Buddhasvāmin: Bṛhatkathāślokasaṃgraha


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_buddhasvAmin-bRhatkathAzlokasaMgraha.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Andreas Bigger
## Contribution: Andreas Bigger
## Date of this version: 2020-07-31

## Source: 
   - the text edited by Felix Lacote (Paris, 1908). It was.

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Bṛhatkathāślokasaṃgraha = BKSS,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from brkas_au.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 Buddhasvamin: Brhatkathaslokasamgraha
Input by Andreas Bigger
ANALYTIC VERSION according to BHELA conventions
[This computer version of the Brhatkathaslokasamgraha of
Budhasvamin was created between 1997 and 2002. The input is
based on the text edited by Felix Lacote (Paris, 1908). It was
meant as a working input for myself at first, though I am willing
to share it with everyone, who will find it useful. However you
should know that there are certain deviations from Lacote's
text: Cases of printing mistakes in the edition were silently
corrected. In a few cases I also adopted a different reading, when
it seemed to make more sense. It is also an uncorrected version.
The input is based on the TZ-Format created by Peter Schreiner
and others, which marks sandhi and composita. Only personal
names are never marked as composita in this input.
Andreas Bigger, Basel, 24.3.2002]
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text

mahākhātā mahāśālā pury asty ujjayinīti yā 
mahāmbhodhimahāśailamekhalaiva mahāmahī ||  BKSS_1.1

prāsādān yatra paśyantaḥ saṃtatān haimarājatān 
merukailāsakūṭebhyaḥ spṛhayanti na nāgarāḥ ||  BKSS_1.2

vedamaurvīvipañcīnāṃ dhvanayaḥ pratimandiram 
yatra saṃnipatanto 'pi na bādhante parasparam ||  BKSS_1.3

kṛtaṃ varṇanayā tasyāyasyāṃ satatam āsate 
mahākālaprabhṛtayas tyaktvā śivapuraṃ gaṇāḥ ||  BKSS_1.4

tasyām āsīn mahāseno mahāsenaḥ kṣitīśvaraḥ 
yasya devīsahasrāṇi ṣoḍaśa śrīpater iva ||  BKSS_1.5

ciraṃ pālayatas tasya prajāḥ śāstoktakāriṇaḥ 
gopālaḥ pālakaś ceti sutau jātau guṇāmbudhī ||  BKSS_1.6

bṛhaspatisamaś cāsya mantrī bharatarohakaḥ 
rohantakaḥ surohaś ca tasyāstāṃ tatsamau sutau ||  BKSS_1.7

narendramantriputrāṇāṃ caturvidyārthavedinām 
prayogeṣu ca daṣāṇāṃ yānti sma divasāḥ sukham ||  BKSS_1.8

atha gāṃ pālayām āsa gopālaḥ pitṛpālitām 
pālako 'pi yavīyastvād yauvarājyam apālayat ||  BKSS_1.9

mantriputrau tu mantritvam atha bhūmir naveśvarā 
navamantrikṛtārakṣā jāyate sma punar vā ||  BKSS_1.10

gajarājam atho rājā dānarājivirājitam 
adhiṣṭhāya jagatsāraṃ nirjagāma bahiḥ puraḥ ||  BKSS_1.11

taddarśanāśayāyātam anekaṃ nṛkadambakam 
bibhyad vyāḍād gajāt tasmād itaś cetaś ca vidrutam ||  BKSS_1.12

kanyakānyatamā tatra gṛhyamāṇātha hastinā 
prāṃśuprākārataḥ prāṃśor agamyāṃ parikhām agāt ||  BKSS_1.13

khātapātavyathājātasaṃjñānāśāt kṣaṇaṃ tataḥ 
taṭasthā hastipṛṣṭhasthaṃ sābhāṣata ruṣā nṛpam ||  BKSS_1.14

avadhyam avadhīr yas tvaṃ pitaraṃ tasya kiṃ mayā 
adhītavedaṃ yo hanti brāhmaṇaṃ tasya ke mṛgāḥ ||  BKSS_1.15

iti kanyāvacaḥ śrutvā duḥśravaṃ śvapacair api 
cinteṣu bhinnahṛdayaḥ praviveśa niveśanam ||  BKSS_1.16

ativāhya ca duḥkhena dinaśeṣaṃ samāsamam 
janavādopalambhāya pradoṣe niryayau gṛhāt ||  BKSS_1.17

kālakambalasaṃvītaḥ sāsicarmāsiputrikaḥ 
samantrāgadasaṃnāhaḥ saṃcacāra śanaiḥ śanaiḥ ||  BKSS_1.18

atha śuśrāva kasmiṃścit devatāyatane dhvanim 
abhisārikayā sārdhaṃ bhāṣamāṇasya kāminaḥ ||  BKSS_1.19

hataṃ muṣṭibhir ākāśaṃ tuṣāṇāṃ kaṇḍanaṃ kṛtam 
mayā yena tvayā sārdhaṃ baddhā prītir abuddhinā ||  BKSS_1.20

iyam etāvatī velā khidyamānena yāpitā 
mayā tvaṃ tu gṛhād eva na niryāsi pativratā ||  BKSS_1.21

kaumāraḥ subhāgo bhartā yadi nāma priyas tava 
khalīkṛtaiḥ kim asmābhir vṛtheva kulaputrakaiḥ ||  BKSS_1.22

evamādi tataḥ śrutvā sā pragalbhābhisārikā 
vihasya viṭam āha sma tvādṛśā hi hatatrapāḥ ||  BKSS_1.23

nanu cittaṃ mayārādhyaṃ tasyāpi bhavataḥ kṛte 
na hi bhartṝn aviśvāsya ramante kulaṭā viṭaiḥ ||  BKSS_1.24

atha nirmakṣikaṃ bhadra madhu pātuṃ manorathaḥ 
jahi ghātaya bālaṃ me patiṃ nityapramādinam ||  BKSS_1.25

atha pāpād asi trastaḥ sphuṭaṃ nāhaṃ tava priyā 
nanu durvārarāgāndhaḥ sutāṃ yāti prajāpatiḥ ||  BKSS_1.26

athavālaṃ vivādena vaidharmyaṃ kiṃ na paśyasi 
yena rājyasukhāndhena prajāpālaḥ pitā hataḥ ||  BKSS_1.27

suduḥśravam idaṃ śrutvā gopālo durvacaṃ vacaḥ 
gacchann anyatra śuśrāva dhvaniṃ viprasya jalpataḥ ||  BKSS_1.28

ayi brāhmaṇi jāgarṣi nandini krandate śiśuḥ 
tvaritaṃ yājate dehi stanyaṃ kaṇṭho 'sya mā śuṣat ||  BKSS_1.29

iti śrutvā giraṃ bhartur vinidrā brāhmaṇī sutam 
pitṛghātin mriyasveti nirdayaṃ nirabhartsayat ||  BKSS_1.30

āḥ pāpe kim asaṃbhaddhaṃ pitṛghātinn iti tvayā 
bālo 'yam uktety enaṃ brāhmaṇaḥ kupito 'bravīt ||  BKSS_1.31

kim āryaputra putreṇa yadā rājñā pitā hataḥ 
śrutismṛtivid ity etad uvāca brāhmaṇī patim ||  BKSS_1.32

śrutvaivamādi kaulīnaṃ praviśyāntaḥpuraṃ nṛpaḥ 
anayat kṣaṇadāśeṣam asaṃmīlitalocanaḥ ||  BKSS_1.33

atha gāḍhāndhakārāyāṃ velāyāṃ maṃtriṇau rahaḥ 
apṛcchat ko 'yam asmāsu pravādaḥ kathyatām iti ||  BKSS_1.34

tatas tāv ūcatus trastau satrāsaṃ nṛpacoditau 
kaulīnahetuśrutaye cittaṃ devāvadhīyatām ||  BKSS_1.35

sugṛhītābhidhānasya pradyotasya pitus tava 
āsann avyabhicārīṇy ariṣṭāny aṣṭau mumūrṣataḥ ||  BKSS_1.36

uddhārye dhavale keśe pramādāt kṛṣṇae uddhṛte 
uddhartāraṃ mahīpālaḥ kartayām āsa nāpitam ||  BKSS_1.37

bhuñjānena ca pāṣāṇe daśanāgreṇa khaṇḍite 
kulakramāgato vṛddhaḥ sūpakāraḥ pramāpitaḥ ||  BKSS_1.38

prakṛter viparītatvaṃ jānann apy evamādibhiḥ 
prabho vidher vidheyatvād brāhmaṇān apy abādhata ||  BKSS_1.39

bhartur īdṛśi vṛttānte mantrī tasyāvayoḥ pitā 
adṛṣṭabhartṛvyasanaḥ pūrvam evāgamad divam ||  BKSS_1.40

śrutamantrivināśas tu sa rājā rājayakṣmaṇā 
guruśokasahāyena sahasaivābhyabhūyata ||  BKSS_1.41

tatas tāte divaṃ yāte yātukāme ca bhūpatau 
prajāsu ca viraktāsu jātau svaḥ kiṃkriyākulau ||  BKSS_1.42

prāptakālam idaṃ śreya iti buddhvā prasāritam 
kaulīnam idam āvābhyāṃ saparyanteṣv avantiṣu ||  BKSS_1.43

krodhabādhitabodhatvād bādhamānaṃ nijāḥ prajāḥ 
bandhayām āsa rājānaṃ rājaputraḥ priyaprajaḥ ||  BKSS_1.44

śṛṅkhalātantracaraṇaḥ svatantrād bhraṃśitaḥ padāt 
sukhasya mahato dadhyau sa rājendro gajendravat ||  BKSS_1.45

cintāmuṣitanidratvād āhāraviraheṇa ca 
sa kṣapāḥ kṣapayan kṣīṇaḥ saṃvatsaraśatāyatāḥ ||  BKSS_1.46

putreṇaivam avastho 'pi prajāpriyacikīrṣuṇā 
na mukta eva muktaś ca yāvat prāṇaiḥ priyair iti ||  BKSS_1.47

nidānam idam etasya kaulīnasya vigarhitam 
itarad vādhunā devaḥ prabhur ity atha bhūpatiḥ ||  BKSS_1.48

adhomukhaḥ kṣaṇaṃ sthitvā talāhatamahītalaḥ 
dṛṣṭvā ca sāsram ākāśam anātha idam abravīt ||  BKSS_1.49

tulyau śukrabṛhaspatyor yuvāṃ muktvā suhṛttamau 
anapāyam upāyaṃ kaḥ prayuñjītaitam īdṛśam ||  BKSS_1.50

kiṃ tu sattvavatām eṣa śaṅkāśūnyadhiyāṃ kramaḥ 
dṛṣṭādṛṣṭabhayagrastacetasāṃ na tu mādṛśām ||  BKSS_1.51

tasmat pālayataṃ bhadrau pālakaṃ pālakaṃ buvaḥ 
idaṃ tv alīkakaulīnam aśakto 'ham upekṣitum ||  BKSS_1.52

tasyaivaṃ bhāṣamāṇasya vrīḍādhomukhamantriṇaḥ 
kūjan prakāśayām āsa kṣīṇāṃ tāmraśikhaḥ kṣapām ||  BKSS_1.53

atha śuśruvire vācaḥ sūtamāgadhabandinām 
yaśodhavalitānantadigantodbudhyatām iti ||  BKSS_1.54

dīnadīnaṃ tad ākarṇya karṇadāraṇam apriyam 
pidhāya pārthivaḥ karṇāv uttamāṅgam akampayat ||  BKSS_1.55

sa cāvocat pratīhārī nivāryantām amī mama 
kṣate kṣārāvadekena kiṃ phalaṃ bhavatām iti ||  BKSS_1.56

āsīc cāsyātha vā dhiṅ mām evam ātmāpavādinam 
nanu praśasyam ātmānaṃ nāham arhāmi ninditum ||  BKSS_1.57

niryantraṇavihāreṇa cirajīvini rājani 
rājaputreṇa laḍitaḥ kenānyena yathā mayā ||  BKSS_1.58

samucchinnadurucchedabāhyābhyantaravairiṇā 
varṇāśramāḥ svadharmebhyaḥ kiṃ vā vicalitā mayā ||  BKSS_1.59

avantivardhanasamo nijāhāryaguṇākaraḥ 
putraḥ punnarakāt trātā kasyānyasya yathā mama ||  BKSS_1.60

athavāstām idaṃ sarvam ekenaivāsmi vardhitaḥ 
naravāhanadevena jāmātrā cakravartinā ||  BKSS_1.61

eka eva tu me nāsīd guṇaḥ so 'py ayam āgataḥ 
prasādān mantrivṛṣayor yat tapovanasevanam ||  BKSS_1.62

iti niṣkampasaṃkalpaś codayām āsa mantriṇau 
sasiṃhāsanam āsthānaṃ maṇḍape dīyatām iti ||  BKSS_1.63

tayos tu gatayoḥ keśān vāpayitvā savalkalaḥ 
kamaṇḍalusanāthaś ca bhūpālo niryayau gṛhāt ||  BKSS_1.64

viṣādaviplutākṣeṇa vakṣonikṣiptapāṇinā 
dṛśyamāno 'varodhena viveśāsthānamaṇḍapam ||  BKSS_1.65

trāsamlānakapolena dṛṣṭaḥ pṛthulacakṣuṣā 
pālakenābravīt taṃ ca sthita eva sthitaṃ sthitam ||  BKSS_1.66

prasādāt tāta tātasya vatsarājasya ca tvayā 
buddheḥ svasyāś ca śuddhāyāḥ kiṃ nāma na parīkṣitam ||  BKSS_1.67

ato 'nuśāsitāraṃ tvām anuśāsati bāliśāḥ 
yena loke tae ucyante viyātāḥ pitṛśikṣakāḥ ||  BKSS_1.68

etāvat tu mayā vācyaṃ pitryaṃ siṃhāsanaṃ tvayā 
varṇāśramaparitrārtham idam adhyāsyatām iti ||  BKSS_1.69

tac cāvaśyam anuṣṭheyam asmākīnaṃ vacas tvayā 
mādṛśāṃ hi na vākyāni vimṛśanti bhavādṛśāḥ ||  BKSS_1.70

itīdaṃ pālakaḥ śrutvā sthitvā cādhomukhaḥ kṣaṇam 
uttaraṃ cintayām āsa nāsāgrāhitalocanaḥ ||  BKSS_1.71

kṛtakṛtrimaroṣas tu rājā pālakam abravīt 
bhoḥ siṃhāsanam āroha kiṃ tavottaracintayā ||  BKSS_1.72

kiṃ cottaraśatenāpi tvayāhaṃ sopapattinā 
vegaḥ prāvṛṣi śoṇasya caraṇeneva durdharaḥ ||  BKSS_1.73

iti dvijātayaḥ śrutvā purohitapuraḥsarāḥ 
viṣādagadgadagiraḥ pramṛjyāśru babhāṣire ||  BKSS_1.74

pālakas te niyojyatvād ājñāṃ mā sma vicārayat 
tvanniyogān niyoktāraḥ kasmād vayam udāsmahe ||  BKSS_1.75

dhriyamāṇe prajāpāle jyeṣṭhe bhrātari pālakaḥ 
mṛgendrāsanam ārohan khaṭvārūḍho bhaven nanu ||  BKSS_1.76

rājyāgnim ādadhad vāpi tvayi varṣaśatāyuṣi 
parivettāram ātmānam ayaṃ manyeta ninditam ||  BKSS_1.77

tasmād asmān nivartasva saṃkalpad atibhīṣaṇāt 
śokajāny aśruvārīṇi bhavantv ānandajāni naḥ ||  BKSS_1.78

baddhāñjalir athovāca kiṃcin namitakaṃdharaḥ 
alaṃ vaḥ pīḍayitvā māṃ vacobhir iti pārthivaḥ ||  BKSS_1.79

mayāyam abhyanujñāto rakṣaṇe ca kṣamaḥ kṣiteḥ 
khaṭvārūḍho na bhavitā ninditaḥ śabdavedibhiḥ ||  BKSS_1.80

asamarthe ca rājyāgneḥ pālane patite mayi 
parivettāpi naivāyaṃ bhaviṣyati narādhipaḥ ||  BKSS_1.81

yac cāpi pihitāḥ karṇāākarṇya patitadhvanim 
prajābhis tac ca na mṛṣā mayā hi nihataḥ pitā ||  BKSS_1.82

tad idaṃ pātakaṃ kṛtvā yuṣmatpīḍāpraśāntaye 
prāyaścittaṃ vrajan kartuṃ na nivāryo 'smi kenacit ||  BKSS_1.83

mayā cātyaktadharmeṇa yat prajānāṃ kṛte kṛtam 
tasya pratyupakārāya pālakaḥ pālyatām ayam ||  BKSS_1.84

itīdaṃ prakṛtīr uktvā pālakaṃ punar abravīt 
avantivardhanaṃ putraṃ matprītyā pālayer iti ||  BKSS_1.85

vilakṣahasitaṃ kṛtvā gopālaṃ pālako 'bravīt 
avantivardhano rājā rājan kasmān na jāyatām ||  BKSS_1.86

satsu bhārtṛṣu bhūpāla guṇavatsv api bhūbhujaḥ 
nikṣiptavantaḥ śrūyante putreṣv eva guruṃ dhuram ||  BKSS_1.87

gopālas tam athovāca bhaviṣyati yuvā yadā 
tvaṃ ca vṛddhas tadā yuktaṃ svayam eva kariṣyasi ||  BKSS_1.88

evaṃ niruttarāḥ kṛtvā prakṛtīs tāḥ sapālakāḥ 
sarvatīrthāmbukalaśair abhyaṣiñcat sa pālakam ||  BKSS_1.89

āropya cainaṃ tvaritaṃ siṃhāsanam udaṅmukhaḥ 
nirjagāma purāt svasmād ekarātroṣito yathā ||  BKSS_1.90

atha rājani kānanāvṛte puram āspanditalokalocanām |
nibhṛtaśvasitāmayadhvaniṃ mṛtakalpāṃ praviveśa pālakaḥ || BKSS_1.91

atha bibhrad durucchedaṃ śokaṃ bhrātṛviyogajam 
utsṛṣṭapṛthivīcintaḥ pālakaḥ kālam akṣipat ||  BKSS_2.1

taṃ purodhaḥprabhṛtayaḥ kadācid avadan prajāḥ 
utsīdantīḥ prajā rājan nārhasi tvam upekṣitum ||  BKSS_2.2

bhrātuḥ puraḥ pratijñāya dūrakṣāṃ rakṣituṃ kṣitim 
kiṃ śocasi na śoko 'yam upāyaḥ kṣitirakṣaṇe ||  BKSS_2.3

ṣaṣṭhaṃ pāpāṃśam ādatte rakṣann api nṛpaḥ prajāḥ 
nikṣiptakṣitirakṣas tu sarvam eva na muñcati ||  BKSS_2.4

tasmāj jighāṃsatā pāpaṃ puṇyaṃ copacicīṣatā 
rājan dhanyāḥ prajāḥ kāryāḥ sukhaṃ cānububhūṣatā ||  BKSS_2.5

na ced arthayamānānāṃ vacanaṃ naḥ kariṣyasi 
dhruvaṃ drakṣyasi saṃkrāntādeśān rājanvataḥ prajāḥ ||  BKSS_2.6

avṛttapūrvam asmābhir udāsīne tvayi śrutam 
balād agnigṛhān nītaḥ puroḍāśaḥ śunā kila ||  BKSS_2.7

baṭoś ca bhrāmyato bhikṣāṃ bhikṣāpātrād anāvṛtāt 
baṭutvāt kṣiptacittasya hṛtaḥ kākena modakaḥ ||  BKSS_2.8

iti śrutvā sasaṃtrāso rājā tāḍitadundubhiḥ 
mṛgendrāsanam adhyāste sumeruṃ maghavān iva ||  BKSS_2.9

tasmin nārūḍhamātre ca samaṃ vikasitāḥ prajāḥ 
udayācalakūṭasthe nalinya iva bhāskare ||  BKSS_2.10

athātīte kvacit kāle viprān papraccha pārthivaḥ 
dharmam ācakṣatāṃ pūjyāḥ śuddham ity atha te 'bruvan ||  BKSS_2.11

sarvavidyāvidā dharmaḥ kas tvayā nāvalokitaḥ 
ācāro 'yam iti vyaktam anuyuktās tvayā vayam ||  BKSS_2.12

rāgādimantaḥ puruṣās tair uktā hy apramāṇatā 
sāṃkhyādīnām akāryatvād vedasyaiva pramāṇatā ||  BKSS_2.13

tasmād vedeṣu vihitaṃ yat tad āsevyatām iti 
śrutvedaṃ nṛpatir yajñair īje niḥsaṃkhyadakṣiṇaiḥ ||  BKSS_2.14

athotsṛṣṭaprajākāryaṃ dīkṣāsantānasevayā 
mantrinau jātasaṃtrāsau taṃ kadācid avocatām ||  BKSS_2.15

uddhṛtaḥ śokapaṅkāt tvaṃ balibhir dvijakuñjaraiḥ 
uddhāryaḥ sāṃprataṃ kena dīkṣāpaṅkād duruttarāt ||  BKSS_2.16

kāmārthau yady api tyaktau sevyāv eva tathāpi tau 
durlabho hi vinā tābhyāṃ dharmaḥ suddho nṛpair iti ||  BKSS_2.17

upapannam idaṃ śrutvā pratiśrutya tatheti ca 
devatāyācanavyagrastrīkam antaḥpuraṃ yayau ||  BKSS_2.18

pānābharaṇavāsaḥ srakpriyavāgdānamānitāḥ 
antaḥpuracarīḥ praiśyāś cacāra paritoṣitāḥ ||  BKSS_2.19

anantaram anujyeṣṭhaṃ devīḥ saṃmānya bhūpatiḥ 
vāsukinyā mahādevyā nināya saha yāminīm ||  BKSS_2.20

sa tāmracūḍarutibhir bandivṛndair vibodhitaḥ 
upāsiṣṭa puraḥsaṃdhyām ādivākaradarśanāt ||  BKSS_2.21

tato dhavalavāsaḥ sragalaṃkārānulepanaḥ 
stūyamāno jayāśīrbhir āsthānasthānam āgataḥ ||  BKSS_2.22

purodhaḥprabhṛtīs tatra prakṛtīḥ prakṛtipriyaḥ 
mānayitvā yathāyogyaṃ sopacāraṃ vyasarjayat ||  BKSS_2.23

smayamānas tato rājā mantriṇāv idam abravīt 
āpānabhūmir udyāne ramaṇīyā prakalpyatām ||  BKSS_2.24

ko hi yuṣmadvidhasuhṛdvihitāpatpratikriyaḥ 
viṣayān na niṣeveta dṛṣṭādṛṣṭāvirodhinaḥ ||  BKSS_2.25

so 'haṃ paurajanaṃ bhṛtyān antaḥpuravicāriṇaḥ 
ātmānaṃ ca bhavannāthaṃ yojayāmi sukhair iti ||  BKSS_2.26

atha tau prahvamūrdhānau svāmyabhiprāyavedinau 
pānopakaraṇaṃ sarvaṃ sajjam evety avocatām ||  BKSS_2.27

vyāhārya sa tatas tatra sabālasthavirāṃ purīm 
vastrābharaṇamālyānnadānaiḥ prītām akārayat ||  BKSS_2.28

padmarāgādiśuktiṣṭham utpalādyadhivāsitam 
kṛtajotkāram anyo 'nyaṃ pīyate sma tato madhu ||  BKSS_2.29

madhupānāntarāleṣu savipañcīsvanaṃ muhuḥ 
gīyate sma manohāri naṭādyair nṛtyate sma ca ||  BKSS_2.30

vihṛtya dinam evaṃ ca śītaraśmau divākare 
visṛjya prakṛtī rājā viveśāntaḥpuraṃ tataḥ ||  BKSS_2.31

tatrāpi śrutasaṃgīto dṛṣṭastrīpātranāṭakaḥ 
pāyitāśeṣabhāryaś ca paścān nidrām asevata ||  BKSS_2.32

evam āsevamānasya sārtavaṃ viṣayān gatāḥ 
vivṛddhasukharāgasya bahavas tasya vāsarāḥ ||  BKSS_2.33

sa kadācid dvijādibhyaḥ saviṣādo nyavedayat 
svapno mayādya yo dṛṣṭaḥ praśasyaiḥ śrūyatām asau ||  BKSS_2.34

vāhyāvalokanāyāhaṃ nirgatas tatra dṛṣṭavān 
mattaṃ mahāntam āyāntaṃ mātaṅgaṃ vanacāriṇam ||  BKSS_2.35

tan madāmodam āghrāya rājyahasty api māmakaḥ 
krodhād unmūlitālāno yātaḥ prati vanadvipam ||  BKSS_2.36

vanyas tu hastam utkṣipya kiṃcid ākuñcitāṅguliḥ 
āhūtavān iva yuddhaṃ sagarvaiḥ kaṇṭhagarjitaiḥ ||  BKSS_2.37

madīyenātha nāgena vegenāpatya dūrataḥ 
saṃnipāto mahān datto dantayor vanadantinaḥ ||  BKSS_2.38

sphaṭikastambhaśubhrābhyāṃ dantābhyāṃ tena māmakaḥ 
dūram utkṣipya nikṣiptas tato yātaḥ parāṅmukhaḥ ||  BKSS_2.39

parājitaṃ pareṇātha dṛṣṭvā svaṃ rājyahastinam 
nivarttayitukāmo 'ham āsannān idam uktavān ||  BKSS_2.40

nivartayāmi rājyebhaṃ śīghram ānayatāṅkuśam 
śikṣito vatsarājena hastiśikṣām ahaṃ nanu ||  BKSS_2.41

iti mantrayamāṇo 'ham alabdhaprārthitāṅkuśaḥ 
pratibuddhaḥ sasaṃtrāsaḥ kim etad iti cintayan ||  BKSS_2.42

iti svapno mayā dṛṣṭaḥ kṣaṇadāyāḥ parikṣaye 
phalam iṣṭam aniṣṭaṃ vā pūjyair atrocyatām iti ||  BKSS_2.43

athāniṣṭaphalaṃ svapnaṃ jānanto 'pi dvijātayaḥ 
rājopacāracaturāḥ sthāpayām āsur anyathā ||  BKSS_2.44

yau 'sau rājan gajo vanyas taṃ budhyasva vināyakam 
yaś cābhiṣekahastī taṃ rājyavighnaṃ śarīriṇam ||  BKSS_2.45

tat te gaṇapatiḥ prītaḥ prasahyoddharati prabhuḥ 
tvam apy unmūlitānarthaś ciraṃ pāhi mahīm iti ||  BKSS_2.46

iti duḥśliṣṭam ākarṇya phalaṃ svapnasya kalpitam 
sukhaṃ nālabhatāthainam abrūtāṃ mantriṇāv idam ||  BKSS_2.47

śrūyatāṃ deva yad vṛttaṃ vṛddhasya jagatīpateḥ 
āvābhyāṃ śrutam etac ca gṛhe kathayataḥ pituḥ ||  BKSS_2.48

mṛgendrāsanam āroḍhuṃ pradyotena kilecchatā 
yathāpradhānamilitāḥ pṛṣṭāḥ svapnaṃ dvijātayaḥ ||  BKSS_2.49

mama siṃhāsanasthasya sthito mūrdhni vihaṃgamaḥ 
vicitraiḥ saptabhiḥ pakṣaiḥ ko 'sau vyākriyatām iti ||  BKSS_2.50

teṣu nirvacaneṣv eko dvijaḥ śāṇḍilyanāmakaḥ 
sakampavacano 'vocan nīcai.ś cañcalabhīrukaḥ ||  BKSS_2.51

rājñā svapnaphalaṃ pṛṣṭāḥ kiṃ tūṣṇīm āstha kathyatām 
trasyadbhiḥ paruṣād vāpi mādṛk kasmān na yujyatām ||  BKSS_2.52

aniṣṭam api vaktavyaṃ svanuṣṭhānapratikriyam 
duṣkarapratikāre tu yuktam ittham udāsitum ||  BKSS_2.53

iti śrutvā mahāsenaḥ saṃśayāmṛṣṭamānasaḥ 
śāṇḍilyam idam aprākṣīd vivakṣuṃ sphuritādharam ||  BKSS_2.54

brahman kathaya viśrabdham anujñāto dvijair api 
yasmāt vyāhartum ārabdhaḥ pratiṣiddho na kenacit ||  BKSS_2.55

ity uktaḥ kṣitipālena vyāhartum upacakrame 
ahitādi hitāntaṃ ca śrūyatāṃ deva mā kupaḥ ||  BKSS_2.56

yo 'sau saptacchadaḥ pakṣī so 'śanir duḥśravadhvaniḥ 
sapta pakṣās tu ye tasya sapta pakṣān nibodha tān ||  BKSS_2.57

sarvathā vistareṇālam alaṃ siṃhāsanena te 
kaścid āropyatām etad yasya necchasi jīvitam ||  BKSS_2.58

kañcid adyedam ārūḍham ardhamāseṣu saptāsu 
atīteṣv aśanir hanti patitvā mūrdhani dhruvam ||  BKSS_2.59

iti śrutvā sphuratkrodhaḥ prabhūr bharatarohakam 
akṣiṇī mukharasyāsya khanyetām ity acodayat ||  BKSS_2.60

yathājñāpayasīty uktvā badhnan parikaraṃ dvijān 
mantrī sākṣinikocena grāhyavākyān asūcayat ||  BKSS_2.61

mṛdupūrvaṃ tato viprāmahīpālam abodhayan 
deva nonmattavākyāni gṛhyante paṭubuddhibhiḥ ||  BKSS_2.62

na ca kevalam unmatto brāhmaṇaś caiṣa mūḍhakaḥ 
tenāpi nayanoddhāraṃ naiva nigraham arhati ||  BKSS_2.63

kiṃ tu tāvad ayaṃ baddhaḥ sthāpyatāṃ vidhavāsutaḥ 
pakṣāḥ sapta gatā yāvat tataḥ prāpsyati nigraham ||  BKSS_2.64

siṃhāsanam api kṣipram ārohatu narādhipaḥ 
lagne 'sminn eva sauvarṇaḥ parīkṣārthaṃ dvijanmanaḥ ||  BKSS_2.65

yadi satyaiva vāg asya tataḥ satkāram āpsyati 
viparyaye khalīkāraṃ manvādiparibhāṣitam ||  BKSS_2.66

devo 'pi divasān etān vidbhiḥ brāhmaṇaiḥ saha 
kurvadbhiḥ śāntikarmāṇi mahākālaṃ niṣevatām ||  BKSS_2.67

iti śrutvā dvijātibhyo yuktam ity avadhārya ca 
bandhayitvā ca śāṇḍilyaṃ mahākālaṃ yayau nṛpaḥ ||  BKSS_2.68

tatra sapta sthitaḥ pakṣān apaśyad divase 'ntime 
madhyaṃdine payodālīm unnamantīṃ raviṃ prati ||  BKSS_2.69

atha sā kṣaṇamātreṇa vyāptānantadigantarā 
nīlakaṇṭhagalacchāyā pravṛṣṭā vṛṣṭim aśmanām ||  BKSS_2.70

caṇḍaṃ caṭacaṭāghoṣam udghoṣyāśanir utkaṭaḥ 
rājapratikṛtiṃ piṣṭvā tatraivāntardadhe tataḥ ||  BKSS_2.71

atha śāṇḍilyam āhvāyya kṛtvā vigatabandhanam 
kṣamayitvā ca vipulaiḥ saṃpradānair atoṣayat ||  BKSS_2.72

rājñā cāsya kṛtaṃ nāma tac ca loke pratiṣṭhitam 
so 'yaṃ mukharaśāṇḍilyaḥ siddhādeśo 'nuyujyatām ||  BKSS_2.73

tena cāhūya pṛṣṭena niḥśaṅkena niveditam 
śṛṇu rājan na kopaṃ ca pitṛvat kartum arhasi ||  BKSS_2.74

yo 'sau vanyo gajaḥ so 'nyo rājā rājann upāgataḥ 
bhavadīyo bhavān eva sarvathā śrūyatām idam ||  BKSS_2.75

tvam anyena mahīpāla mahīpālena rājyataḥ 
svataḥ pracyāvitas tasmād yuktam āsthīyatām iti ||  BKSS_2.76

iti śrutvā mahīpāle viṣādānatamūrdhani 
śanair mukharaśāṇḍilyapramukhā niryayur dvijāḥ ||  BKSS_2.77

