Ratnākaraśānti: Bhramaharanāma Hevajrasādhana
iha bhāvanādhikṛto mantrī prātar utthāya hṛdayārkanyastanijabījaḥ kṛtamukhaśaucādiḥ
oṃ rakṣa rakṣa hūṃ hūṃ hūṃ phaṭ svāhā
iti sthānātmayogarakṣāṃ kṛtvā gandhapuṣpādisurabhitāṃ dhyānabhūmiṃ praviśya, sukhāsane paryaṅkam ābhujya, arghaṃ parijapya, hṛnmantrakiraṇākṛṣṭam abhimukham ākāśe saparivāraṃ bhagavantam avalokya, hṛdbījanirgatābhir gauryādidevībhir aṣṭābhiḥ pūjayet. tatra gaurī śaśinaṃ bibharti, caurī raviṃ, vettālī jalam, ghasmarī palalam, pukkasī candanam, śabarī madhu, caṇḍālī ḍamarukaṃ vādayati, ḍombī kaṇṭhalagnā puruṣāyate. tatas tasyaiva bhagavato 'grataḥ pāpadeśanādikam iti kuryāt -
sarvam ātmanaḥ pāpaṃ bhagavataḥ purataḥ pratideśayāmi, sarvabuddhabodhisattvāryapṛthagjanānāṃ sarvakuśalam anumode, sarvaṃ cātmanaḥ kuśalam anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi. eṣo 'ham ā bodher buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dvipadānām agryam. dharmaṃ śaraṇaṃ gacchāmi samagraṃ mahāyānam. saṃghaṃ śaraṇaṃ gacchāmy avaivartikabodhisattvagaṇam. aho batāham anuttarāṃ samyaksaṃbodhiṃ abhisaṃbudheya sarvasattvānām arthāya hitāya sukhāya yāvad atyantaniṣṭhe nirvāṇe buddhabodhau pratiṣṭhāpanāya. eṣo 'ham anuttaraṃ bodhimārgam āśrayāmi yad uta vajrayānam.
tataḥ sarvasattveṣu divyasukhopasaṃhārākārāṃ maitrīm, sarvaduḥkhāpanayanākārāṃ karuṇām, divyasukhāviyoganiyamākārāṃ muditām, kleśapratipakṣamārgopasaṃhārākārām upekṣāṃ ca bhāvayet. tataḥ sarvadharmān manasālambya vicārayet ḥ cittam evaitat tena tenākāreṇa bhrāntaṃ pratibhāsate yathāsvapne.
nāsti cittād bāhyaṃ cittagrāhyam. grāhyābhāvāc cittam api grāhakaṃ na bhavati. tasmāc cittaśarīrāḥ sarvadharmāḥ, teṣāṃ grāhyagrāhakaśūnyatā paramārtha iti. evam ekāntena niścitya bhrāntisamāropitaṃ bhrānticihnaṃ sarvadharmāṇām ākāraṃ vihāya teṣāṃ prakṛtim eva kevalām advayavijñaptilakṣaṇāṃ śuddhasphaṭikasaṃkāśāṃ śaradamalamadhyāhnagaganopamām anantāṃ paśyet. idam ucyate pāramārthikaṃ bodhicittaṃ lokottaraṃ śūnyatājñānaṃ niṣprapañcaṃ nirvikalpam. tatas tan mantreṇādhitiṣṭhet
oṃ śūnyatājñānavajrasvabhāvātmako 'ham.
saiva bhagavatī prajñāpāramitā, saiva paramā rakṣā.
tatas tanniṣyandabhūtām ākāravatīṃ rakṣāṃ śuddhalaukikajñānasvabhāvāṃ bhāvayet.
viśvavajrakiraṇaiḥ pralayānaladuḥsahaiḥ sarvataḥ spharitvā (BhrHe 160) ghanībhūya racitaṃ tiryak caturasraṃjvaladvajraprākāram, upariṣṭād vajrapañjaram, adhastād vajramayīṃ bhūmim ārasātalaviracitāṃ paśyet. tato raviviśvavajrābhyāṃ raśmībhūya diśi diśi spharitvā ghanībhūya bahir dūre sīmābandhaḥ karaṇīya iti ślokārthaḥ.
