pīyūṣābhiniveśa eṣa rabhasād asmākam adyānayā bandhūkadyutibāndhavādhararasasyandena mandīkṛtaḥ
itthaṃ daityacayaḥ samudramathane yena kṣaṇād vañcitas tasmai sādaram oṃnamo 'stu kapaṭastrīrūpiṇe viṣṇave //
Note:
pīyūṣa-abhiniveśa eṣa rabhasād asmākam adya anayā bandhūka-dyuti-bāndhava-adhara-rasa-syandena mandīkṛtaḥ
itthaṃ daitya-cayaḥ samudra-mathane yena kṣaṇād vañcitas tasmai sādaram oṃ-namo 'stu kapaṭa-strī-rūpiṇe viṣṇave //
hāridradravasodarāya rasanāmaṃḍo(mātro)paristhāyine satyād anyatamāya vittaharaṇapratyakṣacaurāya ca
citraṃ durbhagarūpavarṇanamahāpāṇḍityavidyāya te vyājānāṃ prathamāya garbhagaṇikārāgāya tubhyaṃ namaḥ //
Note:
hāridra-drava-sodarāya rasanā-maṃḍo(mātro)paristhāyine satyād anyatamāya vitta-haraṇa-pratyakṣa-caurāya ca
citraṃ durbhaga-rūpa-varṇana-mahā-pāṇḍitya-vidyāya te vyājānāṃ prathamāya garbha-gaṇikā-rāgāya tubhyaṃ namaḥ //
dhyānaṃ yat parameśvaraṃ prati sadā yad vītarāgaṃ mano yat karmātikaṭhoraghoragahanaṃ bhūtyai yad atyādaraḥ
āścaryaṃ ca śarīradānam api yat kāryaṃ vikāraṃ vinā tad veśyaiva tapasvinī kaliyuge loko 'pi tadbhāvitaḥ //
Note:
dhyānaṃ yat parameśvaraṃ prati sadā yad vīta-rāgaṃ mano yat karma-atikaṭhora-ghora-gahanaṃ bhūtyai yad atyādaraḥ
āścaryaṃ ca śarīra-dānam api yat kāryaṃ vikāraṃ vinā tad veśya aiva tapasvinī kali-yuge loko 'pi tad-bhāvitaḥ //
śrīmantaṃ śirasā bibharti kurute viśvabhramaṃ helayā dhatte pāṭakapakṣapātam aniśaṃ naivāmiśais tṛpyati
raktaṃ pātum apīhate ca sakalaṃ tārkṣyasya mūrtir yathā veśyā kiṃ tu bhujaṅgabhakṣaṇavidhau nādyāpi viśrāmyati //
Note:
śrīmantaṃ śirasā bibharti kurute viśva-bhramaṃ helayā dhatte pāṭaka-pakṣa-pātam aniśaṃ na evā amiśais tṛpyati
raktaṃ pātum apī ihate ca sakalaṃ tārkṣyasya mūrtir yathā veśyā kiṃ tu bhujaṅga-bhakṣaṇa-vidhau na adya api viśrāmyati //
te gandharvapure vasantu vibhavaṃ svapnārjitaṃ bhuñjatāṃ kurvantu kṣaṇam antarikṣakusumaiḥ sragdāmaśobhām api
veśyānāṃ śaśaśṛṅgabhaṅgisadṛśaṃ vāllabhyam āsādya ye sarvasvakṣapaṇāya kevalam aho mūrkhāḥ sukhenāsate //
Note:
te gandharva-pure vasantu vibhavaṃ svapna-arjitaṃ bhuñjatāṃ kurvantu kṣaṇam antarikṣakusumaiḥ srag-dāma-śobhām api
veśyānāṃ śaśa-śṛṅga-bhaṅgi-sadṛśaṃ vāllabhyam āsādya ye sarvasva-kṣapaṇāya kevalam aho mūrkhāḥ sukhena-āsate //
śvaityaṃ kalpaya kajjale kapikuleṣv āropayācāpalaṃ kodaṇḍe janayārjavaṃ viracaya grāvṇāṃ gaṇe mārdavam
nimbe sādhaya mādhurīṃ surabhitām ādau rasone kuru premāṇaṃ gaṇikājane 'pi caturaḥ paścāt sakhe drakṣyasi //
Note:
śvaityaṃ kalpaya kajjale kapi-kuleṣv āropaya acāpalaṃ kodaṇḍe janaya arjavaṃ viracaya grāvṇāṃ gaṇe mārdavam
nimbe sādhaya mādhurīṃ surabhitām ādau rasa-ūne kuru premāṇaṃ gaṇikā-jane 'pi caturaḥ paścāt sakhe drakṣyasi //
kālaś cet karuṇāparaḥ kaliyugaṃ yady adya dharmapriyaṃ nistriṃśo yadi peśalo viṣadharaḥ saṃtoṣadāyī yadi
agniś ced atiśītalaḥ khalajanaḥ sarvopakārī sa ced āyuṣyaṃ yadi vā bhaviṣyati viṣaṃ veśyāpi tadrāgiṇī //
Note:
kālaś cet karuṇā-paraḥ kali-yugaṃ yady adya dharma-priyaṃ nistriṃśo yadi peśalo viṣadharaḥ saṃtoṣadāyī yadi
agniś ced atiśītalaḥ khala-janaḥ sarva-upakārī sa ced āyuṣyaṃ yadi vā bhaviṣyati viṣaṃ veśyāpi tad-rāgiṇī //
mūḍho nirvyasano vaṇig vikapaṭo rājādhikārī śuciḥ svādhīno bhṛtako jaḍo guṇarataś cauro vyapetaspṛhaḥ
bhītaḥ śāntamatir vitaḥ savinayaḥ karṇejapo dhārmikaḥ kiṃ kutrāpi kadāpi ko 'pi bhavitā veśyājano rāgavān //
Note:
mūḍho nirvyasano vaṇig vikapaṭo rāja-adhikārī śuciḥ svādhīno bhṛtako jaḍo guṇa-rataś cauro vyapeta-spṛhaḥ
bhītaḥ śānta-matir vitaḥ sa-vinayaḥ karṇejapo dhārmikaḥ kiṃ kutra api kada āpi ko 'pi bhavitā veśyā-jano rāgavān //
Note: 8c: for bhītaḥ var. nītaḥ