mantrimātrasahāyas tu rājā kṛtvā avaguṇṭhanam 
kaḥ syād rājeti cintāvān niṣasāda nṛpāsane ||  BKSS_2.78

siddhādeśasya tu vacaḥ śraddadhānaḥ surohakaḥ 
viṣādād dīnayā vācā mahīpālam abhāṣata ||  BKSS_2.79

mahāsenena duḥsvapnaḥ sa yathā vañcitas tathā 
vañcaya tvam api kṣipram atyāsannaphalo hy asau ||  BKSS_2.80

tiryagyonigataḥ kaścid adhyāstāṃ pārthivāsanam 
devo 'pi divasān kāṃcid vanavāsī bhavatv iti ||  BKSS_2.81

tuṣṇībhūtaṃ tu rājānam eva bruvati mantriṇi 
gopālatanayas tatra viveśāvantivardhanaḥ ||  BKSS_2.82

tasya saṃkrīḍamānasya dūram utpatya kandukaḥ 
nipatyotpatya ca punaḥ siṃhāsanatalaṃ gataḥ ||  BKSS_2.83

avantivardhanayaśā bhagini tena coditā 
siṃhāsanatalād eva kandukaḥ kṛṣyatām iti ||  BKSS_2.84

tayoktaṃ svayam eva tvaṃ kiṃ na karṣasi kandukam 
kiṃ cāhaṃ bhavataḥ praiṣyā yenādiśasi mām iti ||  BKSS_2.85

tataḥ paśyeti tām uktvā tad utkṣipya nṛpāsanam 
avantivardhano 'nyatra sthāpayām āsa nirvyathaḥ ||  BKSS_2.86

sa tu kandukam ādātum ārabdhaś ca nṛpeṇa tu 
siṃhāsanād avaplutya pariṣvaktas trapānataḥ ||  BKSS_2.87

athānantaram āhūya rājā prakṛtimaṇḍalam 
uvāca rājaputro 'yam adya rajye 'bhiṣicyatām ||  BKSS_2.88

yuṣmatsamakṣam ukto ahaṃ bhrātrā jyeṣṭhena gacchatā 
avantivardhanaṃ putraṃ matprītyā pālayer iti ||  BKSS_2.89

tadādeśāt sutatvāc ca so 'yaṃ saṃvardhito 'dhunā 
pitryam āsanam adhyāstāṃ nyāsaṃ pratyarpitaṃ mayā ||  BKSS_2.90

athāsmin saṃkaṭe kārye pālakena pradarśite 
sabhāyām ānatāṅgāyāṃ na kaścid kiṃcid uktavān ||  BKSS_2.91

tato dharmārthakāmānāṃ mātrām ākhyāya pālakaḥ 
putram āropayām āsa siṃhāsanam avantiyam ||  BKSS_2.92

kṛṣṇājināmbaradharaḥ kṛtakeśanāśaḥ skandhāvasaktakarako nṛpatiḥ purāṇaḥ 
adhyāsita munivaraiḥ saha kāśyapena mandaspṛho 'sitagiriṃ tapase jagāma ||  BKSS_2.93

athāvantiṣu jantūnāṃ kṣudrāṇām api kenacit 
janyate sma na saṃtāpaḥ pārthive 'vantivardhane ||  BKSS_3.1

evaṃ bahuṣu yāteṣu vāsareṣu mahīpatiḥ 
kadācid vāhayitvāśvān nivṛtto dṛṣṭavān kvacit ||  BKSS_3.2

tamālālambidolāntarvilasantīṃ kumārikām 
kālindīhradasaṃkrāntāṃ lolām indukalām iva ||  BKSS_3.3

uttarīyāntasaṃsaktam ākarṣantīṃ śikhaṇḍakam 
nirmucyamānanirmokaṃ bhogaṃ bhogavadhūm iva ||  BKSS_3.4

dṛśyamānas tayā rājā tāṃ ca paśyan punaḥ punaḥ 
āvṛto hayaśālābhiḥ svaṃ viveśa niveśanam ||  BKSS_3.5

tatra saṃkṣiptam āsevya majjanādi rahogataḥ 
dolāyamānahṛdayo dolām eva vyacintayat ||  BKSS_3.6

mandāśanābhilāṣasya mandanidrasya bhūpateḥ 
mandadharmārthacintasya divasāḥ katicid gatāḥ ||  BKSS_3.7

kadācid atha velāyāṃ mandaraśmau divākṛti 
kṣubhitānām ivāśrauṣīt sa nirghoṣam udanvatām ||  BKSS_3.8

didṛkṣuḥ kāraṇaṃ tasya samudbhūtakutūhale 
prāsādatalam arohad antaḥpuracarāvṛtaḥ ||  BKSS_3.9

nṛmātaṅgaturaṃgoṣṭragavājaiḍakarāsabhān 
saṃpramardantam adrākṣīn mātaṅgaṃ saṃghamardanam ||  BKSS_3.10

unmūlitamahāvṛkṣaś cūrṇitaprāṃśumaṃdiraḥ 
bhṛṅgamālāparīvāraḥ sa yayau prati pakṣaṇam ||  BKSS_3.11

pānaprasaktamātaṅgamaṇḍalaprahitekṣaṇam 
mātaṅgarājam adrākṣīn mātaṅgagrāmaṇīs tataḥ ||  BKSS_3.12

ādideśa samīpasthāṃ kanyakām avilambitam 
hastikīṭo 'yam uddāmo durdānto damyatām iti ||  BKSS_3.13

karāmbhoruhasaṃsparśasubhagenātha sāmbhasā 
ārāt siṣeca kariṇaṃ kare kuñcitapuṣkare ||  BKSS_3.14

atha saṃrambhasaṃhārāt saṃvellitakaraḥ karī 
vavande caraṇau tasyāḥ saṃspṛśya śirasā mahīm ||  BKSS_3.15

tām avantipatir dṛṣṭvā dṛṣṭapūrvāṃ tathāgatām 
citrīyamāṇahṛdayaś cintayām āsa cetasā ||  BKSS_3.16

kiṃ citraṃ yad ayaṃ nāgaḥ saharāgaḥ sacetanaḥ 
vaśīkṛtaḥ śarīriṇyā vaśīkaraṇavidyayā ||  BKSS_3.17

iyaṃ hi vītarāgādīn munīn api nirīkṣitā 
vaśīkuryād viśantī ca calayed acalān api ||  BKSS_3.18

athendrāyudharāgeṇa sottarīyeṇa dantayoḥ 
baddhāṃ dolām adhiṣṭhāya nāgaṃ yāhīty acodayat ||  BKSS_3.19

tato mandatarābhyāsaiś caraṇaiḥ saṃghamardanaḥ 
abhistambham agād vītabhayapaurajanāvṛtaḥ ||  BKSS_3.20

tayoktam ātapaś caṇḍaḥ saṃtāpayati mām iti 
aśokapallavaiś chāyām atha tasyāś cakāra saḥ ||  BKSS_3.21

bandhayitvā gajaṃ stambhe prāsādatalavartinam 
vanditvā ca mahīpālaṃ mātaṅgī pakṣaṇaṃ yayau ||  BKSS_3.22

mātaṅgīvandanāpūtam ātmānaṃ prekṣya pārthivaḥ 
keyaṃ kasya kuto veti pṛcchati sma surohakam ||  BKSS_3.23

sa tasmai kathayām āsa deva na jñāyate kutaḥ 
sahasaivedam āyātaṃ parun mātaṅgapakṣaṇam ||  BKSS_3.24

ṛddhimanto 'tra mātaṅgās teṣām utpalahastakaḥ 
grāmaṇīs tasya kanyeyaṃ sutā surasamañjarī ||  BKSS_3.25

iti śrutvā praviśyāntar dhyāyan surasamañjarīm 
svadehaṃ yāpayām āsa pittajvaracikitsitaiḥ ||  BKSS_3.26

surohakas tu taṃ dṛṣṭvā mātaṅgīdūṣitāśayam 
ākhyad aṅgāravatyai sa tannaptur vṛttam īdṛśam ||  BKSS_3.27

sā tu sthitvā kṣaṇaṃ tūṣṇīṃ vicārastimitekṣaṇā 
smitāpagamitatrāsaṃ surohakam abhāṣata ||  BKSS_3.28

mātaṅgarūpadhāriṇyo yathānyā divyayoṣitaḥ 
tatheyam api kenāpi nimittenāgatā mahīm ||  BKSS_3.29

kva saṃghamardano vyālaḥ kva ca taddantalambanam 
vyāpāro 'yam adivyasya prekṣitaḥ kena kasyacit ||  BKSS_3.30

atha vālaṃ vimarśena svayaṃ sabandhino gṛham 
kanyāṃ varayituṃ yāmi nātmatulyāsti dūtikā ||  BKSS_3.31

sātha pravahaṇārūḍhā vṛddhaviprapuraḥsarā 
gatvā pakkaṇamadhyasthaṃ dadarśotpalahastakam ||  BKSS_3.32

dūrād eva sa dṛṣṭvā tām āttakarkaraveṇukaḥ 
saha mātaṅgasaṃghena vavande dūram utsṛtaḥ ||  BKSS_3.33

athāṅgāravatī yānād avatīrṇā tam abravīt 
ahaṃ tvāṃ draṣṭum āyātā tvam apy eṣa palāyase ||  BKSS_3.34

kāryaṃ me mahad āsannam ādhīnaṃ cāpi tat tvayi 
dūrotsaraṇam utsṛjya tena ḍhaukasva mām iti ||  BKSS_3.35

tam utsāritamātaṅgaṃ sāsannāsīnam abravīt 
mannaptre dīyatāṃ rājñe rājñī surasamañjarī ||  BKSS_3.36

cāṇḍālīsparśanaṃ rājā nārhatīty evamādibhiḥ 
na ca grāmeyakālāpais tvaṃ māṃ bādhitum arhasi ||  BKSS_3.37

yaś ca divyābhimānas te tatrāpīdaṃ mamottaram 
mamāpi bhadra dauhitraś cakravartī bhavādṛśām ||  BKSS_3.38

ity aṅgāravatīvākyam ākarṇyotpalahastakaḥ 
anuktottara evāsyai tatheti pratipannavān ||  BKSS_3.39

atha pracchannam āropya yugyaṃ surasamañjarīm 
mṛtasaṃjīvinī naptūr asāv oṣadhim ānayat ||  BKSS_3.40

pariṇīya tu mātaṅgīm antar antaḥpurād bahiḥ 
sa buddhyāpi na yāti sma pratyakṣam api tāṃ smaran ||  BKSS_3.41

iyam evāsti tattvena mithyānyad iti cintayan 
gandharvanagarākāraṃ sa saṃsāram amanyata ||  BKSS_3.42

gamayan divasān evam ekadā saha kāntayā 
sa prāsādagato 'paśyat pakṣaṇaṃ nirjanaṃgamam ||  BKSS_3.43

taṃ ca dṛṣṭvā triyāmānte mandaṃ surasamañjarī 
krandantī parimṛjyāśrum anuyukteti bhūbhṛtā ||  BKSS_3.44

kiṃ śūnyaṃ pakkaṇaṃ dṛṣṭvā rudyate sundari tvayā 
utānyad asti duḥkhasya kāraṇaṃ kathyatām iti ||  BKSS_3.45

sābravīt kiṃ mamādyāpi pakkaṇena bavadgateḥ 
kiṃ tu kāraṇam asty anyad bhīṣaṇaṃ tan niśāmyatām ||  BKSS_3.46

siddhamātaṅgavidyo 'yaṃ pitā mama mahar2ddhikaḥ 
saptavarṇapure pūrvaṃ vāyumukte pure 'vasat ||  BKSS_3.47

tatra kālaḥ śvapāko 'sti vidyādharagaṇādhamaḥ 
ipphako nāma tasyaiva pitrāhaṃ ca pratiśrutā ||  BKSS_3.48

tātasya viyatāyātaḥ kadācid atha mārutaḥ 
rajaḥpiśaṅgabhṛṅgālīm aharat kusumasrajam ||  BKSS_3.49

sā tu saṃdhyām upāsīnaṃ gaṅgārodhasi nāradam 
sthāṇusthiraṃ bhujaṃgīva vilolā paryaveṣṭayat ||  BKSS_3.50

vyutthitaś ca samādhes taṃ dṛṣṭvā lohitalocanaḥ 
nāradaś caṇḍakopatvād uccair idam abhāṣata ||  BKSS_3.51

śarīropahatā mālā yeneyaṃ mālabhāriṇā 
kṣiptā mayi manuṣyeṣu caṇḍālaḥ sa bhavatv iti ||  BKSS_3.52

so 'tha śāpopataptena pitrā vijñāpito mama 
tīvrasya brahmaśāpasya pratīkāro bhavatv iti ||  BKSS_3.53

atha kṛpāmbuśamitakrodhajvālākadambakaḥ 
nāradāgnir uvācedaṃ mlānam utpalahastakam ||  BKSS_3.54

na śakyaḥ pratisaṃhartuṃ śāpavahnir mayāpy ayam 
utsṛṣṭaḥ kṛtapuṅkhena dhānuṣkeṇeva sāyakaḥ ||  BKSS_3.55

kiṃ tv anicchāśamāḥ śāpāḥ prājñair abhimukhā gatāḥ 
svalpenāpi hi vañcyante tena tvam api vañcaya ||  BKSS_3.56

pariṇeṣyati gaupālir bhavatas tanayāṃ yadā 
tadā tvaṃ dāruṇād asmād asmacchāpād vimokṣyase ||  BKSS_3.57

iti śāpe varaṃ labdhvā vayaṃ tvatpādapālitāḥ 
uṣitā varjitā duḥkair ahorātrasamāṃ samām ||  BKSS_3.58

sāhaṃ muneḥ prasādena jātā tvatpādapālikā 
tenāpi śāntaśāpena svargād asmān nirākṛtā ||  BKSS_3.59

sa kadācid ito dṛṣṭvā gatam utpalahastakam 
matkṛte tvām api krūra ipphakaḥ pīḍayed iti ||  BKSS_3.60

nirmātaṅgam idaṃ dṛṣṭvā mayā pitṛniveśanam 
caṇḍālabhayaśaṅkinyā ruditaṃ niḥsahāyayā ||  BKSS_3.61

asti cātrāpi sukara upāyaḥ sa tu duṣkaraḥ 
mahārājasya sādhyatvāt pratikūlo hi pārthivaḥ ||  BKSS_3.62

yadi vijñāpayantīṃ maṃ nānyathā vaktum iṣyasi 
tato vijñāpayiṣyāmi kartavye tu bhavān prabhuḥ ||  BKSS_3.63

athoktaṃ janarājena yad icchasi tad ucyatām 
muktvānyastrīkathāṃ bhīru sarvaṃ saṃpādayāmi te ||  BKSS_3.64

athānandajanetrāmbusiktānanapayodharā 
atiprasāda ity uktvā abravīt surasamañjarī ||  BKSS_3.65

vidyādharādirājena vyavasthā sthāpitā yathā 
hiṃsitavyaḥ sadoṣo 'pi na antaḥpuragato nṛpaḥ ||  BKSS_3.66

itīdaṃ nṛpatiḥ śrutvā tām uvāca kṛtasmitaḥ 
anugrahe 'pi yācñeti yad idaṃ tad idaṃ nanu ||  BKSS_3.67

tataś cārabhya divasād aharniśam avantipaḥ 
amāvāsyāṃ śaśīvāsīj janadurlabhadarśanaḥ ||  BKSS_3.68

kadācid atha niryāntīṃ purīm udakadānakam 
śrutvā harmyāvalīśeṣāṃ rājāpy āsīt samutsukaḥ ||  BKSS_3.69

śaiśavaprāptarājyatvād indriyānītamānasaḥ 
tadālpadarśī samayaṃ visasmāra sa taṃ tataḥ ||  BKSS_3.70

prasuptām eva dayitām āropya śibikāṃ niśi 
taṭaṃ śivataḍāgasya citravṛttāntam ānayat ||  BKSS_3.71

tatas tan makarākīrṇaṃ poteneva mahārṇavam 
plavena vyacarat sārdhaṃ bhāryayā vītanidrayā ||  BKSS_3.72

anujñātāvagāhāṃś ca paśyan paurakumārakān 
so 'paśyad dayitāṃ bhītāṃ mā bhaiṣīr iti cābravīt ||  BKSS_3.73

sāvadat pālitā yena prajāḥ sarvā na bibhyati 
tasyaivorasi tiṣṭhantī bibhemīti na yujyate ||  BKSS_3.74

kiṃ tu yātrānubhūteyam idānīṃ niṣprayojanam 
ihāsitam ahaṃ manye tasmād āvartyatām iti ||  BKSS_3.75

yātrāpahṛtacetastvāt tadvākyam avakarṇayan 
sabhāryaṃ baddham ātmānam aikṣatāvantivardhanaḥ ||  BKSS_3.76

krandatām atha paurāṇāṃ paśyatāṃ cordhvacakṣuṣām 
ipphakaḥ sphuritakrodhaḥ samutkṣipya jahāra tam ||  BKSS_3.77

athāṅgāravatīṃ mūḍhāṃ pautrāpaharaṇaśravāt 
hlādayām āsatur vākyaiḥ sacivau sajalānilaiḥ ||  BKSS_3.78

sā tāv uvāca saṃbhrāntā gatvāsitagiriṃ laghu 
pālakaḥ śrāvyatāṃ sūnor vṛttāntam iti tau gatau ||  BKSS_3.79

kāśyapapramukhāṃs tatra namaskṛtya ca tāpasān 
vanditāyācacakṣāte pālakāya hṛtaṃ sutam ||  BKSS_3.80

atha kaṇṭhagataprāṇaṃ kāśyapaḥ samajīvayat 
svantaḥ khalv eṣa vṛttānta iti vākyāmṛtena tam ||  BKSS_3.81

saṃdehaś cen nirīkṣasva nabhaḥprasthāpitekṣaṇaḥ 
āyāntīm eva jānīhi putravārttāṃ śivām iti ||  BKSS_3.82

athāgacchantam aikṣanta nabhaḥprahitadṛṣṭayaḥ 
cakāsadasicarmāṇaṃ divi divyaṃ tapasvinaḥ ||  BKSS_3.83

so 'vatīrya marunmārgād asvatantrīkṛtepphakaḥ 
saha cāvantināthena kāśyapādīn avandata ||  BKSS_3.84

vadhūvanditapāde ca cetanāvati pālake 
vidyādharaḥ kathitavān vṛttāntaṃ munisaṃnidhau ||  BKSS_3.85

naravāhanadattasya vidyādharapateḥ priyam 
māṃ divākaradevākhyaṃ jānīta paricārakam ||  BKSS_3.86

so 'haṃ himavato gacchan nabhasā malayācalam 
upariṣṭād avantīnāṃ caṇḍālaṃ dṛṣṭavān imam ||  BKSS_3.87

apahṛtyāpagacchantaṃ sadāraṃ medinīpatim 
ipphakaṃ nāma mātaṅgaṃ vidyādharakulādhamam ||  BKSS_3.88

muñceti ca mayoktaḥ san yadāyaṃ na vimuktavān 
tadā yuddhena nirjitya prāptitaś cakravartinam ||  BKSS_3.89

anuyuktaś ca tenāyam ayaṃ rājā hṛtas tvayā 
kim ity avocad etena yan me dārā hṛtā iti ||  BKSS_3.90

atha bhartrāham ādiṣṭaḥ saṃyamya prāpyatām ayam 
sabhāsadbhiḥ sabhāṃ sadbhiḥ kāśyapādyair adhiṣṭhitām ||  BKSS_3.91

vyavahāre vinirjitya labdhā surasamañjarīm 
vardhamānakamālāṃ vā nirjito 'yaṃ sarāsabhām ||  BKSS_3.92

aham apy āryuṣaṃ draṣṭuṃ kāśyapaṃ svaṃ ca mātulam 
āgantā svaḥ pratijñātaṃ teṣām āgamanaṃ mayā ||  BKSS_3.93

tataḥ saṃmānya rājānaṃ divyair ambarabhūṣaṇaiḥ 
āliṅgya ca sasauhārdaṃ mayā saha visṛṣṭavān ||  BKSS_3.94

sa cāyam ipphako baddhaḥ sadāraś caiṣa bhūpatiḥ 
cakravartī ca vo draṣṭum āgantā sāvarodhanaḥ ||  BKSS_3.95

te divākaradevasya śrutvedam ṛṣayo vacaḥ 
harṣāśrusiktatanavaḥ kṛcchrād akṣapayan kṣapām ||  BKSS_3.96

atha prātar nabhovyāpi nirabhre vyomni garjitam 
ākarṇya munayo 'pṛcchan kim etad iti khecaram ||  BKSS_3.97

so 'bravīd eṣa nirghoṣo dundubhīnāṃ vimāninām 
vimānagarbhavartitvāt śrūyate garjitākṛtiḥ ||  BKSS_3.98

ayam āyāti naḥ svāmī vidyādharapatīśvaraḥ 
garjaddundubhijīmūto nabhasā dṛśyatām iti ||  BKSS_3.99

rohitendradhanurvidyutbalākādyutipiñjaram 
ambhodānām iva vyāptasakalāśānabhastalam ||  BKSS_3.100

nānāratnaprabhājālakarālam atha tāpasaiḥ 
ārād āyādvimānānāṃ divo vṛndam adṛśyata ||  BKSS_3.101

avatīryāśramadvāri vimānaṃ cakravartinaḥ 
sthitam anyāni śailasya kandarāsānumūrdhasu ||  BKSS_3.102

vidyādharādhirājasya vimānaṃ kamalākṛti 
padmarāgapalāśānāṃ ṣaḍviṃśatyā pariṣkṛtam ||  BKSS_3.103

svayaṃ garuḍapāṣāṇakarṇikāmadhyam āsthitaḥ 
sthitās tasya palāśeṣu bhāryāś citravibhūṣaṇāḥ ||  BKSS_3.104

sabhāryākariṇīyūthaḥ sa vidyādharakuñjaraḥ 
sabhāṃ kamalinīm āgāt phullānanasaroruhām ||  BKSS_3.105

abhivādya tatas tatra kāśyapapramukhān munīn 
harṣātiśayaniśceṣṭaṃ vavande mātulaṃ munim ||  BKSS_3.106

bhartāram anuyāntībhir anujyeṣṭhatapasvinaḥ 
devībhir vanditās tasya śvaśuras tadanantaram ||  BKSS_3.107

anujñātāsanāsīnaṃ kāśyapaś cakravartinam 
prasṛṣṭānandanetrāmbur abravīd gadgadākṣaram ||  BKSS_3.108

aprāpteṣṭārthasaṃpattivāñchāśīr abhidhīyate 
āyuṣmatā tu tat prāptam āśiṣāṃ yad agocaram ||  BKSS_3.109

kiṃ tu saṃbhāṣitaiḥ kāryaṃ pratisaṃbhāṣaṇaṃ yataḥ 
ācāram anugacchadbhir asmābhir idam ucyate ||  BKSS_3.110

anindyam idam aiśvaryaṃ sabhāryāsuhṛdas tava 
mahākalpāvasāne 'pi kūṭasthaṃ tiṣṭhatām iti ||  BKSS_3.111

pālakenānuyuktas tu vadhūnāṃ gotranāmanī 
gomukhaḥ kathayām āsa preritaś cakravartinā ||  BKSS_3.112

evamādikathānte ca cakravartī tapasvinaḥ 
abravīd ipphakaḥ pūjyāmātaṅga anuyujyatām ||  BKSS_3.113

kaṃ doṣam ayam uddiśya yātrāvyāpṛtamānasam 
sārdhaṃ surasamañjaryā rājānaṃ hṛtavān iti ||  BKSS_3.114

sa pṛṣṭaḥ pratyuvācedaṃ mahyam utpalahastakaḥ 
dattvā duhitaraṃ paścād etasmai dattavān iti ||  BKSS_3.115

atha brūhīti pṛṣṭaḥ sann uvācāvantivardhanaḥ 
dattvā na dattavān yo 'smai nanv asau pṛcchyatām iti ||  BKSS_3.116

athojjhitāsanaḥ sabhyān uvācotpalahastakaḥ 
yathāhāyaṃ tathaivedaṃ viśeṣaṃ tu nibodhata ||  BKSS_3.117

nāradena purā śaptaḥ kruddhenāhaṃ yathā tathā 
pratyakṣam eva pūjyānāṃ divyalocanacakṣuṣām ||  BKSS_3.118

tadā mayaiṣa dīrghāyur bahukṛtvaḥ prabodhitaḥ 
sutā dattā mayā tubhyam upayacchasva tām iti ||  BKSS_3.119

uktaś caivam uvācāyaṃ ninditāṃ kaḥ sacetanaḥ 
kanyakām upayaccheta śāpadagdhāt kulād iti ||  BKSS_3.120

pratyākhyātā yadānena caṇḍasiṃhādisaṃnidhau 
avantipataye dattā tadā surasamañjarī ||  BKSS_3.121

saṃdehaś cedamī sarve vidyādharagaṇeśvarāḥ 
pṛcchyantām iti pṛṣṭaiś ca tat tatheti niveditam ||  BKSS_3.122

kāśyapas tam athāvocad avasanno 'si khecara 
caṇḍasiṃhādibhir yasmāt pramāṇaiḥ pratipāditaḥ ||  BKSS_3.123

asya cāvinayasyedaṃ prāyaścittaṃ samācara 
vārāṇasyāṃ mṛtāṅgāni gaṅgāmbhasi nimajjaya ||  BKSS_3.124

pretāvāsakṛtāvāso vasānaḥ pretacīvaram 
bhaikṣāśanaś ca varṣānte muktaśāpo bhaviṣyasi ||  BKSS_3.125

athojjayanyāḥ katham apy upāgatair jarāndhajātyandhajaḍārbhakaiṛ api 
didṛkṣubhir vatsanarendranandanaṃ tapovanaṃ sapramadais tadāvṛtam ||  BKSS_3.126

atha vidyādharapatiḥ kāśyapenāryuṣā puraḥ 
ṛṣimātulamitrāṇāṃ pṛṣṭo bhāryāgaṇasya ca ||  BKSS_4.1

āyuṣman vayam ete ca tapovittāḥ sapālakāḥ 
tvatkathāśravaṇotkaṇṭhaniṣkampamanasaḥ sthitāḥ ||  BKSS_4.2

aiśvaryaṃ durlabhaṃ labdham idam āyuṣmatā yathā 
svīkṛtāś ca yathā vadhvas tathā naḥ kathyatām iti ||  BKSS_4.3

atha vidyādhareśasya pṛṣṭasyeti tapasvinā 
trāsāt pṛthutarākṣasya jātam acchāyam ānanam ||  BKSS_4.4

acintayac ca kaṣṭeyam āpad āpatitā yataḥ 
atyāsanno 'ticapalaḥ ko na dahyeta vahninā ||  BKSS_4.5

iyam api bhṛśaṃ raktā prītyāham anayāhṛtaḥ 
idaṃ sacetanaḥ ko nu kathayed gurusaṃnidhau ||  BKSS_4.6

śūro mayā hataḥ śatrur māṃ śūraḥ śaraṇaṃ gataḥ 
iti śūrakathāṃ śūraḥ kuryāt kaḥ śūrasaṃnidhau ||  BKSS_4.7

anākhyāne muneḥ śāpo mahāpātakam anyathā 
sulabhānto varaṃ śāpo dustaraṃ na tu pātakam ||  BKSS_4.8

kṛta eva tu gauryā me prasādaḥ saṃkaṭeṣu mām 
smarer iti na ca nyāyyaṃ tām api smartum īdṛśi ||  BKSS_4.9

iti cintitamātraiva purastāc cakravartinaḥ 
abhāṣata mahāgaurī prabhopahatabhāskarā ||  BKSS_4.10

ṛṣimātulabhāryāṇāṃ suhṛdāṃ ca sabhūbhujām 
śrotuṃ yad ucitaṃ yasya sa tac chroṣyati netaraḥ ||  BKSS_4.11

ity uktvā vadane tasya paṭūbhūtvā sarasvatī 
caritaṃ kathayām āsa sā citraṃ cakravartinaḥ ||  BKSS_4.12

munimātulamitrāṇi rājāno dayitāś ca ye 
ākhyāyamānaṃ caritaṃ śṛṇvantv acalacetasaḥ ||  BKSS_4.13

asti vatseṣu nagarī kauśāmbī hṛdayaṃ bhuvaḥ 
saṃniviṣṭānukālindi tasyām udayano nṛpaḥ ||  BKSS_4.14

manāg janapadasyāsya nagaryāḥ pārthivasya ca 
kathayeyaṃ yadi guṇān na kathā kathitā bhavet ||  BKSS_4.15

yo hi saptārṇavadvīpāṃ draṣṭum uccalitaḥ kṣitim 
ratnāni gaṇayen meroḥ kadā draṣṭā sa medinīm ||  BKSS_4.16

tasmād alaṃ prasaṅgena kathāvyāsaṅgakāriṇā 
kathyamānāṃ kathām eva śṛṇuta prakṛtāṃ mayā ||  BKSS_4.17

mahāvarodhanasyāpi bhāryābuddhir dvaye sthitā 
tasya vāsavadattāyāṃ padmāvatyāṃ ca bhūpateḥ ||  BKSS_4.18

mahāprabhāvā nṛpateḥ śārṅgapāṇer bhujā iva 
sakāyā iva copāyāś catvāro mitramantriṇaḥ ||  BKSS_4.19

