Padmagupta: Navasāhasāṅkacarita


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_padmagupta-navasAhasAGkacarita.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Somadeva Vasudeva
## Contribution: Somadeva Vasudeva
## Date of this version: 2020-07-31

## Source: 
   - Vamanasastri Islampurakara, Bombay : Govt. Central Book Depot (Bombay Sanskrit Series, 53).

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Navasāhasāṅkacarita = PNc,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from padnscau.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Padmagupta (alias Parimala):
Navasahasankacarita
Based on the edition by Vamanasastri Islampurakara,
Bombay : Govt. Central Book Depot
(Bombay Sanskrit Series, 53)
Input by Somadeva Vasudeva, 2001
ANALYTIC TEXT VERSION (BHELA conventions)
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text


padmagupta (alias parimala): navasāhasāṅkacarita


prathamaḥ sargaḥ

avyāt sa vo yasya nisargavakraḥ spṛśaty adhijyasmaracāpalīlām 
jaṭāpinaddhoragarājaratnamarīcilīḍhobhayakoṭir induḥ // PNc_1.1

jaṭāhiratnadyutipāṭalo 'vyāt sa vaḥ śaśī śaṅkaramauliratnam 
śrutāv aśokāṅkurakautukena yaṃ kartum icchaty acalendrakanyā // PNc_1.2

kumbhasthalī rakṣatu vo vikīrṇasindūrareṇur dviradānanasya 
praśāntaye vighnatamaśchaṭānāṃ niṣṭhyūtabālātapapallaveva // PNc_1.3

cakṣus tad unmeṣi sadā mukhe vaḥ sārasvataṃ śāśvatam āvir astu 
paśyanti yenāvahitāḥ kavīndrās triviṣṭapābhyantaravarti vastu // PNc_1.4

prācīnakavivarṇanam(PNc_p10836)

tattvaspṛśas te kavayaḥ purāṇāḥ śrībhartṛmeṇṭhapramukhā jayanti 
nistṛṃśadhārāsadṛśena yeṣāṃ vaidarbhamārgeṇa giraḥ pravṛttāḥ // PNc_1.5

pūrṇendubimbād api sundarāṇi teṣām adūre purato yaśāṃsi 
ye bhartṛmeṇṭhādikavīndrasūktivyaktopadiṣṭena pathā prayānti // PNc_1.6

sarasvatīkalpalataikakandaṃ vandāmahe vākpatirājadevam 
yasya prasādād vayam apy ananyakavīndracīrṇe pathi sañcarāmaḥ // PNc_1.7

divaṃ yiyāsur mama vāci mudrām adatta yāṃ vākpatirājadevaḥ 
tasyānujanmā kavibāndhavasya bhinatti tāṃ saṃprati sindhurājaḥ // PNc_1.8

kaveḥ śālīnatādi(PNc_p12043)

naite kavīndrāḥ kati kāvyabandhe tad eṣa rājñā kim ahaṃ niyuktaḥ 
kiṃ vālukāparvatake dhareyam āropyate satsu kulācaleṣu // PNc_1.9

aho mahatsāhasam etad eva yad varṇaṇīyo navasāhasāṅkaḥ 
dūre paricchedakathā hi satyam etadguṇānām udadher apāṃ ca // PNc_1.10

bhaktyāthavāsyaiva mama prabandhe sūkṣmo 'yam unmīlati śaktileśaḥ 
ullaṅghito yat kapinā payodhiḥ sevānubhavaḥ sa raghūdvahasya // PNc_1.11

samatsare cetasi durjanānāṃ na jātucit sūktiguṇo guṇāya 
nisargakṛṣṇendravadhūkapole nirarthakaḥ kuṅkumapattrabhaṅgaḥ // PNc_1.12

kim anyad asyāś caritair nṛpasya muktāvadātaiḥ kṛtamaṇḍanāyāḥ 
madīyasūkter mukulībhavantu svabhāvaśuddhāni satāṃ manāṃsi // PNc_1.13

namo 'stu sāhityarasāya tasmai niṣiktam antaḥ pṛṣatāpi yasya 
suvarṇatāṃ vaktram upaiti sadhor durvarṇatāṃ yāti ca durjanasya // PNc_1.14

śrīsāhasāṅkojjvalakīrtigarbhā mamāthavā kaṃ na haranti vācaḥ 
kasyātra lobhāya na śuktayas tā muktā hi yāsām udare sphuranti // PNc_1.15

pratijñā(PNc_p14128)

etāny avantīśvarapārijātajātāni tārāpatipāṇḍurāṇi 
sampraty ahaṃ paśyata! digvadhūnāṃ yaśaḥprasūnāny avataṃsayāmi // PNc_1.16

atha ujjayinīvarṇanam(PNc_p14449)

asti kṣitaūjjayinīti nāmnā purī vihāyasy amarāvatīva 
babandha yasyāṃ padam indrakalpaḥ śrīvikramāditya iti kṣitīśaḥ // PNc_1.17

āmañjuguñjatkalahaṃsapaṅktivikasvarāmbhojarajaḥpiśaṅgā 
ābhāti yasyāḥ parikhā nitambe saśabdajambūnadamekhaleva // PNc_1.18

prākāravapracchalataḥ śarīram āvartya līlāśayanaṃ murāreḥ 
yatrāntarasthāyinidhānarakṣāṃ vidhātum unmagna ivoragendraḥ // PNc_1.19

pade pade sāndrasudhojjvalāni gṛhāṇi yā nākasadāṃ bibharti 
abhyudgatānīva phaṇīndralokam āpūrya tadbhūmibhṛtāṃ yaśāṃsi // PNc_1.20

himacchaṭāhāribhir aṃśujālaiḥ prālambimuktāphalajālakāni 
vilāsinīvibhramamandirāṇi yasyāṃ hasantīva parasparasya // PNc_1.21

gṛhāṇi yasyāṃ savarāṅganāni varāṅganā rūpapuraskṛtāṅgyaḥ 
rūpaṃ samunmīlitasadvilāsam astraṃ vilāsāḥ kusumāyudhasya // PNc_1.22

yatrānanair eṇādṛśām abhikhyāṃ sitāśmavātāyanapaṅktir eti 
ambhoruhair ujjvalahemakḷptair ākāśagaṅgājalaveṇikeva // PNc_1.23

vidhūyamānāḥ pavanena yasyāṃ nīlāśmaveśmāruṇavaijayantyaḥ 
bhinnāñjanaśyāmaghanodgatānāṃ taḍillatānāṃ dyutim āvahanti // PNc_1.24

udeti kāntāmaṇimekhalānāṃ gṛhe gṛhe yatra muhur ninādaḥ 
āyāti yo 'naṅgajayadvipasya madāvatārotsavaḍiṇḍimatvam // PNc_1.25

mukhendubhiḥ pauravilāsinīnāṃ kapolakāntyā kṛtasaṃvibhāgaḥ 
na yāti kārśyaṃ bahule 'pi yatra vātāyanāsannataraḥ śaśāṅkaḥ // PNc_1.26

na pakṣapātena vadāmi satyam uṣassu yasyāṃ bhavanāṅganebhyaḥ 
sammarjanībhiḥ parataḥ kriyante visūtritaikāvalimauktikāni // PNc_1.27

yasyām asaṅkṣiptadṛśāṃ stanāṅke kastūrikāpattralatā cakāsti 
śarāsanābhyāsavidhau samāpte mukteva godhā makaradhvajena // PNc_1.28

vilāsinīsadmalasatpatākāpaṭāñcale kāñcanakiṅkiṇīnām 
nirantarair yā raṇitair ajasram ājñām ivodghoṣayati smarasya // PNc_1.29

pratikṣaṇaṃ yā galitāṃśukānām anaṅgalīlākalahotsaveṣu 
analpakṛṣṇāgurudhūmabhaṅgyā vāmabhruvām arpayatīva vāsaḥ // PNc_1.30

yatrāṣṭamīcandram upeyivāṃsam ālambya saudheṣv asamagrakāntim 
keśāhṛtaiḥ ketakagarbhabarhair āpūrayanty ardham arālakeśyaḥ // PNc_1.31

līlākaṭākṣe madirekṣaṇānāṃ sammohanāstrasphuritaṃ niveśya 
ratyā saha kṛīḍati puṣpadhanvā yasyām aśokadrumavīthikāsu // PNc_1.32

jāne jaganmohanakautukena vidhāya kūjāmiṣam anyapuṣṭaiḥ 
aharniśaṃ cūtavaneṣu yasyām adhīyate mānmatham astravedam // PNc_1.33

dikcakrasaṃcārimarīcidaṇḍa= cchalena cāmīkaratoraṇānām 
avaimi dikpālapurīr vijitya yā hemavetragrahaṇe niyuṅkte // PNc_1.34

ullāsiṣu svarṇagavākṣapaṅkter yā raśmidaṇḍeṣu vighūrṇamānaiḥ 
bhāty agravedisphaṭikāṃśujālair dodhūyamānojjvalacāmareva // PNc_1.35

yasyāṃ gṛhaprāṅganapadmarāgaraśmicchaṭāpāṭalam antarikṣam 
āliṅgitaṃ kiṃśukaśoṇabhāsā sandhyātapeneva sadā vibhāti // PNc_1.36

avāpya yasyāṃ gṛhadīrghikācchavaiḍūryasopānamayūkhasakhyam 
hārītaśaṅkāṃ kalahaṃsaśāvā vāmabhruvāṃ pratyaham arpayanti // PNc_1.37

nikāmam acchaiḥ pramadākapolair yatrendubimbākṛtibhiḥ kriyante 
svavaktrasaundaryavilokaneṣu vilāsino darpaṇanirvyapekṣāḥ // PNc_1.38

parāṅmukhīnām api ratnabhittau prasādavat tadvadanaṃ vilokya 
yasyāṃ yuvāno hariṇekṣaṇānām alīkakopaṃ sahasā vidanti // PNc_1.39

kurvanti yasyāṃ kusumeṣukeliśramonmiṣatsvedalavās taruṇyaḥ 
kapolakālāgurupattravallīkalmāṣam ambho gṛhadīrghikāsu // PNc_1.40

yasyāṃ samunmīlati sundarīṇāṃ sā kāpi saubhāgyaviśeṣalakṣmīḥ 
vilāsamuktāguṇavad yad āsāṃ sadā priyas tiṣṭhati kaṇṭhalagnaḥ // PNc_1.41

avaimi gītena hṛte kuraṅge purandhribhiḥ saudhatalasthitābhiḥ 
śyāmāsu yasyāṃ labhate tadaccha= kapolabimbānukṛtiṃ mṛgāṅkaḥ // PNc_1.42

durgeti sarvatra gatā prasiddhiṃ nagendrakanyeva sanīlakaṇṭhā 
yā lagnakāñcīviṣayeṇa kāntiṃ siṃhāsanenātitarāṃ bibharti // PNc_1.43

vṛntād apāstair marutā vikīrṇaiḥ sugandhibhis tīrataruprasūnaiḥ 
śiprāsarit kūlatamālanīlā vibhāti yasyāḥ kabarīlateva // PNc_1.44

dhūmena yā naikamukhogatena saṃveṣṭyamāṇā paritaś cakāsti 
madāttaratneti samatsareṇa kṛtoparodheva mahārṇaveṇa // PNc_1.45

vilaṅghayanti śrutivartma yasyāṃ līlāvatīnāṃ nayanotpalāni 
bibharti yasyām api vakrimāṇam eko mahākālajaṭārdhacandraḥ // PNc_1.46

dhvajāgralagnena vilambatā kham anekaratnāṃśukadambakena 
yasyāṃ sa caṇḍīpatimaṇḍapo 'pi bibharti māyūram ivātapattram // PNc_1.47

purā kila brahmakamaṇḍalor yat āpūritaṃ puṇyatamābhir adbhiḥ 
dhatte 'tra yā tat tripurāntakasya taḍāgam ādarśam ivāṅkadeśe // PNc_1.48

yasyām anekāmaraveśmarājir maṇidhvajāgrocchalitair mayūkhaiḥ 
likhaty amartyapramadākuceṣu vicitravarṇā iva patralekhāḥ // PNc_1.49

yasyāṃ visūtrojjhitamekhalāni tathā śukāvartitasītkṛtāni 
śaṃsanti saṃketam uṣassu yūnāṃ śiprātaṭodyānalatāgṛhāṇi // PNc_1.50

manoharaiḥ kāmijanasya yasyāṃ nīrandhraniryanmṛganābhigandhaiḥ 
sacandanaiḥ kāñcanakeliśailaiḥ kucair ivodyānabhuvo vibhānti // PNc_1.51

gatāsu tīraṃ timighaṭṭanena sasaṃbhramaṃ pauravilāsinīṣu 
yatrollasatphenataticchalena muktārdrahāseva vibhāti śiprā // PNc_1.52

saṃsargam āsādya vilāsinīnāṃ vilāsaveśmāgurudhūpadhūmaiḥ 
baddhāspadāḥ saudhaśikhāsu yasyāṃ sugandhi toyaṃ jaladā vamanti // PNc_1.53

satpuṣkaroddyotitaraṅgaśobhiny amandam ārabdhamṛdaṅgavādye 
udyānavāpīpayasīva yasyām eṇīdṛśo lāsyagṛhe ramante // PNc_1.54

māṇikyavātāyanakāntijālaviluptarathyātimirotkarāsu 
śyāmāsu yasyāṃ pramadāḥ kathaṃ cit saṅketam utkampikucāḥ prayānti // PNc_1.55

navāmbuvāhapratibimbavatyāṃ yatroccaharmyāruṇaratnabhūmau 
vyaktiṃ labhante surasundarīṇāṃ sālaktakāḥ prāvṛṣi pādamudrāḥ // PNc_1.56

kṛtāvadhānātiśayena manye yā vedhasā madhyamalokaratnam 
svaśilpavijñānaparaprakarṣaprakāśanāyātra vinirmiteva // PNc_1.57

atha nāyakavarṇanam(PNc_p26423)

rājāsti tasyāṃ sa kulācalendranikuñjaviśrāntayaśastaraṅgaḥ 
bhāsvān grahāṇām iva bhūpatīnām avāptasaṃkhyo dhuri sindhurājaḥ // PNc_1.58

nirvyūḍhanānādbhutasāhasaṃ ca raṇe vṛtaṃ ca svayam eva lakṣmyā 
nāmnā yam eke navasāhasāṅkaṃ kumāranārāyaṇam āhur anye // PNc_1.59

sahelam abhyuddharatā dharitrīṃ magnāṃ dviṣadvārinidhāv agādhe 
yenātra nītā pṛthuvikrameṇa vyaktiṃ jagaty ādivarāhalīlā // PNc_1.60

uddāmadugdhābdhitaraṅgahāse yasyārikāntākucamaṇḍalāni 
hārāḥ patatsāñjanabāṣpapaṅkakalaṅkabhītyeva parityajanti // PNc_1.61

sadyaḥ karasparśam avāpya citraṃ raṇe raṇe yasya kṛpāṇalekhā 
tamālanīlā śaradindupāṇḍu yaśas trilokābharaṇaṃ prasūte // PNc_1.62

parāṅmukhenāpi sadā parasve patyā bhuvaḥ sāgaramekhalāyāḥ 
aho yaśaḥ pūrvamahīpatīnām anāvilaṃ yena balād viluptam // PNc_1.63

cittaṃ prasādaś ca manasvitā ca bhujaṃ pratāpaś ca vasundharā ca 
adhyāsate yasya mukhāravindaṃ dve eva satyaṃ ca sarasvatī ca // PNc_1.64

yasyāpsarobhiḥ parigīyamānam ākarṇya bāhvor vijayaprapañcam 
śacīkucasparśam ivāpya dhatte romodgamādhyāsitam aṅgam indraḥ // PNc_1.65

prasādhitā yena ca bālya eva caturbhir utsāhavatā catasraḥ 
śrutena buddhiḥ prabhutā nayena tyāgena lakṣmīr vasudhā balena // PNc_1.66

raṇe raṇe muktakṛpaḥ kṛpāṇaṃ yaḥ śātadhāraṃ kṛtavān kṛtāstraḥ 
anekarājanyaghaṭākirīṭamāṇikyaśāṇopalapaṭṭikāsu // PNc_1.67

bhareṇa bhūmeḥ sphuṭam ā namantyāḥ pāṃsucchaṭāḥ śeṣaphaṇāmaṇīnām 
nyamīlayan yadvijayaprayāṇe nāgāṅganānāṃ nayanotpalāni // PNc_1.68

anyonyasaṃśleṣaviśīrṇahāracyutena sevāvasare nṛpāṇām 
kīrṇāsu muktānikareṇa yasya kakṣyāsu vārapramadāḥ skhalanti // PNc_1.69

ākṣipya hārān nijavikramāgnisphuliṅgaśaṅkām anusandadhanti 
yenārikāntākucamaṇḍaleṣu guñjāphalāny ābharaṇīkṛtāni // PNc_1.70

kṛpāṇapātair dalatām arātikarīndrakumbhasthalamauktikānām 
dhūlicchaṭā māṃsalayanti yasya samudgatāny ājimukhe yaśāṃsi // PNc_1.71

indudyutiḥ kundasitān dadhānā guṇān anaṅgotsavavaijayantī 
yena dviṣāṃ dūram anāyi kaṇṭhād ekāvalī vāmavilocanā ca // PNc_1.72

yasmin vahaty ambudhinemim urvīm maurvīkiṇaśyāmaladīrghadoṣṇi 
vibhāvyate pauravarāṅganānām madhyaṃ paraṃ dhāma daridratāyāḥ // PNc_1.73

ākrāntadiṅmaṇḍalakuntalendrasāndrāndhakārāntaritaṃ raṇe yaḥ 
svarājyam astrāruṇamaṇḍalāgro gṛhītavān dīdhitimān ivāhaḥ // PNc_1.74

ākampitānāṃ maruteva yasya doṣṇājibhūmāv atidakṣiṇena 
ajāyatāripramadālatānāṃ bāṣpodabindūtkarapuṣpamokṣaḥ // PNc_1.75

vipakṣahṛdbhaṅgakṛtā nitāntam bhrūlekhayākuñcitayollasantyā 
nākāramātreṇa parantapasya yasyānvakāri kriyayāpi cāpam // PNc_1.76

doścandanānokaham āpya yasya samullasatsāndrayaśaḥprasūnā 
gatātivṛddhiṃ lavalīlateva nibaddhamūlā paramāralakṣmīḥ // PNc_1.77

kṛtānatibhyaḥ sahasā dadāti yaḥ sāmparāyeṣv abhayaṃ ripubhyaḥ 
yaśaś ca gṛhṇāti tuṣārahāramṛṇālakarpūraparāgapāṇḍu // PNc_1.78

prakāśitāśaṃ paritaḥ prajānāṃ yasyodayaṃ dhāmanidher vadanti 
muktāñjanadhvāntaparigrahāṇi netrāṇi śatrupramadājanasya // PNc_1.79

yasya prayāṇe pṛtanābhareṇa pariskhalatsaptasamudramudrā 
parasparakṣodasamākulāsu dolāyate bhūḥ phaṇabhṛtphaṇāsu // PNc_1.80

vibhinnamānaṃ kamalekṣaṇānāṃ vyaktānubhāvaṃ bhuvanatraye 'pi 
āhur janā dīrghaguṇābhirāmaṃ yam ekacāpaṃ kusumāyudhasya // PNc_1.81

asaṃśayaṃ prāg asṛjad vidhātā yam ekam eva trijagadvadānyam 
kalpadrumādīn atha tais tadīyanirmāṇaśeṣaiḥ paramāṇuleśaiḥ // PNc_1.82

akṛtrimatyāgasamudgatāni vipakvatālīdalapāṇḍurāṇi 
āśālatānāṃ valayeṣu bhartur yaśāṃsi yasya stabakībhavanti // PNc_1.83

yatra pratāporjitarājacakrakirīṭaratnadyuticumbitāṅghrau 
yathārthatāṃ yāti yayātipāṇḍudilīpatulyaujasi rājaśabdaḥ // PNc_1.84

ucchindataḥ kṣmāsarasīṃ vigāhya dharmakriyāpaṅkajinīvanāni 
svairapracāraḥ kalikuñjarasya yenāṅkuśeneva balān niruddhaḥ // PNc_1.85

ciraṃ vibhinnāḥ kumudendukundabhāsaḥ samagrā api yatra te te 
anyonyam ekatra nivāsasaukhyakutūhaleneva guṇā ghaṭante // PNc_1.86

kāntyānuliptāni vilocanānām ā pāṭalānām atirodanena 
sakuṅkumānīva puno bhavanti yasyārinārīkucamaṇḍalāni // PNc_1.87

śriyi pratāpe yaśasi kṣamāyāṃ tyāge vilāse vinaye mahimni 
kim anyad ārohati yasya sāmyaṃ na rantidevo na pṛthur na pārthaḥ // PNc_1.88

sacivavarṇanam(PNc_p35562)

sāmrājyabhārodvahanapragalbho yaśobhaṭākhyaḥ sacivo 'sti yasya 
svasūkticaryāsv apareṇa nāmnā ramāṅgadaṃ yaṃ kavayo vadanti // PNc_1.89

kularājadhānīvarṇanam(PNc_p35900)

vijitya laṅkām api vartate yā yasyāś ca nāyāty alakāpi sāmyam 
jetuḥ purī sāpy aparāsti tasya dhāreti nāmnā kularājadhānī // PNc_1.90

tasyāṃ sa sāhasajitāvanipālamauliratnāṃśupallavitakāñcanapādapīṭhaḥ 
devaḥ kṣamāvalayam etad udañcitaikalīlātapatrasulabhābharaṇaṃ bhunakti // PNc_1.91

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye nagarī-nare1ndra-varṇano nāma prathamaḥ sargaḥ
(PNc_1)


dvitīyaḥ sargaḥ

kadā cil locanātithyam āptenālekhyaveśmani 
sa mṛgavyāvinodena paspṛśe pārthivo bhṛśam // PNc_2.1

udagraturagārūḍhaḥ sa samaṃ rājasūnubhiḥ 
girer agacchad vipinam vindhyasyāvandhyaśasanaḥ // PNc_2.2

hāreṇāmalakasthūlamuktenāmuktakuntalaḥ 
phaṇīndrabaddhajūṭasya śriyam āpa sa dhūrjaṭeḥ // PNc_2.3

devaḥ sa vārabāṇena nalinīpatrabandhunā 
śyāmajīmūtasannaddhaḥ kāñcanādrir ivābabhau // PNc_2.4

tasyopari vibho nīlam ātapatraṃ vyarājata 
vāridher iva pītāmbhaśśyāmalaṃ meghamaṇḍalam // PNc_2.5

vyādhūtimuktamarutā vyarucac cāmareṇa saḥ 
bandigṛhān niḥśvasatā yaśasevādibhūbhujām // PNc_2.6

vyadhād ivodgatair dūraṃ cūḍāratnaraśmibhiḥ 
niśākarakuraṅgasya pāśam ākāśavartmani // PNc_2.7

tasyāṃsayor nṛsiṃhasya hārakāntisaṭābharaḥ 
uvāha kaṇṭhalagnaśrīvilāsahasitaśriyam // PNc_2.8

puraḥ pade pade tasya nānāratnāṅgadatviṣaḥ 
racayanti sma sañcāri cāpaṃ prācīnabarhiṣaḥ // PNc_2.9

bhāti sma kaṇṭhābharaṇapadmarāgaprabhāvṛtaḥ 
rājanyāsrasaraḥsnātaḥ sa bhārgava ivāparaḥ // PNc_2.10

ruruce sa purastvaṅgatsitacchatraparamparaḥ 
velānilasamuddhūtapheṇaḥ patir ivārṇasām // PNc_2.11

upāyanīkṛtonnidrapadmakiñjalkasaurabhaḥ 
tam asevata samrājaṃ vindhyadūta ivānilaḥ // PNc_2.12

tadaśvīyakhurotkhātaiḥ pāṃsukūṭair ajāyata 
punaḥ prasabhavardhiṣṇuvindhyaśaṅkākulaṃ jagat // PNc_2.13

sahemaśṛṅkhalāḥ śvānaḥ śvetās tasyāgrato yayuḥ 
vahantaḥ sataḍiddāmaśāradāmbudharaśriyam // PNc_2.14

tatas turagaheṣābhiḥ pattikolāhalena ca 
ajāyanta bhayodbhrāntaśvāpadā vindhyabhūmayaḥ // PNc_2.15

rabhasākṛṣṭakodaṇḍaṃ karṇapūrīkṛtekṣaṇāḥ 
tam anaṅgam ivāpaśyan vanānte vanadevatāḥ // PNc_2.16

mayi goptari coro 'yam abalālocanaśriyaḥ 
itīva mumuce tena kṛṣṇasāre śilīmukhaḥ // PNc_2.17

sa citravarṇavicchittihāriṇor avanīpatiḥ 
śrīharṣa iva saṃghaṭṭaṃ cakre bāṇamayūrayoḥ // PNc_2.18

camarīṇāṃ śarotkṛttaiḥ sa vāladhibhir ujjvalam 
parito vyadhitāraṇyaṃ svayaśaḥstabakair iva // PNc_2.19

āhuta iva sāṭopaṃ lāṅgūlasphoṭaniḥsvanaiḥ 
abhyadhāvad abhivyāghrān āgrataḥ kautukena sa // PNc_2.20

vidhitsur ātmanaḥ śauryam asāmānyam ivādadhe 
sa śarān puṇḍarīkeṣu puṇḍarīkāyatekṣaṇaḥ // PNc_2.21

tais tasya bāhuvīryeṇa dṛṣṭena vrīḍitair iva 
tatyaje vikramaspardhā puraḥ paścāt tu jīvitam // PNc_2.22

kṣiter ekātapatrāyāḥ sa patir matsarād iva 
udagrapuṇḍarīkatvaṃ na sehe vindhyabhūbhṛtaḥ // PNc_2.23

araṇyamahiṣair dūraṃ tasmāt sāyakavarṣiṇaḥ 
apasasre vikīrṇāṃśos tamobhir iva bhāsvataḥ // PNc_2.24

mahāmahiṣaniṣpeṣakeliḥ pāram agād dvayoḥ 
rājñas tasyāticaṇḍasya caṇḍikācaraṇasya ca // PNc_2.25

śaradīva prasarpantyāṃ tasya kodaṇḍaṭāṅkṛtau 
vinidrajṛmbhitaharir vindhyodadhir ajāyata // PNc_2.26

aśeṣabhuvanakhyātavikrame 'vyaktavikramaiḥ 
darpān mumucire tasmin tiryakkesaribhir dṛśaḥ // PNc_2.27

sa teṣāṃ sahajodagraśauryasañcāravīthiṣu 
mattebhamauktikottaṃsān na sehe nakhaśuktiṣu // PNc_2.28

yūthe mahāvarāhāṇāṃ gate tadbāṇagocaram 
cirāt palvalamustānāṃ santānaḥ svastimān abhūt // PNc_2.29

samadakroḍadaṃṣṭrābhiḥ kṛttābhiḥ kautukena sa 
sthalīr vyadhita vindhyasya vikīrṇendukalā iva // PNc_2.30

asairibham asāraṅgam avārāham akesari 
kṣaṇād vanam aśārdūlam āttacāpaś cakāra sa // PNc_2.31

alaṃ prahṛtya bhūpāla sattveṣv anaparādhiṣu 
itīva saḥ khagārāvair nyaṣedhi vanarājibhiḥ // PNc_2.32

asevanta samīrās tam anastamṛgayāśramam 
surataśrāntaśabarīkabarīmālyacumbinaḥ // PNc_2.33

sacivavarṇanam(PNc_p45502)

athendracāpalalitaṃ sañcarantam itas tataḥ 
amandamṛgayāsaṅgaḥ saḥ kuraṅgam alokata // PNc_2.34

so 'pi taṃ valitagrīvaḥ kṣaṇaṃ sthitvā dadarśa ca 
nirantaralatāpuñjaṃ vindhyakuñjaṃ viveśa ca // PNc_2.35

tatas turagam utsṛjya visṛjyānuplavān api 
tam anviyāya sāraṅgaṃ sāraṅgāyatalocanaḥ // PNc_2.36

devo ramāṅgadenātha saḥ śriyevānvagamyata 
chāyā nivartate jātu na tu tasyaiṣa bhūpateḥ // PNc_2.37

mṛgānusārī vicarann āttacāpo vane vane 
līlāṃ kirātaveṣasya saḥ prapede pinākinaḥ // PNc_2.38

dūrād eva sa tenātha śaravyatvam anīyata 
svanāmadheyasya cihnasya hemapuṅkhasya patriṇaḥ // PNc_2.39

śilābhedakṣamenāpi kim api ślathamuṣṭinā 
abhūd viddhaḥ saḥ sāraṅgas tena tvaci ca marmaṇi // PNc_2.40

saḥ śarāpātabhītena manaso 'py atiraṃhasā 
atidūraṃ kuraṅgeṇa ninye rāma ivāparaḥ // PNc_2.41

tena vindhyāṭavīmadhye dhāvan nīrandhravīrudhi 
utpatann utpatann eva sa kevalam alakṣyata // PNc_2.42

dṛśā vanasthalīḥ kurvan vikīrṇendīvarā iva 
javād dūram atikrāntaṃ taṃ kṣitīśas tadaikṣata // PNc_2.43

tatas tirohite tasminn asamāptakutūhalaḥ 
svabāṇa iva sa prāpa pṛthivīṃ durvilakṣatām // PNc_2.44

daśanajyotsnayā kurvan latāḥ stabakitā iva 
iti pārśvagataṃ smitvā sa jagāda ramāṅgadam // PNc_2.45

ramāṅgadāya mṛgavarṇanam(PNc_p48730)

ayaṃ tulitapaulomīkāntakāmukavigrahaḥ 
mṛgo dṛggocaraṃ kaccitgatas tava ramāṅgada! // PNc_2.46

tadvadhūsvakaranyastacitrapatralatāṅkitaḥ 
asau vihārahariṇaḥ kiṃ syād analasāratheḥ // PNc_2.47

api dṛṣṭā tvayaitasya kaṇṭhe kanakaśṛṅkhalā? 
churitasyendracāpena meghasyeva taḍillatā // PNc_2.48

mṛgajātir apūrveyaṃ sarvathā vasudhātale 
sambhavaty amarādrau vā bhuvane vā phaṇābhṛtām // PNc_2.49

asyākhaṇḍalakodaṇḍakānti carmātipāvanam 
gajapṛṣṭhe nidhāsyāmi mahāsamaraparvasu // PNc_2.50

yan nimajjati maccetaḥ kutūhalarasormiṣu 
mārgam anveṣṭum etasya tad ehi prayatāvahe // PNc_2.51

ity uktvā virate tasmin paramāramahībhṛti 
ūce ramāṅgadenaivam avāpyāvasaraṃ vacaḥ // PNc_2.52

ramāṅgadakṛto mṛgānusaraṇaniṣedhaḥ(PNc_p50566)

krudhevādhijyacāpena varṇasaṅkaradarśinā 
tvayaiṣa citrasāraṅgo deva dūram anudruta // PNc_2.53

aśūnyāḥ suragandharvasiddhavidyādharoragaiḥ 
imā navanavāścaryanidhayo vindhyabhūmayaḥ // PNc_2.54

viramātyādaraḥ ko 'yaṃ kuraṅgānveṣaṇe tava 
na dhāvanty arthariktāsu kriyāsu tvādṛśāṃ dhiyaḥ // PNc_2.55

mṛgayāsaktacittasya tavātra vicariṣyataḥ 
pathi locanayor eṣa puno 'py āpatiṣyati // PNc_2.56

śaraḥ saṃhriyatām eṣa dhanur apy avatāryatām 
śeṣā ca svastimaty astu deva śvāpadasantatiḥ // PNc_2.57

daśā dinasya tīvreyaṃ yad ayaṃ bhagavān raviḥ 
kṛṣṇasyorasi puṣṇāti nabhasaḥ kaustubhaśriyam // PNc_2.58

nihateṣu tvayā deva sattveṣu vyathitā iva 
etā vahanti santāpam atīvāraṇyabhūmayaḥ // PNc_2.59

amībhir bālavānīraviṭapeṣv agataklamaiḥ 
kapiñjalair itaḥ paśya sahasaiva nilīyate // PNc_2.60

arkāṃśuglapitair ebhir ito 'py ālikhitair iva 
rājajambūnikuñjeṣu paśya puṃskokilaiḥ sthitam // PNc_2.61

āhlādahetuḥ snigdheyam ito vanyena dantinā 
paśya nīpataroś chāyā savaśena niṣevyate // PNc_2.62

navāmbudharanīlo 'yaṃ dāvadhūmalatodgamaḥ 
nīlakaṇṭhair itas tarṣāt sotkaṇṭhair avalokyate // PNc_2.63

anayā vidrumastambabhaṅgapiṅgalayā dṛśā 
itaḥ palvalapaṅkānto vyaktim abhyeti sairibhaḥ // PNc_2.64

kaṭhorātapataptasya rājahaṃsasya samprati 
narendra nalinīpatram ātapatrībhavaty adaḥ // PNc_2.65

mukham aśvarajachannakapolaphalakadyuti 
deva danturayanty ete tavāpi svedabindavaḥ // PNc_2.66

tad atra kusumasmere niḥsvanatsamadālini 
vinīyatāṃ latākuñje tvayaiṣa mṛgayāśramaḥ // PNc_2.67

api svacchajalā deva kalahaṃsāṅkasaikatā 
varāhotkhātamṛtsneyaṃ puraḥ puṣkariṇī tava // PNc_2.68

tvām ivārkakaraklāntam ākārayitum etayā 
ayam ādhūtakahlārakalikaḥ preṣito 'nilaḥ // PNc_2.69

latāpuṣpotkaraiḥ kīrṇo mārgo 'yam avagāhyatām 
ito vanyebhamuktābhir imāḥ śarkarilā bhuvaḥ // PNc_2.70

ity ukte masṛṇaṃ tena nṛpasya padam ādadhe 
smitaṃ sarasvatīratnaparyaṅke dantavāsasi // PNc_2.71

yaśobhaṭopadiṣṭena gatvā kiñcid ivādhvanā 
prāpa puṣkariṇītīram avantitilako 'tha saḥ // PNc_2.72

karād anucaras tasya sāndrasvedajalāṅguleḥ 
madhur manobhavasyeva saśaraṃ cāpam ādade // PNc_2.73

atha snānādivarṇanam(PNc_p56051)

tataḥ snānecchayā spṛṣṭo visṛṣṭaśyāmakañcukaḥ 
sa reje meghanirmuktaḥ paryāpta iva candramaḥ // PNc_2.74

pramṛṣtamṛgayāreṇu tanmukhaṃ pārśvavartinā 
ruruce mārutākṣiptaparāgam iva paṅkajam // PNc_2.75

nisargalalitā tasya vimuktālaṅkṛtis tanuḥ 
lateva pārijātasya paryastastabakābhavat // PNc_2.76

svedanunnāṅgavarṇasya sarasīm avagāhataḥ 
vanyasyevābhavat tasya śrīḥ paryantavisarpiṇī // PNc_2.77

sa tasyāṃ dūravikṣiptavihagaśreṇimekhalaḥ 
vijahāra yathākāmaṃ vilāsakusumāyudhaḥ // PNc_2.78

uvāha visphurannālakaṇṭakacchadmanāpi sā 
tadaṅgayaṣṭisparśena romañcam iva padminī // PNc_2.79

tatas taraṅganirdhautam adhyāsya sa śilātalam 
yaśaḥsnapitadiksīmā devaḥ sasnau yathāvidhi // PNc_2.80

tasyā-viralamattāliniḥsvanacchadmanā vane 
agīyateva devasya latābhiḥ snānakautukam // PNc_2.81

so dūrodastaparyastasapuṣpasalilāñjaliḥ 
jagattamo'pahaṃ jyotis trayīmayam upasthitaḥ // PNc_2.82

tam ānarca sa rājendur maulau yasyendulekhayā 
kriyate svardhunībālamṛṇālaśakalabhramaḥ // PNc_2.83

dhanyā hi tā vanalatā yatphalāny ajahāra sa 
kāryataḥ sadṛśī tāsāṃ samudraraśanā mahī // PNc_2.84

nipīya nikhilavyaktarājacihnena pāṇinā 
upāspṛśat sa cāmbhojakiñjalkakapiśaṃ payaḥ // PNc_2.85

nīlātapatramitreṇa patreṇāmbujinībhuvā 
nivāritoṣṇaḥ saśrīkaṃ latākuñjaṃ jagāma sa // PNc_2.86

saparāge viśaśrāma kusumaprastare ca sa 
lakṣmīkucāṅgarāgeṇa bhinne śeṣa ivācyutaḥ // PNc_2.87

ramāṅgado 'pi nirvartya tvarayā kiṃ cid āhnikam 
avāptasevāvasaraḥ paryupāsta viśāmpatim // PNc_2.88

so bhṛṅgadhvaninā supto vipañcīnādabandhunā 
tamālapallavais tena kiṃ cit kiṃ cid avījyata // PNc_2.89

nidrāgṛhītanirmuktalocano 'tha jahāra sa 
ghanachāyāvṛtavyaktabhāsvato nabhasaḥ śriyam // PNc_2.90

pīnāṃsataṭasaṃśliṣṭapuṣpakesaraśobhinā 
uṣaḥsākalpakeneva śayanīyam amucyate // PNc_2.91

punar mṛgayāvihāraḥ(PNc_p60876)

cakāra ca padaṃ citraḥ sa mṛgas tasya cetasi 
lagnaṃ hi kim api kvāpi kṛcchrād ākṛṣyate manaḥ // PNc_2.92

prasādahṛdyālaṅkārais tena mūrtir abhūṣyata 
atyujjvalaiḥ kavīndreṇa kālidāsena vāg iva // PNc_2.93

jagāhe sa mahāraṇyam aṃsāsaktadhanurlataḥ 
upoḍhaśaśabhṛllekhaḥ sāyam abdhim ivāryamā // PNc_2.94

tasmin kusumakirmīratale ca vicacāra sa 
sphurannakṣatraśabale nabhasīva niśākaraḥ // PNc_2.95

mṛgānugamanirbandho na jagāmāsya mandatām 
maithilīramaṇasyeva vipine pṛthivīpateḥ // PNc_2.96

niśātikramaṇam(PNc_p62200)

tataḥ papāta jaladhau virocanaphaṇāmaṇiḥ 
dināher nīyamānasya balātkāragarutmatā // PNc_2.97

śanaiḥ śanair atha vyomni mṛgāṅkaḥ padam ādadhe 
saśaṅka iva bhūpālān mṛgayāsaktacetasaḥ // PNc_2.98

ramāṅgadāstṛtasnigdhapallavaprastare tataḥ 
vane rājendunā ninye tenendutilakā niśā // PNc_2.99

atha mukharakhagāpanītanidraḥ kvacid api padmasarasy upāsya sandhyām 
puno 'pi tam avekṣituṃ niśānte nṛpatir iyeṣṭa mṛgaṃ mṛgendrakalpaḥ // PNc_2.100

pañcaikena smara iva śarān pāṇinā hemapuṅkhān anyenorvīvijayi ca dhanuḥ sāhasāṅkaṃ dadhānaḥ 
devaḥ sa atha vyavaharad ariṣu nyastapādaḥ pikālīnīḍanyañcanniculanicayaśyāmalāsu sthalīṣu // PNc_2.101