tatas tanniṣyandatayaiva viśuddhāni pañca mahābhūtāni cintayet. tatrākāśamahābhūtaṃ dharmodayākhyaṃ mahāvajradharasvabhāvaṃ śaracchaśadharadhavalam adhaḥ sūkṣmam upari viśālaṃ trikoṇam antar gaganasvarūpaṃ abhyantarodgataviśvadaIakamalakarṇikāvasthitavipulaviśvavajram. tadvedikāyāṃ catvāri mahābhūtāni caturmaṇḍalākārāṇi caturdevīsvabhāvāny upary upari paśyet. ādau laṃkāreṇa māhendramaṇḍalaṃ caturasraṃ pītaṃ koṇeṣu triśūkavajrāṅkam. tato vaṃkāreṇa vāruṇaṃ vartulaṃ sitaṃ ghaṭāṅkam. tato raṃkāreṇāgneyaṃ trikoṇaṃ raktaṃ koṇeṣu rephāṅkam. tato yaṃkāreṇa vāyavyaṃ dhanurākāraṃ kṛṣṇaṃ koṭidvaye calatpatākāṅkam. bhāvakas tu tadānīṃ tad eva lokottarajñānaṃ (BhrHe 161) vyāpakatvena sthitam. tato viśvavajravedikāmadhye caturmahābhūtapariṇāmajaṃ pariśuddhabuddhakṣetrasaṃkṣeparūpaṃ mahāmokṣapuraṃ vairocanasvabhāvaṃ nānāratnamayaṃ kūṭāgāram aṣṭābhiḥ śmaśānaiḥ sarvalokadhātunairātmyasūcakaiḥ parivṛtaṃ dhyāyāt.
tatra madhyāsanasyopari pañcadaśabhiḥ svaraiś candramaṇḍalam ādarśajñānasvabhāvam, tadupari catustriṃśadvyañjanaiḥ sūryamaṇḍalaṃ samatājñānasvabhāvam, tanmadhye aṃkārahūṃkārapariṇatau (BhrHe 162) karttikapālau saṃyuktau svabījamadhyagatau pratyavekṣaṇājñānātmakau cintayet. tato bījadvayād yoginīcakrākāreṇa sarvatathāgatān saṃsphārya, tān saṃhṛtya, taiḥ sahaikīkṛtaṃ bījaṃ kṛtyānuṣṭhānajñānam, tataś candrasūryacihnabījapariṇāmajaṃ bhagavantaṃ vajrasattvaṃ vakṣyamāṇavarṇākṛticihnādinā śrīherukarūpeṇāvirbhūtaṃ tathaiva nairātmyāśliṣṭakandharaṃ suviśuddhadharmadhātujñānātmakaṃ paśyet. iti pañcākārābhisaṃbodhiḥ.
uṭṭha bharāḍo karuṇamaṇu pukkasi mahuṃ paritāhi / Note: BhrHe 163 mahasuhajoeṃ kāma mahuṃ cchaḍḍahi suṇṇasamāhi //
atha gītikānurodhāc candradravasaṃhārajābhyāṃ tatkālajaravimaṇḍalasthitābhyām aṃkārahūṃkārābhyāṃ devatānāṃ cihnadehādikam ākāśopamaṃ māyopamaṃ ca niścitya, tatpariṇāmayoḥ karttikapālayoḥ saṃyuktayor dṛḍhasamādhirūpayor garbhe tad eva (BhrHe 164) bījadvayaṃ yathābhūtaparijñānasvabhāvaṃ paśyet. tata eva spharaṇayogena yoginīcakrākārānantatathāgatamayaṃ cittādhīnaṃ ca viśvaṃ nirūpya saṃharaṇayogena sarvaṃ tan māyopamaṃ gaganopamaṃ ca parijñāya dvitīyaravicihnabījapariṇāmajaṃ śrīherukam ātmānaṃ paśyet.
atha bhagavato hṛtsūryasthitakapālasūrye hūṃkāram, bhagavatyās tu hṛccandrasthitakarttimuṣṭicandre aṃkāraṃ cintayet. tato 'sya śrotre nairātmyām, cakṣuṣi vajrām, ghrāṇe guhyagaurīm, (BhrHe 167) jihvāyāṃ vāriyoginīm, kāyendriye vajraḍākīm, manasi nairātmyām adhimuñcet. etad eva vajrādipañcakaṃ yathākramaṃ rūpavedanāsaṃjñāsaṃskāravijñānaskandheṣu, tathā mohamātsaryarāgerṣyādveṣeṣu. rūpaśabdagandharasaspraṣṭavyadharmāyataneṣu bāhyagaurī caurī vettālī ghasmarī bhūcarī khecarī, pṛthivyaptejovāyudhātuṣu pukkasī śabarī caṇḍālī ḍombī, kāyavākcitteṣu bhūcarīkhecarīnairātmyāḥ, māṃse pukkasī, rudhire śabarī, śukre caṇḍālī, majjamedayor ḍombī, carmaṇi sapta bodhyaṅgāni, asthiṣu satyacatuṣṭayam. evaṃ devatābhiḥ sakalīkṛtya tadaparāḥ śuddhīr adhimuñcet.
