Nāgārjuna: Bhavasaṅkrāntiparikathā

namaḥ kumārabhūtāya mañjuśriye /

bhāvānna jāyate 'bhāvo nābhāvādapi jāyate /
bhāva utpaddyate nityaṃ bhābo bhrāntiḥ khapuṣpavat // 1 //
sati dharme nabhastulye khatulyaṃ jāyate param /
pratītya sarva khasamaṃ bhāvastasmādabhāvavān // 2 //
sbabhāvataḥ karma nāsti heturnāsti phalaṃ na ca /
na viddyata idaṃ sarbaṃ loko nāsti na bhañjanam // 3 //
anutpannaśca yo bhāvaḥ paraṃ (sa) janayetkatham /
lokaḥ prathamato 'jātaḥ kenāpi na hi nirmitaḥ /
somasiṃhapurītulyo loko bhramyatyanarthake // 4 //
loko vikalpadutpanno vikalpaścittasaṃbhavaḥ /
cittaṃ hi kāyāśrayakaṃ tasmātkāyo vicāryate // 5 //
rūpaṃ śūnyaṃ vedanā niḥsvabhāvā saṃjñā nāste nāsti saṃskārabhāvaḥ /
bhūtaṃ hitvā cittacaitte ca nastastasmātkāyaḥ kalpahīnasvabhāvaḥ // 6 //
citta nāsti na dharmāste na kāyo nāpi dhātavaḥ /
advayīkaraṇaṃ hīdaṃ tattvaṃ vidvadbhirucyate // 7 //
anālambamidaṃ sarvamanālambaṃ prabhāṣitam /
kṛtvā matimanālambāmanālambaṃ samuddhitaṃ // 8 //
dānaśīlakṣamāvīryadhyānādau suniṣevite /
acireṇaiva kālena paramāṃ bodhimāpsyati // 9 //
upāyaprajñayosthitvā sattvāṃśca karuṇāpayet /
sarvajñānaṃ śighrameva lapsyate nahi saṃśayaḥ // 10 //
nāmamātramidaṃ sarvaṃ saṃjñāmātre pratiṣṭhitam /
nābhidhānātpṛthagbhūtamabhidheyaṃ na vidyate // 11 //
anāmakāḥ sarvadharmā nirātmānaḥ prakīrtitāḥ /
ime dharmā abhūtāśca kalpanāyāḥ samuddhitāḥ /
kalpanā sāpi śūnyeyaṃ yayā śūnyeti kalpitāḥ // 12 //
cakṣu paśyati rūpāṇi tattvavaktrā yaducyate /
mithyābhimānalokasya sāṃvṛtaṃ satyamīritam // 13 //
sāmagryā darśanaṃ yatra prakāśayati nāyakaḥ /
prāhopacārabhūmiṃ tāṃ paramārthasya buddhimān // 14 //
na cakṣuḥ prekṣate rūpaṃ mano dharmānnvetti ca /
etattu paraṃ satyaṃ lokasya viṣayo na yat // 15 //
cakṣurnāsti na rūpañca dṛśyaṃ nāsti na manaskriyā /
cittaṃ svapnasamaṃ bhrāntiḥ sarvaṃ na sadasanna ca // 16 //

ācārya āryanāgārjunakṛta bhavasaṅkrāntiparikathā sampūrṇā //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. sa_nAgArjuna-bhavasaGkrAntiparikathA. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-952A-B