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye citra-mṛgā1valokano nāma dvitīyaḥ sargaḥ
(PNc_2)


tritīyaḥ sargaḥ

atha bahu carato 'sya cāpapāṇeś cakitavalanmṛgayūthavīkṣitasya 
vanabhuvi sulabhaḥ pariśramo 'bhūn na tu hariṇaḥ sa hṛtendracāpaśobhaḥ // PNc_3.1

dhanuṣi tanubharaṃ nidhāya kiṃcit taruṇatamālavane vinītakhedaḥ 
mṛgarudhirakalaṅkitena devaḥ samaviṣameṇa pathā puraḥ pratasthe // PNc_3.2

vindhyakandarapraveśaḥ(PNc_p64636)

atha sa caṭulaṣaṭpadopagītaṃ vanagajadānasugandhigandhavāham 
parisaram abhinṛttanīlakaṇṭhaṃ nyaviśata vindhyanagendrakandarasya // PNc_3.3

caṭulakṛtakacagrahaḥ sa gacchan vanalatayā parihāsalolayeva 
narapatir avaśaḥ kṛtaḥ sa kāmaṃ viyati mukhendum udañcayāṃ cakāra // PNc_3.4

namad avanipatiḥ patiḥ prajānām ayi! capale nu vikṛṣyate kaceṣu 
virama muhur itīva manyuguñjaddhvanibhir asāv alibhir latābhyadhāyi // PNc_3.5

katicidalinipītadhūpagandhān anativilambiparārdhyamauliratnān 
tvaritam atha ramāṅgado 'sya keśān vipinalatāviṭapāntarāc cakarṣa // PNc_3.6

haṃsadarśanam(PNc_p66033)

nṛpatir atha tadonmukhaś carantaṃ jhaṭiti sitacchadam ambare dadarśa 
dadhatam adhigatāṃ kuto 'pi cañcvā bisalatikām iva tārahāralekhām // PNc_3.7

vikasitakumudacchadāvadāte tatanibhṛte patatāṃ tatī dadhānam 
viracayitum upāyanaṃ nṛpendor navaghaṭite iva dantapatralekhe // PNc_3.8

citam atanu visarpatā samantāt kiraṇalatānikareṇa hārayaṣṭeḥ 
sitamaṇimayasūcinirmitasya sthitam iva jaṅgamapañjarasya madhye // PNc_3.9

taralamaṇirucāvṛtaṃ prakṛtyā vidalitavidrumakandakāñcituṇḍam 
praṇayanihitapādayāvakāṅkaṃ kamalavanasthitilolayeva lakṣmyā // PNc_3.10

caraṇayugatale vibhātakālasphuṭitajapākusumābhitāmrabhāsi 
svayam iva nalinīvanaprasūteḥ paricayataḥ kṛtakāntisaṃvibhāgam // PNc_3.11

pratipadam atidīrghahārabhārāt avanamadunnamayantam uttamāṅgam 
śirasi nipatato nikāmam uṣṇān ahimarucaḥ kiraṇān ivotkṣipantam // PNc_3.12

vivṛtamukhadhṛtasya niṣpatadbhis taralamaṇer aruṇasya kāntileśaiḥ 
aviratam aravindavṛndapītān madhupṛṣatān iva bhūyasodvamantam // PNc_3.13

parikhacitam ayatnapūritāśair aviralamauktikadāmaraśmijālaiḥ 
yaśa iva parabhūtabhṛtāṃ niruddhya prasabham upāhṛtam ātmano yaśobhiḥ // PNc_3.14

abhinavabisaśaṅkayāpahṛtya sphaṭikamayīm asamakṣam akṣamālām 
vihagam iva vimānahaṃsapaṅkter vighaṭitam ekataraṃ caturmukhasya // PNc_3.15

cyutam iva sitacāmaraṃ maghoneḥ śramajaḍavāravilāsinīkarāgrāt 
apahṛtam iva lolapatrajālaṃ surasaritaḥ pavanena puṇḍarīkam // PNc_3.16

harahasitasitaṃ divāpi kāntistabakam ivāpatitam sudhākarasya 
api patitam ivāntarikṣapīlor maghavadibhasya vilāsakarṇaśaṅkham // PNc_3.17

sa ca pariṇatalodhradhūliśuklas taralam avantipateś cakāra cetaḥ 
kisalayam iva bālacandanasya stimitagatir malayācalendravātaḥ // PNc_3.18

nāyakavarṇanam(PNc_p69700)

avadad atha vibuddhapuṇḍarīkapratimam upāntacare nidhāya cakṣuḥ 
daśanamaṇimayūkhabhinnavarṇāṃ girim iti mālavarājapūrṇacandraḥ // PNc_3.19

surabhikusumacumbināvanamrām alipaṭalena latām imāṃ vinā me 
khagam amum upadarśayet ka evaṃ gaganaramāpatipāñcajanyam anyaḥ // PNc_3.20

smaravarakarihastaśīkarāṇām vidadhati rucayo navahāramauktikānām 
vidadhati rucayo 'sya canncukoṭau kavalitabālamṛṇālasūtralīlām // PNc_3.21

ayi! kathaya sitacchadaḥ kva cāyaṃ vananalinīpulināntabaddhavāsaḥ 
avanipatikalatrakaṇṭhayogyaḥ kva ca śaśibandhur anargha eṣa hāraḥ // PNc_3.22

vanabhuvipatitaḥ kuto 'yam asyāṃ katham ayam asya mukhātithitvam āptaḥ? 
guruvibhavapadasya kasya vā syād ayam iti me na paricchinatti cetaḥ // PNc_3.23

ayam ucitataraḥ phaṇistriyo vā kucakalaśāntaramartyayoṣito vā ? 
niyatam udadhim udram īdṛśāni kṣititalam ābharaṇāni na spṛśanti // PNc_3.24

kim aparam anugamya eṣa haṃsaḥ śramajaḍapakṣatirāvayor vanānte 
ayi! yad ayam avāmanasya bhūmir mukhadhṛtahāralataḥ kutūhalasy // PNc_3.25

ramāṅgadavākyam(PNc_p71864)

iti viratavacasy udīrya tasmin kṛtini nṛpe paramāravaṃśaketau 
sphuradadharavikīrṇadantakāntiprasaram idaṃ jagade ramāṅgadena // PNc_3.26

jaḍarucir api rocate na kasmai katham api dīrghaguṇena labdhasaṅgaḥ 
naravara yad anena hāradāmnā tava patagaḥ spṛhaṇīya eṣa jātaḥ // PNc_3.27

upavana iva sambhavaḥ kadācin nṛpa ghaṭate vipine 'pi hārayaṣṭeḥ 
yad asurasuranāgarājakanyā iha viharanti nagendrakandareṣu // PNc_3.28

śakunir ayam ito digantalagnair anupamamauktikanirgatair mayūkhaiḥ 
tava viracayatīva sūtrapātaṃ sukṛtanidhāna! bhaviṣyataḥ śubhasya // PNc_3.29

drutam ayam anugamyatām idānīm anugamanena yato 'sya hāralābhaḥ 
phalam adhikam ato 'pi naḥ kadācit kim api bhaved ayam asya hetuḥ // PNc_3.30

taruviṭapalatāntareṇa gacchan bhuvam abhajan bahumuktameghavartmā 
ayam atiguruhārabhārajātāṃ śramajaḍatāmalam ātmano vyanakti // PNc_3.31

nayanapatham ayaṃ yathā tavārāt tvam api tathāsya sitacchadasya yātaḥ 
avanitalamṛgāṅka! yad vanāntaś cakitam ivāyam itas tataḥ prayāti // PNc_3.32

niculavanam atītya vartate 'yam purata imām ayam abjinīm upetaḥ 
navajaladharaśaṅkayeva śaṅke taruṇatamālavanādito nivṛttaḥ // PNc_3.33

kisalayakalitāñjaliṃ tvarāvān ayam upasarpati nīlasinduvāram 
kṣaṇam ayam iha bālacūtamaulau vicakilamālyavilāsam ādadhāti // PNc_3.34

ayam abhinavakarṇikārayaṣṭiṃ jhaṭiti ghanastabakastanīm upaiti 
ayam aticapalo nisargaraktāṃ sthalanalinīm avadhīrya deva! yātaḥ // PNc_3.35

ayam iha hi latām upaiti kaundīṃ kusumavatīṃ navamādhavīṃ vilaṅghya 
kvaṇadalivalayāsu nāsu tena skhalitam itaḥ sahakāramañjarīṣu // PNc_3.36

abhisarati vanasthalīm ivaitāṃ madanavatīmayamūḍhakāmilīlaḥ 
sphuradatanuśilīmukhasya cāgre vicarati karṇe ivāyam arjunasya // PNc_3.37

śramam apaharatas tanūrmivātair ayam atithir vanapalvalasya jātaḥ 
tarutatiṣu tirohito 'yam etāsv ayam aravindavanād ivojjihīte // PNc_3.38

kurabakavanataḥ kadambarājiṃ vrajati tato mucakundakānanāni 
iti nagam avagāhate sahāras tvam iva dhrtaklama eṣa rājahaṃsaḥ // PNc_3.39

kuru vijayam ito mamārpya etad dhanur adhunā sasuvarṇapuṅkhabāṇam 
yad ayam itagatir gato 'tidūraṃ jalapatagaḥ saha naḥ kutūhalena // PNc_3.40

haṃsānugamanam(PNc_p76395)

iti kathayati cāpam arpayitvā samam iṣubhiḥ sa ramāṅgade narendras 
patagam anu tam āttahāraṃ harati na kaṃ navavastusaṃprayogaḥ // PNc_3.41

ṛju tam atha vihāyasā vrajantam rabhasavaśād anugacchato nṛpasya 
samajani bhṛśam āyato 'sya panthās taruviṭapāvaṭavarjanena vakraḥ // PNc_3.42

nṛpatir anuyayau vane vihaṅgaṃ nṛpatim abhi praṇayī ramāṅgado 'pi 
śrutam iva viśadaṃ śucir vivekaḥ kṛtini vivekam ivāntaraḥ prasādaḥ // PNc_3.43

atha kamalasarastaraṅgadolācalayavilolarathāṅganāmayugmam 
madakalakalahaṃsanādakṛṣṭaḥ śramaviveśaḥ saḥ sitacchadaḥ prapede // PNc_3.44

vilulitakabarīkalāpamālyā mṛdunavaśaivalamekhalā vahantyaḥ 
ratiraṇam avasāya yatra nityaṃ saha ramaṇair amarāṅganā ramante // PNc_3.45

salilagatadhiyātha tena dūrāt sa gurur amucyata niḥsahena hāraḥ 
jaḍahṛtahṛdayāḥ kiyac ciraṃ vā guṇamahatām iha bhāram udvahanti // PNc_3.46

sa ca vitatamarīcicañculekho vigalitahāralatāmiṣeṇa haṃsaḥ 
pariṇatabisakāṇḍabhaṅgapītaṃ paya iva vistṛtadhāram ujjagāra // PNc_3.47

atha kanakamṛṇālikāyugasya dyutinicayena citaṃ visarpatādhaḥ 
aśiśiramahaso visāriṇā khe valayitam aṃśulatākadambakena // PNc_3.48

taṭabhuvi tam apaśyad āpatantaṃ patir avane ravataṃsitāyatākṣaḥ 
sitam abhinavahemadaṇḍaśobhi sphaṭikaśalākam ivātapatram aindram // PNc_3.49

sarasi dhavalite tataḥ samantād amṛtamarīciruceva tasya kāntyā 
vyadhita balavatī viyogapīḍā padam apade hṛdayeṣu cakranāmnām // PNc_3.50

ativitataguṇaikadhāmni tasmin vidhuram adhaḥpatite viśuddhibhāji 
katham api vasudhādhipaḥ pramodaṃ jhaṭiti jagāma guṇiṣv amatsaro hi // PNc_3.51

atha nabhasi piśaṅgasāndhyarāgacchurita ivāmbaranimnagātaraṅgam 
kiyad api sarasas taṭe sa gatvā kamalarajaḥkapiśe dadarśa hāram // PNc_3.52

sa ca sapadi ramāṅgadopanītaṃ kanakasaroruhakāntinā kareṇa 
nijayaśa iva mūrtam ādade taṃ bhuvanatalābhayadānadīkṣitena // PNc_3.53

sujanam iva guṇair upoḍhaśobhaṃ śucitarabālamṛṇālasūtradīrghaiḥ 
ahamahamikayā kṛtapraveśaṃ taraṇikaraglapitair ivendupādaiḥ // PNc_3.54

dadhatam aruṇam aṅgarāgaśeṣaṃ kvacid api yaṣṭiṣu tāramauktikāsu 
ghaṭitam iva navātapena kiṃcid bahunavayā śaśalakṣmaṇas tviṣā ca // PNc_3.55

ativitataruciṃ vahantam antas taralamaṇiṃ taruṇendragopaśr̆bham 
aviralam asakṛnnivāsalagnaṃ lalitavadhūhṛdayād ivānurāgam // PNc_3.56

katicid api latāntare dadhānaṃ mṛgamadaliptatalāni mauktikāni 
śabalajalalavair ivāttajanmāny ayam aranadīyamunātither ghanasya // PNc_3.57

anuguṇapadavīvinirgatāsu pratilatam āyatamauktikaprabhāsu 
rajanikaramarīcisūcidīrghair bahubhir iva grathitaṃ mṛṇālasūtraiḥ // PNc_3.58

atidṛḍham anuraktayā vitīrṇaṃ mukharamahodadhimekhalāṃ vahantyā 
urasi nihitabandhujīvam urvyā vicakilamālyam iva svayaṃvarāya // PNc_3.59

arucad atha kare sa tasya bibhrad yuvatiradacchadakāntimadhyaratnam 
kim api manasijena śāsanāṅkaḥ prahitanijāyudhacitrapuṣpamudraḥ // PNc_3.60

śaśikararucā sa tena reje mṛdukarapuṣkaravartinā narendraḥ 
amarapuradhunīsamuddhṛtena tridaśakarīva mṛṇālakandalena // PNc_3.61

urasi narapateḥ pataṃś cakāśe kanakaśilāvipule tadaṃśupūraḥ 
akhilabhuvanakośarājalakṣmyā nihita ivādhikam utkyā kaṭākṣaḥ // PNc_3.62

vikṛtir udadhiśuktieṣu cyutānāṃ dhruvam iyam indukalāsudhālavānām 
jaladajalakaṇodbhaveṣu kāmaṃ nivasati kāntir iyaṃ na mauktikeṣu // PNc_3.63

na kim ayam uḍumaṇḍalāpavādaḥ kumudavanāni puro 'sya na trapante 
katham ayam avadhir na muktibhājām iti tam avekṣya sa cintayāṃ cakāra // PNc_3.64

sphuradudaraniveśitendranīlāṃ madajalarājim iva smaradvipasya 
avanipatir apaśyad akṣarāṇāṃ tatim atha hāramṛṇālikāntarāle // PNc_3.65

abhinavalikhitām iva praśatiṃ madanamahānṛpateḥ sa pārthivendraḥ 
iti nibiḍakutūhalākulas tāṃ lalitapadābharaṇām avācayac ca // PNc_3.66

``manasijavaravīravaijantyās tribhuvanadurlabhavibhramaikabhūmeḥ 
kucamukulavicitrapatravallīparicita eṣa sadā śaśiprabhāyāḥ'' // PNc_3.67

kim u vipulam imaṃ manuṣyalokaṃ puram uta parvatapakṣaśātanasya 
kim u yuvatir iyaṃ bhujaṅgabhartur bhuvanam alaṅkurute śaśiprabheti // PNc_3.68

vadati śaśimukhīm itas na dūre taruṇavilepanabhinna eṣa hāraḥ 
saritam iva vanāntare samīraḥ sphutitasaroruhareṇunā piśaṅgaḥ // PNc_3.69

kusumaśarasakhasya kasya cit kiṃ samajani nākatalādhidevateyam 
uta mukulitamanmathāvatāre pathi vicare 'dhinākakanyakānām // PNc_3.70

api kṛtanayanotsavena tanvī taruṇasudhāmadhureṇa darśanena 
mudam upajaned vane kim eṣā ? mama śaradindukaleva kairavasya // PNc_3.71

iti kiyad api yāvad eva cintāvaśam agamat sa manuṣyalokapālaḥ 
dhanur api niculaṃ vidhāya tāvat kusumaśaro 'sya babhūva pārśvavartī // PNc_3.72

atha sambhramād anucareṇa nihitatamālapallave 
āsta tarukusumasaṃvalite sarasaḥ saḥ saikataśilātale nṛpaḥ // PNc_3.73

ālakṣya stanasakhyalakṣmaṇi tatas tasmin kuraṅgīdṛśo muktādāmni karodarapraṇayitām āpte tuṣāratviṣi 
vismṛtyā sahasā hṛtaṃ caturayā kroḍīkṛtaṃ cintayā cetaḥ śrīnavasāhasāṅkanṛpater utkaṇṭhayākṛṣyata // PNc_3.74

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye śaśiprabhā-hāra-lābho nāma tṛtīyaḥ sargaḥ
(PNc_3)


caturthaḥ sargaḥ

tataḥ saś cetasy avanīpatir dadhe śaśiprabhālokamahotsavaspṛhām 
upoḍharāgām udadhis taṭodare navodgatāṃ vidrumakandalīm iva // PNc_4.1

śaśiprabhāśānalinīmṛṇālatām upāgate mauktikadāmni sādaraḥ 
tadāgate dūta iva nyaveśayat sa darśitapremalave vilocane // PNc_4.2

punaḥ punaḥ ṣaṭpadarājimecakāṃ tadindranīlākṣarapaṅktim aikṣata 
sa tatkṣanān manmathajātavedasaṃ tanīyasīṃ dhūmalatām ivodgatām // PNc_4.3

sugandhihārād anulepanaṃ kare samunmiṣatsvedalave vilumpati 
asaṅgatāyā api dīrghacakṣuṣaḥ payodharaspṛśam ivāsasāda sa // PNc_4.4

tadīyanāmāṅkalipiṃ śanaiḥ śanaiḥ salīlam āvartayituṃ pracakrame 
parisphuratpallavapāṭalādharo rahasyavidyām iva manmathasya sa // PNc_4.5

anekarūpālikhanapragalbhayā sutīkṣṇayā vartikayeva cintayā 
sas tām anāptekṣaṇasaṃstavāṃ purā lilekha citte muhur anyathānyathā // PNc_4.6

anaṅgacaṇḍātapataptayos tadā śaśiprabhāvibhramadarśanaṃ prati 
dvayor abhūd utsukatā vanāntare vilāsinas tasya ca kairavasya ca // PNc_4.7

udagradigvāraṇahastahāriṇā sa dakṣiṇena sphuratā ca bahunā 
sthirīkṛtāśo manāsāpi durlabhām adurlabhām indumukhīm amanyata // PNc_4.8

puro vimuñcannayane yadṛcchayā nṛpas tamāladrumakānanodare 
apaśyad atravāsare vilāsinīṃ payodhamadhye śaśinaḥ kalām iva // PNc_4.9

nāyakavākyam(PNc_p89680)

athaiṣa dīrghā darśanārciṣaḥ kiran mukhāmṛtāṃśoḥ kiraṇacchaṭā iva 
nirīkṣya tām unmadahaṃsagāminīṃ ramāṅgadaṃ sasmitam ity avocat // PNc_4.10

śanaiś carantī vipine tava sthitā nitambinī kaccid iyaṃ dṛśaḥ pathi? 
adhīratāṃ dakṣiṇamātariśvanā lateva nītā masṛṇena mādhavī // PNc_4.11

yutā sitābhaiḥ sumanobhir etayā pariślatheyaṃ kabarī niyamyate 
udastabhāsvatkarakāntayā śriyā dinasya tārāśabaleva śarvarī // PNc_4.12

asatkaver vāg iva vītasauṣṭhavaṃ niveśayantī padam avyavasthayā 
asāv anekaskhalitaiḥ samākulā vimucya mārgaṃ kim itaḥ pratiṣṭhate // PNc_4.13

haṭhena netuṃ vaśatām ivātmano mano'bhirāmāsu vilāsabhaṅgiṣu 
dhṛtāṃśukā tābhir iyaṃ pade pade latābhir ambhojamukhī niruddhyate // PNc_4.14

vicinvatī kiṃ cid iveyam ādarād apakṣamapātastimite vilocane 
gate 'vataṃsotpalapatrabandhutām itas tataḥ padmavane vimuñcati // PNc_4.15

mṛdu prayāntīyam animnanimnayoḥ sitāṃśukā kām api kāntim aśnute 
jale kalā iva pratibimbitaindavī vanānilodañcadavāñcadūrmiṇi // PNc_4.16

prasādam asmākam araṇyadurlabhair vidhehi sālaktakapādatāḍanaiḥ 
asāv aśokaiḥ kṣaṇam āśritaiḥ śramāt itīva mattālirutena yācyate // PNc_4.17

abhedamūḍhastabakābhir āvṛtā latābhir īṣal lulitālipaṅktibhiḥ 
iyaṃ puro mārutanartitālakā na lakṣyate vyaktam avāmanastanī // PNc_4.18

ṛju kvacit kvāpi anṛju pravartate kvacit skhalaty uccaśilātale pathi 
iyaṃ śanaiḥ śailanadīva ca kvacit vinamravānīratalena gacchati // PNc_4.19

sthite pariṣvajya sarojinīm imāṃ vane ghane 'smin kusumonmadālini 
prayāti sāsūyam iyaṃ kathaṃcana svahastasīmantitamārgavīrudhi // PNc_4.20

kvacit kvacit svedalavodgamo mukhe samāhṛteyaṃ kabarī yathā tathā 
sayaṃ ca kampaḥ kucayor vadhūr iyaṃ ratiśramavyākuliteva lakṣyate // PNc_4.21

anena rūpātiśayena līlayā viviktanepathyaparigraheṇa ca 
araṇyasañcāraparā iyam ekikā kutūhalaṃ me hṛdaye niṣiñcati // PNc_4.22

asau parādhīnatayāspadīkṛtā na bālikā na pratibhāsate na mama 
ayaṃ sphuratkāñcanapadmasodaraḥ sacāmaro 'syāḥ kathamanyathā karaḥ // PNc_4.23

iyaṃ kim u syād vanadevatāgatā ? gatā dharāṃ vyomavadhūr iyaṃ kim u ? 
avekṣituṃ hāram iheyam āgatā śaśiprabhāvāravilāsinī kim u ? // PNc_4.24

itaḥ saś citrākṛtir īkṣato mṛgaḥ sitacchadādāptam ito vibhūṣaṇam 
itaś ca dṛṣṭeyam iti sprasūyate prasaktam āścaryam iyaṃ vanasthalī // PNc_4.25

pāṭalāyā nāyakadarśanam(PNc_p94565)

iti prakṛtyā madhuroktir uktavān tayāyatākṣyā dadṛśe viśāmpatiḥ 
tamālapatrāpihite śilātale kumudvatīkānta ivāmbare sthitaḥ // PNc_4.26

tatas tadālokanakautukena sā sthitā nimeṣojjhitapakṣmalekṣaṇam 
vinidrasatkesarapaṅkajā babhau vane nivātastimiteva padminī // PNc_4.27

pāṭalāyāḥ svagatam(PNc_p95211)

acintayat seti ca pāṭalādharaḥ sitāravindacchadadīrghalocanaḥ 
mukhaṃ sudhādīdhitisundaraṃ dadhan vane gataḥ ko 'yam anaṅgavibhramaḥ // PNc_4.28

vyanakti kalyāṇamayīyam ākṛtir mahīyasīmasya mahānubhavatām 
asatyam etāsu rucā vitanvatī latāsu kārtasvarapallavodgamam // PNc_4.29

bhujena citrāṅgadaratnaśobhinā satārahāreṇa bhujāntareṇa ca 
vadaty ayaṃ madhyamalokapālatāṃ parārdhyacūḍāmaṇinā ca maulinā // PNc_4.30

anātapatro 'yam atra lakṣyate sitātapatrair iva sarvato vṛtaḥ 
acāmaro 'py eṣa sateva vījyate vilāsavālavyajanena ko 'pi ayam // PNc_4.31

priyā iyam ārūḍhaguṇā suvaṃśabhūr na cāntikaṃ cāpalatāsya muñcati 
ime pṛṣatkā api pārthivaśriyo vilāsakarṇotpalapallavā iva // PNc_4.32

itaḥ śilotsaṅgatale niṣeduṣā divaścyuteneva kuraṅgalakṣmaṇā 
adhas taruṇām amunā vinīyate kṣaṇaṃ mṛgavyopanataḥ pariśramaḥ // PNc_4.33

ayaṃ sa na syān navasāhasāṅka ity anaṅgalīlāsu kṛtī bhuvaḥpatiḥ 
sa yena mukto nijanāmalāñchitaḥ śaśiprabhākelikuraṅgake śaraḥ // PNc_4.34

ayaṃ sa no hāra ivāsya dṛśyate karodare pallavapāṭalatviṣi 
itaḥ kim etasya na saikate saḥ kiṃ sitacchado locanagocaraṃ gataḥ // PNc_4.35

suvarṇapuṅkhe likhitaṃ śilīmukhe tad asya nāmāsti samānam ākṛteḥ 
yad adbhutām ekapade pṛṣatkatām agād anaṅgasya śaśiprābhāṃ prati // PNc_4.36

anena ced yogam upaiti daivataḥ phanīndrakanyā śaśineva rohiṇī 
analpalāvaṇyatiraskṛtopamaṃ vapus tad asyāḥ saphalatvam eṣyati // PNc_4.37

vidhātum enām aham eva vā kṣamā mitodarīm aṅkatale 'sya ko vidhiḥ 
mamedṛśe yadviṣaye vimatsarāḥ stuvanti sakhyo masṛṇoktisauṣṭhavam // PNc_4.38

sahāmunā kiṃcidupāntavartinā vadaty asaūdgatadantadīdhitiḥ 
kutūhalākṣiptanimeṣalāsyayā vilokayan mām iva dīrghayā dṛśā // PNc_4.39

pāṭalāyāḥsamīpagamanam(PNc_p98817)

athādhigantuṃ kila tasya patriṇo gatiṃ vanānte katham apy alakṣitām 
tam abhyagāt sā nṛpatiṃ sacāmarā sarit saphenā nidhim ambhasām iva // PNc_4.40

samuccaran nūpurasinncitaiḥ padair yathā yathā saṃmukham ājagāma sā 
tayāyatākṣyeva tathātatheritā dṛg asya paścād apasāram ādade // PNc_4.41

śanais tatas tāṃ savidhopasarpaṇīṃ nirīkṣya hāraṃ pidadhe narādhipaḥ 
nijottarīyeṇa sitena mārutaḥ śaraddhaneneva śaśāṅkamaṇḍalam // PNc_4.42

payodharotsaṅganivāsalālitaṃ vyadhād imaṃ pannagarājakanyakā 
iti prarohadbahumānamantharo babhūva tasminn avanīpurandaraḥ // PNc_4.43

analpalāvaṇyavilāsajanmabhūr vicitraratnadyutibhāsvarormikā 
tamiddhamuktābharaṇaṃ bhuvaḥpatiṃ payodhiveleva suvelam āpa sā // PNc_4.44

avāpa devaḥ śriyam antikasthayā tayā sa vālavyajanāṅkahastayā 
niṣevyamāṇaḥ sphuṭalakṣyadehayā narendralakṣmyeva yaśaḥsametayā // PNc_4.45

pāṭalākṛtaḥ satkāraḥ(PNc_p100665)

vibhinnacūrṇālakabhakti kurvatī vikīrṇacūḍāmaṇicandrikaṃ śiraḥ 
athānubhavena nideśiteva sā nanāma māninyavaśā viśāṃpatim // PNc_4.46

dṛśā narendreṇa nideśite svayaṃ śilātale nātividūravartini 
upāviśat sā raśanāmaṇitviṣā niṣicyamāne 'maracāpaśobhini // PNc_4.47

ramāṅgadavākyam(PNc_p101297)

tayātidīrghair daśanānupātibhir vikṛṣyamāṇām iva bhūṣaṇāṃśubhiḥ 
iti kṣitīśeṅgitavartmadīpikām udīrayām āsa giraṃ ramāṅgadaḥ // PNc_4.48

anena vindhyādrivihārajanmanā śrameṇa kāmaṃ bhavatī kadarthitā 
prasuptajūṭāhimukhāniloṣmaṇā jaṭāviṭaṅkendukaleva śūlinaḥ // PNc_4.49

amī sarojapratime mukhe muhus tavātapātāmrakapolabhittini 
samunmiṣanti śramavāribindavo natāṅgi lāvaṇyasudhālavās iva // PNc_4.50

ito 'vataṃsotpalalāsyadeśike nirantaraṃ gandhavahe vahaty api 
na ghūrṇate khinnalalāṭasaṅginī tavālakaśreṇir iyaṃ manāg api // PNc_4.51

anena pīnastanakampadāyinā nirāyatenodvahatā kaduṣṇatām 
atha pravālād api pāṭalacchavir na dūyate niḥśvasitena te 'dharaḥ // PNc_4.52

uditya paṅktyā śramavārivipruṣāṃ nirantarādhyāsitarekhayānayā 
tavaiṣa kaṇṭhaḥ kuṭajāvadātayā vilāsamuktālatatayeva bhūṣyate // PNc_4.53

idaṃ mahac citram amānuṣaṃ tvayā vigāhyate yad vanam advitīyayā 
imāḥ kva vindhyasya bhuvo 'tidurgamāḥ kva rājaveśmābharaṇaṃ bhavādṛśī // PNc_4.54

navodgatāśokapalāśakāntinā nikāmaniryannakhacandrikeṇa ca 
bibharṣi kasyedam anena pāṇinā vadāvadhūtendumarīci cāmaram // PNc_4.55

nṛpasya kasyāpi paricchadāṅganā yadi tvam uccair vibhavo hi ko 'pi sa 
marutpatir menakayeva tanvi yas tvayāpi vālavyajanena vījyate // PNc_4.56

atha rdhimatyā paravaty asi striyā kayāpi kāsau jagadekasundarī 
natabhru yasyāḥ smaracāpayaṣṭayo vidheyatāṃ yānti bhavadvidhā api // PNc_4.57

parasparaspardhi vilāsasampadāṃ trayaṃ bhavatsvāmitayā vikalpyate 
marutvato vā ramaṇī ramātha vā kalatram ardhenduvibhūṣaṇasya vā ? // PNc_4.58

iyaṃ paribhrāntir agendrakandare sakhīva te śaṃsati kāryagauravam 
bhavādṛśaḥ śvāpadadūṣite 'nyathā caranty araṇye kim adhīnanītayaḥ // PNc_4.59

anena khelanmadadantinā vada tvam āgatā caṇḍi kuto duradhvanā 
vidhāya viśleṣaviṣādam āvayoḥ svakāryaniṣṭhe kathaya kva yāsyasi ? // PNc_4.60

nāyakavākyam(PNc_p105220)

iti sābhihitā mṛgāyatākṣī samupoḍhapraṇayaṃ yaśobhaṭena 
sahasā na jagāda lajjayā nu śramataḥ kiṃ tu nṛpas tu tām avocat // PNc_4.61

śrāntāsi kautukahṛtena kadarthitāsi praśnair anena vihito na tavopacāraḥ 
ātithyam eṣa kurute param aṅgalekhāsaṃvāhanaikacaturo niculānilas te // PNc_4.62

evaṃ nisargamadhureṇa sudhārasaikaniṣyandinā phaṇivadhūr atha sā hasantī 
candrāṃśunā kumudinīva dinoṣmataptā vītaklamā narapater vacasā babhūva // PNc_4.63

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye pāṭalā-darśanaṃ nāma caturthaḥ sargaḥ
(PNc_4)


pañcamaḥ sargaḥ

atha sā vadane navendukāntismitam aṅke viniveśya cāmaraṃ ca 
jagatīpatim evam ā babhāṣe masṛṇaṃ mūrtimatī vidagdhateva // PNc_5.1

tvayi puṇyavaśena dṛṣtim āpte labhate śarma gataśramo mamātmā 
udite hi virocane nalinyā vitamastāmarasaṃ vikāsam eti // PNc_5.2

atimātram upoḍhasaukumārye vacasi śrotram upeyuṣi tvadīye 
jhaṭiti pratibhāsate mamāyaṃ kaṭhinaś candanapallavāvataṃsaḥ // PNc_5.3

kim ayaṃ mayi saṃbhramo 'yam āstāṃ kim ayaṃ na eva janaḥ paricchadas te 
upacāraviśeṣasaṃvidhāne pratipaccandra iva uditas tvam eva // PNc_5.4

bhavadiṅgitavedinaiva pṛṣṭā yad anenāham upāntavartinā te 
kim u tat kathayāmi sammataṃ cet kriyatāṃ me svayam ājñayā prasādaḥ // PNc_5.5

nāyakanideśaḥ(PNc_p107921)

abhidhehi lavaḥ kutūhalasya tvadudantaśravaṇe mamāpi jātaḥ 
iti sā vasudhāpater nideśād atha pātālavilāsinī jagāda // PNc_5.6

bhujaṅgalokavarṇanam(PNc_p108247)

sa tava śrutim āpta eva tāvat smaralīlābhavanaṃ bhujaṅgalokaḥ 
upayāti yad ekadeśasāmyaṃ na mahī nāpi purī purandarasya // PNc_5.7

atidurlabhasūryabhāsi yasmiṃs tamasām ullasatāṃ tiraskriyāyai 
phaṇino 'ruṇakāntibhiḥ śirasthair maṇibhir bālam ivātapaṃ vahanti // PNc_5.8

anulimpati rodasī yathenduḥ prabhayā māṃ na tathety asūyayeva 
paṭu yaḥ pramādāvilāsahāsastabakair induparamparāḥ prasūte // PNc_5.9

savilāsam udastahastamuktair nikarair digdviradendraśīkarāṇām 
parito nicitāḥ sadaiva yasmin kakubhas tārikā ivāvabhānti // PNc_5.10

pratibhāti dadhan phaṇākalāpe pṛthivīṃ yatra saḥ śeṣanāgarājaḥ 
nabhaso nipatañ javena bhittvā jagatīṃ gāṅga iva cyutaḥ pravāhaḥ // PNc_5.11

bhogavatīvarṇanam(PNc_p109763)

viditā khalu vāsukes trilokyāṃ harakaṇṭhābharaṇasya bhogibhartuḥ 
lalitādbhutabhūmir asti tasmin nagarī bhogavatīti rājadhānī // PNc_5.12

maṇiharmyatalāni ratnadīpāḥ phaṇikāntārdhavilokitāni vīṇāḥ 
ṛtavo 'py akhilāḥ sametya yatra smarasāmrājyamahādhuraṃ vahanti // PNc_5.13

anupādhir upāhṛto vikāsaḥ kamalair yatra vilāsadīrghikāsu 
api yatra kumudvatībhir astaḥ sahajaś candramarīcipakṣapātaḥ // PNc_5.14

abhikān abhisartum udyataḥ san sapadi vyālavilāsinīsamūhaḥ 
bhavati svaphaṇāmaṇipradīpe timirotsāriṇi yatra sābhyasūyaḥ // PNc_5.15

adhirohati yatra vaṃśamuktāpaṭalasmerataṭā surasravantī 
saritaḥ śriyam īrṣyayeva tasyāḥ suvate mauktikam eva yat payāṃsi // PNc_5.16

atikāntaguṇābhirāmamūrtir madhureṇa dhvaninā manoharantī 
vidadhāti sadaiva yatra yūnāṃ padam aṅke vanitā ca vallakī ca // PNc_5.17

śataśo vilasanty udaṃśuratnastabakāḥ kalpalatā yad aṅgaṇeṣu 
pratimandriram evam eva yasyām api cintāmaṇayaḥ pade luṭhanti // PNc_5.18

api dattakutūhalāḥ surāṇām api vāñcchāpadam ekapiṅgalasya 
api nirviṣayā manorathānām uragān yatra vibhūtayaḥ śrayante // PNc_5.19

vasati svayam eva yatra devaḥ sadā kalpitahāṭakeśvarākhyaḥ 
smaram ūrdhvavilocanārciṣīva tripuraṃ yaḥ śarapāvake juhāva // PNc_5.20

śaṅkhapālavarṇanam(PNc_p112491)

nijavaṃśaviśeṣako 'sti tasyām uragāṇām adhipaḥ saḥ śaṅkhapālaḥ 
srag asāv iti yat phaṇāsu dhatte vasudhāṃ vāsukinā samānasāraḥ // PNc_5.21

śaśiprabhāvarṇanam(PNc_p112834)

jagadekalalāma tasya kanyā guṇavaty asti śaśiprabhā nāmnā 
sahasaiva phaṇabhṛtāṃ praviṣṭā bhuvane rāhubhayād ivendulekhā // PNc_5.22

na kayāpy atiśayyate 'tiśīghraṃ yad iyaṃ kandukakeliṣu bhramantī 
aparaṃ kṛtam arthavat tad asyāḥ sutarāṃ nāma sakhībhir āśugeti // PNc_5.23

sphuradadbhutarūpasampadāṃ tām anukartuṃ kalayāpi dhārṣṭyam eti 
na ratir na śacī na citralekhā na ghṛtācī na tilottamā na rambhā // PNc_5.24

surakinnarasiddhakanyakābhiḥ svakalābhyāsavatībhir āptasakhyā 
nikhilāsu gatā paraṃ prakarṣaṃ śitadhīḥ śaiśavas eva yā kalāsu // PNc_5.25

anivāritakelikautukā sā sutanuḥ snehavaṃśavadena pitrā 
viharaty apacīyamānabālyā haraśaile malaye himālaye ca // PNc_5.26

adhunā puno 'tra vindhyapade viharantyāḥ kusumāvacūḍanāmni 
kvacid apy agamat palāyya tasyāś capalaḥ kelimṛgo mṛgāyatākṣyāḥ // PNc_5.27

ativatsalayā samaṃ sakhībhir vipine taṃ paritas tayā vicitya 
puline saritaḥ śaśāṅkasūteḥ śramavatyeyam anīyata triyāmā // PNc_5.28

kalahaṃsakalasvanair vibuddhā parivārapramadānideśitaṃ sā 
nikaṣā niculapravālaśayyāṃ tam atha prekṣitavaty āptanidram // PNc_5.29

tapanīyaśilīmukhas tadaṅge cakitaṃ citrarucau tayā ca dṛṣṭaḥ 
jalade lalitendracāpabhaktau ahimāṃśor iva bhāsuro mayūkhaḥ // PNc_5.30

aravindadalatviṣā kareṇa svayam utpāṭya sakautukaṃ gṛhīte 
avalokitam etayātha tasmin vijayāṅke navasāhasāṅkanāma // PNc_5.31

aviśan naranātha nāma pūrvaṃ hṛdaye 'syāḥ sahasātha puṣpaketuḥ 
amṛtāṃśumarīciluptanidre labhate yat kumude 'ntaraṃ dvirephaḥ // PNc_5.32

navameghamalīmasād yugānte vasudhām uddharato rathāṅgapāṇeḥ 
paritaḥ śramavāribindavo ye nirapīyanta payodhaśuktiyūthaiḥ // PNc_5.33

prakṛtiḥ kila yasya te parītā pariṇāmena tadantare 'tra haṃsaḥ 
śayanāntagataṃ mṛṇālaśaṅki shṛtavān hāram adhīralocanāyāḥ // PNc_5.34

udaḍīyata khe mukhena bibhrad bhujagendrapratimaṃ tam añjasā sa 
apadārpitavaitaneyaśaṅkaḥ phaṇikanyāsu muhūrtaviklavāsu // PNc_5.35

sa ca vindhyavanāntarājim etām aviśan mārutapītapadmagandhām 
atidūravikṛṣṭanāgakanyācakitodañcitadīrghanetramālaḥ // PNc_5.36

ahirājasutānideśato 'smin asamāpteṣuvilokanotsavo 'pi 
atha haṃsam itas tato vicetuṃ vijane nāgavadhūjanaḥ pravṛttaḥ // PNc_5.37

śabalāsv iha kṛṣṇasārayūthaiḥ samadakroḍasanāthapalvalāsu 
gahanāsv api tadgaveṣaṇāyai vanalekhāsu mama tvayaṃ prayatnaḥ // PNc_5.38

sa mayā na taṭeṣu nirjharāṇāṃ sarasāṃ nāpsu na puṇḍarīkaṣaṇḍe 
sarasīṣv api nāyatormilekhā ntarapāriplavasārasāsu dṛṣṭaḥ // PNc_5.39

sitacāmaradhāraṇe niyuktāṃ duhitas tena bhujaṅgamādhipena 
avadhāraya pāṭaleti nāmnā tanayāṃ mām uragasya hemanāmnaḥ // PNc_5.40

acale vicayaḥ patatriṇo 'yaṃ phalitaḥ sādhu mamāhitaśramo 'pi 
yad itaḥ puruṣottamo 'si dṛṣṭo vanamadhye nibiḍaśriyopagūḍhaḥ // PNc_5.41

uparodham imaṃ na manyase ced yadi vāsmāsu tavāsti pakṣapātaḥ 
vada tac caratā kvacid vane 'smin saḥ sahāro vihagas tvayā nu dṛṣṭaḥ // PNc_5.42

na sa dṛṣṭim itas tavāpi manye tad ahaṃ tadvicayād ito nivarte 
nanu tāmyati kāmam āttacintā cirayantyāṃ mayi sāhirājakanyā // PNc_5.43

atha vā mṛgabhaṅginopanīte vidhinā sā navasāhasāṅkabāṇe 
praṇayārpitalocanā sanāmany adhunāpy ālikhiteva nūnam āste // PNc_5.44

puno 'pi pāṭaloktiḥ(PNc_p119626)

iti sā samudīrya tatpṛṣatkān avalokyaiva punaś camatkṛtā iva 
sphuṭakelimṛgopanītabāṇasmaraṇasmeramukhī puno jagāda // PNc_5.45

so nṛlokaśaśī tvam eva manye mṛgayābaddharuciḥ sa yatpṛṣatkaḥ 
bhuvanābhayadāyinām amīṣāṃ bhavataḥ saṃvadatīva sāyakānām // PNc_5.46

sthitam etad ayomukheṣv amīṣu sphutavarṇaṃ tava nāmadheyalakṣma 
avanītilaka tvayi prarūḍhaṃ mama sandehalavaṃ balāt pramārṣṭi // PNc_5.47

samupaiti sanāthatāṃ kim anyat tritayena tritayaṃ narendracandra 
tridivaṃ namucidviṣā tvayeyaṃ vasudhā vāsukinā rasātalaṃ ca // PNc_5.48

sanaye nṛpatāv akhaṇḍitājñe tvayi śāsaty avanīṃ dilīpakalpe 
vidadhīta padaṃ sudurnaye kas tam ṛte hāramalimlucaṃ vihaṅgam // PNc_5.49

asatām asuhṛn na lajjate 'yaṃ kim iti jyākiṇalāñchito bhujas te 
avanau yad anena rakṣitāyāṃ vayam asyāṃ mūṣitāḥ patatriṇāpi // PNc_5.50

apayātu khagaḥ sas tena kṛtyaṃ na hi me hāram iha tvam eva yācyaḥ 
na diśanti kim atra coraluptaṃ bata ṣaṣṭāṃśabhujo vasundharāyāḥ // PNc_5.51

pathi ced avatiṣṭhase praṇīte manunā nātha tad arpyatāṃ sa hāraḥ 
na narendra bhavādṛśāḥ kadācit padavīṃ nyāyavidāṃ vilaṅghayanti // PNc_5.52

nijam arthayase śilīmukhaṃ ced bhavatā yatnavatāpi kiṃ na labhyaḥ? 
tvam anāgasi yac chaśiprabhāyāḥ praharan kelimṛge kṛtavyālīkaḥ // PNc_5.53

atha vā mṛgayiṣyate na hāraṃ viśikhaṃ dāsyati coragendrakanyā 
tvayi netrapathātithitvam āpte sulabho 'syā hi mahājanoparodhaḥ // PNc_5.54

atidūrato dṛśyate 'yaṃ tvam ivābhyunnatimānino nagendraḥ 
vahati praṇayoparuddhakūlā kalahaṃsair amum antareṇa revā // PNc_5.55

amṛtendukalāsahodarāsyāḥ sutanus tīratale 'vatiṣṭhate sā 
urasīva payodhirājakanyā vanamālābharaṇe rathāṅgapāṇeḥ // PNc_5.56

tad itaḥ svayam eva deva gatvā pulinaṃ somabhuvas taraṅgavatyāḥ 
khagaluptavibhūṣaṇaṃ kṣitau te phaṇirājendrasutāṃ vibodhayehi // PNc_5.57

iti tadvacasā smaraikadūtaprasavollāsavasantavāsareṇa 
so nṛpaḥ kam api pramodam āpat ghanarājidhvanineva nīlakaṇṭhaḥ // PNc_5.58

avadac ca vihasya pārthivendraḥ phaṇirājendrasutāvilāsinīṃ tām 
vacasotkayatā mayūraśāvān navajīmūtaninādasodareṇa // PNc_5.59

api nāma mṛdūni vetsi vaktuṃ nipunaṃ nyāyam anujjhatī vacāṃsi 
prasabhaṃ vihitās tvayā yad ete vayam ātmaskhalite 'pi sāparādhāḥ // PNc_5.60

idam om iti gṛhyate vacas te saha medhāvini kas tvayā vivādaḥ 
yad imā viśadodgamā giras te pathi siddhāntasamīkṣite caranti // PNc_5.61

tad anena vinodayāśu tāvan mama hāreṇa manaḥ śaśiprabhāyāḥ 
iha palvalasaikateṣu yāvat tadalaṅkāram avekṣituṃ yatiṣyate // PNc_5.62

hārapradānam(PNc_p124941)

atha hāram anādareṇa kaṇṭhāt svayam ākṛṣya saḥ kṛṣṭacandraśobham 
vihasann aravindakośatāmre nidade pāṇitale vilāsavatyāḥ // PNc_5.63

api kośagṛhodare durāpaṃ phaṇināṃ bhartur upoḍhavismayā sā 
tam udañcitapakṣmaṇā mṛgākṣī likhitenaiva dadarśa locanena // PNc_5.64

