 4.4.5.) iti tasya tasminnupanayanasaṃskāre tasya gautamasya pravṛtterdarśanācca na śūdrasya tadabhāvaḥ saṃskāraniṣedhābhāvaḥ / śūdrasya upanayananiṣedhābhāve kathamayaṃ tadabhāvanirdhāraṇe satyeva pravarteta, te jñāyate niṣedho 'stīti bhāva iti sūtrārtha ukto bhavati / chāndogye hītthamākhyāyikā - satyakāmo nāma ṛṣiḥ jabālākhyaṃ mātaramupetyovāca / kimiti? ahaṃ vedādhyayanārtham ācāryamupagaccheyaṃ tatrādhyayanasyopanayanasaṃskārasāpekṣatvāt upanayanaṃ vinā te māṃ nādhyāpayeyuḥ, upanayanaṃ ca gotrādyavacane na kuryuḥ ato 'haṃ kiṃ gotro 'smi tadvadeti / evamuktā jabālā svaputraṃ satyakāmamabravīt - he tāta tvaṃ yadgotro 'sītyetat nāhaṃ vedeti / evamuktaḥ satyakāmo gautamamupetyovāca / kimiti? he bhagavan brahmacaryārthaṃ tvāmupeyamiti / evamukto gautamaḥ he somya tvaṃ kiṃgotro 'si? tadvadetyuvāca / evamuktassatyakāmaḥ punargautamaṃ pratyāha - nāhametadveda bho iti / bho bhagavan pūjya gautama ahaṃ yadgotro 'smītyetat vedyaṃ 'na veda'; na jānāmītyarthaḥ / evaṃ satyakāmasya satyavacanenārjavaṃ jñātvā punastaṃ pratyuvāca / naitadityādi / atra brāhmaṇaśabdo brahmāṇanayogyatraivarṇikaparaḥ / 'ārjavaṃ brāhmaṇe sākṣāt śūdro 'nārjavalakṣaṇaḥ'; itiśrutivyākhyānarūpāyāṃ smṛtau brāhmaṇapratiyogitvena śūdrasyopādānāt / tathā ca 'etat'; ārjavasaṃyuktavacanam 'abrāhmaṇaḥ'; traivarṇiketaraḥśūdro 'vivaktuṃ'; sarvathā vaktuṃ 'nārhati'; na yogyaḥ / atastvamevaṃ vadan brāhmaṇa evāsi, ato he somya samidhamupahara tvāmupaneṣya iti /

BBsBh_1,3.9.14:

sū - oṃ //

śravaṇādhyayanārthapratiṣedhātsmṛteśca | BBs_1,3.38 |

// oṃ // 38 //

'śravaṇe trapujatubhyāṃ śrotraparipūraṇam / adhyayane jihvācchedaḥ / arthāvadhāraṇe hṛdayavidāraṇam'; (gautamadharma. 12.4..7.) iti pratiṣedhāt /

BBsBhDīp_1,3.9.14: nanvaviśeṣādityuktarītyā śūdrasyāpi viśiṣṭabuddhyādimattvena adhikāraḥ siddhyet / anyathā tena devatādyadhikārasiddhirapi na syāditi śaṅkāṃ pariharatsūtramupanyasya vyācaṣṭe - śravaṇeti / sūtre 'arthāvadhāraṇe'; iti śrutyanusārādarthaśabdaḥ tadavadhāraṇaparaḥ / tathā ca 'śravaṇe trapujatubhyām'; iti śrutau śūdrasya vedaśravaṇādhyayanārthāvadhāraṇānāṃ pratiṣiddhatvādityarthaḥ / asya na tadabhāva ityanuṣaktasādhyenānvayaḥ / adhyayananiṣedhābhāva iti tadarthaḥ / tathā cāniṣiddhatve sati viśiṣṭabuddhyādimattvasyaiva vedādhikāraprayojakatvenāṅgīkṛtatvāt tasya ca śūdre abhāvānna tasya devaprativandyā vedādhikāro vācya iti bhāvaḥ / śūdreṇa vedaśravaṇe kṛte sati drutābhyāṃ trapujatubhyāṃ vaṅgalākṣābhyāṃ tatkarṇavivaraparipūraṇaṃ rājabhaṭaiḥ kāryamiti śrutyarthaḥ / śiṣṭaḥ sugamaḥ /

BBsBh_1,3.9.15: nāgnirna yajñaśśūdrasya tathaivādhyayanaṃ kutaḥ / kevalaiva tu śuśrūṣā trivarṇānāṃ vidhīyate // iti smṛteśca /

BBsBhDīp_1,3.9.15: śrutau śūdreṇa śravaṇe kṛte ityanuktervarṇabāhyaviṣayeyaṃ śrutiḥ kiṃ na syādityāśaṅkānivṛtyarthaṃ sūtre smṛteścetyuktaṃ, tāṃ smṛtimudāharati - neti / yathā 'śūdrasya'; śūdreṇa nāgnissavathā ādhātavyaḥ pañcavidho yajño 'pi nānuṣṭheyaḥ / tathādhyayanaṃ kutaḥ bhavet na kuto 'pi / tarhi tenānuṣṭheyaṃ paralokasādhanaṃ kimiti pṛcchati - tu kintviti / uttaramāha - kevalaiveti / bhṛtirahitetyarthaḥ / trayaśca te varṇāśca trivarṇāḥ, teṣāṃ brahmakṣatriyavaiśyānāmityarthaḥ / 'śuśrūṣā'; paricaryaiveti sambandhaḥ / vidhīyate / kāryatveneti śeṣaḥ / iti smṛterityasya śūdrasyaivādhyayananiṣedhāvagamāt na tadabhāva ityadhyāhṛtenānvayaḥ / tathā ca spaṣṭasmṛtibalāt śruterapi śūdraviṣayatvameveti bhāvaḥ /

BBsBh_1,3.9.16:

vidurādīnāṃ tu utpannajñānatvātkaścidviśeṣaḥ // 38 //
// iti apaśūdrādhikaraṇam // 9 //

BBsBhDīp_1,3.9.16: nanu śūdrasya vedārthāvadhāraṇāderniṣiddhatve kathaṃ vidurādīnāṃ vaidikārthāvadhāraṇamasti / evaṃ saṃskārarahitānāṃ vedānadhikāre kathaṃ kṣatriyaḥ saṃskārarahitaḥ karṇaḥ nikhilāḥ śrutīradhijagau / na ca vācyamasāvapavādaviṣaya iti / avihitopanayanatve sati niṣiddhādhyayanānāṃ uttamastrītiryagādīnāmevāpavādaviṣayatvena niṣiddhādhyayanānāṃ śūdrāṇāṃ atadviṣayatvādityata āha - vidurādīnāmiti / ādipadena dharmavyādhādayo gṛhyante / tuśabdo viśeṣārthaḥ / tamevāha - utpannajñātvāditi / janmāntara eva vedātparamparayotpannamaparokṣajñānaṃ yeṣāṃ te tathoktāsteṣāṃ bhāvastattvam / tasmāt 'kaścit'; asādhāraṇaḥ itaraśūdrādibhyo vyāvṛtto viśeṣaḥ teṣvastītyarthaḥ / yata iti śeṣaḥ / ato na 'nāgniḥ'; ityādiniṣedhaviṣayatvaṃ teṣāṃ, kintu apavādaviṣayatvameveti na tatpratibandyetaraśūdrāṇāṃ vedādhikāraḥ śaṅkya iti bhāvaḥ / sūtrārthastu - śūdrasya śravaṇe 'trapujatubhyām'; iti vedaśravaṇādhyayanārthāvadhāraṇapratiṣedhakaśruteḥ 'nāgnirna yajñaḥ'; iti spaṣṭaṃ śūdrasyaiva vedādhyayananiṣedhakasmṛteśca na tasya tadabhāvo vedādhyayananiṣedhābhāva iti / // iti apaśūdrādhikaraṇam // 9 //