ṛṣabhaś ca rumaṇvāṃś ca tathā yaugandharāyaṇaḥ 
vasantakaś ceti sa taiḥ saha kālam ayāpayat ||  BKSS_4.20

kadācid āsthānagataṃ nṛpaṃ vāṇijadārakau 
jānuspṛṣṭamahī pṛṣṭau saṃvijñāpayatām idam ||  BKSS_4.21

devāvayoḥ pitā yātaḥ sabhayaṃ makarālayam 
saha tena sa potena nāgalokaṃ praveśitaḥ ||  BKSS_4.22

jyeṣṭhaś ca tanayas tasya pitṛbhaktyaiva sāgaram 
gatas tatraiva ca gataḥ so 'pi tātagatāṃ gatim ||  BKSS_4.23

yac ca no draviṇaṃ sāraṃ tad gṛhītvā prajāvatī 
sthitā na mṛgyamāṇāpi bahukṛtvaḥ prayacchati ||  BKSS_4.24

tena deva yadi nyāyyaṃ pitṛdraviṇam āvayoḥ 
bhrātṛjāyā tataḥ sā nau vyutthitā dāpyatām iti ||  BKSS_4.25

atha rājāvadat pahvāṃ pratīhārīṃ yaśodharām 
duṣkaraṃ kulanārībhīrājāsthānapraveśanam ||  BKSS_4.26

tena gatvā gṛhaṃ tasyās tvayā vāṇijayoṣitaḥ 
sā yadāha sabhāyās tat samakṣaṃ kathyatām iti ||  BKSS_4.27

atha vijñāpayām āsa yātāyātā yaśodharā 
vijñāpayati sā yat tad ākarṇayitum arhatha ||  BKSS_4.28

sā dūrād eva māṃ dṛṣṭvā pratyudgamya sasaṃbhramā 
svāgtaṃ rājajihvāyāity avocat kṛtasmitā ||  BKSS_4.29

atha vetrāsanāsīnāṃ prayuktārghādisatkriyām 
sā mām āhāgame kāryam āryayā jñāpyatām iti ||  BKSS_4.30

devādeśe tu kathite tayoktaṃ paṭulajjayā 
ārye sarvam idaṃ satyaṃ devarau me yad āhatuḥ ||  BKSS_4.31

kiṃ tu tasyānayor bhrātur vipannaṃ vahanaṃ śrutam 
vahanasya punaḥ svāmī vipanna iti na śrutam ||  BKSS_4.32

sāṃyātrikāś ca bahavaḥ śrutapotavipattayaḥ 
avipannā gṛhān eva śrūyante punar āgatāḥ ||  BKSS_4.33

tathā kadācid anayoḥ sa bhrātā vahanāpadaḥ 
vimuktaḥ punar āyāyān mamāvaidhavyalakṣaṇaiḥ ||  BKSS_4.34

anyac cāpannasattvāyāmāso 'yaṃ daśamo mama 
vartate bhrātṛputro 'pi kadācid anayor bhavet ||  BKSS_4.35

putro me yadi jāyeta jīvan vā patir āpatet 
tataḥ svīkṛtasarvasvau devarau me kva yāsyataḥ ||  BKSS_4.36

etan manasi kṛtvārthaṃ dravyaṃ devarayor aham 
na nikṣiptavatī śeṣam āryayā jñāpyatām iti ||  BKSS_4.37

iti śrutvā mahīpālo vāṇijāv idam abravīt 
kuṭumbācāracaturā yuktam āha kuṭumbinī ||  BKSS_4.38

bhrātṛvye bhavator jāte bhrātur āgamane 'tha vā 
ubhayor nobhayorvāpi yuktaṃ bhokṣyāmahe tadā ||  BKSS_4.39

athāniṣṭhitae evāsminn ālāpe pūritāmbaraḥ 
tūryagarjitasaṃbhinnas tāraḥ kalakalo 'bhavat ||  BKSS_4.40

sahāsayā ca sahasā vāsovāsādihastayā 
vaṇiggaṇikayā rājā vyajñāpyata viyātayā ||  BKSS_4.41

vardhatāṃ naś ciraṃ devo diṣṭyā prakṛtisaṃpadā 
vaṇijo bhrātṛjāyāyājātaḥ putro 'nayor iti ||  BKSS_4.42

citrīyamāṇacittena cintitaṃ ca mahībhujā 
aho putrasya māhātmyaṃ pratyakṣam anubhūyate ||  BKSS_4.43

kuṭumbinaḥ putranāmni jāte śoṇitabinduke 
harṣavibhrāntacittānāṃ vaṇijāṃ paśya ḍambaram ||  BKSS_4.44

vaṇijo draviṇasyāyam ataḥ pālaka ity amī 
samaṃ harṣaviṣādābhyāṃ mitrāmitrasamā gatāḥ ||  BKSS_4.45

asmākaṃ tu dhanasyāsya medinīmaṇḍalasya ca 
avasāne vinā putrāt pālakaḥ ko bhaviṣyati ||  BKSS_4.46

iti putragatāṃ cintām upāsīnasya bhūpateḥ 
dīrghaśvāsasahāyasya divasāḥ katicid yayuḥ ||  BKSS_4.47

tam ekadā sukhāsīnaṃ senāpatir abhāṣata 
yātrā mṛgājinodyāne tvaddṛṣṭyā maṇḍatām iti ||  BKSS_4.48

gataś ca dṛṣṭavāṃs tatra tatra tatra niveśitāḥ 
viśālāś citraśālāḥ sa citranyastanarādhipāḥ ||  BKSS_4.49

apṛcchac ca rumaṇvantam ayaṃ kaḥ kaḥ kṣitīśvaraḥ 
ye caitān anutiṣṭhanti te ke ke puruṣā iti ||  BKSS_4.50

so 'bravīd eṣa sagaraḥ kīrtilaṅghitasāgaraḥ 
ṣaṣtyā putrasahasrāṇāṃ śūrāṇāṃ parivāritaḥ ||  BKSS_4.51

ayaṃ daśaratho rājā vṛto rāmādibhiḥ sutaiḥ 
ayaṃ pāṇḍur amī cāsya tanayāḥ pañca pāṇḍavāḥ ||  BKSS_4.52

evamādīn asau dṛṣṭvā svargiṇaḥ putriṇo nṛpān 
vicintaś cintayām āsa citrāṃ yātrām acintayan ||  BKSS_4.53

puṇyavanta ime bhūpāḥ putravanto divaṃ gatāḥ 
mandapuṇyena yātavyaṃ manye puṃnarakaṃ mayā ||  BKSS_4.54

sa mṛgājinayātrāyāḥ parītaḥ putracintayā 
nivṛtyāpaśyad āvantyāṃ mandirodyānasevinīm ||  BKSS_4.55

svakarāmburuhachāyāsaṃlohititapallavam 
tāmrāśokalatāprāntam avalambya vyavasthitām ||  BKSS_4.56

anādarād anāhitair mālyacandanabhūṣaṇaiḥ 
udvegam iva śaṃsantīṃ mlānānanasaroruhām ||  BKSS_4.57

upagamyābravīc caināṃ kim aśokaḥ saśokayā 
vandyeta labdhavijayo rakto bālo niṣevyate ||  BKSS_4.58

sābravīt sahasāyātabhartṛkāritasaṃbhramā 
mahārāja kutaḥ śoko nāmāpi tava gṛhyatām ||  BKSS_4.59

kiṃ tu pārāvatīm enāṃ cañcvā cañcuṣu taṇḍulān 
āvapantīṃ svaśāvānām īkṣe putravatīm iti ||  BKSS_4.60

āsic ca nṛpateś cintā yathāhaṃ putracintayā 
anantayā saṃtatayā tatheyam api khidyate ||  BKSS_4.61

atha tatra kṣaṇaṃ sthitvā gatvā padmāvatīgṛham 
adṛṣṭvā tatra tāṃ tasyāḥ pṛṣṭavān paricārikām ||  BKSS_4.62

kva devīty uktayākhyātam udyāne putrakasya sā 
mādhavyā sahakārasya vivāham anutiṣṭhati ||  BKSS_4.63

śrutveti vatsarājasya buddhir āsīd aho mama 
bhāryāṇāṃ divasā yānti saha putramanorathaiḥ ||  BKSS_4.64

lokasyānicchataḥ putraiḥ kīrṇagṛhakarodibhiḥ 
phalakeṣu kṛtākrandair avakāśo na labhyate ||  BKSS_4.65

asmākam icchatām ekaḥ kulajīvitakāraṇam 
na labhyate sutaḥ paśya vaiparītyaṃ vidher iti ||  BKSS_4.66

niryāya sa tataḥ svasmin mandirodyānamaṇḍape 
anāgatāgatasuhṛtparivāra upāviśat ||  BKSS_4.67

apṛcchat suhṛdas tatra bhavatāṃ jīvitauṣadham 
mūlaṃ kulataroḥ kasya kiyantaḥ putrakā iti ||  BKSS_4.68

teṣu niṣprativākyeṣu kiṃcin namitamūrdhasu 
vasantakaḥ parihasan praṇayitvād abhās.ata ||  BKSS_4.69

svāmibhaktā vayaṃ deva svāmivṛttānuvartinaḥ 
yāvantaḥ svāminaḥ putrās tāvanto 'smākam apy ataḥ ||  BKSS_4.70

tam avocat samīpasthaḥ śanair yaugandharāyaṇaḥ 
aprastāve 'pi bhavato mukham etad anāvṛtam ||  BKSS_4.71

putracintārujārtasya kurvāṇaḥ śalyaghaṭṭanam 
nanv anekaguṇāṃ bhartur utpādayasi vedanām ||  BKSS_4.72

tasmād evaṃvidhe kāle bhṛtyavṛttavidā tvayā 
svāmicittānukulaiva vṛttir āsthīyatām iti ||  BKSS_4.73

so 'bravīt putracintainaṃ yadi satyena pīḍayet 
tataḥ piṅgalikaiveyaṃ devam ārādhayed iti ||  BKSS_4.74

athedaṃ nīyakair uktaṃ yuktaṃ śrutvā mahībhujā 
yāsau piṅgalikā sā naḥ putriṇī kathyatām iti ||  BKSS_4.75

anantaraṃ ca ḍhaukitvā jayaśabdapuraḥsaram 
putravān bhava deveti brāhmaṇī tam avardhayat ||  BKSS_4.76

abhivādya mahīpalas tām apṛddhad athāryayā 
āgamyate kutaḥ ke vā tavāmī bālakā iti ||  BKSS_4.77

gṛhād vāsavadattāyārājann āgamyate mayā 
bālakāś ca sutā ete mameti kathitaṃ tayā ||  BKSS_4.78

atha tām abravīd rājā citram etat tvayoditam 
na hi bhartrā na ca sutair bhavitavyaṃ tavedṛśaiḥ ||  BKSS_4.79

tvaṃ lekhābhiḥ patighnībhiḥ sakalaiva karālitā 
ciraproṣitakāntāyāgṛhabhittir iva striyaḥ ||  BKSS_4.80

na ca patyā vinā putrair bhavitavyaṃ yataḥ striyaḥ 
tasmād idaṃ mahac citraṃ sphuṭaṃ naḥ kathyatām iti ||  BKSS_4.81

athāvocad asau deva yathāttha na tad anyathā 
mahatī tu kathā śrotum icchā cec chrūyatām iyam ||  BKSS_4.82

asty avantiṣu viprāṇām adhivāsaḥ kapiṣṭhalaḥ 
agnikuṇḍacitasīmā sphītagodhūmagokulaḥ ||  BKSS_4.83

uvāsa brāhmaṇas tatra somadattas trayīdhanaḥ 
yasyāntevāsibhir vyāptā vasudhā vedavedibhiḥ ||  BKSS_4.84

patnī vasiṣṭhakalpasya vāsiṣṭhī tasya suvratā 
vasiṣṭhapatnīm api yā sādhuvṛttām alajjayat ||  BKSS_4.85

tasya tasyām aputrasya kāle mahati gacchati 
utpannolkeva saṃdhyāyāṃ sutā locanadurbhagā ||  BKSS_4.86

somadattas tu tāṃ dṛṣṭvā strīlakṣaṇaviśāradaḥ 
patiputradhanair hīnām ādideśa bhaviṣyatīm ||  BKSS_4.87

anarthānāṃ balīyastvād acireṇaiva durbhagā 
dhūmaketuśikhevoccaiḥ paruṣā sā vyavardhata ||  BKSS_4.88

bhikṣām ācchidya śiṣyebhyo bubhukṣākṣapitatrapā 
aprakṣālitahastaiva tatsamakṣam abhakṣayat ||  BKSS_4.89

durbhagatvād virūpatvāt kalikāritayā ca tām 
na kaścid varayām āsa varaḥ prāptavarām api ||  BKSS_4.90

na ca tāṃ somadatto 'pi kasmaicid aśubhām adāt 
mā sma yujyata duḥkhena prāpyaināṃ ninditām iti ||  BKSS_4.91

grāmyāgnineva saṃkārakūṭikā sāpy adahyata 
sarvaṃkaṣaprabhāvena prabalenāṅgajanmanā ||  BKSS_4.92

kadācit kaścid āgatya vācāṭo baṭur uccakaiḥ 
mastakastho bhayakaraḥ somadattam abhāṣata ||  BKSS_4.93

upādhyāyasya duhitā mām ākrudhya nirāgasam 
iṣṭakāloṣṭakair hanti tenāsau vāryatām iti ||  BKSS_4.94

somadattas tataḥ kruddhaḥ sutāṃ caṇḍam abhartsayat 
ulke piśācike gaccha śīghraṃ mama gṛhad iti ||  BKSS_4.95

sā tu tat paruṣaṃ śrutvā manasvijanaduḥśravam 
smarapīḍāsahatvāc ca maraṇāya mano dadhe ||  BKSS_4.96

araṇyāniṃ tato gatvā maraṇopāyakāṅkṣayā 
adrākṣit kvacid uddeśe prāsādaṃ daityaghātinaḥ ||  BKSS_4.97

tasyādūre ca sarasīṃ kūjatkurarasārasām 
guñjanmadhukaraśreṇīm anumātavyarodhasam ||  BKSS_4.98

āsīc cāsyā mayā tāvan martavyam iti niścitam 
upāyeṣu tu saṃdehas tatropāyo 'yam uttamaḥ ||  BKSS_4.99

devaṃ mādhavam arcantī kamalendīvarādibhiḥ 
paṅkajāvayavāhārāt kṣīṇā tyakṣyāmi jīvitam ||  BKSS_4.100

kṛtapuṇyā mṛtā svargaṃ yāsyāmi nirupadravam 
narakaṃ tu na yāsyāmi strīmṛtyumṛtasaṃkulam ||  BKSS_4.101

sākarod iti niścitya yathāsaṃkalpam ādṛtā 
rātrau ca baddhaparyaṅkā devaṃ mādhavam asmarat ||  BKSS_4.102

māsamātre gate 'paśyat svapnānte madhusūdanam 
varaṃ varaya putrīti bhāṣamāṇaṃ mudāyutam ||  BKSS_4.103

sātha vyajñāpayat prahvā devaṃ viracitāñjaliḥ 
maraṇaṃ me jagannātha prasādaḥ kriyatām iti ||  BKSS_4.104

devas tām avadan nedaṃ devatārādhanāt phalam 
prāṇihatyāvipāko 'yam ātmahatyā ca ninditā ||  BKSS_4.105

tasmād anyaṃ varaṃ brūhi patiputradhanādhikam 
yena hīnāsi vairāgyān niryātā svagṛhād iti ||  BKSS_4.106

sābravīt kṛtapuṇyābhiḥ patyādiḥ strībhir āpyate 
ahaṃ tv ācaritāpuṇyā duḥkhair eva vibhāvitā ||  BKSS_4.107

tenālaṃ patiputrādicintayā phalahīnayā 
mṛtyunā śāntim icchāmi sā me saṃpādyatām iti ||  BKSS_4.108

so 'bravīt satyam evedaṃ kiṃ tu janmāntare tvayā 
yavāḍhakaḥ pitur gṛhe brāhmaṇāyopapāditaḥ ||  BKSS_4.109

sa ca jātaś caturvedaḥ svapuṇyair iha janmani 
surūpaḥ sādhuvṛttaś ca sa te bhartā bhaviṣyati ||  BKSS_4.110

sa ca tvām urvaśīrūpām eko drakṣyati nāparaḥ 
krīto yavāḍhakena tvam iti yāvan na vakṣyasi ||  BKSS_4.111

janmāntare ca pūrvasmin bhakṣayantyās tilās tava 
aṣṭau nipatitā vahnāv añjaler viralāṅguleḥ ||  BKSS_4.112

te te putrā bhaviṣyanti putri candranibhānanāḥ 
maraṇād dāruṇāt tena cittam āvartyatām iti ||  BKSS_4.113

ity uktvāntarhite deve pratibuddhā dadarśa sā 
saśiṣyavargaṃ pitaraṃ tadgaveṣiṇam āgatam ||  BKSS_4.114

tapaḥkṛśāṃ sakaruṇaḥ pitā kāritapāraṇām 
śrāmyantīm anayad gehaṃ viśrāmyantīṃ tarau tarau ||  BKSS_4.115

yā sā piṅgalikā deva devam ārādhya keśavam 
varaṃ labdhavatī tasmāt tāṃ mām eva nibodha tām ||  BKSS_4.116

ekadā tu caturvedaḥ sāntevāsī yadṛcchayā 
gṛham asmākam āyātaḥ kṛtātithyo dadarśa mām ||  BKSS_4.117

mama tātaṃ tu so 'pṛcchad brahman kasyeyam ātmajā 
kāntininditacandrābhā yuktaṃ cet kathyatām iti ||  BKSS_4.118

mameti kathite pitrā māṃ prārthayata sa dvijaḥ 
pitrā dattaṃ ca vidhivan muditaḥ pariṇītavān ||  BKSS_4.119

tataś cārabhya divasāt sa siddha iva kiṃkaraḥ 
na kāṃcin na karoti sma mamājñāṃ ninditām api ||  BKSS_4.120

amī cāṣṭau sutās tasmād acireṇaiva durlabhāḥ 
labdhā mayā sutā ye 'sya prasādāl lokadhāriṇaḥ ||  BKSS_4.121

iti kāle gate bhartā māṃ kadācid abhāṣata 
pṛṣṭhaṃ duḥkhāyamānaṃ me caṇḍi saṃvāhyatām iti ||  BKSS_4.122

anuktapūrvavacanam uktavantam athābruvam 
kim ahaṃ bhavatā krītā pṛṣṭhasaṃvāhiketi tam ||  BKSS_4.123

so 'bravin nīcakais trāsād aṅguṣṭhāgreṇa gāṃ likhan 
ahaṃ vā kiṃ tvayā krīto yena preṣyatvam āgataḥ ||  BKSS_4.124

tato vismṛtya samayaṃ bhartāraṃ roṣadūṣitā 
krīto yavāḍhakenāsi mayety apriyam abruvam ||  BKSS_4.125

asāv api ca māṃ dṛṣṭvā sahajākāravañcitām 
saṃnikarṣād apakramya saṃbhrānta idam abravīt ||  BKSS_4.126

api kāsi kutaś cāsi kenāsi vikṛtā kṛtā 
kaccit piṅgalikā nāsi kaś ca nāma yavāḍhakaḥ ||  BKSS_4.127

iti tenānuyuktāhaṃ yathāvṛttam avarṇayam 
so 'pi saṃjātanirvedo na jāte kva palāyitaḥ ||  BKSS_4.128

tasmin deśāntaraṃ yāte tāte ca tridaśālayam 
pitṛbhartṛvihīnāham enaṃ deśam upāgatā ||  BKSS_4.129

svadeśaprītiyogāc ca devyā vasavadattayā 
saputrānugṛhītā asmi bhaktāc chādanarakṣaṇaiḥ ||  BKSS_4.130

tena devena yat pṛṣṭaṃ kutas te bālakā iti 
evam ete mayā labdhās tuṣṭān nārāyaṇād iti ||  BKSS_4.131

iti hṛṣtamatir niśāmya tasyāś caritaṃ putrasamūhalābhahetum 
sacivaiḥ sahitaś cakāra rājā sutasaṃprāptiphalaṃ kriyāvicāram ||  BKSS_4.132

atha saṃpreṣitāsthānaḥ sacivān abravīn nṛpaḥ 
yad bravīmi nibodhantu bhavantas tat sacetasaḥ ||  BKSS_5.1

ṛṇaiḥ kila samāghrātaḥ puruṣo jāyate tribhiḥ 
brahmacaryeṣṭisaṃtānair ṛṣidevasvadhābhujām ||  BKSS_5.2

tatrādhigatavedo 'ham iṣṭāśeṣamahākratuḥ 
aputratvāt tu pitṛbhir gṛhītaḥ piṇḍabhojibhiḥ ||  BKSS_5.3

na ca putrāṅgasaṃsparśāt sukhahetur anuttaraḥ 
sukhibhiḥ sa hi nirdiṣṭaś candanād api śītalaḥ ||  BKSS_5.4

alaṃ cātiprasaṅgena sarvathā gṛhamedhinām 
dṛṣṭādṛṣṭasukhaprāpteḥ putrād anyan na kāraṇam ||  BKSS_5.5

tad asti yadi vaḥ kāṅkṣā niṣprajānāṃ prajāṃ prati 
ārabhadhvaṃ mayā sārdhaṃ devatārādhanaṃ tataḥ ||  BKSS_5.6

te tu sapramadāḥ śrutvā rājñaḥ putrārthinaḥ kathām 
siddhakalpātmasaṃkalpāḥ pratyūcur darśitasmitāḥ ||  BKSS_5.7

putrajanma vaṇigvadhvā yātrāyāṃ citradarśanam 
piṅgalīdarśanaṃ ceti prayogo 'yam anuṣṭhitaḥ ||  BKSS_5.8

asmābhiḥ sa ca devena tathaiva saphalīkṛtaḥ 
kṛtaḥ kāle prayogo hi nāphalo jātu jāyate ||  BKSS_5.9

tena saṃkalpasadṛśīm ārabhadhvaṃ kriyām iti 
sacivair abhyanujñātas tatheti pratipannavān ||  BKSS_5.10

sa puṇye 'hani saṃpūjya devatāgnidvijanmanaḥ 
yayau nāgavanodyānaṃ sadāraḥ saha mantribhiḥ ||  BKSS_5.11

māgadhī tu kṛtotsāhā devyā vāsavadattayā 
alam āli tavānena khedeneti nivāritā ||  BKSS_5.12

uktā ca nanu bālāsi mṛṇālītantukomalā 
anubhūtasukhā cāsi bhrātur bhartuś ca veśmani ||  BKSS_5.13

duḥsahāni tu duḥkhāni mayā ninditabhāgyayā 
anubhūtāni tenāhaṃ śaktā duḥkham upāsitum ||  BKSS_5.14

yaś ca me bhavitā putraḥ sa bhavatyā bhaviṣyati 
kṛttikāgarbhasaṃbhūto bhavānyā iva ṣaṇmukhaḥ ||  BKSS_5.15

iti tasyāṃ nivṛttāyāṃ saha vāsavadattayā 
tapobhir acirād rājā rājarājam atoṣayat ||  BKSS_5.16

ekadā pratibhuddhau tu daṃpatī jātasaṃbhramau 
hā devi hāryaputreti vyāharantau parasparam ||  BKSS_5.17

athopaspṛśya nṛpatir namaskṛtvā dhanādhipam 
puraḥ purohitādīnām ācakhyau svapnam ādṛtaḥ ||  BKSS_5.18

adya paśyāmy ahaṃ svapne vyomni kāmapi devatām 
prabhāmbhaḥsaṃtativyastanabhomaṇḍalanīlatām ||  BKSS_5.19

sā mām uktavatī vācā ghambhīrasukumārayā 
tvām āhvayati vitteśas tadāśāṃ gamyatām ataḥ ||  BKSS_5.20

mayaum iti pratijñāte saṃdhyāraktataraṃ karam 
āropya prasthitā vyomni diśaṃ vitteśapālitām ||  BKSS_5.21

śarveṇeha dhṛtā gaṅgā pariṇītātra pārvatī 
ityādīn darśayantī nau pradeśaṃ pārvatīpituḥ ||  BKSS_5.22

nīyamānaḥ krameṇettham athāhaṃ dṛṣṭavān puraḥ 
candrapāṣāṇanirmāṇaprākārām alakāpurīm ||  BKSS_5.23

gaṇānāṃ pārvatībhartur gaṇair agaṇitair yutam 
yasyā bāhyam adṛṣṭāntaṃ kalpapādapakānanam ||  BKSS_5.24

nānāmaṇiprabhājālakalmāṣaśikharāṇy api 
śubhrayaty eva harmyāṇi yasyāṃ rudrenducandrikā ||  BKSS_5.25

avatārya tu māṃ dvāre guhyakeśvaraveśmanaḥ 
vadati kṣaṇam atraiva sthīyatām iti devatā ||  BKSS_5.26

sā praviśya pratīhāryā saha nirgamya bhāṣate 
anujñātapraveśo 'si devenāgamyatām iti ||  BKSS_5.27

bhavanānīva devānāṃ ṣaḍ atikramya saptame 
kakṣāntare prakṛṣṭarddhau paśyāmi draviṇeśvaram ||  BKSS_5.28

atha tatrāpsarāḥ kācit kāṃcid āha nirīkṣya mām 
sakhi nūnam asāv eṣa yasyāsau bhavitā sutaḥ ||  BKSS_5.29

mayā mantrayamāṇānām ṛṣīṇām agrataḥ śrutam 
bharatānām ayaṃ vaṃśe viśuddhe jāyatām iti ||  BKSS_5.30

na caiṣa kevalaṃ dhanyas tena putreṇa pārthivaḥ 
so 'pi sādhūpamānasya putraḥ pātraṃ bhaviṣyati ||  BKSS_5.31

tena tat tādṛśaṃ putraṃ labhatām eṣa bhūpatiḥ 
asāv api śacīśakracaritau pitarāv api ||  BKSS_5.32

kārye guruṇi saktatvāt tṛṇīkṛtasurāṅganaḥ 
sakiṃkaragaṇaṃ prahvaḥ praṇamāmi dhanādhipam ||  BKSS_5.33

manuṣyadharmā tu bhujaṃ bhujageśvarapīvaram 
udyamyāha manuṣyendra svāgataṃ sthīyatām iti ||  BKSS_5.34

āsanne ratnacaraṇe dāpite kanakāsane 
vyavadhāya tu mām āste devī nīcaistarāsanā ||  BKSS_5.35

svananti parivādinyas tāḍitā nāradādibhiḥ 
anekākārakaraṇaḥ śrūyate puṣkaradhvaniḥ ||  BKSS_5.36

urvaśīmenakārambhācitralekhākratusthalāḥ 
gāyantyaḥ kuṭṭitatalānartayante tilottamām ||  BKSS_5.37

evaṃprāye ca vṛttānte kumāro nalakūbaraḥ 
rājarājasutaḥ krīḍann āyātaḥ saha bālakaiḥ ||  BKSS_5.38

merusāramahāratnasaṃghātakṛtasaṃhatim 
krīḍāśakaṭikāṃ karṣann itaś cetaś ca gacchati ||  BKSS_5.39

atha skhalitacakrāyās tasyāḥ kusumasaṃcaye 
utplutya patitaṃ ratnaṃ vaiḍūryakṣodakuṭṭime ||  BKSS_5.40

atha prasāritakaraḥ kuvero nalakūbaram 
mahyam etad dadasveti tad ratnam udayācata ||  BKSS_5.41

nyastaṃ ca rājaputreṇa rājarājakarodare 
ratnaṃ paṅkajagarbhasthabandhūkam iva rājate ||  BKSS_5.42

duṣṭalakṣaṇamuktānāṃ muktānāṃ parivāritam 
ṣaḍviṃśatyā padmarāgam aṣṭāśri bahalaprabham ||  BKSS_5.43

vittādhipatinā mahyaṃ dattaṃ devyai ca tan mayā 
stanayor antare nyastam anayāpi sphuranmudā ||  BKSS_5.44

siṃhaśāvas tato bhūtvā cañcadvāladhikeśaraḥ 
vidārya dakṣiṇaṃ kukṣim etasyāḥ praviśaty asau ||  BKSS_5.45

tadavasthām imāṃ dṛṣṭvā hā devīti vadann aham 
pratibuddha iti svapnam ācaṣṭe sma narādhipaḥ ||  BKSS_5.46

atha nakṣatraśāstrajñaḥ siddhādeśaḥ sasaṃmadaḥ 
ādityaśarmā svapnasya dvijaḥ phalam avarṇayat ||  BKSS_5.47

vijayasva mahārāja putreṇa dviṣatāṃ gaṇam 
samādhineva balinā rāgādīnāṃ balīyasām ||  BKSS_5.48

vimānaghanasaṃghātasthagitendudivākaraḥ 
vidyādharasamūhendraḥ putras tava bhaviṣyati ||  BKSS_5.49

yās tā muktāparīvārās tasya ṣaḍviṃśati maṇeḥ 
mahākulā bhaviṣyanti bhāryās tava sutasya tāḥ ||  BKSS_5.50

ye cāṣṭāv aśrayo ratnaṃ parito lakṣitās tvayā 
vidyās tā viddhi putrasya bhaviṣyantī bhaviṣyataḥ ||  BKSS_5.51

evaṃ ca sthāpite svapne rājakīye dvijanmanā 
svasvapnaḥ kathitas tatra devyā vāsavadattayā ||  BKSS_5.52

āryaputreṇa yo dṛṣṭaḥ sa eva sakalo mayā 
kukṣau vidāryamāṇe ca hāryaputreti bhāṣitam ||  BKSS_5.53

iti śrutavataḥ svapnau tulyāv ādityaśarmaṇaḥ 
bhaviṣyadviṣaye jñāne dṛḍhatāṃ niścayo gataḥ ||  BKSS_5.54

atha vijñāpayām āsa rumaṇvān medinīpatim 
dṛṣṭaḥ svapno mayā yaḥ sa śravaṇenānugṛhyatām ||  BKSS_5.55

deve saniyame jāte cedivatsaniveśinaḥ 
devasyāpatyalābhāya sarve saniyamāḥ sthitāḥ ||  BKSS_5.56

tatrāham adya paśyāmi svapne garuḍavāhanam 
mārgitaś ca mayā dehi svāmine naḥ prajā iti ||  BKSS_5.57

sa vihasyoktavān pūrṇaḥ svāminas te manorathaḥ 
tavāpi pūrayāmīti mahyaṃ bāṇaṃ vitīrṇavān ||  BKSS_5.58

sapraṇāmaṃ tam ādāya hṛdaye nidadhāmi ca 
akālakaumudīṃ cemāṃ paśyāmi pratibodhitaḥ ||  BKSS_5.59

eṣo 'pi sthāpitaḥ svapnaḥ prītenādityaśarmaṇā 
yādṛśo 'sya suto bhavī tādṛśaḥ śrūyatām iti ||  BKSS_5.60

sāyako hi guṇenārthī tasmād asya bhaviṣyati 
putraḥ ṣāḍguṇyatattvajño yuktaś cāyaṃ guṇair guṇaiḥ ||  BKSS_5.61

paratantragatisthānaḥ khagāmī ca yataḥ śaraḥ 
tena rājasutapraiṣyaḥ khecaraś ca bhaviṣyati ||  BKSS_5.62

athākathayad ātmīyaṃ svapnaṃ yaugandharāyaṇaḥ 
mamādyaikonapañcāśan maruto darśanaṃ gatāḥ ||  BKSS_5.63

teṣām ekaḥ sphuraddyotaḥ khadyotanikaradyutim 
svaṃ vimucya mudā mahyaṃ saṃnāhaṃ dattavān iti ||  BKSS_5.64

bhartuḥ saṃnāhasadṛśaḥ śūro 'dhyavasitaḥ sutaḥ 
bhavato bhavitety evaṃ svapnam āsthāpayad dvijaḥ ||  BKSS_5.65

ṛṣabheṇeti kathitaṃ dṛṣṭavān asmi gogaṇam 
bravīti tatra mām ekā praviśemāṃ guhām iti ||  BKSS_5.66

tatra praviśatā dṛṣṭāś catuḥṣaṣṭir mayā kalāḥ 
catasraś ca mahāvidyāvinyastāś citrakarmaṇi ||  BKSS_5.67

tatra citrīyamāṇo 'haṃ citraṃ citraṃ vilokayan 
bodhito jṛmbhaṇair mandrair bherīṇāṃ garjitair iti ||  BKSS_5.68

sthapito 'yam iti svapnaḥ putras tava bhaviṣyati 
aśeṣacitravinyastakalākuśaladhīr iti ||  BKSS_5.69

dṛṣṭaṃ vasantakenāpi svapnaṃ kathitam ity atha 
dattavān pāvako mahyaṃ kuṇḍalaṃ rucirojjvalam ||  BKSS_5.70

 || BKSS_5.71

iti vyākriyamāṇeṣu svapneṣu ravisāratheḥ 
bhinnaṃ bhābhis tamo jātaṃ cakoranayanāruṇam ||  BKSS_5.72

komalānilavikṣiptanalinasparśabodhatāḥ 
resur vivādarasitāḥ sarasīṣu śakuntayaḥ ||  BKSS_5.73

gambhīrapratinirghoṣabhīṣitendrāvarodhanaḥ 
devatāgārabherīṇām uccair dhvanir ajṛmbhata ||  BKSS_5.74

avadanta ca vṛndāni bandināṃ medinīpatim 
pūritārthisamūhāśa tavāśā pūryatām iti ||  BKSS_5.75

yuvā dhīraḥ sabhe yogyo yajamānasya jāyatām 
ityādibhir dvijāś cainaṃ mantravādyair avardhayan ||  BKSS_5.76

nimittair evamākāraiḥ kāryasaṃsiddhiśaṃsibhiḥ 
ādityaśarmaṇo jātam aṅgaṃ romāñcakarkaśam ||  BKSS_5.77

padmāvatyā tato harṣād vivāhae iva nṛtyati 
vasantake dhvanattāle nanarta gaṇikāgaṇaḥ ||  BKSS_5.78

alaṃ cātiprasaṅgena saṃkṣepād avadhāryatām 
vadhūvṛndaparīvārāḥ pranṛttāḥ śvaśurā api ||  BKSS_5.79

atiharṣaparītatvād vitantrīparivādinīḥ 
tāḍayanti sma gandharvāḥ svarāvismṛtasāraṇāḥ ||  BKSS_5.80

evamādau tu vṛttānte vartamāne mahīpatiḥ 
kṛtābhiṣekādividhiḥ suraviprān apūjayat ||  BKSS_5.81

praviśya stūyamānaś ca vṛndair brāhmaṇabandinām 
pauram antaḥpuraṃ caiva dānādibhir amānayat ||  BKSS_5.82

māsadvayaparīmāṇe tataḥ kāle 'tigacchati 
devyāṃ sattvasamāveśavārttāṃ prāvartayat kṣitau ||  BKSS_5.83

yena yena śrutā vārttā śabareṇa śukena vā 
giriṣṭhaḥ pañjarastho vā mugdhas tatraiva tatra saḥ ||  BKSS_5.84

striyaḥ prasūtikuśalāḥ kumārādicikitsakāḥ 
garbhakarmavidaś cānye nityaṃ tāṃ paryacārayan ||  BKSS_5.85

mlāyanmadhūkavicchāyakapolaṃ jihmalocanam 
śvaśrūs tasyā mukhaṃ dṛṣṭvā bubudhe dohadavyathām ||  BKSS_5.86

pṛcchati sma ca tāṃ putri śīghram ācakṣva dohadam 
anākhyāte hi garbhasya vaiphalyam api dṛśyate ||  BKSS_5.87

lajjamānā yadā nāsau kathayām āsa dohadam 
tadā svavṛttaṃ sā vadhvai vyāhartum upacakrame ||  BKSS_5.88

antarvatnīm apṛcchan mām ekadā śvaśuras tava 
bādhate dohado yas tvāṃ sa kṣipraṃ kathyatām iti ||  BKSS_5.89

mayā tu praṇayinyāpi prakṛṣṭataralajjayā 
sakhīmukhena kathitaṃ bahukṛtvo 'nuyuktayā ||  BKSS_5.90

iyaṃ māṃ bādhate śraddhā sāśu saṃpādyatām iti 
sā ca saṃpāditāmātyaiḥ śatānīkasya śāsanāt ||  BKSS_5.91

bālabhāskarabimbābhādadhānāḥ sānulepanāḥ 
vyacaranta purīṃ raktām ambarābharaṇasrajaḥ ||  BKSS_5.92

raktātapatravyajanāraktakambalavāhyakāḥ 
raktāśokavanākāraparivārakadambakāḥ ||  BKSS_5.93

suyamunam athāruhya padmarāganagāruṇam 
digdāhād iva raktānām apaśyaṃ maṇḍalaṃ diśām ||  BKSS_5.94

atha pakṣānilabhrāntasaṃbhāntajanavīkṣitaḥ 
jyeṣṭhaputra ivāgacchad garuḍasya vihaṃgamaḥ ||  BKSS_5.95

sarasāmiṣagṛddhaś ca mugdhām ādāya mām asau 
agamad gaganaṃ vegāc chatānīkasya paśyataḥ ||  BKSS_5.96

tataḥ pradeśe kasmiṃscid avatāritavān sa mām 
bhakṣayiṣyan niṣiddhaś ca kenāpy ākāśam āśrayat ||  BKSS_5.97

paśyāmi sma ca tatra dvau kṛśāv ṛs.ikumārakau 
prabhāmaṇḍalasaṃsargapiṅgalāṅgau jvalajjaṭau ||  BKSS_5.98

tau mām avocatāṃ devi mā bhaiṣīr ayam āśramaḥ 
vasiṣṭhasyāśritaḥ puṇyām udayādrer upatyakām ||  BKSS_5.99

āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī 
paśyāmi sma jagajjyeṣṭhaṃ śreṣṭhatāpasaveṣṭitam ||  BKSS_5.100

vanditaś ca mayā dūrād āśiṣā mām avardhayat 
putri putraṃ vijāyasva yaśaḥpātram ajarjaram ||  BKSS_5.101

na cotkaṇṭhā tvayā kāryā svajane matsanāthayā 
ādityavaṃśajānāṃ hi saṃniveśaḥ parāyaṇaḥ ||  BKSS_5.102

iti viśvāsya māṃ vākyair madhurair evamādibhiḥ 
āvāsaḥ kriyatāṃ vadhvā iti śiṣyān samādiśat ||  BKSS_5.103

kṣipram āvasathaṃ kṛtvā te śilādāruveṇubhiḥ 
khātaśālaparikṣiptaṃ vasiṣṭhāya nyavedayan ||  BKSS_5.104

tāpasī kṛtasānāthyā tatrāham avasaṃ sukham 
ṛṣibhiḥ kriyamāṇeṣu garbhasaṃskārakarmasu ||  BKSS_5.105

prasūtā cāsmi daśame māse putraṃ patiṃ tava 
anukūlasavitṛādigrahasūcitasaṃpadam ||  BKSS_5.106

jātakarma tataḥ kṛtvā sūryavaṃśaguruḥ svayam 
divase dvādaśe nāma putrasya kṛtavān mama ||  BKSS_5.107

bālo jātaḥ sujāto 'yaṃ yasmād udayaparvate 
tasmād udayano nāma prasiddhim upayātv iti ||  BKSS_5.108

vede gandharvavede ca sakalāsu kalāsu ca 
sāstreṣu cāstraśastreṣu buddhir asya vinīyata ||  BKSS_5.109

gacchatsu divaseṣv evaṃ vasiṣṭhenaiṣa vāritaḥ 
mā kadācid bhavān asmād dūraṃ gā āśramād iti ||  BKSS_5.110

nisargakarkaśatvāt tu kṣatrajātes tapovanāt 
niryāya mṛgayām eṣa samakrīḍata kānane ||  BKSS_5.111

ekadā bhrājamāno 'yaṃ divyaiḥ srakcandanādibhiḥ 
abhivāditavān bhīto vasiṣṭhaṃ darśitasmitam ||  BKSS_5.112

vasiṣṭhaḥ pṛṣṭavān enam api dṛṣṭāḥ kumārakāḥ 
nalinyāṃ prastutakrīḍābhavatā bhoginām iti ||  BKSS_5.113

āma dṛṣṭā iti prokte sutena mama nīcakaiḥ 
ācakṣva vistareṇeti vasiṣṭhas tam abhāṣata ||  BKSS_5.114

pṛṣṭenodayenoktam aham ājñāpitas tvayā 
na gantavyaṃ tvayā dūram etasmād āśramād iti ||  BKSS_5.115

ārabhya ca tataḥ kālāt kiṃ punaḥ kāraṇaṃ guruḥ 
māṃ nivārayatīty āsam ahaṃ kautūhalākulaḥ ||  BKSS_5.116

so 'haṃ doṣam asaṃcintya gurvājñābhaṅgasaṃbhavam 
dūram adyāśramād asmād gacchāmi diśam uttarām ||  BKSS_5.117

tatra paśyāmi nalinīṃ nānāsarasijāṇḍajām 
vanavāraṇasaṃkṣobhasaṃghaṭṭitanadāmbhasam ||  BKSS_5.118

tasyām amānuṣākārāmayā dṛṣṭāḥ kumārakāḥ 
unmajjanto nimajjantas tarantaś cāruṇekṣaṇāḥ ||  BKSS_5.119

te māṃ taṭastham ālokya puñjībhūya sasaṃbhramāḥ 
dīrghadīrghabhujākṣepair agādhaṃ jalam āśritāḥ ||  BKSS_5.120

ahaṃ tān uktavān asmi mā palāyadhvam āsyatām 
nanv ahaṃ bhavato draṣṭum āśramād ṛṣir āgataḥ ||  BKSS_5.121

iti madvacanaṃ śrutvā teṣām ekena bhāṣitam 
kiṃ te 'smābhir mahāsattva bhāṣitair gamyatām iti ||  BKSS_5.122

satyasatyaṃ na yakṣo 'smi na piśāco na rākṣasaḥ 
tena mā bhaiṣṭa ḍhaukadhvam iti tān aham uktavān ||  BKSS_5.123

tais tu saṃjātaviśrambhaiḥ saṃharan vā muhūrtakam 
āgaccha prārthito mitra gṛhaṃ no gamyatām iti ||  BKSS_5.124

mayā tadanurodhena gacchāmīti pratiśrute 
mām ādāya nimagnās te tasyaiva saraso 'mbhasi ||  BKSS_5.125

athānuditacandrārkagrahanakṣatratārakam 
candrasūryamaṇidyotapradhvastadhvāntasaṃcayam ||  BKSS_5.126

sthavirāturanirvṛttavirūpajanavarjitam 
ramyaharmyāvalīgarbhajṛmbhitātodyanisvanam ||  BKSS_5.127

aśeṣair viyutaṃ doṣair aśeṣaiḥ saṃyutaṃ guṇaiḥ 
praveśito 'smi muditair adhiṣṭhānaṃ kumārakaiḥ ||  BKSS_5.128

teṣām ekas tu mām āha bhogināṃ bhoginām iyam 
purī bhogavatī nāma vasatiḥ kalpajīvinām ||  BKSS_5.129

tanayaḥ kambalasyāham ayam aśvatarasya tu 
anye ca sūnavo 'nyeṣāṃ nāgasenābhṛtām iti ||  BKSS_5.130

tataḥ kambalaputreṇa nītvāhaṃ svaṃ gṛhaṃ mahat 
grāhitārghādisatkāraḥ kārito veṣam īdṛśam ||  BKSS_5.131

itare netum aicchanta svagṛhān māṃ mayoditāḥ 
anujānīta mām adya suhṛdo mā sma kupyata ||  BKSS_5.132

guruṇā pratiṣiddho 'ham etāṃ bhūmim upāgataḥ 
bhītaś ca kupitāt tasmāt tasmān nayata mām iti ||  BKSS_5.133

te tu mām āhur uttiṣṭha gamyatāṃ svam idaṃ puram 
punar āgacchatā kāryam anutkaṇṭhabhujaṃgamam ||  BKSS_5.134

tasyām eva ca ramyatvāt krīḍāmaḥ saṃtataṃ vayam 
suhṛdo 'pi yadīcchā syād gacchet tāṃ nalinīm iti ||  BKSS_5.135

ity uktvā mama tair vaktre paṭāntenāvaguṇṭhite 
uttīrṇam aham ātmānaṃ paśyāmi sarasas tataḥ ||  BKSS_5.136

iti bhogavatīṃ dṛṣṭvā so 'ham āyāmi saṃprati 
mamāsminn aparādhe ca pramāṇaṃ bhagavān iti ||  BKSS_5.137

vasiṣṭhas tam athāvocad upāyo 'yaṃ mayā kṛtaḥ 
yena nāgakumārās te dṛṣṭigocaratāṃ gatāḥ ||  BKSS_5.138

idānīm api taiḥ sārdhaṃ gatvā bhogavatīṃ tvayā 
gāndharvaṃ hastividyā ca śikṣitavyāḥ savistarāḥ ||  BKSS_5.139

yadi ca grāhayet kiṃcit tvāṃ nāgādhipatis tataḥ 
sanāgamūrchanā grāhyā vīṇā ghoṣavatī tvayā ||  BKSS_5.140

aṅkam āropitāyāṃ ca tantryo yasyām anāhatāḥ 
madhuraṃ nisvaneyus tāṃ vidyāṃ ghoṣavatīm iti ||  BKSS_5.141

guror udayanaḥ śrutvā nāgalokaṃ gatas tataḥ 
gate bahutithe kāle vīṇāpāṇir upāgataḥ ||  BKSS_5.142

kṛtābhivādo guruṇā pariṣvaktaś ca sāśruṇā 
tadviyogāgnitaptāṅgīm ambām aṅgair aśītayat ||  BKSS_5.143

ekadā tu sukhāsīno vasiṣṭhas tam abhāṣata 
tāta ghoṣavatīghoṣasaṃgītaṃ śrāvyatām iti ||  BKSS_5.144

tannideśāc ca patyau te pragīte saha vīṇayā 
jagatpracalanācāryo nabhasvān api nācalat ||  BKSS_5.145

niśceṣṭam āśramaṃ dṛṣṭvā mūkakeśarivāraṇam 
raktāṃ ghoṣavatīṃ muktvā tuṣṇīm āsīt patis tava ||  BKSS_5.146

uktaś caiṣa vasiṣṭhena na tvayāsmiṃs tapovane 
vādanīyā punar vīṇā geyaṃ vā śanakair api ||  BKSS_5.147

anye 'pi dhvanayaḥ prāyaś calayanti samāhitān 
samādheḥ kiṃ punar yena sākṣiṇo 'pi vimohitāḥ ||  BKSS_5.148

tasmād avītarāgāṇāṃ samādhim avihiṃsatā 
dūre tapovanād asmād vīṇeyaṃ vādyatām iti ||  BKSS_5.149

tataś cārabhya divasād udayācalacāriṇaḥ 
nāgān udayano 'gṛhṇād ramyair ghoṣavatīrutaiḥ ||  BKSS_5.150

dāntavyālagajārūḍhaḥ siṃhādivyālavellitaḥ 
kvaṇadghoṣavatīpāṇir āyāti sma tapovanam ||  BKSS_5.151

evaṃ yāti kvacit kāle bhagavān mām abhāṣata 
dārakas taruṇo jātaḥ kauśāmbīṃ gamyatām iti ||  BKSS_5.152

mayā tu nirvacanayā kathite 'smin manorathe 
guruṇā tīrthasalilair abhiṣiktaḥ suto mama ||  BKSS_5.153

tac chiṣyās tu tadādiṣṭāmām ādāya saputrakām 
ākāśena nayanti sma kṣaṇena nagarīm imām ||  BKSS_5.154

athāhaṃ nagarodyāne ramye tair avatāritā 
muhūrtaṃ preritavatī gaganāgamanaśramam ||  BKSS_5.155

avatīrya tu te bhartā krīḍāpuṣkariṇīṃ pituḥ 
padmabhañjikayā krīḍan dṛṣṭa udyānapālakaiḥ ||  BKSS_5.156

tair gatvā kathitaṃ rājñe deva devakumārakaḥ 
adhunaivāgataḥ svargād gāhate nalinīm iti ||  BKSS_5.157

rājā tu drutam āgatya dṛṣṭvā devasamaṃ sutam 
deva evāyam ity uktvā praṇāmaṃ kartum udyataḥ ||  BKSS_5.158

tatas tapasvibhiḥ khasthaiḥ saṃbhrāntaiḥ sa nivāritaḥ 
rājann udayanaputraṃ na namaskartum arhasi ||  BKSS_5.159

saṃdehaś ced imāṃ pṛccha mahiṣī mṛgayāvatīm 
premasaṃbhramasaṃtrāsalajjābhiḥ kheditām iti ||  BKSS_5.160

rājā tu tān atho dṛṣṭvā mām apaśyat sutaṃ tataḥ 
muhūrtaṃ cintayitvā tu vihasan prasthito gṛhān ||  BKSS_5.161

athāyam ṛṣibhiḥ proktaḥ puraḥsthitvā sasaṃbhramaiḥ 
na gantavyaṃ na gantavyaṃ naiṣa svapno nivartyatām ||  BKSS_5.162

atha vā bhavatu svapnaḥ svapne 'pi na virudhyate 
durlabhenāpi hi svapne vallabhena samāgamaḥ ||  BKSS_5.163

yac ca brūmas tad ākarṇya cetaḥkarṇasukhāvaham 
tato yasyāsi sāpatyām ādāya dayitām iti ||  BKSS_5.164

nivṛttāya ca te tasmai bhāruṇḍaharaṇādikam 
ācakṣate sma vṛttāntam āśramānayanād iti ||  BKSS_5.165

rājā tu putram āliṅgya harṣamūrchāvicetanaḥ 
nipatan dharaṇīpṛṣṭe putreṇa lambhitaḥ kṣaṇam ||  BKSS_5.166

māṃ ca dṛṣṭvā ciraṃ dṛṣṭvā devadṛṣṭiviceṣṭayā 
niśvāsair akṣipad dīrghair netrāmbukaṇikāgaṇam ||  BKSS_5.167

baddhāñjalir narapatir bravīti sma ca tān ṛṣīn 
avatāreṇa gurubhiḥ prasādaḥ kriyatām iti ||  BKSS_5.168

tair uktaṃ na samādiṣṭāvasiṣṭhena vayaṃ tataḥ 
gacchāmo nāvatīryaiva svasti tubhyaṃ bhavatv iti ||  BKSS_5.169

tān ayācata bhūpālo yat kiṃcit svāṅgadhāritam 
asmatpāvanam ujjhitvā yatheṣṭaṃ gamyatām iti ||  BKSS_5.170

mṛgājināni te kṣiptvā taḍitkāntijaṭāguṇāḥ 
tatraivāntardadhuś caṇḍamarudvyastā ivāmbudāḥ ||  BKSS_5.171

mṛgājināni tu nṛpo daivatānīva bhaktimān 
pūjayitvā tad udyānaṃ namnāvocan mṛgājinam ||  BKSS_5.172

sā mṛgājinayātreyaṃ tataḥ prabhṛti vāsarāt 
pravartitā nṛpatinā prasiddhim agamad bhuvi ||  BKSS_5.173

tataḥ kṛtvā sutaṃ rājā yuvarājaṃ mṛgājine 
praviṣṭo hṛṣṭahṛdayaḥ prahṛṣṭāṃ nagarīm iti ||  BKSS_5.174

so 'yaṃ mayedṛśo labdhaḥ putraḥ saṃpādya dohadam 
tavāpi dohado yaḥ sa putri saṃpādyatām iti ||  BKSS_5.175

yadā tu naivākathayal lajjayā nṛpatis tadā 
māgadhīm uktavān pṛccha dohadaṃ bhaginīm iti ||  BKSS_5.176

padmāvatī tu tāṃ pṛṣṭvā tadākhyātam avarṇayat 
duḥsaṃpādā kila śraddhā mamety āha śanair iyam ||  BKSS_5.177

atha tām abravīd uccair hasitvā mṛgayāvatī 
mugdhe kiṃ nāma duḥsādhyam upāyacaturair nṛbhiḥ ||  BKSS_5.178

śrūyatāṃ vā purāvṛttaṃ mathurāyām abhūn nṛpaḥ 
ugraseno mahāsenaḥ śatrusenāmbudānilaḥ ||  BKSS_5.179

tasya strī guṇasaṃpannā śucyācārakulodbhavā 
āsīn manoramācārā yā nāmnāpi manoramā ||  BKSS_5.180

kadācid āgate kāle samṛddhakuṭajārjune 
rasanmayūrasāraṅgameghamaṇḍūkamaṇḍale ||  BKSS_5.181

manoramaṃ gṛhodyānaṃ praviveśa manoramā 
kadambānilam āghrātum udbhūtaprathamārtavā ||  BKSS_5.182

tadā ca drumilo nāma dānavo nabhasā vrajan 
udyānaśobhayākṛṣṭadṛṣṭis tāṃ tatra dṛṣṭavān ||  BKSS_5.183

kṛtograsenarūpeṇa tena sāpāyacetasā 
samagacchata sadyaś ca sasattvā samapadyata ||  BKSS_5.184

strībhiś ca dohadaṃ pṛṣṭā kṛcchrād uktavatī hriyā 
viṣṇoḥ śoṇitamāṃsāntrair gamayāmi tṛṣām iti ||  BKSS_5.185

śrutvedam ugrasenena ciraṃ saṃmantrya mantribhiḥ 
sṛṣṭaḥ piṣṭamayo viṣṇur meṣāmiṣabhṛtodaraḥ ||  BKSS_5.186

mandapradīpakiraṇe tasyā vasatimandire 
nyastaḥ piṣṭamayo viṣṇuḥ kṣapāyāṃ kṣapitas tayā ||  BKSS_5.187

duḥsaṃpāde 'pi saṃpanne dohade 'sminn upāyataḥ 
vadhyaṃ yādavasiṃhasya kaṃsaṃ sutam asuta sā ||  BKSS_5.188

tena bravīmi nāsty eva duḥsaṃpādā kriyā nṛbhiḥ 
tasmāt tavāpi yā śraddhā sāpi saṃpādyatām iti ||  BKSS_5.189

kathitaṃ ca tataḥ śrutvā padmāvatyeyam icchati 
ambarasthavimānasthā kṛtsnāṃ draṣṭuṃ mahīm iti ||  BKSS_5.190

athovāca hasann uccaiḥ krīḍāśīlo vasantakaḥ 
devasya dāsabhāryāṇām ayam eva manorathaḥ ||  BKSS_5.191

mayā tu bhaṇitāḥ sarvādīrghasthambhāvalambinīm 
dolām āruhya nabhasā muhur āyāta yāta ca ||  BKSS_5.192

upāyam anyaṃ patayo bhavatīnāṃ na jānate 
tenākāśagatiśraddhā tathā ca pūryatām iti ||  BKSS_5.193

tataḥ prahasitā sarve rumaṇvān idam abravīt 
nivartyatāṃ parīhāsaḥ prastutaṃ vartyatām iti ||  BKSS_5.194

yaugandharāyaṇenoktaṃ kim atra paricintyate 
asādhāraṇa evāyaṃ viṣayaḥ śilpinām iti ||  BKSS_5.195

rumaṇvatā tu takṣāṇaḥ saṃnipātya pracoditāḥ 
yantram ākāśasaṃcāri tvaritaiḥ kriyatām iti ||  BKSS_5.196

athotkramya ciraṃ sarve mantrayitvā ca śilpinaḥ 
rumaṇvantam abhāṣanta saṃtrāsapraskhaladgiraḥ ||  BKSS_5.197

caturvidhāni jānīmo vayaṃ yantrāṇi tad yathā 
jalāśmapāṃśuyantrāṇi kāṇḍarāśikṛtāni ca ||  BKSS_5.198

ākāśayantrāṇi punar yavanāḥ kila jānate 
asmākaṃ tu na yātāni gocaraṃ cakṣuṣām iti ||  BKSS_5.199

tatra ca brāhmaṇaḥ kaścid abravīd āgrahārikaḥ 
bhoḥ sabhe śrūyatāṃ tāvad yan mayākhyānakaṃ śrutam ||  BKSS_5.200

asti pukvasako nāma mahāsenasya vardhakī 
skandhāvāreṇa sārdhaṃ sa surāṣṭraviṣayaṃ gataḥ ||  BKSS_5.201

tena tatrāparo dṛṣṭaḥ surūpaḥ śilpidārakaḥ 
viśvilo nāma yaḥ śilpī sadṛśo viśvakarmaṇā ||  BKSS_5.202

atha pukvasakas tasya pitaraṃ mayam abravīt 
tava putrāya duhitā dattā ratnāvalī mayā ||  BKSS_5.203

praṣṭavyaś ca tvayā nāhaṃ kīdṛśī sā guṇair iti 
kularūpābhijātyādiguṇaratnāvalī hi sā ||  BKSS_5.204

saṃpadyate ca naḥ kiṃcin mahāsenaparigrahāt 
tasmāt saṃvardhasiddhyarthaṃ putraṃ prasthāpayer iti ||  BKSS_5.205

mayena ca pratijñāto gatvā pukvasako gṛhān 
jāmātrāgamanākāṅkṣī mahāntaṃ kālam akṣipat ||  BKSS_5.206

kṛtvā rājakule karma kadācid gṛham āgatam 
bhaṇati sma na taṃ kaścit snāhi bhuṅkṣveti cākulaḥ ||  BKSS_5.207

bhāryayā kathitaṃ tasmai kim etad iti pṛṣṭayā 
āgantukena kenāpi sarvam ākulitaṃ gṛham ||  BKSS_5.208

ātmīyās taṇḍulās tena randhanāya samarpitāḥ 
mandako 'ham amībhir me maṇḍaḥ saṃpādyatām iti ||  BKSS_5.209

kāṣṭhabhāraśataṃ dagdhaṃ na ca svidyanti taṇḍulāḥ 
tenāyam ākulo lokas tat kim etad bhaved iti ||  BKSS_5.210

atha pukvasakenoktaṃ pariṣvajya kuṭumbinīm 
gṛhasthe vardhase diṣṭyā prāptas te duhitur varaḥ ||  BKSS_5.211

kvāsau kvāsau viśvabhadra iti pṛcchati bhartari 
śiraḥ prāvṛtya bhāryāsmai karmaśālām adarśayat ||  BKSS_5.212

niṣkramya karmaśālātaḥ satvaraṃ viśvilas tataḥ 
abhivāditavān prahvaḥ prasāritabhujaṃ gurum ||  BKSS_5.213

utkṣipya śvaśureṇāpi harṣanetrāmbuvarṣiṇā 
nirantaraṃ pariṣvaktaś cirādṛṣṭaḥ suhṛd yathā ||  BKSS_5.214

kṛtārghādisaparyaś ca pṛṣṭaḥ pukvasakena saḥ 
kiṃmayās taṇḍulās tāta kathyatām iti so 'bravīt ||  BKSS_5.215

ete pāṇḍarakāṣṭhasya kāṣṭhena taṇḍulā mayā 
ghaṭitā ghaṭikāmātrāt karaghāṭataror iti ||  BKSS_5.216

atha pukvasakenoktaṃ karmedaṃ viśvakarmaṇaḥ 
tavāpi śilpisiṃhasya tṛtīyasya na vidyate ||  BKSS_5.217

adyaiva ca dinaṃ bhadram ato ratnāvlaīkaraḥ 
gṛhyatām iti tenokte viśvilenoktam om iti ||  BKSS_5.218

ratnāvalyā sa saṃgamya sphuradujjvalaśobhayā 
saṃmīyate sma nāṅgeṣu daridra iva kāmukaḥ ||  BKSS_5.219

ālekhyavidyādharayor yathā saṃmukhayos tayoḥ 
mahān kālo 'tiyāti sma nimeṣojjhitacakṣuṣoḥ ||  BKSS_5.220

atha ratnāvalīṃ dṛṣṭvā vicintām iva viśvilaḥ 
kim etad iti saṃdihya kim etad iti pṛṣṭavān ||  BKSS_5.221

tasyām abhāṣamāṇāyām ekābhāṣata dārikā 
bhartṛdāraka yady asti śrotum icchā tataḥ śṛṇu ||  BKSS_5.222

syālakās tava jalpanti pūrvam ekākinīṃ vayam 
adhunā saha jāmātrā puṣṇīmo bhaginīm iti ||  BKSS_5.223

iti śrutvā vanaṃ gatvā cittvā dārūṇi kāny api 
yantrāṇi ghaṭayām āsa yāvanāny atha viśvilaḥ ||  BKSS_5.224

vṛkṣāyurvedanirdiṣṭaiḥ pādapāṅgaiś cakāra saḥ 
āyurārogyakārīṇi pākopakaraṇāni ca ||  BKSS_5.225

sahasraguṇamūlyāni tāni vikrīya tad dhanam 
śvaśurāya dadāti sma sa ca prītas tad ādade ||  BKSS_5.226

evaṃ dineṣu gacchatsu vidrāṇa iva pukvasaḥ 
viśvilādīn samāhūya saviṣādam abhāṣata ||  BKSS_5.227

aham ājñāpito rājñā brahmadattaḥ suhṛd mama 
kāśideśapatis tena praṇayād aham arthitaḥ ||  BKSS_5.228

tava pukvasako nāma takṣāsti kuśalaḥ kila 
dharmādhikārakārāya sa me prasthāpyatām iti ||  BKSS_5.229

tac ca devakulaṃ kṛtvā svabuddhisamakarmakam 
vārāṇasyām avighnena bhavān āvartatām iti ||  BKSS_5.230

avaśyaṃ ca mayā tatra gantavyam anujīvinā 
martavyaṃ cāsya caṇḍasya rājño vākyam akurvatā ||  BKSS_5.231

dīrghakālaṃ ca tat karma daśā ceyam anuttarā 
tasmāt pukvasakaḥ sarvaiḥ sudṛṣṭaḥ kriyatām iti ||  BKSS_5.232

viśvilena tataḥ proktam alaṃ trāsam upāsya vaḥ 
bhṛtyaṃ vārāṇasīṃ yāntam anujānīta mām iti ||  BKSS_5.233

śvaśureṇābhyanujñātaḥ prītena ca mahībhujā 
dūtaiḥ sa pratidūtaiś ca saha vārāṇasīṃ gataḥ ||  BKSS_5.234

bahukālaprayāte 'pi patyau ratnāvalī mukham 
saṃtatāśrujalāsāradhautaṃ mlānakapolakam ||  BKSS_5.235

āyatāśītaniśvāsaṃ nāsāgrāhitalocanam 
dantāvaraṇasaṃskāraśūnyam agalitālakam ||  BKSS_5.236

visraṃsamānaraśanaṃ jaghanaṃ malināṃśukam 
na dadhāti sma śokāndhā bāhū ca skhaladaṅgadau ||  BKSS_5.237

tasyām ittham avasthāyām amantrayata pukvasaḥ 
gṛhiṇīṃ cakitaḥ paśya niścintāṃ tanayām iti ||  BKSS_5.238

sābravit suṣṭhu paśyāmi lajjamānā ca te mukham 
na darśayāmi nanv evaṃ straiṇaṃ kim api cāpalam ||  BKSS_5.239

yasyāsamena rūpeṇa guṇaiś cāgaṇitaiḥ purī 
vṛtā na labhate śāntim apaśyantī tam utsukā ||  BKSS_5.240

darśanasparśanālāpaiś ciraṃ yā tena lālitā 
seyam evam aśoketi mandabhāgyā bhaṇāmi kim ||  BKSS_5.241

jāyāpatyos tayor itthaṃ mitho mantrayamāṇayoḥ 
dinastokeṣu yāteṣu garbhaṃ ratnāvalī dadhau ||  BKSS_5.242

kṛtakrodhasmito bhāryām atha pukvasako 'bravīt 
bho paśya dayitāpatye duhituḥ prakriyām iti ||  BKSS_5.243

bhartṛkopanimittena tanayādoṣajanmanā 
jātena ca nṛpāc caṇḍāt prākampata bhayena sā ||  BKSS_5.244

āsīd ayaṃ ca vṛttānto rājñāhṛtaś ca pukvasaḥ 
sutādoṣavipākaṃ ca paśyan rājakulaṃ gataḥ ||  BKSS_5.245

sa vihasya nṛpeṇokto mā bhaiṣir duhitus tava 
jāmātraivāhito garbhas tac cedam avadhīyatām ||  BKSS_5.246

ye mayā preṣitā dūtājāmātrā bhavataḥ saha 
nivṛttamatrais tair eva mahyam āveditaṃ yathā ||  BKSS_5.247

ārabhya prathamād eva prayāṇād eṣa viśvilaḥ 
yantrakukkuṭam āsthāya pradeśe kvāpi yātavān ||  BKSS_5.248

rātrau ca yāmaśeṣāyāṃ prāvṛtyāgatya mastakam 
avijñātaḥ kilāsmābhir adhyaśeta svasaṃstare ||  BKSS_5.249

kadācit pratibuddheṣu dūteṣu sa parāgataḥ 
pādeṣu patitas teṣām ayācata viṣaṇṇakaḥ ||  BKSS_5.250

nedaṃ kasyacid ākhyeyaṃ śilpikasyetarasya vā 
ākāśayantravijñānaṃ survijñānam ayāvanaiḥ ||  BKSS_5.251

khaṭvāghaṭanavijñānam ivedaṃ pracurībhavet 
lokena paribhūyeta kṣaṇarāgā hi mānuṣāḥ ||  BKSS_5.252

nindite vandanīye 'sminn āstāṃ tāvac ca pātakam 
dṛṣṭa eva mahān doṣo jīvanasyāpahāraṇam ||  BKSS_5.253

ahaṃ hi bhāryayā sārdham uṣitvā rajanīṃ divā 
kurvan narapater ājñāṃ neṣyāmi divasān iti ||  BKSS_5.254

tac ca devakulaṃ tena ghaṭitaṃ kila tādṛśam 
draṣṭum icchā samutpannā yena duścakṣuṣām api ||  BKSS_5.255

brahmadattena dattaṃ ca dhanarāśim anuttamam 
na gṛhṇāti sma vakti sma gurur me labhatām iti ||  BKSS_5.256

evam uktvā mahāseno mahatā dhanarāśinā 
sarvasvaharaṇāt trastaṃ toṣayām āsa pukvasam ||  BKSS_5.257

viśvilo 'pi muhūrtena vārāṇasyāḥ parāgataḥ 
ākāśayantram āsthāya praviṣṭaś ca gṛhān niśi ||  BKSS_5.258

atīte māsamātre ca viśvilaṃ pukvaso 'bravīt 
adya mām āha nṛpatiḥ śanair utsārya sasmitam ||  BKSS_5.259

ākāśayantravijñānaṃ jāmātre kathitaṃ tvayā 
yan mahyam api tat sarvam arthine kathyatām iti ||  BKSS_5.260

mayā tu kathitaṃ tasmai na tasmai kathitaṃ mayā 
tasmai tu kathitaṃ prītaiḥ śilpibhir yāvanair iti ||  BKSS_5.261

rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā 
śilpinaḥ saha śāṭhyena jāyanta iti ghuṣyate ||  BKSS_5.262

tam idaṃ śāṭhyam ujjhitvā mannideśaṃ samācara 
anyathā jīvaloko 'yaṃ sudṛṣṭaḥ kriyatām iti ||  BKSS_5.263

tad rakṣatā mama prāṇān saputrān anujīvinaḥ 
rājñe tad yantravijñānam arthine kathyatām iti ||  BKSS_5.264

viśvilas tu pratijñāya śvaśurāya tathāstv iti 
rātrau ratnāvalīṃ suptāṃ pratibodhyedam abravīt ||  BKSS_5.265

āmantraye 'haṃ bhavatīṃ gacchāmi svagṛhān prati 
upāyais tava pitrāham asmāt sthānād vivāsitaḥ ||  BKSS_5.266