śaśiprabhāhārapradānam(PNc_p125564)

avakṛṣya salīlam uttarīyāt sitameghād iva tārakāvitānam 
urasā sa babhāra hāram īśaḥ stanaparyaṅkaśayaṃ śaśiprabhāyāḥ // PNc_5.65

vadati sma hasan ramāṅgadas tām uragastrīm atah bhartur iṅgitajñaḥ 
yadi kautukavaty amatsaras te tad itaḥ kiṃ cid ito 'valokayeti // PNc_5.66

atha hāralatāvikṛṣṭadṛṣṭiḥ sahasā vārivihaṅgamāvaluptam 
uragendrasutāvibhūṣaṇaṃ tan nṛpater vakṣasi pāṭalā dadarśaḥ // PNc_5.67

punaḥ pāṭalāvākyam(PNc_p126490)

daśanacchadam āttabimbaśobhaṃ snapayantī sudhayeva hāsakāntyā 
avadac ca vācāṃsi pārthivaṃ sā caturaivaṃ parihāsapeśalāni // PNc_5.68

apahartum agās tvam eva hāraṃ kim itaḥ kalpitarājahaṃsarūpaḥ 
vidito 'si ghanā tavoragāṇāṃ nagare 'sty eva hi kāmarūpavārtā // PNc_5.69

paravañcanapaṇḍitā matis te yadi naivaṃ katham anyathā narendra 
idam ābharaṇaṃ harasy araṇye harahāsaikasitaṃ śaśiprabhāyāḥ // PNc_5.70

avanīvalaye tvam āttadaṇḍaḥ sahase nāvinayāṃśam ity avaimi 
atha ca sthitim ātmanā vidhatse viṣaye dasyuniṣevite kim etat // PNc_5.71

72 kṣitipa smayase kim eṣa kelir na bhavaty arpaya hāram asmadīyam 
nayavartmajuṣo bhavādṛśāḥ kiṃ na parasvagrahaṇād iha trapante // PNc_5.

athavā parato 'stu narma nāsyāṃ bhuvi devena samo 'sti pārthivo 'nyaḥ 
apaviddhanayā na yasya dṛṣṭer apasarpanty atha khecarāḥ kim anye // PNc_5.73

anayoḥ kim api tvayā vilāsin parivarto 'yam akāri hārayor yaḥ 
vacasām avakāśam īśa datte sa na kasyānṛjucetaso janaḥ? // PNc_5.74

vihito na hi vakṣasi tvayāyaṃ nṛpa hāraḥ phaṇirājakanyakāyāḥ 
kim apīpsitam ātmano vidhātur vihitaṃ sūtram idaṃ manobhavena // PNc_5.75

nanu yāmy amunā śaśiprabhāyās tava hāreṇa mano vinodayāmi 
tvayi sāpy alam eva sāndracetaḥ sutanuḥ sneharasārdratām upaitu // PNc_5.76

ucitaṃ nijasāyakānurodhād ahirājendrasutopasarpaṇaṃ te 
parato 'stu śaras tvadarthitā sā kim u na tyāgavaśaṃvadā dadāti // PNc_5.77

saraso 'sya vimuñca tīralekhām anurevā pulinaṃ gṛhāṇa yātrām 
uragādhiparūpapakṣapātaṃ śamaya vyālavadhūvilocanānām // PNc_5.78

śaśiprabhādarśanārthaṃ gamanam(PNc_p129753)

iti valgu vaco niśamya tasyāḥ sa nṛpaḥ pannagavāmalocanāyāḥ 
sthitam atra vacasy alaṅghanīye tava kalyāṇi mayeti tām uvāca // PNc_5.79

atha sānṛjuvādinī vidhāya kṣitipālaṃ purataś cacāla bālā 
hṛdayena parāmamarśa caivaṃ vilasanmāṃsalavismayo narendraḥ // PNc_5.80

araṇyānī kveyaṃ dhṛtakanasūtraḥ kva sa mṛgaḥ kva muktāhāro 'yaṃ kva ca saḥ patagaḥ kveyam abalā 
kva tat kanyāratnaṃ lalitam ahibhartuḥ kva ca vayam svam ākūtaṃ dhātā kim api nibhṛtaṃ pallavayati // PNc_5.81

atha madagajalīlākhelagāmī saḥ kṛtvā kanakaviśikhayācñāvyājam avyājakāntaḥ 
avanihariṇalakṣmā sāhasopārjitaśrīr ahiparivṛḍhakanyālokanāya pratasthe // PNc_5.82

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye śaśiprabhā2valokanā1rtha-prasthānaṃ nāma pañcamaḥ sargaḥ
(PNc_5)


ṣaṣṭhaḥ sargaḥ

nāyikāvasthāvarṇanam(PNc_p131336)

tadā phaṇīndrakanyāpi bāṇanāmāṅkasūcite 
narendratilake tasminn abhilāṣaṃ babandha sā // PNc_6.1

sahasā hṛdaye tasyā nidadhe manmathaḥ padam 
aśokayaṣṭistabake sarāga iva ṣaṭpadaḥ // PNc_6.2

avaśā sābhavac citraṃ nāmnāpi pṛthivīpateḥ 
na tad asty atra yan nāstraṃ sannaddhasya manobhuvaḥ // PNc_6.3

smarāgnikaṇameṇākṣyās tasyāḥ samudadīpayat 
makaradhvajasāmrājyasacivo malayānilaḥ // PNc_6.4

sollasatsmaralīlena navena vayasā babhau 
unmiṣanmadhulekhena mukuleneva mālatī // PNc_6.5

sātanuśvasanaspṛṣṭapāṭalādharapallavam 
uvāha mukham ujjṛmbham ambhojam iva padminī // PNc_6.6

nikāmasarale tasmin sā muhus taraledṛśau 
śare narendracandrasya cikṣepa na sakhījane // PNc_6.7

narendranāmāṅkalipis tām ānandayati sma sā 
kumudvatīm ivodañcatbālendukiraṇacchaṭā // PNc_6.8

hemapuṅkhāṅkite tasmin śare karam upeyuṣi 
balād viveśa sā bālā dīkṣāṃ vaivāhikīm iva // PNc_6.9

tenāvāptatadātāmrapāṇisparśeṇa patriṇā 
sphuratkānticayavyājād amucyanteva pallavāḥ // PNc_6.10

navīnasāhasāṅkasya kāmadevākṛter ayam 
mālavaikamṛgāṅkasya sindhurājasya sāyakaḥ // PNc_6.11

punaḥpuna iti svādu nṛpater nāmalakṣma sā 
apaṭhac cārubimbauṣṭhaluṭhaddaśanacandrikā // PNc_6.12

adhītya kautukenātha kṛtapañcamamūrcchanāḥ 
tadagre nṛpanāmāṅkaṃ jaguḥ pātālakanyakāḥ // PNc_6.13

adṛṣṭe 'py utsukā rājñi tadgītena babhūva sā 
prabodhe yadanaṅgāgneḥ pañcamaḥ prathāmā samit // PNc_6.14

avepata samunmīlatvilāsakusumānncitā 
manobhavānilasparśavaśād vanalateva sā // PNc_6.15

navānurāgam aṅgena vyaktataccihnacumbinā 
vināvacanam ācakhyau sakhīṣu caturāsu sā // PNc_6.16

śaśiprabhāyāḥ praśnaḥ(PNc_p135477)

sāvahittham athetthaṃ sā sakhījanam abhāṣata 
sudhāniṣyandajaḍayā śaradindumukhī girā // PNc_6.17

abhedam indunā nītaḥ sācivyaṃ menaketunā 
sakhyaḥ kaḥ sindhurājo 'yaṃ sāhasāṅkanirūpyate // PNc_6.18

kim evam avatiṣṭhadhvai maunaṃ muñcata śaṃsata 
unmīlati yad antar me balāt kautukakandalī // PNc_6.19

malyavatyā uttaram(PNc_p136295)

atha mālyavatī nāma tatsakhī siddhakanyakā 
iti smitasudhārdreṇa vacasā tām avocata // PNc_6.20

sakhi sāhāsikaḥ sa ayam avantitilako nṛpaḥ 
gīyate ketakāpāṇḍu yasyoragapure yaśaḥ // PNc_6.21

taṃ kāśyapīsahasrākṣam adrakṣam aham ekadā 
gatā śrīmanmahākālaparvaṇy ujjayinīṃ purīṃ // PNc_6.22

tanvi tigmāṃśuneva dyaur niśeva śaśalakṣmaṇā 
sā sanāthā purī tena vajriṇevāmarāvatī // PNc_6.23

rambhā tvayeva yat satyaṃ tenāli nalakūbaraḥ 
tyājito rūpajaṃ garvam urvīmakaraketunā // PNc_6.24

akalaṅkākṛtes tasya catuḥṣaṣṭhikalāvataḥ 
tulādhirohahevāke kaḥ ṣoḍaśakalaḥ śaśī // PNc_6.25

tasyāvanipradīpasya te te naisargikā guṇāḥ 
kva nāma na prakāśante raver iva marīcayaḥ // PNc_6.26

na nāgeṣu na siddheṣu na nareṣv amareṣv atha 
avāpi kvāpi saṃvādas tadrūpollekhalekhayā // PNc_6.27

so hi kenāpi kṛtyena gāṃ gataḥ śrūyate punaḥ 
nihnutaikabhujadvandvo devaḥ śrīvatsalāñchanaḥ // PNc_6.28

kim anyat tava saṃtuṣṭyai paśya citre likhāmy aham 
cirasya dīrghanayane tavāstu nayanotsavaḥ // PNc_6.29

ākṛtilekhanam(PNc_p138949)

atha sā siddhatanayā taṃ lilekha śilātale 
hṛdi tūragarājendraduhitur mīnaketanaḥ // PNc_6.30

tadālikhitabhūpālaṃ tayā cintitakāmadam 
cintāmaṇer apy adhikaṃ śilātalam amāṃsta sā // PNc_6.31

tataś citragate tasmin mahīpālo madālasāḥ 
samam evāhikanyānāṃ petur netraparamparāḥ // PNc_6.32

papau śaśiprabhāpy enaṃ ciram utpakṣmalekhayā 
punaruktīkṛtonnidrakarṇendīvarayā dṛśā // PNc_6.33

rūpam āsvādayām āsa tasyālekhyagatasya sā 
bhramarīvāravindasya sudhāsahacaram madhu // PNc_6.34

ānīyatākulatvaṃ sā tritīyena tanūdarī 
vismayenātisāndreṇa madena madanena ca // PNc_6.35

viveśa hṛdaye tasyāḥ sa citralikhito nṛpaḥ 
śaratprasanne saritaḥ pratimendur iva ambhasi // PNc_6.36

stanapatralatāṃ tasyā bibheda pulakodgamaḥ 
satyaṃ yadantaraṅgeṇa bahiraṅgo nirasyate // PNc_6.37

tasyāḥ kucayuge kiṃcin niśvāsaḥ kampam ādadhe 
rathāṅganāmamithune sāyantana ivānilaḥ // PNc_6.38

tasyāḥ svedalavaśreṇicchadmanā vadanaśriyā 
viśato 'ntar anaṅgasya lājāñjalir ivojjhitaḥ // PNc_6.39

śaṅke śaram ṛjūkurvan dadṛśe manmathas tayā 
yat sā mṛdukvaṇatkāñcikiṅkiṇīkam akampata // PNc_6.40

eṣa dṛṣṭas tvayety uktā sakhyā sā sādhvasākulā 
gadgadākṣaram avyaktaṃ kṛcchrāt prativaco dadau // PNc_6.41

citravartiny api nṛpe tattvāveśena cetasi 
vrīḍārdhavalitaṃ cakre mukhendum avaśaiva sā // PNc_6.42

dṛṣṭā sakhībhiḥ sākūtaṃ sā bālādharapallave 
dadhau vailakṣyahasitaṃ prasūnam iva mādhavī // PNc_6.43

navaṃ prema navotkaṇṭhā navās te te manorathāḥ 
iti tasyās tathaivābhūd antaraṅgaḥ paricchadaḥ // PNc_6.44

kiṃcit trapānuviddhena puṇḍarīkadalatviṣā 
tam ānarceva rājendum animittasmitena sā // PNc_6.45

sā ca doḥśayitabhuvā nṛpeṇāddhyāsitā hṛdi 
kṛtāṅgabhaṅgavalanā jhaṭity ālasyam āyayau // PNc_6.46

tatkṣaṇenaiva sā citraṃ tanvī tanmayatāṃ yayau 
kaṃ na pratārayaty eṣa kitavaḥ kusumāyudhaḥ // PNc_6.47

stimitevāvatasthe sā sāraṅgāyatalocanā 
acetaneva śūnyeva suptevālikhiteva ca // PNc_6.48

smareṇa marmaṇi kvāpi sāvidhyata sumadhyamā 
anidritāpi yat sābhūt kṣaṇaṃ mukulitekṣaṇā // PNc_6.49

vyañcitānaṅgalīlena śṛṅgārarasabandhunā 
tanvī navānurāgeṇa sānyaiva ghaṭitābhavat // PNc_6.50

ṛjunā aikṣata yac citraṃ yad abhūc ca trapāvatī 
tenātigūḍhabhāvāpi sā sakhībhir alakṣyata // PNc_6.51

athānaṅgavatī nāma sakhī tām ity avocata 
daśanajyotsnayāraṇyaṃ sudhayeva niṣiñcatī // PNc_6.52

kac cid asya pramodāya kumudasyeva cakṣuṣaḥ 
ayaṃ madhyamalokenduḥ pātālendukale tava // PNc_6.53

vanānilāhṛtonnidrapadmakesaraśālinā 
romodgama ivānena dhṛtas tvadavalokanāt // PNc_6.54

adya naḥ saphalaṃ cakṣuś citre yad avalokitaḥ 
kandarpādhikakānto 'yam avantimṛgalāñchanaḥ // PNc_6.55

tvām apy avāñcitāṃ manye yat tvayaitasya vakṣasi 
ete savibhramaṃ nyaste dṛśau muktālate iva // PNc_6.56

jitam etena ko 'py eṣa satyaṃ kāmo 'sya kiṅkaraḥ 
ārohati parāṃ koṭim atra yat tava sambhramaḥ // PNc_6.57

tvam atra baddhabhāveva kim indumukhi lajjase 
vilaṅghayaty alaṅghyāni smaradurlalitāni kaḥ // PNc_6.58

ko 'nyaḥ sakhi nṛśaṃso 'sti kāmaṃ viṣamabāṇataḥ 
sukumāre tavāpy aṅge yena vyāpāritaḥ śaraḥ // PNc_6.59

bimbauṣṭhe eva rāgas te tanvi pūrvam adṛśyata 
adhunā hṛdaye 'py eṣa mṛgaśāvākṣi lakṣyate // PNc_6.60

ekena rājahaṃsena hṛto hāras tanūdari 
anena tu dvitīyena likhitenāpi te manaḥ // PNc_6.61

kutas trapā tavālīṣu kiṃcid unnamayānanam 
aho bata tvam etasminn atyāyatakutūhalā // PNc_6.62

etat karṇotpalaṃ lolam apāṅgaprativeśitam 
tvad udantam ivaitasya kathayaty alikūjitaiḥ // PNc_6.63

aho dūrasthitenāpi hṛdi spṛṣṭā nṛpendunā 
indukāntaśileva tvam ārdratām avagāhase // PNc_6.64

nipuṇe niḥśvasiṣy evam atigūḍhaṃ yathā yathā 
tathā tathā tava vyaktam ayam ucchvasati smaraḥ // PNc_6.65

smitam etad alolākṣi lajjāsaṃvalitaṃ tava 
idaṃ nirjitabālyasya yauvanasyoditaṃ yaśaḥ // PNc_6.66

yathā taveyam aratir yathā sutanu vepase 
tathā kavacitaḥ śaṅke niḥśaṅkaṃ madanas tvayi // PNc_6.67

kim atra karavai gāḍham ākalpakam idaṃ tava 
iyaṃ ca manmathasyāstraṃ nirgatā cūtamañjarī // PNc_6.68

surataklāntaśabarīkabarīmālyacumbinaḥ 
katham ete tvayā tanvi sahyā malayavāyavaḥ // PNc_6.69

kiṃ tāmyasi tavopāntam ānayāmy adhunaiva tam 
ity āśvāsayatīva tvām kokilo 'yaṃ kalasvanaḥ // PNc_6.70

kūjantī kokilavadhūr iyam ādhiṃ dhunoti te 
anaṅganṛpasāmrājyalīlāmaṅgalagāyinī // PNc_6.71

vanāntadevatāvāptapādanyāsotsavaḥ sphuṭam 
eṣa stabakito 'śokaḥ suhṛt kāmasya kā gatiḥ // PNc_6.72

atrorvītilake dṛṣṭim asyantīṃ tilakaḥ krudhā 
ayaṃ tarjayatīva tvāṃ vātādhūtalatāṅguliḥ // PNc_6.73

pathi smarasya viṣame skhalitāyām itas tvayi 
smitacchaṭeva niryāti sinduvārasya mañjarī // PNc_6.74

drāghayaty astabimbauṣṭharuciniḥśvasitāni te 
ayaṃ mukulitaḥ kiṃcid bakulo mukulastani // PNc_6.75

latayā karṇikārasya puraḥ puṣpitayānayā 
anaṅgasyaikarājye 'smin hemavetralatāyitam // PNc_6.76

aho na kasya bhindanti hṛdayaṃ vīkṣitā api 
nisargamṛdavo 'py ete sahakāranavāṅkurāḥ // PNc_6.77

caturāṃ kokilām eṣa kṛtvā kurabako mukhe 
durlabhaṃ yācatīva tvāṃ līlāliṅganadohadam // PNc_6.78

aśokaskandhalagneyaṃ kusumair navamādhavī 
prārthanīyapriyasparśāṃ hasati tvām ivotsukām // PNc_6.79

bhūpatāv anuraktāyās tava santāpadīpanam 
sthalāravindaṃ serṣyeva sūte sakhi vasundharā // PNc_6.80

amīṣv aṅkasthakandarpajagadvijagayasiddhiṣu 
dṛṣṭir udvijate tanvi pāṭalākuḍmaleṣu te // PNc_6.81

sundari dvitayasyātra kraśimā bhūṣaṇāyate 
rājanyābaddhabhāvāyās tava rātreś ca samprati // PNc_6.82

eṣa caitrotsavaś citre nṛpo 'yaṃ nūtanaṃ vayaḥ 
prāptāvakāśaḥ kāmo 'pi patitāsyatisaṅkaṭe // PNc_6.83

kim ālikhitavaty eṣā citre mālyavatī nṛpam 
dvārīkṛteyam athavā vāmena vidhinā tava // PNc_6.84

bahunā kiṃ cakorākṣi chalitāsi manobhuvā 
sarvathā te kariṣyanti kuśalaṃ kuladevatāḥ // PNc_6.85

ityādi vyāharantī sā kṛtabhrūbhaṅgayā tayā 
narendrabāṇapuṅkhena kuce kiṃ cid atudyata // PNc_6.86

kalāvatīvacanam(PNc_p153524)

atha kinnararājendrakanyā nāmnā kalāvatī 
evaṃ vacaḥ smitasudhāniṣiktākṣaram ādade // PNc_6.87

kāmaṃ durlabham evaitac caitraś candrāṅkitā niśāḥ 
preyān vipañcīraṇitaṃ pañcabāṇāṅkitaṃ vayaḥ // PNc_6.88

ayi tvāṃ mlāpayaty eṣa kālaḥ kamalalocane 
jagadāhlādajanakaḥ sudhāsūtir ivābjinīm // PNc_6.89

sthāne tavānurāgo 'yam anaṅgasyāyam utsavaḥ 
sakhi snihyati nirvyājam indāv eva kumudvatī // PNc_6.90

nṛpasyāraṇyasañcāraḥ śareṇānena sūcyate 
marutā dviradasyeva madaniṣyandagandhinā // PNc_6.91

avaśyaṃ tanvi cinvānā vane haṃsam itas tataḥ 
kvacid vilokayiṣyanti taṃ tvatparijanastriyaḥ // PNc_6.92

jñātatvadiṅgitaivātra taṃ ced drakṣyati pāṭalā 
tato 'sya ṣaṭpadasyeva balāc ceto hariṣyati // PNc_6.93

sthirā bhava nṛpena tvam iha saṃyogam āpsyasi 
yathā kaṇvāśrame pūrvaṃ duṣyantena śakuntalā // PNc_6.94

iti tadvacasaḥ sīmni masṛṇotkampitastanī 
vyājasācīkṛtamukhaṃ niśaśvāsa śaśiprabhā // PNc_6.95

vanaśrīratnamañjīro latākuñjodare tataḥ 
cukūja mañjukaṇṭhas tāṃ dakṣiṇena kapiñjalaḥ // PNc_6.96

harṣāśrulavakīrṇena satpatrāvalicāruṇā 
vāmena pasphure tasyāś cakṣuṣā ca stanena ca // PNc_6.97

atrāntare samāyāntī dadṛśe dūratas tayā 
narendrasavitus tasya puraḥ sandhyeva pāṭalā // PNc_6.98

tasyās traye ca tritayam apaśyat phaṇikanyakā 
mukhe smitaṃ kare hāraṃ sitam aṃse ca cāmaram // PNc_6.99

sā hārahastā ruruce dhṛtastimitacāmarā 
sarasī suptahaṃseva phenādhyāsitapaṅkajā // PNc_6.100

dṛṣṭiḥ phanīndraduhitur atikramyaiva pāṭalām 
bhṛṅgaśreṇir ivāśoke papātāvantibhartari // PNc_6.101

priyaṃ naḥ sa ayam āyāti paśya paśya śaśiprabhe 
paramārānvayodārahāramadhyamaṇir nṛpas // PNc_6.102

iti priyasakhīsūktisudhāniṣyandalekhayā 
sikte tadābhavat tasyāḥ smaraḥ pallavito hṛdi // PNc_6.103

sudhārasa ivorvībhṛt tayā saṃmukham āpatan 
dṛśā sphaṭikaśuktyeva vāraṃvāram apīyata // PNc_6.104

vitene 'py ahikanyābhiḥ kautukenātanīyasā 
tasyāgre rājahaṃsasya netrendīvaravāgurā // PNc_6.105

avantitilakodantam upasṛtyātha pāṭalā 
anaṅgadīpanaṃ tasyai jagādeṅgitavedinī // PNc_6.106

deva paścātsthito 'py agre prāptaḥ paryutsuko bhavān 
ity abhāṣyata bhūpālaḥ citre caturayā tayā // PNc_6.107

abhūt paryākulā sā ca muhūrtam asitekṣaṇā 
paścād alajjatālībhis tathā sasmitam īkṣitā // PNc_6.108

tasyai hāraṃ mahībhartur arpayām āsa pāṭalā 
ākṛṣya bhartum ānītam atiśuddham iva āśayam // PNc_6.109

sakhīnām anurodhena sā kilānaṅgamohitā 
hṛdi dīrghaguṇaṃ dadhre hāraṃ priyam ivāparam // PNc_6.110

tuṣārapāṇḍunā tena vavṛdhe 'syā manobhavaḥ 
digantavāntajyotsnena mahodadhir ivendunā // PNc_6.111

puṣpodgameneva latā prasādeneva bhāratī 
sā tena reje hāreṇa yaśaseva narendratā // PNc_6.112

tataḥ śithilaparyastavilolakabarīlatā 
ketuyaṣṭir iva śyāmapatākāṅgā hiraṇmayī // PNc_6.113

vasaṃtakamalollāsimattabhramaraniḥsvanā 
dīpamānopadeśeva svarahasye manobhuvaḥ // PNc_6.114

ullasatkuṭajācchācchavilāsahasitacchaviḥ 
jhaṭity uadadhiveleva nirgacchad amṛtacchaṭā // PNc_6.115

sarojinīva haṃsībhir bhṛṅgībhir iva mālatī 
śaśilekheva tārābhiḥ sakhībhir abhito vṛtā // PNc_6.116

dṛṣṭvā narandram āyāntam udasthād utsukātha sā 
dadhatī nūtanapremapariṇītām adhīratām // PNc_6.117

atha sutanur alolatārake sā suciram udañcitadīrghapakṣmamāle 
śaśina iva navodgatasya dūrātavanipateḥ pathi locane mumoca // PNc_6.118

āsannānucaradhṛtena paṅkajinyāḥ patreṇa sphuṭaghaṭitātapatralīlaḥ 
saś cchāyām atha mahasā hasan himāṃśoḥ kṣmāpālaḥ pulinam avāpa narmadāyās // PNc_6.119

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye śaśiprabhā-darśano nāma ṣaṣṭhaḥ sargaḥ
(PNc_6)


saptamaḥ sargaḥ

śaśiprabhādarśanam(PNc_p162379)

tataḥ sa dūrād ahirājakanyakāṃ javaikamitreṇā yutāṃ patatriṇā 
viśāmpatidīrghaguṇānuṣaṅgiṇīm anaṅgakodaṇḍalatām ivaikṣata // PNc_7.1

upoḍhalāvaṇyataraṅgabhaṅgayā sarāgabimbauṣṭhagalatpravālayā 
ahāri lolaṃ nṛpates tayā balāt anaṅgaratnākaravelayā manaḥ // PNc_7.2

ramāṅgadakṛtaṃ śaśiprabhāvarṇanam(PNc_p163017)

savismayo locanamārgam āptayā tayā saḥ pātālatalendulekhayā 
athettham amlānamanorathodgamo ramāṅgadenābhidadhe narādhipaḥ // PNc_7.3

avaimi saiveyam amogham āyudhaṃ manobhuvaḥ pannagarājakanyakā 
udaṃśulekhena mukhena kurvatī jagad vilīnenduvilokanaspṛham // PNc_7.4

narendra satyaṃ saḥ kutūhalī bhaved alaukikaṃ rūpam avekṣituṃ rateḥ 
iyaṃ na yasyātithitāṃ gatā dṛśor agādhalāvaṇyasarit sumadhyamā // PNc_7.5

iyaṃ sudhā mugdhavilāsajanmabhūr iyaṃ bhujaṅgālayaratnadīpikā 
iyaṃ jagannetracakoracandrikā puraḥ patākeyam ayugmapatriṇaḥ // PNc_7.6

iyattayā muktam avaimi naipuṇaṃ prajāpater adbhutaśilpakarmaṇi 
nṛpopamānām upamānatāṃ gataṃ vinirmitaṃ yena hi ratnam īdṛśam // PNc_7.7

iyaṃ tavānena virājatetarāṃ karasthitenāvanipālapatriṇā 
upeyuṣā kāñcanapadmam aṃśunā himetarāṃśor iva jahnukanyakā // PNc_7.8

arālakeśīyam anena bhāti te śareṇa kārtasvarapuṅkhaśobhinā 
nisargagaureṇa narendraraśminā sakajjalā dīpaśikheva śārvarī // PNc_7.9

iyaṃ vilāsorminimagnaśaiśavaṃ svibhāvyamānastanakuḍmalodgamam 
madaikavisrambhagṛhaṃ vigāhate vayo vibhaktāṅgam anaṅgadohadam // PNc_7.10

iyaṃ natāṅgī jagadekasundare nideśite pāṭalayā nṛpa tvayi 
dṛśau navendīvarapatrapeśale vimuñcati śrīr iva śārṅgadhanvani // PNc_7.11

anaṅgasāmrājyavilāsacāmare vanānilavyākulite 'ṃsucumbini 
pariślathe saṃyamanārtham etayā salīlam astaḥ kabarībhare karaḥ // PNc_7.12

vilokayantī kusumaṃ kacāgrataś cyutaṃ kucasparśadhiyeva vakṣasi 
iyaṃ kṛśāṅgī kusumāstraśaṅkayā kṛtapraṇāmeva tavāvalokyate // PNc_7.13

vilokayāsyāḥ kṣitipāla bibhratīṃ pradīpaśobhāṃ kabarīṃ niśāmukhe 
amī muhuḥ kuṅkumakesarāruṇā lasanti sīmantamaṇer marīcayaḥ // PNc_7.14

virājate 'syās tilako 'yam añcito vikuñcitabhrūlatikāntare nṛpa 
vijitya lokadvitayaṃ divaṃ prati smareṇa bāṇo dhanuṣīva saṃhitaḥ // PNc_7.15

apāṅgasaṃvardhitaśoṇakāntinā sukṛṣṇatāreṇa tuṣārapāṇḍunā 
iyaṃ pravālāsitaratnamauktikair vinirmiteneva cakāsti cakṣuṣā // PNc_7.16

iyaṃ puro niryatidūram āyate kapolataḥ kāñcanakuṇḍalārciṣi 
iṣuṃ ruṣeva pratibhoktum udyatā manobhuve muktaśilīmukhe hṛdi // PNc_7.17

iyaṃ triyāmāpatikāntipeśalaṃ vibuddhabandhūkadalādhikatviṣā 
bibharti bimbādharamudrayā mukhaṃ manobhirāmaṃ rajanīva sandhyayā // PNc_7.18

upoḍhatārāpatitārahārayor iyaṃ yugena stanayor virājate 
dvayena deva uṣasi cakravākayoḥ saridgṛhītaikamṛṇālayor iva // PNc_7.19

surāpagāvīcivipāṇḍur eṣa te cireṇa hāraś caritārthatāṃ gataḥ 
dhṛtaḥ kṣitīśa praṇayārdrayānayā salīlam utkampini yat kucadvaye // PNc_7.20

iyaṃ mahīpāla vilokitena te vigāhate kāntam idaṃ daśāntaram 
bhavaty anārūḍhavikāsavibhramā kim udgame candramasaḥ kumudvatī // PNc_7.21

kim anyad uktaṃ sudhayeva sāndrayā tad anyathā nātha na pāṭalavacaḥ 
sphuṭeyam asyāḥ kurute yad aṅgake balāt pariṣvaṅgam anaṅgavikriyā // PNc_7.22

śaśiprabhāsamīpagamanam(PNc_p168981)

itīṅgitajñe vadati priyaṃvade ramāṅgadena smitam udgatasmitaḥ 
avāpa paryāptaśaśāṅkadarśanaḥ phanīndrakanyāsavidhaṃ narādhipaḥ // PNc_7.23

nāyikāceṣṭāḥ(PNc_p169334)

uvāha lajjānatam añcitālakaṃ tato bhujaṅgādhipateḥ sutāmukhaṃ 
avāñcitaṃ kiṃ cana mātariśvanā saṣaṭpadaṃ padmam ivāravindinī // PNc_7.24

pataty adhaḥ kuṅkumapaṅkapāṭale mayūkhalekhāpaṭale śikhāmaṇeḥ 
hriyeva raktāṃśukapallavas tayā pidhātum ālekhyanṛpe nyadhīyata // PNc_7.25

nṛpasya citre madhureyam ākṛtir na bhidyate candramaso yathāmbhasi 
sakhījanas tām iti narmapeśalaḥ śanais trapānamramukhīm abhāṣata // PNc_7.26

yathāsmi vaktāsi tathāsya bhūpater yadā punaḥ karṇasamīpam āpsyasi 
itīva nirvyājam udīrya tatyaje tayāyatākṣyā sa narendrasāyakaḥ // PNc_7.27

alaṃ hriyaivaṃ samupekṣya gṛhyatām ayaṃ hi pāṇigrahaṇocitas tava 
itīrayantyāḥ kuṭilaṃ vacaḥ karād anaṅgavatyāḥ kamalaṃ jahāra sā // PNc_7.28

atha svabimbādharapāṭalacchadaṃ kareṇa tattatsadṛśena bibhratī 
niṣevitum bhūpatim abhyupāgatā rameva rājīvamukhī rarāja sā // PNc_7.29

dṛśas tatas tatparivārayoṣitāṃ netrāñjanaśyāmalapakṣmarājayaḥ 
śaśiprabhe bhūmipatau sakautukāḥ samāpatan kunda ivālipaṅktayaḥ // PNc_7.30

nṛpārhaṇam(PNc_p171471)

nipīyamānasya tayā śanaiḥśanair apāṅgasañcāritadīrghanetrayā 
upāttapuṣpaḥ kṣitibhartur arhaṇāṃ cakāra tasyāś caturaḥ sakhījanaḥ // PNc_7.31

puraḥ śirasy āhitamanmathājñayā tayā kaṭākṣaiḥ kuṭajair ivārcitaḥ 
nṛpaḥ saparyāṃ punaruktasaṃvidāṃ sas tadvayasyānihitāv amanyata // PNc_7.32

sarāgavaty utkalikābhir ākule mṛduny alaṃ pāṭalayā samarpite 
atha nyaṣīdannavapallavāsane phanīndrakanyāmanasīva pārthivaḥ // PNc_7.33

anu kṣitīśaṃ nalinīdalāsane kayā cid āste parivārayoṣitā 
ramāṅgado 'py āsanabandham ādade vasundharāyāṃ vinayaikabandhuḥ // PNc_7.34

śramānurodhād upaviśyatām itaḥ kṣaṇaṃ kṛśāṅgīti sakhībhir arthitā 
upāviśad vepitavāmanastanī tataḥ samaṃ tābhir ahīndrakanyakā // PNc_7.35

nāyikāvilasitāni(PNc_p173000)

vivartayantī vadanendumaṇḍalaṃ viśālanetrāntaniṣaktatārakam 
dvayena sā kṛṣyata sundarī samaṃ hriyā nṛpālokanakautukena ca // PNc_7.36

athāvataṃsīkṛtalocanotpalaṃ kapoladolāyitaratnakuṇḍalam 
ciraṃ papau saḥ stimitena cakṣuṣā tadānanaṃ mālavamīnaketanaḥ // PNc_7.37

kṛtī dṛśāsyāḥ sudṛśaḥ pibaty ayaṃ kapolalāvaṇyasudhāṃ narādhipaḥ 
mithaḥ sakhīnām iti sasmitaṃ vaco niśamya sābhūd adhikādhikatrapā // PNc_7.38

manāg ivāṃsād apavartitānanā nirīkṣya taṃ bhūpatim arpitekṣaṇam 
vihasya lajjāmukule cakarṣa sā balād apāṅgaprasṛte vilocane // PNc_7.39

yaśobhaṭe rūpam avantiśasituḥ kṛtasmite citragataṃ praśaṃsati 
karasthitaṃ sā jhaṭiti nyadhāt tataḥ śilātale tāmarasaṃ trapāvatī // PNc_7.40

nikāmam uktaṃ sukumāram aṅganā vilāsinas tasya jahāra sā manaḥ 
smaraikadūtīsahakāraśākhino lasanmadhāv anyabhṛteva pallavam // PNc_7.41

tadīyam uddāmarasorminirbharaṃ sa rājahaṃso 'pi viveśa mānasam 
kṛtapraveśaś ca salīlam acchinan manāṅ mṛṇālīm iva dhīratām ataḥ // PNc_7.42

kṣaṇād apāṅgastimitāyatākṣayoḥ sakampayoḥ kaṇṭakitāṅgalekhayoḥ 
avāpad anyonyanibaddhabhāvayos tayoḥ prarohaṃ hṛdi bālamanmathaḥ // PNc_7.43

nāyakasya nāyikāṃ praty uktiḥ(PNc_p175422)

asūyayevātha vimuñcatī dṛśaṃ sakhīṣu sā sūtritanarmasūktiṣu 
iti smitakṣālitadantavāsasā nṛpeṇa nāgendrasutābhyadhīyata // PNc_7.44

vadānavadyāṅgi sakhījanādṛtaḥ kim eṣa nāma vyatiricyate janaḥ 
vihāya visrambhaviśeṣam etayā yad aṅgam anto viśatīva lajjayā // PNc_7.45

sadā sadācārapareti vārtayā vayaṃ hṛtāḥ pannagarājaputri te 
ataḥ kim evaṃ pratipattimūḍhatāṃ vigāhase 'smāsu vimucyatām iyam // PNc_7.46

anena te sundari darśanena vā kṛtopacāro 'smi kiyat kadarthyase 
na vīkṣate valgu na mañju bhāṣate gatā kvacil locanavartmamālatī // PNc_7.47

adhaḥkṛtāḥ satyam adhīralocane rasātalena tridivasya bhūmayaḥ 
anaṅgadurvāraśarādhidaivataṃ bhavadvidhaṃ ratnam avāpyate 'tra yat // PNc_7.48

kutūhalādhyāsitamadhyalokayā tvayā muhūrtaṃ phaṇilokakaumudi 
avaimi pātālam avāptasandhinā vilaṅghyate santamasena samprati // PNc_7.49

idaṃ mṛṇālad api komalaṃ vapus tavaiṣa dūrād aravindinīpatiḥ 
punaḥ punaḥ saṃspṛśatīva kautukāt tamālagulmāntarapātibhiḥ karaiḥ // PNc_7.50

anena te saśramavāribindunā navīnapīyūṣatuṣāradanturaḥ 
śirīṣamṛdvaṅgi tuṣārapāṇḍunā kapolabimbena viḍambyate śāśī // PNc_7.51

idaṃ vadāśikṣata kaitavaṃ kutas tavaiṣa mugdhe saralāṅguliḥ karaḥ 
ihaitad ālikhya śilātale śanair anena līlākamalaṃ yad ujjhitam // PNc_7.52

na citram evaṃ kva cid asti bhūtale mamātra tenāsti kutūhalaṃ mahat 
ataḥ kim etat pihitaṃ prakāśyatām ahetukas tanvi ka eṣa matsaraḥ // PNc_7.53

adṛśyam etad yadi manyase tataḥ kim arthyase kiṃ tv iyad eva śaṃso naḥ 
kṛtī tvayāyaṃ bhujagāmbaraukasām alekhi citre katamaḥ kṛśodari // PNc_7.54

lateva sammīlitaṣaṭpadasvanā kiyac ciraṃ nirvacanaiva tiṣṭhasi 
itaś cakorākṣi vicintya sūnṛtaṃ mamottaraṃ kiṃ cana dātum arhasi // PNc_7.55

yathātijihreṣi yathātivepase yathā kapole pulakaṃ bibharṣi ca 
tathātra manye tava pakṣapātavan nitāntam antaḥkaraṇaṃ kṛśodari // PNc_7.56

hriye taveyaṃ yadi kalpate kathā kim etayā naḥ prakṛte yatāmahe 
yad artham ete vayam āgatāḥ svayaṃ sa nārpyate kiṃ karabhoru sāyakaḥ // PNc_7.57

salīlam evaṃ vadati smitānane nṛpe navapremasārdracetasi 
vivartayantī maṇikaṅkaṇaṃ kare mumoca maunaṃ na phaṇīndrakanyakā // PNc_7.58

mālyavatīvacanam(PNc_p179939)

tayā tathā dṛṣṭam athāntarāntarā kaṭākṣakāntiḥ snapitāvataṃsayā 
iti smitāpy āyitadantadīdhitir jagāda taṃ mālyavātī viśāmpatim // PNc_7.59

tavaitayā satkṛtipātra satkṛtaṃ svayaṃ na yat kalpitam alpamadhyayā 
na sa avalepo na ca sā pramāditā na ca trapā tatra nṛpo 'parāddhyati // PNc_7.60

kṛtīti vārtā tava vetsi vāñchitaṃ tvam antarātmeva na kasya vā bhuvi 
ataḥ sakhībhāvagatasya gopanaṃ na yujyate nas tvayi tan niśāmyatām // PNc_7.61