kāmo nāsti napuṃsakasya kulaṭāvargasya nāsti trapā toyaṃ nāsti marīcikāsu satataṃ nāsti sthiratvaṃ śriyaḥ
dharmo nāsti ca nāstikasya vibhavo nāsti pramattātmanaḥ snehānāṃ kaṇikāpi nāsti gaṇikālokasya ca prāyaśaḥ //
Note:
kāmo na asti napuṃsakasya kulaṭā-vargasya na asti trapā toyaṃ na asti marīcikāsu satataṃ na asti sthiratvaṃ śriyaḥ
dharmo na asti ca nāstikasya vibhavo na asti pramatta-ātmanaḥ snehānāṃ kaṇika āpi na asti gaṇikā-lokasya ca prāyaśaḥ //
aśvīye yamavāhanasya nakulasyāśīviṣāṇāṃ kule mārjārasya ca mūṣakeṣu ghaṭate yā prītir ātyantikī
kṣīṇe 'rthe vidhureṣu bandhuṣu dṛḍhe lokāpavāde śanair jñeyā kāmijaneṣu saiva gaṇikāvargasya naisargikī //
Note:
aśvīye yama-vāhanasya nakulasyā aśīviṣāṇāṃ kule mārjārasya ca mūṣakeṣu ghaṭate yā prītir ātyantikī
kṣīṇe 'rthe vidhureṣu bandhuṣu dṛḍhe loka-apavāde śanair jñeyā kāmi-janeṣu sa aiva gaṇikā-vargasya naisargikī //
yad yūtena yudhiṣṭhirasya vihitaṃ yad viṣṇunā vā baler yac chukreṇa dhanādhipasya kalinā rājño nalasyāpi yat
saṃbhūyāpi ca yat surāsurabalair unmathya pāthonidher veśyā paśyata līlayaiva kurute tat tad gṛhe kāminām //
Note:
yad yūtena yudhiṣṭhirasya vihitaṃ yad viṣṇunā vā baler yac chukreṇa dhanādhipasya kalinā rājño nalasya api yat
saṃbhūya api ca yat sura-asura-balair unmathya pāthonidher veśyā paśyata līlaya aiva kurute tat tad gṛhe kāminām //
vākśurasya raṇo 'vadhiḥ kutanayotpattiḥ kulasyāvadhir bāndhavyasya vivādabhūmir avadhiḥ saukhyaṃ śrutasy avadhiḥ
vācāṭasya vidagdhaparṣad avadhir laulyaṃ vratasyāvadhir bandho viddhi dhanāvasānam avadhir veśyānurāgasya ca //
Note:
vāk-śurasya raṇo 'vadhiḥ kutanaya-utpattiḥ kulasya avadhir bāndhavyasya vivāda-bhūmir avadhiḥ saukhyaṃ śrutasy avadhiḥ
vācāṭasya vidagdha-parṣad avadhir laulyaṃ vratasya avadhir bandho viddhi dhana-avasānam avadhir veśyā-anurāgasya ca //
svāmī krūram ivāśritaṃ pariṇato yogīva saṃsāriṇaṃ śuddho vipra ivāntyajaṃ janapadaḥ śrīmān iva śvitriṇam
dāsīputram ivoddhataḥ kuladharo nīco dhanīvārthinaṃ paryante tṛṇatulyam eva gaṇikā niḥsvaṃ janaṃ paśyanti //
Note:
svāmī krūram ivā aśritaṃ pariṇato yogi īva saṃsāriṇaṃ śuddho vipra iva antyajaṃ jana-padaḥ śrīmān iva śvitriṇam
dāsī-putram iva uddhataḥ kula-dharo nīco dhani īva arthinaṃ paryante tṛṇa-tulyam eva gaṇikā niḥsvaṃ janaṃ paśyanti //
vipro dakṣiṇayā mahaiḥ parijano meghodayaiḥ kārṣiko durmantrī vyasanena sāhasaśataiḥ śūro mṛgair lubdhakaḥ
bandī tyāgibhir akṣarair janayitā lābhātirekair vaṇig rogārtair bhiṣag arbhakaiś ca gaṇikā garbheśvarais tuṣyati //
Note:
vipro dakṣiṇayā mahaiḥ parijano megha-udayaiḥ kārṣiko durmantrī vyasanena sāhasa-śataiḥ śūro mṛgair lubdhakaḥ
bandī tyāgibhir akṣarair janayitā lābha-atirekair vaṇig roga-artair bhiṣag arbhakaiś ca gaṇikā garbha-īśvarais tuṣyati //
ajñānaḥ kalahaiḥ subhāṣitapadaiḥ sabhyo 'dhamaṛṇair dhanī jīvaiḥ śākuniko durodarakaraḥ śārair yamaḥ prāṇibhiḥ
grāmīṇair viṭapeṭakaḥ parijanaiḥ svāmī śiśuḥ kandukaiḥ śrīputrais taruṇais tathā navanavair vārāṅganā krīḍati //
Note:
ajñānaḥ kalahaiḥ subhāṣita-padaiḥ sabhyo 'dhama-ṛṇair dhanī jīvaiḥ śākuniko durodarakaraḥ śārair yamaḥ prāṇibhiḥ
grāmīṇair viṭa-peṭakaḥ parijanaiḥ svāmī śiśuḥ kandukaiḥ śrīputrais taruṇais tathā nava-navair vārāṅganā krīḍati //
bhṛtyaḥ kuprabhusevayā narapatiḥ svacchandatādurnayair hevākena kavir madena kulajaḥ krodhāgninā tāpasaḥ
yogī bhogaviśeṣalampaṭatayā rogī kupathyāśanaī rāgī catvarakāminīparicayaiḥ kṣiprād adhaḥ kṣipyate //
Note:
bhṛtyaḥ kuprabhu-sevayā narapatiḥ svacchandatā-durnayair hevākena kavir madena kulajaḥ krodha-agninā tāpasaḥ
yogī bhoga-viśeṣa-lampaṭatayā rogī kupathya-aśanaī rāgī catvara-kāminī-paricayaiḥ kṣiprād adhaḥ kṣipyate //