ākāśayantravijñānaṃ prāptuṃ mattaḥ sa vāñchati 
pracchādyaṃ ca tad asmābhir nidhānaṃ kṛpaṇair iva ||  BKSS_5.267

tad āstāṃ tāvad ātmā me tava vā dayitaḥ pitā 
vijñānasyāsya rakṣāyai tyajeyaṃ bhavatīṃ api ||  BKSS_5.268

iti ratnāvalī śrutvā bhartāram idam abravīt 
kiṃ cāhaṃ durbhagā yena bhaktāṃ tyajasi mām iti ||  BKSS_5.269

yānaṃ kukkuṭasaṃsthānam āsthāya saha bhāryayā 
rātrāv ākāśam utpatya svasthānaṃ viśvilo yayau ||  BKSS_5.270

te caivam aurasān bandhūñ chilpaguptyai tyajanti ye 
te śilpaṃ darśayantīti kasyeyam asatī matiḥ ||  BKSS_5.271

tasmād amī śaṭhā baddhāḥ pīḍyantāṃ tāḍanādibhiḥ 
asādhyāḥ sāmadānābhyāṃ nīcā hi vadhasādhanāḥ ||  BKSS_5.272

iti senāpatiḥ śrutvā sarvān saṃyamya śilpinaḥ 
atāḍayad avocac ca yantram āyojyatām iti ||  BKSS_5.273

etasminn eva vṛttānte kaścid āgantuko 'bravīt 
ahaṃ karomi vo yantraṃ mā sma tāḍyanta śilpinaḥ ||  BKSS_5.274

yantropakaraṇaṃ cedam idānīṃ dīyatām iti 
tac ca saṃpāditaṃ sarvam acireṇa rumaṇvatā ||  BKSS_5.275

teṣu cānyatamaḥ śilpī tam āgantum abhāṣata 
ārohakaparīmāṇaṃ senānīr anuyujyatām ||  BKSS_5.276

ajñātavāhyasaṃkhyābhir bahavaḥ śilpino nṛpaiḥ 
vipannayantraiḥ śrūyante mathitāḥ kupitair iti ||  BKSS_5.277

atha tenoktaṃ manye te varākā grāmyaśilpikāḥ 
kiṃ vā vacobhir bahubhiḥ kṣaṇam āsthīyatām iti ||  BKSS_5.278

ity uktvā garuḍākāram acireṇa cakāra saḥ 
vimānam ambaropetaṃ mandārakusumārcitam ||  BKSS_5.279

sa cābhāṣata rājānaṃ rājan rājajanārdanaḥ 
ākramya garuḍaṃ krāma krāntapūrvāṃ mahīm imām ||  BKSS_5.280

atha rājāvadad devīṃ devi kiṃ sthīyate 'dhunā 
vimānam idam āruhya yatheṣṭaṃ gamyatām iti ||  BKSS_5.281

avocat sā ca rājānam aryaputra tvayā vinā 
nodyānam api gacchāmi kuto 'nālambanāṃ divam ||  BKSS_5.282

evaṃ devī bravītīti rājñokte śilpinoditam 
nanu voḍhum idaṃ śaktaṃ sakalāṃ nagarīm iti ||  BKSS_5.283

sāntaḥpuraparīvāraḥ sadārasacivas tataḥ 
sapauraśreṇivargaś ca yānam adhyāsta bhūpatiḥ ||  BKSS_5.284

tena ketupatākādichāyāvicchuritāmbarām 
puṇyam ākāśam āviśya prāk prācīm agamad diśam ||  BKSS_5.285

dadarśa darśakas tatra yānaṃ yān nagaropari 
devo vidyādharo vāpi bhoḥ ko 'yam iti cābravīt ||  BKSS_5.286

padmāvatīdvitīyena sa ca rājñābhivāditaḥ 
anujñātaś ca saṃyāto nṛpaḥ pavanavartmanā ||  BKSS_5.287

iti pradakṣiṇīkṛtya sa bhuvaṃ sāgarāmbarām 
avantinagarīṃ prāyāt pravṛttodakadānakām ||  BKSS_5.288

yātrānubhavanotkaṇṭhaṃ jñātvā śilpī mahīpatim 
stambhayām āsa tad yantram athātuṣyan narādhipaḥ ||  BKSS_5.289

pradyotasya tad ālokya ratnapradyotapiñjaram 
kim etad iti saṃdehadolādolam abhūn manaḥ ||  BKSS_5.290

mahāṃś ced ayam utpāto ramaṇīyam ataḥ katham 
iṣṭasaṃprāptilambhaś ced nāsmābhiḥ śrutam īdṛśam ||  BKSS_5.291

saṃdihanmānasasyeti pradyotasya puraḥ śaram 
pātayām āsa vatseśaḥ śanakair lekhitākṣaram ||  BKSS_5.292

mahāsenas tam ādāya citram etad avācayat 
rājann udayanaś cauraḥ sadāras tvāṃ namasyati ||  BKSS_5.293

iti śrutvā mahāseno jāmātaram abhāṣata 
caurāya dattam abhayaṃ tasmād avataratv iti ||  BKSS_5.294

ālokyāvantikauśāmbyāṃ vimānodakadānake 
draṣṭavyeṣu tanūbhūtam udbhūteṣu kutūhalam ||  BKSS_5.295

kāṃcid velām upāsyaivam āmantrya śvaśurau tataḥ 
lokālokitayānaś ca kauśāmbyām avarūḍhavān ||  BKSS_5.296

pūjitāmaraviprāgnigurupaurānujīvinā 
ājñāpitaṃ nṛpatinā śilpī saṃmānyatām iti ||  BKSS_5.297

athābhibhūya prabhayā suprabhām aciraprabhām 
tiṣṭhantīm ambare 'paśyad devatām avanīśvaraḥ ||  BKSS_5.298

tataś citrīyamāṇaṃ sā tam abhāṣata pārthivam 
pūjitaiva tvayā yat tvāṃ pūjyaṃ pūjitavaty aham ||  BKSS_5.299

vijñāpyaṃ śrūyatāṃ cedam asty ahaṃ guhyakāṅganā 
guhyakādhipater āptā bhadreti paricārikā ||  BKSS_5.300

kadācin nabhasā yāntī satī dṛṣṭavatī saraḥ 
kandarāyāṃ nagendrasya mahendrasya nabhaḥprabham ||  BKSS_5.301

tatra saṃkrīḍamānaṃ ca kareṇukaradhāritaiḥ 
vījyamānaṃ sarasijaiḥ kāntārakariyūthapam ||  BKSS_5.302

āsīc ca mama taṃ dṛṣṭvā karāmṛṣṭavaśāmukham 
kartāro hastiśikṣāyāṃ satyam āhur idaṃ yathā ||  BKSS_5.303

devadānavagandharvapiśacoragarākṣasām 
kanyāḥ sujātā diṅnāgair nānāsattvās tato gatāḥ ||  BKSS_5.304

tataḥ sapadi nirmāya hastinīrūpam ātmanā 
madāmodavibhinnāmbhas tad evāvataraṃ saraḥ ||  BKSS_5.305

sāmarṣakariṇīyūthakaṭākṣekṣitarūpayā 
prītena yūthapatinā ciram ākrīḍitaṃ mayā ||  BKSS_5.306

athendukiraṇākārakiraṇe 'ruṇasārathau 
sa gajaḥ kṣālitakaṭaḥ kaṭakaṃ prāviśad gireḥ ||  BKSS_5.307

ahaṃ tu vyasanasevāphalam utprekṣya dāruṇam 
sadyaḥ kṛtanijākārā rājarājasabhām agām ||  BKSS_5.308

dhanadasyorum ālambya tasya yūthapateḥ karam 
smarantī tāḍayāmi sma cāmareṇa dhanādhipam ||  BKSS_5.309

sa kaṭākṣeṇa māṃ dṛṣṭvā krodhavisphuritādharaḥ 
trāsotkampitadikcakraḥ kṛtavāñ chāpabhājanam ||  BKSS_5.310

dhyāyantyā hastinaṃ yasmāc cāmareṇāham āhataḥ 
tvam avantipates tasmād abhavye hastinī bhava ||  BKSS_5.311

tatroktaṃ pūrṇabhadreṇa yakṣeṇāgasi tucchake 
prabhunā devadevena muktaḥ śāpo mahān iti ||  BKSS_5.312

śrutvedaṃ pūrṇabhadro 'pi śapto yasmāt tvam etayā 
śaptayā pīḍitas tasmād bhava hastī mahān iti ||  BKSS_5.313

śokadīnamukhāv āvāṃ dṛṣṭvā vittapater abhūt 
karaṇotkhātakopasya navanītanibhaṃ manaḥ ||  BKSS_5.314

abravīc ca yadāhaṃ vāṃ smariṣyāmi kvacit tadā 
śāpād asmād vimokṣyethe vibhītaṃ mā sma putrakau ||  BKSS_5.315

sāhaṃ bhadravatī jātā mahāsenasya hastinī 
pūrṇabhadro 'pi tasyaiva nāgo vyālo nalāgiriḥ ||  BKSS_5.316

mahāsenasya bhavane paratantrasya tiṣṭhataḥ 
āvayoś caritaṃ yat tat sarvaṃ pratyakṣam eva te ||  BKSS_5.317

tadā cāpaharantī tvāṃ dhanādhipatinā smṛtā 
aham aprapya kauśāmbīṃ vipannā gahane vane ||  BKSS_5.318

na tathā vyasanenāsi pīḍitas tena tādṛśā 
yathā mayi vipannāyāṃ priyadāraḥ striyām iva ||  BKSS_5.319

yakṣayonim avāpyāhaṃ tiryagyonim ivāpsarāḥ 
tvām eva śocitavatī seva śaptaṃ śatakratum ||  BKSS_5.320

āsīc ca me kadā nāma kathaṃ nāma ca bhūpateḥ 
kaṃ nāma ca kariṣye 'ham upakāraṃ manāg iti ||  BKSS_5.321

nītaś cāsi mayā svapne tadā dhanapateḥ sabhām 
bhrāmitaś ca vimānena sugarbhasthasuto mahīm ||  BKSS_5.322

bhaviṣyantaṃ ca te putraṃ magnaṃ kasyāṃcid āpadi 
vidyādharendram uddhartā sukham āstāṃ bhavān iti ||  BKSS_5.323

prākārasya tataḥ khaṇḍam apanīya jagāma sā 
yat tad bhadravatīdvāraṃ kauśāmbyāṃ prathitaṃ bhuvi ||  BKSS_5.324

athāśrūyanta paurāṇāṃ jalpitāni gṛhe gṛhe 
siddhādeśavacaḥ satyaṃ kṛtaṃ vyomacarair iti ||  BKSS_5.325

sīmantonnayanāntakarmaviratāv autsukyagarbhā purī pratyāsannakaragṛheva taruṇī kṛcchrān nināya kṣapām 
śuddhānte ca śukādipañjaravayaḥkolāhale 'pi śrute rājā dārakajanmasaṃpadaghanaprahlādam utpraikṣata ||  BKSS_5.326

tataḥ smarasakhe kāle puṣpayukte niśākare 
divākare mṛdukare devī putraṃ vyajāyata ||  BKSS_6.1

putrajanma narendrasya jagataḥ sukhajanma ca 
śaṅkājanma ca śatrūṇāṃ samaṃ samabhavat trayam ||  BKSS_6.2

atha saṃbhūya gaṇakair uktaṃ gaṇitajātakaiḥ 
cakravartipitā lokāv ubhau vijayatām iti ||  BKSS_6.3

tataḥ sacivabhāryāṇāṃ tasminn eva dine sutāḥ 
alpakālāntare jātāḥ kanīyāṃso nṛpātmajāt ||  BKSS_6.4

kim utsavaḥ kiṃ vyasanaṃ kiṃ prāṇāḥ prāṇayantu kim 
āgataṃ cedivatsānām iti nāsīd viniścayaḥ ||  BKSS_6.5

jātakarmaṇi nirvṛtte prāpte ca dvādaśe 'hani 
anvarthanāmnas tanayān akurvan rājamantriṇaḥ ||  BKSS_6.6

vāhanena nareṇaiva kuvero naravāhanaḥ 
naravāhanadatto 'stu dattas tena yatas tataḥ ||  BKSS_6.7

iti nāma kṛtaṃ rājñā putrasya sapurodhasā 
bhūmihemagajāśvādidānaprītadvijanmanā ||  BKSS_6.8

namnā hariśikhaṃ cakre rumaṇvān ātmajaṃ yataḥ 
tasmai vitīrṇavān svapne devadevaḥ śaraṃ hariḥ ||  BKSS_6.9

yaugandharāyaṇaḥ putraṃ cakāra marubhūtikam 
saṃnāhachadmanā tasmai yatas taṃ maruto daduḥ ||  BKSS_6.10

cakāra gomukhaṃ putram ṛṣabhaḥ saṃjñayā yataḥ 
svayaṃ gobhiḥ prasannābhiś citraṃ tasmai pradarśitam ||  BKSS_6.11

putraṃ tapantakaṃ namnā karoti sma vasantakaḥ 
yasmāt taṃ tapanas tasmai kuṇḍalachadmanā dadau ||  BKSS_6.12

evaṃ labdhaś ca jātaś ca yaḥ kṛtaṃ nāma yasya ca 
aham eva sa te caite sarve hariśikhādayaḥ ||  BKSS_6.13

te vayaṃ tu yathākālaṃ kṛtānnaprāśanādayaḥ 
avardhāmahi laghv eva sanāthāḥ pādapā iva ||  BKSS_6.14

tataḥ kumāravaṭakām upādhyāyair adhiṣṭhitām 
sabrahmacaryakaiś chāttrair dhātrībhiś cāśrayāmahi ||  BKSS_6.15

avratair eva cāsmābhir abhyastāḥ sakalāḥ kalāḥ 
savratais tu catasro 'pi vidyāḥ sarvaṃ ca vāṅmayam ||  BKSS_6.16

gacchatsu divaseṣv evam ekadā marubhūtikaḥ 
bālabhāvād anadhyāye krīḍati sma sakandukaḥ ||  BKSS_6.17

taṃ tu bālasvabhāvena tasmād ācchidya kandukam 
ahaṃ javena mahatā prayātaḥ pitur antikam ||  BKSS_6.18

athānubadhnan māṃ vegāt paṭuśvasitasaṃtatiḥ 
baddhamuṣṭikaraḥ krodhād āgato marubhūtikaḥ ||  BKSS_6.19

kiṃ kiṃ tāteti tātena sa pṛṣṭa idam uktavān 
kanduko me hṛto 'nena tam ayaṃ dāpyatām iti ||  BKSS_6.20

tato rājñā pariṣvajya dāpitāparakandukaḥ 
tarjanītarjitaḥ pitrā kumāravaṭakāṃ gataḥ ||  BKSS_6.21

aham apy aṅkam āropya tātena paribhāṣitaḥ 
mā sma tāta punar bhrātṝn kopayeḥ kopanān iti ||  BKSS_6.22

tathāpi pratiṣiddho 'haṃ keliśīlatayā śiśoḥ 
yathainān kopayāmi sma tathaite mām akopayan ||  BKSS_6.23

abhyāsam ekadā kurvan nārācaṃ marubhūtikaḥ 
icchati sma ca visraṣṭuṃ mayā ca calitaṃ dhanuḥ ||  BKSS_6.24

asāv api ca nārācaś calitāc cāpataś cyutaḥ 
mālatīmukulaṃ lakṣaṃ tan mātreṇaiva nāspṛśat ||  BKSS_6.25

utsṛjya kupitaś cāpaṃ dhāvamānaḥ sa mām anu 
āsthānasthamahīpālasamīpam agamat tataḥ ||  BKSS_6.26

yaugandharāyaṇo dṛṣṭvā kupitaṃ marubhūtikam 
kupito bhartsayitvedam abhāṣata mahīpatim ||  BKSS_6.27

veditā sarvavidyānām āsannanavayauvanaḥ 
rājaputro mahārāja yauvarājye 'bhiṣicyatām ||  BKSS_6.28

yāvad yāvad dhi śāstrajñāḥ śāstrārthān na prayuñjate 
tāvat tāvad bhavanty eṣāṃ kuṇṭhāḥ kāryeṣu buddhayaḥ ||  BKSS_6.29

amī rumaṇvadādīnāṃ putrā hariśikhādayaḥ 
vijānanto 'pi śāstrāṇi sutarām andhabuddhayaḥ ||  BKSS_6.30

vastuny alpe 'py anātmajñāḥ saṃrabdhālohitānanāḥ 
prabhum eva jighāṃsanti mṛgendraṃ markaṭā iva ||  BKSS_6.31

tad ete 'pi niyojyantām adhikāreṣu keṣucit 
vijñāpanā madīyeyaṃ saphalīkriyatām iti ||  BKSS_6.32

yaugandharāyaṇavacaḥ subhagaṃ niśamya prītyā narendrasabham ucchrayitāgrahastam 
bhoḥ sādhu sādhunarakuñjarasādhumantrin ity ujjhitāsanam abhāṣata nirvyavastham ||  BKSS_6.33

tatas tātaḥ sabhāṃ dṛṣṭvā tathā saṃjātasaṃpadam 
yathāpradhānam ābhāṣya vinītavad abhāṣata ||  BKSS_7.1

kim atra pṛcchyate yatra kṣiptāṅgirasabuddhayaḥ 
apṛṣṭā eva bhāṣadhve prītinirvāsitatrapāḥ ||  BKSS_7.2

tena yad rocate sādhu pūjyebhyaḥ pūjitaṃ dinam 
tatrāyaṃ svasutaḥ prītyā bālaḥ saṃskriyatām iti ||  BKSS_7.3

atha prastāvae etasminn anujñātapraveśayā 
kaliṅgasenayā rājā dūrād eva namaskṛtaḥ ||  BKSS_7.4

ehīti sā nṛpeṇoktā na atimantharavikramā 
upagamyopaparyaṅkam adhyāstādiṣṭam āsanam ||  BKSS_7.5

āyuktamauktikastokabhūṣaṇā vimalāmbarā 
saradvimalahaṃseva cakāśat kāśacāmarā ||  BKSS_7.6

kaṃdharāmūlavisrastaślathabandhaśiroruhā 
paścimācalakūṭasthatimirā dyaur ivoṣasi ||  BKSS_7.7

yauvanāntam anuprāptā prāvṛḍantam ivāpagā 
calaccaṭulatākārā bhṛtāpi nibhṛtākṛtiḥ ||  BKSS_7.8

vinītāpi pragalbheva sthavireva taruṇy api 
mitavāg api vācālāvyākhyātavyā hi tanmatiḥ ||  BKSS_7.9

upaviṣṭā puras tasyādaśavarṣeva bālikā 
tayā me dṛṣṭir ākṛṣṭā guṇair naur iva mantharā ||  BKSS_7.10

acirasthāpitasphītabhaṅgurasnigdhamūrdhajā 
nilīnakokilakulā tanvī cūtalateva sā ||  BKSS_7.11

nimeṣonmeṣaśūnyena sahajāyām aśobhinā 
cakṣuṣā vīkṣyamāṇā māṃ sahasrākṣam ivākarot ||  BKSS_7.12

rūḍhā dāḍimagarbhābhadaśanodbhāsatiānanā 
drāḍimīmukulākāravibhaktadaśanacchadā ||  BKSS_7.13

sitasārasanonnadhamahārajanakañcukā 
raktendīvaramāleva mṛṇāladalabandhanā ||  BKSS_7.14

unnīyante sma bālāyāś cihnair aṅgāni komalaiḥ 
latāyāḥ sahakārasya phalāni mukulair iva ||  BKSS_7.15

athāpṛcchan mahīpālaḥ kasyeyaṃ rūpiṇīr iti 
duhitṛtvam anuprāptā nāmāsyāḥ kathyatām iti ||  BKSS_7.16

kaliṅgasenayākhyātaṃ śocyeyaṃ tanayā mama 
yām eva pṛcchati svāmī bhṛtyāṃ madanamañjukām ||  BKSS_7.17

tataḥ sasneham āhūya mātar ehīti bhūpatiḥ 
ūrūm āropayad bālāṃ sā cemāṃ vāmalocanām ||  BKSS_7.18

drutam ādityaśarmā ca gṛhītvā lagnam abravīt 
aho citram iti smeram abhūc ca nṛpater mukham ||  BKSS_7.19

yudhamānarajanmeṣaviṣāṇonmeṣajanmanā 
dhvanināpi na taccakṣur ākṣiptaṃ nihitaṃ mayi ||  BKSS_7.20

rājā tu vastrābharaṇam analpam apakalmaṣam 
sāmbāyai dāpayitvāsyai tadāsthānaṃ vyasarjayat ||  BKSS_7.21

antaḥpuraṃ mahīpālaḥ kumāravaṭakām aham 
dīrgham uṣṇaṃ ca viśvasya bālā svaṃ bhavanaṃ yayau ||  BKSS_7.22

atha puṇye dine rājā dvijarājajanāvṛtaḥ 
svayaṃ bhadrāsanasthaṃ māṃ yauvarājye 'bhiṣiktavān ||  BKSS_7.23

tathā hariśikhaṃ rājā mudājñāpitavān iti 
yatra prasthāpyate bhartā gantavyaṃ tava nirvyatham ||  BKSS_7.24

senāpatiś ca mantrī ca bhavān bhavatu sodyamaḥ 
ity ājñāpitavān rājā prahvaṃ hariśikhaṃ tataḥ ||  BKSS_7.25

khaḍgacarmadharo rakṣed apramattaḥ prabhuṃ bhavān 
ity ājñayā pramuditaṃ kṛtavān marubhūtikam ||  BKSS_7.26

ādiśad gomukhaṃ bhartū ramaṇīyaṃ manas tvayā 
ramaṇīyaiḥ kriyālāpair apavādojjhitair iti ||  BKSS_7.27

tapantakam athāvocat karṇakuṇḍalavṛttinā 
na tyājyo bhavatā svāmī kadācid iti pārthivaḥ ||  BKSS_7.28

tair ahaṃ saṃvṛto 'nyaiś ca gṛhītachattracāmaraiḥ 
maṅgalālaṃkṛtāṅgaś ca suraviprān avandiṣi ||  BKSS_7.29

pitur mātaram āsīnāṃ pitaraṃ ca samantriṇam 
ambādvayapradhānaṃ ca sphītaṃ rājāvarodhanam ||  BKSS_7.30

tataḥ puṣparathārūḍhaḥ prasarpan maṅgaladhvanim 
puṣpapallavalājādyām ākrāmaṃ paritaḥ purīm ||  BKSS_7.31

tataḥ prāptābhiṣeko 'haṃ sārdhaṃ hariśikhādibhiḥ 
svādhikāraparaiḥ krīḍan saṃvatsaram ayāpayam ||  BKSS_7.32

varṣābhiṣeke nirvṛtte pūrveṇa samaḍambare 
āvṛttyā sarvavidyānāṃ sthiratām udapādayam ||  BKSS_7.33

evaṃ me samatīteṣu keṣucid divaseṣv aham 
prātar bhojanavelāyāṃ na paśyāmi sma gomukham ||  BKSS_7.34

na cānena vinā mahyaṃ nirvāṇam api rocate 
tenānena vināsmabhir abhuktair gamitaṃ dinam ||  BKSS_7.35

jñāyatāṃ gomukhaḥ kveti mayokte marubhūtikaḥ 
unmattakaḥ sa saṃvṛtta ity avocad gatāgataḥ ||  BKSS_7.36

yadi cātrāryaputrasya nāsti saṃpratyayas tataḥ 
gatvā tapantakas tasya vikārān prekṣatām iti ||  BKSS_7.37

tatas tapantako gatvā punar āgatya coktavān 
āryaputra na tan mithyā yad āha marubhūtikaḥ ||  BKSS_7.38

vimalādarśasaṃkrāntaṃ mukham ālokya gomukhaḥ 
kampayitvā śiraḥ krodhān nirdārayati locane ||  BKSS_7.39

kadācic ca smitaṃ kṛtvā prasanne netratārake 
saṃcārayati karṇāntaṃ kadācin nāsikāntaram ||  BKSS_7.40

madhūcchiṣṭanigṛṣṭau ca tāmbūladravalohitau 
vivṛtya dūram adharau dantāntenāpi niśyati ||  BKSS_7.41

vikārān evamākārān dṛṣṭvā tasyāham āgataḥ 
tenāryaputra tvaritaṃ kriyāsya kriyatām iti ||  BKSS_7.42

athānantaram āgatya saṃbhogamṛditāmbaraḥ 
prāgalbhyān mṛduvailakṣyo mām avandata gomukhaḥ ||  BKSS_7.43

kaccit svastho 'si bhadreti mayoktaḥ sann abhāṣata 
kim arthaṃ cāham svastho na hy ahaṃ marubhūtikaḥ ||  BKSS_7.44

yo hi nāgarakaṃ manyo manyate mām anāmayam 
unmattakaṃ sa unmattaḥ prakṛtibhraṣṭamānasaḥ ||  BKSS_7.45

atha śāstropaniṣadas tāta yaugandharāyaṇāt 
ahaṃ śikṣitum ārabdhaḥ sa cāpi vyāpṛtaḥ sadā ||  BKSS_7.46

vyācaṣṭe ca tadā mahyam antaraṃ labhate yadā 
tena māṃ mā pratīkṣadhvaṃ bhojanāyodyatā iti ||  BKSS_7.47

tataś cārabhya divasāt sāyam āyātavān ayam 
kadācid divase 'nyasmin dvayos triṣu gateṣu ca ||  BKSS_7.48

ekadā bhojanasyānte kuto 'py āgatya sādaraḥ 
aho śobhantae ity uccaiḥ prāśaṃsat khaṇḍamodakān ||  BKSS_7.49

mayā tu dāpitān anyān krudhyann iva vihāya saḥ 
balād ākṛṣya gatavān svayam ucchiṣṭamodakān ||  BKSS_7.50

āryaputra sphuṭībhūtam unmattatvaṃ priyasya vaḥ 
acikitsyaś ca saṃvṛtta ity avocat tapantakaḥ ||  BKSS_7.51

evam ābharaṇaṃ vāsas tāmbūlaṃ candanādi ca 
labdhalabdhaṃ gacchati sma gṛhītvā kvāpi gomukhaḥ ||  BKSS_7.52

evaṃprāye ca vṛttānte kumāravaṭakaṃ gataḥ 
niveditābhyāgamano rumaṇvān mām avandata ||  BKSS_7.53

taṃ tātam iva dṛṣṭvāham upakrāntaś ca vanditum 
tena coddhatahastena tāta mā meti vāritaḥ ||  BKSS_7.54

uktaṃ ca na tvayā tāta bālena vāsmadādayaḥ 
vandyas tvam adhunā prāpto loke 'smiṃl lokapālatām ||  BKSS_7.55

anyac ca rājasaṃdeśam ākhyātum aham āgataḥ 
yat tvām āha mahārājaḥ sabhṛtyaṃ tan nibodhyatām ||  BKSS_7.56

puryām atra śaratkāle yātrā citrā pravartitā 
yā nāgavanayātreti na kvacin na vikathyate ||  BKSS_7.57

etāvantaṃ ca sā kālaṃ yuṣmabhyaṃ na prakāśitā 
mā bhūd vidyāvighāto vas tadvyākṣiptadhiyām iti ||  BKSS_7.58

cittāpahāriṇī yātrā hāryacittā ca bālatā 
cittavidyā ca vidyeta durghaṭas trikasaṃgamaḥ ||  BKSS_7.59

uktaṃ cājāgarūkasya mandabuddheḥ sukhātmanaḥ 
granthabhīroś ca sidhyanti na śāstrāṇi tapāṃsi ca ||  BKSS_7.60

adhunā buddhaboddhavyāḥ prāptakomalayauvanāḥ 
bhavanto niḥsukhāḥ santaḥ saṃtapantīva me manaḥ ||  BKSS_7.61

tad asti yadi vaḥ kāṅkṣā taṃ yātrotsavam īkṣitum 
tato yāta nirāśaṅkānāsti ced āsyatām iti ||  BKSS_7.62

mayoktaṃ suhṛdaḥ pṛṣṭvā yad no niṣpadyate hitam 
tad vo vijñāpayiṣyāmi tāvat pṛcchāmi tān iti ||  BKSS_7.63

rumaṇvatā tataḥ proktaṃ kapolāgalitāśruṇā 
haihayānāṃ kulaṃ tuṅgaṃ ciraṃ vijayatāṃ jagat ||  BKSS_7.64

bhavatā sādhuvṛttena gotradāsāḥ kṛtā vayam 
yan naḥ saṃbhāvitāḥ putrāḥ praśnaprativacaḥkṣamāḥ ||  BKSS_7.65

ity uktvā nirgate tasmin suhṛdaḥ pṛṣṭavān aham 
yasya yad vaḥ sthitaṃ buddhau tena tat kathyatām iti ||  BKSS_7.66

tato hariśikhenoktaṃ na me gamanam īpsitam 
yataḥ śūnyāni durgāṇi gṛhyante 'nantarair nṛpaiḥ ||  BKSS_7.67