śilīmukhe 'smiṃs tava nāmalāñchite mṛgopanīte mṛgaśāvalocanā 
pramodam āpteyam ito vilokite kare cakorīva tuṣāradīdhiteḥ // PNc_7.62

ka eṣa rājeti muhuḥ kutūhalād iyaṃ yadā pṛṣṭavatī sakhījanam 
atas tadāsyai kathitaḥ savistaraṃ mayā tvam urvītalamīnalāñchānaḥ // PNc_7.63

kareṇa sāsūyam apāsya karṇataḥ kvaṇaddvirephāvali nīlam utpalam 
tadaitayābhyudgatapakṣapātayā śrutā guṇāḍhyasya bṛhatkathā tava // PNc_7.64

imāṃ tvadākāranirūpiṇe sakhīm avetya paryutsukalocanām iva 
tato mayā viśvavilocanotsavas tvam eva citre likhito 'si pārthiva ! // PNc_7.65

udañcitavyāyatapakṣmaṇā tataḥ sakhīsamakṣaṃ nibhṛtena cakṣuṣā 
ciraṃ nipītasatṛṣeva mugdhayā tvayaitayā madhyamalokavāsasaḥ // PNc_7.66

ato varo 'yaṃ yuvayoḥ samāgamaḥ kumudvatīcandramasor ivocitaḥ 
iyaṃ hi bālocchvasito manobhuvas tvam atra lokatritayaikasundaraḥ // PNc_7.67

nṛpa gṛhītuṃ nayam atra ko 'py alaṃ sureṣu vā pannagapuṅgaveṣu vā 
sa eṣa paṅkeruhakarṇikāmṛdus tvayā śayo 'syāḥ kriyate sakautukaḥ // PNc_7.68

ayācito 'py arpita eva te śaraḥ kṣiter ayaṃ nyāyavidāṃ varaitayā 
tad enam abhyarthayase kathaṃ punaḥ kalatram eṣā hi vasundharā tava // PNc_7.69

itītivṛttaṃ tadupāśrayaṃ tathā prakāśayantī pṛthivīpatiṃ prati 
chalād alīkabhṛkuṭiṃ vidhāya sā tayāluloke phaṇirājakanyayā // PNc_7.70

atha dvirephasya mukhābjapātino nivāraṇayoragarājakanyakā 
śilātalāt saṃbhramamīlitasmṛtis tadāśu līlāśatapatram ādade // PNc_7.71

tataḥ sa romañcanipīḍitāṅgado ramāṅgadaṃ vyaktaśaśiprabheṅgitaḥ 
apaśyad indīvaradāmadīrghayā pramodavistaritayā dṛśā nṛpaḥ // PNc_7.72

ramāṅgadavacanam(PNc_p184252)

samarpitā pārthiva puṣpaketunā taveyam ārdrapraṇayā manasvinī 
asīmasaundaryasudhāvilāsabhūr udanvatevendukalā pinākinaḥ // PNc_7.73

kim anyad atrollasitaṃ jagattraye tavaiva saubhāgyapatākayā nṛpa 
yad āgatā manmathapatriṇām iyaṃ śaravyatām evam api śrute tvayi // PNc_7.74

vadhūr dilīpasya sudakṣiṇā yathā yathā sunandā bharatasya bhūpateḥ 
raghūdvahasyāvanikanyakā yathā tathā taveyaṃ vidhinā upapāditā // PNc_7.75

kim anyad asyāḥ kṛtapāṇipīḍanaḥ padaṃ nidhatse gṛhamedhināṃ dhuri 
iti prasarpatsmitacandrikaḥ śanair abhāṣatorvītilakaṃ ramāṅgadaḥ // PNc_7.76

vilokitaṃ citram alīkabhāṣiṇī bhavatsakhīyaṃ pratibhāsate mama 
udīritaivaṃ kila pārthivena sā bhṛśam lalajje nibhṛtaṃ jahāsa ca // PNc_7.77

vilokayantī tam apāṅgalocanā samullasatsvedalavāṅkitastanī 
tataḥ sujātastabakāstamauktikā lateva sā hemamayī vyakampata // PNc_7.78

mukhe tavāsaktam idaṃ śaśiprabhe dṛśāvataṃsāgatayaitadīyayā 
sakhījanaḥ sasmitam ity uvāca tām avantināthaṃ ca mitho ramāṅgadaḥ // PNc_7.79

atrāntare jhaṭiti cittam ivāccham ambhaḥ kṣobhaṃ jagāma saritas tuhināṃśusūteḥ 
vāti sma ca prasabhabhagnatamālatālahintālasālasaralaḥ sahasā samīraḥ // PNc_7.80

payododayaḥ(PNc_p186737)

udanamad atha tatkṣaṇād udañcatkanakapiśaṅgataḍillataḥ payodaḥ 
adharitamurajadhvanīni muñcan vidhuritakarṇatalāni garjitāni // PNc_7.81

atha samuditatrāsā meghasvanān nanu bhūpater bhujaparighayor anto bālā praveṣṭum iyeṣa sā 
kim asi cakitā mā tvaṃ bhaiṣīr ito bhava lajjayā kṛtam iti ca tām ūce devaḥ sa sāhasalāñcanaḥ // PNc_7.82

iti śrī-mṛgāṅkagupta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye śaśiprabhā-saṃllāpo nāma saptamaḥ sargaḥ samāptaḥ
(PNc_7)


aṣṭamaḥ sargaḥ

nāyikātirodhānam(PNc_p187672)

sāpade 'tha bhujagendrakanyakā khe payodapatalais tirohite 
narmadāpulinapallavasthitā haṃsapaṅktir iva kampam ādade // PNc_8.1

spardhayeva nicayaḥ payomucāṃ tāramandram anadad yathā yathā 
sā narendratilakaṃ tam aikṣata mugdhalolanayanā tathā tathā // PNc_8.2

ullasan navapayodharālasāṃ dyāṃ ca tāṃ ca sumukhīṃ vilokayan 
bhūpatiḥ sa nitarām abhūd vaśo vismayasya ca manobhavasya ca // PNc_8.3

vāmanatvam alinatvam atyajan vyañjitakrama iva trivikramaḥ 
krāmati sma sahasaiva meghabhūr andhakāranikaro 'tha rodasī // PNc_8.4

netrarodhini tayor na kevalaṃ mūrcchite tamasi vaiśasaṃ hṛdi 
yāvad āsyavigaladbisāṅkure cakravākamithune 'py ajṛmbhata // PNc_8.5

karṇabhūṣaṇamaṇiprabhālavais tokalakṣitakapolapatrayā 
kṛṣyamāṇanayano 'tha pipriye pannagendrasutayā tayā nṛpaḥ // PNc_8.6

tejasi sphurati tāḍite muhur bibhyatī kanakabhaṅgapiṅgale 
taṃ hṛdisthitam iveśam īkṣituṃ sāpi mīlitavilocanābhavat // PNc_8.7

ākāśavāṇī(PNc_p189763)

eṣa te na ghaṭate manorathaḥ pārthivāhipatikanyakāṃ prati 
gaccha vindhyavipināntadṛṣṭayā vañcito 'si mṛgatṛṣṇayaitayā // PNc_8.8

sāhasodadhiviloḍane svayaṃ yo 'ṃsam aṃsalatayārpayiṣyati 
śrīr ivorasi muradviṣaḥ padaṃ tasya niścitam iyaṃ vidhāsyati // PNc_8.9

paśya paśya capaleyam antikāt nīyate tava yathocitaṃ kuru 
evam eva yad iyaṃ na labhyate jānakīva janakapratijñayā // PNc_8.10

kanyakāsi kim idaṃ śaśiprabhe yuktam ehi pitur antikaṃ vraja 
ity avigrahavatī nabhastalāt ullalāsa sahasā sarasvatī // PNc_8.11

tāṃ niśamya sa nikāmavismitaḥ sācikārmukalatām alokata 
indumauligalakandalāsitaṃ tatkṣaṇāc ca timiraṃ nyavartata // PNc_8.12

sācirāṃśutapanīyamekhalā śakracāpamaṇikuṇḍalā tataḥ 
kvāpi mudritamayūratāṇḍavā saṃhatir jalamucāṃ tirodadhe // PNc_8.13

sā purātanapathena pāvanī somasūtir api nimnagā vahat 
svādunirmalarasorminirbharā bhāratīva masṛṇaṃ mahākaveḥ // PNc_8.14

apy apākṛtarayaḥ sa narmadāvīcilāsyaracanākutūhalī 
āvavau śabararājayoṣitāṃ nartitālakalataḥ samīraṇaḥ // PNc_8.15

ity akālajaladādivaikṛte kena cid viracite gate śamam 
bhūpateḥ śaśimukhī sakhīyutā netranirviṣayatām avāpa sā // PNc_8.16

kvāpi nūnam apahṛtya tanmano nāgarājaduhitā jagāma sā 
utpalasya sarasaṃ lasatspṛhā cakravākavaniteva kesaram // PNc_8.17

agrataḥ kṛtapayodharaśriyā dhautataptatapanīyakāntayā 
vidyuteva sadṛśā tayākulaḥ sa abhavaj jhaṭiti dṛṣṭanaṣṭayā // PNc_8.18

sā puro mama hṛteti lajjayā cintayā kim iva sā cared iti 
sā puno na sulabhety asau śucā tapyate sma tisṛbhiḥ kṣitīśvaraḥ // PNc_8.19

tasya tāpajananena mānasaṃ tena bālaviraheṇa vivyathe 
ketakacchadakadarthane paraṃ yat kaṇo 'pi śiśiraḥ pragalbhate // PNc_8.20

jitvaraṃ jagati puṣpaketunā tadvikṛṣya tarasā śarāsanam 
tāḍyate sma hṛdaye patatṛiṇā so 'tha mālavakuraṅgalāñchanaḥ // PNc_8.21

lajjayā valitakaṇṭhakandalaṃ locanāñcalamiladvataṃsakam 
tasya vartitam ivābhavat tadā tat priyāvadanam unnasaṃ hṛdi // PNc_8.22

mlānim āpa sas tayā vinā nṛpas tatra pannagapates tanūjayā 
svāṃ ruciṃ na hi kadā cid aśnute śarvarīvirahadhūsaraḥ śaśī // PNc_8.23

pāṇḍupakṣmaladṛśaḥ paricyutaṃ so 'tha mālyaśakalaṃ vyalokata 
tādṛśi vyatikare vinirgataṃ hāsaleśam iva puṣpadhanvanaḥ // PNc_8.24

śaṃsadujjvalakapolasaṃgataṃ kuṅkumena dalakoṭicumbinā 
sambhrameṇa galitaṃ natabhruvaḥ karṇatāmarasam ādade 'tha sa // PNc_8.25

kārmuke sati śareṣu satsv api preyasī tava hṛtāntikād iti 
tena saurabhahṛtāliniḥsvanair vācyateva nṛpater vyadhīyata // PNc_8.26

koṣṇaniḥśvasitavepitacchadaṃ tanniveśya vadane saḥ sādaraḥ 
ardhanimīlitalocanotpalaḥ pustakalpita ivābhavat kṣaṇam // PNc_8.27

narmadormilulite tadaṃśuke pallavālikhitahaṃsahāriṇi 
āhṛtastanavilepane dṛśā so 'kṛtapraṇayam indupāṇḍuni // PNc_8.28

mā viṣīda navasāhasāṅka, te kāntayā gatam anena vartmanā 
paśya tatpadam itīva revayā tasya sārasarutair asūcyata // PNc_8.29

kiṃ nimagnam iha bālayā tayā bhītayā bhujagarājakanyayā 
naivam atra niyataṃ rasātale vidyate vivaram ityatarkayat // PNc_8.30

so 'timātragahane 'pi raṃhasā pārthivaḥ patitum aicchad ambhasi 
jīvitaṃ tṛṇam ivāvajānate sāhasavyasanino 'pi tādṛśāḥ // PNc_8.31

tat samīhitam avantivāsavas tasya nāvadad upāntavartinaḥ 
eṣa vighnam iha sāhasotsave kalpayiṣyati mameti śaṅkitaḥ // PNc_8.32

ujjhati sma saḥ śanaiḥ samucchvasan pallavāsanam upāsya śāsanaḥ 
agrahīc ca saśaraṃ kareṇa tad vyaktarājakakudena kārmukam // PNc_8.33

pannagendraduhituḥ kareṇa yaḥ sakhyam āpad aravindabandhunā 
arpitaṃ praṇayinā tam apy asau sāyakaṃ kanakapuṅkham ādade // PNc_8.34

subhruvaḥ smaravilāsadeśikaṃ taṃ śaśaṃsa saḥ śaram patatriṣu 
pītaśītakaramūrtitānavaṃ bhānumān iva mayūkham aṃśuṣu // PNc_8.35

vyaktataccaraṇalakṣmaṇā tataḥ srastakeśakusumākulālinā 
meghasiktasikatenavartmanā narmadājalasamīpam āpa sa // PNc_8.36

eṣa jātu na vikatthate kva cil lakṣyate 'sya phalataḥ sadā kriyā 
tat kariṣyati kim atra sāhasaṃ cetasīti vidadhe ramāṅgadaḥ // PNc_8.37

narmadāpraveśaḥ(PNc_p198356)

akṣipat taṭaśilāviṭaṅkataḥ pārthivaḥ svam atha narmadāmbhasi 
vāridheḥ payasi viśvadīpakaḥ sāyamadriśikharād ivāryamā // PNc_8.38

tatra mīnamakarākule patan āsasāda sa vilāsam iśvaraḥ 
yāmunāmbhasi nipātinaḥ purā gopatām upāgatasya śārṅgiṇaḥ // PNc_8.39

ambhasas tadavapātatāḍitād ūrdhvam etya nipatatsu binduṣu 
sāhasena paritoṣitaiḥ surair mauktikārgha iva tasya cikṣipe // PNc_8.40

kiṃ cid antaritamūrtibhiḥ kṣaṇād anvagacchad atha taṃ ramāṅgadaḥ 
yena yāty aruṇasārathiḥ pathā vāsaras tam avalambate na kim ? // PNc_8.41

kas tulāgram adhiropya jīvitaṃ svāminaṃ tvam iva sevatām iti 
tasya haṃsaninādena valgunā sādhuvādam iva narmadā dadau // PNc_8.42

bilapraveśaḥ(PNc_p199834)

tau muhur jalacarair adṛśyatām agrataś cakitam uktavartmabhiḥ 
dhvāntasantatibhide rasātalaṃ prastitau raviniśākarāv iva // PNc_8.43

āśrayaty avanimeghavāhane vārigarbham abhito garīyasi 
prāpa mekalasutā samānatām antarāhitanidhānayā bhuvā // PNc_8.44

ujjhitā jhaṭiti kāryagauravād īśvareṇa ruruce na medinī 
sodyamena puno 'py avaiṣyatā bhānuneva padavī payomucām // PNc_8.45

āpapāta saramāṅgadaḥ kṣaṇāt sarvataḥ sas tamasāvile bile 
gūḍhamatsaraviṣe viśeṣavān durjanasya manasīva sadguṇaḥ // PNc_8.46

yad babhūva purato 'sya bhūpater ekakuṇḍalapaṭāsitaṃ tamaḥ 
tasya taddinakarāṃśubhāsurair mauliratnakiraṇair abhajyata // PNc_8.47

sandrahemarajasā mahaujasām agraṇīr agarudhūpagandhinā 
so 'tha tena bilavartmanā śanaiḥ krośamātram agaman nareśvaraḥ // PNc_8.48

siṃhadarśanam(PNc_p201590)

lagnasāndragajaśoṇitacchaṭaiḥ śauryapāvakaśikhāṅkurair iva 
kesarair atikarālakandharo mārgam asya rurudhe 'tha kesarī // PNc_8.49

muktagharghararavaḥ sa raṃhasā taṃ viśāmadhipam abhyadhāvata 
vyāttadīrghadaśanāsyakandaraḥ pūrṇam indum iva siṃhikāsutaḥ // PNc_8.50

ardhacandram atha tajjighāṃsayā saṃdadhe dhanuṣi yāvad īśvaraḥ 
tāvad asphuṭitakorakaṃ puro bālakundaviṭapaṃ tam aikṣata // PNc_8.51

bibhrato vikaṭadaṃṣṭram ānanaṃ kālameghaśakalāsitatviṣaḥ 
āyato 'bhimukham īrṣyayā javāt tena vartma mumuce na potriṇaḥ // PNc_8.52

gajadarśanam(PNc_p202797)

kiṃ cid asya purato 'tha gacchataḥ karṇatālavidhutālipaṅktinā 
ruddhyate sma samadena paddhatir dīrghadantamusalena dantinā // PNc_8.53

mandrakaṇṭhaninado 'tivegavān ūrdhvavāladhir udagralocanaḥ 
kuṇḍalīkṛtakaras tam abhyagāt saḥ krudhā nibhṛtakarṇapallavaḥ // PNc_8.54

yāvad aṅkuritamatsaro 'bhavat tasya saṃmukham adhijyakārmukaḥ 
tāvad aikṣata na saḥ kva cid dvipaṃ rājagandhamadagandhakesarī (\ed emends ? gandhamada to gandhavaha) // PNc_8.55

utpatan nipatad agrato muhur muñcad aṭṭahasitaṃ sahārciṣā 
kevalaṃ kapilakuntalaṃ śiraḥ paśyato 'sya na camatkṛtaṃ manaḥ // PNc_8.56

evamādi yad abhūn mahīpater adbhutaṃ pathi bibhīṣikāvaham 
tad bibheda nijasattvasampadā tigmadīdhitir iva tviṣā tamaḥ // PNc_8.57

sariduttaraṇam(PNc_p204340)

tāṃ dadarśa saritaṃ sudustarām agrato 'tha bilakalpavin nṛpaḥ 
sparśataḥ kila yadambhasāṃ jhaṭity aśmabhāvam upayānty asūrayaḥ // PNc_8.58

mārutair aparapāranunnayā prāṃśu vaṃśalatayā saḥ sānugaḥ 
tām alaṅghayad athopagūḍhayā janmabhītim iva yogavidyayā // PNc_8.59

nagaradarśanam(PNc_p204965)

prasthitas tad anu sodyamaṃ puraḥ sa atha sāhasavatāṃ puraḥsaraḥ 
nirmitaṃ maṇimayūkhapallavair bālam ātapam iva vyalokata // PNc_8.60

indranīlakapiśīrṣakaṃ tataḥ sa abhitaḥ sphaṭikasālam aikṣata 
sāvaśeṣajalanīlakoṭibhiḥ śāradair ghaṭitam ambudair iva // PNc_8.61

utpatākamaṇitoraṇāṅkitaṃ maṇditaṃ kanakapallavasrajā 
kiṃ ca kāñcanakapāṭasaṃpuṭaṃ tatra gopuram apaśyad īśvaraḥ // PNc_8.62

vismayena viṣayīkṛtaḥ puraṃ tena sa aviśad avantivāsavaḥ 
nirvṛtaiḥ padam ivojjhitāvaniḥ sūryamaṇḍalapathena yogavān // PNc_8.63

tatra vaidrumagavākṣam ucchritaṃ hemaharmyam avalokate sma sa 
meruśṛṅgam iva dhātutāmrayā sandhyayā kṛtapadaṃ kva cit kva cit // PNc_8.64

agrataḥ saś ca yaśobhaṭo 'viśat so 'tha kautukahṛtas tadaṅgaṇam 
indranīlamaṇikāntimecakaṃ vyoma sāruṇa ivoṣṇadīdhitiḥ // PNc_8.65

padmarāgaracitālavālakā vedikāmaṇiviṭaṅkavistṛtā 
tena tatra dadṛśe kutūhalād antike kanakamādhavīlatā // PNc_8.66

strīdarśanam(PNc_p207020)

tattale sthitim upeyuṣā śamāt tena kā cid abalā vyalokata 
nirgatā jhaṭiti hemaveśmataḥ śrīḥ suvarṇakamalodarād iva // PNc_8.67

aṃśukena śaradindubandhunā tyāgiteva yaśasāvabhāsitā 
kāntimatyadharanīlavāsasā yāmunena payaseva jāhnavī // PNc_8.68

bandhujīvakumudachavī mukhe bibhratīva kuruvindakuṇḍale 
śarvarīva sitapakṣaparvaṇaḥ śītadīdhitipataṅgamaṇḍale // PNc_8.69

śobhitā kim api hāralekhayā bhinnakhelalolayorasi 
tatkṣaṇasphuṭitakundaśuddhayā gandhavāhapadavīva gaṅgayā // PNc_8.70

ānanena lalitākṣipakṣmaṇā niryadujjvalakapolakāntinā 
kurvatīva phaṇilokam aṅkitaṃ yāminītilakabindunendunā // PNc_8.71

puṣpadāma dadhatī saṣaṭpadaṃ dakṣiṇena śaśipāṇḍupāṇinā 
sākṣataṃ sadadhidūrvayāñcitaṃ hemapātram itareṇa bibhratī // PNc_8.72

tannirīkṣaṇasavismayaṃ tataḥ pārthivaṃ janitakautukaḥ śukaḥ 
ity uvāca maṇipañjare sthito bālacūtaviṭapāvalambini // PNc_8.73

śukavākyam(PNc_p209077)

satkriyāṃ racayituṃ tavātither narmadā bhagavtīyam udyatā 
ślāghanīyacarito jagattraye kasya nāsi bahumānabhājanam // PNc_8.74

deva pannagavadhūbhir ujjvalaṃ vallakīkalaravaṃ priyaiḥ saha 
mallikādhavalam atra gīyate keliratnabhavaneṣu te yaśaḥ // PNc_8.75

durmanā nṛpa, pathāmunā gatā sā vilāsavasatiḥ śaśiprabhā 
tatsakhījanakathānvayaśruter yuṣmad āgamanam ūhitaṃ mayā // PNc_8.76

durlabho 'yam atithir mamāpi tad guhyatām ucitayā saparyayā 
pārthivo hi navasāhasāṅka ity eṣa sīyakanarendranandanaḥ // PNc_8.77

peśaloktinipuṇasya pakṣiṇas tasya gām iti niśamya sasmitaḥ 
tām atha praṇamati sma nimnagām indusūtim avanīndur ādṛtaḥ // PNc_8.78

narmadākṛtaḥ satkāraḥ(PNc_p210580)

kāritāsanaparigrahe puro bhūpatāv apacitiṃ vidhāya sā 
āsta mauktikaśilātale tataś cetasīva sukaveḥ sarasvatī // PNc_8.79

sthitvātha kiṃ cit tam avantinātham apṛcchad acchannakutūhalā sā 
nivedyatāṃ mānavadeva kasmād alaṅkṛtā bhūmir iyaṃ tvayeti // PNc_8.80

tasyai śaśaṃsa nijam ā mṛgayāvihārād vṛttāntam antavirasaṃ sa viśuddhavṛttiḥ 
kāntāsmṛtiprasabhakaṇṭakitāṅgajātalajjāvanamravadano navasāhasāṅkaḥ // PNc_8.81

iti parimalā1para-nāmno mṛgāṅkadatta-sūnoḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite nāga-lokā1vatāro nāmā7ṣṭamaḥ sargaḥ samāptaḥ
(PNc_8)


navamaḥ sargaḥ

narmadāvākyam(PNc_p211746)

atha svareṇāṅgaṇadīrghikāṇāṃ saṃvāhayantī kalahaṃsanādam 
tam ity avantīśvaram ā babhāṣe sā mekalakṣmādhararājakanyā // PNc_9.1

nāsya kṣitīśopakṛtaṃ janasya kiyat tayā pannagarājaputryā 
yasyāḥ kṛte samprati bhūṣiteyaṃ bhūmis tvayā bhūśaśalāñchanena // PNc_9.2

idaṃ nṛpa tvām avalokya jātaṃ manaḥ pramodena mamāsvatantram 
no kasya lokatrayasaṃmatānāṃ bhavet satāṃ saṅgatam utsavāya // PNc_9.3

adyaiṣa kasyāpi mayā śubhasya tvaddarśanenānumito vipākaḥ 
ātithyam akṣṇoḥ katham anyathaivam āyānti ratnāni bhavadvidhāni // PNc_9.4

so vatsa, jāte janakaḥ kṛtātmā sā puṇyamūrtijananī jagatsu 
mahīkalāpodvahanādipātraḥ putro yayos tvaṃ naralokapālaḥ // PNc_9.5

rūpeṇa tejasvitayārjavena priyaṃvadatvena tavāmunā ca 
dilīpaduṣyantabhagīrathādīn tān ādirājān jhaṭiti smarāmi // PNc_9.6

samānabhāvais tribhir eva manye samudranemivasudhā dhṛteyam 
bhujaṅgamendreṇa ca meruṇā ca doṣṇā ca maurvīkiṇaśobhinā te // PNc_9.7

tvayi sthite samprati jāgarūke jagadvidheyeṣu vidhūtacintaḥ 
karoti netre bhagavān avaimi sa yoganidrāmukule mukundaḥ // PNc_9.8

na kiṃ cid ikṣvākukulāvatīrṇād rathāṅgapāṇeḥ parihīyate te 
ajāyatāmbhojadṛśā viyogo vane yathā tasya tathā tavāpi // PNc_9.9

akṛtrimo 'yaṃ guṇavatsu jāne jātyaiva te pārthiva pakṣapātaḥ 
yat prauḍhalāvaṇyasudhāsravantyā tayā vinā cetasi tāmyasīva // PNc_9.10

alaṃ viṣādena ghanādhirūḍhā lalāmabhūtā jagato 'khilasya 
tavāṅkam abhyeṣyati sācireṇa śaśiprabhā pārthivakairavasya // PNc_9.11

ito 'dya yāntī purato mayā sā dṛṣṭā bhujaṅgādhipates tanūjā 
udagrabhogair ahibhiḥ parītā lateva tanvī haricandanasya // PNc_9.12

uddaṇḍahemāmburuhāsu khelad etāsu līlāgṛhadīrghikāsu 
samutkayantī kalahaṃsayūtham āmañjunā nūpurasiñjitena // PNc_9.13

vyāpārayantī valitānanenduḥ paścād dṛśau ketakapatradīrghe 
itas tataḥ śūnyatayā skhalantī same 'pi mārge dadatī padāni // PNc_9.14

visrastamālyaḥ ślathabandhanatvād aṃsāvakīrṇāṃ kabarīṃ vahantī 
kalindakanyāmasṛṇorminīlāṃ nistṛṃśalekhām iva manmathasya // PNc_9.15

mukhaṃ niśāghrātam ivāravindaṃ viṣadavītaprabham udvahantī 
vilumpatī niḥśvasitena kāntim āpāṭalasyādharapallavasya // PNc_9.16

unmocayantīm alakāgram etya lagnaṃ calatkuṇḍalaratnakoṭau 
kim apy udañcaddaśanāṃśulekhā sakhīṃ śanaiḥ sasmitam ālapantī // PNc_9.17

sudhāsitaṃ kṣaumam ivāstṛtaṃ taṃ nakhāṃśurekhāvalayacchalena 
kṛtaṃ dadhānopari pāṇipadmam udagrakampasya kucadvayasya // PNc_9.18

gatāni sadyaḥ ślathatāṃ sakhībhir vihasya sākūtavilokitāni 
krameṇa kiṃ cit pratisārayantī vilajjamānā maṇikaṅkaṇāni // PNc_9.19

aśokapuṣpagrathitāṃ dadhānā prālambamālām avalagnamadhyā 
āropitajyeva jagajjayāya svacāpalekhā makaradhvajena // PNc_9.20

ārdravraṇāṅkasya kṛpārdracittā kelīmṛgasya svayam eva tasya 
ācumbatī pāṇḍukapolalekhaṃ vataṃsadūrdhvāṅkuram arpayantī // PNc_9.21

mārgeṣu rūḍhāsu nirūḍhabhāvāt dvirephasampātasamākulāpi 
latāsu puṣpāvacchayacchalena pade pade vatsa vilambamānā // PNc_9.22

tvadīyaviśleṣam avāpya bālā sā lakṣyate kiṃ cid anirvṛteva 
bhavādṛśām ekapade viyogo na kasya, rājendra, mano dunoti // PNc_9.23

pṛthupratāpaḥ savitā yathaiva yathā kalānāṃ nidhir oṣadhīśaḥ 
yathā vasantaḥ sumano 'nukūlas tathāsi bhūmiḥ spṛhaṇīyatāyāḥ // PNc_9.24

nāyakavākyam(PNc_p218720)

iti kṣitīśaśrutiśuktipeyām udīrya vācaṃ virarāma revā 
sa ca smitadyotitadantam evam uvāca tāṃ madhyamalokapālaḥ // PNc_9.25

sthāne yad āhlādayasi prapannaṃ pīyūṣadhārāmadhurair vacobhis 
sudhaikasūtiḥ sa yadākaras te caṇḍīśacūḍābharaṇaṃ śaśāṅkaḥ // PNc_9.26

ṛjuḥ prakṛtyāsi paraṃ tad amba vīcīśu paryāptam anārjavaṃ te 
na kevalaṃ sā payasi prasaktir ālakṣyate te bata mānase 'pi // PNc_9.27

yā jūṭamadhye ca śaśāṅkamauler unnidrakundasrag ivāvabhāti 
tām apyatīva trijagatpratīkṣyāṃ triḥsrotasaṃ puṇyatayātiśeṣe // PNc_9.28

yā sāsya śaktiḥ prasarāmbupaṅke tvayā vṛtā dharmavihāravīthiḥ 
salīlam uddhūlakulācaleyaṃ mahī mahāsūkaradaṃṣṭra eva // PNc_9.29

bhavādṛśīnāṃ mahatāṃ nadīnām adbhir jagatyastamitopasarge 
sukhaṃ sadaivāsurajit samudre nidrāti paryaṅkitapannagendraḥ // PNc_9.30

asantam apy amba mayi prasannā sambhāvanābhāramaho nidhatse 
asty eva bhakteṣv ativatsalatvāt balād guṇāropaṇakautukaṃ te // PNc_9.31

anena me ko 'pi hṛdi praharṣas tava prasādātiśayena jātaḥ 
anārdratām indumarīcisakhye kiyac ciraṃ candramaṇir bibharti // PNc_9.32

vidhāya tattādṛśam indrajālaṃ sā kena nītā phaṇirājakanyā 
apaśyato hetum ihopapannaṃ kim apy aho vismayate mano me // PNc_9.33

ajñānam asmin viṣaye kim anyat mamaitad arhasy apanetum amba 
dināntasammūrcchitam andhakāraṃ niśāmukhasyeva śaśāṅkalekhā // PNc_9.34

puno narmadāvākyam(PNc_p221656)

uktveti tūṣṇīm abhavan nṛsomaḥ sā somasūtiḥ sarid ity uvāca 
atretivṛttaṃ kathayāmy aśeṣaṃ niśamyatāṃ mālavalokapālaḥ // PNc_9.35

gṛhadevatāvācaḥ(PNc_p221993)

yadaiva sā tarjitacandrakāntir ajāyatendīvarapatranetrā 
citrasthitānāṃ gṛhadevatānām iti sphuranti sma tadaiva vācaḥ // PNc_9.36

ratnākaratvaṃ, bhujagendra jātaṃ kanyā tava śrīḥ śubhalakṣaṇeyam 
vakṣaḥsthalaṃ madhyamalokabhartur vibhūṣayitrī puruṣottamasya // PNc_9.37

bhujaṅgavaṃśārṇavakaumudīyam iyaṃ patākāsya rasātalasya 
upāgateyaṃ nidhanāgradūtī vajrāṅkuśasyāsurapuṅgavasya // PNc_9.38

svavīryaparyastapurandareṇa tenāsurendreṇa kadarthitasya 
tejaś cirād ucchvasitaṃ tadābhūd iti śrute bhogabhṛtāṃ kulasya // PNc_9.39

taddehakāntis timiraṃ vyanaiṣīt yad atra moghīkṛtaratnadīpā 
pitrā tad asyāḥ kṛtam arthayuktam āhlādanaṃ nāma śaśiprabheti // PNc_9.40

tataḥ sudhāsūtikarābhirāmair guṇaiḥ parītā sahajanmabhiḥ sā 
śanaiḥ śanair vṛddhim avāpad atra rasātale bālamṛṇālokeva // PNc_9.41

śaśiprābhāpituḥ pratijñā(PNc_p223968)

yad arthitābhūd anubaddhamānasaiḥ suraiś ca siddhaiś ca mahoragaiś ca 
teṣāṃ purastād akṛtavyavasthām ity ekadā saṃsadi pannagendraḥ // PNc_9.42

guptābhihito yat tridaśārivīrair vajrāṅkuśākhyasya mahāsurasya 
asūta līlāgṛhadīrghikeha haimaṃ harer nābhir ivāravindam // PNc_9.43

ānīya tad yo duhitur mamāsyāḥ karṇāvataṃsapraṇayīkaroti 
tasyeyam iṣvāsabhṛtaḥ kalatraṃ pārthasya pāñcālanṛpātmajeva // PNc_9.44

tenaivam ukte ca tadā pareṣu tam artham aṅgīkṛtavān na ko 'pi 
vanyadvipād udgatadānarājeḥ kaḥ kumbhamuktāphalam ādadīta // PNc_9.45

tataḥ prabhṛtyadbhutarūparekhā sā bālikābhūd avarā varāpi 
citte vacas tat kuladevatānāṃ kṛtvāpi tasyāḥ saś ca nānvaśeta // PNc_9.46

sampraty avaimi prathitā yadātaḥ svarge ca bhūmau ca bhuvastale ca 
nīto 'si netrātithitāṃ tvam asyāḥ puṇyena janmāntarasambhṛtena // PNc_9.47

ānetukāmena bhavantam atra nijaṃ vacas tannayatā pratiṣṭhām 
āptaprayatnena tathā sa manye phaṇīśvareṇopakṛtaḥ prapañcaḥ // PNc_9.48

ekaḥ kṣitau sāhasikas tvam eva nānyo 'sti rājan navasāhasāṅkaḥ 
nisargadurgām api bhūmim etāṃ svodyānavīthīm iva yaḥ praviṣṭaḥ // PNc_9.49

tad asya kāryasya puraskṛtasya yatasva sīmāntavilokanāya 
vigāhamāno 'mbaram ardhamārgaṃ nivartate jātu kim uṣṇarāśmiḥ // PNc_9.50

ito 'sti gavyūtiśatārdhamātraṃ gatvā purī ratnavatīti nāmnā 
vinirmitā śilpikalāmayena mayena yā nākajigīṣayena // PNc_9.51

tasyāsurendrasya narādhipendra jagaddruhaḥ sā kila rājadhānī 
samedhitasyābjabhuvā vareṇa raṇeṣv avadhyo marutāṃ bhaveti // PNc_9.52

so mauliratnāni mahoragāṇām utkhyāya cotkhāya ca kautukena 
karoti nirvāsitanāyakeṣu nijāṅganāhāralatāntareṣu // PNc_9.53

so bāṣpaparyākulalocanāni niḥśvāsabhinnādharapallavāni 
karoti vaktrāṇy amarāṅganānām utsannalīlāsmitacandrikāni // PNc_9.54

kṛtāṅgadaḥ kambalakāliyābhyāṃ yajñopavītīkṛtaśaṅkhacūḍaḥ 
sas takṣakāpāditakaṇṭhabhūṣo bibharti līlām aśivaḥ śivasya // PNc_9.55

āstāṃ kim anyaiḥ phaṇibhiḥ saś cintyas tasyāpi śeṣasya ca vāsukeś ca 
rāhur yathā viśvabhayaikahetus tārādhipasyāhimadīdhiteś ca // PNc_9.56

khagendrabhaṅgena tathā tathā ca na sarpayajñe janamejayasya 
nidhānam ātaṅkaparamparāṇāṃ jāto yathā samprati nāgalokaḥ // PNc_9.57

hares tvam aṃśo 'tra kṛtāvatāras tasyāsurendrasya nibarhaṇāya 
avaimi lokatrayakaṇṭakasya laṅkādhipasyeva sa maithilīśaḥ // PNc_9.58

śrīkaṇṭhavaikuṇṭhapurandarādyair upekṣitaṃ yat tridaśair aśaktyā 
kṛtasya tasyāsya bharaṃ visoḍhuṃ sambhāvyase me nṛpate tvam eva // PNc_9.59

kim anyad uttiṣṭha gṛhāṇa yātrāṃ vajrāṅkuśaṃ pratyamitapratāpa 
tac cāvataṃsīkuru hemapadmam ānīya, bhūśakra, śaśiprabhāyāḥ // PNc_9.60

sā te samāptādbhutasāhasasya vatsāṅkam abhyetu phaṇīndrakanyā  
sītā yathā daśaratheḥ salīlam āropitatryambakakārmukasya // PNc_9.61

agādhapātālatalodgatāni vinidrakundacchadasundarāni 
lokadvaye samprati te yaśāṃsi ākalpapallavīphalavac carantu // PNc_9.62

prasādam āptena cirād vilīne tasmin surārātighanoparodhe 
mukhendunā pannagasundarīṇāṃ punaḥ samāgacchatu patralekhā // PNc_9.63

āsīt purastāt tripurāvabhaṅge yan maṇḍalaṃ bālamṛgāṅkamauleḥ 
mahāsurair bhāvini sāmparāye tavāstu tat saṃyugajāmadagnya // PNc_9.64

panthāḥ śivo 'yaṃ purato 'tra gantā vaṅkurmunir locanagocaraṃ te 
upācares taṃ ca tathāvidhānāṃ bhaktiṃ hi gāṃ kāmaduhām uśanti // PNc_9.65

ity udīrya maṇikāntikandalīḥ kalpitaṃ tridaśacāpam asya sā 
ā mumoca nijakaṇkaṇaṃ bhuje jyākiṇāṅkakaṭhiṇīkṛtatvaci // PNc_9.66

narmadoktisvīkāraḥ(PNc_p231459)

avadad atha saḥ sāhasonmukhas tām iha hi vayaṃ vacasi sthitās taveti 
taḍid iva na cirād udīritāśīḥ sarid api sāsya puras tirobabhūva // PNc_9.67

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye narmadā-saṃvādo nāma navamaḥ sargaḥ
(PNc_9)


daśamaḥ sargaḥ

nāyakasya ramāṅgadaṃ prati praśnaḥ(PNc_p232041)

atha mekalācalasutātirohitau atimātravismayarasārdramānasaḥ 
daśanacchavicchuritapāṭalādharaḥ sa ramāṅgadaṃ nṛpatir ity avocat // PNc_10.1

adhirohati svayam acintitāpy aho śubhasampadaṅkam aparāṅmukhe vidhau 
savapur vilocanapathaṃ yadāvayor amṛtāṃśusūtir iyam āpadāpagā // PNc_10.2

idam indrajālam iti me samutthitām matim etad arpitam udārayā tayā 
vikasanmarīciracitendrakārmukaṃ karavarti ratnavalayaṃ vilumpati // PNc_10.3

ayi mekalādritanayāpuraḥkṛte kriyate kim atra vada kṛtyavastuni 
tava yat sadā nayarahasyavedino na dhiyaś caranty anayapāṃsule pathi // PNc_10.4

ramāṅgadavākyam(PNc_p233320)

iti pārthivena kathite dadhan manāk pulakena cumbitakapolam ānanam 
idam āttanītipatham ādade vacaḥ smitapuṣpitādharadalo ramāṅgadaḥ // PNc_10.5

iha kiṃ pratisphurati me tavāgrato nayaśāstranīranidhipāradṛśvanaḥ 
avalīḍhaviśvatamasaḥ puro raver na hi jātu dipakaśikhā prakāśate // PNc_10.6

viṣaye 'tra maunam ucitaṃ hi mādṛśām avaśas tathāpi kathayāmi kiṃ cana 
kṣitipālamaulimaṇiveṇikātithes tava kena śāsanam idaṃ vilaṅghyate // PNc_10.7

prathamaṃ hi maṇḍalam akhaṇḍaśāktibhir vijigīṣubhiḥ svam abhitaḥ prasādhyate 
paramaṇḍale tad anu nītipāragair avanīpurandara, karaḥ prasāryate // PNc_10.8

tad apāsyam evam avitarkitotthite paripanthinām iha vidheyavastuni 
yadi nābhaviṣyad abhimānaśālinas tava rājyam uddhṛtasamastakaṇṭakam // PNc_10.9