// 10. kampanādhikaraṇam //

BBsBh_1,3.10.1: yadidaṃ kiñca jagatsarvaṃ prāṇa ejati nissṛtam / mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti / (kaṭha.2.3.2.) ityudyatavajrajñānānmokṣaḥ śrūyate iti /

BBsBhDīp_1,3.10.1: atrādhikaraṇe vajranāma samanvīyate / śrutyādisaṅgatiṃ viṣayādikaṃ sūcayati - yadidamiti // atra traivarṇikānāṃ vedāt brahmajñānaṃ mokṣadamiti pūrvoktamayuktam / yato 'yadidam'; iti śrutau udyatavajrajñānāt mokṣaḥ śrūyata iti vākyopaskāreṇa yojanā / anena pūrvādhikaraṇe traivarṇikānāṃ vedāt brahmajñānaṃ mokṣadamiti yadabhipretaṃ tasya cānandamayādhikaraṇe 'netaraḥ'; ityanenoktasya mokṣajanakajñānaviṣayatvasya viṣṇoranyatrākṣepāt tenāsya ākṣepikī saṅgatiruktā bhavati / vajraśabdo viṣaya iti sūcitam / vajraśruteḥ kuliśe rūḍhibalāt tathā 'udyatāyudhadordaṇḍāḥ'; ityādismṛtau 'tenendro vajramudayacchat'; () iti śrutau ca āyudhe prasiddhodyatatvaliṅgabalāccendrāyudhamevedaṃ vajramiti sayuktikapūrvapakṣaḥ sūcitaḥ / śrutau prāṇa iti saptamyantaṃ padam / sthitamitiśeṣaḥ / prāṇa ityasya nimittasaptamītvaṃ vā vibhaktivipariṇāmaṃ vā āśritya āvṛttyā nissṛtamityanenāpi sambandhaḥ / yadityasyāvṛttiradhyāhāro vā / yaditiśravaṇāt taditi labhyate / tathā cāyaṃ siddhānte śrutyarthaḥ - 'yatkiñca'; yatkiñcit dṛṣṭaṃ śrutaṃ yatsarvaṃ jagat 'prāṇe'; prāṇanānnimittāt prāṇaśabdavācye harau sthitaṃ prāṇānnissṛtaṃ tato jātaṃ ca taditaṃ sarvaṃ jagat 'yasmādejati'; yatpreraṇayā ceṣṭate tanmahanīyatvāt pūjyatvāt 'mahat'; bhīṣayatīti bhayaṃ duṣṭānāṃ bhayaṅkaram 'udyataṃ'; sarvaprayatnavat 'udyatatvaṃ ca prayatnavattvam'; utpūrvasya yamestadarthatvāt, iti candrikokteḥ / yatīprayatna ityasyedaṃ rūpam, ucchabda utkarṣavācītyapi kecit / 'vajraṃ'; doṣavarjanāt apriyavarjanādvā tacchabdavācyam / etadye 'viduḥ'; aparokṣato jānanti te 'amṛtāḥ'; muktāḥ bhavantīti / yadvā - prāṇa iti prathamāntaṃ padaṃ tathā ca prāṇo mukhyaprāṇaḥ / idaṃ dṛṣṭaṃ kiñcānyacchrutaṃ sarvaṃ jagacca yasmānnissṛtaṃ yasmādejati ca tadetadvajraṃ ye vidurityarthaḥ / athavā - yadityasyāvṛttistatra prathamasya jagadviśeṣaṇatvaṃ, dvitīyasya mukhyaprāṇaparatvam, tṛtīyasya vajraparatvam / sa iti labhyate / tasya prathamāntaprāṇapadenānvayaḥ / tathā ca yatkiñcijjagatsarvaṃ yadyasmānnissṛtaṃ sa mukhyaprāṇaḥ / yasmādejati tadvajraṃ ye vidurityarthaḥ / atra prathamavyākhyāne mukhyaprāṇasya jagadantargatatvena bhagavatpreryatvaṃ dvitīye jagatsāmyena, tṛtīye tu mukhyaprāṇasyaiva sākṣādbhagavatpreryatvaṃ jagatastu mukhyaprāṇapreryatvamiti bhedaḥ / pūrvapakṣī tu indrāyudhameva vajrapadenoktam / udyatatvamudyamanakarmatvaṃ tasyaiva liṅgamiti manyate //

BBsBh_1,3.10.2: ato 'bravīt - sū - oṃ //

kampanāt | BBs_1,3.39 |

// oṃ // 39 //

'ejati'; iti kampanavacanādudyatavajro bhagavāneva /

BBsBhDīp_1,3.10.2: siddhāntayatsūtramavatārya vyācaṣṭe - ata iti // 'kampanavacanāt'; ityetadrūpāt sarvajagacceṣṭakatvavacanādityarthaḥ / yadvā - kampanasya mukhyaprāṇasya ejatītikampanavacanācceṣṭakatvokterityarthaḥ / vacanādityanena kampanapadaṃ tadvacanaparamityuktaṃ bhavati / na ca śrutau vākyabhedāṅgīkāre kampakatvaṃ vajre nocyata iti vācyam / kampakatvanimittabhayaṅkaratvasya vajre abhidhānādvākyabhedāyogāt / udyatavajra iti sūtre śeṣoktiḥ samanvayasūtrādanuvṛttasya tadityasyoddeśyavajrapadānusārātprāṇapadānusārādvā bhagavāniti vyākhyānaṃ kṛtam / sāvadhāraṇaṃ caitat / tena tuśabdārtho darśitaḥ / yadyapi vajro bhagavānevetyetāvadeva vaktavyaṃ, na tūdyata iti vajraviśeṣaṇamapi / tathāpi pūrvapakṣyuktodyatatvaliṅgasya prayatnavattvarūpodyatatvārthatayā sāvakāśatvajñāpanāya udyatetyuktam /

BBsBh_1,3.10.3:

'ko hyevānyātkaḥ prāṇyāt / yadeṣa ākāśa ānando na syāt'; (tai.2.7.) iti hi śrutiḥ /

