tvaṃ ruṣṭā mayi cen namāmi bhavatīṃ neyaṃ tvayā namyatāṃ
namyatvaṃ tvayi bhāti pārthivatayā manye mahārājavat /
kumbhādiṣv ativartanāt tvaduditaṃ sādhāraṇaṃ sādhanaṃ
vāgvādeṣv iti nirjito dayitayā rāmaḥ sukhaṃ rātu vaḥ //
kṛṣṇaḥ puṣṇātu saukhyaṃ sumukhi sumukhatāṃ yāhi yāhi priyāṃ tām
anyāsaktaṃ kuto māṃ kalaṣasi dayite kevalaṃ tvatsvabhāvāt /
yady evaṃ mugdhatā te karaṇam idam asādhāraṇaṃ pakṣamātre
vṛttatvād ity akasmāt praṇayakalahitāṃ rādhikāṃ sāntvayan vaḥ //
sarvaṃ vastu sukhāvahaṃ tava punaḥ kautaskutīyaṃ vyathā
kasmād evam udīryate jagad idaṃ yat tanmayaṃ bhāṣase /
hetus savyabhicāra eṣa virahāt dṛṣṭāntayor ity ayaṃ
saṃlāpas saha lakṣmaṇena viyujaḥ sītāpateḥ pātu vaḥ //
bhīto 'haṃ virahī tuṣārakiraṇāt so 'yaṃ samujjṛmbhate
vijñātaḥ katham eṣa te mama yatas tāpaṃ karoty uccakaiḥ /
liṅgāt ko 'numinoti sādhyavirahavyāptād iyaṃ mugdhatā
mā bhaiṣīr iti pātu vo raghupatis saumitriṇā sāntvitaḥ //
kā bhītis tava candrato raghupate doṣākaratvād asāv
āsaktaḥ parapīḍane piśunavan naivaṃ kutaḥ kathyate /
hetuḥ satpratipakṣa eṣa yad ayaṃ sadvṛttatāṃ gāhate
sodaryeṇa nirastabhīr iti sukhaṃ puṣṇātu vo rāghavaḥ //
mithyeyaṃ virahavyathā tava mudaṃ datte purovartinī
māyāmaithilakanyakā priyatamābhāvena satyeva sā /
ity uktaḥ sahajena sāntvanavidhau hetor amuṣyāśrayā-
siddhatvaṃ pratipādayann avatu vaḥ śrījānakīvallabhaḥ //
cittaṃ me cittajanmā vidalayati śaraiḥ svāśrayaṃ nāśayet kaḥ
sthūlatvāc cetaso 'sau kim iva na kurute nirvicārapravṛttaḥ /
āhuś ceto 'ṇumānaṃ katham iha bhavati sthūlatā tatsvarūpā-
siddho 'yaṃ hetur evaṃ daśarathasutayoḥ pātu saṃbhāṣitaṃ vaḥ //
vadhyetāṃ śukasāraṇau na hi tayor vadhyatvam asty eva tat
rakṣastvād daśakandharādivad ayaṃ hetus sahopādhikaḥ /
sadrohatvam upādhir atra sugamaḥ śeṣas tvayā cintyatām
ity ādityasutoktikhaṇḍanakaraḥ śrīrāghavaḥ pātu vaḥ //
jayyo rāghava eṣa mānuṣatayā tadbhakṣibhīr yātubhiḥ
naivaṃ bādhita eva hetur uditaḥ pratyakṣamānena hi /
kva pratyakṣam idaṃ kharādinihatāv ity agrajasyāgrato
diśyāt tanmatabhidvibhīṣaṇasamudgītas sukhaṃ rāghavaḥ //
ajñātvā hṛdgataṃ te katham abhilaṣitaṃ prārthaye bhāmini tvāṃ
nanv etasmāt kaṭākṣād anuminu hṛdaye rāga eveti cen na /
hetus sopādhiko 'yaṃ bhavati gurutaro hrībharo 'sminn upādhiḥ
sādhyavyāpī priyādau sa khalu raṇamukhe sādhanāvyāpakaś ca //
koṭiliṃgapure vāsī yuvarājo mahākaviḥ /
hetvābhāsam udājahre daśaślokaiḥ satāṃ mude //

This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at
gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.

Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. sa_hetvAbhAsadazaka. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-9466-8