śālīnāṃ śalabhavrajo dhuṇagaṇo vaṃśapratānonnater mattebhaḥ kamalākarasya kusumodyānasya durmārutaḥ
svasbhānur vidhumaṇḍalasya vaḍavāvakro nidher ambhasā māsāṃ kāmukasaṃpadāṃ ca gaṇikākṣudraḥ kīlopadravaḥ //
Note:
śālīnāṃ śalabha-vrajo dhuṇa-gaṇo vaṃśa-pratāna-unnater matta-ibhaḥ kamala-ākarasya kusuma-udyānasya durmārutaḥ
svas-bhānur vidhu-maṇḍalasya vaḍavā-vakro nidher ambhasā māsāṃ kāmuka-saṃpadāṃ ca gaṇikā-kṣudraḥ kīla-upadravaḥ //
śauryasyātivikatthanaṃ ripunatir mānasya duḥśīlatā saundaryasya samunnates taralatā jñānasya garvagrahaḥ
aiśvaryasya vikāratā mukharatā vidyāprakarṣasya ca bhrātarvibhramanarmaṇaś ca gaṇikā sarvātmanā dūṣaṇam //
Note:
śauryasya ativikatthanaṃ ripu-natir mānasya duḥśīlatā saundaryasya samunnates taralatā jñānasya garva-grahaḥ
aiśvaryasya vikāratā mukharatā vidyā-prakarṣasya ca bhrātar-vibhrama-narmaṇaś ca gaṇikā sarva-ātmanā dūṣaṇam //
cchāyām abhradalaiḥ khalaiḥ sujanatāṃ mānonnatiṃ yācñayā kārpaṇyena yaśāṃsi dhūrtakalayā maitrīṃ sukhaṃ sevayā
dharmaṃ prāṇivadhena vāñchati dhanaṃ dyūtaprasādeba yo veśyābhiś ca vilāsam ātmani narākāro 'sti gaur eva saḥ //
Note:
cchāyām abhra-dalaiḥ khalaiḥ sujanatāṃ māna-unnatiṃ yācñayā kārpaṇyena yaśāṃsi dhūrta-kalayā maitrīṃ sukhaṃ sevayā
dharmaṃ prāṇivadhena vāñchati dhanaṃ dyūta-prasādeba yo veśyābhiś ca vilāsam ātmani nara-ākāro 'sti gaur eva saḥ //
nāndho mūrkhasamo na sevakasamo duḥkhī na yakṣmopamo vyādhir nādhir asatsutapratinidhis trāso na bhṛtyoḥ samaḥ
kaṣṭaṃ nādhvasamānam indriyasamo nāriḥ parastrīsamaṃ nānāyuṣyam avaśyanindyam atha no veśyāsamaṃ dṛśyate //
Note:
na andho mūrkha-samo na sevaka-samo duḥkhī na yakṣma-upamo vyādhir nādhir asat-suta-pratinidhis trāso na bhṛtyoḥ samaḥ
kaṣṭaṃ na adhva-samānam indriya-samo nāriḥ para-strī-samaṃ na anāyuṣyam avaśya-nindyam atha no veśyā-samaṃ dṛśyate //
kiṃ kāko 'pi vihaṃgamo marur api sthānaṃ karīro 'pi kiṃ śākhī rāhur api grahaḥ sa ca bhaved uṣṭro 'pi kiṃ vā[ha]tam
kiṃ kāco 'pi maṇir mṛgo 'pi karaṭiḥ preṣyo 'pi vā mānuṣaḥ kiṃ veśyāpi vilāsinī sa ca tadāsakto 'pi kiṃ kāmukaḥ //
Note:
kiṃ kāko 'pi vihaṃgamo marur api sthānaṃ karīro 'pi kiṃ śākhī rāhur api grahaḥ sa ca bhaved uṣṭro 'pi kiṃ vā[ha]tam
kiṃ kāco 'pi maṇir mṛgo 'pi karaṭiḥ preṣyo 'pi vā mānuṣaḥ kiṃ veśyā āpi vilāsinī sa ca tad-āsakto 'pi kiṃ kāmukaḥ //
kiṃ tat karma yad astaśarma rasanā kiṃ sā na (ca) yāruṃtudā kiṃ tat prema yad asthiraṃ sa ca pumān kiṃ nāma yo nirguṇaḥ
sā kiṃ śrīr upabhogam arhati na yā sevyaḥ sa kiṃ yo 'ntaraṃ no jānāti tad asti kiṃ vilasitaṃ veśyāsu yat kṛtrimam //
Note:
kiṃ tat karma yad asta-śarma rasanā kiṃ sā na (ca) yāruṃtudā kiṃ tat prema yad asthiraṃ sa ca pumān kiṃ nāma yo nirguṇaḥ
sā kiṃ śrīr upabhogam arhati na yā sevyaḥ sa kiṃ yo 'ntaraṃ no jānāti tad asti kiṃ vilasitaṃ veśyāsu yat kṛtrimam //
dūre tāni dhanāni yeṣu malanaṃ mānasya saṃjāyate bandhuḥ sa astu sukhī mukhe madhumayo yo 'ntaś ca māyāmayaḥ
bhogāḥ pralayaṃ prayāntu katham apy aucityabhaṅgena ye yāyātur nidhanaṃ varaṃ nidhuvanaṃ veśyāsu mūlyena yat //
Note:
dūre tāni dhanāni yeṣu malanaṃ mānasya saṃjāyate bandhuḥ sa astu sukhī mukhe madhumayo yo 'ntaś ca māyāmayaḥ
bhogāḥ pralayaṃ prayāntu katham apy aucitya-bhaṅgena ye yāyātur nidhanaṃ varaṃ nidhuvanaṃ veśyāsu mūlyena yat //
asthānābhiniveśitā ratipater aucityabhaṅgo rater vaiyarthyaṃ navayauvanasya kim api premṇaḥ kalaṅkāṅkuraḥ
saubhāgyasya vimānanā viguṇatā saundaryasāraśriyaḥ śṛṅgārasya viḍambanā kim aparaṃ veśyārataḍambaraḥ //
Note:
asthāna-abhiniveśitā rati-pater aucitya-bhaṅgo rater vaiyarthyaṃ nava-yauvanasya kim api premṇaḥ kalaṅka-aṅkuraḥ