kaṇṭhahṛdbhagamasteṣu catuścakraṃ yathākramam / Note: BhrHe 167 saṃbhogadharmanirmāṇamahāsukham iti smṛtam //
tadanu svahṛdbījaraśmispharaṇāṅkuśair daśadiggatāṃs tathāgatān ākṛṣya nabhasi saṃsthāpya tān aṣṭamātṛbhiḥ saṃpūjya
abhiṣiñcantu māṃ sarvatathāgatāḥ
iti prārthayet. taiḥ śrīherukarūpāpannaiḥ pañcāmṛtabhṛtapañcatathāgatātmakaiḥ kalaśair abhiṣicyate. abhiṣicyamānasya śirasi bhagavān akṣobhya utpadyate, puṣpavṛṣṭiḥ kuṅkumavṛṣṭiś ca bhavati, dundubhiśabdaś ca śrūyate, rūpavajrādibhiḥ saṃpūjyate, vajragītyā locanādibhiḥ stūyate.
ity ādiyogo nāma samādhiḥ, svābhāvikaś ca kāyaḥ.
atha padmādhiṣṭhānam.
atha vajrādhiṣṭhānam.
tataḥ
oṃ śī 3 ha 3 svāhā
iti ratim ārabhet. tataḥ kamalodarapatitacandradravabindupariṇāmena gaṃkāreṇa niṣpannāṃ gaurīṃ kṛṣṇavarṇāṃ karttirohitadharāṃ pūrvadvārāsanacandre cintayet. tathā caṃkāreṇa caurīṃ māñjiṣṭhavarṇāṃ kṛpīṭaśūkaradharāṃ dakṣiṇadvārāsanacandre, tathā vaṃkāreṇa vettālīṃ kanakavarṇāṃ kūrmakapāladharāṃ paścimadvārāsanacandre, tathā ghaṃkāreṇa ghasmarīṃ maraktābhām. bhujagayogapātrīdharām uttaradvārāsanacandre, tathā paṃkāreṇa pukkasīm indranīlanibhāṃ keśariparśudharāṃ aiśānakoṇāsanacandre, tathā śaṃkāreṇa śabarīṃ candrakāntanibhāṃ bhikṣukhikkhirikādharām āgneyakoṇāsanacandre, (BhrHe 169)
tathā laṃkāreṇa caṇḍālīṃ nabhaḥśyāmāṃ cakralāṅgaladharāṃ naiṛtikoṇāsanacandre, tathā ḍaṃkāreṇa ḍombīṃ karburavarṇāṃ vajratarjanikādharāṃ vāyavyakoṇāsanacandre dhyāyāt.
atha parito niṣpannaṃ maṇḍalam avalokya hṛdbījakiraṇāṅkuśair jñānamaṇḍalam ākṛṣya, pūrvadvārābhimukham antarīkṣe 'vasthāpya, aṣṭānanahūṃkārair vighnān utsārya, arghapādyaṃ dattvā,
jaḥ hūṃ vaṃ hoḥ
ity ebhir yathākramam ākarṣaṇapraveśanabandhanavaśīkaraṇāni kṛtvā, samayajñānamaṇḍalayor ekalolībhāvaṃ vibhāvya, hṛnmantrakiraṇaiḥ sarvatathāgatān ākṛṣya saṃpūjya prārthya tayor abhiṣekaṃ dāpayet. abhiṣicyamānānām abhiṣekajinaḥ śirasi jāyate. atra ślokau:
kuleśaiḥ kāyavākcittair bhavanirvāṇaherukān / Note: BhrHe 170 vajrādyāḥ svakuleśais tu jinair akṣobhyapañcakaiḥ //
tato devatātattvaṃ manasikuryāt. iha sarvadharmāḥ kāyavākcittajñānaiḥ saṃgṛhītāḥ. teṣāṃ kāyādīnāṃ yā dharmatā vijñaptimātratā dvayaśūnyatā tasyāḥ pratyavekṣaṇaṃ yathāyogaṃ dvārapālīnāṃ tattvam. tasyā eva śūnyatāyāḥ samyagjñānaṃ niṣprapañcam anāsravā prajñā vajrayānam anuttaraṃ yathāyogaṃ pukkasyādīnāṃ catasṛṇāṃ tattvam. tasyaiva vajrayānasya phalaṃ mahāvajradharapadaṃ niruttarā bodhir maṇḍalādhipates tattvam.
tataḥ svahṛdbījād aṣṭau pūjādevīḥ saṃsphārya tāsāṃ spharaṇameghair gaganam āpūrya sanāyakaṃ maṇḍalaṃ pūjayet. tato māyopamān sarvadharmān adhimucya gītidvayena bhagavantaṃ stūyāt.