BBsBhDīp_1,3.10.3: nanu śrutiliṅgābhyāṃ pūrvapakṣite kathaṃ liṅgamātreṇa nirṇaya ityato liṅgasya niravakāśatvādevetyāśayena śruteḥ prathamadvitīyavyākhyānānusāreṇa vajre śrutasya prāṇataditarasādhāraṇyena sāmānyato jagacceṣṭakatvaliṅgasya viṣṇoranyatraniravakāśatvaṃ śrutyā darśayati - kohīti / hiśabdo hetau yata ityarthe prasiddhau vā / astīti śeṣaḥ / ato liṅgasya nānyatra sāvakāśatvaṃ śaṅkyamiti vākyaśeṣaḥ /

BBsBh_1,3.10.4:

'prāṇasya prāṇamuta cakṣuṣaścakṣuḥ'; (bṛ. 6.4.18.) iti ca /

BBsBhDīp_1,3.10.4: yadā sāmānyataḥ sarvajagacceṣṭakatvameva viṣṇvekaniṣṭhaṃ tadā kimu vaktavyaṃ śruteḥ tṛtīyavyākhyānarītyā vajre śrutasya sarvajagatpravartakaprāṇaceṣṭakatvaliṅgasya viṣṇvekaniṣṭhatvaṃ jagacceṣṭakatvasya sarvathānyatrāyogāditi bhāvena tatra śrutiṃ darśayati - prāṇasyeti / co yasmādityarthe / pūrvaśrutisamuccaye vā / śrutirityanuṣajyate / uktaliṅgasya anyatra niravakāśatvaṃ jñāpayatīti vākyaśeṣaḥ / yadvā - yat jagatpravartakaprāṇaceṣṭakatvādiliṅgaṃ kampanādityanena abhisaṃhitaṃ, tasya viṣṇuniṣṭhatvāsiddhiparihārāya tatra śrutiṃ pramāṇayati - prāṇasyeti / 'prāṇasya'; sarvaceṣṭakamukhyaprāṇasya 'prāṇaṃ'; prakṛṣṭaceṣṭakatvarūpaprāṇatvapradam 'uta'; tathā 'cakṣuṣaścakṣuḥ'; darśanakaraṇatvarūpacakṣuṣṭvapradaṃ paramātmānaṃ ye viduste brahma 'nicikyuḥ'; prāpnuyuriti vājasaneya śrutyarthaḥ /

BBsBh_1,3.10.5: nabhasvato 'pi sarvāssyuḥ ceṣṭā bhagavato hareḥ / kimutānyasya jagato yasya ceṣṭā nabhasvataḥ // iti ca skānde /

BBsBhDīp_1,3.10.5: śruteḥ prathamavyākhyāyāmapi kaimutyavyaktikaraṇāya śrutyuktaprāṇaceṣṭakatvaṃ hetūkṛtya pravṛttāṃ smṛtimāha - nabhasvata iti // 'api'; jagatprerakasyāpi 'nabhasvato'; vāyoryadā sarvāḥ ceṣṭāḥ 'bhagavato'; jñānādiguṇapūrṇāddharerbhavanti / tadā kimutānyasya preryasya vāyubhinnasya jagataśceṣṭā harerbhavantīti vaktavyam / kuta etat? yato yasya jagataḥ ceṣṭā nabhasvato na bhavantyata iti vacanārthaḥ / skānda ityanantaramuktamiti śeṣaḥ / ato 'pi liṅgasya nānyatrāvakāśa iti bhāvaḥ /

BBsBh_1,3.10.6: cakraṃ caṅkramaṇādeṣa varjanādvajramucyate / khaṇḍanātsvaṅga evaiṣa hetināmā svayaṃ hariḥ / iti brahmāvaivarte // 39 //

// iti kampanādhikaraṇam // 10 //

BBsBhDīp_1,3.10.6: nanūdyatatvaliṅgasya viṣṇau sāvakāśatve 'pi vajraśruterniravakāśatvātsvabhāvataḥ prabalatvācca kathaṃ niravakāśenāpi sarvaceṣṭakatvaliṅgena vajro viṣṇureveti nirṇaya ityataḥ śruterniravakāśatvasyaiva asiddherityāśayena pūrvapakṣyabhimatavajraśruterapi viṣṇāvavakāśaṃ smṛtyā darśayati - cakramiti / 'eṣaḥ'; bhagavān 'caṅkramaṇāt'; saṃsāre jīvaparibhrāmakatvāt cakram / yathoktaṃ tattvapradīpe - caṅkrāmayatīti cakramiti / evaṃ 'varjanāt'; daityairdūrādeva varjyate, na sanmukhīkriyate iti, sattarkadīpāvalīrītyā duṣṭairvarjyatvāt, sarvadoṣavarjanādvā vajramityucyate / 'khaṇḍanāt'; duṣṭāṅgacchedanāt damanācca khaḍga eṣa ityarthaḥ / evaśabdena tadabhedo vyāvartyate / tataḥ kim, eṣa iti ca kaḥ ityata āha - hetīti / evaṃ hariḥ 'svayaṃ'; sākṣāt anyasambandhamantareṇa 'hetināmā'; hetīnāṃ cakrādisarvāyudhānāṃ yāni nāmāni mukhyavācyatayā tadvānityarthaḥ / hetīti sāmānyagrahaṇena bhāṣye vajrapadamanyasyāpyupalakṣakamityuktaṃ bhavati/ brahmavaivarta ityanantaram uktamiti śeṣaḥ / ato na śrutivirodho 'pīti bhāvaḥ / 'ucyate hetināmā'; ityanena vajrādiśabdānāṃ viṣṇau vidvadrūḍhirapyastīti sūcitam / tena varjanādityuktayogasya rūḍherdairbalyāt ayoga iti nirastam/ na caivaṃ kāṭhakabhāṣye - vajravadbhayadaṃ ceti vajraśabdasya viṣṇau gauṇatvoktivirodha iti vācyam / tatra tadvākyasya yathākathañcit brahmaparatvasiddhirityatraiva tātparyāt / brahmaparatvasya gauṇyāpi siddheḥ gauṇatve tātparyābhāvāt / atra tu samanvayasūtrapratijñātamukhyārthatvāya tātparyato yogarūḍhyorevoktatvāt / sūtrārthastu spaṣṭaḥ / // iti kampanādhikaraṇam // 10 //

// 11. jyotiradhikaraṇam //

BBsBh_1,3.11.1:

hṛdaya āhitaṃ jyotiḥ paramātmetyuktam / tatra 'yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjotiḥ puruṣaḥ'; (bṛ. 6.3.7.) iti /