śrutam evāryaputreṇa proṣite jagatīpatau 
vijñāya nagarīṃ śūnyāṃ yat tad āruṇinā kṛtam ||  BKSS_7.68

durgasya ca kṛtā rakṣā rājā ca paritoṣitaḥ 
khyāpitaṃ dhīracittatvam ātmanaś ca bhaved iti ||  BKSS_7.69

tvaṃ kim āttheti pṛṣṭaḥ sann avocan marubhūtikaḥ 
yuktaṃ hariśikhenoktam ity etac ca tapantakaḥ ||  BKSS_7.70

athoktavān smitamukhaḥ sāsūya iva gomukhaḥ 
kim atra bhaṇyate ko 'nyo mantrī hariśikhād varaḥ ||  BKSS_7.71

idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe 
rakṣataś cāniyuktasya doṣam andha na paśyasi ||  BKSS_7.72

yuvarājo yuvā vidvān kṛtāstro mandakautukaḥ 
bhavadādisahāyaś ca kathaṃ yāyād acittatām ||  BKSS_7.73

yac ca rājoditaṃ vakṣye nāsti ced āsyatām iti 
tadāśayaparīkṣārtham api cet tan na duṣyati ||  BKSS_7.74

ataḥ pustakavinyastagranthabaddhārthabuddhayaḥ 
praśnānugraham arhanti nedṛśakūṭamantriṇaḥ ||  BKSS_7.75

ahaṃ punar guṇopāyaprayogakuśalo yataḥ 
cetasyaiḥ saha saṃparkaḥ prayogakuśalair mama ||  BKSS_7.76

sukhaṃ naḥ sevituṃ kālo na ṣāḍguṇyakadarthanām 
yac coktaṃ dharmaśāstreṇa tat tāvad avadhīyatām ||  BKSS_7.77

vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca 
veṣavāgbuddhisārūpyam ācaran vicared iha ||  BKSS_7.78

tenottiṣṭhata gacchāmo yātrām adbhutadarśanām 
krīḍiṣyāmaś ca kāntāsu sthalīṣu mṛgayām iti ||  BKSS_7.79

tac ca me gomukhenoktaṃ praviṣṭaṃ hṛdayaṃ yataḥ 
yuktasac cānukūlaṃ ca vacaḥ kasmai na rocate ||  BKSS_7.80

punaś ca gomukhenoktaṃ yātrāṃ lokasya gacchataḥ 
prāsādatalam āruhya samṛddhir dṛśyatām iti ||  BKSS_7.81

athāham abhraṃlihaśaṅgacakraṃ dhvajaprabhāpīḍitaśakracāpam 
prāsādam āroham udāraśobhaṃ śaśīva pūrvācalarājakūṭam ||  BKSS_7.82

tatrāpaśyaṃ puradvārān niryāntīṃ janatām aham 
citrālaṃkārasaṃskārāṃ vācaṃ kavimukhād iva ||  BKSS_8.1

turaṃgarathamātaṅgakareṇuśibikādibhiḥ 
kuṭumbiparivāro 'pi yatrāgacchad amaṇḍanaḥ ||  BKSS_8.2

iti saṃpaśyamāno 'ham apaśyaṃ hastinīgatam 
niṣkrāmantaṃ rumaṇvantam āryaveṣasahāyakam ||  BKSS_8.3

adhyāsitavaśāyūtham ambādvayapuraḥsaram 
kañcukyādiparīvāram antaḥpuram ataḥ param ||  BKSS_8.4

sārdhaṃ makarayaṣṭyā ca cañcadraktapatākayā 
gaṇikāgaṇam ākṛṣṭapramattajanamānasam ||  BKSS_8.5

atha māṃ gomukho 'vocad aryaputra kim āsyate 
ayaṃ vaḥ samayo gantum ity athāham avātaram ||  BKSS_8.6

saṃcārimerukūṭābham āruhya sasuhṛd ratham 
nadannandimṛdaṅgāditūryaḥ pracalam adhvagam ||  BKSS_8.7

turaṃgaheṣitais tārair mandraiś ca gajagarjitaiḥ 
śikhaṇḍighanasaṃghātanirghoṣae iva jṛmbhitam ||  BKSS_8.8

janasaṃghaṭṭaniṣpiṣṭatulākoṭikamekhalam 
rājamārgam atikramya rājadvāram ayāsiṣam ||  BKSS_8.9

suyāmunasthas tatrastham anujñābhinayena mām 
gaccha gaccheti bhūpalaḥ kṣiptapāṇir acodayat ||  BKSS_8.10

ahaṃ tu taṃ namaskṛtya harṣam asyābhivardhayan 
prātiṣṭhe bandisaṃghātaprayuktajayaghoṣaṇaḥ ||  BKSS_8.11

prāgdvāreṇa ca niryāya janasaṃpaddidṛkṣayā 
rājamārgam adhiṣṭhāya mandiraṃ gantum ārabhe ||  BKSS_8.12

athāṣṭābhiḥ śaśāṅkābhaiḥ kuṅkumasthāsakāṅkitaiḥ 
hemabhāṇḍaiḥ pravahaṇaṃ yuktam ukṣakumārakaiḥ ||  BKSS_8.13

dhavalāmbarasaṃvītaṃ sajyotsnam iva mandiram 
gṛhītamandasaṃcāraṃ paśyāmi sma samīpagam ||  BKSS_8.14

tatra pravahaṇācchādachannārdham aham ānanam 
apaśyaṃ megharuddhārdham iva prāleyadīpitam ||  BKSS_8.15

lalāṭataṭavinyastamṛdutāmrāṅgulidvayam 
nibaddham añjaliṃ cārusarojamukulākṛtim ||  BKSS_8.16

kāmopacāravijñānaśūnyo yasmād ahaṃ tataḥ 
na jānāmi sma kenāpi taṃ baddhaṃ vandanāñjalim ||  BKSS_8.17

atha māṃ gomukho 'vocat srastena mukuṭena vaḥ 
lalāṭam āvṛtaṃ tena tat samādhīyatām iti ||  BKSS_8.18

athāmṛṣṭe lalāṭānte mayā dakṣiṇapāṇinā 
yāne kanyābhir unmuktas tasmin kalakalaḥ paṭuḥ ||  BKSS_8.19

anyataś ca mukhaṃ kṛtvā pārśvaspandanasūcitam 
gomukhena smitaṃ sadya upakṣiptaṃ kathāntaram ||  BKSS_8.20

krīḍāsthānāni paśyantaḥ kāritāni rumaṇvatā 
samāsīdāma kālindīṃ tarajjananirantarām ||  BKSS_8.21

yat tat pravahaṇaṃ pūrvaṃ dṛṣṭaṃ dṛṣṭaṃ ca tan mayā 
uttāryamāṇaṃ yamunāṃ sādareṇa rumaṇvatā ||  BKSS_8.22

utsāhitaniṣādena siddhayātreti vādinā 
nāvaḥ saṃcaratā nāvaṃ tenaivottāritā vayam ||  BKSS_8.23

sukhaṃ vihitasaṃbhāre nadītaṭaniveśite 
sthitvā krīḍāgṛhe rātrim utthitāḥ prasthitās tataḥ ||  BKSS_8.24

nātidūram atikramya kṛcchrāl labdhāntarāḥ pathi 
prāptā nāgavanodyānaṃ śobhāninditanandanam ||  BKSS_8.25

saṃtatānantavṛttāntāṃ nitāntahitakautukaḥ 
yātrāṃ paśyan prayāmi sma janatāṅgulidarśitaḥ ||  BKSS_8.26

senāpatis tu māṃ nītvā prāṃśu kāñcanatoraṇam 
kḹptanānāvidhākrīḍaṃ yātrāgṛham avaśayat ||  BKSS_8.27

tatrāhaṃ sasuhṛdvargaḥ krīḍāsnānāśanādikaḥ 
kriyāḥ kurvan nayāmi sma netronmeṣasamaṃ divam ||  BKSS_8.28

atha pradoṣe senānīr āgatyāsmān abhāṣata 
śvaḥ saṃpādayitā krīḍā yā vaḥ sā kathyatām iti ||  BKSS_8.29

mṛgayeti mayākhyāte yāte senāpatau vayam 
abhinīya niśāṃ prātaḥ pratiṣṭhāmahe kānanam ||  BKSS_8.30

anye 'pi madanujñātāḥ prītāḥ paurakumārakāḥ 
kareṇukarabhāśvādivāhanāḥ saṃghaśo 'vrajan ||  BKSS_8.31

atha duṣparisaṃkhyānam apaśyaṃ vanarandhragam 
pluṣṭasthāṇuvanākārapulindabalam agrataḥ ||  BKSS_8.32

tato niryāya pīnāṅgo nikharvas tāmralocanaḥ 
senāpatiḥ siṃhaśatruḥ senāpatim avandata ||  BKSS_8.33

tenoktaṃ bhrātṛjāyā me kīdṛśī cintyamekhalā 
tau vā śāmbarasāraṅgau putrau kuśalināv iti ||  BKSS_8.34

siṃhaśatrur avocat taṃ śivaṃ naḥ sakale kule 
yad arthaṃ vayam āhūtās tat samājñāpyatām iti ||  BKSS_8.35

rumaṇvān abravīd eṣa kumāraḥ sasuhṛt tava 
nyāsas tena sasainyena prayatnāt pālyatām iti ||  BKSS_8.36

nailahāridrakausumbhavāsorāśim adāpayat 
tailakumbhasahasraṃ ca rumaṇvān siṃhaśatrave ||  BKSS_8.37

susaṃvihitarakṣaṃ mām anujñāpya rumaṇvati 
nivṛtte gomukhenoktam aho tātena śobhitam ||  BKSS_8.38

vijñātāsmadabhiprāyo na nivarteta yad vayam 
kumāravaṭakeveyaṃ bhaved dāruṇayantraṇā ||  BKSS_8.39

tato dvārādimṛgayāprakārair bahubhir mṛgān 
nighnanto ghātayantaś ca na tṛptim alabhāmahi ||  BKSS_8.40

atha nātham araṇyānyādviṣantaṃ vājikuñjarān 
yamāya prahiṇoti sma mahiṣaṃ marubhūtikaḥ ||  BKSS_8.41

ratnabudbudacitrāṅgās tato 'dṛśyanta saṃghaśaḥ 
carantaḥ saṃcarantaś ca tatra vātamajā mṛgāḥ ||  BKSS_8.42

tān hantuṃ darśitotsāhāś ciraṃ hariśikhādayaḥ 
bhagnotsāhā nyavartanta vīrebhya iva bhīravaḥ ||  BKSS_8.43

tais tu senāpatiḥ pṛṣṭo na dṛṣṭāḥ kaiścid īdṛśāḥ 
mṛgā yadi ca jānāsi tato naḥ kathyatām iti ||  BKSS_8.44

tenoktam aham apy etān na jānāmi pitā tu me 
prastāve kvacid ācaṣṭa yāṃ vārttāṃ kathayāmi tām ||  BKSS_8.45

utpadyate yadā loke cakravartī tadā kila 
evaṃrūpajavākārādṛśyante mṛgajātayaḥ ||  BKSS_8.46

na ceśvaraśareṇāpi tripurendhanadāhinā 
samāsādayituṃ śakyāḥ kuta evānyasāyakaiḥ ||  BKSS_8.47

etān pradakṣiṇīkṛtya yena kṣiptaḥ śaraḥ kila 
tūṇam āyāti tasyaiva vitta taṃ cakravartinam ||  BKSS_8.48

tān ahaṃ baddhasaṃrambhaḥ prasthitaś ca vihiṃsitum 
te ca māṃ dūram ākṛṣya divaṃ haṃsā ivāsthitāḥ ||  BKSS_8.49

athāvatīrya turaṃgād gṛhītaprabalaśramaḥ 
ramaṇīyasarastīratarucchāyām upāśrayam ||  BKSS_8.50

cirān mṛgayamāṇā māṃ turaṃgapadavartmanā 
senānubaddhavartmānaḥ prāptā hariśikhādayaḥ ||  BKSS_8.51

tataḥ kurvan parīhāsaṃ mām abhāṣata gomukhaḥ 
kiyanto vātahariṇāyuṣmābhir nihatā iti ||  BKSS_8.52

mayoktaṃ na mayaiko 'pi hataḥ kṣiptas tu yaḥ śaraḥ 
pradakṣiṇīkṛtya sa tān eṣa tūṇaṃ mamāgataḥ ||  BKSS_8.53

atha tenoktam etasya śararājasya pūjanam 
yaś cakravarticihnānāṃ sphuṭānām agraṇīr iti ||  BKSS_8.54

siṃhaśatrur atha tāmiṣuṃ mudā gomukhādibhir apūjayat saha 
siddhasārthavadhajātasaṃmado dattakāṅkṣitavarām ivāmbikām ||  BKSS_8.55

tato madāndhavanitākapolasthalakauśalam 
sarojapattraṃ karajaiś chettum ārabdha gomukhaḥ ||  BKSS_9.1

pattracchedyaṃ tatas tasyāḥ saritas taradambhasi 
sajīvam iva saṃpannaṃ calatvāt paṭuraṃhasaḥ ||  BKSS_9.2

anukūlaṃ prasarpantaṃ praśaṃsantaś ca gomukham 
pattracchedyam apaśyāmo muktāvayavasaṃkaram ||  BKSS_9.3

astmābhir anuyuktaś ca kathayeti savistaram 
gomukho vyākaroti sma pattracchedasya lakṣaṇam ||  BKSS_9.4

ihāryaputra vijñeyaṃ pattracchedyaṃ samāsataḥ 
tryasraṃ ca caturasraṃ ca dīrghaṃ vṛttaṃ ca bhedataḥ ||  BKSS_9.5

tryasraiḥ catuṣpadaśailāniṣpadyante gṛhādi ca 
caturasraiḥ saśālāni purāṇi puruṣādi ca ||  BKSS_9.6

dīrghe nadanadīmārgapratānabhujagādayaḥ 
vṛtte bhūṣaṇasaṃyogaśakuntamithunādayaḥ ||  BKSS_9.7

gomukhe kathayaty evam āgatya marubhūtikaḥ 
aho nu mahad āścaryam āryaputrety abhāṣata ||  BKSS_9.8

asau hariśikhenoktaḥ sarvam eva bhavādṛśām 
kūpakacchapakalpānām āścaryaṃ sthūlacakṣuṣām ||  BKSS_9.9

paśya duḥśraddadhāneti tam uktvā marubhūtikaḥ 
idam āścaryam ity uccaiḥ pulinaṃ no vyadarśayat ||  BKSS_9.10

tato hariśikhenoktaṃ kṛtvā hasitam ulbaṇam 
āścaryaṃ pulinaṃ paśya namas tasmai sacakṣuṣe ||  BKSS_9.11

nimnena salilaṃ yāti pulinaṃ sikatāsthalam 
āścaryaṃ yadi tan mūḍha dveṣaḥ kaḥ salile tava ||  BKSS_9.12

so 'bravīt kena pulinam āścaryam iti bhāṣitam 
puline yat tad āścaryam atha vā dṛśyatām iti ||  BKSS_9.13

tenoktaṃ puline santi sikatāḥ kiṃ tad adbhutam 
nety ukte tena dṛṣṭvā tu pulinaṃ gomukho 'bravīt ||  BKSS_9.14

mā mā bhadramukhaṃ kaścit paribhūn marubhūtikam 
mayā hi puline dṛṣṭaṃ saṃniviṣṭaṃ padadvayam ||  BKSS_9.15

uktaṃ hariśikhenāpi yady āścaryaṃ padadvayam 
atyāścaryam idaṃ paśya padakoṭīś caturdaśa ||  BKSS_9.16

tenoktaṃ sānubandhāsu nāścaryaṃ padakoṭiṣu 
idaṃ vicchinnasaṃtānaṃ tenāścaryaṃ padadvayam ||  BKSS_9.17

tenoktaṃ yadi śeṣāṇi parāmṛṣṭāni pāṇinā 
bhaveyur iti tenoktaṃ tataḥ syād eva vālukā ||  BKSS_9.18

yeyaṃ tīrataroḥ śākhā pulinaṃ yāvad āgatā 
tayā gatvāvatīrṇaḥ syāt kaścin nāgarako yadi ||  BKSS_9.19

etām eva samālambya dūram ālambapallavām 
nivarteteti tenokte parṇākīrṇā mahī bhavet ||  BKSS_9.20

kasya tarhīti tenokte divyasyety abravīt sa tam 
divyānāṃ katamasyeti sa vidyādharam ādiśat ||  BKSS_9.21

na spṛśanti bhuvaṃ devāḥ sthūlatvād yakṣarakṣasām 
dūraṃ padāni majjanti pulineṣu viśeṣataḥ ||  BKSS_9.22

tapaḥkṣāmaśarīratvāt siddhānām ṛṣibhiḥ saha 
avyaktāṅgulipārṣṇyādinikṣepaṃ jāyate padam ||  BKSS_9.23

anyeṣāṃ ca manuṣyāṇām upapattyā niyujyate 
avagāḍhaṃ bhavaty agre viparītaṃ tu yoṣitaḥ ||  BKSS_9.24

bhārākrāntaḥ sa cety ukte bhuyo hariśikho 'bravīt 
śilāpādapaśatrūṇāṃ ko 'sya bhāro bhaved iti ||  BKSS_9.25

śilāyām avagāḍhaṃ syāt parṇakīrṇaṃ ca pādape 
śatrau na śatruṃ puline ramaṇīye 'vatārayet ||  BKSS_9.26

tasmād asiddhavidyāsya bhāro vidyādharī yataḥ 
na vidyāsiddhim āptvāpi jāyante paṅguvṛttayaḥ ||  BKSS_9.27

āropitaṃ ca tenāsyājaghanaṃ dakṣiṇaṃ bhujam 
nimagnaṃ yena tasyedaṃ dakṣiṇaṃ kāminaḥ padam ||  BKSS_9.28

patitair uttamāṅgāc ca keśadhūpādhivāsitaiḥ 
mālatīkusumair vāsam avakīrṇaṃ na paśyasi ||  BKSS_9.29

ramaṇīyatarāṃ caiṣāṃ na tyakṣyati sa nimagnām 
tenānyatrāpi dṛśyantāṃ padāni nipuṇair iti ||  BKSS_9.30

tataḥ paurair madīyaiś ca vicinvadbhir itas tataḥ 
strīpuṃsayor adṛśyanta padāni salilāntike ||  BKSS_9.31

sahāsmābhis tam uddeśaṃ gatvā dṛṣṭvā ca gomukhaḥ 
tena nāgarakenāpi bhāvyam ity etad uktavān ||  BKSS_9.32

kathaṃ vettheti pṛṣṭaś ca sa vihasyedam uktavān 
jñeyaṃ kim atra durjñānam atha vā kathayāmi vaḥ ||  BKSS_9.33

paracittānuvṛttiś ca svacittasya ca nigrahaḥ 
yeyaṃ nāgarakair uktā sā nāgarakatā matā ||  BKSS_9.34

mantharaṃ parisarpantīṃ kāminīm anugacchati 
ayaṃ nāgarako yasmād atikramya na gacchati ||  BKSS_9.35

idānīm eva tau yātau padavī dṛśyatām iyam 
tathā hi caraṇākrāntinatam adyāpi śādvalam ||  BKSS_9.36

iti tām anugacchanto navāṃ caraṇapaddhatim 
saptaparṇam apaśyāma pravṛttabhramarotsavam ||  BKSS_9.37

tanmūle yāni vṛttāni raho viharamāṇayoḥ 
svayam ācaritānīva gomukhas tāny avarṇayat ||  BKSS_9.38

iha sā kupitā tasmai tena ceha prasāditā 
ayaṃ sakusumaś cātra kḹptaḥ pallavasaṃstaraḥ ||  BKSS_9.39

śrāntā cātropaviṣṭā sā tathā cedaṃ nirūpyatām 
āsanaṃ jaghanākrāntijātajarjarapallavam ||  BKSS_9.40

nidhāya jaghane hastau vinamayya gurutrikam 
iyaṃ vijṛmbhamāṇāyāmagnāgracaraṇā mahī ||  BKSS_9.41

evaṃ nirūpayantaś ca saptaparṇatalād vayam 
niryāntīm anvagacchāma tayoś caraṇapaddhatim ||  BKSS_9.42

athāgamyam apaśyāma candrasūryānalānilaiḥ 
mādhavīgahanaṃ veśma kāminām anivāritam ||  BKSS_9.43

vāruṇīpānasaṃjātamadabhṛṅgaviluptayā 
puṣpavatyā pariṣvaktaṃ śyāmayā tan nirantaram ||  BKSS_9.44

dṛṣṭvā ca gomukhenoktam atraivāste sa kāmukaḥ 
pracchannaṃ ramaṇīyaṃ ca na hīdaṃ tyāgam arhati ||  BKSS_9.45

na cāpi darśanaṃ yuktam āsīnasya yathāsukham 
tasmān muhūrtam anyatra kvacid viśramyatām iti ||  BKSS_9.46

nīlaśītalamūlasya dūrvayā vaṭaśākhinaḥ 
chāyayā ca palāśānām atiṣṭhāma tale tataḥ ||  BKSS_9.47

gomukhas tu tad ālokya latāgṛhakam unmukhaḥ 
nāsty asāv atra kāmīti saśiraḥkampam uktavān ||  BKSS_9.48

tato hariśikhenoktaṃ pūrvam astīti bhāṣase 
idānīm api nāstīti sarvathonmattako bhavān ||  BKSS_9.49

tenoktam idam atrastaṃ niṣkrāntaṃ mādhavīgṛhāt 
śikhaṇḍimithunaṃ kasmān mūkam andha na paśyasi ||  BKSS_9.50

yadi kaścid bhaved atra trastam etat tatas tataḥ 
muktārtakekam uḍḍīya vṛkṣadurgaṃ viśed iti ||  BKSS_9.51

tataḥ prasthāpayāmi sma vicetuṃ parivārakān 
calayantaś tu hastāṃs te śūnyam ākhyaṃl latāgṛham ||  BKSS_9.52

svayaṃ tatrāpy apaśyāma racitaṃ prastaraṃ mahat 
prakīrṇapallavanyāsaṃ kiśoraluṭhitair iva ||  BKSS_9.53

taruśākhāvasaktaṃ ca hāranūpuramekhalam 
anyatrānyatra ca kṣaumam ambhoruhadalāruṇam ||  BKSS_9.54

patitārkanikāśaṃ ca vidyādharadhanaṃ kvacit 
varmaratnaṃ sphuradratnaprabhākuñcitalocanam ||  BKSS_9.55

sarvaṃ tad grāhayāmi sma puruṣair bhūṣaṇādikam 
tasmai niryātayiṣyāmi dṛṣṭāyety atha gomukhaḥ ||  BKSS_9.56

abravīd vairiṇā nūnaṃ sa nītaḥ saha kāntayā 
tābhyāṃ hi paratantrābhyāṃ bhūṣaṇādīdam ujjhitam ||  BKSS_9.57

dīrghāyuṣkaṃ ca taṃ vitta snigdhās tasya śiroruhāḥ 
lagnāḥ pādapaśākhāyām adyāpi hi sugandhayaḥ ||  BKSS_9.58

evaṃ nirūpayantaś ca samantād dattadṛṣṭayaḥ 
nātidūram atikramya kvacit tuṅgatarau vane ||  BKSS_9.59

baddhaṃ skandhe kadambasya pañcabhir lohaśaṅkubhiḥ 
vidyādharam apaśyāma lepavidyādharācalam ||  BKSS_9.60

athāvatāryatām eṣa skandhād ity abhidhāya tān 
apasṛtya tataś chāyām āśrayāmi sma śākhinaḥ ||  BKSS_9.61

gomukhas tv abravīn naite kenacil lohaśaṅkavaḥ 
śakyāḥ kraṣṭum upayena sarvair api surair iti ||  BKSS_9.62

athāham abruvaṃ smṛtvā rājājalpan mayā śrutam 
etā oṣadhayaḥ pañca sadāsthāḥ kila varmaṇi ||  BKSS_9.63

viśalyakaraṇī kācit kācin māṃsavivardhanī 
vraṇasaṃrohiṇī kācit kācid varṇaprasādanī ||  BKSS_9.64

mṛtasaṃjīvanī cāsāṃ pañcamī paramauṣadhiḥ 
yadi varmaṇi tāḥ santi tābhiḥ saṃjīvyatām iti ||  BKSS_9.65

muhūrtād iva cāgatya vismito gomukho 'bravīt 
prasādād aryaputrasya jīvitaḥ sa nabhaścaraḥ ||  BKSS_9.66

tā mahauṣadhayo dṛṣṭānihitās tasya varmaṇi 
śalyaprote ca hariṇe prayuktāḥ kramaśas tataḥ ||  BKSS_9.67

tatra dṛṣṭaprabhāvābhiḥ sa vidyādharasundaraḥ 
akṛtāṅgaḥ kṛtaḥ sadyaḥ samāśvasyeti bhāṣate ||  BKSS_9.68

jīvitaḥ kena baddho 'ham ity athāhaṃ tam uktavān 
asmākam aryaputreṇa prakārais caturair iti ||  BKSS_9.69

tenoktaṃ kiṃ ca yuṣmākam aryaputro 'pi vidyate 
āmeti ca mayā prokte tenoktaṃ na sa mānuṣaḥ ||  BKSS_9.70

asmākam aryaputro 'pi devo vidyādharo 'pi vā 
prasīdantu tam ākhyāta prasādaṃ cakṣuṣām iti ||  BKSS_9.71

mayoktam aryaputreṇa vayam ājñāpitā yathā 
jīvayitvābhyanujñeyo mā sma paśyat sa mām iti ||  BKSS_9.72

kṛtopakāras tvāṃ draṣṭuṃ nāyam icchati lajjayā 
punaḥsaṃdarśanāyātas tāta prasthīyatām iti ||  BKSS_9.73

atha visrastahastena dattvā jānunipātanam 
viniśvasya ca tenoktaṃ dainyagadgadayā girā ||  BKSS_9.74

idānīm asmi sumṛtaḥ prāṇadānopakāriṇam 
svāminaṃ yan na paśyāmi bhaviṣyacakravartinam ||  BKSS_9.75

pradāya yadi me prāṇān paścāt tāpena khedyate 
evaṃ muñcāmi bhūyas tān na cet paśyatu mām iti ||  BKSS_9.76

mayā datte 'bhyanujñāne paśyatv evaṃ karotv iti 
gāṃ spṛśañ jānuśirasā sa mām idam abhāṣata ||  BKSS_9.77

vidyādharo 'mṛtagatiḥ kauśikasya muneḥ sutaḥ 
sarvavidyādhareśena praṇaman dṛśyatām iti ||  BKSS_9.78

ehīha ca mayāhūya spṛṣṭaḥ pṛṣṭhe nirāmayaḥ 
suhṛddṛṣṭyā ca dṛṣṭaḥ san prahṛṣṭaḥ samupāviśat ||  BKSS_9.79

tato hariśikhenoktam uktaṃ vṛṣasutena yat 
satyaṃ tat priyasaṃbhāṣo mahānāgarako hy ayam ||  BKSS_9.80

idaṃ śrutvāmitagatir idam asmān abhāṣata 
nedaṃ nāgarakatvaṃ me śrūyatāṃ ca kathā yathā ||  BKSS_9.81

asti prāleyaśailasya manonayanahāriṇi 
śikhare kauśiko nāma munis tulyāśmakāñcanaḥ ||  BKSS_9.82

taṃ ca bindumatī nāma tyaktanandanakānanā 
ārādhitavatī yatnāt sudīrghaṃ kālam apsarāḥ ||  BKSS_9.83

ekadā kauśikenoktā varaṃ brūhīti sābravīt 
yadi me bhagavān prītaḥ tato 'patyaṃ dadātv iti ||  BKSS_9.84

tena cotpāditaṃ tasyām apatyayugalaṃ kramāt 
ahaṃ ca putraḥ putrī ca matsvasā matsanāmikā ||  BKSS_9.85

so 'haṃ saṃvardhitas tena nāsti tad yan na śikṣitam 
dhārayāmi ca tadvidyās tena vidyādharo 'bhavam ||  BKSS_9.86

ekadā pitaraṃ dṛṣṭvā rudantam aham abruvam 
mādṛśaṃ putram utpādya kiṃ roditi bhavān iti ||  BKSS_9.87

tenoktaṃ cakravartitvaṃ na te paśyāmi putraka 
aṅgād aṅgān madīyāt tu vṛthā jāto bhavān iti ||  BKSS_9.88

mayoktaṃ mama yaḥ svāmī sa mahyaṃ kathyatām iti 
tenoktaṃ cakracartī yaḥ sa cāpy anviṣyatām iti ||  BKSS_9.89

mayoktaṃ cakravartitvaṃ yaiś cihnair avagamyate 
dṛṣṭvā tāni dhiyā mahyam ācaṣṭāṃ bhagavān iti ||  BKSS_9.90

tenoktaṃ śatruṇā baddhaṃ yas tvāṃ śaṅkubhir āyasaiḥ 
jīvayiṣyati jānīyāt svāminaṃ taṃ bhavān iti ||  BKSS_9.91

mama tv aṅgārako nāma vyālakaś cābhavat suhṛt 
saudaryo gamayāmi sma tābhyāṃ kālaṃ sukhaṃ saha ||  BKSS_9.92

atha vāyupatho nāma rājā tena sahāgamam 
kāśyapasthalakaṃ nāma puraṃ mānasalobhanam ||  BKSS_9.93

tatraikadā vicaratā mayopavanacariṇī 
dṛṣṭā kanyāparivārā kanyakā kusumālikā ||  BKSS_9.94

praśasyavarṇasaṃsthānā sā me buddhau sthirā sthitā 
praśastir iva vinyastā bhittau vindhyaśilābhṛtaḥ ||  BKSS_9.95

tām ādāya tayā sārdhaṃ suhṛdbhyāṃ ca manoharāḥ 
rataye saṃcarāmi sma saridgiritarusthalīḥ ||  BKSS_9.96

aṅgārakam athāpaśyaṃ paśyantaṃ kusumālikām 
rāgād apatrapātrāsaṃ vakragrīvānirīkṣitam ||  BKSS_9.97

lakṣito 'ham aneneti lakṣayitvā sahānujaḥ 
anāmantryaiva māṃ nīco nīcair utthāya yātavān ||  BKSS_9.98

ahaṃ tu jātavailakṣyāt saṃraktāc ca tatas trasan 
na jānāmi kva yāmīti cakitaḥ saha kāntayā ||  BKSS_9.99

adya cemāṃ samāsādya ramaṇīyāṃ nagāpagām 
avatīrṇo 'smi puline komalāmalavāluke ||  BKSS_9.100

suratānubhave yogyaṃ dṛṣṭvā tac ca susaṃvṛtam 
latāgṛham ahaṃ prāptaḥ phullaśyāmālatāvṛtam ||  BKSS_9.101

yac ca śeṣam aśeṣaṃ tat kathitaṃ gomukhena vaḥ 
tasmād āptopadeśo 'yaṃ na nāgarakatā mama ||  BKSS_9.102

ko hi vidyādharair baddham avidyādharasainyapaḥ 
mocayen mādṛśaṃ tasmāt tathedam ṛṣibhāṣitam ||  BKSS_9.103

sevante sevakāḥ sevyān prajñāprāṇadhanādibhiḥ 
yena tenātmarakṣārthaṃ madvidyā gṛhyatām iti ||  BKSS_9.104

sadyaḥ kṛtopakāreṇa mayā mandādareṇa ca 
na gṛhītābruvaṃ cainam anugaccha priyām iti ||  BKSS_9.105

abravīc ca dinād asmāt pareṇāham aharniśam 
apramatto bhaviṣyāmi bhavato deharakṣaṇe ||  BKSS_9.106

smartavyaḥ saṃkaṭe cāham ity uktvā naḥ praṇamya ca 
vegenākāśam utpatya prāgād aṅgārakaṃ prati ||  BKSS_9.107

ādityaśarmavacanaṃ vacanaṃ ca yakṣyāyānaṃ pradakṣiṇam iṣoś ca marunmṛgāṇām 
prahlādināmitagateḥ kathitena jātam utkhātasaṃśayakalaṅkatayā viśuddham ||  BKSS_9.108

atha saṃpāditaṃ tatra yātrāsthena rumaṇvatā 
aśitvodāram āhāraṃ yātrāyai gantum ārabhe ||  BKSS_10.1

ukṣavṛndārakair yuktam āsthāya syandanaṃ sukham 
haṃsair iva śaśāṅkābhair vimānaṃ yādasāṃ patiḥ ||  BKSS_10.2

akhaṇḍaśaśibimbābhaṃ gomukhaś chatram agrahīt 
mṛṣṭahāṭakadaṇḍaṃ ca cāmaraṃ marubhūtikaḥ ||  BKSS_10.3

rathāgrāvasthito raśmīn ālambata tapantakaḥ 
ātatajyadhanuṣpāṇiḥ pārśvaṃ hariśikho 'bhavat ||  BKSS_10.4

āśitaṃ mṛdughāsānāṃ śeṣaṃ snāpitapāyitam 
mandam mandaṃ ca naḥ sainyaṃ syandanaṃ parito 'gamat ||  BKSS_10.5

evaṃprāye ca vṛttānte cāmaraṃ calayan manāk 
dṛṣṭvā hariśikhaṃ vākyam avocan marubhūtikaḥ ||  BKSS_10.6

caratā mṛgayākrīḍām aryaputreṇa pāpikām 
pradāya prāṇinaḥ prāṇān dharmaḥ prāpto mahān iti ||  BKSS_10.7

tenoktaṃ kim ihāścaryam anupāsitasādhunā 
śramavyāyāmasāreṇa bhāṣitaṃ yat tvayedṛśam ||  BKSS_10.8

bhūmimitrahiraṇyānāṃ mitram evātiricyate 
tan mūlatvād itarayos tasmān mitram upārjitam ||  BKSS_10.9

tayoḥ saṃjalpator evam ahaṃ gomukham abruvam 
dharmādīnāṃ pradhānaṃ yat tad ācaṣṭāṃ bhavān iti ||  BKSS_10.10

tenoktaṃ dharmamitrārthāyataḥ kāmaprayojanāḥ 
prādhānyaṃ tena kāmasya kāmaś cecchāsukhātmakaḥ ||  BKSS_10.11

puline hi padaṃ dṛṣṭvā pūrvam icchā prabhor abhūt 
yenedam iha vinyastaṃ taṃ paśyeyaṃ kathaṃ nv iti ||  BKSS_10.12

taṃ ca dṛṣṭvāryaputreṇa sukham āsāditaṃ yataḥ 
tan na mitraṃ na dharmārthau kiṃ tu kāmo 'yam arjitaḥ ||  BKSS_10.13

anyo 'py asti mahākāmaḥ sa yuṣmākaṃ na gocaraḥ 
yūyaṃ hi sarvakāmibhyo bāhyā dārumanuṣyakāḥ ||  BKSS_10.14

nirdiṣṭāḥ kāmaśāstrajñaiḥ puruṣās tu caturvidhāḥ 
uttamā madhyamā hīnāś caturthās tu nakecana ||  BKSS_10.15

uttamo gomukhas teṣām aryaputras tu madhyamaḥ 
adhamān kathayiṣyāmi bhavantas tu nakecana ||  BKSS_10.16

tataḥ krodhād vihasyedam avocan marubhūtikaḥ 
aho nāgarakatvaṃ te niṣpannam anujīvinaḥ ||  BKSS_10.17

api bālabalīvarda satyam evāsi gomukhaḥ 
ko nāma mānuṣamukhaḥ sann aśuddham udāharet ||  BKSS_10.18

uttamo gomukhas teṣām aryaputras tu madhyamaḥ 
prabhor adhikam ātmānam itthaṃ kaḥ kathayed iti ||  BKSS_10.19

tenoktaṃ dṛḍhamūḍho 'si na kiṃcid api budhyase 
na hi prabhutvamātreṇa bhavaty uttamakāmukaḥ ||  BKSS_10.20

yaḥ kāmyate ca kāmī ca sa pradhānam ahaṃ yathā 
akāmī kāmyate yas tu madhyo 'sāv aryaputravat ||  BKSS_10.21

yas tu kāmayate kāṃcid akāmāṃ so 'dhamaḥ smṛtaḥ 
te nakecana bhaṇyante ye na kāmyā na kāminaḥ ||  BKSS_10.22

itīdaṃ lakṣaṇaṃ yeṣāṃ tān vijānīta kāminaḥ 
nakecana bhavantas tu yena nirlakṣaṇā iti ||  BKSS_10.23

atha cāmaram ujjhitvā sphuṭann iva kutūhalāt 
apṛcchad garjitamukhaṃ gomukhaṃ marubhūtikaḥ ||  BKSS_10.24

yoṣin madhukarī yāsāv upabhoktuṃ vyavasyati 
svāmino yauvanamadhu kvāsau kathaya tām iti ||  BKSS_10.25

tenoktam aryaputrāya bravīmi yadi pṛcchati 
na tubhyaṃ sthalamaṇḍūka na hi bhasmani hūyate ||  BKSS_10.26

atha baddhāñjaliḥ prahvo māvocan marubhūtikaḥ 
pṛcchyatāṃ sthiragarvo 'yaṃ prasādaḥ kriyatām iti ||  BKSS_10.27

icchatāpi tam ālāpaṃ lajjāṃ bhāvayatā mayā 
apratyākhyātakathitaṃ kathayety anumoditam ||  BKSS_10.28

athānandāśrutimire netre saṃmṛjya gomukhaḥ 
saṃkāsya śuddhakaṇṭhaś ca ramyām akathayat kathām ||  BKSS_10.29

athāham aryaputreṇa yauvarājye vibhūṣite 
abhivādayituṃ devyau narendrāntaḥpuraṃ gataḥ ||  BKSS_10.30

tatra citraṃ mayā dṛṣṭam adṛṣṭaṃ divyamānuṣaiḥ 
varṇakramaviśuddhyā yad rājyam asyeva bhūpateḥ ||  BKSS_10.31

padmāvatyā ca pṛṣṭo 'haṃ kim asmin putra gomukha 
paśyasīti tato devi trayam ity aham uktavān ||  BKSS_10.32

kiṃ punas trayam ity ukte devyai kathitavān aham 
ṛddhiṃ vaḥ śilpināṃ śilpaṃ bahuratnāṃ ca gām iti ||  BKSS_10.33

atha devyā vihasyoktaṃ cetasyaḥ khalu gomukhaḥ 
acetasyo hi puruṣaḥ katham evaṃ vaded iti ||  BKSS_10.34