śrutaśaktisaṅkalitamantraniścayair upalabdhaṣaḍguṇavivekavartmabhiḥ 
tadupāyatattvam adhigamya dhūḥ kṣites tava mantribhir nṛpa durudvahohyate // PNc_10.10

atisāndrakāñcanamarīcipiṅgalaṃ digupāhitapracurapatraśobhinaḥ 
tava kośam utsṛjati na kṣaṇaṃ ramā paramāravaṃśasarasīsaroruha // PNc_10.11

priyakīrtayo jayapavitritāśayās tarasā tṛṇīkṛtajagattrayā yudhi 
jagatīviśeṣaka tavānujīvino nivasanty avantiviṣaye sahasraśaḥ // PNc_10.12

pṛthivībhṛtaḥ prathitavikrameṇa ye gamitās tvayā vaśam upāyasampadā 
nayavartmagāḥ kṣitipate tavānyathā na bhavanti bhāvisamarābhiśaṅkayā // PNc_10.13

apakartum atra samaye tavāttabhīr manasāpi hūṇanṛpatir na vāñchati 
ibhakumbhabhittidalanodyame harer na kapiḥ kadā cana saṭāṃ vikaṛṣati // PNc_10.14

asikāntijālajaṭilāgrabāhunā raṇasīmni nātha nihateṣu bhartṛṣu 
bhavatātra vāgaḍavadhūjanaḥ kṛto ratisandhivigrahakathāparāṅmukhaḥ // PNc_10.15

adhunāpi deva muralāṅganājanais vijayapraśastir iva likhyate tava 
galadañjanāśrupṛṣatāvalicchalāl lasadindupāṇḍuṣu kapolabhittiṣu // PNc_10.16

rabhasād apāsya maṇikaṅkaṇāvalīḥ kanakāravindakatakeṣu te 'sinā 
na kim arpitāni nṛpa lāṭayoṣitā sphaṭikākṣasūtravalayāni pāṇiṣu // PNc_10.17

nayanāmbubhiḥ snapitadhūsarādharāḥ pratibaddharūkṣamalinaikaveṇayaḥ 
nihitā na kiṃ mahati śokasāgare jagatīndra kosalapateḥ purandhrayaḥ // PNc_10.18

uditena vairitimiradruhābhitas tava nātha vikramamayūkhamālinā 
gamitāḥ prabhāvalayaśūnyatāṃ jhaṭity aparāntapārthivavadhūmukhendavaḥ // PNc_10.19

ativelam uttaradigantavartinā samaraśramābhyuditagharmabindunā 
śaradindunirmalam apāyi bhūbhṛtām asipatrapātrapatitaṃ tvayā yaśaḥ // PNc_10.20

nijarandhragopanapaṭīyasābhitaḥ pararandhradṛṣṭipaṭucāracakṣuṣā 
nayabhinnasāhasabhuvā bhuvastale bhavatā samaṃ kathaya ko viruddhyate // PNc_10.21

naradeva daivam adhikṛtya yā vipat nipataty avantiviṣaye kathaṃ cana 
śikhimuktamantrahaviṣā vihanyate tava sā vasiṣṭhamahasā purodhasā // PNc_10.22

nṛpa vāsarāṇi nirupaplavāḥ prajāḥ sukham ātmakarmaṇi ratā nayanti yat 
vijayaṃ jayaikasuhṛdo 'sya sarvadā nanu kārmukasya tava tadvijṛmbhitam // PNc_10.23

iti kiṃ cid eva na tava svamaṇḍale nṛpa cintyam asty uditaśaktisampadaḥ 
adhunā tu nītinihitena cetasā phaṇilokakṛtyam idam eva cintyatām // PNc_10.24

prabhuśāktir udyamaparatvam arpitatrijagaccamatkṛtir ahaṅkṛtiś ca sā 
asurasya tasya kathitā narendra te nagarī ca mekalanagendrakanyayā // PNc_10.25

abhigamya eva sas tavādhunā ripur marutām udāranijakāryasiddhaye 
śrutilagnagandhagajabṛṃhitaḥ kṣaṇaṃ nṛpa kesarī kathaya kiṃ vilambate // PNc_10.26

navasāhasāṅka, na tavāsurād ahaṃ kalayāmi samprati kim apy atādṛśam 
vidhutiḥ kadā cana vibho na bhūbhṛtaḥ kalaviṅkapakṣapavanena śāṅkyate // PNc_10.27

bhavatā yadoccalita eṣa dakṣiṇaś caraṇas tadaiva suravairiyoṣitām 
vigalanti deva nayanodabindavaḥ śaradindupāṇḍuni kapolamaṇḍale // PNc_10.28

vijayaikasadmani guṇaḥ śarāsane tava yāvad atra na nṛpādhirohati 
tuhinacchaṭādhavalacāmarasmitā vilasanti tāvad asurālaye śriyaḥ // PNc_10.29

kanakāravindam aravindalocana praṇayena naiva saḥ samarpayiṣyati 
suranirjayārjitamadāvṛte 'ntaraṃ labhate na sāma kila tādṛśaṃ hṛdi // PNc_10.30

bhavataḥ kuto 'pi nṛpa yāvad āgamaṃ na sa vetti tāvad abhiyoktum arhasi 
sahasānyathā rahasi mantribodhitaḥ paritaḥ svadurghaṭane yatiṣyate // PNc_10.31

kṛtanūtanārgalakapāṭasaṃpuṭāṃ subhaṭair udāyudhakarair adhiṣṭhitām 
paritaḥ sukhātaparikhāṃ punaḥ purīṃ racitaikadurgam apathāṃ vidhāsyati // PNc_10.32

valite 'pi kiṃ cana dhanuḥparigrahe bhuvanatrayaprathitasāhase tvayi 
api jāyate dhṛtiviparyayo harer asureṣu kaiva gaṇanā tapasviṣu // PNc_10.33

niyataṃ, narendra, vidatphaṇāmaṇisphuradaṃśusūtritanavātapaṃ nabhaḥ 
suravairivīryadṛḍhamatsaraṃ puraḥ phaṇisainyam ājibhuvi te bhaviṣyati // PNc_10.34

adhunaiva te 'tra nijatāṃ vrajanti vā subhaṭāḥ svayaṃ vidhivaśena ke cana 
kapayaḥ purā raghupater yathā vane hanumatpataṅgatanayāṅgadādayaḥ // PNc_10.35

yad udīritaś ca purukutsakāntayā saritāsi vaṅkumunidarśanaṃ prati 
pratibhāti kiṃ cana mamaiva tatra te kim u nirmukheṅgitavidas tadiṅgitam // PNc_10.36

athavaika eva vibhur asy arer vadhe nanu dhāma tat sphurati śārṅgiṇas tvayi 
uditakrudhas tripuradāhaḍambare śaratām avāpa kila yat pinākinaḥ // PNc_10.37

avalokayāmi śakunaṃ yathā tathā tad avaimi pakṣmaladṛśaḥ sabhāntare 
na cirād upoḍḥapulakena pāṇinā kanakāravindam avataṃsayiṣyasi // PNc_10.38

tvam ihaiva nātha maṇidhāmni tiṣṭha vā na hi nāma tādṛśam idaṃ prayojanam 
asuraṃ nihatya sahasaiva tatkṣaṇād aham ānayāmi tapanīyapaṅkajam // PNc_10.39

vijayī yad asmi smareṣu jitvarāḥ prabhavanti tatra tava pādapāṃsavaḥ 
aruṇo yad andhatamasaṃ niṣedhati sphuritaṃ narādhipa tad arkatejasām // PNc_10.40

nāyakavākyam(PNc_p244451)

masṛṇoktipallavitanītivikramakramam ity udīrya virate ramāṅgade 
saḥ sarasvatīmukhararatnanūpuradhvanipeśalaṃ nṛpatir ādade vacaḥ // PNc_10.41

tvadṛte mukhāt sukhanirastasaṃśayaprasareyaṃ bhāratī ullasati kasya bhāratī 
śaśalakṣmaṇaḥ paramakharvaśarvarītimirachiducchalati kāntikandali // PNc_10.42

tava vedmi pauruṣam ahaṃ tvayā vinā na vapuḥsthitiṃ kva cana kartum utsahe 
dhanuṣīva dīrghaguṇasaṅgate yatas tvayi me dṛḍhapraṇayavāsitaṃ manaḥ // PNc_10.43

gamane tad ehi sahitau yatāvahe jhaṭiti triviṣṭaparipoḥ purīṃ prati 
apade yad udyamakathāvirodhinī na hi siddhaye bhavati dīrghasūtratā // PNc_10.44

śukavākyam(PNc_p245736)

iti pārśvavartinam udīrya maunavān abhavat sa mālavakuraṅgalāñchanaḥ 
tvarayāvatīrya saś ca ratnapañjarāt purataḥ śuko 'sya puna ity abhāṣata // PNc_10.45

śṛṇu śaṅkhacūḍaśucivaṃśabhūr ahaṃ nṛpa, ratnacūḍa iti nāgarakaḥ 
udapādi kaṇvamuniśiṣyaśāpataḥ śukatā mameyam animīlitasmṛtiḥ // PNc_10.46

praṇayoktibhir munir atha prasedivān iti me saḥ śāpatimirāvadhiṃ vyadhāt 
vaśināṃ ruṣo matiṣu nāsate ciraṃ jalavipuṣaś ca, nṛpa, sasyasūciṣu // PNc_10.47

tvam aphalgu neṣyasi śaśiprabhāntikaṃ navasāhasāṅkanṛpater yadā vacaḥ 
niyataṃ bhaviṣyati tadā kumāra te śukarūparūpaparivartanotsavaḥ // PNc_10.48

tad anaṅgaṣaṣṭhaśaraṃ saṃdiśa svayaṃ śanakaiḥ kim apy uragabālikāṃ prati 
hṛdi yan nidhāya sahasaiva yāmy ahaṃ phaṇinām anamramaṇitoraṇāṃ purīm // PNc_10.49

ayi maunam etad avanīndra, mucyatāṃ drutam ucyatāṃ ca kim iyaṃ mayi trapā 
pṛthag asmi deva na hi te paricchadāt ucitaṃ na tan mayi rahasyagopanam // PNc_10.50

nāyakavākyam(PNc_p247686)

iti valgu jalpati śuke 'tha vismayād api vismayaṃ param avāpa pārthivaḥ 
avadac ca pañjaram ivāsya kalpayan daśanāṃśubhiḥ sphaṭikasūcikomalaiḥ // PNc_10.51

vipadaṃ vilokya tava duḥsahām imām ayi ratnacūḍa mama dūyate manaḥ 
patitaṃ kukūladahane na kasya vā mṛdumālatīmukulamālyamādhaye // PNc_10.52

nāyikāṃ prati saṃdeśaḥ(PNc_p248341)

ghaṭitaṃ vidher idam ajaryam āvayor na ramāṅgadān mama sakhe 'tiricyase 
idam ārya tat tvayi vimuktayantraṇo nanu saṃdiśāmi hariṇīdṛśāṃ prati // PNc_10.53

virate 'pi meghatimire natāṅgi me na gatāsi locanapathaṃ yadā tadā 
phaṇilokabhūmim atidurgamām imām aviśaṃ tava anupadam eva sudnari // PNc_10.54

nagarīṃ tvadāttahṛdayo 'pi bhoginām aham āgato na mṛgadīrghalocane 
śrutayendusūtisaritānyato hṛtaḥ sahasaiva hemaśatapatravārtayā // PNc_10.55

atipāṭalādharam avāñcitaṃ hriyā smitakāntimat stimitaratnakuṇḍalam 
tadapāṅgasaṅkalitalocanotpalaṃ phaṇilokakaumudi mukhaṃ smarāmi te // PNc_10.56

dvitaye dvayena sahasojjhitas tadā śaśisūtisindhupulinodare śaraḥ 
jagadekavibhramabhvā bhuvastale sutanu tvayā mayi ca puṣpadhanvanā // PNc_10.57

dhṛtam ūrmihastanivahena revayā nanu phenakānti karabhoru me patat 
viṣaye dṛśor upadaśaṃ manaḥśilālikhitaikahaṃsamithunaṃ tavāṃśukam // PNc_10.58

maṇikāntiluptatimire rasātale bhavatīm ihānusaratā tanūdari 
avalokitāny atha mayā padāni te sahasā suvarṇasikatāṅkite pathi // PNc_10.59

sarale jaṭhity uditakārśyadorlatāgailtāni ratnavalayāni te mayā 
katham apy udaśrupṛṣataṃ pade pade cakitena candramukhi vīkṣitāni ca // PNc_10.60

manasā kim ālikhati kiṃ samācaraty adhunā kim induvadanā ca vakti sā 
iti me 'padiśya bhavatīṃ pravṛttayā hṛdayaṃ saśalyam iva hanta cintayā // PNc_10.61

paritāpavatyaviralocchalatprabhātuhinacchaṭābhir asitābjalocane 
śaradindudīdhitikalāpasundaras tava hāra eṣa hṛdi siñcatīva mām // PNc_10.62

kathaya priye nihitasāndracandanadravaśītalojjvalakarā kucadvaye 
mama hārayaṣṭir api sā sakhīva kiṃ madanābhitāpam apaṭūkaroti te // PNc_10.63

kṣaṇam apy aho patasi me śucismite na samutsukasya tava vismṛteḥ pathi 
jhaṭiti praviśya hṛdaye mamātra kiṃ likhitāsi padmamukhi puṣpaketunā // PNc_10.64

samudvahantī sravadañjanāśrughorotkaraśyāmitakaṅkaṇena 
karāravindena mukhendubimbam āpāṇḍurakṣāmakapolabhitti // PNc_10.65

nave nave paṅkajinīpalāśamṛṇālahārādisanāthapārśve 
pravālalīlāstaraṇe niṣaṇṇā siṃhāsane manmathapārthivasya // PNc_10.66

bālapravālāṅkurapāṭalasya lāvaṇyaratnākarakaustubhasya 
udūṣmaṇā niḥśvasitena kāntiṃ kadarthayantī daśanacchadasya // PNc_10.67

analpasaṅkalpavikalpajālaviloḍanair na svam api smarantī 
sasādhvasenāvirataṃ mayā tvam utprekṣyase pannagarājaputri // PNc_10.68

brūmaḥ kiyan naya kathaṃ cana kālam alpam atrābjapatranayane nayane nimīlya 
hemāmbujaṃ taruṇi tat tarasāpahṛtya devadviṣo 'yam aham āgata ity avehi // PNc_10.69

bhadraitad vraja ratnacūḍanibiḍapremārdram asmadvacas tasyās tatra kuraṅgaśāvakadṛśaḥ karṇāvataṃsīkuru 
śāpānte bata vismariṣyasi bhrātas tad ekaṃ kim apy ādāya svayam eva tatprativacaḥ pārśvaṃ mamābhyeṣyasi // PNc_10.70

iti nṛpateḥ svānte kṛtvā manomṛgavāgurāṃ giram udakamannistriṃśābhe nabhasy aśanaiḥ śukaḥ 
ciravinihitāṃ dṛṣṭiṃ tasmān nivartya tathotsuko jhaṭiti gamane devo 'py asīt saḥ sāhasalāñchanaḥ // PNc_10.71

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye ratnacūḍa-saṃpreṣaṇo nāma daśamaḥ sargaḥ
(PNc_10)


ekādaśaḥ sargaḥ

śatrujayārthaṃ prasthānam(PNc_p254542)

atha bibhrat sarāgeṇa hṛdayena kṛśodarīm 
saḥ pratasthe mahīnāthaḥ kareṇa ca dhanurlatām // PNc_11.1

indranīlapratolītaḥ sa nirgacchan patiḥ śriyaḥ 
tatkāntiśyāmatāṃ gatvā kṣaṇaṃ kṛṣṇa ivābabhau // PNc_11.2

āsannapadmasarasā kusumānamraśākhinā 
so narmadopadiṣṭena gantuṃ pravavṛte pathā // PNc_11.3

yāntam ekāntaśiśirāḥ samīrās taṃ siṣevire 
elālavaṅgakaṅkolajātīphalasugandhayaḥ // PNc_11.4

cakras tasyānilasparśakvaṇatkāñcanapallavāḥ 
mauktikastabakasmerā vismayaṃ ratnavīrudhaḥ // PNc_11.5

amandamārutākṣepamuktamuktāphalacchalāt 
caladvaṃśalatā mūrdhni tasya lājān ivākiran // PNc_11.6

agalan kusumavyājāt tasminn abhyarṇagāmini 
pātālakalpavṛkṣāṇām ānandāśrulavā iva // PNc_11.7

aravindamukhakroḍakrīḍanmukharaṣaṭpadā 
anāmayam ivāpṛcchat tam abhyāgatam abjinī // PNc_11.8

śaśiprabhākṣivistārasaṃvādinyaḥ pade pade 
taṃ kim apy ārdratāṃ ninyur araṇyahariṇīdṛśaḥ // PNc_11.9

upayuktāmṛtaspardhinārikelaphalodakān 
āsvāditalavāṅgailāpūganāgalatādalān // PNc_11.10

śayyīkṛtātanusvarṇakadalībālapallavān 
viṣṭarīkṛtavistīrṇacandrakāntaśilātalān // PNc_11.11

tatkālocitakartavyavyāvṛttaikaramāṅgadān 
āvṛttivihitapreyaḥphaṇirājasutākathān // PNc_11.12

hṛdayanyastakarpūramṛṇālanalinīdalān 
puṃḥkokilakulollāpajanitasmarasañjvarā // PNc_11.13

jāmbūnadalatāgulmavihitāśrayasauhṛdān 
gacchan sas tatra kati cin nivāsān vyadhitādhvani // PNc_11.14

vaṅkumunyāśramaprāptiḥ(PNc_p258188)

saṃprāpa pṛthivīpālaḥ kālena kiyatāpy atha 
saḥ kūlopāntavicaranyaṅku vaṅkutapovanam // PNc_11.15

āśramavarṇanam(PNc_p258496)

hṛtaṃ kutūhalenālaṃ tadālokanajanmanā 
patiṃ madhyamalokasya taṃ jagāda ramāṅgadaḥ // PNc_11.16

sīmā satītiśabdasya sakuśāṅkālpapallavā 
maithilīva śriyaṃ dhatte kām apy āśramabhūr iyam // PNc_11.17

ito vānti havir dhūmalatālasyapradā ime 
marutaḥ pāvanāḥ pakvapuroḍāśasugandhayaḥ // PNc_11.18

ito hiraṇmayī bhūmis taravo hemavalkalāḥ 
unnidrahemapadmāni payāṃsīva pade pade // PNc_11.19

kākapakṣāṅkamūrdhānaḥ paśyaite guruśikṣayā 
baṭavaḥ khaṇḍayanty atra samidhaś ca padāni ca // PNc_11.20

anayā sāma gāyantyā svarasaṃśayavān ayam 
itaḥ karoti kalahaṃ śukaḥ sārikayā samam // PNc_11.21

idam atrādbhutaṃ paśya madaklinnaṃ gajasya yat 
gaṇḍalekhāṃ nakhāgreṇa śanaiḥ kaṇḍūyate hariḥ // PNc_11.22

prabhāmaṇḍalaparyastatamasaḥ śataśaḥ pathi 
tavāpatanti pātālaravayo 'mī maharṣayaḥ // PNc_11.23

eṣāṃ dvitayam etābhiḥ kapilābhir alaṅkṛtam 
uṭajaprāṅgaṇaṃ gobhir jaṭābhir abhitaḥ śiraḥ // PNc_11.24

ito gātraparāvṛttibhagnāsthi puruṣetarān 
muneḥ śayyākuśān atti bālaḥ kastūrikāmṛgaḥ // PNc_11.25

ito 'py ayam ṛṣiḥ paśya japāpāṭalayānayā 
gavānugamyate sāyaṃ saṃdhyeva divākaraḥ // PNc_11.26

sahasaivātithiḥ prāptaḥ ko 'py ayaṃ bhavatām iti 
eṣa praty uṭajaṃ vakti sasaṃbhramam ayaṃ śukaḥ // PNc_11.27

ataḥ saṃprati vīkṣante kautukottānitekṣaṇāḥ 
tvām indum iva paryāptamaṇḍalaṃ munikanyakāḥ // PNc_11.28

bhūdattasmarasāmrājyaṃ mukhaśrītarjitendu ca 
āsām indīvarākṣīṇām alaṅkāro navaṃ vayaḥ // PNc_11.29

muktāstraḥ strīṣu kandarpo devātrānuśayād iva 
śaṅke saṃtyajya kodaṇḍam āttadaṇḍas tapasyati // PNc_11.30

vaṅkumunidarśanam(PNc_p262386)

tasminn ityuktavaty eva tathā savidhavartmani 
tataḥ pṛthvīśaśāṅkena vaṅkumunir adṛśyata // PNc_11.31

aṃsāvalambinīr bibhrat sandhyābhrakapiśā jaṭāḥ 
prasṛtā iva nirgatya paramajyotiṣaḥ śikhāḥ // PNc_11.32

dadhadyajñopavītena sīmantitam uraḥsthalam 
jāhnavīnirjhareṇeva nabhaḥ prāleyapāṇḍunā // PNc_11.33

śuddhaikaguṇasaṃpṛktām akṣamālāṃ dadhat kare 
mūrtāṃ tīvratapaḥsiddhim ātmanaḥ phalitām iva // PNc_11.34

yogakṣemopapattyartham upaviṣṭaḥ kuśāsane 
napteva maithilībhartur atithir nāma pārthivaḥ // PNc_11.35

priyasomaḥ sadāyuktaḥ priyayā cānasūyayā 
pātram atrir ivogrāṇāṃ tapasāṃ tejasām iva // PNc_11.36

so dṛṣṭipatham āyāti yayātipratime nṛpe 
tutoṣa kasya vā na syād ākṛtis tasya sā mude // PNc_11.37

tataḥ kṛtapraṇāmasya tasya praṇatabhūbhṛtaḥ 
vidadhe sa viśāmpatyur ātithyam attithipriyaḥ // PNc_11.38

athādūre sukhāsīnaḥ sukhāsīne mahībhṛti 
iti sūnṛtayā vācā sa vaktum upacakrame // PNc_11.39

adya naḥ puṇyabījena mukto yat satyam aṅkuraḥ 
lalāma lokatritaye yena tvam avalokitaḥ // PNc_11.40

tava śaṃsati saubhāgyam abhijāteyam ākṛtiḥ 
indoḥ sudhānidhānatvaṃ jyotsnayā yat pratīyate // PNc_11.41

yathā pradeśam āyātair vyaktiṃ vajrāṅkuśādibhiḥ 
cakravartīty anukto 'pi cihnais tvam anumīyase // PNc_11.42

tvadarśanotsavenaiva kṛtārthaṃ cakṣur adya naḥ 
vimuñcati śaraccandre cirarūḍham api spṛhām // PNc_11.43

hetudvitayam evātra paramānandasampadaḥ 
parabrahmopalabdhir vā saṅgataṃ vā bhavādṛśām // PNc_11.44

akṛtvā bhavataḥ praśnaṃ na sthātum aham utsahe 
dhīratāṃ mama bhindanti yat kautukarasormayaḥ // PNc_11.45

tvayā mahībhṛtām atra vaṃśaḥ keṣām alaṅkṛtaḥ? 
śrotrapīyūṣagaṇḍūṣaḥ kāni nāmākṣarāṇi te ? // PNc_11.46

anena guṇinā sārdhaṃ dhanuṣānucareṇa ca 
kena kāryātibhāreṇa tvam etām āgato bhuvam ? // PNc_11.47

ramāṅgadavākyam(PNc_p266814)

ity uktvā virate tasmin rājñā sasmitam īkṣitaḥ 
sthitvā kṣaṇam uvācedam iṅgitajño ramāṅgadaḥ // PNc_11.48

arbudācalavarṇanam(PNc_p267121)

brahmāṇḍamaṇḍapastambhaḥ śrīmān asty abudo giriḥ 
upoḍhahaṃsikā yasya saritaḥ sālabhañjikā // PNc_11.49

yaḥ sūryāṃśuśalākasya viśvasyopari tiṣṭhataḥ 
vyomanīlātapatrasya daṇḍatvam adhirohat // PNc_11.50

ādātum avataṃsāya svarṇadīhemapuṣkaram 
yaḥ sendranīlakaṭako bhuvo bhuja ivoddhṛtaḥ // PNc_11.51

śikharāsannanakṣatro lakṣyate yaḥ pratikṣapam 
saśīkara ivodasto hastaḥ pātāladantinā // PNc_11.52

yasya śṛṅgendranīlāṃśuśyāmam ādityamaṇḍalam 
kṣaṇaṃ puṭakinīpatrachatrākṛti vilokyate // PNc_11.53

nīlakaṇṭhapriyā kāmaṃ kṛtapañcānanasthitiḥ 
yasyāgrabhūmir gaurīva guhāpītapayodharā // PNc_11.54

adhaḥsaṃnaddhamedheṣu sthitā yasyāgrasānuṣu 
prāvṛḍvilāsālāsyānām anabhijñāḥ kalāpinaḥ // PNc_11.55

induḥ kaṭakamāṇikyaṃ yasya tuṅgasya bhūbhṛtaḥ 
bhuvo yasya ca kāntāyā mekhalāmaṇir aṃśumān // PNc_11.56

kva cit kva cit patantyā yaḥ kṛṣṇasāraḥ śaśitviṣā 
kaṇḍūyata ivāsannaṃ śṛṅgeṇa hi mṛgīṃ niśi // PNc_11.57

pāṇḍuḥ śaraddhanair ūrdhvam adhastālīvanāsitaḥ 
yaḥ kailāsa ivāśliṣṭaḥ paulastyabhujasampradā // PNc_11.58

harayaḥ śerate yasya mattebhavadhaniḥsahāḥ 
guhāsu nakhanirmuktamuktādanturabhūmiṣu // PNc_11.59

alakacyutamandāramakarandasugandhibhiḥ 
amartyamithunakrīḍā nikuñjair yasya sūcyate // PNc_11.60

udañcadindracāpāni nānāratnāṃśupallavaiḥ 
sānūni yasya sevante dvaye citraśīnaḥ // PNc_11.61

patyā saha vanānteṣu viharantyādrikanyayā 
nīyante śoṇatāṃ yasya śilāḥ sālaktakaiḥ padaiḥ // PNc_11.62

pratibhānti puras te 'pi yasya valmīkavāmanāḥ 
śailāḥ suvelakailāsamahendramalayādayaḥ // PNc_11.63

vasiṣṭhāśramavarṇanam(PNc_p271020)

atisvādhīnanīvāraphalamūlasamitkuśam 
munis tapovanaṃ cakre tatrekṣvākupurohitaḥ // PNc_11.64

hṛtā tasyaikadā dhenuḥ kāmasargādhisūnunā 
kārtavīryārjuneneva jamadagner anīyata // PNc_11.65

sthūlāśrudhārāsaṃtānasnapitastanavalkalā 
amarṣapāvakasyābhūd bhartuḥ samid arundhatī // PNc_11.66

athātharvavidām ādyaḥ samantrām āhutiṃ dadau 
vikasadvikaṭajvālājaṭile jātavedasi // PNc_11.67

tataḥ kṣaṇat sakodaṇḍaḥ kirīṭī kāñcanāṅgadaḥ 
ujjagāmāgnitaḥ ko 'pi sahemakavacaḥ pumān // PNc_11.68

dūraṃ saṃtamaseneva viśvāmitreṇa sā hṛtā 
tenāninye muner dhenur dinaśrīr iva bhānunā // PNc_11.69

tatas tāpasakanyābhir ānandāśrulavāṅkitaḥ 
kapolaḥ pāṇiparyaṅkāt sāśrulekhād apāsyata // PNc_11.70

paramāravaṃśavarṇanam(PNc_p273077)

paramāra iti prapāt sa muner nāma cārthavat 
mīlitānyanṛpacchatram ātapatraṃ ca bhūtale // PNc_11.71

pravartitātivistīrṇasaptatantuparamparaḥ 
purāṇakūrmaśeṣaṃ yaś cakārāmbhonidheḥ payaḥ // PNc_11.72

sthāpitair maṇipīṭheṣu muktāprālambamālibhiḥ 
bhūr iyaṃ yajvanā yena hemayūpair apūryata // PNc_11.73

praśāntacintāsantāne cireṇa namucidviṣi 
amocyatāstadaityena yenerṣyākalahaṃ śacī // PNc_11.74

vaṃśaḥ pravaṛte tasmād ādirājān manor iva 
nītaḥ suvṛttair gurutāṃ nṛpair muktāphalair iva // PNc_11.75

tasmin pṛthupratāpo 'pi nirvāpitamahītalaḥ 
upendra iti sañjajñe rājā sūryendusaṃnibhaḥ // PNc_11.76

sadāgatipravṛttena sītocchvasitahetunā 
hanumateva yaśasā yasyālaṅghyata sāgaraḥ // PNc_11.77

śaṅkitendreṇa dadhatā pūtām avabhṛtais tanum 
akāri yajvanā yena hemayūpāṅkitā mahī // PNc_11.78

atyacchadaśanodgacchataṃśulekhātaraṅgibhiḥ 
dīrghair yasyārinārīṇāṃ niḥśvāsaiś cāmārayitam // PNc_11.79

tasmin gate narendreṣu tadanyeṣu gateṣu ca 
tatra vākpatirājākhyaḥ pārthivendur ajāyata // PNc_11.80

dīrgheṇa cakṣuṣā lakṣmīṃ bheje kuvalayasya yaḥ 
nārīṇāṃ diśatānandaṃ doṣṇā sattārakeṇa ca // PNc_11.81

śithilīkṛtajīvāśā yasmin koponnatabhruvi 
ninyuḥ śirāṃsi stabdhāni na dhanūṃṣi natiṃ nṛpāḥ // PNc_11.82

vairisiṃha iti prāpaj janma tasmāj janādhipaḥ 
kīrtibhir yasya kundenduviśadābhiḥ saṭāyitam // PNc_11.83

paulomīramaṇasyeva yasya cāpe vilokite 
cakitaiḥ sarasīva kṣmā rājahaṃsair amucyata // PNc_11.84

śrīsīyaka iti kṣetraṃ yaśasām udabhūt tataḥ 
dilīpapratimaḥ pṛthvīśuktimuktāphalaṃ nṛpaḥ // PNc_11.85

lakṣmīr adhokṣajasyeva śaśimauler ivāmbikā 
vaḍajety abhavad devī kalatraṃ yasya bhūr iva // PNc_11.86

akhaṇḍamaṇḍalenāpya prajāpuṇyair mahodayam 
kalisaṃtamasaṃ yena vyanīyata nṛpendunā // PNc_11.87

vaśīkṛtākṣamālo yaḥ kṣmām atyāyatāṃ dadhan 
rājyāśramam alaṃcakre rājārṣiḥ kuśacīvaraḥ // PNc_11.88

smitajyotsnādaridreṇa bāṣpasrāvimukhendunā 
śaśaṃsur vijayaṃ yasya rudrapāṭīpatistriyaḥ // PNc_11.89

akaṅkaṇam akeyūram anūpuram amekhalam 
hūṇāvarodhavaidhavyadīkṣādānaṃ vyadhatta yaḥ // PNc_11.90

nāyakavarṇanam(PNc_p278320)

ayaṃ netrotsavas tasmāj jajñe devaḥ pitṛpriyaḥ 
jagattamo'paho netrād atrer iva niśākaraḥ // PNc_11.91

śrīmadvākapatirājo 'bhūtagrajo 'syāgraṇīḥ satām 
sagarāpatyadattābdhiparikhāyāḥ patir bhuvaḥ // PNc_11.92

atīte vikramāditye gate 'staṃ sātavāhane 
kavimitre viśaśrāma yasmin devī sarasvatī // PNc_11.93

cakrire vedhasā nūnaṃ nirvyājaudāryaśālinaḥ 
te cintāmaṇayo yasya nirmāṇe paramāṇavaḥ // PNc_11.94

yaśobhis induśucibhir yasyācchataravārijaiḥ 
apūryatā iyaṃ brahmāṇḍaśuktir muktāphalair iva // PNc_11.95

śriyaṃ nīlābjakāntyā yaḥ praṇayibhyo dadau dṛśā 
arātibhyaś ca sahasā jahre nistriṃśalekhayā // PNc_11.96

aṃsaḥ savalkalagranthiḥ sajaṭāpallavaṃ śiraḥ 
cakre yenāhitastrīṇām akṣasūtrāṅkitaḥ karaḥ // PNc_11.97

puraṃ kālakramāt tena prasthitenāmbikāpateḥ 
maurvīkiṇāṅkavaty asya pṛthvī doṣṇi niveśitā // PNc_11.98

praśasti parito viśvam ujjayinyāṃ puri sthitaḥ 
ayaṃ yayātimandhātṛduṣyantabharatopamaḥ // PNc_11.99

anenāstaḥ kapoleṣu pāṇḍimā ripuyoṣitām 
samāhṛtyeva tadbhartṛyaśaso bāhuśalinā // PNc_11.100

sadā samakarasyāsya lakṣmīkulagṛhasya ca 
sindhurāja iti vyaktaṃ nāma dugdhodadher iva // PNc_11.101

anena vihitāny atra yat sāhasaśatāny ataḥ 
navīnasāhasāṅko 'yaṃ vīragoṣṭhīṣu gīyate // PNc_11.102

vindhyāntaś caratānena mṛgayāsaktacetasā 
kanyā śaśiprabhā nāma nāgasūtir adṛśyata // PNc_11.103

adṛśyair atha sā nāgair asya pārśvād anīyata 
tām anveṣṭuṃ praviṣṭena kutūhalabalād iha // PNc_11.104

samaṇistambham agre 'tha dhāma hiraṇmayam 
tatra mūrtā tataḥ sindhur indusūtir vilokitā // PNc_11.105

akṛtātithyam etasya bhaktinamrasya sā tataḥ 
nītā pṛṣṭena caitena svavārtāyām abhijñatām // PNc_11.106

tato vajrāṅkuśodyānahemābjāhṛtisāhasam 
hetuḥ śaśiprabhāvāpter vivṛtyāveditas tayā // PNc_11.107

asūcayat prasaṅgena triviṣṭaparipor atha 
udagram asurendrasya vīryaṃ vajrāṅkuśasya sā // PNc_11.108

tatas tam pratyamarṣo 'sya jhaṭity aṅkurito hṛdi 
anyatra vīravṛtter yad ayam ekāntamatsarī // PNc_11.109

panthāḥ puro 'surasyāsya prāñjaleḥ śaṃsitas tayā 
asūcyatāgrataś caitatamoghaṃ darśanaṃ tava // PNc_11.110

athedaṃ ratnavalayaṃ dattvāsmai samam āśiṣā 
kāntā tirohitā sā ca purukutsasya bhūpateḥ // PNc_11.111

athaitena gṛhīteyaṃ yātrā vajrāṅkuśaṃ prati 
eṣā ca sukṛtair dṛṣṭā pādapadmadvayī tava // PNc_11.112

vaṅkumunivākyam(PNc_p284023)

ity uktvā sūkticaturo virarāma ramāṅgadaḥ 
ādade munir apy udyatdantāṃśuśabalaṃ vacaḥ // PNc_11.113

aho purāṇarājārṣisantānakathayaitayā 
puṇyayā hṛtam ātmānam adhunā manmahe vayam // PNc_11.114

avaśyambhāvinī tatra siddhiḥ sāhasikasya te 
śalyaṃ triviṣṭapasyāsya hṛdayād uddhariṣyasi // PNc_11.115

eṣa vajrāṅkuśasyājau nākṛtvāntaṃ nivartitā 
bhujo bhuvanabhartus te diṅnāgakarapīvaraḥ // PNc_11.116

vadhūs tavācireṇātra bhaviṣyati śaśiprabhā 
yathā kuvalayāśvasya divaḥkanyā madālasā // PNc_11.117

sthiro bhava mitaṃ kālaṃ sthitvāsmin nas tapovane 
tvayā vinīyatām eṣa dīrghadhvajanitaḥ śramaḥ // PNc_11.118

sindhurājavākyam(PNc_p285610)

ity ukte muninā sa atha rājendur idam abravīt 
ājñā vilaṅghyate tāta tava kena jagadguroḥ // PNc_11.119

atha kramonmīlitasauhṛdāsu kathāsv anekāsu mithaḥkṛtāsu 
viśramyatām ity avadan maharṣiḥ patiṃ pṛthivyāḥ prathitaprabhāvaḥ // PNc_11.120

devas tataḥ sa munikalpitam indranīlaparyaṅkavat kanakavedisanāthamadhyam 
adhyāsta ratnasadanaṃ parito vitānavyālambitamauktikalataṃ navasāhasāṅkaḥ // PNc_11.121

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite vaṅku-maharṣi-darśanaṃ nāma daśamaḥ sargaḥ
(PNc_11)


dvādaśaḥ sargaḥ

atha mānavamīnalakṣmaṇo maṇiparyaṅkagatasya tasya sā 
apatat phaṇirājakanyakā jagadekābharaṇam smṛteḥ pathi // PNc_12.1

vyadhita praṇayaṃ dṛśāṃ puraḥ kamanīyeṣu sa yeṣu vastuṣu 
janitotkalikāśataiḥ sas tair arater āyatanaṃ vyadhīyata // PNc_12.2

muhur aṅgalatāvivartanaiḥ śvasitaiḥ śūnyavilokanena ca 
kṣitibhartur upāntavartinā madanākalpakam anvamīyata // PNc_12.3

kadalīdaladattamāruto hṛdayanyastamṛṇālakandalaḥ 
atha tasya babhūva yatnavān upacāre śiśire ramāṅgadaḥ // PNc_12.4

abhavad dvayam eva bhūpateḥ smarataptasya manovinodanam 
sudṛśaḥ saḥ karātithiḥ śaraḥ saś ca hāraḥ stanacandanāṅkitaḥ // PNc_12.5

madanāntarito 'pi laṅghitaḥ pathi jātena pariśrameṇa sa 
stimitaḥ kṣaṇam āsta kaumudīviśadakṣaumatirohitānanaḥ // PNc_12.6

atha pārśvacareṇa sādaraṃ mṛdusaṃvāhitapādapallavaḥ 
saḥ kuraṅgadṛśeva nidrayā caturaṃ locanayor acumbyata // PNc_12.7

svapuropavane samutsukaḥ sumukhīṃ svapnaprathena pārthivaḥ 
avataṃsitahemapaṅkajām atha tām aṅkagatāṃ vyalokayat // PNc_12.8

abhikāntam apāṅgapātinā jitanīlābjadalena cakṣuṣā 
dadhatīm apavartitaṃ hriyā mukham āpāṇḍukapolamaṇḍalam // PNc_12.9