atra 'ubhau lokāvanusañcarati'; (bṛ.6.3.7.) iti vacanājjīva iti pratīyate iti /

BBsBhDīp_1,3.11.1: atrādhikaraṇe ubhayatraprasiddhajyotirnāma samanvīyate / śrutyādisaṅgatiṃ viṣayādikaṃ ca darśayati - hṛdaya iti / yaddhṛdaye 'āhitaṃ'; nihitaṃ jyotiḥ tacchabdavācyaṃ sa paramātmeti jyotirnaye abhihitamityarthaḥ / tataḥ kimityata āha - tatreti jyotirviṣaya ityarthaḥ / itiśabdātparaṃ śrūyata iti śeṣaḥ / tato 'pi kimityata āha - atreti / etadvākya ityarthaḥ / śrutaṃ jyotirityanuṣajyate / tathā cātra śrutaṃ jyotiḥ tacchabdavācyo jñānātmako jīva eveti pratīyate / kutaḥ? 'sasamānassannubhau lokāvanusañcarati'; itivacanāt ityādijīvaliṅgābhidhāyakavākyaśeṣāditi yojanā / anena 'hṛdyantarjyotiḥ'; iti vājasaneyavākyoktajyotiṣo viṣṇutvākṣepamukhena pūrvoktasyāpi tadākṣepāttenāsyākṣepikī saṅgatiḥ uktā bhavati / vājasaneyoktaṃ jyotirviṣayaḥ, jīva evedaṃ jyotiriti pūrvapakṣaśca sūcitaḥ / vājasaneyake hi ayaṃ puruṣaḥ 'kiṃjyotiḥ'; kiṃjñānasādhanaḥ jīvasya jñānasādhanaṃ kimiti janakena pṛṣṭo yājñyavalkyaḥ 'ādityajyotissamrāḍiti hovāca'; (bṛ. 6.3.2.) ityanena he 'samrāṭ'; sārvabhauma janakarāja ādityākhyajñānasādhanako 'yaṃ puruṣa ityuvāca / evaṃkrameṇa praśnottarābhyāṃ jāgraddaśāyāmādityacandrāgnivācāṃ madhye pūrvapūrvāstamaye uttarottarajyotiṣṭvaṃ jīvasyābhidhāya punaḥ suptisvapnayorādityādiṣu caturṣvastamiteṣu 'kiṃjyotirayaṃ puruṣaḥ'; (bṛ.6.3.2.) iti janakena pṛṣṭo yājñavalkyaḥ 'ātmaivāsya jyotirbhavati'; iti tayorjīvasya svaprakāśaparamātmajyotiṣṭvamuktvā punaḥ 'katam ātmā'; (bṛ.6.3.7.) iti jyotiṣṭvenokta ātmā katamaḥ kīdṛśa iti pṛṣṭo 'yo 'yam'; ityanena jīvadehendriyādiviviktaḥ paramātmetyuttaramāhetyuktam / yo 'vijñānamayo'; vijñānapūrṇaḥ 'prāṇeṣu'; indriyeṣu antaḥ hṛdyantaśca niyantṛtvena vartamāno 'jyotiḥ'; jīvasya buddhyādidyotakaḥ 'puruṣaḥ'; pūrṇaṣaḍguṇo'sti / so 'yamātmetyarthaḥ / tasya mahimānamāha - sa iti / 'saḥ'; ātmā paramātmā 'samānaḥ'; avikāraḥ sadaikarūpaḥ san 'ubhau lokau'; bhūlokadyulokau jāgratsuṣuptī vā pratijīvamādāya tamanusañcaratītyarthaḥ / pūrvapakṣī tu, ātmapadaṃ sa iti padaṃ ca jīvaparaṃ ubhayalokasañcaraṇamapi karmādhīnaṃ vivakṣitaṃ, tacca liṅgaṃ karmavaśāttasyaiveti manyate /

BBsBh_1,3.11.2: ata ucyate - sū - oṃ //

jyotirdarśanāt | BBs_1,3.40 |

// oṃ // 40 //

'viṣṇureva jyotirviṣṇurevātmā viṣṇureva brahma viṣṇureva balaṃ viṣṇureva yaśo viṣṇurevānandaḥ'; iti darśanāccaturvedaśikhāyām / jyotirviṣṇureva /

BBsBhDīp_1,3.11.2: siddhāntayatsūtramavatārya darśanapadoktaśrutyudāharaṇapūrvakaṃ vyācaṣṭe - ata iti / 'viṣṇureva jyotiḥ.... viṣṇurevānandaḥ'; iti caturvedaśikhāyāmiti 'darśanāt'; viṣṇureva mukhyato jyotiśśabdita iti uktatvāt 'jyotiḥ'; tacchabdavācyo viṣṇureva, na jīva ityarthaḥ / viṣṇurevetyanena tattvityanuvṛttasya arthaḥ uktaḥ / śrutyarthastu spaṣṭaḥ / viśeṣastu - balaṃ balapradaḥ / 'sa vai balaṃ balināṃ cāpareṣām'; iti ca bhāgavate / viṣṇureva yaśaḥ 'tasya nāma mahadyaśaḥ'; (mahānā.1.10.) iti śrutiriti tattvapradīpe abhihitam / brahmādiśabdavajjyotiśśabdo 'pi viṣṇvekaniṣṭha iti jñāpanāya samagravākyodāharaṇam / ata eva śrutāvevakāraḥ /

BBsBh_1,3.11.3:

'prājñenātmanā anvārūḍha utsarjadyāti'; (bṛ.6.3.35.) iti vacanāt tasyāpi lokasañcaraṇamastyeva // 40 //
// iti jyotiradhikaraṇam // 11 //

BBsBhDīp_1,3.11.3: jyotirviṣṇuścettarhyubhayalokasaśraṇaliṅgavirodha iti śaṅkāmapi sautradarśanapadoktaśrutyā pariharati - prājñeneti // 'iti vacanāt'; iti vājasaneyaśrutivākyāt 'tasyāpi'; paramātmano 'pi lokasañcaraṇamastyevetyarthaḥ / na kevalaṃ jīvasyetyaperarthaḥ / na tadabhāva ityevaśabdārthaḥ / tathā ca liṅgaṃ sāvakāśamiti na tadvirodha iti bhāvaḥ / śārīra ātmā jīvo maraṇakāle 'prājñena'; prakarṣeṇa āsamantāt jñena prajña eva prājñaḥ, tena vā paramātmanā 'anvārūḍhaḥ'; adhiṣṭhito jīvamāruhya gacchati bhagavāniti bṛhadbhāṣyokteḥ tadvāhanabhūtaḥ 'utsarjat'; prāktanadehamutsṛjan dehāntaraṃ lokāntaraṃ ca 'yāti'; gacchatīti vājasaneyaśrutyarthaḥ / sūtrārthastu spaṣṭaḥ / // iti jyotiradhikaraṇam // 11 //

// 12. ākāśādhikaraṇam //

BBsBh_1,3.12.1: sarvādhāratvaṃ viṣṇoruktam / tacca 'ākāśo vai nāma nāmarūpayornirvahitā'; (chāṃ.8.14.1.) ityatrākāśasya pratīyate / vaināmeti prasiddhopadeśāt / prasiddhākāśaścāṅgīkartavya iti /