saubhāgyasya vimānanā viguṇatā saundarya-sāra-śriyaḥ śṛṅgārasya viḍambanā kim aparaṃ veśyā-rata-ḍambaraḥ //
kruddho yasya manobhavas taruṇimā yenātmano vañcitas tais tair yaś ca kaṭākṣitaḥ paribhavaiḥ sākṣād alakṣmīmukhaiḥ
yuktāyuktavicāraṇāparihṛtaḥ kāmaṃ sa kāmī krimiḥ paṇyastrīṣu nitambanāmani mahānimbe ratiṃ vindati //
Note:
kruddho yasya manobhavas taruṇimā yenā atmano vañcitas tais tair yaś ca kaṭākṣitaḥ paribhavaiḥ sākṣād alakṣmī-mukhaiḥ
yukta-ayukta-vicāraṇā-parihṛtaḥ kāmaṃ sa kāmī krimiḥ paṇya-strīṣu nitamba-nāmani mahā-nimbe ratiṃ vindati //
śāpaḥ ko 'pi mahānayaṃ pariṇatir duṣkarmaṇām īdṛśī daurjanyaṃ paramaṃ vidher idam iyaṃ sākṣād alakṣmī sthirā
sauhārdasya ca vibhramasya ca rater bhartuś ca yūnāṃ tathā yat saṃtyajya kulāṅganāṃ bahumukho dāsījanaḥ sevyate //
Note:
śāpaḥ ko 'pi mahānayaṃ pariṇatir duṣkarmaṇām īdṛśī daurjanyaṃ paramaṃ vidher idam iyaṃ sākṣād alakṣmī sthirā
sauhārdasya ca vibhramasya ca rater bhartuś ca yūnāṃ tathā yat saṃtyajya kula-aṅganāṃ bahu-mukho dāsī-janaḥ sevyate //
saṃparko 'py atikarkaśaḥ paricayābhāso 'py asaṃpatkaro dṛkpāto 'py avasādasūr api sakṛt saṃbhāṣaṇaṃ dūṣaṇam
chāyāpi cchalanātmikā parimalodgāro 'pi hālāhalaṃ veśyānāṃ viṣayeṣu kiṃ puno 'ho saktir mahāsāhasam //
Note:
saṃparko 'py atikarkaśaḥ paricaya-ābhāso 'py asaṃpat-karo dṛkpāto 'py avasādasūr api sakṛt saṃbhāṣaṇaṃ dūṣaṇam
chāya āpi cchalana-ātmikā parimala-udgāro 'pi hālāhalaṃ veśyānāṃ viṣayeṣu kiṃ puno 'ho saktir mahā-sāhasam //
droho yasya pitā kalāḥ kila catuḥṣaṣṭis tathā mātaraḥ prāṇāḥ sarvam alīkam arthaharaṇaṃ nāma pradhānavratam
vikreyaṃ nijam aṅgam aṅgam api cānaṅgaḥ sahāyaḥ svayaṃ tasyānarthaśatātmakasya gaṇikāvyādheḥ kim asty auṣadham //
Note:
droho yasya pitā kalāḥ kila catuḥṣaṣṭis tathā mātaraḥ prāṇāḥ sarvam alīkam artha-haraṇaṃ nāma pradhāna-vratam
vikreyaṃ nijam aṅgam aṅgam api ca anaṅgaḥ sahāyaḥ svayaṃ tasya anartha-śata-ātmakasya gaṇikā-vyādheḥ kim asty auṣadham //
gṛdhrī nirbharam āmiṣeṣu saraghā ghorā madhūnāṃ bhare tīkṣṇanakhakṣateṣu bhujagī daṃśaprakāreṣu ca
uttāneṣu vivartaneṣu śaphari vittacchale mūṣikā veśyā kāmukavañcanāya bhuvane rūpair anekaiḥ sthitā //
Note:
gṛdhrī nirbharam āmiṣeṣu saraghā ghorā madhūnāṃ bhare tīkṣṇa-nakha-kṣateṣu bhujagī daṃśa-prakāreṣu ca
uttāneṣu vivartaneṣu śaphari vitta-cchale mūṣikā veśyā kāmuka-vañcanāya bhuvane rūpair anekaiḥ sthitā //
sāmrājyaṃ madhumāṃsamatsyagilanaṃ mantrī jaratkuṭṭanī daṇḍyaḥ sārthakirāṭasūnuradhanāḥ śṛṅgāriṇaḥ kiṅkarāḥ
ācāro bahugālidānam adhamo mitraṃ dhanaṃ jīvitaṃ veśyānāṃ puracāra ... tha bhagnaḥ priyaḥ //
Note:
sāmrājyaṃ madhu-māṃsa-matsya-gilanaṃ mantrī jarat-kuṭṭanī daṇḍyaḥ sārtha-kirāṭasūnuradhanāḥ śṛṅgāriṇaḥ kiṅkarāḥ
ācāro bahu-gāli-dānam adhamo mitraṃ dhanaṃ jīvitaṃ veśyānāṃ puracāra ... tha bhagnaḥ priyaḥ //
rāgīti pratipattibhūr vita iti prāpto 'tivandyaṃ padaṃ ślāghārho vyasanīti hīnakula ity agryaḥ kuṭumbaḥ svayam
mānyaḥ prāhata ity aho kitava ity āptaś ca kiṃ vādhikaṃ sarvāvastha iti pramāṇapuruṣo veśyābhir abhyarcyate //
Note:
rāgi īti pratipatti-bhūr vita iti prāpto 'tivandyaṃ padaṃ ślāgha-arho vyasani īti hīna-kula ity agryaḥ kuṭumbaḥ svayam
mānyaḥ prāhata ity aho kitava ity āptaś ca kiṃ va ādhikaṃ sarva-avastha iti pramāṇa-puruṣo veśyābhir abhyarcyate //
māṃspākotkaṭamadyagandhi viharacceṭīnaṭīsaṃkulaṃ yad veśyāyatanaṃ bhujaṃga parayā bhaktyā puraḥ paśyasi
atrāste gṛhadevatā vidadhatī digghaṭṭanaṃ kuṭṭanī yasyāḥ pratyaham āḍhyakāmukapaśuvrātopahārair baliḥ //
Note:
māṃspāka-utkaṭa-madya-gandhi viharac-ceṭī-naṭī-saṃkulaṃ yad veśyā-āyatanaṃ bhujaṃga parayā bhaktyā puraḥ paśyasi
atrā aste gṛha-devatā vidadhatī dig-ghaṭṭanaṃ kuṭṭanī yasyāḥ pratyaham āḍhya-kāmuka-paśu-vrāta-upahārair baliḥ //