śaradindumarīcinirmalaṃ vigaladvepathunā stanāṃśukam 
muhur ākṣipatīm alakṣitam ślathamuktāvalayena pāṇinā // PNc_12.10

navapallavakāntinā kim apy acirāvāsitapuṣpaketunā 
lalitām adhareṇa bibhratīṃ mukhacandrāṃśusaṭāṃ smitacchaṭām // PNc_12.11

jagadekavilokanotsave vapuṣi svedakaṇair alaṅkṛtām 
uditām iva mandarāhatāt udadher lagnasudhālavāṃ śriyam // PNc_12.12

valitāhitaniḥsahāṅgulisvakaraśleṣaviśeṣakampini 
pulakiny adhikaṃ vimuñcatīṃ cakitaṃ vāmakuce vilocane // PNc_12.13

atibhāsuraratnakuṇḍalām atikāntāyatahāramaṇḍalām 
jaghanaślathahemamekhalām asameṣor adhidevatām iva // PNc_12.14

nāyakoktiḥ(PNc_p290691)

atha sasmitam āttavepathuḥ patito manmathapatriṇāṃ pathi 
iti tāṃ praṇayārdragirā saḥ kilāmbhojamukhīm avocat // PNc_12.15

valitaṃ na vibhāti pṛṣṭhataḥ kabarīkāntam idaṃ tavānanam 
ayi nīlapayodhalekhayā saḥ pariṣvaṅgam ivendumaṇḍalam // PNc_12.16

idam aṅgadavartinā karair maṇinā ruddham iveritaṃ hriyā 
na samarthamitopavartituṃ vadanaṃ te lalitāṅgi kā gatiḥ // PNc_12.17

idam ardhavilokitādharaṃ madhurāpāṅgataraṅgitekṣaṇam 
śriyam ātanute sitāsitaṃ sutanu tryaśruvilokitaṃ tava // PNc_12.18

militas tava gaṇḍalekhayā sudati svedalavārdrapatrayā 
kim api spṛhaṇīya eṣa me marudāsannadivāntaśītalaḥ // PNc_12.19

ayam utpalaḥpatralocane tava bimbādharapāṭalacchaviḥ 
avalokaya kartum īhate padam astācalacūlake raviḥ // PNc_12.20

duritaghnam idaṃ sudarśanaṃ dadhatā bimbam anūrusāratheḥ 
smaralakṣmi vihāyasāmunā tava kṛṣṇena hṛte vilocane // PNc_12.21

aravindakareṇa lohitaṃ kamalinyā dhṛtam ātapāśukam 
idam uṣṇakareṇa kṛṣyate valitenāparadigvadhūṃ prati // PNc_12.22

karuṇārpitalocanaṃ mithaḥ kramaviśleṣagaladbisāṅkuram 
idam ārdrayatīva me mano mithunaṃ mānini cakravākayoḥ // PNc_12.23

avalokaya bhīru samprati tritayena tritayaṃ viyujyate 
dyumaṇiḥ prabhayā, śriyāmbujaṃ priyayā sāśrur ayaṃ vihaṅgamaḥ // PNc_12.24

idam ambarapalvalodarād atitāmradyuti kāladantinā 
ravivāriruhaṃ nirasyate kanakasnigdhamayūkhakesaram // PNc_12.25

paricumbati vāruṇīṃ diśaṃ purato rāgahṛte vivasvati 
dig iyaṃ śatamanyulāñchitā bhavati śyāmamukhī mitodari // PNc_12.26

iha bhānty atilohitātapastabakāḥ paśya vanāntabhūmayaḥ 
tapanānugamotsavāṅkitā dinalakṣmyeva padaiḥ sayāvakaiḥ // PNc_12.27

madirākṣi puro 'valokyatām aparasyāmayamānato diśi 
stimitām avagāhate gatiṃ gurugotraskhalitākulo raviḥ // PNc_12.28

amunā śatapatrabandhunā sahasā sundari yad yad ujjhitam 
samam adriguhāmukhasthitais timirais tat tad itaḥkaṭākṣitam // PNc_12.29

viramannayi pallavādhare suravīthīpathiko virocanaḥ 
ayam astagirer niṣīdati svakarāmṛṣṭaśilātale tale // PNc_12.30

iyam aśrutaraṅgitāṃ dṛśaṃ dvitaye cakravadhūr vimuñcati 
navakuṅkumalohite ravau dayite cāndraviyogaviklave // PNc_12.31

calito 'si vada kva māṃ vinā virahaṃ soḍhum ahaṃ na te kṣamā 
kṛtapaṅkajakuḍmalāñjalir nalinī kāntam itīva yācate // PNc_12.32

anupuñjitapiṅgadīdhitidrutalākṣāruṇadarpaṇopamam 
parato 'stagirer idaṃ galaty anavadyāṅgi pataṅgamaṇḍalam // PNc_12.33

sarale saha vārijaśriyā nibhṛtaṃ kvāpi gataḥ sa bhāskaraḥ 
vada tena vinābjinī kathaṃ kṣaṇadām adya natāṅgi neṣyati // PNc_12.34

sphuṭavidrumarājinaikataḥ sadṛśaṃ jātam udañcatā nabhaḥ 
sudati tvadapāṅgapaṭale paṭu sāndhye mahasi prasarpati // PNc_12.35

paripiñjaritāsitāmbarair nibiḍaiḥ kaṃ na haranti hāribhiḥ 
ayi sāyam imāḥ payodharair dhṛtasandhyātapakuṅkumair diśaḥ // PNc_12.36

kṣaṇadābhimukhena khaṇḍitā nanu sandhyā tamasā manasvinī 
kupiteva nivartate javāt ativācālavihaṅganūpuram // PNc_12.37

tava caṇḍi viḍamayaty adas tanusandhyātapaliptam ambujam 
maṇikuṇḍalakāntisaṅkarāt idam ātāmrakapolam ānanam // PNc_12.38

uditāni tamāṃsi sā ca te dayitā dainyam upaiti padminī 
dinabhartur itīva śaṃsituṃ sahasā sundari sandhyayā gatam // PNc_12.39

nihitaṃ balidīpakeṣu tat tapanenāśu mahaḥ kṛśodari 
svaśarasphuritaṃ manobhuvā tava savṛīḍavilokiteṣv iva // PNc_12.40

atasīkusumopamaṃ mukhe tad anu tvatkucacūcukadyuti 
atha bālatamālamāṃsalaṃ prasṛtaṃ saṃprati sarvatas tamaḥ // PNc_12.41

tarukoṭaramūkaśārikaṃ nijanīḍāṅkanilīnakokilam 
karabhoru sanidrabarhiṇaṃ pramododyānam idaṃ nimīlati // PNc_12.42

prasṛtair girikandarodarāt idam indīvaradāmakāntibhiḥ 
adhunā timirair vigāhyate bhuvanaṃ padmasaraś ca dantibhiḥ // PNc_12.43

timirāñjanabhaktiśobhinā dhavalenāyatapakṣmapaṅktinā 
amunā bhavatīva cakṣuṣā kumudenaiti rucaṃ kumudvatī // PNc_12.44

udarasthitayoḥ kutūhalāt alinoḥ śrotum ivāsphuṭaṃ vacaḥ 
kamalasya nilīya niścalaṃ dalasandhiṣv avatiṣṭhate tamaḥ // PNc_12.45

tarale 'tisitāsitadyutāv iha dolāyitam īkṣaṇadvaye 
likhitāgarupatralekhayos timiraṃ mūrcchati te kapolayoḥ // PNc_12.46

uḍubhiḥ kham itas tataḥ kṣaṇād uditair bhaṅgurakeśi bhāty adaḥ 
atigāḍhadinoṣṇajanmabhiḥ paritaḥ svedalavair ivāṅkitam // PNc_12.47

śabalaṃ śaśalāñchanatviṣā satamaḥ paśya mahendradiṅmukham 
acalendrasutāsmitacchavichuritaṃ kaṇṭham umāpater iva // PNc_12.48

ahirājasute vilokyatām iyam indoḥ prathamodgatā kalā 
ayi bhāti yayā indradiṅmukhe pramadevārdranakhāṅkarekhayā // PNc_12.49

yadi kautukam āyatekṣane na cirād eva sudhārdrayānayā 
aravindadaladyutau kare mṛdu līlāvalayaṃ karomi te // PNc_12.50

anavadyam itaḥ puraḥ sthitaṃ viditaṃ kiṃ śaśinā tavānanam 
nabhasaḥ sahasāṅkam eṣa yan na kalaṅkatrapayādhirohati // PNc_12.51

idam udgatam indumaṇḍalaṃ dig iyaṃ paśya bibharti lakṣmavat 
tvam ivācchakapolamaṇḍalasphuṭakālāgarupatram ānanam // PNc_12.52

vigalattimirāṃśuke śanaiḥ spṛśati vyaktim ādhīratārake 
iha paśya niśāvadhūmukhe sphurati śvetamarīcikuṇḍalam // PNc_12.53

ayam ullikhati dhruvaṃ karair vidhur indīvaralocane tamaḥ 
kumudeṣu tathā hi dṛśyatāṃ nipatanty asya lavā ivālayaḥ // PNc_12.54

idam añjananīlam āhataṃ pihitāśaṃ tuhināṃśunā karaiḥ 
acalendraguhāsu līyate śanakaiḥ saṃkucitaṃ punastanaḥ(?) // PNc_12.55

masṛṇollasadaṃśumaṇḍalachalataḥ paśya divaḥkṛte 'nayā 
iyam indusamudgakādito niśayā hāralateva kṛṣyate // PNc_12.56

yad abhūt tamasā jagat tathā pihite puṣkarapatralocane 
tad idaṃ parataḥ prakāśitam śaśinā kuṅkumakandapāṇḍunā // PNc_12.57

prasṛteva vilocanodare tilake saṅkuciteva cāndena 
kaliteva natāṅgi lakṣyate tava muktāvalayeṣu candrikā // PNc_12.58

kucayoḥ pratibimbitaḥ samaṃ vidhur eko 'pi bhavaty ayaṃ dvidhā 
vidhineva vibhinnasaṃpuṭas tava lāvaṇyasudhāsamudgakaḥ // PNc_12.59

hṛtamugdhamadhūkaśobhayor anayoḥ pannagalokakaumudi 
tava candrakalāḥ kapolayoḥ patitāḥ sparśakutūhalād iva // PNc_12.60

ayam indumukhi tvayā yathā samupaiti spṛhaṇīyatāṃ janaḥ 
anayaiṣa samāgatas tathā niśayā paśya kuraṅgalāñchanas // PNc_12.61

dhanuṣi kriyate 'dhirohaṇaṃ smaramaurvīlatayā tanūdari 
śaśineritayā samucchrite pulinādrau ca payodhavelayā // PNc_12.62

kṛtacāṭuśataiḥ parasparaṃ makarandārdrarajaḥsugandhiṣu 
sthitam antaramīṣu sāṃprataṃ bhramaraiḥ puṣkaravāsaveśmasu // PNc_12.63

marutā suhṛdeva vījitaṃ kumudāmodamucā śanair itaḥ 
svapiti praṇayārdrayor idaṃ mithunaṃ mānini rājahaṃsayoḥ // PNc_12.64

ayi cakravadhūr iyaṃ puraḥ karuṇaṃ kūjati hā tapasvini 
iha sākṣitayālam āvayor ucitaṃ gantum ataḥ kṛpāvati // PNc_12.65

iti bhūtalavāsavaḥ sas tām abhidhāya pramadāṃ priyaṃvadaḥ 
praviveśa tayāsamaṃ kila pramanāḥ kelinagendrakandaram // PNc_12.66

jhaṭiti sphuṭabhāvasaṅkarāṃ madhurāmaṅgalatāṃ dadhānayā 
śaśikāntaśilātalaṃ tataḥ saḥ kilādhyāsta tayā yuvānvitaḥ // PNc_12.67

tad anu trapayā parāṅmukhīṃ pulakālaṅkṛtapīvarastanīm 
saḥ kilāñcitacāṭur ānayat sumukhīṃ tām anukūlavṛttitām // PNc_12.68

atha mantharalocanaṃ hriyā vinamatsmeramukhaḥ smitānncitam 
so dadarśa kila prajeśvaraḥ sudṛśaḥ svinnakapolam ānanam // PNc_12.69

yad alaṃ kila mānavaty abhūd ṛjuvannendumukhī kilaikṣat 
likhiteva kilāsta yat paraṃ nṛpates tena manaḥ kilāharat // PNc_12.70

parimṛjya mukhaṃ vilāsinā śravaṇendīvarareṇurūṣitam 
sudṛśaḥ śamavāripaṅkilāt alakāntas tilakād apāsyata // PNc_12.71

atha tāṃ śithilīkṛtatrapām asamapremahṛtaḥ kileśvaraḥ 
smarakelikalārasajñatām anayadyūthapatir vaśām iva // PNc_12.72

śithilākulakeśapāśayā parimṛṣṭārdrakapolapatrayā 
viralādhararatnarāgayā sulabhasvedamukhendubimbayā // PNc_12.73

truṭitojjhitahāralekhayā nibiḍāśleṣakṛśāṅgarāgayā 
asamagranakhāṅgamaṇḍitastanavinyastasakampahastayā // PNc_12.74

adhikādhikajātalajjayā mṛdumīlannayanatribhāgayā 
atha kām api nirvṛtiṃ tayā saḥ kilāpat phaṇirājakanyayā // PNc_12.75

dadatā nalinīdalānilaṃ vikasatsvedakaṇe kucadvaye 
caturaṃ kila dīrghacakṣuṣas tad anu klāntir anena cicchide // PNc_12.76

atha satrapayā dhṛtāṃśukāṃ jaghanasrastavisūtramekhalām 
avataṃsitalocanotpalāṃ nijam aṅkaṃ lalanāṃ nināya ca // PNc_12.77

sudṛśaḥ saḥ kilānyataścutaṃ(?) svapade maulimaṇiṃ nyaveśayat 
akaroc ca kilāruṇāṅgulir lalitāvartanakuñcitān kacān // PNc_12.78

paśyātra darpaṇatale likhitā mayeyaṃ patrāvalī taruṇi te valitānaneti 
svapnāntarapraṇayajalpitam ātmabhartur aśrūyata smitamukhena ramāṅgadena // PNc_12.79

atha śuci paṭhatā śukena sāma sphuṭam uṭajāṅgaṇapādapasthitena 
viracitadayitāsamāgamasya prasabham abhajyata pārthivasya nidrā // PNc_12.80

jhaṭiti vigate svapnāyātapriyānavasaṅgame puno 'pi tathā tatpratyāśānimīlitalocanaḥ 
likhita iva saḥ kṣmāpālo 'bhūt kṣaṇaṃ nanu tādṛśām api manasijo dhairyaṃ lumpaty aho bata sāhasam // PNc_12.81

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye phaṇi-rāja-sutā-svapna-samāgamo nāma dvādaśaḥ sargaḥ
(PNc_12)


trayodaśaḥ sargaḥ

tatas tathā pañcaśarapratāritaḥ sajṛmbham unmīlayati sma locane 
kṛtāṅguliśleṣavivartitollasatbhujāṃsasampīḍitakuṇḍalo nṛpaḥ // PNc_13.1

saḥ saṅgataṃ yan mṛgaśāvacakṣuṣaḥ śramāptanidraḥ sphuṭam anvabhūd iva 
jhaṭity abhūj jāgradavasthayāsya tat purātanālekhyam ivāsphuṭaṃ hṛdi // PNc_13.2

kucāṅgarāgaḥ kṛśamadhyayā tayā mayi dhruvaṃ saṅkramito bhaved iti 
śanaiḥ sa nidrākaluṣeṇa cakṣuṣā parāmamarśāṅgam anaṅgamohitaḥ // PNc_13.3

apāsya vāmetarakarṇabhūṣaṇaṃ tathā śarair enam avākirat smaraḥ 
yathāsya dhairyaṃ galati sma mānasāt savikriyaṃ śuktipuṭād iva udakam // PNc_13.4

dṛśaṃ viṣādastimitām upāntage niveśya tenātha niśaśvase 
yathā muhuḥ śyāmalatāṃ jagāhire vitānamuktāphalajālakasrajaḥ // PNc_13.5

ramāṅgadavākyam(PNc_p311478)

kayā nu sāraṅgadṛśāsi kāritaḥ kapolapatrāvalikalpanaśramam 
tam ity avocat parihāsavān atho(?) ramāṅgadaḥ kiṃcid iva ślathāṅgadam // PNc_13.6

tataḥ sa muktāsitam ādadhat smitaṃ jitapravālatviṣi dantavāsasi 
śaśaṃsa tasmai bhujagendrakanyakāsamāgamaṃ svapnajam abjalocanaḥ // PNc_13.7

tadāśrayaivānucareṇa vardhitā kathāsudhevāsya tato vilāsinaḥ 
abhūt paraṃ manmathatāpaśāntaye na padminīpatramarun na candanam // PNc_13.8

ajāyatāntaḥkaraṇena tāmyatā na hemapadmāharaṇāya satvaram 
bhujaḥ sadā rakṣaṇadīkṣitaḥ kṣiter amandam aspandata cāsya dakṣiṇaḥ // PNc_13.9

vaṅkumuner āgamanam(PNc_p312724)

tataḥ pinaddhojjvalahemavalkalaṃ vahantam aṃsārdhavilambinīr jaṭāḥ 
sanāthavāmetarapāṇipaṅkajaṃ parisphurantyā sphaṭikākṣamālayā // PNc_13.10

viśālanetrābharaṇair anudrutaṃ sadaiva darbhāṅkuralālitair mṛgaiḥ 
saśiṣyam abhyāgatam aṅganāntike viśāmpatir vaṅkumaharṣim aikṣata // PNc_13.11

vimuktaparyaṅkatalaḥ sasaṃbhramaṃ nirīkṣya sadyo maṇimandirād bahiḥ 
kirīṭaratnadyutidīptabhūtalaṃ praṇāmam asmai saś cakāra sādaram // PNc_13.12

tataḥ kṛtāśīr maṇivedikāstṛte munir nyaṣīdat sakuraṅgacarmaṇi 
saś cāsanatvaṃ tadanujñayānayan nṛpacandrāś candramaṇeḥ śilātalam // PNc_13.13

munipraśnaḥ(PNc_p313995)

api śrameṇāyatamārgajanmanā tanur mahārāja taveyam ujjhitā 
muniḥ praharṣeṇa kṛtārhaṇas tadā sa rājacūḍāmaṇim ity apṛcchata // PNc_13.14

bhūpativākyam(PNc_p314332)

athādadhad vaktra ivāmśukāñcalaṃ tuṣārapāṇḍuprasṛtair dvijāṃśubhiḥ 
akṛtrimapraśrayapeśalaṃ vacaḥ sa bhūpatir vaktum iti pracakrame // PNc_13.15

amī sahante mama tāta na śramaṃ praṇāmalagnās tava pādapāṃsavaḥ 
kiyac ciraṃ candramarīcicumbite padaṃ nidhatte kumude dinaklamaḥ // PNc_13.16

kapidarśanam(PNc_p314981)

nṛlokapātālatalāśraye mithaḥ kathānubandhe śithilībhavaty atha 
paryāṇaparyutsukamānaso muniḥ sa yāvad āpraṣṭum iyeṣa pārthivaḥ // PNc_13.17

anena tāvad dadṛśe puraḥsthito viśālalāṅgūlalato valīmukhaḥ 
adhaḥsthalīnirgatajahnukanyako himojjvalaḥ pāda ivāmbikāguroḥ // PNc_13.18

kareṇa bibhranmadhumattakeralīkapolavatpāṭalakānti dāḍimam 
aharmukhākṛṣṭapataṅgamaṇḍalaḥ phalāśayā bāla ivāñjanīsutaḥ // PNc_13.19

phalārpaṇam(PNc_p315952)

dvayor ivārthaḥ khalu dharmakāmayos tayos trilokaspṛhaṇīyayoḥ kapiḥ 
munīndrabhūcandramasoḥ sthito 'ntare tapasvibhiḥ smeramukhair adṛśyata // PNc_13.20

athārpitaṃ tena phalaṃ tadādade sa vismito madhyamalokavāsavaḥ 
japāruṇaṃ mārutineva maithilīśikhaṇḍaratnaṃ daśakaṇṭhaśāsanaḥ // PNc_13.21

akṛtrimaśrīnilayena rāgiṇā narendracihnāṅkitahastaśobhinā 
suvṛttatām udvahatā svabhāvataḥ sas tena reje bhṛśam ātmanā yathā // PNc_13.22

ajātapākasya navātapādhikāṃ punaḥ punas tasya vilokya śoṇatām 
navapravālopamam eṇacakṣuṣaḥ smaran sa bimboṣṭḥam avāpa śūnyatām // PNc_13.23

athāsya sīdanmaṇibandhanāt karād avāñcataḥ kampavisūtritāṅguleḥ 
papāta paścād iva hemakuṭṭime tad asphutad drāg iva dāḍimīphalam // PNc_13.24

tadantarāt kiṃśukakāntitaskaraḥ sphuranmaṇīnāṃ nikaro 'tha niryayau 
udarciṣaḥ puṣpaśarāsanakrudhā kaṇotkaras tryambakalocanād iva // PNc_13.25

atha dvayenāvanipākaśāsanaḥ sa vismayasyāgramahīm anīyata 
vanaukasā tena vinītavṛttinā vikīrṇabhāsā maṇidāḍimena ca // PNc_13.26

saś cādbhutaprābhṛtatoṣitaḥ kare cakāra revāmaṇikaṅkaṇaṃ kapeḥ 
ghanātyayaṛtor nijam indupāṇḍure payodakhaṇḍe harivāḍ ivāyudham // PNc_13.27

tataḥ sudhāsūtim ivojjhitākṛtir navāñjanaśyāmalayāṅgalekhayā 
nṛpaḥ kṣaṇād eva vicitrabhūṣaṇam pumāṃsam agre na hariṃ tam aikṣata // PNc_13.28

kṛtānatir vismitamānase munau ramāṅgade sādaramuktalocanaḥ 
vyadhāt praṇāmaṃ saḥ kṛtāñjalir nṛpe kapolavellatkaladhautakuṇḍalaḥ // PNc_13.29

munikṛtaḥ praśnaḥ(PNc_p319003)

alaṅkṛtaḥ kasya vadānvayas tvayā padaṃ kva te kiṃ ca kapir bhavān abhūt 
tam evam āha sma savismayormiṇā nṛpeṇa sākūtavilokito muniḥ // PNc_13.30

śaśikhaṇḍavākyam(PNc_p319387)

tataḥ sa mugdhendumayūkhabandhubhiḥ prasādayan dantamarīcibhir diśaḥ 
navāmbubhārālasanīradāvalīninādadhīrām iti vācam āde // PNc_13.31

śikhaṇḍaketoḥ śaśikhaṇḍa ity ahaṃ munindra vidyādharaśāsituḥ sutaḥ 
surāṅganādhyāsitaratnakandhare mamādhivāsaḥ śaśikāntaparvate // PNc_13.32

rathāṅgapāṇeḥ pratimā samudrataḥ svayaṃ mahānīlamayī vinirgatā 
iti pravādaḥ param īkṣituṃ ca tāṃ gatā maṇidvīpam itaḥ purastriyaḥ // PNc_13.33

mamāpi tasyām adhikaṃ kutūhalaṃ tad ehi yāvaḥ kṛta eṣa te 'ñjaliḥ 
kadā cid evaṃ sahasopasṛtya māṃ priyā yayāce praṇipatya mālatī // PNc_13.34

tataḥ kham indīvaranīlam ekatas tayā sahotpatya javena gacchataḥ 
sas tāta śailendrabharakṣamaḥ kṣaṇāt papāta me locanagocare 'rṇavaḥ // PNc_13.35

upoḍhanānāmaṇimauktikotkaraiḥ karair ivordhvaṃ prasaradbhir ūrmibhiḥ 
anarghyam arghyaṃ jagadekacakṣuṣe samudyato dātum ivāṃśumāline // PNc_13.36

navapravāladyutipāṭalodaraḥ karo murārer iva śārṅgalāñchitaḥ 
alaṅkṛto jahnumaharṣikanyayā pṛthur jaṭājūṭa ivāndhakadviṣaḥ // PNc_13.37

udagrakallolakadarthitagrahair agādhapātālatalāvagāhibhiḥ 
diśo nirundhan navameghanādibhir nimagnadiṅnāgamadāvilair jalaiḥ // PNc_13.38

samedhitaśrīr abhitas talotthitaiḥ sphuranmaṇistomamayūkhadāmabhiḥ 
yugāntajīmūtaśatodayārpitaiḥ pulomakanyāpatikārmukair iva // PNc_13.39

upāntaviśrāntapayodamaṇḍalair jaladvipaprastutavaprakelibhiḥ 
cirollasaddvīpadhiyā samīkṣitair viśālanetrais timibhiḥ kṛtādbhutaḥ // PNc_13.40

sujātakāṭhiṇyapayodharāḥ spṛhām upāharantīḥ pathi tādṛśoḥ pathi 
kva cid dadhānaḥ śaradindupeśalāḥ śilāsu śuktīr jalamānuṣīr iva // PNc_13.41

nijaughasīmantitasānukardamair bṛhaddarīpuñjitaratnarāśibhiḥ 
adhaḥ praviṣṭoddhṛtakacchapoddhṛtair mahācalair ullikhitāmbaraḥ kva cit // PNc_13.42

savegavelānilavellitāḥ kva cin navodgatā vidrumakandalīr dadhan 
śikhā ivordhvaṃ taruṇārkalohitā vinirgatā vāḍavajātavedasaḥ // PNc_13.43

kva cit sudhāpāṇḍuni phenamaṇḍale nilīnadūrvādalanīlanīradaḥ 
sanāthatāṃ nīta ivopari sphuṭam phaṇīndraparyaṅkaśayena śārṅgiṇā // PNc_13.44

kva cin maṇīnāṃ kumudodaratviṣaḥ sitetarendīvaramecakāḥ kva cit 
kva cid dadhānaḥ śukacañcupāṭalās taṭeṣu muktāśabalodarāḥ śilāḥ // PNc_13.45

tathaiva tasyopari gatvarasya me tamālanīlena pathā payomucām 
tvarāviśīrṇaślathabandhanāñcitaḥ papāta sīmantamaṇir mṛgīdṛśaḥ // PNc_13.46

pradhāvamānena mayāntarāntarā nakhāgranirlūnamayūkhapallavaḥ 
saś cāntaraṃ dīdhitimān ivodadher viveśa kośāmratarucchaṭāruṇaḥ // PNc_13.47

nivartamānaṃ tu haṭhād vikṛṣyatā turaṅgahastena nirundhatā nabhaḥ 
kṣaṇād iva kvāpi rasātalodare karīva cikṣepa kṛtāravo 'rṇavaḥ // PNc_13.48

strīdarśanam(PNc_p324969)

mayātha tatra bhramatā savismayaṃ tam udvahantī maṇim utprabhaṃ kare 
adṛśyataikā viśatī tapovanaṃ smarasya mūrtā mamateva kanyakā // PNc_13.49

tataḥ priyāmaulimaṇir na me 'rpitaḥ punaḥ punaḥ prārthitayāpi yat tvayā 
ahaṃ tad asyā makarāṅkite balād apāharaṃ manmatharatnapāduke // PNc_13.50

kim āśramaṃ śūnyam idaṃ tapodhanair anena hā dhiṅ muṣitāsmi dasyunā 
atheti bāṣpodgamagadgadaiḥ padair nuhur vadantī karuṇaṃ ruroda sā // PNc_13.51

munidarśanam(PNc_p325923)

tatas tadīye ruditadhvanau śrute sasaṃbhramaṃ ko 'pi mahātapā muniḥ 
viniryayau ratnaśilāgṛhād bahis tamālabhāsas taraṇir ghanād iva // PNc_13.52

anena kenāpi tavāśrame balād idaṃ hi tātābharaṇaṃ hṛtaṃ mama 
iti krudhaṃ tadvacasā sa ādade havirniṣekeṇa śikhām ivānalaḥ // PNc_13.53

śāpavarṇanam(PNc_p326562)

nibaddhabhīmabhrukuṭir vilokayan dṛśā tadolkākapiśogratārayā 
sas tīvrakopasphuritādharo 'vadad vaco mamākṣipya kṛtānater iti // PNc_13.54

prasūnam apy atra na jātu vīrudhāṃ haraty ayaṃ naḥ pavanas tapovane 
tvayā tu saṃpraty abalāvibhūṣaṇe śaṭhātmanāśāya karaḥ prasāritaḥ // PNc_13.55

akāri kāpeyam idaṃ tvayedṛśaṃ yad adya sadyaḥ kapir eva tad bhava 
tataḥ sa mām ity aśapat kamaṇḍalor apaḥ samādāya davānalopamaḥ // PNc_13.56

kopaśāntiḥ(PNc_p327506)

athāsya kopaḥ praśaśāma mānase śanaiḥ kṛpā sānuśaye prasīdati 
apāṃ kaṇas tiṣṭhati vīcikampite na padminīpatrapuṭodare ciram // PNc_13.57

ihānutāpo bhagavan vimucyatām iyaṃ madīyā bhavitavyatedṛśī 
tad ucyatāṃ śāpaniśāmukhodgataṃ kadā mamedaṃ timiraṃ vyaraṃsyati // PNc_13.58

mayaivam uktaḥ sas tadaivam ūcivān yadā puro vaṅkumuner ihāgataḥ 
kare tavādhāsyati vatsa kaṅkaṇaṃ sa nārmadaṃ sīyakarājanandanaḥ // PNc_13.59

tataḥ prabhṛty eva valīmukhākṛteḥ samāḥ sahasraṃ vasato rasātale 
anena me saṃprati pārthivendunā tavāśrame śāpatamas tiraskṛtam // PNc_13.60

pratikriyākaraṇecchā(PNc_p328739)

kṛtaṃ yad etena munīndra līlayā pratikriyāṃ tatra na kartum asmy alam 
himatviṣaḥ pratyupakāragocaro marīcilīḍhakraśimā kim aṃśumān // PNc_13.61

tathāpy ayaṃ deva nijaprayojane laghīyasi kvāpi niyojyataṃ janaḥ 
anūrum urvītalaratnadīpakaḥ kim āryamā nādhita sūtakarmaṇi // PNc_13.62

tenaivam uktaḥ praṇayonmukhena nrpas trapānamramukho babhūva 
atādṛśānāṃ stutayaḥ prakṛtyā madaṃ yad uddīpayituṃ yatante // PNc_13.63

nijavṛttakathanam(PNc_p329681)

evaṃ sudhārasasamṛddhimanohareṇa ślāghyena tena śaśikhaṇḍasamāgamena 
kām apy avāpad umayā ghaṭitasya lakṣmīṃ saḥ kṣmāpatir jhaṭiti jūṭa ivāṣṭamūrteḥ // PNc_13.64

tenātha sūnṛtavacaḥśrutaye saḥ pṛṣṭaḥ pṛthvītalāgamanahetum ajānateva 
ākhyātavān smitasudhāsnapitauṣṭhabimbas tasmai nijavyatikaraṃ naralokapālaḥ // PNc_13.65

vidyādharas tad anu saḥ prahito 'pi rājñā naiva svadhāmagamanābhimukho babhūva 
pūrvopakāriṇi jane 'nupakṛtya kiṃ cid yānto yad unnatadhiyaḥ kim api trapante // PNc_13.66

deva prasīda samitiḥ kriyatām idānīṃ bhṛtyaḥ svapādarajasām ayam agrayāyī 
tasyeti valgu vacanaṃ vacasā maharṣeḥ samrāṭ tataḥ saḥ katham apy urarīcakāra // PNc_13.67

vidyādharasainyāgamanam(PNc_p331028)

āmandraśaṅkhapaṭahasvanasūcitaṃ prāksainyaṃ kṣaṇān nijam atha smṛtamātram eva 
dhautāsipatrabahulāṃśulatopagūḍhaṃ pātālasaṃtamasam asya puro babhūva // PNc_13.68

prasthānam(PNc_p331410)

tenopapāditam atho ratham utpātakam adhyāsya kārmukasanāthakaro narendraḥ 
vajrāṅkuśaṃ prati sa vaṅkumuniprayuktaḥ prasthānamaṅgalavidhir masṛṇaṃ pratasthe // PNc_13.69

lagnenāṅge yugapad uṭajadvāradeśād adūre paśyantīnāṃ munimṛgadṛśāṃ locanāṃśūtkareṇa 
uddāmājikratumakhavidher dīkṣayā saḥ kṣitīśo medhyām eṇatvacam iva dadhan saḥ kṣaṇaṃ lakṣyate sma // PNc_13.70

calitayatisamādhi trastasāraṅgaśāvaṃ nibhṛtaśukabhṛtoccair naḍim uḍḍīnabarhi 
hariṇamithunamuktānyonyakaṇḍūyanaṃ tan munivanam abhito 'bhūt sainyakolāhalena // PNc_13.71

atha pathi navasāhasāṅkaḥ sa vidyādharair vanditaḥ pramuditamunikanyakāmuktanīvāralājāñjaliḥ 
śriyam adhita ramāṅgadenānvitas tūryaghoṣormibhiḥ kulagirikuharapratidhvānaṃ dīrghair nirundhan diśaḥ // PNc_13.72

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye vidyādharā1dhipa-samāgamo nāma trayodaśaḥ sargaḥ
(PNc_13)


caturdaśaḥ sargaḥ

ākāśārohaṇam(PNc_p333174)

athāśramopāntamahīṃ vihāya nemisvanotkaṇṭhitanīlakaṇṭhām 
ratho 'sya vidyādharamantraśaktyā rathāṅgapaṇeḥ padam āruroha // PNc_14.1

sasaṃbhramottaṃbhitakarṇatālam ākarṇito dikkaribhiḥ sakaṃpaiḥ 
ādhmātaśaṅkhasvanamāṃsalo 'gre tasyodagān maṅgalatūryaghoṣaḥ // PNc_14.2

udasya vaktrāṇi nabhasthalena yāntaṃ tam aikṣanta tapasvikanyāḥ 
ākarṇavistāritamugdhanetrāḥ patrāntarair āśramapādapānām // PNc_14.3

vrajan sa vidyādharavāhinīnāṃ madhye babhau madhyamalokapālaḥ 
analpasaundaryasudhaikasūtiḥ śaśīva nakṣatraparamparāṇām // PNc_14.4

kutūhalollolāsitapakṣalekhāny ākṛṣṭakarṇotpalavibhramāṇi 
tasminn amuñcyanta nitambinībhir apāṅgavalgīni vilocanāni // PNc_14.5

ramāṅgadakṛtaṃ varṇanam(PNc_p334684)

athāntikasthena saś cābhyadhāyi ramāṅgadenettham avantināthaḥ 
sahasraśaḥ khe calitāni paśyan vidyādharāṇāṃ purato balāni // PNc_14.6

haimaṃ nṛpa syandanam utpatākam ākampi ratnāṅkitaketum ete 
sahasraraśmer iva vālakhilyā vidhyādharās te parivārayanti // PNc_14.7

vrajann amartyapramadāvimuktamandāramālājaṭilāṃsakuṭaḥ 
kundacchaṭāpāṇḍusaṭākalāpaḥ kātyāyanīsiṃha ivāvabhāsi // PNc_14.8

prayāṇatūryadhvanir eṣa kiṃ te pātālakukṣipratinādasāndraḥ 
ravaḥ prasarpaty uta bhairavo 'yam akālakalpāntapayodharāṇām // PNc_14.9

mūle bhuvaḥ kajjaladhūlikalpam ālakṣyate paśya nilīnam etat 
nīrandhravidyādharamauliratnaprabhāṅkuraprāśitam andhakāram // PNc_14.10

āyāmimālāmaṇikāntidaṇḍair utsārayantaḥ paritas tamāṃsi 
amī marunnartitacāmarās te kham ullikhantīva khurais turaṅgāḥ // PNc_14.11

vihasya vidyādharabālikābhiḥ samaṃ vimuktā nayanatribhāgaiḥ 
prasthānalājāñjalayas tavaite rathe patākāskhalitāḥ patanti // PNc_14.12

narendra vidyādharapuṅgavānām ete puraḥ paśya kṛpāṇapaṭṭāḥ 
kālāñjanaśyāmatayāśrayante taraṅgatāṃ vyomamahārṇavasya // PNc_14.13

vācālayantyaḥ kakubhāṃ mukhāni nādena jāmbūnadakiṅkiṇīnām 
imā vimānāvalayaḥ kathaṃ cid anyonyaruddhaprasarāḥ prayānti // PNc_14.14

vātavarṇanam(PNc_p337339)

ādhūtakārtasvaraketuyaṣtir enāny aśokastabakāruṇāni 
ānartayaty eṣa patākinīnāṃ vātaḥ patākāṃśukapallavāni // PNc_14.15

nabhaścarāṇāṃ vrajatām amīṣām anyonyapīnāṃsavigharṣaṇena 
ullāsitaḥ kuṅkumapāṃsupūraḥ piśaṅgayaty eṣa diśāṃ mukhāni // PNc_14.16

prekṣakastrīvarṇanam(PNc_p337948)

saratnakāñcīvalayair vilāsasiṃhāsanair manmathapārthivasya 
ito nitambair asitekṣaṇānāṃ vyāptāntaraṃ vyoma samāptim eti // PNc_14.17

anyonyasaṅghaṭṭavisūtritāni kumudvatīkāntakaropamāni 
etāni paśyāmbarataḥ patanti vimānamuktāphalajālakāni // PNc_14.18

etāḥ prayāntyaḥ purato vimānair vivartya bālā mukhapaṅkajāni 
apāṅgaviśrāntavilolatārais tvāṃ nātha netrāñjalibhiḥ pibanti // PNc_14.19

āsām itaḥ satvaragāminīnāṃ gatāgatābhyāṃ maṇikuṇḍalāni 
bhindanti vidyādharakāminīnāṃ kapolakālāgurupattrakāni // PNc_14.20

ito mithaḥ pārśvavighaṭṭiteṣu javād vimāneṣu samāpatatsu 
āsām itaḥ preṅkhitamadhyaratnavisūtritā hāralatāḥ sphuṭanti // PNc_14.21

ete gatikṣobhavaśād vadhūnāṃ paśyonmayūkhā maṇikarṇapūrāḥ 
itas tale sañcaratām ahīnāṃ nipatya cūḍāmaṇiṣu svananti // PNc_14.22

pātālam etan nayanotsavena vicintya śūnyaṃ śaśalāñchanena 
ihāṅganābhiḥ svamukhachalena kṛto 'mbare candramayīva sṛṣṭiḥ // PNc_14.23

ito rasaṃ pallavayanti vīraṃ vidyādharāṇāṃ karavālavallyaḥ 
etāś ca śṛṅgāram ito 'ṅganānāṃ dṛśo navendīvaradāmadīrghās // PNc_14.24

jhaṭity avāptapratibimbam etat sainyaṃ vilokya sphaṭikāṅgaṇeṣu 
savismayaṃ nāgapurāṅganābhir itaḥ kriyante nayanotpalāni // PNc_14.25

narendra tasmād gaganāvahagāhitvaddarśanavyagratapasvipaṅkteḥ 
dūraṃ havir dhūmasugandhisīmnaḥ sthānād vayaṃ vaṅkumuneḥ pravṛttāḥ // PNc_14.26

vanavarṇanam(PNc_p340958)

yathāyam abhyeti puro nabhasvān ākṛṣṭanānāvidhapuṣpagandhaḥ 
agre tathābhraṃlihabhūruhaṃ naḥ śaṅke vanaṃ dṛkpatham eṣyatīti // PNc_14.27

ebhir mahīpāla vimānaratnair agresaraiḥ sambhramamuktamārgaḥ 
niṣkampaketur mahatāspadena rathas tavāyaṃ viyati prayāti // PNc_14.28

sitaprasūnastabakais tarūṇām eṣā purastārikāntarikṣā 
jhaṭity aśeṣaiva nimeṣamātrād unmīlitā paśya vanāntalekhā // PNc_14.29

yadīśa vidyādharavāhinīyam ākāśataḥ kiñcidadhaḥ pravṛttā 
avaimi citte nihitaṃ tad asyāḥ padaṃ vanālokanakautukena // PNc_14.30

eṣā tamālāvalinīlakānter upoḍharāmāmukhahemapadmā 
senā vanasyābhimukhaṃ prayāti paśyāmburāser iva jahnukanyā // PNc_14.31

asyāḥ kṣamāpāla vanāntarājer vimānapaṅktiḥ purataḥsthiteyam 
ālambate ratnakirīṭalakṣmīṃ maṇiprabhodgīrṇamahendracāpā // PNc_14.32

ete khalīnakṣataśoṇitāktāḥ paśyendragopaśriyam udvahantaḥ 
turaṅgalālājalabindavas te luṭhanti hemadrumapallaveṣu // PNc_14.33

mandānilāndolitapallavāgrāḥ samagrapuṣpāharaṇodyatābhyaḥ 
ito latāḥ pārthiva saṃrabhante lāvaṇyam ādātum ivāṅganābhyaḥ // PNc_14.34

amūni puṣpāṇi mahīruhāṇām ābhānti līnabhramarodarāṇi 
vidyādharīvibhramadarśanārtham uttānitānīva vilocanāni // PNc_14.35

paśyāgravātāyanam etad etya latāgrapuṣpāṇy acinvatīnām 
nṛpātibhāreṇa nitambinīnāṃ vimānaratnāni puro namanti // PNc_14.36

śākhāgralagnāsu mahātarūṇāṃ viṭaṅkaratnadyutiśrṅkhalāsu 
vilambamānair iva cimbiteyam ito vimānair maṇipañjaraśrīḥ // PNc_14.37

imāḥ samaṃ prāṇasamair vane 'smin sarvaṛtur lakṣmīnibiḍopagūḍhe 
nabhaḥsthitā eva narendra paśya puṣpoccaye loladṛśaḥ pravṛttāḥ // PNc_14.38

etāḥ karaiḥ kāñcanapadmagaurair vilāsavatyaḥ sanibandhanāni 
haranti puṣpāṇi mahīruhāṇāṃ mṛdūni yūnām iva mānasāni // PNc_14.39

āsāṃ latāgrastabakotthitāni śikhaṇḍaratnadyuticumbitāni 
paśyopariṣṭād alimaṇḍalāni nīlātapatrabhramam ārabhante // PNc_14.40

muñcaty aliḥ puṣpalatām ito 'yam āghrātarāmāmukhapadmagandhaḥ 
guṇaprakarṣe hi sadā manāṃsi guṇāntarajñāvatāṃ ramante // PNc_14.41

lataitayā cūtataroḥ salīlam ānīyamānā natim ānatāṅgyā 
paśyotpatatpuṣpaśilīmukheyam ābhāti kandarpadhanurlateva // PNc_14.42

bhramaddvirephāvaliloladṛṣṭir līlāvataṃsakriyayonmukhāni 
vicetum eṣā kusumāni nālaṃ tarostanāliṅganadohadasya // PNc_14.43

priyārpitaḥ kāntanipītamuktapurandhribimbādharakānticoraḥ 
asyāḥ saratnatviṣi karṇapāśe kim apy aśokastabakaś cakāsti // PNc_14.44

asyā latākṣepavisūtritasya hārasya lagnastanakuṅkumasya 
bhraṣṭāḥ kṣitau dāḍimabījamohād ākṣipya muktāḥ kapayaḥ kṣipanti // PNc_14.45

nidāghalakṣmīhasitachaṭeyaṃ paryāptakṛṣṇāgurudhūmagandhe 
bandhe kacānā navamallikāsyāḥ paśyālinīle paribhāgam eti // PNc_14.46

asāv itaḥ pārthiva dantapatram āpāsya haṃsachadapāṇḍu bālā 
karoti karṇe navakarṇikāram uttāpitāṣṭāpadaratnaśobhi // PNc_14.47

sthito 'yam anto navapallavānāṃ pravālatāmrāṅgulir āyatākṣyāḥ 
vyaktiṃ śaraccandrakarojjvalābhir nakhāṃśurekhābhir itaḥ prayāti // PNc_14.48

dhāvatkarā karṇaśirīṣalobhād itas tataḥ sampatati dvirephe 
krīḍām iva vyākuladṛṣṭipātā bāleyam abhyasyati kandukasya // PNc_14.49

prāvṛḍvilāsasmitam udvahantī karṇe navaṃ ketakabarham eṣā 
priyāvataṃsīkṛtacandralekhā cakāsti kanyeva himācalasya // PNc_14.50

vilokitālekhyakapolabhāgāt plavaṅgaśāve 'dhigate vimānam 
itaḥ kadambād anivṛttahastam āste bhayād ālikhiteva tanvī // PNc_14.51

puṣpāṇi cinvaty atimuktakasya paśya ślathaṃ keśakalāpam eṣā 
aṃse bibhartīva tamālanīlaṃ vilāsavālavyajanaṃ smarasya // PNc_14.52

vimuñcatī cakṣuṣi puṣpadhūlim eṣā gate taṃ prati vallabhasya 
citraṃ jhaṭity aśrulavāvakīrṇe dṛśau sapatnyāḥ kaluṣīkaroti // PNc_14.53

madhyacyute bibhrati kiṃśuke 'sminn asrāruṇasyākṛtim aṅkuśasya 
asyāḥ stanābhyām adhunā dhṛteyam anaṅgamattadvipakumbhalakṣmīḥ // PNc_14.54

abhyāgatāyāḥ sahasāmunāsyāḥ kandarpasāmrājyadhurodvahena 
sugandhibhiḥ pāṭalipādapena puṣpair itaḥ kalpitam ātitheyam // PNc_14.55