BBsBhDīp_1,3.12.1: atra ubhayatraprasiddhamākāśanāma brahmāṇi samanvīyate / śrutyādisaṅgatiṃ viṣayādikaṃ ca darśayati - sarvādhāratvamiti / dyubhvādyadhikaraṇa iti śeṣaḥ / tataḥ kimityata āha - tacceti / co 'vadhāraṇe / 'ityatra'; ityevaṃrūpe chandogavākya ityarthaḥ / anenātratyākāśaśabdasya viṣṇvanyatvaparatvoktimukhena pūrvoktasarvādhāratvasyāpi anyaniṣṭhatvākṣepāttenāsyākṣepikī saṅgatiruktā bhavati / chandogaśrutyukta ākāśākhyo viṣayaśca sūcitaḥ / sayuktikaṃ pūrvapakṣaṃ darśayati - vaināmeti // sa iti śeṣaḥ / co 'vadhāraṇe / tathā ca chandogyaśrutyuktaḥ ākāśaḥ prasiddhaḥ sākṣisiddhaḥ avyākṛtākāśa evāṅgīkāryaḥ / kutaḥ? ākāśapadena vaināmeti nipātadvayadyotitaprasiddhimadarthasyopadeśāt uktatvādityarthaḥ / kecittu - 'sattarkadīpāvalyāṃ prasiddho bhūtākāśa evāṅgīkāryaḥ'; iti vacanāt avakāśasyāpi nāmarūpavattvāditi candrikākṛdabhipretaṃ ṭīkāpāṭhamāśritya ākāśaśabdapravṛttinimittamavakāśatvaṃ bhūte niravadhikamiti sudhokteratrāvakāśaśabditaṃ bhūtameva pūrvapakṣaviṣayaityāhuḥ / śrutau vai nāmeti nipātadvayaṃ prasiddhau / 'nāma'; vācakaśabdaprapañcaḥ rūpapadena prākṛtarūpāntarbhāvitārthaprapañcamātramucyate / tathā ca ākāśo 'nāmarūpayoḥ'; śabdārthaprapañcayoḥ 'nirvahitā'; nirvoḍhā āśrayaḥ kartācetyarthaḥ / 'te'; nirvāhyatayā prakṛte nāmarūpe 'antarā'; bhedena / yaditi nāmarūpaprapañcādbhinnaṃ yadastīti yāvat / yadvā - tacchabdena vācyaprapañcāntarbhūtaṃ nīlādirūpaṃ vācakaṃ nāma ca gṛhyate/ tathā ca 'te'; nāmarūpe 'antarā'; vinā tadrahitamiti yāvat / sākalyena nāmavācyaṃ prākṛtarūparahitaṃ ca yadvartate tadbrahmetyarthaḥ / yadvā - 'te'; nāmirūpiṇām 'antarā'; bhedena yadastītyarthaḥ / yathoktaṃ tattvapradīpe - nāmi ca rūpi ca yannabhavati tadbrahmeti /

BBsBh_1,3.12.2: ata ucyate - sū - oṃ //

ākāśo'rthāntaratvādivyapadeśāt | BBs_1,3.41 |

// oṃ // 41 //

'te yadantarā tadbrahma'; (chāṃ. 8.14.1.) ityarthāntaratvādivyapadeśādākāśo harireva /

BBsBhDīp_1,3.12.2: siddhāntayatsūtramavatārya vyācaṣṭe - ata iti / ityarthāntaratvādivyapadeśāditi / sūtre bhāṣye ca padārthatvabodhāyārthaśabdaḥ / śrutyanusārādantaraśabdaḥ / tābhyāmiti śeṣaḥ / tathā ca tābhyāṃ nāmarūpābhyāṃ anyaḥ arthaḥ arthāntaraṃ yadvā tābhyāṃ vilakṣaṇaḥ arthaḥ arthāntaraḥ tasya bhāvastattvam / nāmarūpaprapañcabhinnatvaṃ vā prākṛtanāmarūparāhityaṃ vā / nāmarūparāhityākhyārthāntaratvavyapadeśādityarthaḥ / ādipadena brahmatvaṃ gṛhyate / yadvā - nirapekṣayoreva nāmarūparāhityayorākāśasya brahmatvasādhakatvāt arthāntarapadena rūparāhityaṃ ādipadena nāmarāhityaṃ ca gṛhyate/ tathā ca evaṃrūpārthāntaratvādyukterityarthaḥ / 'ākāśaḥ'; chāndogye śruto 'yamākāśastacchabdavācyaḥ / samanvayasūtrādanuvṛttasya tattvityasyārthamāha - harireveti // anena - ayamākāśo harireva / kutaḥ? asya arthāntaratvādivyapadeśāt 'te yadantarā'; iti nāmarūparāhityākhyavilakṣaṇārthatvokteḥ, brahmatvokteśceti sūtrārtha ukto bhavati /

BBsBh_1,3.12.3:

'avarṇam'; 'yato vāco nivartante'; (tai. 2.4.) ityādiśrutestasyaiva hi tallakṣaṇam /

BBsBhDīp_1,3.12.3: ākāśe śrutena nāmarūpatvādiliṅgena kuto viṣṇutvaniścaya ityatastasya tanniṣṭhatvāditibhāvena tatra pramāṇatayā ātharvaṇīṃ śrutimāha - avarṇamiti / prākṛtaśuklādivarṇarahitaṃ tadbhinnaṃ vetyarthaḥ / yadvā avarṇaṃ na varṇyaṃ 'nāpivarṇātmakam'; ityarthaḥ 'yataḥ'; iti śrutiḥ / 'yato'; brahmaṇo 'vāco'; nāmāni 'nivartante'; ityanāmatvoktiparatayā vyākhyeyā / ādiśabdāt 'aśabdamasparśamarūpam'; (kaṭha. 1.3.15.) ityādiśrutirgṛhyate / ityādiśruterityasya tasya viṣṇoretadarūpatvādikaṃ lakṣaṇamasādhāraṇadharma iti jñāyate ityadhyāhāreṇānvayaḥ / hi yasmāttasmāt na liṅgasya vyadhikaraṇāsiddhiriti bhāvaḥ / tasyaivetyevakāreṇa vyabhicāraśaṅkāpi nirastā / yadyapi 'yataḥ'; ityanāmatvaśrutireva prathamamudāhartavyā, 'te yadantarā'; iti nāmarāhityasyaiva prathamamuktatvāt / na tu 'avarṇam'; ityarūpaśrutiḥ / tathāpi vācakasya nāmno vācyāpekṣayāprādhānyāt vācyasyaiva pradhānatvādvācyaprapañcāntargatarūparāhityaśrutireva prathamamudāhṛtetyadoṣaḥ /

BBsBh_1,3.12.4:

anāmā so 'prasiddhatvādarūpo bhūtavarjanāt / iti brāhme // 41 //
// iti ākāśādhikaraṇam // 12 //

BBsBhDīp_1,3.12.4: nanu harernāmarūparāhityaṃ nopapadyate, sarvaśabdavācyatvāt rukmavarṇādirūpavattvācca / anyathār ikṣateḥ rūpopanyāsāccetyuktavirodhāpātādityata āha - anāmeti / 'saḥ'; hariḥ 'aprasiddhatvāt'; sākalyena svātmano 'nyena śabdādināpramitatvānnimittādanāmetyucyata ityarthaḥ / na caivamākāśaśabdavācyasya prasiddhibodhakanipātadvayavirodha iti vācyam / nipātabodhyaprasiddheḥ vidheyabhūtanirvoḍhṛtvānvayitvena pūrvapakṣirītyā uddeśyākāśānvayitvābhāvāt / nirvoḍhṛtvasya ca lokaprasiddhatvābhāve 'pi 'eko dādhāra'; ityādiśrutiprasiddhatvāt / tasya cāprasiddhatvādityanenāniṣiddhatvāt / 'bhūtavarjanāt'; bhautikadehaśūnyatvāttādṛśarūparāhityādvā arūpa ityarthaḥ / iti brāhme ityasyoktatvāt noktavirodha ityadhyāhṛtenānvayaḥ / // iti ākāśādhikaraṇam // 12 //