Note: 32a: on māṃspākā see Pāṇini 6.1.144: aparasaparāḥ kriyāsātatye
pratyaṅgārpaṇacārucāṭukaraṇapremocitaprārthanā śrīvātāyanadarśanādigaṇikālokasya dharmaḥ paraḥ
kuṭṭanyāḥ puna utkaṭotkaṭam idaṃ tatrāsty agastyavrataṃ yat prāṇāhutir ekakaiva sakalaī ratnākaraiḥ kāmibhiḥ //
Note:
pratyaṅga-arpaṇa-cāru-cāṭu-karaṇa-prema-ucita-prārthanā śrī-vātāyana-darśana-ādi-gaṇikā-lokasya dharmaḥ paraḥ
kuṭṭanyāḥ puna utkaṭa-utkaṭam idaṃ tatra asty agastya-vrataṃ yat prāṇa-āhutir ekaka aiva sakalaī ratna-ākaraiḥ kāmibhiḥ //
kandarpapratibhūniveśitavalīrekhāvalīśobhite līlodañcitabāhupāśayugalāpātaiś ca bhoḥ kāmukāḥ
veśyānāṃ vipule nitambaphalake śāraiḥ kaṭākṣair ito yad vaḥ krīḍitam atra dāsyati puro dāridram evottaram //
Note:
kandarpa-pratibhū-niveśita-valī-rekhā-āvalī-śobhite līlā-udañcita-bāhu-pāśa-yugala-āpātaiś ca bhoḥ kāmukāḥ
veśyānāṃ vipule nitamba-phalake śāraiḥ kaṭākṣair ito yad vaḥ krīḍitam atra dāsyati puro dāridram eva uttaram //
śūlenādya mṛtāham adya sarajāḥ kartavyam adya vrataṃ tyāgī nāsti tato 'dhiko 'para iti ślāghā vipakṣasya ca
kaṃ cin notsahate sa rājatanayo jānāti mātā mamety evaṃ mugdhabhujaṃga rūkṣagaṇikāvāco 'cirāc chroṣyasi //
Note:
śūlena adya mṛta āham adya sa-rajāḥ kartavyam adya vrataṃ tyāgī na asti tato 'dhiko 'para iti ślāghā vipakṣasya ca
kaṃ cin na utsahate sa rāja-tanayo jānāti mātā mama ity evaṃ mugdha-bhujaṃga rūkṣa-gaṇikā-vāco 'cirāc chroṣyasi //
mālinyaṃ prakaṭikaroti nibiḍaṃ nairguṇyam ātanvate(sī) jīrṇasnehaparamparā vidadhate pātre 'py aho dūṣaṇam
veśyā dīpaśikheva bhāti rajanau rūpabhramāndhīkṛto yatrāyaṃ kurute pataṅgapatanaṃ hā hā bhujaṃgavrajaḥ //
Note:
mālinyaṃ prakaṭi-karoti nibiḍaṃ nairguṇyam ātanvate(sī) jīrṇa-sneha-paramparā vidadhate pātre 'py aho dūṣaṇam
veśyā dīpa-śikha īva bhāti rajanau rūpa-bhrama-andhīkṛto yatra ayaṃ kurute pataṅga-patanaṃ hā hā bhujaṃga-vrajaḥ //
keśākarṣaṇakarmaṇi vyavasitā vīryaṃ harantī paraṃ mlāniṃ kām api tanvatī smitamukhī lagnā ca karṇāntike
utkampaṃ mativibhramaṃ vidadhatī yūnāṃ śanair ninditā tāruṇyasya janāpavāda ... veśyā ca saṃdṛśyate //
Note:
keśa-ākarṣaṇa-karmaṇi vyavasitā vīryaṃ harantī paraṃ mlāniṃ kām api tanvatī smita-mukhī lagnā ca karṇa-antike
utkampaṃ mati-vibhramaṃ vidadhatī yūnāṃ śanair ninditā tāruṇyasya jana-apavāda ... veśyā ca saṃdṛśyate //
yo 'yaṃ nirdayadantakhaṇḍanakaro buddhiprayogair haṭhān nīrandhro bhujayantrapīḍanavidhiḥ sollāsam utpāditaḥ
tenekṣor iva kāmukasya sarasasyādāya sāraṃ paraṃ veśyābhiḥ kriyate bahir yadi paraṃ niṣkāsanaṃ śalkavat //
Note:
yo 'yaṃ nirdaya-danta-khaṇḍana-karo buddhi-prayogair haṭhān nīrandhro bhuja-yantra-pīḍana-vidhiḥ sa-ullāsam utpāditaḥ
tena ikṣor iva kāmukasya sa-rasasyā adāya sāraṃ paraṃ veśyābhiḥ kriyate bahir yadi paraṃ niṣkāsanaṃ śalkavat //
Note: 38d: śalka=śakala
vāgbhir bhartsanam aṃśukādiharaṇaṃ saṃtāḍanaṃ muṣṭibhiḥ kiṃ cānyad viparītadarśnam adhaskāro 'tha pādāhatiḥ
ityādi prathamaṃ yadeva surataprauḍhopacārakrame veśyā paśyata tat tad eva kurute nirvāsane kāminām //
Note:
vāgbhir bhartsanam aṃśuka-ādi-haraṇaṃ saṃtāḍanaṃ muṣṭibhiḥ kiṃ ca anyad viparīta-darśnam adhas-kāro 'tha pāda-āhatiḥ
ity-ādi prathamaṃ yada īva surata-prauḍha-upacāra-krame veśyā paśyata tat tad eva kurute nirvāsane kāminām //
yad bhūyaḥ paricumbanaṃ yad asakṛtsarvāṅgam āliṅganaṃ yat paryutsukam īkṣitaṃ sarabhasaṃ yac cāṭukotkaṭṭanam(utkīrtanam?)
yat sadbhāvakathānakaṃ rahasi yat kiṃ cid abhyarthanaṃ veśyānāṃ viṣavat tad eva nipuṇaṃ cintyaṃ sadā kāmukaiḥ //
Note:
yad bhūyaḥ paricumbanaṃ yad asakṛt-sarva-aṅgam āliṅganaṃ yat paryutsukam īkṣitaṃ sa-rabhasaṃ yac cāṭuka-utkaṭṭanam(utkīrtanam?)