ārdrāgaseyaṃ gamitā prasādaṃ kṛtapraṇāmāñjalinā priyeṇa 
pramṛṣṭabāṣpā sumukhī nakhābhyāṃ cūtāṅkuraṃ mānam ivocchinatti // PNc_14.56

adhyāsate kām api kāntim āsām ete sakundāḥ kabarīkalāpāḥ 
kumudvatīkāntakarānuviddhās tamaḥpratānā iva yāminīnām // PNc_14.57

puṣpāṇi nānāvidhavarṇabhāñji vimānavātāyanato vicitya 
yuvāyam indrāyudhavarṇakāntam uttaṃsam asyāḥ sadṛśaḥ karoti // PNc_14.58

paśyeyam udbāhulatāhitaśrīr madhyena naśyattrivalī lateva 
vimānataḥ komalam uccinoti vadhūr madhūkaṃ svakapolakānti // PNc_14.59

adaḥ sugandhīkuru matprasūnaṃ mukhābjasaugandhyakaṇārpaṇena 
ity añcalāsaktalato na yāñcām asyāḥ karotīva saḥ karṇikāraḥ // PNc_14.60

tathā na cūte navamañjarīyam avāptavaty ātmaguṇaprakarṣam 
asyāḥ sakālāgarupatralekhe yathā kapole kamalekṣaṇāyāḥ // PNc_14.61

vahaty aśoko 'yam amartyakāntāpadāhataḥ kāntam alaktakāṅgam 
kṛtvā jagaty askhalitāṃ nijājñāṃ skandhe 'rpitaṃ tūṇām iva smareṇa // PNc_14.62

cireṇa manye bakuladrumo 'yam avāptapāraḥspṛhaṇīyatāyāḥ 
arthī karo 'syāḥ sumanaḥsu yasya jāto jitāmartyatarupravālaḥ // PNc_14.63

phalaṃ śirīṣeṇa cirād avāptam asyāḥ samagraṃ sukumāratāyāḥ 
nirasya gīrvāṇataruprasūnāṃ yad etad uttaṃsitam āyātākṣyā // PNc_14.64

asyāḥ śrutau campakam ādadhatyāḥ kareṇa muktāvalayāṅkitena 
eṣa dvijaḥ svastyayanaṃ virāvair nāsyāḥ karotīti na mañjukaṇṭhaḥ // PNc_14.65

vinyastabandhūkadalī mukhe 'syāḥ svedārdrakālāgarupatravallī 
cakāsti saṃdhyātapaleśaśaṅki kalaṅkalekhā śaśalakṣmanīva // PNc_14.66

etā mitho ruddhavimānamārgā latāgrajaṃ puṣpam anāpnuvantyaḥ 
bhavanti bhārānamitāṅgakeṣu baddhābhyasūyāḥ stanamaṇḍaleṣu // PNc_14.67

etāni kāntaiḥ pramadājanasya navapravālāny avataṃsitāni 
paśyanti paśya svam ivāptakāntiṃ kapolapālīmaṇidarpaṇeṣu // PNc_14.68

yad yad vane 'bhūt kusumaṃ sugandhi vadhūjanais tat tad ito gṛhītam 
kṛtsnatrilokīvijayāvataṃsaṃ nirmātum iṣvāsam iva smarasya // PNc_14.69

karṇāvataṃsīkṛtapallavānāṃ vicitrapuṣpābharaṇojjvaleṣu 
paśyābhitaḥ pallaviteyam āsām aṅgeṣu sāraṅgadṛśām ṛtuśrīḥ // PNc_14.70

svedodabinduchalataḥ kapole vitīrṇamuktārgha iva smarasya 
eṇīdṛśāṃ kānta iva pravṛttaḥ śramo 'yam āliṅgitum aṅgalekhām // PNc_14.71

āsāṃ pṛthusvedakaṇāṅkitāni vaktrāṇi netrotsavam arpayanti 
pratyuptamuktāphaladanturāṇi hiraṇyamayānīva saroruhāṇi // PNc_14.72

etāni paśya cyutapuṣpadhūlivyāluptapakṣmāvalisauṣṭhavāni 
śrameṇa kiṃ cin mukulībhavanti sīmantinīnāṃ nayanotpalāni // PNc_14.73

etāsu sīdanmaṇibandhamūlanilīnalīlāmaṇikaṅkaṇāsu 
vilokyatāṃ vyaktim upaiti khedo vidyādharastrījanadorlatāsu // PNc_14.74

anaṅgakalpadrumamañjarīṇām amoghamantraṃ kusumāyudhasya 
bhṛśam yathā puṣpamayī vibhūṣā nāsāṃ tathā ratnamayī vibhāti // PNc_14.75

vanāntam etā vanitā na muktum anekapuṣpaṃ nṛpa śaknuvanti 
vimucyate kena nāma sa deśo yatrāsti sāndraḥ sumanaḥpracāraḥ // PNc_14.76

ityujjvale tasya vacaḥprasūne nīte 'pi karṇātithitāṃ vihasya 
nṛpo babhūvāstamanāḥ sacitraṃ smṛtāhirājendrasutāvilāsaḥ // PNc_14.77

puṣpapravālāṅkuramaṇḍalaṃ tat kvaṇadvimānāvalihemaghaṇṭam 
vanaṃ vihāyātha samagram agre cacāla vidyādhararājasainyam // PNc_14.78

gaṅgāvarṇanam(PNc_p356186)

atha pravālādharabimbacumbiparisphuratphenavilāsahāsā 
vācālahaṃsāvalikāñcidāmasanāthatīrorunitambabimbā // PNc_14.79

samīravellattaṭahemavallilolaprabhāpiñjaritormilekhā 
vilāsamajjatphaṇirājakanyāsaṅkrāntakāntastanakuṅkumeva // PNc_14.80

nimagnadiṅnāgakapolabhittisantānaniryanmadaveṇikṛṣṇā 
tṛtīyanetrānaladhūmavallikalaṅkiteva tripurāntakasya // PNc_14.81

bhārānamadbhogiphaṇāsthitāyāḥ sthalocchaladvīcicayacchalena 
uttambhayantīva tale satarkam arkopalastambhaśatāni bhūmeḥ // PNc_14.82

taṭodgataprāṃśu tamālarājichāyāghanaśyāmalitārdhabhāgā 
mūrtis tuṣārācalatulyakāntir umāpatiśrīdharayor ivaikā // PNc_14.83

kādambacañcūddhṛtacakravākīpāriplavavyaktamṛṇālakāṇḍā 
caṇḍīdhavonnaddhajaṭāviṭaṅkakṛṣṭendulekhāṅkuradantureva // PNc_14.84

taraṅgabhaṅgojjvalacāmaraśrīr uddaṇḍahemāmburuhātapatrā 
puṇyā puro dūrata eva tena trimārgagādṛśyata pārthivena // PNc_14.85

tasyās taṭe 'tha kusumāvacayaśramārtasīmantinīnivahasasmitavīkṣitāyāḥ 
vidyādhareṇa vidadhe dhavalormidhautaparyantahemasikate pṛtanāniveśaḥ // PNc_14.86

tad anu puline sadyo vidyādharaiḥ parikalpitaṃ nrpatir aviśal līlāgāraṃ saḥ sāhasalāñchanaḥ 
bhramam ajanayan netrotkīrṇā iti pratibimbitāḥ sitamaṇimaye yasminn anto bahiś ca mṛgīdṛśaḥ // PNc_14.87

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye pātālā1valokano nāma caturdaśaḥ sargaḥ
(PNc_14)


pañcadaśaḥ sargaḥ

atha sāndragharmajalabindululitatilakaḥ pracakrame 
hemakamalasubhage saritaḥ salile nimaṅktum asitekṣaṇājanaḥ // PNc_15.1

śramam etya muñcata madamburabhasaparirambhalīlayā 
evam avadad iva dīrghadṛśaḥ kalahaṃsayūthaninadena jāhnavī // PNc_15.2

marutāvadhūtakaladhautakamalamakarandagandhinā 
ūrmidalanaśiśireṇa balād abalājanasya nunude pariśramaḥ // PNc_15.3

parividdharekham adhitīraviracitapade vadhūjane 
kāntim udavahad amartyasarit taṭarūḍhakāñcanalateva kāṃ cana // PNc_15.4

sitacakṣuṣām asitaratnarucimuṣi mṛṇālinīdale 
sthūlajalalavanibhena dadhe navamauktikārdha iva jāhnukanyayā // PNc_15.5

uditatrapā iva vilāsamasṛṇagamanena subrhuvām 
jagmur amarasaritaḥ pulinaṃ sahasā vihāya kalahaṃsapaṅktayaḥ // PNc_15.6

dhavalābhrakachuritabhittilikhitalalitāṅganālipim 
apsu kuvalayadṛśāṃ pratimāḥ sitaratnadarpaṇanibhāsu lebhire // PNc_15.7

atha vallabhārpitakarāgranihitanijapāṇipallavāḥ 
vārivikacakanakābjarajaḥkapiśormimālam abalā jagāhire // PNc_15.8

sudṛśāṃ nimajjya surasindhupayasi niyamasthitair iva 
ūrmitaralitamayūkhaśikhair maṇinūpuraiḥ sapadi maunam ādade // PNc_15.9

kucaluptapatralatayātha vigalitavisūtrahārayā 
prāpi ratiramaṇavilāsatulā lalitabhruvāṃ jalavihāralīlayā // PNc_15.10

navakuṅkumāruṇapurandhrikucakalaśatāḍitaṃ payaḥ 
rāgam abhajata na kasya bhavet sulabhāṅgakhelad abalasya vikriyā // PNc_15.11

vikiran vihasya maṇiśṛṅgadhṛtam udakam etya pṛṣṭhataḥ 
sācimukulitadṛśā dadṛśe dayito muhur valitakaṇṭham ekayā // PNc_15.12

pariṇāhavat kucaniṣiddhakaraṇavalanotkadorlatam 
lolamukharamaṇikaṅkaṇayā vidadhe jale murajavādyamanyayā // PNc_15.13

hariṇīdṛśo hṛtapurandhrikucakalaśakuṅkumāṅkitā 
kṣipram adhijaghanam ūrmilatā śithileva hemaraśanā vididyute // PNc_15.14

salilaṃ kirantam avalokya ramaṇam aparāṅganāmukhe 
citram aviraladhṛtāśrulave nimimīla kā cid abalā vilocane // PNc_15.15

drutam atruṭad vibudhasindhunibiḍalaharīkarāhatam 
hāravalayam aravindadṛśāṃ kuśalaṃ kuto 'sti guṇināṃ jaḍāntare // PNc_15.16

śuśubhe kayāpi karayantranihitaśucivāridhārayā 
muktasitakusumasāyakayā makarāṅkacāpalatayeva bālayā // PNc_15.17

pariveṣavibhramaniveśimanasijatuṣāradīdhiteḥ 
ko 'pi karakisalaye kamitā vidadhe mṛṇālavalayaṃ mṛgīdṛśaḥ // PNc_15.18

hṛdayeśamuktajaladhautamalayajavilepanair hriyā 
lakṣyanavanakhapadāv aparā nalinīdalena pidadhe payodharau // PNc_15.19

abhito 'ṅganāmukhamṛgāṅkam uḍunikarakāntim ādade 
kelitaralataruṇīnibiḍastanatāḍite payasi budbudotakaraḥ // PNc_15.20

vidadhe vadhūr nijakarāgragalitamaṇikaṅkaṇāṅkite 
meghaśakala iva sendradhanur valayodare nayanam abjinīdale // PNc_15.21

asitāñjanāṅkam abhijātakuvalayadṛśāṃ dṛśo 'ntarāt 
nīramahṛta na hi śuddhimatāṃ taṭavṛttir āśritakalaṅkamārjane // PNc_15.22

taralormilaṅghitanitambaphalakalulitācchavāsaḥ 
phenapaṭalam asitābjadṛśaḥ kṣaṇam ekam aṃśukavilāsam ādade // PNc_15.23

sudṛśaḥ sphuṭaṃ navanakhāṅkam urasi jaladhatakuṅkume 
kāntanihitanayanaṃ pidadhe pṛthuhāratārataralāṃśupallavaḥ // PNc_15.24

lulitāñjanasya nayanasya sahabhuvam ivekṣituṃ śriyam 
lagnajalasaralitair alakair luluṭhe lalāṭataṭasīmni subhruvaḥ // PNc_15.25

dadhatīva kāpi rucim āpa manasijavilāsavallakīm 
aṃsavinihitamṛṇālalatātalavarty alābuparivartulastanī // PNc_15.26

salilāhatitruṭitahāraparigalitamauktikabhramāt 
mugdhayuvatir aparā nidadhe dṛśam abjinīdalapuṭodabinduṣu // PNc_15.27

dhavalodarair bhayavaśena taralavalitair vilocanaiḥ 
nīlanalinadaladāmadṛśāṃ śapharaiḥ samaṃ suciram apsu babhrame // PNc_15.28

galitāṅgadā gurutaraṅgadalitamaṇikarṇapūrakāḥ 
srastakanakavalayāḥ sudṛśaḥ ślathabandharatnaraśanāś cakāśire // PNc_15.29

atikampam ūrmikuṭilabhru bahalanavakuṅkumāruṇam 
straiṇakaratalanirastam abhūd upajātakopam iva jāhnavījalam // PNc_15.30

akarot padaṃ pṛthunitambavilulitajalārdraveṇiṣu 
nīralavaśabalagaṇḍatalāsv abalāsu kuṇḍalitakārmukaḥ smaraḥ // PNc_15.31

cyutaratnabhūṣaṇamarīciracitasuracāpamaṇḍalam 
keśakusumaśabalam śuśubhe sudṛśām anaṅgamadadīpanaṃ payaḥ // PNc_15.32

atha tābhir ekatapanīyasarasijasanāthapāṇibhiḥ 
śrībhir iva samudatāri tataḥ punaruktacāṭupaṭubhiḥ priyaiḥ saha // PNc_15.33

sajalāṃśukāntiviśadāṅgajanitanibiḍatrapākulāḥ 
vyaktanavanakhapadābharaṇāḥ priyalocanāny aramayan mṛgīdṛśaḥ // PNc_15.34

atha tā gṛhītaśaradindudhavalasicayāḥ prasādhanām 
cakrur adhivapur amartyasaritpulinasthalīkanakavallidhāmasu // PNc_15.35

tilakāṅkitāḥ pracurapuṣpaparimalamuco mṛgīdṛśaḥ 
ūḍhanavalalitapatralatā dadhur aṅgajopavanarājivibhramam // PNc_15.36

na cirād alaṅkṛtiviśeṣavihitarucayo 'tipeśalāḥ 
lakṣyanavanavarasāḥ śucayaḥ kavipuṅgavoktaya ivāṅganā babhuḥ // PNc_15.37

vahati sma nirmalakapolalikhitamṛganābhipatrakam 
kāpi nibhṛtamadhupāvalimat kaladhautakokanadakāntam ānanam // PNc_15.38

adhikarṇam udgatamayūkhamarakatamanoharodaram 
bālam iva madanakalpataror dalam ekayā kanakapatram ādade // PNc_15.39

dhṛtayāvakāṅkam api kāntavadanaparicumbanocite 
rāgamadhurarucake nidadhe dayite ca kā cana cakoralocanā // PNc_15.40

hariṇāṅkasundaram anekaviśadaguṇagumphitākṛtim 
hāram avahad aparā na paraṃ hṛdi kāntam apy asamabāṇadīpanam // PNc_15.41

itarā padāṅkam iva mattamadanakariṇo 'likodare 
sāndramṛgamadanamaṣīracitaṃ tilakaṃ kuraṅgatilakānanā dadhe // PNc_15.42

hṛtasuptahemaśatapatrarucimukulitāṅgulīdale 
kā cid itarakarasaṅghaṭitaṃ nidadhe vilāsamaṇikaṅkaṇaṃ kare // PNc_15.43

uditāsu kāñciguṇamadhyamarakatamarīcisūciṣu 
vyaktim alabhata na romalatā smaradīpakajjalaśikhā mṛgīdṛśām // PNc_15.44

sarasāgaseva ramaṇena caraṇanalinānuṣaṅgiṇā 
puṣpaśarataralitā dadhire maṇinūpureṇa mṛgalocanā rucim // PNc_15.45

dadhatībhir indukarajālaśabalatimirormivibhramam 
ūḍhadhavalakusumābhir alaṃ kabarīlatābhir abalāś cakāśire // PNc_15.46

priyapāṇipaṅkajadhṛteṣu sakalaśaśibimbabandhuṣu 
vaktrakamalam aviloladṛśo maṇidarpaṇeṣu dadṛśuḥ purandhrayaḥ // PNc_15.47

prakaṭaṃ dadhaj jhaṭiti rāgam alaghum atha vāruṇīṃ prati 
kāntinikara iva tigmarucer vanitājano 'bhimukhatāṃ samādade // PNc_15.48

udiyāya mānatimiraughavighaṭanapaṭur mano'mbare 
bālakuvalayadṛśāṃ viśade śanakair manobhuvakuraṅgalāñchanaḥ // PNc_15.49

aruṇāṅgulīdalaniruddhanavakanakakośakarṇikaiḥ 
sāndramadhuparimalaī ruruce karapaṅkajair atha cakoracakṣuṣām // PNc_15.50

maṇiśuktiṣu kṣaṇam upoḍhakuvalayasugandhisīdhuṣu 
nyasyad asamaśarayantram iva bhramati sma bhṛṅgakulam utsukotsukam // PNc_15.51

ruruce 'limaṇḍalam udaṃśukamalacaṣakopari sthitam 
ekam iva ratipater uditaṃ tapanīyadaṇḍam asitoṣṇavāraṇam // PNc_15.52

vidhṛtā kare priyatamena katipayaśilīmukhānvitā 
cittam akṛta vivaśaṃ sudṛśāṃ kusumeṣukārmukalateva vāruṇī // PNc_15.53

atirāgiṇi praṇayiṇīva madhuni paricumbitānane 
vyaktim alabhata mado hṛdaye pulakaḥ kapolaphalake ca subhruvām // PNc_15.54

pratimāgatendukarajāladhavalitam iva śriyaṃ dadhe 
pānanamitamukhamugdhavadhūvigaladvilāsahasitachaṭaṃ madhu // PNc_15.55

madhu kāpi pāṭalakapolataralakaladhautakuṇḍalā 
lolanijamukhatuṣārakarapratibimbagarbham abhikārpitaṃ papau // PNc_15.56

atiraktam āyatatareṇa vilasadasitotpalaśriyā 
kāmam apibadaparendumukhī caṣakeṇa sīdhu, nayanena vallabham // PNc_15.57

agamat trayasya samam eva parimalarasajñatām aliḥ 
kalpaviṭapimadhunaḥ pramadā mukhamārutasya vikacotpalasya // PNc_15.58

adharāgracumbanam avāpya kamaladaladīrghacakṣuṣām 
śvāsataralam ajaniṣṭa mudā muhurāttalāsyam iva kāpiśāyanam // PNc_15.59

madam āsavena rameṇa nakhapadam ivārpitaṃ hṛdi 
nātiviśadapadabandhamatho navasāhasāṅkacaritaṃ jaguḥ striyaḥ // PNc_15.60

madirārpitādharadalena yuvatir amṛtachaṭopamā 
premarasamṛduṣu dīrghadṛśāṃ hṛdayeṣu pallavayati sma manmatham // PNc_15.61

dayitāhite yuvajanena vilasadatipāṭaladyutau 
kāmasuhṛdi vihitaḥ praṇayaḥ prathamaṃ madhuny adharapallave tataḥ // PNc_15.62

avadhūtamānamadhupānarasarabhasataḥ prasannatām 
prāpur atipṛthudṛśāṃ sahasā hṛdayāni cācchamaṇibhājanāni ca // PNc_15.63

dayitām anaṅgamadasūtim asitanalināvataṃsakām 
sāndraruciyuvajano madirāṃ paricumbati sma na paraṃ vadhūm api // PNc_15.64

anayan sahaiva śithilatvam ubhayam ubhayena yoṣitām 
vrīḍam aruṇarucinā madhunā maṇikāñcidāma ca kareṇa kāminaḥ // PNc_15.65

sudṛśāṃ madād atha parisrud aruṇitasitodarāḥ karāt 
petur amarasaritaḥ puline maṇiśuktayaḥ priyatame ca dṛṣṭayaḥ // PNc_15.66

navapallavāruṇam uvāha dhṛtataruṇavāruṇīmadaḥ 
rāgam atha śucini gaṇḍatale nayanodare ca madirekṣanājanaḥ // PNc_15.67

aparisphuṭoktilalitāsu madamukuladīrghadṛṣṭiṣu 
tāsu śabalakusumāṃsalasatkabarīlatāsu padam ādadhe smaraḥ // PNc_15.68

āpānabhūr avasitāsavarāgadīrghasendīvarasphaṭikaśuktiśatā cakāse 
kautūhalān madavilolavadhūvilāsavyālokanonmiṣitavaktraparampareva // PNc_15.69

aviralamaṇidīpoddyotadūrāpasarpattimiram amarasindhoḥ kūlakacchaṃ praviśya 
atha samamasunāthais tāḥ salīlaṃ niṣeduḥ sarasakanakajambūpallavaprastareṣu // PNc_15.70

sāndronmīlatsaurabhāṇy udvahantyo vidyullekhapiṅgalāny aṅkāni 
lakṣmīṃ hemāmbhojamālā ivāpuḥ sāraṅgākṣyaḥ preyasāṃ kaṇṭhalagnāḥ // PNc_15.71

tato visūtracyutahārayaṣṭiḥ śīrṇāṅgado bhaṅgurakarṇapūraḥ 
madena sadyo madirekṣaṇānāṃ ratotsavaḥ pallavito babhūva // PNc_15.72

nānāṅgarāgaśabale ślathabandhaloladhammillamālyakusumaprakarāvakīrṇe 
puṣpeṣutalpe iva vakṣasi vallabhānāṃ nidrām avāpur atha tāḥ surataśrameṇa // PNc_15.73

kandarpasya trilokīhaṭhavijayamahāsāhasotsāhahetur dhunvaṃs tatpakṣmadhūlivyatikarakapiśaḥ kāñcanāmbhoruhāṇi 
tanvānas tīrarūḍhatridaśatarulatālāsyam ālasyabhājāṃ tāsāṃ saṃbhogakeliklamabharam aharajjāhnavīvīcivātaḥ // PNc_15.74

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye pātāla-gaṅgā2vagāhano nāma pañcadaśaḥ sargaḥ
(PNc_15)


ṣoḍaśaḥ sargaḥ

atrāntare nabhaḥsindhupulinaṃ prāpa pāṭalā 
dadhaty anaṅgalekhena lāñchitaṃ pāṇipallavam // PNc_16.1

maṇipragrīvakodgīrṇaśunāsīraśarāsanam 
apaśyad gaganollekhi tatra sphaṭikaveśma sā // PNc_16.2

tadindranīladvāre sā hemavetrākule babhau 
śliṣyantī sataḍillekhe lekhevendoḥ payomuci // PNc_16.3

ratnavātāyanasthasya tiṣṭhan pārśve mahīpateḥ 
dvāḥsthaṃ kim api pṛcchantīṃ tām aikṣata ramāṅgadaḥ // PNc_16.4

antaḥ praveśayām āsa saś ca tām āttasaṃbhramaḥ 
yayau sā ca viśāṃpatyur locanāmṛtavartitām // PNc_16.5

sitāśmaharmyam uttuṅgaṃ jhaṭity adhiruroha sā 
ānandakandalīcittam atyacchaṃ pārthivasya ca // PNc_16.6

kṣiticumbitahāraṃ sā praṇanāma mahībhuje 
ramāṅgadaṃ karagrāhasauhārdye pātratāṃ nayat // PNc_16.7

nṛpeṇa svayam uktāpi ita ehy ehi pāṭale 
tallīlāmaṇiparyaṅkasavidhe niṣasāda sā // PNc_16.8

pāṭalāvākyam(PNc_p382750)

kṛtasambhāṣaṇā sātha tenāvanimanobhuvā 
ity avocata dantāṃśuśabalādharapallavā // PNc_16.9

mudritasmarasaundaryavāntā netrāmṛtachaṭā 
iyaṃ mūrtir mahārāja kaccit kuśalinī tava ? // PNc_16.10

katham etāṃ praviṣṭās tvaṃ bhūmim atyantadurgamām 
na kasya vismayāyeyaṃ śaktir atyadbhutā tava // PNc_16.11

deva vidyādharaḥ ko 'pi śāpān nirmocitas tvayā 
ity amandaḥ pravādo 'tra tat ko 'py asi namo 'stu te // PNc_16.12

aho guṇena rājendra yena kenāpi gṛhyase 
yad evaṃ kliśyase tasyāḥ phaṇīndraduhituḥ kṛte // PNc_16.13

nāyakavākyam(PNc_p384085)

atha vidrumatāmrauṣṭhaluṭhaddaśanadīdhitiḥ 
smitvā vasumatīnāthas tām iti pratyabhāṣata // PNc_16.14

kadācit pāṭale kaccid bhujaṅgapatikanyakā 
smaraty asmān sakhīsvairasaṅkathāsv antarāntarā // PNc_16.15

kim anaṅgavatī vakti brūte mālyavatī ca kim 
apy asty ahipure 'smākaṃ kiṃvadantī kiyaty api // PNc_16.16

phaṇirājasutākarṇaṃ kaccit prāpayya madvacaḥ 
vihito ratnacūḍena śukarūpaviparyayaḥ // PNc_16.17

kim āgatāsi kiṃ caivaṃ parimlāneva lakṣyase 
nivedaya drutaṃ yan me kim apy āśaṅkate manaḥ // PNc_16.18

lekhārpaṇam(PNc_p385419)

iti pṛṣṭavate tasmai sāndrapremārdracetase 
kandarpadīpanaṃ lekham arpayām āsa pāṭalā // PNc_16.19

tam āttaṃ vācayety uktvā paramārakulodvahaḥ 
ramāṅgadasya cikṣepa sambhramottānite kare // PNc_16.20

taṃ hemakadalīpatrakastūrilikhitākṣaram 
so 'vadhāryātha tasyāgre vyaktavāg ity avāacayat // PNc_16.21

śaśiprabhālekhaḥ(PNc_p386235)

svasti sthitasya svaḥsindhutīre phaṇipurasthayā 
idaṃ madhyamalokendor mālyavatyā nivedyate // PNc_16.22

yadaivāsmatsakhī vindhye tvayā rājan vyayujyata 
tadaiveyaṃ kuraṅgīva viddhā hṛdi manobhuvā // PNc_16.23

dṛṣṭiḥ sarvatra rājendoḥ sudhāniṣyandinī tava 
jātā śaśiprabhāyāṃ tu saiva hālāhalachaṭā // PNc_16.24

na vinodayituṃ śakyam eṣā kenāpi vastunā 
vineśa tava karpūraśītayā saṅgamāśayā // PNc_16.25

tvaddarśanopakāriṇyāḥ karoty ekāvalīm iva 
iyaṃ pakṣmāgravartyaśrupṛṣatachadmanā dṛśaḥ // PNc_16.26

vakti vyaktāśrulekhena nihitena karodare 
iyam āpāṇḍugaṇḍena smaratāpamukhendunā // PNc_16.27

śirīṣād api mṛdvaṅgī kveyam āyātalocanā 
eṣa kva ca kukūlāgnikarkaśo madanajvaraḥ // PNc_16.28

neyaṃ pravālaśayyāyāṃ nāpi prāleyaveśmani 
na cendumaṇiparyaṅke sakhī nirvṛtim eti naḥ // PNc_16.29

nisargaraktam etasyāḥ sakhījanam ivādharam 
nayanti kim api mlānim uṣṇā niḥśvasitormayaḥ // PNc_16.30

aratitvam avāpyāmbhaḥkaṇikeva vighūrṇate 
eṣā kamalinīpatraśayyāyām āyatekṣaṇā // PNc_16.31

asyāḥ smarāgnisantaptaṃ vapuḥ śaśikalāmṛdu 
nīrandhragharmasalilachaleneva vilīyate // PNc_16.32

kṛśatām aṅgake gāḍham asyāḥ kusumakomale 
āropayati puṣpeṣu maurvīm iva śarāsane // PNc_16.33

dhṛtayā hṛdi bāleyaṃ vitīrṇaharicandane 
nirvāṇam eti bhavataḥ kathayā na jalārdrayā // PNc_16.34

ākarṇakṛṣṭakodaṇḍastvāṃ vinā niśitaiḥ śaraiḥ 
bhinatty aṅgam anaṅgo 'syāḥ kṣitiś cetasi kāpi me // PNc_16.35

iyam atyacchahṛdaye dadhaty atisuvṛttatām 
bālā māṇikyamukure vimukhī saṃmukhī tvayi // PNc_16.36

eṣā śikheva dīpasya mugdhā dagdhadaśāśrayā 
smarānilaparāmarśād itaś cetaś ca vepate // PNc_16.37

iyam indudyutiharaṃ yuktam atyāyatair guṇaiḥ 
mṛṇālavalayaṃ haste vahati tvāṃ ca cetasi // PNc_16.38

anaṅgatāpavaty asyā nikāmasarasaṃ hṛdi 
saṅkucaty abjinīpatraṃ na tu tvatpremapallavaḥ // PNc_16.39

kriyate valayenāsyā maṇibandhe gatāgatam 
kārśyāgrabhūmim āptāyās tvayy antaḥkaraṇena ca // PNc_16.40

jāyate peśalam api prāyo vastv anyathāpadi 
prāpto mṛṇālahāro 'pi yad asyā dāhahetutām // PNc_16.41

nihitāḥ sāsramālībhir lavalīpākapāṇḍunī 
asyāḥ stanataṭe bhāraḥ paraṃ vānīrapallavāḥ // PNc_16.42

na candanena nośīravāriṇā na jalārdrayā 
nāsyāḥ puṭakinīpatraiḥ śamam eti smarajvaraḥ // PNc_16.43

kiṃ cāparam tvam etasyā hṛdayasyādhidevatā 
yatas tvanmayam evaiṣā viśvaṃ viśveśa paśyati // PNc_16.44

ratnacūḍopanītena sandeśena tavādhunā 
iyam ucchvasitā kim cit sudhāgaṇḍūṣabandhunā // PNc_16.45

tāvad āgaccha vegena gṛhītvā hemapaṅkajam 
anaṅgavidhunā yāvad iyaṃ śvasiti naḥ sakhī // PNc_16.46

nāyakasya pratisandeśaḥ(PNc_p392670)

evam ākarṇya lalitaṃ lekhārtham atha pārthivaḥ 
udbhinnasāndrapulakaḥ pāṭalām ity avocata // PNc_16.47

yathā sakhī vaḥ kim api prapannā vidhurāṃ daśām 
tathā tvam api mām evaṃ pāṭale kiṃ na paśyasi ? // PNc_16.48

tad gaccha tāṃ śaśimukhīm āśvāsayitum arhasi 
vayam ete ca hemābjam ānetuṃ prayatāmahe // PNc_16.49

tathā kāryaṃ na vandhyaḥ syād yathā mama manorathaḥ 
vaktavyā mālyavatyaivaṃ madgirā valguvādini // PNc_16.50

pāṭalāprayāṇam(PNc_p393762)

āvṛttidattasandeśāsā tataḥ pṛthivībhujā 
phaṇirājendranagarīṃ tvaritam pāṭalā yayau // PNc_16.51

prasthānaśaṃsī sahasā tasyātha pṛthivīpateḥ 
pralayāmbudharadhvānadhīraṃ dadhvāna dundubhiḥ // PNc_16.52

vidyādharastrīpuruṣavarṇanam(PNc_p394320)

nadann utkampimanasāṃ sa vidyādharayoṣitām 
ninye priyapariṣvaṅgaślathatām atha dorlatāḥ // PNc_16.53

kathaṃ cit prāṇanāthasya mukhādharapallavam 
bālā vyaghaṭayat kā cit kācid urasaś ca payodharau // PNc_16.54

śanair babandha jaghane nakhāṅkavati mekhalām 
kāpi smitamukhī kānte tiryagarpitalocanā // PNc_16.55

dṛṣṭiṃ dāsyanti me sakhyaḥ khaṇḍite dantavāsasi 
kim atra kṛtyam ity anyā kim api vyākulābhavat // PNc_16.56

kā cit paryaṅkam ālokya sālaktakapadāṅkitam 
anyonyārpitanetrābhir vayasyābhir ahasyata // PNc_16.57

ekā māṇikyakaṭakaṃ karāgracyutam ādade 
hṛdayaṃ puṣpacāpena madhye viddham ivātmanaḥ // PNc_16.58

cumbanakliṣṭabimbauṣṭhaṃ jāgarāruṇalocanam 
mukhāmbhojaṃ dṛśānyonaṃ vilāsibhir apīyata // PNc_16.59

ratnavatīṃ prati gamanam(PNc_p396194)

so 'tha pravavṛte gantuṃ vidyādharabalānvitaḥ 
rathena rathinām agryaḥ purīṃ ratnavatīm prati // PNc_16.60

ratnacūḍasamāgamaḥ(PNc_p396509)

tataḥ phaṇikumārena ratnacūḍena sa adhvani 
samagaṃsta jagatpūjyaḥ pūṣā darśa ivendunā // PNc_16.61

sas tasyopayānīcakre dikcakraskhalitadhvanim 
acchinnadānaniṣyandam ātmānam iva vāraṇam // PNc_16.62

nṛpasya dīpikākṛtyaṃ cakrire timiracchidaḥ 
puraḥ prasarpattatsainyaphaṇāratnāṃśusūcayaḥ // PNc_16.63

kiyatāpy atha kālena santataiḥ saḥ prayāṇakaiḥ 
prapede kusumāśleṣasugandhipavanaṃ vanam // PNc_16.64

dūtaprasthāpanam(PNc_p397619)

asurādhipatiṃ sāmnā yācituṃ hemapaṅkajam 
sthitvā sas tatra purato visasarja ramāṅgadam // PNc_16.65

saś ca trijagataḥ sāram ādāyaiva vinirmitām 
uttuṅgaratnaprāsādāṃ prāpa ratnavatīṃ purīm // PNc_16.66

rāmārthabaddhakakṣeṇa preṣitaḥ prabhuṇāviśat 
parikhārṇavam ullaṅghya sas tāṃ laṅkām ivāṅgadaḥ // PNc_16.67

ko 'yaṃ ko 'py ayam anyonyam evaṃ pallavitoktibhiḥ 
kautukastimitākṣaiḥ saḥ pauraiś ciram adṛśyata // PNc_16.68

sa candranīlaharmyeṣu dadarśāsurakanyakāḥ 
lolās tamālaśyāmeṣu megheṣv iva śatahradāḥ // PNc_16.69

nipīyamānaḥ paurastrīnetrasphaṭikaśuktibhiḥ 
vairidvipaghaṭāsiṃhaḥ siṃhadvāram avāpa sa // PNc_16.70

asurendrasya doḥkaṇḍuduḥsthānaikabhaṭākulam 
vīraḥ sa aviśad āsthānam atha dvāḥsthaniveditaḥ // PNc_16.71

asurendravarṇanam(PNc_p399491)

āsīnam añjanaśyāmam uccaiḥ sphaṭikaviṣṭare 
himācalendraśikhare navīnam iva nīradam // PNc_16.72

keyūrapadmarāgāṃśumañjarījaṭilaūbhau 
bhujau bibhrāṇam ujjvālapratāpajvalanāv iva // PNc_16.73

urasā ruddhagīrvāṇadvipendraradakoṭinā 
hāravallīṃ dadhal lolāṃ dolām iva jayaśriyaḥ // PNc_16.74

dadhānaṃ dīptiparyastatimirau maṇikuṇḍalau 
bandīkṛtau sahaivobhau sūryācandramasāv iva // PNc_16.75

vīravratasyālaṅkāram ahaṅkārasya jīvitam 
jagatām aṅkuśaṃ tatra sa vajrāṅkuśam aikṣata // PNc_16.76

tannideśitam adhyāsta sa hiraṇyamayam āsanam 
nānāratnāṃśuśabalaṃ śṛṅgaṃ meror ivāryamā // PNc_16.77

dūtaṃ prati praśnaḥ(PNc_p401070)

kurvan mukhāni smerāṇi daśanajyotsnayā diśām 
vidhāya satkriyām evam asurendras tam abravīt // PNc_16.78

aho kim api kalyāṇam āsannaphalam adya naḥ 
anyathā hi gṛhaṃ santaḥ kim āyānti bhavadvidhāḥ // PNc_16.79

yad āśrame vaṅkumuner yuvayor vṛttam adbhutam 
tat karṇātithitāṃ nītam etya praṇidhibhir mama // PNc_16.80

etayā sāṃprataṃ brūhi yuto vidyādharair ayam 
kim ākaṅkṣati vaḥ svāmī phalaṃ pāṭālayātrayā // PNc_16.81

niyujyante nṛpeṇārthe nālpīyasi bhavaddṛśāḥ 
śeṣo dhṛter bhuvo 'nyatra vyāpārayati kiṃ phaṇān // PNc_16.82

tad atra prahito rājñā kim artham asi kathyatām 
arthināṃ vyarthatām eti na jātu prārthanā mama // PNc_16.83

ramāṅgadoktiḥ(PNc_p402676)

mārgair ivāyatair vācāṃ śucibhir daśanāṃśubhiḥ 
sīmantitādharaḥ smitvā tam ity ūce ramāṅgadaḥ // PNc_16.84