vividhavicitravibhramālokitaiḥ pramodya vividhavicitracumbanāliṅganaiḥ pramodya / Note: BhrHe 171 vividhavicitrasukhabhojanaiḥ prabhakṣya vividhavicitrasaṃvaram aho pradarśayasva //
athāntarīkṣe hūṃkāreṇa vajraṃ vicintya, tasyādhastād āḥkāreṇa padmam, tanmadhye praṇavāṅkitāni dravyāṇi, vajrapadmasamāyogād agnijvālanam, tena teṣāṃ tāpanam, pākād dravīkṛtya jñānasūryīkaraṇād dyotanam, tatkiraṇair daśadiksarvatathāgatānāṃ rūpadarśanam, tajjñānabījebhyas tair eva kiraṇair ākṛṣya jñānāmṛtaṃ teṣu saṃpātya samarasīkuryāt. evaṃ tāny amṛtīkṛtya tryakṣareṇādhiṣṭhāya hūṃkāreṇa jihvāyāṃ śubhravajram, hṛtsūrye ca maṇḍalam adhimucya, tair amṛtair ātmānaṃ maṇḍalaṃ ca saṃtarpayet.
iti maṇḍalarājāgrī nāma dvitīyaḥ samādhiḥ, sāṃbhogikaś ca kāyaḥ.
tato gaurīṃ caurīṃ yāvan maṇḍalādhipatiṃ pratyekam anupūrvyā daśasu dikṣu nirantaraṃ saṃsphārya, sattvānām arthaṃ kṛtvā, teṣv eva saṃhṛtya, kṛtakṛtyaṃ maṇḍalaṃ maṇḍalādhipatiṃ ca niṣprapañcasukhasamarpitaṃ paśyet. tatra gaurī kāyasya bhūtapratyavekṣāyāṃ sattvān vyavasthāpayati, caurī cittasya, vettālī vācaḥ, ghasmarī jñānasya, pukkasī kāyasya samyagjñāne, śabarī cittasya, caṇḍālī vācaḥ, ḍombī jñānasya. maṇḍaleśvaras tu mahāvajradharapade sattvān avasthāpayati.
tadanantaraṃ ṣaḍaṅgayogena samatāṃ bhāvayet.
iti karmarājāgrī nāma tṛtīyaḥ samādhiḥ, nairmāṇikaś (BhrHe 173) ca kāyaḥ. bhāvanākhinno mantraṃ japet. samaṇḍalam ātmānaṃ devatārūpeṇāvirbhūtaṃ vicintya
oṃ deva picuvajra hūṃ 3 phaṭ svāhā
iti hṛtsūrye trayodaśa mantrākṣarāṇy ūrdhvaśiraskāni pradīpavaj jvalanti maṇḍalībhūtāni manasābhilikhya, tāny eva vācayan vajravācā krodhavācā vā japet. sarvamukhebhyaḥ sarvadevīmukhebhyaś ca mantram uccarantam adhimuñcet. iyataiva svadevatāyā aṣṭaguṇo jāpaḥ sarvadevīnāṃ ca mantrajāpaḥ kṛto bhavati.
tataḥ praṇidhānaṃ kuryāt.
tataḥ sanāyakaṃ maṇḍalaṃ pūrvavat saṃpūjya, svahṛnmantre devīr antarbhāvya, ādhāramaṇḍalam ativistīrṇam adhimucya, (BhrHe 174) catvāri mahābhūtāni pukkasyādisvabhāvāni niścitya, hevajrāhaṃkareṇotthāya tathaiva viharet. madhyāhnapradoṣasandhyayor dhyānagṛhaṃ praviśya pūrvavad ādhāramaṇḍalaṃ tanmadhyāsane cātmānaṃ samāpannāṣṭānanahevajrarūpaṃ jhaṭiti dṛṣṭvā, hṛdbījaniścāritāś ca devīr yathāsthānaṃ niveśya, sarvamaṇḍalam ānandamayaṃ dhyātvā, pūjāstutyamṛtāsvādaṃ jāpādikaṃ ca kuryāt. nidrākāle ṣaḍaṅgayogaṃ sahajānandayogaṃ vābhimukhīkṛtya supyāt. caturdevīgītisaṃcoditaś ca nidrāta uttiṣṭhet. utthāya sarvaṃ pūrvavat kuryāt. evaṃ pratyahaṃ yāvat siddhinimittāni paśyati. tāni dṛṣṭvā yathātantram abhimatasiddher upāyam anutiṣṭhed iti.
guruguṇadhanadhāmnaḥ sādhanaṃ herukasya bhramaharam abhidhāya spaṣṭam aṣṭānanasya /
kuśalam idam avāptaṃ yan mayā janmabhājāṃ niravadhihitahetus tena vajrī jinaḥ syām //
- Notizen
- Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
- Rechtsinhaber*in
- Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen
- Zitationsvorschlag für dieses Objekt
- TextGrid Repository (2022). 1_sanskr. tei. sa_ratnAkarazAnti-bhramaharanAma-hevajrasAdhana. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-93B7-D