yat sadbhāva-kathānakaṃ rahasi yat kiṃ cid abhyarthanaṃ veśyānāṃ viṣa-vat tad eva nipuṇaṃ cintyaṃ sadā kāmukaiḥ //
bibboke bakaceṣṭitaṃ bahuvidhabhrūvibhrameṣu bhramaṃ kauṭilyaṃ nakharakṣateṣu suratopāyeṣu māyāṃ svayam
sītkārāntarasatyam arthaharaṇaṃ sarvatra ye jānate veśyānāṃ paramaṃ rahasyam avanau te ke 'pi medhāvinaḥ //
Note:
bibboke baka-ceṣṭitaṃ bahu-vidha-bhrū-vibhrameṣu bhramaṃ kauṭilyaṃ nakhara-kṣateṣu surata-upāyeṣu māyāṃ svayam
sītkāra-antara-satyam artha-haraṇaṃ sarvatra ye jānate veśyānāṃ paramaṃ rahasyam avanau te ke 'pi medhāvinaḥ //
kiṃ cit prāhuṇakāgamena kim api prastāravistāravatyātrācaitratithikramaiḥ kim api ca krodhaprasādodayaiḥ
kiṃ cit kāñcanaratnavastraviṣayair nānāvidhair dohadair dvārāṇy arthavinirgamasya gaṇikāḥ kurvanti śṛṅgāriṇām //
Note:
kiṃ cit prāhuṇaka-āgamena kim api prastāra-vistāra-vatyātrā-caitra-tithi-kramaiḥ kim api ca krodha-prasāda-udayaiḥ
kiṃ cit kāñcana-ratna-vastra-viṣayair nānā-vidhair dohadair dvārāṇy artha-vinirgamasya gaṇikāḥ kurvanti śṛṅgāriṇām //
Note: 42a: prāhuṇaka= a guest
arthuṣmā pitṛlālanaṃ viṭaghaṭāmelaḥ priyammanyatā tāruṇyaṃ nagare sthitis taralatā dhiḥ kāmaśāstraṃ prati
saṅgītaṃ rajanī vidhur madhumadaḥ spardhā sapatnais tathā veśyānām anuraktavittaharaṇe kurvanti sāhāyakam //
Note:
arth-uṣmā pitṛ-lālanaṃ viṭa-ghaṭā-melaḥ priyam-manyatā tāruṇyaṃ nagare sthitis taralatā dhiḥ kāma-śāstraṃ prati
saṅgītaṃ rajanī vidhur madhu-madaḥ spardhā sa-patnais tathā veśyānām anurakta-vitta-haraṇe kurvanti sāhāyakam //
vaidagdhīm avadhīraya vyavahitaṃ kāryaṃ kalākauśalaṃ saujanyena gataṃ kim anyad aphalo rāśir guṇānām api
yasmān na praṇayena na praṇatibhiḥ premṇā na na prīṇanair na prāṇair api te bhujaṃga gaṇikā vittaṃ vinā tuṣyati //
Note:
vaidagdhīm avadhīraya vyavahitaṃ kāryaṃ kalā-kauśalaṃ saujanyena gataṃ kim anyad aphalo rāśir guṇānām api
yasmān na praṇayena na praṇatibhiḥ premṇā na na prīṇanair na prāṇair api te bhujaṃga gaṇikā vittaṃ vinā tuṣyati //
dāsī nātha tavāham eva vibhavaḥ sarvas tvadīyaḥ sthito mā māṃ nirdaya muñca śūnyam akhilaṃ manye jagat tvāṃ vinā
ity uktvā sahasā bhujaṅgapurato yad veśyayā rudyate bhuktocchiṣṭadaridrakāmivibhavās te kevalaṃ tad viduḥ //
Note:
dāsī nātha tava aham eva vibhavaḥ sarvas tvadīyaḥ sthito mā māṃ nirdaya muñca śūnyam akhilaṃ manye jagat tvāṃ vinā
ity uktvā sahasā bhujaṅga-purato yad veśyayā rudyate bhukta-ucchiṣṭa-daridra-kāmi-vibhavās te kevalaṃ tad viduḥ //
svapne kām api saṃsmaran priya mayā dṛṣṭo 'si tat te balād evaṃ māṃ prati sāṃprataṃ kim ucitā niṣkāraṇaṃ vañcanā
taj jāgarmi varaṃ niśāsu yad asau nidrāpi me drohiṇīty ālāpair gaṇikāgaṇena na ca ko viśvāsyate kāmukaḥ //
Note:
svapne kām api saṃsmaran priya mayā dṛṣṭo 'si tat te balād evaṃ māṃ prati sāṃprataṃ kim ucitā niṣkāraṇaṃ vañcanā
taj jāgarmi varaṃ niśāsu yad asau nidrā āpi me drohiṇi īty ālāpair gaṇikā-gaṇena na ca ko viśvāsyate kāmukaḥ //
bhrūbhaṅgair atibhaṅguraiḥ kuṭilitaprāntas tathā kuntalaiḥ sopekṣair iva cakṣuṣoḥ saralitāpāṅgaiś ca bhaṅgyantaraiḥ
ātmīyāṃ calacittavṛttiracanāṃ veśyā varākī sadā yūnāṃ darśayatīva te yadi paraṃ mūḍhā na taj jānate //
Note:
bhrū-bhaṅgair atibhaṅguraiḥ kuṭilita-prāntas tathā kuntalaiḥ sa-upekṣair iva cakṣuṣoḥ saralita-apāṅgaiś ca bhaṅgy-antaraiḥ
ātmīyāṃ cala-citta-vṛtti-racanāṃ veśyā varākī sadā yūnāṃ darśayati iva te yadi paraṃ mūḍhā na taj jānate //
vakroktyā prathamaṃ nirādaratayā paścāt tataḥ kena cid dātavyaṃ bahu tatra yāmi bhavatām(tād) bhūyo 'pi nau saṃgamaḥ
ity ukto 'pi na budhyate khalu yadā rāgī daridro jaḍaś ceṭībhir bahubhāṣitair api tadā hastārgalair vāryate //
Note:
vakra-uktyā prathamaṃ nirādaratayā paścāt tataḥ kena cid dātavyaṃ bahu tatra yāmi bhavatām(tād) bhūyo 'pi nau saṃgamaḥ
ity ukto 'pi na budhyate khalu yadā rāgī daridro jaḍaś ceṭībhir bahu-bhāṣitair api tadā hasta-argalair vāryate //
bhūyaḥ kālavaśāt tam arjitadhanaṃ dṛṣṭvātha madvallabhaḥ saḥ kruddho gamitas tvayeti kalaho mātrā samaṃ jāyate
kṛtvā taṃ prati ca vratādi virahaṃ svaṃ nāṭayitvā tatas tasmin mitramukhena saṃdhir aparo veśyābhir utpādyate //
Note:
bhūyaḥ kāla-vaśāt tam arjita-dhanaṃ dṛṣṭva ātha mad-vallabhaḥ saḥ kruddho gamitas tvaya īti kalaho mātrā samaṃ jāyate