āsāṃ sudhārasārdrāṇāṃ śuddhānām asurādhipa 
girāṃ tvam eko yat satyam indur bhāsām ivākaraḥ // PNc_16.85

kac cit tvayāyam ajñāyi devaḥ sāhasalāñchanaḥ 
jagatpradīpam athavā ko na vetti virocanam // PNc_16.86

phaṇirājasutām eṣa pariṇetuṃ śaśiprabhām 
pathānena rathakṣuṇṇaratnaśailena gacchati // PNc_16.87

tvadvāpihemapadmena śulkasaṃsthā kṛtā kila 
asyāḥ pitreti devena tadarthaṃ prahitā vayam // PNc_16.88

anenecchasi cet kartuṃ sakhyaṃ sāhasalakṣmaṇā 
tat kārtasvararājīvam ānīya svayam arpyatām // PNc_16.89

lumpanti tvanmukhacchāyāṃ yāvan nāsya camūrajaḥ 
kuruṣva tāvad ātithyaṃ hemābjena mahībhuje // PNc_16.90

kim anyan ``nārthināṃ matto vighaṭante manorathāḥ'' 
iti tvayā svam evāśu pramāṇīkriyatāṃ vacaḥ // PNc_16.91

vajrāṅkuśavākyam(PNc_p404799)

ity uktavati sāmarṣabhaṭadṛṣṭe yaśobhaṭe 
pratyabhāṣata sāvajñaṃ vihasyāsurakuñjaraḥ // PNc_16.92

aho bata vidagdho 'pi dhiṅ mugdha iva lakṣyase 
viduṣāpi tvayā kiṃcid yad uktam asamañjasam // PNc_16.93

yūyaṃ kva māṇuṣāḥ pṛthvīsaṅkaṭasvāmyaduḥsthitāḥ 
sā ca trijagatāṃ bhartur ucitā kva śaśiprabhā // PNc_16.94

tādṛṅmadaṅkam evātra strīratnam adhirohati 
ramate hi harasyaiva maulāv indukalāṅkuraḥ // PNc_16.95

yadyad astīha pātāle ratnaṃ kva cana kiṃ cana 
bhājanaṃ tasya tasyāham ekaḥ ke yūyam ucyatām ? // PNc_16.96

sahate nṛpatau naiva hematāmarasārpaṇam 
mamaiṣa śakravijayakrīḍādurlalito bhujaḥ // PNc_16.97

prabhus tava nayajño 'pi kim anarthāya kevalam 
dīrghendīvaramāleti vikarṣaty asitoragam // PNc_16.98

ita eva nivartadhvaṃ vartadhvaṃ vacane mama 
avaṭe kim iti kṣeptum ātmānaṃ yūyam udyatāḥ // PNc_16.99

yāvad ete na muñcanti maryādām asurābdhayaḥ 
tāvat dūrāpasāreṇa svāminaṃ trātum arhatha // PNc_16.100

narendraṃ durjigīṣātas tad gaccha vinivāraya 
tvādṛśāḥ kim upekṣante patim utpathagāminam // PNc_16.101

athavāsyāsti śaktiś cet kim adyāpi vilambate 
āyātu svayam ādātum itaḥ kāñcanapaṅkajam // PNc_16.102

kim anyaj jāyatām eṣa khaḍgadhārātithir mama 
ity uktvā kopataralaṃ virarāmāsureśvaraḥ // PNc_16.103

ramāṅgadasya prativacanam

dhairyaṃ saṃvṛtakopo 'tha smayamāno ramāṅgadaḥ 
tam ity amuktaparyaṅkaḥ prativaktuṃ pracakrame // PNc_16.104

nirvāṇavīryavāte 'smin rasātalabilodare 
abhugnabhujakaṇḍūtir aho kim api dṛpyase // PNc_16.105

manye tavaitannīrandhram ajñātasvaparāntare 
pātālacirasaṃvāsāc citte pariṇataṃ tamaḥ // PNc_16.106

yāṃ harasyāṣṭamīm āhur mūrtim āhutilehinīm 
tatsūtiḥ prāg abhūd bhartā paramāra iti kṣiteḥ // PNc_16.107

kṛtāvatāraṃ tadvaṃśe vadhāya vibudhadviṣām 
kim ādidevaṃ kaṃsāriṃ dhiṅ martya iti manyase // PNc_16.108

kamaleva mukundasya pārvatīva pinākinaḥ 
phaṇikanyocitā patnī sā mahīmīnalakṣmaṇaḥ // PNc_16.109

tāṃ haṭhenātmasātkartum asurendra na śakyase 
na ratnasūcim ākraṣṭum ayaskāntasya yogyatā // PNc_16.110

padaṃ pathi nidhatse 'tra kim anyāyamalīyase 
apathe caratāṃ yānti dūrād dūraṃ vibhūtayaḥ // PNc_16.111

anarpaṇaṃ mahīpāle hemapaṅkeruhasya yat 
tavāparigham utprekṣe tad eva dvāram āpadām // PNc_16.112

rājendradīpake tasmin samarāṅgaṇavartini 
ete bhaṭās te na cirātāyāsyanti pataṅgatām // PNc_16.113

tathā vidhehi na yathā tvandataḥpurayoṣitām 
karapallavaśayyāsu śerate vadanendavaḥ // PNc_16.114

pravṛttapatiśokārtapaurastrīparidevanā 
iyam utsannasaṅgītā mā bhūd ratnavatī purī // PNc_16.115

devasyārpitahemābjas tad ehi pata pādayoḥ 
śiraḥ punantu te kāmaṃ puṇyās tatpādapāṃsavaḥ // PNc_16.116

athavā subhaṭaiḥ sārdham uttiṣṭha purato bhava 
samaṃ vidyādharānīkair ayam āyāti bhūpatiḥ // PNc_16.117

kim anyat samam etena śirastāmarasena te 
hemakokanadaṃ devaḥ svayam eva grahīṣyati // PNc_16.118

ramāṅgadāgamanam(PNc_p411846)

tam ity uktvā sabhāmadhyān nirjagāma ramāṅgadaḥ 
nikaṭaṃ ca raṇotkasya jagāma jagatīpateḥ // PNc_16.119

atha vadati śanaiḥ sametya tasminn amararipor vacanāni tānitāni 
asurapativināśakālarātrimbhṛkuṭīm uvāha mukhena mālavendraḥ // PNc_16.120

gatvā vidyādharabhaṭacamūcakravālaiḥ sabhaṃ saḥ kṣmāpālo 'tha vyadhita paritas tatpuro ratnavatyāḥ 
yena vyaktāmarajayamahāsāhasasyāsurāṇāṃ nāthasyāsīn navaparibhavaśyāmalāvaktralakṣmīḥ // PNc_16.121

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye kanakā1ravinda-prārthano nāma ṣoḍaśaḥ sargaḥ
(PNc_16)


saptadaśaḥ sargaḥ

yuddhavarṇanaṃ(PNc_p413054)

athāhividyādhararājasainyair nipīḍitāyāṃ puri ratnavatyām 
bhaṭāḥ sakopaṃ bhujadarpabhājo nirjagmur ākṛṣṭakṛpāṇapaṭṭāḥ // PNc_17.1

anyonyasaṅghaṭṭavaśena teṣām udañcitāḥ kāñcanakaṅkaṭebhyaḥ 
yugāntakālānalabījaśaṅkāṃ na kasya cakruḥ śikhinaḥ sphulliṅgāḥ // PNc_17.2

bhāleṣu bhīmā bhṛkuṭīr vahanto bhṛṅgatviṣaś cāsilatāḥ kareṣu 
khurāgrarugṇāvanibhiḥ saroṣaṃ nirīyur anye caturais turaṅgaiḥ // PNc_17.3

nyabhād anīkaṃ kariṇāṃ ca sāndrasindūrapūrāruṇagaṇḍabhitti 
pratyagradāvānalalīḍhakoṭikulācalendrapracayopameyam // PNc_17.4

puro raṇotsekabhṛtāṃ niruddham oghena vidyādharavāhinīnām 
tat puñjitaṃ sainyam amartyaśatror babhūva mūle maṇitoraṇasya // PNc_17.5

sāṭopam āropitacāpayāṣṭir nibaddhatūṇīrayugo gajasthaḥ 
so nirjagāmātha mahāsurendro vegād ahaṃkāra ivāttadehaḥ // PNc_17.6

yugātyayāmbhodharanādadhīras tasyodgataḥ saṅgaratūryaghoṣaḥ 
baddhapratiśrunti nitāntabhīmaś cakāra pātālabilodarāṇi // PNc_17.7

satpuṣkarānañjanapuñjabhāsas patho jayasyātha gajān asīṃś ca 
vyāpārayanti sma rayeṇa vīrās tatpreritā vairivarūthinīṣu // PNc_17.8

parasparāpātikṛpāṇaniryatjvālāvalīpallavitāntarikṣaḥ 
abhūt pravṛttaḥ samaro mahāhividyādharendrāsurapuṅgavānām // PNc_17.9

vīreṣu dhāvatsu caratsv amandaṃ gajeṣu valgatsu turaṅgameṣu 
akālakalpātyayayaśāṅkitāni cakampire sapta rasātalān // PNc_17.10

prakāśayantaḥ karaṇaprapanncaṃ surāṅganābhiḥ spṛhayekṣyamāṇāḥ 
atyadbhutaṃ nṛttam ivārabhanta bhaṭā raṇaprāṅgaṇaraṅgamadhye // PNc_17.11

utplutya vegāt pavamānamārgaṃ vidyādharair dānajalāvilāni 
paṭu vyapāṭyanta mataṅgajānāṃ tīkṣṇāsipatrakrakacaiḥ śirāṃsi // PNc_17.12

nipatya kumbheṣu mahāgajānāṃ nīrandhramukteṣu paṭu kvaṇantaḥ 
bhānti sma vidyādharapuṅgavānāṃ muktāṭṭahāsā iva khaḍgapaṭṭāḥ // PNc_17.13

āvartatām ūrmilatāyamānanistriṃśavallīvalayākulāsu 
prapedire pūrvasurojjhitāni cakrāṇi vidyādharavāhinīṣu // PNc_17.14

phaṇāvalīṣv āpatitoragāṇām aphalguratnopalakarkaśāsu 
kṛpāṇadharā masṛṇībabhūva mahāsurāṇāṃ na tu saṅgarecchā // PNc_17.15

amānti pātālatale prasasruḥ kṣitau biladvāravinirgatāni 
jyāśabdahṛṣṭāsurasiṃhanādaturaṅgaheṣāgajabṛṃhitāni // PNc_17.16

pradhāvadaśvīyakhurāhatānām abhyudgato ratnabhuvāṃ parāgaḥ 
gīrvāṇacāpacchavilāñchitāni kṛtsnāni cakre kakubhāṃ mukhāni // PNc_17.17

bhaṭāstrapūrṇaiḥ parito gajānāṃ svadānapaṅkopacitaiḥ padāṅkaiḥ 
bhayaṅkarābhūt taruṇārkabimbasahasrakīrṇeva raṇāṅgaṇorvī // PNc_17.18

lūnāḥ samūlaṃ subhaṭāsipatraiḥ sahasraśaḥ śoṇitaśīkarārdrāḥ 
uttālavaivasvatatālavṛntavicchittimūhuḥ karikarṇatālāḥ // PNc_17.19

anyonyakṛttāstarasā bhaṭānāṃ navātapātāmranakhatviṣo 'gre 
bhujā nipetuḥ samam īkṣaṇena samauliratnā iva pannagendrāḥ // PNc_17.20

aṅgād asiprāsapṛṣatkabhinnātasṛkpravāheṣu bhṛśaṃ vahatsu 
līlāgaladgairikanirjharāṇāṃ gajair jagāhe kulaparvatānām // PNc_17.21

kṣmāyāṃ babhuḥkhaḍgapṛthakkṛtāni sahasraśaḥ śastrabhṛtāṃ śirāṃsi 
kālena saṅgrāmasarontarālād utkhaṇḍitānīva saroruhāṇi // PNc_17.22

kabandhakaṇṭhocchaladasravantaḥ samīpam etyopari kaṅkayūtham 
muhūrtam iddhāruṇaratnadaṇḍam adṛśyata cchatram ivāntakasya // PNc_17.23

muktaiḥ samūhena nabhaścarāṇāṃ kumbheṣu cakraiḥ kariṇāṃ patadbhiḥ 
astācalavyāyatavaprapātipataṅgabimbānukṛtir vitene // PNc_17.24

patadbhaṭaṃ nirdalitāśvavāraṃ nikṛttamattebhakaraṃ kṣaṇena 
vyadhāyi vidyādharasainikais tat sanāgavīrair asurendrasainyam // PNc_17.25

haṃsair iva smerataṭāḥsamantāt paricyutaiḥ kuñjarakarṇaśaṅkhaiḥ 
voḍhuṃ pravṛttā bhavaduttaraṅgā jhaṭity agādhā rudhirasravantī // PNc_17.26

vidyādharavyālabhaṭāvaluptadhairyeṣu naśyatsu mahāsureṣu 
viśvāṅkuśo nāma surārisūnur atho rathenājimahīṃ viveśa // PNc_17.27

ākarṇakṛṣtād dhanuṣaḥ patadbhir bālendulekhākṛtibhiḥ pṛṣatkaiḥ 
arātisainye raṇadhīravīrān bhīrūnivaiko vimukhīcakāra // PNc_17.28

tadvīryanirvāsitasauṣṭhavānāṃ vidyādharāṇām apatan karebhyaḥ 
dhārāgralagnadvipakumbhamuktāḥ sabāṣpaleśā iva khaḍgalekhāḥ // PNc_17.29

kṣaṇād valanti sma tadā hatāni balāni vidyādharapannagānām 
saritpayāṃsīva niśakarāṃśupūrapravṛddhārṇavapīḍitāni // PNc_17.30

na śekatus tasya gatiṃ niroddhuṃ vidyādharendroragarājaputrau 
ratnākarasyeva mahendrasahyā vasahyavegaṃ pralayotthitasya // PNc_17.31

dordaṇḍakaṇḍūtim athāsya hartum udbhrūlataṃ bhūpatinā niyuktaḥ 
javāj jagāmājipathaṃ rathena ramāṅgadaḥkuṇḍalito 'gracāpaḥ // PNc_17.32

tathopalebhe samaronmukhasya nādena vṛddhiḥ śarajanmanāsya 
cakre padaṃ bāṣpakaṇotkareṇa yathā kapoleṣv asurāṅganānām // PNc_17.33

dūrāt suparvārisutaṃ rathena sa raṃhasā saṃmukham āpatantam 
rurodha taṃ bāṇaparaṃparābhir yaśobhaṭaḥ karṇam ivendrasūnus // PNc_17.34

viśvāṅkuśaḥ satkavace mumoca vakṣaḥsthale haimam athāsya bāṇam 
taṭe 'ñjanaśyāmatanau mahādreḥ śātahradaṃ jyotir ivāmbuvāhaḥ // PNc_17.35

alakṣyasaṃdhānavimokṣapātān yaśobhaṭasyāttaruṣo 'pi ropān 
mūrcchāluṭhatsārathir āhatāśvo rathaḥ śaśaṃsāsuranandanasya // PNc_17.36

vilāsakāñcīm atha kālarātrer udyatkrudhaḥ paddhatim antakasya 
maurvīṃ pṛṣatkeṇa ramāṅgadasya ciccheda gīrvāṇaripos tanūjaḥ // PNc_17.37

sannābhibimbena mahājilakṣmyā vīraśriyo vibhramanūpureṇa 
saṃrabhya rāhor iva cakrapāṇiḥ sa apy asya cakreṇa śiraś cakarta // PNc_17.38

nanarta vidyādharasundarīṇāṃ gaṇo nadannūpuram ambare 'tha 
maulau śarakṣuṇṇaśirastraratne cikṣepa cāsyām arapuṣpavṛṣṭim // PNc_17.39

dṛṣṭe śirasy utphalite svasūnor diṅmulalīnāsu patākinīṣu 
vajrāṅkuśāḥ saṃmukham āpapāta patyur viśām astagirer ivārkaḥ // PNc_17.40

madāmbuvarṣī samare 'bhidhāvan reje gajas tasya sahemakakṣyaḥ 
bhinne 'ntarāle pavamānanunnas tamālanīlas taḍiteva meghaḥ // PNc_17.41

patyuḥ prasādasmitarajjukṛṣṭā bhaṭā vivṛtyāsya puro babhūvuḥ 
svajīvitānyājimukhe vihātum atyutsukā bhaṅgamalīmasāni // PNc_17.42

āruhya candraḥ kham ivābhirāmaṃ nakṣatramālābharaṇaṃ gajendram 
devo 'pi tadvairitamo niyantum atha pratasthe navasāhasāṅkaḥ // PNc_17.43

ekatra pārśve śaśikhaṇḍanāmā vidyādharendro nṛpater babhūva 
arātisenānalinīvanaikaśītāṃśur anyatra yaśobhaṭaś ca // PNc_17.44

sphuratphaṇachatramaṇipratānatejaśchaṭājarjaritāndhakāraḥ 
aphalgur vīryaḥ phaṇabhṛtkumāro 'py agre 'bhavat tasya sa ratnacūḍaḥ // PNc_17.45

vidhūtanistriṃśataraṅgitāni sabāṇacakrīkṛtakārmukāni 
hatāvaśeṣāṇi puro 'sya celur balāni vidyādharapannagānām // PNc_17.46

raktāsavakṣībasahastatālavetālatālocchalitāṭṭahāsaḥ 
mahābhaṭānām asunirvyapekṣam anyonyam āvartata saṃparāyaḥ // PNc_17.47

cakāśire śastrabhṛtāṃ śiraḥsu mithaḥ patantyaḥ karavālavallyaḥ 
muktāḥ salīlāṃ tridaśāṅganābhir mālā ivendīvarapatramayyaḥ // PNc_17.48

keṣāṃ cid ūhuḥ kavacāni śobhāṃ kva cit kva cil lohitapāṭalāni 
khelajjayaśrīcaraṇāravindalākṣāraseneva navāṅkitāni // PNc_17.49

hṛdipraviṣṭair aviśuddhimadbhir abhūd vyathā kāpi śaraiḥ pareṣām 
durātmanāṃ sādhuguṇair ivāgre phalena saṃyogam upeyivadbhiḥ // PNc_17.50

parasparāpātajuṣām asīnāṃ dhārācyutaḥ saṃyaticūrṇareṇuḥ 
avāpa tāpiccharucir jayaśrīvilāsakālāñjanadhūlilīlām // PNc_17.51

paryāyajātobhayasainyabhaṅgakarālakolāhalakātarāṇām 
surārividyādharasundarīṇāṃ doleva śokapramādāvabhūtām // PNc_17.52

athāsurendradviradena vegād abhyutthitenodgatadānadhāram 
madhyeraṇaṃ madhyamalokabhartur javān madāndho jaghaṭe gajendraḥ // PNc_17.53

mahebhayos tatra śikhāchalena pratiprahāraṃ radajaḥ kṛṣānuḥ 
kośeṣu vidutkapiśā muhūrtaṃ vyadhād ivāṣṭāpadapatravallīḥ // PNc_17.54

muhuḥ prajānām adhipena gāḍham ākṛṣyamāṇasya śarāsanasya 
dviṣadvadhārambhavidhau gabhīraḥ kreṅkārahuṅkāra ivoccacāra // PNc_17.55

parisphuratkuṇḍalaghṛṣṭapuṅkhās tena prayuktās pṛthuvikrameṇa 
pramṛṣṭakāntākucapatralekhe lekhārivakṣasy apatan pṛṣatkāḥ // PNc_17.56

arātimukteṣu tatas tanutrād vahnisphuliṅgeṣu samullasatsu 
mūrtir babhāse vasudhādhipasya niryatpratāpāgnikaṇachaṭeva // PNc_17.57

hiraṇmayī pārthivabāṇapaṅktir atyunnate mūrdhni mahāsurasya 
reje tarām añjanaparvatasya lagneva tigmāṃśumayūkhamālā // PNc_17.58

abhyudgatā bhartur arātibāṇakṣuṇṇendranīlāṅgadareṇurājiḥ 
adṛśyatoddāmabhujāspadasya parākramāgner iva dhūmalekhā // PNc_17.59

ramāṅgado 'py udbhrukuṭiḥ kṛtāstraṃ vīraṃ dviṣaḥ pārśvagataṃ nihatya 
śarair alāvīj jayavaijayantīṃ jyotsnāsitaṃ kīrtim ivāsurasya // PNc_17.60

adhaḥsthitoḍḍāmaravairipattimukteṣu nirlūnaśarāsanajyaḥ 
cikṣepa cakrāṇy atidīrghabāhuḥ saḥ kālarātrer iva kaṅkaṇāni // PNc_17.61

utplutya helāhatasaṃmukhārir vidyādharendro 'py asinā cakarta 
jagajjayastambham ivoddhurasya suradviṣaḥ kāñcanaketudaṇḍam // PNc_17.62

so ratnacūḍo 'pi tathā bhuśuṇḍyā pipeṣa vairidviṣakumbhapīṭham 
sitātapatratvam udañcad āpa yathāsya muktāphaladhūlijālam // PNc_17.63

tuṅgaṃ dadhatkarkaśatām abhīkaḥ śrīsindhurājadvipakumbhayugmam 
payodharadvandvam ivājilakṣmyāś cakre 'rdhacandrāṅkitam indraśatruḥ // PNc_17.64

parasparāghaṭṭitadantakoṭibhraṣṭāgniveśabhramam ādadhanti 
raṇājire lohitarañjitāni virejire kuñjaramauktikāni // PNc_17.65

cikṣepa pṛthītilake surārir yāṃ yām iṣuṃ kopakaṣāyitākṣaḥ 
tāṃ tāṃ jayāśām iva bāhuśālī śaraiḥ sas tasyārdhapathe lulova // PNc_17.66

tayos tatheṣvāsaprakarṣapratyuktakarṇārjunayor jayaśrīḥ 
suvelaratnākarayor udagrā cakāra veleva gatāgatāni // PNc_17.67

patyuḥ prajānām asureśvaro 'tha kirīṭamāṇikyacayaṃ jahāra 
maṇiprasūnastabakapratānaṃ kalpadrumasyeva yugāntavātaḥ // PNc_17.68

krodhād athārdhaśaśalāñchanasodareṇa bāṇena vāsavaripor navasāhasāṅkaḥ 
ciccheda rāma iva viśravasaḥ sutasya pīnāṃsalolamaṇikuṇḍalam uttamāṅgam // PNc_17.69

āsan mukhāni kakubhām abhito 'tha citravāditranādalaharīmukharodarāṇi 
devasya ca tridivapuṣpamayaṃ papāta mālyaṃ śirasy asuravairipurandhrimuktam // PNc_17.70

lakṣmīpateḥ pṛthubhujadvayam ārdrasāndrajyāghātalāñchitam alāñchitavikramasya 
atyādarāgatajitorjitavairilakṣmīpādābjayāvakaniṣaktam ivācakāśe // PNc_17.71

tasyāgrataḥ kanakakuṇḍalatāḍyamānagaṇḍasthalīlulitakuṅkumapatralekhāḥ 
vidyādharoragakuraṅgadṛśaḥ pramodasāndrocchaladhvani jagur jayamaṅgalāni // PNc_17.72

smitvā yaśobhaṭakarārpitacāpayaṣṭir unmuktaratnakavacaḥ khacareśvareṇa 
udbhinnamauktikanibhaśramavāribindur devo mamārja mukham aṃśukapallavena // PNc_17.73

dattābhayopanatapauraśatārpyamāṇaratnopadhām atha sa ratnavatīṃ praviśya 
taṃ saṃyugasphuṭaparīkṣitaśauryasāraṃ rājye ripoḥ phaṇikumārakam abhyaṣiñcat // PNc_17.74

mūrtaṃ manoratham ivopavanāt sakandam ādāya tat kanakakokanadaṃ narendraḥ 
ādātum īpsitamahīndrasuteti ratnam abhyutsukas tad anu bhogavatīṃ pratasthe // PNc_17.75

devaḥ sāhasiko 'py amandamurajadhvānānumeyotsavām unnamraiḥ parito mahīṃ maṇigṛhair uttambhayantīm iva 
tām atyunnataratnatoraṇaśikhāpreṅkholamuktāphalaprālambocchaladacchakāntinikarasmerām avāpat purīm // PNc_17.76

iti śrī-mṛgāṅkadatta-sūnoḥ parimalā1para-nāmnaḥ padmaguptasya kṛtau nava-sāhasā1ṅka-carite mahā-kāvye hema-kamala-haraṇo nāma saptadaśaḥ sargaḥ
(PNc_17)


aṣṭādaśaḥ sargaḥ

phaṇirājadarśanam(PNc_p435763)

taṃ viṣṭapatritayakaṇṭakadṛṣṭasāram abhyāgataṃ nṛpatim udgatagāḍhaharṣaḥ 
pratyudyayāv adhipatiḥ phaṇinām anargharatnārghapāṇiraśanair atha śaṅkhapālaḥ // PNc_18.1

purapraveśaḥ(PNc_p436137)

ādāya sādaraphaṇīśvaradattam arghyam arghyaḥ satāṃ sa bahir eva niveśya sainyam 
devo 'viśad vinayavān puram agrayāyividyādharādhiparamāṅgadaratnacūḍaḥ // PNc_18.2

utsṛjya gītam asamāpya vilāsalāsyam aṅkād apāsya sahasā maṇivallakīṃ ca 
atyunmanās tadavalokanakautukena vātāyanāny adhiruroha purandhrilokaḥ // PNc_18.3

utkṣipya vepathumatā karapallavena vātāyanāgramaṇimauktikalājakāni 
smitvaikayā sa vilasan makarāvacūlalīlālavāñcitavilocanam āluloke // PNc_18.4

udyadvivṛttakaraveṇikayā nṛpendau tasmin smarollasitajṛmbhikayā kayā cit 
muktā muhur vibudhasindhukalindakanyākirmīravārilaharīsuhṛdaḥ kaṭākṣāḥ // PNc_18.5

vācālaratnavalayā savilāsam asmin nikṣipya kāpi navamauktikalājamuṣṭim 
tattāḍitāṃsataṭapārthivadattadṛṣṭir dīrghekṣaṇā kim iva na trapayā cakāra // PNc_18.6

vakṣo dadhānam amarādriśilāviśālam ājānubāhum avalokya narendracandram 
cittopanītaparirambhasukhātisāndram anyā payodharabhare pulakaṃ babhāra // PNc_18.7

ālokya darpaṇatale pratimāgataṃ tam `ātto mayaiṣa' iti kāpi kṛtotsavābhūt 
mugdhā gate 'tha purato 'tra tadīyabimbe śūnyātmadarśavidhurendumukhī babhūva // PNc_18.8

ity āpatan madanabāṇaparamparāṇām unmīlitāṅgavalanaślathamekhalānām 
eṇīdṛśāṃ vicarati sma sa rājahaṃsaḥ pārollasannavarasormiṣu mānaseṣu // PNc_18.9

nāyakavarṇanam(PNc_p438728)

saṅgītaveśmani phaṇīśvaracāraṇānāṃ gīteṣv ajasram iha śuśruma yad yaśāṃsi 
yātaḥ sa eva nayanātithitām ayaṃ naḥ puṇyair aho bata nṛpo navasāhasāṅkaḥ // PNc_18.10

kāntichaṭāchuritadiktaṭa eṣa devo jīyājjaganti paramārakulapradīpaḥ 
unmūlya saṃprati surāritamaḥ samūlaṃ yenāhiviṣṭapatale vihitaḥ prakāśaḥ // PNc_18.11

hantaiṣa pannagapater atulapratijñāprāgbhārasāgarasamuttaraṇaikapotaḥ 
utpākam eṣa ca phalaṃ phaṇirājakanyācitte ciraṃ kṛtapadasya manorathasya // PNc_18.12

etad yaśobhaṭakare kanakāmbujaṃ tal līlāvataṃsam acirād viracayya yena 
pratyuptakalpatarupallavam eṣa pāṇim ādāsyate nṛpatir adya śaśiprabhāyāḥ // PNc_18.13

hāṭakeśvaradarśanam(PNc_p440045)

sāndrānurāgapiśunāḥ paraśuḥ pareṣām ākarṇayann iti saḥ paurajanasya vācaḥ 
śrīhāṭakeśvara iti prathitasya tuṅgam agre dadarśa maṇimandiram indumauleḥ // PNc_18.14

tatra praviśya sakṛtānatir ādidevam ānarca kalpaviṭapiprabhavaiḥ prasūnaiḥ 
stotuṃ kṛtāñjalipuṭaḥ kuṭajāvadātadantāṃśupallavitavāg upacakrame ca // PNc_18.15

hāṭakeśvarastutiḥ(PNc_p440764)

antarjatāpihitasomasurāpagāya pracchannaśaraśāsanalocanāya 
tīvravrataglapitaśailasutāsvarūpavijñānanarmapaṭave baṭave namas te // PNc_18.16

atyādarānatasurāsuramauliratnanānāmarīcikhacitāṅghrisaroruhāya 
dehārdhavartigirijāvihitābhyasūyasandhyāpraṇāmaviṣamāñjalaye namas te // PNc_18.17

nīrandhrasindhujalasiktakapālamuktaratnāṅkurasya karaṇīṃ vidhurātanoti 
maulau sadaiva bhavato bhavabhedakartur nirdagdhabhāskaramahāya namo 'stu tasmai // PNc_18.18

kandarpadarpaśamanāya kṛtāntahartre kartre śubhasya bhujagādhipaveṣṭanāya 
urvīmarudraviniśākaravahnitoyayājyāmbaroccavapuṣe supuṣe namas te // PNc_18.19

nīrandhrabhūtidhavalāya gajendrakṛttisaṃvītadehakavalīkṛtapannagāya 
nirdagdhadānavakulāya vipatkṣayaikakāryāya kāraṇanutāya namo 'stu tubhyam // PNc_18.20

te te yam eva kila vāṅmayasāgarasya pāraṃ gatāḥ praṇavam ātmavido vadanti 
tasmai samāhitamaharṣivinidrahṛdyahṛtpuṇḍarīkavihitasthitaye namas te // PNc_18.21

uttaṃsitenduśakalāya kapālajūṭasaṅghaṭṭitormimukharāmbaranirjharāya 
bhasmāṅgarāgaśucaye vikacopavītavyālendumaulimaṇidīdhitaye namas te // PNc_18.22

nāstraṃ na bhasma na jaṭā na kapāladāma nenduḥ siddhataṭinī na phaṇīndrahāraḥ 
nokṣā viṣaṃ na dayitāpi na yatra rūpam avyaktam īśa kila tad dadhate namas te // PNc_18.23

nāgarājagamanam(PNc_p443366)

stutvety avantipatir indukulāvataṃsaṃ tanmandirāt sahacaraiḥ saha nirjagāma 
antarniveśitaharinmaṇivedi valgannāgāṅganaṃ saḥ phaṇirājagṛhaṃ jagāma // PNc_18.24

tatrāvatīrya rathataḥ sa ramāṅgadāttapāṇiḥ samucchalitamaṅgalatūryaghoṣe 
unnidrasāndrakusumaprakarāvakīrṇamāṇikyakuṭṭimatale masṛṇam viveśa // PNc_18.25

anyonyapallavitatadvijayapraśaṃsaḥ prāptasthitir vikaṭakāñcanaviṣṭareṣu 
padmachadāyatadṛśā dadṛśe 'tha tasminn ekatra tena militaḥ phaṇirājalokaḥ // PNc_18.26

tatkṛtaḥ satkāraḥ(PNc_p444377)

tasmin gate nayanagocaram uddhṛtārau baddhāñjalir jhaṭiti pannagarājasaṃsat 
mandākinīva parito hariṇāvacūḍavyālokakuḍmalitakāñcanapaṅkajābhūt // PNc_18.27

nyañcacchikhābharaṇabhāsurapadmarāgarocichaṭāghaṭitatatphaṇaratnakāntiḥ 
rājanyamaulimaṇicumbitapādapīṭhas tasmai cakāra sa mahābhijanaḥ praṇāmam // PNc_18.28

pratyuptaratnam abhitaḥ pramadāvakīrṇaṃ muktvā catuṣkam uragendranideśitaṃ sa 
adhyāsta sādarajaratphaṇikalpitāśīs tanmadhyavartikanakāsanam unnatāṃsaḥ // PNc_18.29

vatsāṃ vrajanāya mameti śanair visṛjya nepathyanīlamaṇiveśmani ratnacūḍam 
tatrāsanadvayam adāpayad asya pārśve vidyādharādhipayaśobhaṭayoḥ phaṇīndraḥ // PNc_18.30

svarṇāsane svayam athācchaphaṇātapatraratnapradīpaśatajarjaritāndhakāraḥ 
lokatrayaikatilakasya sa nātidūre devasya dāritamahendraripor nyaṣīdat // PNc_18.31

sthitvaikato yuvatimaṅgalagītim atra śṛṇvan sa vindhyataṭadṛṣṭacaraḥ kuraṅgaḥ 
citre niveśita ivātha yaśobhaṭena smitvā savismayam asūcyata pārthivāya // PNc_18.32

śaśiprabhādarśanam(PNc_p446373)

atrāntare pramadaloladṛśā nṛpeṇa dūrād adarśi phaṇirājasutābhiyāntī 
tanvī śirīśasumanaḥsukumāramūrtir devasya kārmukalateva manobhavasya // PNc_18.33

jyotsnāsitāmbararucisnapitānanendur mātrācirodgatayavāṅkurakarṇapūram 
muktvojjvalaṃ lalitakautukakaṅkaṇaṃ ca veṣaṃ vivāhasamayocitam udvahantī // PNc_18.34

sakhyā kayāpi likhitaṃ madanānalaikadhūmāvalīvalayasaṃśayam arpayantam 
ekāntakāntam asitāgarupatrabhaṅgam ābibhratī lavalipāṇḍutale kapole // PNc_18.35

āttaprasādhanam anaṅgavilāsaveśma līlāvidhānam avadhir nayanotsavasya 
lāvaṇyasaṃvalitam aṅgakam udvahantī śṛṅgāradugdhajaladher adhidevateva // PNc_18.36

sā pāṭalāvidhutacāmaramāruteṣatvyānartitālakalatā sahitā sakhībhiḥ 
nātisphuṭakvaṇitanūpuram ākulāni kiṃcid vilambya dadhatī trapayā padāni // PNc_18.37

nāyikayā nāyakadarśanam(PNc_p448009)

utpakṣmaṇā nirupamollasitapramodavistāralaṅghitavilāsasaroruheṇa 
sāndrasmarajvarapipāsitayā tayāpi dūrād apāyi nayanāñjalinā narendraḥ // PNc_18.38

mālyavatīvākyam(PNc_p448375)

vrīḍāvanamramukhapadmam upāgatāyāṃ tasyāṃ pituḥ kanakaviṣṭarabhāgabhāji 
mālyādikalpitayathocitasatkriyānte taṃ mālavendram iti mālyavatī jagāda // PNc_18.39

rājan! mahītalamṛgāṅga! vilambase kim? adyāpi tūrṇam amunā svabhujārjitena 
hemāmbujena viracayya vataṃsam asyāḥ pūrṇapratijñam uragādhipatiṃ vidhehi // PNc_18.40

kamalāvataṃsaḥ(PNc_p449068)

ukte tayety akṛta kāñcanapuṣkaraṃ tad yāvat saḥ karṇaśikhare phaṇirājaputryāḥ 
tāvad vihāya mṛgarūpam udāramūrtir agre babhūva puruṣo 'sya sahemavetraḥ // PNc_18.41

puruṣaṃ prati praśnaḥ(PNc_p449439)

kas tvaṃ mṛgaḥ katham abhūr iti pārthivena pṛṣṭaḥ sa vismayasamutsukamānasena 
ity abravīd uraganetraparamparābhir āpīyamānavapur uktim avantinātham // PNc_18.42

pratīhārasya vṛttāntaḥ(PNc_p449810)

kailāsaśailavasater giriśoparodhād dvārapraveśaviniṣedhakaṣāyitena 
śapto 'smi kaṇvamunināyam ahaṃ pitus te śrīharṣadevanṛpateḥ pratihārapālas // PNc_18.43

rājā phaṇīndraduhituḥ kanakāravindaṃ karṇe kariṣyati yadā navasāhasāṅkaḥ 
svaṃ rūpam āpsyasi tadeti samādideśa śāpāntam eṣa vihitānunayo maharṣiḥ // PNc_18.44

tad vāsavārivijayottham idaṃ yaśas te gatvaikapiṅgalagirer avataṃsayāmi 
uktveti divyakusumair avakīrya maulau pātālamallam anilasya pathā jagāma // PNc_18.45

vivāhavidhiḥ(PNc_p450817)

tūryasvaneṣu vilasatsu paṭhatsv amandaṃ bandiṣv anīyata phaṇīndrapurodhasā ca 
koṇāvasaktajalapūritaratnakumbhāṃ vediṃ tayā saha sa madhyamalokapālaḥ // PNc_18.46

abhyudgatārcir analojjhitadhūmarājiśyāmībhavat kanakatāmarasāvataṃsām 
tasyāṃ yathāvidhi sa mālavapuṣpaketuḥ kanyām aheḥ kuvalayāśva iva upayeme // PNc_18.47

ānītayā jhaṭiti rūpam adṛṣṭapūrvam aṅgena puṣpaśarabhaṅgitaraṅgitena 
bhāti sma śantanur iva tridivasravantyā pātālacandrakalayā sas tayā sametya // PNc_18.48

phaṇipativākyam(PNc_p451822)

nirgacchadaccharucinirbharam aṃśukena saṃchāditaṃ kim api pāṇitale dadhānaḥ 
ūce tam ity adhipatiḥ phaṇinām udañcatdantāṃśuśāritaradachadaratnakāntiḥ // PNc_18.49

yad dīyate tava na tādṛśam asti kiṃcid gehe mamātra nṛpate navasāhasāṅka ! 
kośapratiṣṭhitanidhānaśataṃ yatas tvām aiśvaryanirjitapurandaram āmananti // PNc_18.50

tat sphāṭikaṃ svam iva śuddham idaṃ gṛhāṇa tvaṣṭṛprayatnaghaṭitaṃ śivaliṅgam ekam 
ākāram ardhavanitāvapuṣaḥ purārer yasyāntare sukṛtino hi vilokayanti // PNc_18.51

vyāsaḥ purā kila purāṇamuneḥ prapede tasmāt kilādikavipāṇitalaṃ jagāma 
lebhe tato 'pi bhagavān kapilo maharṣiḥ sānugraheṇa mama cedam adāyi tena // PNc_18.52

śivaliṅgārpaṇam(PNc_p453157)

uktvety anargham atipāvanam arpitaṃ tad antaḥsphuṭaikaśivarūpam ahīśvareṇa 
pūrṇendukānti sahasā nigṛhītaśatrur jagrāha piṇḍitam iva svayaśo narendraḥ // PNc_18.53

tatrātha diktaṭapariskhalitapravṛttasīmantinīcaṭulanūpurakāñcinādaḥ 
ko 'py ucchalatpaṭahavaṃśahuḍḍukkaśaṅkhavīṇāmṛdaṅgamurajadhvanir utsavo 'bhūt // PNc_18.54

svanagarīṃ prati prasthāpanam(PNc_p453858)

vṛtte vadhūm atha vivāhamahotsave tām ādāya niṣpratimapauruṣavaijayantīm 
anvāgatādaranivartitapannagendraḥ paryutsukaḥ svanagarīṃ sa nṛpaḥ pratasthe // PNc_18.55

gatvātha dūram ahiviṣṭapataḥ sahelam aṃśaḥ purāṇapuruṣasya sa nirjagāma 
śiprārpitena sahasā purataḥ prabhāvasīmantitāmbupaṭalena pathā sasainyaḥ // PNc_18.56

tasyāḥ svahastamunisaṃhatikalpitārghaḥ sindhos taṭe saḥ padam ekapade cakāra 
śṛṅge tadā ca bhagavān aravindabandhur bandhūkapāṭalaruciḥ kanakācalasya // PNc_18.57

ujjayinīpraveśaḥ(PNc_p454887)

bālātapachuritaharmyaviṭaṅkavartipārāvatātimadhuradhvanitachalena 
sambhāṣaṇaṃ vidadhatīm iva pauramuktapuṣpāñjaliḥ saḥ puram ujjayinīṃ viveśa // PNc_18.58

kāntāyaśobhaṭayutaṃ kṛśatām avāptās taccintayaiva sacivās tam atha praṇemuḥ 
kākutstham āhatasurārim ivānuyāntaṃ saumitriṇā janakarājatanūjayā ca // PNc_18.59

mahākāleśvaradarśanam(PNc_p455571)

ānandabāṣpasalilārdradṛśo 'rdhamārge sambhāṣya tān smitamukhaḥ saha tair jagāma 
vidyādharoragakarāhatahemaghaṇṭāṭāṅkārahāri bhavanaṃ tripurāntakasya // PNc_18.60

tasmiṃś carācaraguror hariṇāvacūlacūḍāmaṇer apacitiṃ vidhivad vidhāya 
sākaṃ phaṇīndrasutayāmbararodhikambutūryasvanormi saś ca rājakulaṃ viveśa // PNc_18.61

dhārāgamanam(PNc_p456272)

tatrārṇavadhvanighanotsavatūryaghoṣe sthitvā dināni katicit sa narendracandraḥ 
yāti sma bhūṣitakulaḥ kularājadhānīṃ dhārām amātyakathitāmṛgayetivṛttaḥ // PNc_18.62

udghāṭiteṣv atha vilokanakautukena vātāyaneṣu paritaḥ purasundarībhiḥ 
tasmiṃś cirād viśati jīva iveśvare sā pronmīlitorunayaneva purī babhūva // PNc_18.63

śivaliṅgapratiṣṭhā(PNc_p456958)

tat sādhv akārayad athādhigatapratiṣṭhaṃ tatrāccharatnaśivaliṅgam anarghaśīlaḥ 
tasya prabhāvaghaṭitair vyadhur arhaṇāṃ ca vidyādharā vikacakalpataruprasūnaiḥ // PNc_18.64

anuyāyiprasthānam(PNc_p457342)

kṛtvā yathocitam akṛtrimam utsavānte satkāram āyatananiślathamauliratnau 
dattāṅkapāṇir ubhayoḥ prajighāya sa atha vidyādharādhipaphaṇīndrasūtau svadeśam // PNc_18.65

ekas tayor agamad ambaragāmisainyasīmantitābhrapaṭalaḥ śaśikāntaśailam 
anyo 'py agādhajalamālavajahnukanyāviśrāṇitorusaraṇir nijarājadhānīm // PNc_18.66

śaśiprabhāsakhīgamanam(PNc_p458041)

mābhūḥ kadāpi vimukhī rameṇa yad asya chandānuvṛttiratisaṃvananaṃ madasya 
uktveti tām ahisutām agaman gṛhāṇi gandharvakinnaramahoragasiddhakanyāḥ // PNc_18.67

sāmrājyalakṣmīsvīkāraḥ(PNc_p458420)

nīlachatrāvataṃsā bhujagapatisutāpāṇḍugaṇḍasthalāntaḥkastūrīpaṅkapatravyatikaraśabalavyāyatāṃse salīlam 
devenātha svamantripravaraciradhṛtā sāhasāṅkena dīrghe rohajjyāghātarekhe puno 'pi nidadhe doṣṇi sāmrājyalakṣmīḥ // PNc_18.68

atha granthapraśastiḥ(PNc_p458880)

śrīmatkavipriyasuhṛcchaladaṅkarāmarājendubhaktyadhigatapratibhāviśeṣaḥ 
etad vinidrakusumadadyuti padmaguptaḥ śrīsindhurājanṛpateś caritaṃ babandha // PNc_gp.1

lakṣmīlatānavavasanta mahītalendra vidyāvilāsamaṇidarpaṇa sindhurāja 
etan mayā ghaṭitam ujjvalakānti kāvyamāṇikyakuṇḍalam iha śravaṇe videhi // PNc_gp.2

nyastāni yāni mayi sūktisudhāpṛṣanti devena tena kati cit kavibāndhavena 
candrātapasnapitamauktikasodarāṇāṃ teṣām idaṃ vilasitaṃ navasāhasāṅka // PNc_gp.3

yac cāpalaṃ kim api mandhadhiyā mayaivam āsūtritaṃ narapate navasāhasāṅka 
ājñaiva hetur iha te śayanīkṛtograrājanyamaulikusumā na kavitvadarpaḥ // PNc_gp.4

iti navasāhasāṅkacaritaṃ saṃpūrṇam(PNc_p460206)
(PNc_18)

        

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_padmagupta-navasAhasAGkacarita. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8EB7-4