Ālambanaparīkṣā (Āp)

ācāryadiṅnāgakṛtā

namaḥ sarvabuddhabodhisattvebhyaḥ

yadyapīndriyavijñaptergrāhyāṃśaḥ(=aṇavaḥ) kāraṇaṃ bhavet|

atadābhatayā tasyā nākṣavadviṣayaḥ sa tu(aṇavaḥ) // Āp_1 //
yadābhāsā na tasmāt sā dravyābhāvāt dvicandravat /
evaṃ bāhyadvayañcaiva na yuktaṃ matigocaraḥ // Āp_2 //
sādhanaṃ sañcitākāramicchanti kila kecana /
aṇvākāro na vijñapterarthaḥ kaṭhinatādivat // Āp_3 //
bhaveddhaṭaśarāvādestathā sati samā matiḥ /
ākārabhedādbhedaścet, nāsti tu dravyasatyaṇau // Āp_4 //
pramāṇabhedābhāvāt saḥ, adravye 'sti tataḥ sa hi /
aṇūnāṃ parihāre hi tadābhajñānaviplavāt // Āp_5 //
yadantarjñeyarūpaṃ tu vahirvadavabhāsate /
so 'rtho vijñānarūpatvāttatpratyayatayāpi ca // Āp_6 //
ekāṃśaḥ pratyayo 'vītāt śaktyarpaṇātkrameṇa[vā] /
sahakārivaśādyaddhi śaktirūpaṃ [tat] indriyam // Āp_7 //
sā cāviruddhā vijñapterevaṃ viṣayarūpakam /
pravartate 'nādikālaṃ śaktiścānyonyahetuke // Āp_8 //

ityācāryadiṅnāgakṛtā ālambanaparīkṣāprakaraṇakārikā samāptā

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. sa_AlambanaparIkSA. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8C96-B