kṛtvā taṃ prati ca vrata-ādi virahaṃ svaṃ nāṭayitvā tatas tasmin mitra-mukhena saṃdhir aparo veśyābhir utpādyate //
prauḍha prāṇada kānta nātha subhagodāra priya tvāṃ vinā kiṃ vittena gṛheṇa kiṃ kim asubhir hyo 'pīti yo bhāṣitaḥ
tasyaivādya nirāśa durbhaga paśo nirlajja gacchādhunā dhik tvāṃ nirdhanacaṅgam ity apavadan hrīto na veśyājanaḥ //
Note:
prauḍha prāṇa-da kānta nātha subhaga udāra priya tvāṃ vinā kiṃ vittena gṛheṇa kiṃ kim asubhir hyo 'pi iti yo bhāṣitaḥ
tasya eva adya nirāśa durbhaga paśo nirlajja gaccha adhunā dhik tvāṃ nirdhana-caṅgam ity apavadan hrīto na veśyā-janaḥ //
ke cid dyūtakarā bhavanti katicid bhikṣācarāḥ kiṅkarāḥ ke cit karmakarāḥ pare dhanavatāṃ ślāghākarāḥ ke cana
skandhāsaktapaṭaccarā dya(a)nucarā śokād akiṃcitkarās te 'mī kāmivarāḥ purā samabhavan veśyāsu ye gocarāḥ //
Note:
ke cid dyūta-karā bhavanti kati-cid bhikṣā-carāḥ kiṅkarāḥ ke cit karma-karāḥ pare dhanavatāṃ ślāghā-karāḥ ke cana
skandha-āsakta-paṭac-carā dya(a)nucarā śokād a-kiṃ-cit-karās te 'mī kāmi-varāḥ purā samabhavan veśyāsu ye gocarāḥ //
veśyābhir vivaśīkṛtaḥ kupuruṣaḥ saṃjāyate durgato daurgatyena durodare nipatitaḥ svaṃ hārayaty eva sa
ruddho dyūtakaraiḥ karoti vidhuraś cauryaṃ tatas taskaro vadhyaḥ syān nṛpater aho nu viṣayāsakter durantā gatiḥ //
Note:
veśyābhir vivaśī-kṛtaḥ kupuruṣaḥ saṃjāyate durgato daurgatyena durodare nipatitaḥ svaṃ hārayaty eva sa
ruddho dyūta-karaiḥ karoti vidhuraś cauryaṃ tatas taskaro vadhyaḥ syān nṛpater aho nu viṣaya-āsakter durantā gatiḥ //
ājīvaḥ kapaṭānurāgakalayā doṣo na duḥśīlatā vaidhavyaṃ na ca bādhate sadasatoḥ saṃbḥāvanā vyatyayāt
yatkimcitkaraṇe parasvaharaṇe vrīḍā na pīḍākarī no vā rājabhayaṃ ca hī bata sukhaṃ jīvanti vārastriyas= //
Note:
ājīvaḥ kapaṭa-anurāga-kalayā doṣo na duḥśīlatā vaidhavyaṃ na ca bādhate sad-asatoḥ saṃbḥāvanā vyatyayāt
yat-kim-cit-karaṇe para-sva-haraṇe vrīḍā na pīḍā-karī na u vā rāja-bhayaṃ ca hī bata sukhaṃ jīvanti vāra-striyas= //
strīti prītikaraṃ puraḥ pariṇatau hālāhalaṃ kevalaṃ sarvasya vyasanaṃ kilaitad adhikaṃ tatrāpi veśyeti ca
prādhānyena tatas tad eva kathitaṃ yat tatprasaṅgena ca vyākhyātaṃ guṇadoṣajātam ucitaṃ cintyaṃ tad apy ādarāt //
Note:
stri īti prīti-karaṃ puraḥ pariṇatau hālāhalaṃ kevalaṃ sarvasya vyasanaṃ kila etad adhikaṃ tatra api veśya īti ca
prādhānyena tatas tad eva kathitaṃ yat tat-prasaṅgena ca vyākhyātaṃ guṇa-doṣa-jātam ucitaṃ cintyaṃ tad apy ādarāt //
cetaḥśvāpadavāgurā daśaguṇasphārasmaroḍḍāmarāḥ kartavyāvadhayaḥ(?) samudralaharīpūrair ivotpāditāḥ
nāpi svāmyasamarpaṇena na sakhe sakhyā (?) virodhena vā gūḍhāntarmukhasāhasavyatikarārakṣyāḥ paraṃ yoṣitaḥ //
Note:
cetaḥ-śvāpada-vāgurā daśa-guṇa-sphāra-smara-uḍḍāmarāḥ kartavyāvadhayaḥ(?) samudra-laharī-pūrair iva utpāditāḥ
na api svāmy-asamarpaṇena na sakhe sakhyā (?) virodhena vā gūḍha-antarmukha-sāhasa-vyatikarā-rakṣyāḥ paraṃ yoṣitaḥ //
bhasmasnānamahāvrataṃ katipayaśrībhraṣṭasaṃbhāvitaṃ sarvāpahnavahastalāghavakalākūṭākṣaśikṣātmakam
pratyāśāpunaruktahāraṇajagaddrohaṃ vivādāspadaṃ dāridryasya nimantraṇaṃ kim aparaṃ dhig dyūtalīlāyitam //
Note:
bhasma-snāna-mahā-vrataṃ katipaya-śrī-bhraṣṭa-saṃbhāvitaṃ sarva-apahnava-hasta-lāghava-kalā-kūṭa-akṣa-śikṣā-ātmakam
pratyāśā-punarukta-hāraṇa-jagad-drohaṃ vivāda-āspadaṃ dāridryasya nimantraṇaṃ kim aparaṃ dhig dyūta-līlāyitam //
hiṃsānirghṛṇakarmabhūḥ pratipadānekapramādaprasūsavyāpāradhurandharā pratikṛtā grāmyair jaghanyaiḥ śvabhiḥ
śūnyāraṇyasadāpravāsavirasavyāyāmamithyāguṇāḥ kāyakleśaphalāvadhir matimatāṃ sevyā mṛgavyāpi kim //
Note:
hiṃsā-nirghṛṇa-karma-bhūḥ pratipada āneka-pramāda-prasūsavyāpāra-dhurandharā pratikṛtā grāmyair jaghanyaiḥ śvabhiḥ
śūnya-āraṇya-sadā-pravāsa-virasa-vyāyāma-mithyā-guṇāḥ kāya-kleśa-phala-avadhir matimatāṃ sevyā mṛgavya āpi kim //
śaucācāravicāravāhyam akhilākāryāhitācāryakaṃ tattadgopyarahasyamantrabhiduraṃ nirnaiśam akṣṇos tamaḥ
yattadvāddakalipramādavividhonmādaiḥ piśācāyitaṃ madyaṃ mūrtam amedhyam etad itarād anyasya kasya priyam //
Note:
śauca-ācāra-vicāra-vāhyam akhila-akārya-ahita-acāryakaṃ tat-tad-gopya-rahasya-mantra-bhiduraṃ nirnaiśam akṣṇos tamaḥ