// 13. suṣuptyadhikaraṇam //

BBsBh_1,3.13.1:

asaṅgatvaṃ paramātmana uktam / tacca 'sa yattatra kiñcitpaśyananvāgatastena bhavatyasaṅgo hyayaṃ puruṣaḥ'; (bṛ.6.3.15.) iti svapnādidraṣṭuḥ pratīyate /

BBsBhDīp_1,3.13.1: atrādhikaraṇe svapnādidraṣṭṛtvaliṅgaṃ brahmaṇi samanvīyate / śrutyādisaṅgatiṃ viṣayādikaṃ ca sūcayati - asaṅgatvamiti / akṣaranayodāhṛte 'agandhamarasam'; iti vājasaneyavākye paramātmano asaṅgatvamuktamityarthaḥ / tataḥ kimityata āha - tacceti / co 'vadhāraṇe / itīti evaṃrūpe vājasaneyavākya ityarthaḥ / anena svāpnādidraṣṭṛttvasya anyaniṣṭhatvākṣepamukhena pūrvoktāsaṅgatvasyāpyanyaniṣṭhatvākṣepāt, akṣaranayenāsya ākṣepikī saṅgatissūcitā/ svapnādidraṣṭṛtvākhyo viṣayaśca sūcitaḥ /

BBsBh_1,3.13.2:

sa ca jīvaḥ prasiddheriti /

BBsBhDīp_1,3.13.2: tataḥ kimityataḥ sayuktikaṃ pūrvapakṣayati - sa ceti / co 'vadhāraṇe / 'saḥ'; svapnādidraṣṭā / jīva eva bhavet / kutaḥ taddraṣṭṛtvasya loke jīva eva prasiddhatvādityarthaḥ / siddhānte śrutau 'saḥ'; iti tacchabdena 'sa vā eṣa etasmin samprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ prati yonyā dravati svapnāyaiva'; (bṛ. 6.3.15.) iti pūrvavākye prakṛtaḥ paramātmā parāmṛśyate / vaiśabdaḥ prasiddhau / samyakprasīdati jīvo 'syāmiti samprasādaḥ suptiḥ / tathā ca sa paramātmā 'samprasāde'; suptau 'ratvā'; ramaṇaṃ kṛtvā jīvagataṃ puṇyaṃ ca pāpaṃ ca dṛṣṭvaiva na tvanubhūya 'caritvā'; sañcaritvā 'pratinyāyam'; avasthāntaraṃ pravartanīyamiti nyāyamanusṛtya yadvā tattatkarmanusṛtya 'pratiyoni'; pratidehaṃ sarvadeheṣu yadvā pratiyoni tattanmārgamanusṛtya 'punaḥ'; 'svāpnāyaiva'; jīvasya svapnaprāptaye eva 'ādravati'; kaṇṭhadeśamāgacchati / 'saḥ'; paramātmā 'tatra'; svāpnāvasthāyāṃ yatkiñcidaniṣṭaṃ paśyati 'tena'; tatkṛtapāpaphalena duḥkhena 'ananvāgataḥ'; asaṃspṛṣṭo bhavati / tatra hetuḥ - asaṅga iti / hi yasmādayaṃ puruṣaḥ 'asaṅgaḥ'; tatkṛtapāpaphalasaṃsargaśūnyaḥ pramitaḥ, tasmādityarthaḥ / pūrvapakṣī tu śrautatacchabdena jīvaṃ gṛhītvā sarvaṃ vākyaṃ jīvaparatayā vyākhyāti /

BBsBh_1,3.13.3: ato vakti - sū - oṃ //

suṣuptyutkrāntyor bhedena | BBs_1,3.42 |

// oṃ // 42 //

'prājñenātmanā sampariṣvakto na bāhyaṃ kiñcana veda nāntaram'; (bṛ.6.3.21.) 'prājñenātmanā anvārūḍha utsarjadyāti'; (bṛ. 6.3.35.) iti bhedavyapadeśānnajīvaḥ para evāsaṅgaḥ //

BBsBhDīp_1,3.13.3: siddhāntayatsūtramavatārya vyācaṣṭe - ata iti / 'vakti'; samādhatte / svapnādidraṣṭṛtvaṃ tasyaivetyatrāpi sambadhyate / tena sūtre uddeśyavidheyapratipattyartham anuvṛttāvṛttasya tacchabdasya vipariṇāmassūcitaḥ / tacchabdena gṛhītasyāpi samanvetavyaliṅgasya spaṣṭapratipattyarthaṃ svaśabdena nirdeśaḥ / itiśabdānantaraṃ suṣuptīti sautrapadaṃ saṃyojyam / vyapadeśāditi buddhyā vivicya pūrvasmādanuṣaktaṃ padam / asaṅga ityapi hetusūcanāya sūtre adhyāhṛtaṃ padam / jīvaḥ para ityanena suṣuptyutkrāntipadaṃ tatprakaraṇalakṣakamapi jīvaparamātmaparamapītyuktaṃ bhavati / tathātve suṣuptiśabdaḥ kartari ktinnantaḥ / utkrāntiśabdaḥ dehādutkrāmayitṛparaḥ tathā cetthaṃ yojanā - svapnādidraṣṭṛtvaṃ tasya paramātmana eva bhavet na jīvasya / kutaḥ? yato 'sāvasaṅgaḥ śrutaḥ / na ca svapnādidraṣṭuḥ asaṅgatvaśravaṇe 'pi kuto 'yaṃ viṣṇuriti vācyam / yato 'yamasaṅgaḥ karmābaddhatvāt paraḥ paramātmaiva na jīvaḥ / tathā ca liṅgasya niravakāśatvāt nāprayojakatvaṃ śaṅkyamiti bhāvaḥ / na ca jīve 'pir iśvarabhedena asaṅgatvoktiḥ sambhavatīti vācyam / prājñenetyādisuṣuptyutkrāntiprakaraṇadvayagatavākyayorasaṅgātsvapnādidraṣṭurḥ iśvarājjīvasya bhedavyapadeśāditi/ prājñeneti śrutyudāharaṇena sūtre suṣuptipadaṃ mokṣasyāpi grāhakaṃ, tenāyaṃ bhedo vyāvahārika iti śaṅkānirāso 'pi bhavati/ suṣuptyutkrāntipadena ca tatprakaraṇaṃ lakṣyata ityuktaṃ bhavati / utkrāntipadaṃ ca jīvasya dehādutkramaṇarūpamaraṇavāci / śrutau prājñaśabdaḥ svārthikāṇantaḥ / tathā ca 'prājñena'; sarvajñena paramātmanā 'sampariṣvaktaḥ'; samāśliṣṭaḥ supto muktaśca dehādbāhyamāntaraṃ ca kiñcana viṣayādikaṃ na vedeti prathamavākyārthaḥ / dvitīyārthastu - prāktanādhikaraṇe 'bhihitaḥ /