āsīc ca mama tac chrutvā saṃdehādhyāsitaṃ manaḥ 
cetasyaḥ kiṃ nu guṇavān āho svid doṣavān iti ||  BKSS_10.35

na ca pṛṣṭā mayā devī sasaṃdehe 'pi cetasi 
mā sma budhyata sā bālam acetasyaṃ ca mām iti ||  BKSS_10.36

apṛṣṭaḥ ko nu kathayec cetasyam iti cintayan 
saṃcaran mandiraṃ ahaṃ nirgato rājaveśmanaḥ ||  BKSS_10.37

paśyāmi sma rathaṃ yuktaṃ citracāmaramaṇḍanaiḥ 
nirantarakhuranyāsaiḥ pārasīkais turaṃgamaiḥ ||  BKSS_10.38

rathasya prājitā tasya puruṣo māṃ vinītavat 
pratodagarbham ādhāya mūrdhany añjalim abravīt ||  BKSS_10.39

bhartṛdāraka vijñāpyam asmin rājakule vayam 
kulakramāgatā bhṛtyārathavāhanajīvinaḥ ||  BKSS_10.40

so 'ham ājñāpito rājñā yathaite pṛṣṭhavāhniaḥ 
acirād bhavatā rathyāḥ kriyantāṃ turagā iti ||  BKSS_10.41

mayā caite yathāśakti skandhadāntās tvarāvatā 
na tu saṃbhāvayāmy etān kuśalair aparīkṣitān ||  BKSS_10.42

tad evaṃ ratham āruhya parīkṣyantām amī tvayā 
padavākyapramāṇārthacatureṇa āgamā iva ||  BKSS_10.43

idamādi tataḥ śrutvā kṣaṇam ānamitānanaḥ 
upacāro bhaved eṣa satyam evety acintayam ||  BKSS_10.44

lambakarṇam athāpaśyaṃ vinītaṃ lambaśāṭakam 
kāyasthaṃ samaṣīpātraṃ lekhanīkarṇapūrakam ||  BKSS_10.45

so 'bravīn mahati kleśe pātitāḥ prabhuṇā vayam 
sarvathā dhig imāṃ kṣudrāṃ śvavṛttim anujīvinaḥ ||  BKSS_10.46

pṛthivyāṃ santi yāvantaś cetasyāḥ purus.ottamāḥ 
acetasyāś ca kartavyaṃ teṣāṃ lekhyaṃ mayā kila ||  BKSS_10.47

na caikam api paśyāmi yuktaṃ cetasyalakṣaṇaiḥ 
acetasyās tu sakalāṃ kṣobhayanti mahīm iti ||  BKSS_10.48

pustakadvayahastena tatra caikena bhāṣitam 
prasāritāṅgulīkena mām uddiśya sakautukam ||  BKSS_10.49

āgatyāryākṛtim amuṃ nirdākṣiṇyaṃ na paśyasi 
ājīvārthacikitsākaṃ cikitsakam ivādhanam ||  BKSS_10.50

ayaṃ tāvad acetasyapustakādau niveśyatām 
ya evam anunīto 'pi rathaṃ nāroḍhum icchati ||  BKSS_10.51

aprārthito 'pi yaḥ kaścid ārohati sa likhyatām 
cetasyapustakasyādau namaskārād anantaram ||  BKSS_10.52

tataś cetasyatālobhād dūram utplutya satvaraḥ 
mā smānyaḥ kaścid ārohad ity āroham ahaṃ rathaṃ ||  BKSS_10.53

tena vegavatā gacchann apaśyaṃ gajam agrataḥ 
sukhāyamānaṃ madhurair ālāpair parikarmiṇām ||  BKSS_10.54

hastyārohaṃ rathāroho vidhārya ratham uktavān 
anyato naya mātaṅgaṃ mā cetasyarathaṃ rudhaḥ ||  BKSS_10.55

tenoktam anyato yātu cetasyādhyāsito rathaḥ 
vihantum aham etasya necchām icchāmi dantinaḥ ||  BKSS_10.56

apravṛttamadasyāsya madaḥ sāntvaiḥ pravartate 
icchāyāś cāvighātena tena naḥ kṣamyatām iti ||  BKSS_10.57

avocam atha yantāraṃ na nāma yadi necchati 
ādhoraṇaḥ pathānyena rathaḥ prasthāpyatām iti ||  BKSS_10.58

evaṃ nāmeti coktvā saḥ parivartitavān ratham 
cetasyāvāsamadhyena tvāṃ nayāmīti coktavān ||  BKSS_10.59

āsīc ca mama dīrghāyur ayaṃ bhavatu kuñjaraḥ 
rundhatā yena me mārgaṃ cetasyā darśitā iti ||  BKSS_10.60

paśyāmi sma ca vistīrṇaśilātaladharātalam 
mālyabhūṣaṇadhūpādiprāyapaṇyaṃ vaṇikpatham ||  BKSS_10.61

tam atikramya ramyāgrāharmyamālāḥ saniṣkuṭāḥ 
saśarīrā iva nyastāvāstuvidyākṛtāṃ dhiyaḥ ||  BKSS_10.62

utkaṭākāracaritāḥ samadāḥ pramadāḥ kvacit 
tādṛśān eva puruṣān sevamānāḥ parāṅmukhān ||  BKSS_10.63

pṛṣṭhato 'nunayantaṃ ca yuvānaṃ yuvatiṃ kvacit 
tayā nirbhartsyamānaṃ ca vākyair madhuradāruṇaiḥ ||  BKSS_10.64

ayi ballavakāpehi kiṃ mā chupasi durbhagām 
bahuballavakacchuptāṃ chupa ballavikām iti ||  BKSS_10.65

calayantīṃ kvacit kāṃcid vipañcīm añcitāṅgulim 
kāṃcit koṇaparāmarśaśiñjānaparivādinīm ||  BKSS_10.66

iti saṃcaramāṇo 'haṃ rathena mṛdugāminā 
paṭhantīḥ paṭṭikā vyagrāḥ paśyāmi sma kumārikāḥ ||  BKSS_10.67

kaḥ punaḥ syād ayaṃ grantha iti śrotuṃ mayecchatā 
dūrāt prahitakarṇena sphuṭam ākarṇitaṃ yathā ||  BKSS_10.68

sametya pūrvaṃ na svapyāt suptaṃ ca na parityajet 
prāṇāpānau ca yatnena samaṃ saṃdhārayed iti ||  BKSS_10.69

āsīc ca mama kā etāviṭaśāstram adhīyate 
manye sārathinopāyair ahaṃ veśaṃ praveśitaḥ ||  BKSS_10.70

kāmadevālayaṃ cānyaḥ kurvan ko 'pi pradakṣiṇam 
abhāṣata kṛtārtho 'haṃ nidrāṃ prāpsyāmi saṃprati ||  BKSS_10.71

yo 'sau vinayagarveṇa duḥkham āste sa gomukhaḥ 
avandhyaṃ yauvanaṃ kartum eṣa veśaṃ vigāhate ||  BKSS_10.72

avocam atha yantāram aśobhanam anuṣṭhitam 
adhunā tu rathaḥ kṣipraṃ pratīpaṃ nīyatām iti ||  BKSS_10.73

tenoktaṃ mā trasīr veśān nedaṃ mātaṅgapakṣaṇam 
na ca darśanamātreṇa kaścid bhavati doṣavān ||  BKSS_10.74

atītaś ca mahān adhvā śiṣyate stokam antaram 
rathaḥ kiṃ pṛṣṭhato yātu kiṃ puraḥ preryatām iti ||  BKSS_10.75

mayā tu pura ity ukte tvaritaḥ sārathī ratham 
prairayat tatra cāpaśyaṃ mandiraṃ mandaronnatam ||  BKSS_10.76

rājāvarodhanākāraṃ dvāsthādhyāsitatoraṇam 
yoṣidvarṣavaraprāyaṃ vinītajanasaṃkulam ||  BKSS_10.77

tasmāt kanyā viniryāya hārihārādibhūṣaṇāḥ 
kāntibādhitapadminyaḥ parivārya rathaṃ sthitāḥ ||  BKSS_10.78

tāsām ekābravit prauḍhā śiroviracitāñjaliḥ 
bhartṛdāraka vijñāpyam āgacchata kileti mām ||  BKSS_10.79

mama tvāsīd aho śaktir bata puṇyasya karmaṇaḥ 
jagataḥ prabhur apy eṣā yena praiṣyeva bhāṣate ||  BKSS_10.80

acetanair alaṃ puṇyaiḥ kilaśabdaḥ pralīyatām 
yaiḥ kṛtā paratantreyaṃ lakṣmīr yena ca sūcitā ||  BKSS_10.81

kiṃ tu yāni na yānīti saṃśayāne kṣaṇaṃ mayi 
dainyamlānamukhāmbhojās tā niraikṣanta pṛṣṭhataḥ ||  BKSS_10.82

anuyātā ca taddṛṣṭiṃ dṛṣṭam udghāṭitaṃ mayā 
vātāyanaṃ kavāṭasthamaṇijālāṃśubhāsuram ||  BKSS_10.83

tena śṛṅgārasaṃcāraṃ tālavṛntatrayaṃ calat 
vibhrāntagrāhiṇīpāṇikaraprakarapiñjaram ||  BKSS_10.84

tālavṛttāntarālīnaṃ mukham unnatakaṇṭhakam 
sarastaraṃgarandhrastham unnālam iva paṅkajam ||  BKSS_10.85

cañcat pradeśinīkaṃ ca pāṇim uccaiḥ prasāritam 
sukumāramarutprāptam iva vidrumapallavam ||  BKSS_10.86

keyam āhūyatīty etad avicāryaiva yānataḥ 
bhuvam āgatam ātmānam āśu cetitavān aham ||  BKSS_10.87

uktaḥ sārathinā cāsmi praṇayaṃ praṇayījanaḥ 
karotu saphalaṃ tena bhartṛputra praviśyatām ||  BKSS_10.88

yāvatīṃ ca bhavān velām ihāste tāvatīm aham 
dhuryān viśramayann āse jātatīvraśramān iti ||  BKSS_10.89

gaṇikābhis tv ahaṃ tābhir āraṇyaka iva dvipaḥ 
vārīm iva dṛḍhadvārām ādyāṃ kakṣyāṃ praveśitaḥ ||  BKSS_10.90

praśastair anvitāṃ tatra pradeśaiḥ puṣkarādibhiḥ 
adhīyamānavinayām apaśyaṃ nāgakanyakām ||  BKSS_10.91

dvitīyāyāṃ tu kakṣyāyāṃ śilpikauśalaśaṃsinī 
karṇīrathapravahaṇe śibikāṃ ca śivākṛtim ||  BKSS_10.92

praśastalakṣaṇagaṇān raṇadābharaṇasrajaḥ 
nānādeśāṃs tṛtīyāṇāṃ vājinaḥ sādhuvāhinaḥ ||  BKSS_10.93

caturthyāṃ viruvatkekacakoraśukaśārikam 
sarāvakukkuṭavrātaṃ vayaḥpañjaramaṇḍalam ||  BKSS_10.94

kalāvinyāsakuśalair nānākārāṇi śilpibhiḥ 
suvarṇatāratāmrāṇi kalpitāni tataḥ param ||  BKSS_10.95

ṣaṣṭhyāṃ tu yojyamānāni gandhaśāstraviśāradaiḥ 
dhūpānulepanamlānavāsanāni tatas tataḥ ||  BKSS_10.96

saptamyāṃ racyamānāni raṅgadhūpanavāsanaiḥ 
vāsāṃsi paṭṭakauśeyadūkūlaprabhṛtīni tu ||  BKSS_10.97

aṣṭamyāṃ maṇimuktasya prakīrṇabahalatviṣaḥ 
saṃskārān dṛṣṭavān asmi niśānavyadhanādikān ||  BKSS_10.98

aṣṭasv api ca kakṣyāsu mahāmātrādayaś ciram 
svakauśalāni śaṃsanto vighnanti sma gatiṃ mama ||  BKSS_10.99

āgatyāgatya tāḥ kanyāḥ kāntarūpavibhūṣaṇāḥ 
abruvan kāraṇīmūlyād bhavanto mūḍhabuddhayaḥ ||  BKSS_10.100

ayaṃ kenāpi kāryeṇa praviśan bhartṛdārakaḥ 
durbhagair dhāryate kasmāt svaśilpakathitair iti ||  BKSS_10.101

hemakuṇḍaladhāriṇyaḥ pāṇḍarāmbaramūrdhajāḥ 
prayuktaratnapuṣpārgham avocan mām atha striyaḥ ||  BKSS_10.102

dīrghāyuṣā gṛham idaṃ cintāmaṇisadharmaṇā 
alaṃkṛtaṃ ca guptaṃ ca gamitaṃ ca pavitratām ||  BKSS_10.103

tataḥ saṃgatya cetasyaiś cetasyagrāmaṇīr bhava 
guṇisaṅganimittā hi guṇā guṇavatām iti ||  BKSS_10.104

sūryakāntaśilākāntinirastatimirāṃ tataḥ 
kanyāyūthaparīvāraḥ prāptaḥ sopānapaddhatim ||  BKSS_10.105

tayā prāsādam āruhya vākpraspanditavarjite 
prasuptae iva saṃsāre citre dṛṣṭiṃ nyaveśayam ||  BKSS_10.106

kalābhir atha citrābhir buddhiṃ sarvavidām iva 
aprameyaguṇākārāṃ kanyāṃ kanyābhir āvṛtām ||  BKSS_10.107

anumānopamāśabdau sudūre tāv upāsatām 
pratyakṣeṇāpi tadrūpaṃ durnirūpaṃ nirūpakaiḥ ||  BKSS_10.108

cakṣur nirīkṣya tasyāṃ hi mūrchāmuṣitacetanaḥ 
pāṣāṇapuruṣākāraḥ pratyakṣeṇa kim īkṣate ||  BKSS_10.109

neśvareṇa ca dharmeṇa na pradhānena nāṇubhiḥ 
na ca kālasvabhāvādyais tādṛśī sukarākṛtiḥ ||  BKSS_10.110

alaṃ tadrūpakathayā tadguṇākhyānadīrghayā 
kariṣyatha svayaṃ tasyāguṇarūpavicāraṇām ||  BKSS_10.111

tad ahaṃ tāṃ namaskartum uttamāṅgāhitāñjaliḥ 
tadrūpaṃ vismitaḥ paśyaṃs tūṣṇīm āsaṃ muhūrtakam ||  BKSS_10.112

unnamayya mukhaṃ sāpi vikasallocanotpalam 
ciraṃ gomukha jīveti māṃ pūrvaṃ samabhāṣata ||  BKSS_10.113

mama tv āsīd aho dhūrtā mugdhābhā cāpi khalv iyam 
evaṃ nirabhimānā ca yayāhaṃ samayārthitaḥ ||  BKSS_10.114

ninditā ca mayātmīyā buddhir vāk ca pramādinī 
hastau praśastau tābhyāṃ hi pūrvam eva kṛtāñjaliḥ ||  BKSS_10.115

sarvato hastamātro 'ham acetanamukhādikaḥ 
apramattā hi jīvanti mṛtā eva pramādinaḥ ||  BKSS_10.116

iti cintayate mahyaṃ tayā dāpitam ānasam 
nikharvadantacaraṇaṃ tatra cāham upāviśam ||  BKSS_10.117

sā ha māṃ kṣaṇam āsīnam apṛcchad gomukhaḥ kutaḥ 
āgacchatīti kathitaṃ mayā rājakulād iti ||  BKSS_10.118

tayoktaṃ kuśalī rājā devyau cāntaḥpurāṇi ca 
rumaṇvadādayo vāpi mantriṇaḥ saparigrahāḥ ||  BKSS_10.119

kumār iti tataḥ kiṃcid ullāpyāsphuṭarephakam 
tūṣṇīṃbhūtā kṣaṇaṃ dṛṣṭiṃ nāsāgre niścalām adhāt ||  BKSS_10.120

pṛṣṭe hariśikhādīnāṃ krameṇa kuśale tayā 
mayā kuśalam ity uktaṃ mām apṛcchad asau punaḥ ||  BKSS_10.121

jānāmy eva yathā buddhiḥ sarvaiḥ sarvā sukheditā 
prakarṣo yasya yasyāṃ vo vidyāṃ kathaya tām iti ||  BKSS_10.122

mayoktam aryaputrasya prāvīṇyaṃ gajanītiṣu 
mānuṣair avigahye ca gāndharvajñānasāgare ||  BKSS_10.123

daṇḍanītau hariśikhaḥ śāstreṣu marubhūtikaḥ 
rathādiyānavidyāsu niṣṭhāyātas tapantakaḥ ||  BKSS_10.124

mayā tu karabheṇeva śamīnām agrapallavāḥ 
gṛhītāḥ sarvavidyānām ekadeśā manīṣitāḥ ||  BKSS_10.125

sābravīd atha vidyānām āsām āsevanasya kaḥ 
bhavatām ucitaḥ kālaḥ katamad vā vinodanam ||  BKSS_10.126

mayoditaṃ triyāmānte prabuddhāḥ stutadevatāḥ 
maṅgalālaṃkṛtāḥ paścād itihāsam adhīmahe ||  BKSS_10.127

anujñātās tato vaidyaiḥ sugandhisnehadhāriṇaḥ 
abhyasyāmaḥ sayānāni niyuddhāny āyudhāni ca ||  BKSS_10.128

tataḥ snātvā ca bhuktvā ca muhūrtaṃ yāpitaśramāḥ 
arthaśāstrāṇi śaṃsanto mahākāvyāni cāsmahe ||  BKSS_10.129

niśāmukhe tataḥ saudhe sāndracandraprabhājiti 
ramāmahe sukhaṃ kāntair veṇutantrīrutair iti ||  BKSS_10.130

atha sā nayanāntena śravaṇāntavisāriṇā 
bālikām antikāsīnāṃ dṛṣṭvāpaśyan madantikam ||  BKSS_10.131

tataḥ kṛcchrād ivotthāya nitambabharamantharam 
mayāsanne niviṣṭā sā manāg api na lakṣitā ||  BKSS_10.132

evam anyāpi gaṇikā tṛṇavad gaṇitā mayā 
yadāparā tadāyātā rūpiṇī rūpadevatā ||  BKSS_10.133

sābravīt kaṣṭam āyātam ito guru guror vacaḥ 
itaś cātithisatkāraḥ kim atra kriyatām iti ||  BKSS_10.134

mayoktaṃ devatābhyo 'pi guravo guravo yataḥ 
tasmād gurur guror ājñā saiva saṃpādyatām iti ||  BKSS_10.135

sābravīn na tvayotkaṇṭhā kāryā mitrāṇy apaśyatā 
kariṣyati nirutkaṇṭham ivaṃ tvā padmadevikā ||  BKSS_10.136

mamābhiprāyam ūhitvā lajjamāneva sābravīt 
na yuktam ananujñātaiḥ preṣyair āsannam āsitum ||  BKSS_10.137

idaṃ tv āstīrṇaparyaṅkaṃ śaraṇaṃ bhartṛdārakaḥ 
praviśya rathasaṃkṣobhakhedaṃ vinayatām iti ||  BKSS_10.138

tat praviśya tadādeśād vikasadramaṇīyakam 
śayanaṃ hemaratnāṅgaṃ sāpāśrayam apāśrayam ||  BKSS_10.139

pādasthāne tataḥ sthitvā sābravīt kaḥ karotu vaḥ 
mandapuṇyair asaṃbhāvyāṃ pādasaṃvāhanām iti ||  BKSS_10.140

pādasaṃvāhanaṃ kāryaṃ bhadraṃ syād yena kenacit 
saṃvāhakaviśeṣeṇa kim atreti mayoditam ||  BKSS_10.141

tayā tv ālambite pāde pāṇibhyām abhavan mama 
nirdoṣe mayi keneyaṃ prayuktā viṣakanyakā ||  BKSS_10.142

karaṇāny asvatantrāṇi na jāne kīdṛśaṃ manaḥ 
viceṣṭāni ca me 'ṅgāni dhig anāryām imām iti ||  BKSS_10.143

sā tu saṃvāhya caraṇau muhūrtam idam abravīt 
kathaṃ dāsajano vakṣaḥ śrāntaṃ vaḥ sevatām iti ||  BKSS_10.144

mama tv āsīt pragalbheyam anācārā ca yā mama 
spṛṣṭapādatalau hastāv urasy ādhātum icchati ||  BKSS_10.145

mamābhiprāyam ūhitvā sābravīd darśitasmitā 
uraḥ spṛśati vaḥ ko vā karābhyāṃ mūḍhadhīr iti ||  BKSS_10.146

āsīc ca mama kāpy eṣā devatā brahmavādinī 
paracittajñatā yasmān nāsti rāgavatām iti ||  BKSS_10.147

tayoktaṃ rathasaṃkṣobhajātakhedasya vakṣasaḥ 
stanotpīḍitakaṃ nāma saṃvāhanam aninditam ||  BKSS_10.148

yadi vāham anugrāhyā vakṣo vā prabalaśramam 
tato mām anujānīta bhartṛtantrā hi yoṣitaḥ ||  BKSS_10.149

āsīc ca mama dhīreyaṃ nirastakaruṇā ca yā 
anujñāṃ labhate yāvat tāvad āste nirākulā ||  BKSS_10.150

athainām abruvaṃ bāle parāyattaṃ nibodha mām 
yaḥ saṃvāhanaśāstrajñaḥ sa svatantraḥ pravartatām ||  BKSS_10.151

urasā stanasāreṇa sā madīyam uras tataḥ 
saṃvāhayitum ārabdhā sakampena savepathu ||  BKSS_10.152

sarvathālaṃ visarpantyā prasaṅgakathayānayā 
saṃkṣiptavastu ramye 'rthe na kadācid virajyate ||  BKSS_10.153

tataḥ krīḍāgṛhāt tasmād bāhyāṃ tām eva vīthikām 
upāgacchaṃ muhūrtāc ca tām evāryasutāgatā ||  BKSS_10.154

vanditvā prasthitaṃ sā māṃ kṣaṇam ālokya vismitā 
ālapan madhurālāpā smitapracchāditāratiḥ ||  BKSS_10.155

idaṃ bhavanam ātmīyaṃ pratyavekṣyaṃ sadā tvayā 
dṛśyamāno bhujaṃgo 'pi kālena paricīyate ||  BKSS_10.156

atha vastrāntam ālambya madīyaṃ padmadevikā 
vijñāpyam asti me kiṃcit tac ca nādyety abhāṣata ||  BKSS_10.157

tato hṛdayavāsinyā padmadevikayā saha 
tam eva ratham āruhya kumārāgāram āgamam ||  BKSS_10.158

tatra yuṣmān abhuñjānān paśyāmi sma mayā vinā 
upahāsaṃ ca kurvantaṃ taṃ tathā marubhūtikam ||  BKSS_10.159

dine 'nyatra ca sevitvā kṣaṇaṃ yuṣmān ahaṃ punaḥ 
gatvāryaduhitur mūlam āseve padmadevikām ||  BKSS_10.160

uktaś cāryaduhitrāham adhīrāḥ suhṛdas tava 
vṛttānto 'yam atas teṣāṃ mā gamat karṇagocaram ||  BKSS_10.161

tataḥ pratiṣṭhamānaṃ mām avocat padmadevikā 
tad vaḥ kiṃ vismṛtaṃ kāryam iti meti mayoditam ||  BKSS_10.162

tayoktaṃ kathayiṣyāmi punar apy āgatāya te 
dhatte saṃdhriyamāṇaṃ hi rahasyaṃ ramyatām iti ||  BKSS_10.163

athāparasmin divase gatvāryaduhitur gṛham 
śokamūkapravṛddhāsram apaśyam abalājanam ||  BKSS_10.164

karadvayāvṛtamukhī stambhe lagnā parāṅmukhī 
mandaśabdaṃ mayā dṛṣṭā krandantī padmadevikā ||  BKSS_10.165

tām apṛcchaṃ mahārājye vatsarāje surājani 
jaṅgamasya kutaḥ śoko yuvarāje ca rājati ||  BKSS_10.166

na kiṃcid api sāvocan mayā pṛṣṭāsakṛd yadā 
tadā kila viṣaṇṇo 'haṃ mumoha ca papāta ca ||  BKSS_10.167

tatra caikā pramṛjyāsraṃ mām avocat sacetanam 
tvannāthāślāghanīyeyam aśocyā padmadevikā ||  BKSS_10.168

asyās tu svāminīṃ paśya yuvarāje virājati 
yasyāḥ śokopataptāyāyato rakṣas tato bhayam ||  BKSS_10.169

atha vā paśya tām eva paśyatām eva pīḍyate 
tvādṛśāṃ suhṛdāṃ yasyāḥ samaduḥkhasajīvanam ||  BKSS_10.170

tadāveditamārgeṇa gatvā pramadakānanam 
dṛṣṭā kamalinīkūle tatrāryaduhitā mayā ||  BKSS_10.171

mṛṇālaśaivalāmbhojanalinīdalasaṃstaram 
śoṣayantī saniśvāsair muhur viparivartanaiḥ ||  BKSS_10.172

mudrikālatikā nāma dārikā hārikā dṛśaḥ 
tadaṅkanyastacaraṇā dhyāyantī puruṣottamam ||  BKSS_10.173

athopagamya saṃbhrāntas tāṃ kṛtāñjalir abravam 
devī duḥkhāṅgadānena saṃbhāvayatu mām iti ||  BKSS_10.174

sābravīd alam ākarṇya pravṛddhasukhabhāginaḥ 
tathā mamāpratīkārāṃ lajjāśokakarīṃ kathām ||  BKSS_10.175

ko hi nandanasaṃcārikāminījanakāmukaḥ 
taran makaragambhīrāṃ viśed vaitaraṇīm iti ||  BKSS_10.176

tataḥ prasādayantī tāṃ mudrikālatikābravīt 
bhartṛdārikayā kaścit smaryate na vimānitaḥ ||  BKSS_10.177

yadi ca svayam ākhyātum aśaktā bhartṛdārikā 
tato mām anujānātu dhṛṣṭo hi gaṇikājanaḥ ||  BKSS_10.178

evam uktābravīd evam evaṃ nāma nigadyatām 
akṛtvā sāhasaṃ kair vā mahāl labdho manorathaḥ ||  BKSS_10.179

na cemaṃ gomukhād anyaḥ śrotum ālāpam arhati 
bhedasaṃdhānadakṣo hi dūtaḥ kārye niyujyate ||  BKSS_10.180

athotsārya tato deśān mudrikālatikā kathām 
mahyam ākhyātum ārabdhā kṣaṇam adhīyatāṃ manaḥ ||  BKSS_10.181

bharato nāma rājāsīt trivargāntaparāyaṇaḥ 
sa samāhṛtavān kāntāḥ kumārīr ā mahodadheḥ ||  BKSS_10.182

yugapat pariniyāham etāḥ sarvā rahogatāḥ 
sukhāny anubhaviṣyāmi saṃtatānīty acintayat ||  BKSS_10.183

yasyāś ca prathamaṃ tena gṛhītaḥ kampanaḥ karaḥ 
tasyām eva sa saṃtuṣṭaḥ śuddhapuṇyārjitākṛtau ||  BKSS_10.184

pariśeṣās tu yās tāsāṃ manonayanahāriṇaḥ 
manoruhakarākārān aṣṭau prākalpayad gaṇān ||  BKSS_10.185

gaṇe gaṇe ca pramukhāṃ mukharābharaṇāvṛtām 
anujñātāsanacchatracāmarām akaron nṛpaḥ ||  BKSS_10.186

tā gaṇāntargatā yasmād anyāsāṃ ca mahattamāḥ 
taṃ mahāgaṇikāśabdam alabhanta narādhipāt ||  BKSS_10.187

mahāguṇās tataś cānyās tato 'py anyās tataḥ parāḥ 
yāvad ghaṭakasaṃghaṭṭakaṭhorakaṭayaḥ khalāḥ ||  BKSS_10.188

ya eṣa gaṇikābheda idānīm api dṛśyate 
tataḥ kālāt prabhṛty eva bharatena pravartitaḥ ||  BKSS_10.189

gaṇamukhyās tu yās tāsām ekasyāṃ kila saṃtatau 
jātā kaliṅgaseneyaṃ sarasyām iva padminī ||  BKSS_10.190

surāsuroragastrīṇāṃ nindantī rūpasaṃpadam 
anayā tanayā labdhā seyaṃ madanamañjukā ||  BKSS_10.191

eṣā rājakulaṃ yāntīṃ dṛṣṭvā mātaram ekadā 
aham apy āci yāmīti punaḥ punar abhāṣata ||  BKSS_10.192

jñātvā tu dṛḍhanirbandhāṃ sācī duhitaraṃ priyām 
gṛhītabālābharaṇām anayan nṛpasaṃsadam ||  BKSS_10.193

atha rājakulād eṣā nivṛttā lakṣitā mayā 
savikāsaiḥ satoṣeva kapolanayanādharaiḥ ||  BKSS_10.194

sthitā saṃprasthitāsīnā niṣīdantī ca saṃtatāḥ 
karoti sma sakhīmadhye rājāsthānagatāḥ kathāḥ ||  BKSS_10.195

dinaśeṣam atiprerya kṣaṇadāṃ ca sajāgarā 
prātaḥ sādaram ādatta citraṃ maṇḍanam ātmanaḥ ||  BKSS_10.196

prasthitā prasthitām dṛṣṭvā rājāsthānāya mātaram 
tayā pṛṣṭā kva yāsīti yatra tvam iti cābravīt ||  BKSS_10.197

tayoktam ananujñātaiḥ putri gantuṃ na labhyate 
rājāsthānaṃ tanusnehāḥ paruṣā hi narādhipāḥ ||  BKSS_10.198

tena mātar nivartasva labdhānujñā gamiṣyasi 
dhṛṣṭā hi dveṣyatāṃ yānti praṇayinyo 'pi yoṣitaḥ ||  BKSS_10.199

madhurāś copapannāś ca śrutvā mātur imā giraḥ 
kaṭukā durghaṭāś ceyaṃ manyamānā nyavartata ||  BKSS_10.200

dṛṣṭanaṣṭanidhāneva daridravaṇigaṅganā 
muktanidrāśanālāpā śayyaikaśaraṇābhavat ||  BKSS_10.201

ekadā prastutakathāḥ sakhīr iyam abhāṣata 
svaptum icchāmy ahaṃ sakhyas tāvan nirgamyatām iti ||  BKSS_10.202

yātāsu tāsu manasā yatsatyaṃ mama śaṅkitam 
etāḥ prasthāpitāḥ sakhyaḥ kim akāraṇam etayā ||  BKSS_10.203

yā sakhībhir vinā nidrāṃ naiva labdhavatī purā 
tasyās tā eva nighnanti nidrām iti na badhyate ||  BKSS_10.204

cintayitveti tiṣṭhantī jālavātāyanāvṛtā 
maṇḍanavyāpṛtām etāṃ paśyāmi sma sadarpaṇā ||  BKSS_10.205

abhirājakulaṃ sthitvā baddhāñjalir abhāṣata 
janmāntare 'pi bhūyāsam ahaṃ tasmin vadhūr iti ||  BKSS_10.206

dukūlapāśam āsajya kaṃdharāyām anantaram 
udalambayad ātmānaṃ satvarā nāgadantake ||  BKSS_10.207

vegād iṣur ivāgatya prāṇāpaharaṇodyatam 
kaṇṭhapāśaṃ tam etasyāḥ kālapāśam ivākṣipam ||  BKSS_10.208