yat-tad-vādda-kali-pramāda-vividha-unmādaiḥ piśācāyitaṃ madyaṃ mūrtam amedhyam etad itarād anyasya kasya priyam //
ulkāpātasahodaraṃ sahacaraṃ naidāghajhañjhāmarutjhampānāṃ harakaṇṭhalālitagaradroṇīkuṭumbīkṛtam
jihvāgre karapattramitram aniśaṃ tat karkaśaṃ durvaco yasyāste vada kadvadaḥ katham aho sa api svayaṃ jīvati //
Note:
ulkā-pāta-sahodaraṃ sahacaraṃ naidāgha-jhañjhā-marutjhampānāṃ hara-kaṇṭha-lālita-gara-droṇī-kuṭumbī-kṛtam
jihvā-agre kara-pattra-mitram aniśaṃ tat karkaśaṃ durvaco yasyā aste vada kad-vadaḥ katham aho sa api svayaṃ jīvati //
caṇḍaṃ daṇḍam akāṇḍa eva kalayan rājā prajānāṃ yamaḥ kurvan durvyayam arthadūṣaṇaruciḥ svasyaiva sa drohakṛt
saumyaḥ saumyakaro 'tiviśvanayanānando 'bhinandyaḥ satāṃ saśrīkaḥ kamalākaraś ca suṣamāṃ kāṃ kām aho nārhati //
Note:
caṇḍaṃ daṇḍam akāṇḍa eva kalayan rājā prajānāṃ yamaḥ kurvan durvyayam artha-dūṣaṇa-ruciḥ svasya eva sa droha-kṛt
saumyaḥ saumya-karo 'tiviśva-nayana-ānando 'bhinandyaḥ satāṃ sa-śrīkaḥ kamala-ākaraś ca suṣamāṃ kāṃ kām aho na arhati //
saṃsārasya maheśvaro dinapatir dhvāntasya vaidyo rujāṃ prāyaścittam aghasya śāstram aparijñānasya toyaṃ tṛṣaḥ
siddhājñā garalasya tīrthasaraṇaṃ vṛddhatvavaiklavyayoḥ saptāṅgavyasanāvaleḥ praśamanopāyaś ca śikṣā satām //
Note:
saṃsārasya maheśvaro dina-patir dhvāntasya vaidyo rujāṃ prāyaścittam aghasya śāstram aparijñānasya toyaṃ tṛṣaḥ
siddha-ājñā garalasya tīrtha-saraṇaṃ vṛddhatva-vaiklavyayoḥ saptāṅga-vyasana-āvaleḥ praśamana-upāyaś ca śikṣā satām //
oṃkāraḥ sāhasānāṃ nijaguṇanipuṇapratyavekṣā sukhānāṃ kādācitkaḥ prayogaḥ sakalaparicayopādhivaidagdhyabandhuḥ
kaṣṭānām antyakāṣṭhā dhanarasikavaṇiglokayātrāprasaṅgo jīvajjanmāntaraṃ cety alam atibahunā svasti deśāntarāya //
Note:
oṃkāraḥ sāhasānāṃ nija-guṇa-nipuṇa-pratyavekṣā sukhānāṃ kādācitkaḥ prayogaḥ sakala-paricaya-upādhi-vaidagdhya-bandhuḥ
kaṣṭānām antya-kāṣṭhā dhana-rasika-vaṇig-lokayātrā-prasaṅgo jīvaj-janma-antaraṃ ca ity alam atibahunā svasti deśa-antarāya //
yady apy asti savistarādbhutakathābhūyiṣṭhanānāvidhavyākhyāyāṃ niravadyahṛdyacaritodāraṃ ca deśāntaram
tatrāpi svagṛheṣu guṇavadgoṣṭhīgariṣṭhīkṛtasphāro 'nāratabhāratīrasapariṣyandaḥ sakhe sundaraḥ //
Note:
yady apy asti sa-vistara-adbhuta-kathā-bhūyiṣṭha-nānā-vidhavyākhyāyāṃ niravadya-hṛdya-carita-udāraṃ ca deśa-antaram
tatra api sva-gṛheṣu guṇavad-goṣṭhī-gariṣṭhī-kṛtasphāro 'nārata-bhāratī-rasa-pariṣyandaḥ sakhe sundaraḥ //
te vandyā makarandabindumadhurair abhyutthitād akṣarair yeṣā vānti sarasvatīparimalodgārā mukhāmbhoruhāt
vandyās te 'pi tadantarālapatitā ye bhṛṅgabhaṅgījuṣaḥ sāndrānandakarambitaṃ jagad idaṃ vindanti nindanti ca //
Note:
te vandyā makaranda-bindu-madhurair abhyutthitād akṣarair yeṣā vānti sarasvatī-parimala-udgārā mukha-ambho-ruhāt
vandyās te 'pi tad-antarāla-patitā ye bhṛṅga-bhaṅgī-juṣaḥ sāndra-ānanda-karambitaṃ jagad idaṃ vindanti nindanti ca //
dṛṣṭvā deśam aśeṣam ā jalanidher ālokya kautūhalād āsthānīr avanībhṛtāṃ ca punar apy āgatya deśaṃ nijam
kāruṇyāt taruṇaṃ janaṃ prati satām abhyarthanābhis tathā so 'yaṃ saṃprati Jalhaṇena kavinā Mudghopadeśaḥ kṛtaḥ //
Note:
dṛṣṭvā deśam aśeṣam ā jalanidher ālokya kautūhalād āsthānīr avanībhṛtāṃ ca punar apy āgatya deśaṃ nijam
kāruṇyāt taruṇaṃ janaṃ prati satām abhyarthanābhis tathā so 'yaṃ saṃprati Jalhaṇena kavinā Mudghopadeśaḥ kṛtaḥ //
vidyābhyāsaparamparāparicayair bālyaṃ kṛtārthīkṛtaṃ tāruṇyaṃ taruṇīnirantaraparīrambhaiś ca saṃbhāvitam
asmākaṃ surasindhurodhasi punaḥ śaṃbhāvadaṃbhārcanair vṛddhatvasya viśuddhatāṃ janayituṃ kartavyaśeṣaḥ sthitaḥ //
Note:
vidyā-abhyāsa-paramparā-paricayair bālyaṃ kṛta-arthī-kṛtaṃ tāruṇyaṃ taruṇī-nirantara-parīrambhaiś ca saṃbhāvitam
asmākaṃ sura-sindhu-rodhasi punaḥ śaṃbhāva-daṃbha-arcanair vṛddhatvasya viśuddhatāṃ janayituṃ kartavya-śeṣaḥ sthitaḥ //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notes
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Holder of rights
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Citation Suggestion for this Object
TextGrid Repository (2022). 1_sanskr. tei. sa_jalhaNa-mugdhopadeza. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-9462-C