BBsBh_1,3.13.4:

svapnādidraṣṭṛtvaṃ ca sarvajñatvāttasyaiva yujyate // 42 //
// iti suṣuptyadhikaraṇam // 13 //

BBsBhDīp_1,3.13.4: nanu kathamaśarīrasya svāpnādidarśanaṃ yuktaṃ syādityata āha - svapnādīti / caśabdaḥ samuccaye / apyarthe vā / ādipadena jīvagatāvasthā gṛhyate / tathā ca na kevalamasaṅgatvaṃ karmābaddhatvāt parasyaiva yujyate, kintu svāpnādidraṣṭṛtvaṃ ca 'tasyaiva'; paramātmana eva jīvādapi mukhyato yujyate / ataḥ tasyaiva tadvacanaṃ yujyate na jīvasya/ kutaḥ? tasyaiva 'sarvajñatvāt'; satyāśeṣārthajñatvāt svapnapadārthānāṃ jīvagatāvasthāyāśca satyatāyā vakṣyamāṇatvāditi bhāvaḥ / na cāśarīratvaliṅgaṃ bādhakaṃ, yato 'tra tasyaiva ciccharīrakasyaiva svapnādidraṣṭṛtvamucyate / na ca 'dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca'; (bṛ.6.3.15.) ityādyayoga iti vācyam / yato 'tra ādipadagṛhītaṃ puṇyapāpādidraṣṭṛtvaṃ liṅgāntaraṃ ca tasyaiva yujyate ata iti yojanā / tatropapattistu bṛhadbhāṣyādavagantavyā / anena - 'suṣuptyutkrāntyoḥ'; 'prājñena'; iti suṣuptyutkrāntiprakaraṇayoḥ suṣuptyutkrāntyoḥ suṣuptiyutatvāt suṣuptirjīvaḥ, utkrāmayitṛtvāt utkrāntirīśvaraḥ, tathā ca jīveśvarayoḥ 'bhedena'; bhinnatvenaiva 'vyapadeśāt'; uktatvāt na tayorabhedaḥ / ato neśvarābhedenāpi jīve asaṅgatvoktiryujyate / kintu tattu tasyaivar iśvarasyaiva yujyate / ata eva svapnādidraṣṭṛtvaṃ ca tasyaiva vaktuṃ yujyate na jīvasyeti sūtrārthaḥ ukto bhavati / // iti suṣuptyadhikaraṇam // 13 //

// 14. brāhmaṇādhikaraṇam //

BBsBh_1,3.14.1: 'eṣa nityo mahimā brāhmaṇasya'; (bṛ. 6.4.22.) iti brāhmaṇasyāpi nityamahimā pratīyate / sa ca brāhmaṇaḥ 'sa vā eṣa mahānaja ātmā'; (bṛ. 6.4.24.) ityajaśabdādviriñca iti prāptam / devānāṃ ca vidyākarmaṇoḥ padaprāptiḥ sūcitā taduparyapīti /

BBsBhDīp_1,3.14.1: atrādhikaraṇe brāhmaṇanāma samanvīyate/ śrutyādisaṅgatiṃ viṣayādikaṃ ca sūcayati - eṣa iti / itīti/ vājasaneyakodāhṛtaṛṅmantra ityarthaḥ / na kevalaṃ viṣṇoḥ api tu kasyacit brāhmaṇasyāpītyaperarthaḥ / idaṃ ca yo janmādyadhikaraṇeṣu viṣṇorananyāpekṣayā jagatsraṣṭṛtvoktyā abhisaṃhito nityamahimā saḥ 'eṣaḥ'; iti vākye brāhmaṇasyāpi pratīyata iti yattacchabdādhyāhāreṇa yojyam / anena pūrvābhisaṃhitanityamahimatvasya viṣṇoranyasyāpyākṣepāt janmādyadhikaraṇaiḥ phalamukhena asyākṣepikī saṅgatiruktā bhavati / tathā brāhmaṇākhyaviṣayo 'pi sūcitaḥ / yadvā - devānāmiti vākyaṃ devatādhikaraṇapratipādyānuvādaparatvenāpi vyākhyāya tenāsyākṣepikī saṅgatiruktā draṣṭavyā / tathā hi 'tadupari'; iti sūtreṇa devānāṃ viriñcādyamarāṇāṃ vidyākarmaṇossakāśāt sādhyā yā nityapadaprāptiruktā, sā na yuktā / kutaḥ? yataḥ 'eṣaḥ'; iti vākye brāhmaṇapadoditasya viriñcasya nityamahimā 'pratīyate'; pratipādyata iti vākyayojanā / śrutau brahmaṇā vedenāṇyate 'vagamyate iti vyutpattiḥ / dīrghavyatyāso viṣṇorvedagamyatve jīvādādhikyajñāpakaḥ / tathā ca brāhmaṇasya viṣṇoreṣaḥ pūrvoktamahimā nityaḥ / kuto? yato 'yaṃ 'na karmaṇā vardhate no kanīyān'; (bṛ.6.4.22.) śubhakarmaṇā tatphalena sukhena na vardhate / pāpakarmaṇā tatphalena duḥkhena na hrasate iti śrutyarthaḥ / sayuktikaṃ pūrvapakṣayati - sa iti / vājasaneyaśruta ityarthaḥ / caśabdo 'vadhāraṇe / viriñca eveti sambadhyate / ityajaśabdāditi / ityevaṃ rūpeṣu pūrvottaravākyeṣu śrutājaśabdādityarthaḥ / 'sa eṣaḥ'; paramātmā 'mahān'; aparimitaḥ 'ajo'; janmarahitaśceti śrutyarthaḥ / pūrvapakṣī tu brāhmaṇājaśabdavācyaṃ viriñciṃ manyate / nanu kathaṃ brāhmaṇo viriñco bhavet / taduparīti sūtre devānāṃ vidyākarmabhyāṃ padaprāpteḥ samarthitatvena brāhmaṇe śrutanityamahimatvasya viriñce asambhavāt / sādipadasyānityatvaniyamāt ityata āha - devānāṃ ceti / co 'vadhāraṇe / itītyanantaraṃ sūtra iti śeṣaḥ / tathā ca taduparīti sūtre viriñcetaradevānāmeva vidyākarmaṇoḥ sakāśāt padaprāptiḥ 'sūcitā'; samarthitā / na tu viriñcasyāpi / tasyeśvararūpatvena devakoṭyapraviṣṭatvādato viriñcasya nityamahimattvaṃ yuktameveti yojanā /

BBsBh_1,3.14.2: ato bravīti - sū - oṃ //

patyādiśabdebhyaḥ | BBs_1,3.43 |
// oṃ // 43 //
'sarvasyādhipatiḥ sarvasyeśānaḥ ... sa vā eṣa neti neti'; (bṛ. 6.4.21.) ityādiśabdebhyo nityamahimā viṣṇureva //

BBsBhDīp_1,3.14.2: siddhāntayatsūtramavatārayati - ata iti / vājasaneyake sarvavaśitvavāciśabdasyaivāditvātsūtrasya tadvisaṃvādamāśaṅkya tatparihārāya sūtrānukūlatayā sadṛśaśākhāntaragatavākyodāharaṇapūrvakaṃ sūtraṃ vyācaṣṭe - sarvasyeti / 'sarvasya'; brahmarudrādeḥ sakāśāt guṇairadhikaścāsau sarvasya patiḥ pālakaśceti sarvādhipatiḥ / 'sarvasya'; jagatarḥ 'iśānāṃ'; brahmādīnāṃ anaḥ preraka iti sarvasyeśāna iti śrutyantarārthaḥ / sarvavaśiśabdārthastu sarvamasya vaśe yasmāddhariḥ sarvavaśī tata iti bṛhadbhāṣyādavagantavyaḥ / 'sa vā eṣaḥ'; iti vājasaneyaśrutiḥ / 'saḥ'; prāṇaśabdoktaḥ 'eṣaḥ'; samānaśabdābhidheyaḥ 'ātmā'; paramātmā 'iti na'; dṛṣṭavanna 'iti na'; śrutavanna, kintu dṛṣṭaśrutavilakṣaṇa ityarthaḥ / vaiśabdaḥ prasiddhau / kuta ityataḥ 'ātmāgṛhyo na hi gṛhyate 'śīryo na hi śīryate 'saṅgo na hi sajjate 'sito na vyathate na riṣyati.........sa eṣa ātmājaro 'maro 'mṛto 'bhayaḥ'; (bṛ. 2.4.24.) iti vākyaśeṣaḥ pravṛttaḥ / atrāgṛhya ityādirātmana iti netyuktārthe sākalyena agrāhyatvādirūpahetusamarpakaḥ / na hītyādistu tatra pramāṇābhāvāditi hetusūcakaḥ / yadyapi bṛhadbhāṣye 'itina'; ramāvanna 'itina'; brahmādivanna, baddhavanna, muktavannetyanyathā vyākhyātam / tathāpyatra 'sa yo 'to 'śrutaḥ'; (ai.ā. 3.2.4.) iti samākhyāśrutyanusārādevaṃ vyākhyātamityadoṣaḥ / ityādīti / ityādau śrutāḥ ye sarvādhipatyādivācakāḥ śabdāḥ tebhya ityarthaḥ / ādipadātsarvavaśitvādivāciśabdasaṅgrahaḥ / anena sautrādiśabdo na kevalaṃ śākhāntaroktasarveśānādiśabdagrāhakaḥ, kintu vājasaneyoktasarvavilakṣamatvasarvavaśitvādiśabdagrāhako 'pīti uktaṃ bhavati / evaṃ hetuṃ vyākhyāya sūtre samanvayasūtrāt tattvityanuvartya vipariṇamyamānena tadityanenānvayayogyamuddeśyasamarpakaṃ nityamahimeti padaṃ cādhyāhṛtyāhatya niṣkṛṣṭāṃ pratijñāṃ darśayati - nityamahimeti / idaṃ ca phalakathanarūpam / śabdebhya iti hetvanvayayogyaṃ sādhyaṃ tu brāhmaṇa ityadhyāhṛtaṃ draṣṭavyam / anena - ayaṃ brāhmaṇaḥ tattu viṣṇureva, na viriñcaḥ / kutaḥ? 'patyādiśabdebhyaḥ'; sarvādhipatyādivācisarvādhipatyādiśabdebhyo 'tra śrutebhyaḥ / tathā ca nityamahimāpi sa eveti sūtrārtha ukto bhavati /

BBsBh_1,3.14.3: 'utāmṛtatvasyeśānaḥ / yadannenātirohati'; (tai.ā. 3.12.)

BBsBhDīp_1,3.14.3: nanu sarvādhipatyādivāciśabdasadbhāve 'pi kuto brāhmaṇasya viṣṇutvaniścaya ityaprayojakatavaśaṅkāvāraṇāya tatra sarvādhipitvasya viṣṇvekaniṣṭhatve tāvacchrutimāha - uteti / idaṃ ca 'puruṣa evedaṃ sarvam'; / 'yadbhūtaṃ yacca bhavyam'; iti pūrvavākyena saha vyākhyeyam / tatprakārastu - 'yadbhūtam'; atītaṃ 'bhavyaṃ'; bhaviṣyat vartamānaṃ ca tatsarvaṃ 'puruṣa eva'; paramapuruṣādhīnameva / kutaḥ? yato yasmāt na kevalamamuktasarvādhipatiḥ puruṣaḥ, kintu 'amṛtatvasyota'; muktasamudāyasyāpir 'iśānaḥ'; adhipatiḥ / 'vicitrā hi taddhitagatiḥ'; iti vacanātsamudāyārthe tvapratyayaḥ / tattvapradīpe tu - bhāvabhavitrorabhedavyapadeśāt bhāve tvapratyayaḥ / 'amṛtatvasya'; mokṣasyar iśāna iti ceti arthāntaraṃ coktam / atra hetumāha - yaditi / tṛtīyā dvitīyārthe / tathā ca 'yat'; yasmāt 'annena'; annaṃ martyaṃ saṃsārisamūham 'atirohati'; atiśete, tasmādityarthaḥ / muktāvanadhīnatve sarvajñasya buddhimataḥ svādhīnasaṃsāribhyo mokṣapradānāyogāditi bhāvaḥ /

BBsBh_1,3.14.4:
'saptārdhagarbhā bhunasya reto viṣṇostiṣṭhanti pradiśā vidharmaṇi';
(ṛ. 1.164.36.) 'sa yo 'to 'śrutaḥ'; (ai. ā. 3.2.4.) ityādiśrutibhyastasyaiva hi te śabdāḥ // 43 //

// iti brāhmaṇādhikaraṇam // 14 //

iti śrīmadānandatīrthabhagavatpādācāryaviracite brahmasūtrabhāṣye prathamādhyāyasya tṛtīyaḥ pādaḥ // oṃ //

BBsBhDīp_1,3.14.4: idānīṃ sarvaśabdasambandhikeśānapadoktasarvaprerakatve śrutimāha - sapteti / akṣaranaye vyākhyāteyaṃ śrutiḥ / neti netītyuktadṛṣṭaśrutasarvavilakṣaṇatve 'pi śrutimudāharati - sa iti / iyamapi sarvatrādhikaraṇe vyākhyātā / ityādītyādipadena sarvavaśitvādāvapyevameva śrutyantarāmyudāhartavyānīti sūcayati / 'tasyaiva'; viṣṇoreva nānyasyetyevārthaḥ / 'hi'; yasmātte sarvādhipatyādiśabdāḥ ityavagatāḥ tasmāt nāprayojakatvaṃ śaṅkyamiti vākyaśeṣaḥ /

// iti brāhmaṇādhikaraṇam // 14 //

iti śrīmatparamahaṃsaparivrājakācāryāṇāṃ sarvatantrasvatantrāṇāṃ śrīmadraghunāthatīrthapūjyapādānāṃ śiṣyeṇa śrīmajjagannāthayatinā kṛtāyāṃ śrīmadbrahmasūtrabhāṣyadīpikāyāṃ prathamādhyāyasya tṛtīyaḥ pādaḥ

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. sa_bAdarAyaNa-brahmasUtra1,1-1,3-comm-subcomm. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-94A3-2