śayanīyam athānīya sajalair vyajanānilaiḥ 
balāt pratyānayaṃ saṃjñāṃ pretarājakulād aham ||  BKSS_10.209

krameṇonmīlya nayane mantharā tāmratārake 
ninīya mayi mattaś ca pratyāhṛtyedam abravīt ||  BKSS_10.210

tad mitram atikaṣṭād yad vyasanāt kila rakṣati 
vyasane praharantyā tu śatrutvaṃ darśitaṃ tvayā ||  BKSS_10.211

ahaṃ hi sarvaduḥkānām idam utpannam ālayam 
tvayā jīvitam ujjhantī vidhṛtā kim akāraṇam ||  BKSS_10.212

ānukūlyena nirvāhya kālam ekapade tvayā 
vighnantyā mama saṃkalpaṃ darśitā pratikūlatā ||  BKSS_10.213

yad etad ucyate loke sarvathā na tad anyathā 
aśeṣopāyaduḥsādhyo mitram śatrur mahān iti ||  BKSS_10.214

bruvāṇām ity asaṃbaddham ity enām aham abruvam 
svāmini prabhur ity asmān upālambhena takṣasi ||  BKSS_10.215

idaṃ kathaya nas tāvad vyasane 'bhyudaye 'pi vā 
svāminyā vayam āyāte kasmin nābhyantarīkṛtāḥ ||  BKSS_10.216

jātāsi kṛpaṇedānīṃ dāsavargam apāsya yā 
tanum ekākinī tyaktvā sukham āsitum icchasi ||  BKSS_10.217

duḥkhahetum ataḥ śaṃsa yadi sādhyaṃ bhaviṣyati 
jīviṣyāmas tataḥ sarvāmariṣyāmo viparyaye ||  BKSS_10.218

atha sthitvā kṣaṇaṃ tūṣṇīṃ śanakair idam abravīt 
ekajīvaśarīrāyai kiṃ tubhyam api kathyate ||  BKSS_10.219

atha jānanty api tvaṃ māṃ nirlajjayitum icchasi 
idam ākhyāya te ko vā strībhyaḥ sāhasikaḥ paraḥ ||  BKSS_10.220

ahaṃ rājakulaṃ yātā devenāhūya sādaram 
dakṣiṇaṃ parighākāram ūrum āropitā tadā ||  BKSS_10.221

upaviṣṭas tu nṛpater ūrau vāme nṛpātmajaḥ 
mayā dṛṣṭaḥ praviṣṭaś ca hṛdayaṃ me anivāritaḥ ||  BKSS_10.222

dahane 'pi vasann antar na dahaty araṇīṃ sa tu 
saumyo 'pi puṇyavān asmān nirdhūmaṃ dagdhum icchati ||  BKSS_10.223

sa hetur asya duḥkhasya sakṛddarśanam āgataḥ 
adhunā śrūyamāṇo 'pi kiṃ vā vilapitair iti ||  BKSS_10.224

śrutvedam aham asyās tu jātā yat satyam ākulā 
upāyam etam āśaṅkya samudrotsekaduṣkaram ||  BKSS_10.225

hā heti hasitenoccair gūhamānā viṣaṇṇatām 
etām āśvāsayāmi sma niḥsārair vacanair iti ||  BKSS_10.226

muñca svāmini saṃtāpam api vidyādhareśvaram 
vaśayeyaṃ tava prītyai kiṃ punaḥ puruṣeśvaram ||  BKSS_10.227

kiṃ tu tvāravatā śakyaṃ na labdhaṃ phalam īpsitam 
rājāno 'pi hi sāmādīn krameṇaiva prayuñjate ||  BKSS_10.228

tena dhairyaprakarṣeṇa manaḥ s.amdhṛtya cañcalam 
lokenālakṣitā kāṃścit sahasva divasān iti ||  BKSS_10.229

taṃ ceyaṃ siddham evārtham arthibhāvād abudhyata 
antaś cākathayat toṣaṃ vikasan mukhapaṅkajā ||  BKSS_10.230

divase divase caitāṃ vacobhir madhurānṛtaiḥ 
kāryasaṃsiddhasaṃbaddhair darśitāśām ayāpayam ||  BKSS_10.231

vandhyottarair yadātmānaṃ vañcyamānām amanyata 
moktukāmā tadā prāṇān punar utprekṣitā mayā ||  BKSS_10.232

tataḥ saṃbhrāntayā gatvā mayāsyā mātur antikam 
saṃpradhārya tayā sārdham upāyo 'yam anuṣṭhitaḥ ||  BKSS_10.233

śarīraṃ rājaputrasya dvitīyam iva gomukhaḥ 
sa kenacid upāyena veśam āśu praveśyatām ||  BKSS_10.234

sa eva sahacāritvād āneṣyati nṛpātmajam 
manaḥśrotraharālāpo vasantam iva kokilaḥ ||  BKSS_10.235

kaliṅgasenayā cāyaṃ vṛttāntaḥ kathitas tadā 
padmāvatyai tayā cāsi cetasya iti bhāṣitaḥ ||  BKSS_10.236

tataḥ sārathikāyasthahastyārohādibhis tathā 
dhūrtair asmatprayuktais tvaṃ veśam etaṃ praveśitaḥ ||  BKSS_10.237

tisṛṇāṃ ca prayuktānām abhavad bhavataḥ priyā 
tantrīṇāṃ varṇatantrīva madhurā padmadevikā ||  BKSS_10.238

sā tu nirvartitasvārthā suhṛdarthaparāṅmukhī 
na nivedayate tubhyaṃ svārthabhraṃśaviśaṅkayā ||  BKSS_10.239

nopāyam aparaṃ dṛṣṭvā prayuktaṃ bhartṛdārikā 
asādhyāyataniśvāsā nirāśā dṛśyatām iti ||  BKSS_10.240

tad idaṃ duḥsahaṃ duḥkhaṃ yasmād asmākam āgatam 
tvadāyattaḥ sa śeṣaś ca saṃvidhattāṃ bhavān iti ||  BKSS_10.241

athāham abruvaṃ kasmān nakhacchedyam upekṣayā 
kuṭhāracchedyatāṃ nītaṃ bhavatībhir idaṃ tṛṇam ||  BKSS_10.242

svayam eva tato gatvā devī vijñāpitā mayā 
mucyatām eṣa saṃtāpaḥ siddhaṃ viddhi prayojanam ||  BKSS_10.243

yuvarājārthinī devī sa car7taguṇavatsalaḥ 
saṃdhātā gomukhaś ceti dhanyas trikasamāgamaḥ ||  BKSS_10.244

nāsty eva ca mamāyāsaḥ śaratkāntyunmanā yataḥ 
rājahaṃso hi nalinīṃ svayam evopasarpati ||  BKSS_10.245

alaṃ cālāpajālena sarvathāhaṃ nṛpātmajam 
svāminyai kārayiṣyāmi praṇāmam acirād iti ||  BKSS_10.246

sābravīn na nasaṃbhāvyam idaṃ nāgarake tvayi 
kiṃ tu prastāvam āsādya yatethāḥ kāryasiddhaye ||  BKSS_10.247

aprastāvaprayuktā hi yānti niṣphalatāṃ kriyāḥ 
aniṣṭaphalatāṃ vāpi kopayitvā prabhūn iti ||  BKSS_10.248

tatas tasyai namaskṛtya kumāravaṭakām agām 
ucchiṣṭān āgataś cāsmi gṛhītvā modakādikān ||  BKSS_10.249

tāṃ ca vijñāpayāmi sma rājaputreṇa modakaḥ 
svayam ārabhya hastābhyāṃ yuṣmabhyaṃ prahitā iti ||  BKSS_10.250

sābravīj jālam apy etad āśvāsayati mādṛśam 
āśvāsanti kṣaṇaṃ dṛṣṭvā mṛgā hi mṛgatṛṣṇikām ||  BKSS_10.251

mālyacandanatāmbūlavāsobhūṣaṇadhūpanaiḥ 
yuṣmābhiḥ preṣitānīti tām āśvāsitavān aham ||  BKSS_10.252

eṣa vijñāpayāmy adya śvo vijñāpayiteti ca 
alabdhāvasaraḥ kālam etāvantam ayāpayam ||  BKSS_10.253

atha mām abravīd devyāḥ purato mudrikālatā 
aho saṃbhāvanā kāryā mahānāgarako bhavān ||  BKSS_10.254

praṇāmaṃ kārayāmīti visphūrjya bhavatā tathā 
kim iyaṃ vañcyate mugdhā patrapuṣpaphalādibhiḥ ||  BKSS_10.255

atha vā tiṣṭha tāvat tvam aham evānayāmi tam 
viraktam api saṃdhātum alaṃ kauśalam asti naḥ ||  BKSS_10.256

evam uttejjitas tasyāgurubhir vacanair aham 
phalena jñāsyasīty uktvā prastāvāvahito 'bhavam ||  BKSS_10.257

yātrāyāṃ tu pravṛttāyām abhyāse 'tra yad eva me 
tan mayā kāritā yūyaṃ kṣiptvā hariśikhādikān ||  BKSS_10.258

yat tat pravahaṇaṃ gacchat pathi yuṣmābhir īkṣitam 
tad aryaduhitādhyāsta vidyudabhram iva dhvanat ||  BKSS_10.259

yatra yat tanmukhasyārddhaṃ lalāṭanihitāṅguli 
yuṣmabhyaṃ darśitaṃ vandyaṃ tat tayā vandamānayā ||  BKSS_10.260

yac ca vijñāpitā yūyam ānataṃ mukuṭaṃ manāk 
unnamyatām iti mayā tatrāpīdaṃ prayojanam ||  BKSS_10.261

āsīd āsāṃ praṇāmo 'yam aryaputreṇa nāgaraḥ 
kṛtas toṣayatā kāntām asmākaṃ svāminīm iti ||  BKSS_10.262

seyaṃ kāmayate devaṃ devī madanamañjukā 
prajñāparākramaprāṇaṃ lakṣmīr iva narādhipam ||  BKSS_10.263

ayatnopanatā ceyaṃ na pratyākhyātum arhati 
naveva mālatī mālā lobhanīyaguṇākṛtiḥ ||  BKSS_10.264

daṣṭānaṅgabhujaṃgena laghu saṃbhāvyatām asau 
na hy āśīviṣadagdhaantrāḥ kṣamante divasān iti ||  BKSS_10.265

iti gomukhataḥ śrutvā kathāṃ navadaśapriyām 
tatkathāpahṛtavrīḍaḥ prakāśam aham abravam ||  BKSS_10.266

tadaiva hṛdaye 'smākaṃ rājotsaṅganiṣaṇṇayā 
aśīrṇaṃ manmathataroḥ prakīrṇaṃ bījam etayā ||  BKSS_10.267

tadguṇaśravaṇāmbhobhiḥ sicyamānaṃ tadā tadā 
bādhamānaṃ mano jātam ucchvasatkarkaśāṅkuram ||  BKSS_10.268

tad dohadam ivāsādya priyāṃ pravahaṇe sthitām 
kampaniḥśvāsajananān amuñjat pallavān iva ||  BKSS_10.269

samāptāvayavo yāvan manobhavamahātaruḥ 
na samākramya mṛdnāti tāvad darśaya tām iti ||  BKSS_10.270

tenoktaṃ nartanācāryāv aspardhetāṃ parasparam 
tvatpravīṇo 'ham ity uktau tau ca bhūpatinā kila ||  BKSS_10.271

alaṃ vāṃ kalahaṃ kṛtvā karmaśāstravidau yuvām 
yasya yā kuśalā śiṣyā sa nartayatu tām iti ||  BKSS_10.272

śvaḥ suyāmunadantāṃ ca tasmād aryasutāṃ ca naḥ 
nṛtyantīṃ nṛpatir draṣṭā tatra draṣṭāstha tām iti ||  BKSS_10.273

yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī 
ity adhyāsitacetasā katham api prakrāntayā cintayā paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā ||  BKSS_10.274

atha nāgarakākāras tadākārasuhṛdvṛtaḥ 
saṃprasthāpya manaḥ pūrvaṃ nṛpāsthānam agām aham ||  BKSS_11.1

tatra puṣpakasaṃsthānamañcasthānaṃ mahīpatim 
praṇamya tadanujñātaṃ mañcāntaram aseviṣi ||  BKSS_11.2

raṅgāṅgaṇam athālokya kuśalaprekṣakākulam 
nṛtyācāryau namaskṛtya mahīpālam avocatām ||  BKSS_11.3

rājann upāntanepathye bhṛtye vaḥ samupāgate 
draṣṭum icchatha yāṃ pūrvam ājñāpayata tām iti ||  BKSS_11.4

so 'bravīn nṛtyagītādikalāśāstraviśāradaḥ 
gomukhaḥ sa ca yām āha sā pūrvaṃ nṛtyatām iti ||  BKSS_11.5

tābhyām āgatya pṛṣṭaś ca kā pūrvaṃ nṛtyatām iti 
sa suyāmunadanteti tadupādhyāyam ādiśat ||  BKSS_11.6

tatas tasyāṃ pranṛttāyāṃ pranṛttā nṛtyavedinaḥ 
raṅgaśeṣas tu niśceṣṭaḥ suṣuptāvasthāṃ gataḥ ||  BKSS_11.7

pratyāhṛtya tataś ceto hriyamāṇaṃ balāt tayā 
manonetrāṅgasaṃcārair anāhāryair acintayam ||  BKSS_11.8

nānugantum alaṃ rambhā nṛttam asyāḥ samenakā 
kuta eva parājetum abalā bālikā priyā ||  BKSS_11.9

rājahaṃsaḥ pipāsāndhaḥ prāptaḥ paṅkajinīṃ yathā 
paṅkāvilajalāṃ paśyet tathādhyāsam ahaṃ priyām ||  BKSS_11.10

avocaṃ gomukhaṃ cedaṃ jīyamānāṃ priyām aham 
aśaktaḥ prekṣituṃ tena raṅgān nirgamyatām iti ||  BKSS_11.11

tenoktam icchayā gantum āgantuṃ vā na labhyate 
vatsarājakulāt tena muhūrtaṃ sthīyatām iti ||  BKSS_11.12

viratāyāṃ tatas tasyāṃ purāṇārkarucāv iva 
jīvalokam iva jyotsnā priyā raṅgam arañjayat ||  BKSS_11.13

apṛcchaṃ gomukhaṃ cāsāṃ katamā padmadevikā 
mudrikālatikā ceti sa vihasyedam abravīt ||  BKSS_11.14

kīrtikāntyor iyaṃ madhye yā lakṣmīr iva rājate 
eṣā naḥ svāminī devī vāmato mudrikālatā ||  BKSS_11.15

na ceyaṃ śakyate jetum alaṃ vaḥ śaṅkayā yataḥ 
dṛṣṭā kena śarajjyotsnā khadyotaprabhayā jitā ||  BKSS_11.16

mayā vijayamāneyam anekaṃ nartakīśatam 
dṛṣṭā saṃbhāvayāmy asyās tena nṛttaguṇān iti ||  BKSS_11.17

gomukhābhimukho yāvat sāvadhānaṃ śṛṇomy aham 
tāvaj jaya jayety uccair vimuktaḥ prekṣakair dhvaniḥ ||  BKSS_11.18

raṅgād dṛṣṭā ca niryāntī bādhyamāneva sā mayā 
dainyavepathuvaivarṇyaviṣādaiḥ sahajair iva ||  BKSS_11.19

tato visarjitāsthānaṃ namaskṛtya mahīpatim 
svam āvāsaṃ vrajāmi sma kāntācintāpuraḥsaraḥ ||  BKSS_11.20

gomukhaṃ cābravaṃ kasmān mām idānīm upekṣase 
na hy ādeśam upekṣante tvādṛśā mādṛśām iti ||  BKSS_11.21

tenoktam aparaḥ kaścit pratyayārthaṃ visarjyatām 
śraddhāsyati na me vākyaṃ vipralabdhā hi sā mayā ||  BKSS_11.22

eṣām anyatamaṃ yāhi gṛhītveti mayodite 
marubhūtika evātra yogya ity ayam uktavān ||  BKSS_11.23

ayaṃ hariśikhas tāvan nītyā vakragatiḥ kṛtaḥ 
apāyaśatam ālokya kadācij jālam ālikhet ||  BKSS_11.24

kathaṃ kaṣṭatame bālo vyasanānāṃ catuṣṭaye 
yatpradhānastriyas tatra rājaputraḥ pravartyate ||  BKSS_11.25

evam aṅgulibhaṅgena vicāryālīkapaṇḍitaḥ 
vihanyād api naḥ kāryaṃ tasmād eṣa na yujyate ||  BKSS_11.26

tapantako 'pi bālatvān mūḍhaḥ śūnyamukho yataḥ 
tasmād evaṃvidhe kārye niyogaṃ nāyam arhati ||  BKSS_11.27

vikramaikarasatvāc ca samartho marubhūtikaḥ 
abhyastasāhasas tasmād eṣa prasthāpyatām iti ||  BKSS_11.28

tatas tau sahitau yātau cirāt tu marubhūtikam 
prāptaṃ hariśikho 'pṛcchat kiṃ vṛttaṃ bhavator iti ||  BKSS_11.29

tenoktam āvayos tāvad veśamadhena gacchatoḥ 
āyāty abhimukhī yaiva saiva yāti parāṅmukhī ||  BKSS_11.30

bhañjantī cāṅgulīḥ krodhād vadaty āraktalocanā 
na spraṣṭavyo na saṃbhāṣyo gomukhaḥ pāpavān iti ||  BKSS_11.31

kruddhadauvārikākrāntahāṭakastambhatoraṇaiḥ 
kakṣyādvāraiḥ praviṣṭau svaḥ sthānam aryasutāsthitam ||  BKSS_11.32

tatraikā dārikāvocad dārikāḥ paśyatādbhutam 
dhūrtenānena cāturyād gomayaṃ pāyasīkṛtam ||  BKSS_11.33

aparādho 'yam etāvat sarpaḥ prāṇaharaḥ kṛtaḥ 
tam eva paśyatānena vācālena guṇīkṛtam ||  BKSS_11.34

vandamāno yadā kopāt svāminyā nābhinanditaḥ 
saṃbhrāntaś ca vilakṣaś ca tadā tām āha gomukhaḥ ||  BKSS_11.35

manye niṣkāraṇaṃ kopaṃ devyāḥ ko nāma mādṛśaḥ 
sevakaḥ paricittajñaḥ svāminaṃ kopayed iti ||  BKSS_11.36

tathānyatamayā kopāt tālavṛntabhṛtoditam 
kathaṃ niṣkāraṇo nāma kim idaṃ laghu kāraṇam ||  BKSS_11.37

utkaṇṭhādarśam icchantī kasyāpi cirakāṅkṣitam 
tvayā nartayatā kāntā kim iyaṃ sukham āsitā ||  BKSS_11.38

atha vā tad gataṃ nāma svāmī kiṃ karaṇaṃ tvayā 
paśyann abhimukhaṃ prītyā sa tathā vimukhīkṛtaḥ ||  BKSS_11.39

bhavān paśyatu vā mā vā tvadvidheyo yuvā janaḥ 
tvam icchasi jayaṃ yasyāḥ kim asau na parājitā ||  BKSS_11.40

tato bhiyāvanamitaṃ mukham unnamya gomukhaḥ 
uktavān paśyatānarthaṃ doṣo bhūto guṇo 'pi naḥ ||  BKSS_11.41

yadi prāk svāminī nṛtyet tayā rājā sutoṣitaḥ 
kadācid itarāṃ naiva paśyed vṛttakutūhalaḥ ||  BKSS_11.42

tadā ca guṇavidveṣī jano vaktā bhaved yathā 
pakṣapātān narendreṇa dṛṣṭā madanamañjukā ||  BKSS_11.43

itarā yadi nṛtyantī tena dṛṣṭā bhavet tadā 
norvaśīm api paśyet saḥ kuto madanamañjukām ||  BKSS_11.44

prītyā yaś conmukhaḥ paśyan kṛtaḥ svāmī parāṅmukhaḥ 
mayopāyaḥ prayukto 'sau katham ity avadhīyatām ||  BKSS_11.45

na suyāmunadantāyāḥ śakyaḥ kartuṃ parābhavaḥ 
kṛtānukaraṇaiḥ sākṣād bharatenāpi nṛtyatā ||  BKSS_11.46

aryaputre tu vimukhe yuṣmābhiḥ sā parājitā 
sahajair iva vaivarṇyavivādasvedavepanaiḥ ||  BKSS_11.47

tena bravīmi sevāpi yāti yady aparādhatām 
bhaktyārādhitabhartāraḥ sevakā hanta duḥsthitāḥ ||  BKSS_11.48

athavā sāparādho 'pi dūtaḥ saṃmānam arhati 
saṃdeśaśravaṇāt tena saṃmānayata mām iti ||  BKSS_11.49

atha sātra parāvṛtya prasādaviśadānanā 
īṣadvihasitajyotsnāsalilasnapitādharā ||  BKSS_11.50

ayi candramukhaṃ mā sma gomukhaṃ puruṣaṃ vada 
na hi vatseśvarāsannāḥ śrūyante strīsuhṛddruhaḥ ||  BKSS_11.51

anālāpena yac cāsi kṣaṇam āyāsito mayā 
tat kṣamasva na hi svāsthābādhante tvādṛśām iti ||  BKSS_11.52

tataḥ sā gomukhenoktā draṣṭum icchati vaḥ priyaḥ 
saṃdehaś ced iyaṃ mudrā tadīyā dṛśyatām iti ||  BKSS_11.53

tayoktaṃ kumbhakārāṇāṃ koṭir vasati vaḥ pure 
koṭiḥ kim iti nānītāna hi te kṣīṇamṛttikāḥ ||  BKSS_11.54

tenoktaṃ kena vānītā mudrā vā mṛttikāmayī 
na hy ārabhyamahākāryāḥ pramādyanti sacetasaḥ ||  BKSS_11.55

yaugandharāyaṇasutaḥ priyaṃ mitraṃ priyasya vaḥ 
svāminā preṣitaḥ prītyā dṛśyatāṃ marubhūtikaḥ ||  BKSS_11.56

atha devī namaskṛtya prītā vijñāpitā mayā 
yat saṃdiśati naḥ svāmī yuṣmabhyaṃ tan niśāmyatām ||  BKSS_11.57

preritaḥ tvām ahaṃ draṣṭuṃ yena lakṣmīm ivālasaḥ 
krīḍatāsmadvidhair eṣa vilakṣaḥ kriyatām iti ||  BKSS_11.58

prasthitāyāṃ tato devyām āha māṃ padmadevikā 
iyaṃ prasādhyate yāvat tāvad āstāṃ bhavān iti ||  BKSS_11.59

devyā saha praviśyāntar muhūrtād iva sā tataḥ 
āha prakṛṣṭapramudā praphullanayanotpalā ||  BKSS_11.60

mayā kaliṅgasenāyai tayā gatvā rumaṇvate 
tenāpi bhūmipataye vṛttānto 'yaṃ niveditaḥ ||  BKSS_11.61

tenoktaṃ kim ihākhyeyaṃ taruṇo nanu dārakaḥ 
jīvalokasukhāny eṣa tasmād anubhavatv iti ||  BKSS_11.62

seyaṃ rājñābhyanujñātā guruṇā manmathena ca 
iyam āyāti te paścād yātu tāvad bhavān iti ||  BKSS_11.63

atha praviśya saṃbhrāntā pratīhārī nyavedayat 
sayāno gomukhaḥ prāha laghu śrāvaya mām iti ||  BKSS_11.64

mayoktaṃ gomukhas tāvad ekākī praviśatv iti 
sa praviśyoktavān dvāre devī kiṃ vidhṛteti mām ||  BKSS_11.65

ajñātapramadāsaṅgam ākulībhūtamānasam 
kuru nāgarakaṃ tāvat tvaṃ mām ity aham uktavān ||  BKSS_11.66

tenoktaṃ yuddhavelāyāṃ damyante turagā iti 
yad etad ghuṣyate loke tad etat tathyatāṃ gatam ||  BKSS_11.67

na nāgarakatāṃ prāptum upadeśena śakyate 
iyaṃ hi mokṣavidyeva prayogāvṛttisādhanā ||  BKSS_11.68

saṃkṣepatas tu vakṣyāmi yad yad devī kariṣyati 
tat tad evānukuryās tvaṃ dakṣo hi labhate śriyam ||  BKSS_11.69

anuśiṣya sa mām evaṃ niryāyānīya ca priyām 
sukhaṃ supyāstam ity uktvā yathāsvaṃ sasuhṛdgataḥ ||  BKSS_11.70

tataḥ praviśya dayitā mām ardhākṣṇā niraikṣata 
kṛtaṃ tathaiva ca mayā vanditena ca vanditā ||  BKSS_11.71

sarvathā yad yad evāham anayā kāritas tadā 
tad evānukaromi sma nartanācāryaśiṣyavat ||  BKSS_11.72

atha buddhvānukūlaṃ mām iyam anvarthavedinam 
smitvā sotkamparomāñcaṃ gāḍham aṅgam apīḍayat ||  BKSS_11.73

tato 'ham anapekṣyaiva tatkṛtānukṛtakramam 
aśarīrasya kasyāpi gato bhūtasya vaśyatām ||  BKSS_11.74

strīpuṃsatām āgatayor anabhipretanidrayoḥ 
pradoṣa eva kṣaṇadā kṣīṇā kṣaṇavad āvayoḥ ||  BKSS_11.75

prātaḥ pravahaṇenaiva priyām ādāya gomukhaḥ 
mātur evānayad gehaṃ manmānasapuraḥsarām ||  BKSS_11.76

vardhamānarater evam atiyāteṣu keṣucit 
dineṣu mama saṃprāptaḥ senānīr idam abravīt ||  BKSS_11.77

adyāṣṭāsu prayāteṣu muhūrteṣu pravakṣyati 
mauhūrtānumato rājā rātreḥ śāntipuraḥsaram ||  BKSS_11.78

tārayiṣyāmi yamunām ahaṃ yātrāgataṃ janam 
yuṣmābhir api kartavyaṃ yat tad ājñāpyatām iti ||  BKSS_11.79

mayoktaṃ gomukho gatvā yuṣmān vijñāpayiṣyati 
iti tasmin nate mahyaṃ gomukhena niveditam ||  BKSS_11.80

adha sakāmukagaṇaḥ śvo gantā gaṇikāgaṇaḥ 
tenaiva sahitā yūyaṃ gantāraḥ śanakair iti ||  BKSS_11.81

gomukhena tu vṛttānte kathite 'smin rumaṇvate 
pratiṣṭhe sasuhṛt prātaḥ pṛṣṭhato janasaṃhateḥ ||  BKSS_11.82

tac ca krīḍāgṛhaṃ prāpya kalpitaṃ yamunātaṭe 
divasaṃ gamayāmi sma taṃ triyāmāmukhotsukaḥ ||  BKSS_11.83

gomukhānītayā sārdham āsitvā kāntayā saha 
niśāyāṃ yātakalpāyām apaśyaṃ rudatīm imām ||  BKSS_11.84

kim etad iti pṛṣṭā ca mayā saṃbhrāntacetasā 
yadā noktavatī kiṃcit tadānyā dārikābravīt ||  BKSS_11.85

apaiti guṇavatsaṅgād doṣo doṣavatām kila 
gaṇikāśabdadoṣas tu nainām adyāpi muñcati ||  BKSS_11.86

kāśirājasya yā kanyā vṛtā tubhyaṃ purodhasā 
tasyāś cāmaradhāriṇyā bhavitavyaṃ kilānayā ||  BKSS_11.87

seyam utprekṣya tad duḥkhaṃ dāruṇaṃ maraṇād api 
viṣapānakṛtotsāhā hātum icchaty asūn iti ||  BKSS_11.88

mayoktam aham apy aṅgaṃ tvadviyogarujāturam 
nityotkṣapitam akṣībaṃ tyaktvā sthāsyāmy avedanaḥ ||  BKSS_11.89

ity asminn eva samaye prāptā hariśikhādayaḥ 
vṛttāntam evam ākarṇya bhīṣaṇaṃ sabhiyo 'bhavan ||  BKSS_11.90

tataḥ saṃbhāṣya suhṛdāv avocan marubhūtikaḥ 
vayam eva v.isaṃ pūrvaṃ pibāmaḥ kalpyatām iti ||  BKSS_11.91

tato hariśikhenoktaṃ kvāsau saṃprati gomukhaḥ 
yo hi mūlam anarthasya sa tāvat pāyyatām iti ||  BKSS_11.92

tena gomukham āhvātuṃ prahitāgatya dārikā 
abravīd gomukho vakti kiṃ mayātaḥ prayojanam ||  BKSS_11.93

dīrghajīvitanāmānam adhyāyaṃ ciravismṛtam 
aham adhyetum ārabhdo vaidyād prāṇapradād iti ||  BKSS_11.94

tato hariśikhenoktaḥ kruddhena marubhūtikaḥ 
preryamāṇaṃ galāṣṭrābhiḥ śīghram ānaya taṃ śaṭham ||  BKSS_11.95

 || BKSS_11.96

yas tvayā ghaṭito 'narthaḥ svāmino jīvitaḥ sukham 
svāminyā saha saṃyogaḥ so 'yam evaṃ vijṛmbhate ||  BKSS_11.97

so 'bravīt so 'yam āyāto vādaḥ saṃprati satyatām 
jvariṣyāmīti saṃcintya maṇḍaṃ pibati muṇḍitaḥ ||  BKSS_11.98

sa kālas tāvad āyātu svāminī yad viśaṅkitā 
tatraiva vidyāma nyañco pāsyāmas tyajyatāṃ tvarā ||  BKSS_11.99

atha vālaṃ pralāpena mahīpālaṃ tapantakaḥ 
vijñāpayatu tenāsya dattaḥ pūrvam ayaṃ varaḥ ||  BKSS_11.100

aprasaṅge 'pi bhavatā kāryā vijñāpinā mayi 
siddhiṃ yāsyati cāvaśyaṃ mā sma śaṅkāṃ karod iti ||  BKSS_11.101

itīmām anukūlābhir vāgbhir āśyāsya gomukhaḥ 
mātur evānayan mūlaṃ prāviśāma tataḥ purīm ||  BKSS_11.102

kumāravaṭakāsthena mayānūktas tapantakaḥ 
gomukhena yad ākhyātaṃ tat kāryaṃ sādhyatām iti ||  BKSS_11.103

tapantakas tu sāsphoṭam idaṃ siddhim iti bruvan 
gatvā rājakulaṃ tasmād āgatyedam abhāṣata ||  BKSS_11.104

rājapādair ahaṃ pṛṣṭas tāta kiṃ kriyatām iti 
śālīnena mayāpy uktaṃ modako dīyatām iti ||  BKSS_11.105

evaṃ mālāphalādīni niḥsārāṇi tapantakaḥ 
yācate sma prahīṇatvād gatvā gatvā mahīpatim ||  BKSS_11.106

iti saśarīrayā kṣaṇam iva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān 
dinarajanīvihāraviparītam aham caritai rathacaraṇāhvayasya caritāni viḍambitavān ||  BKSS_11.107

atha māṃ kṛtakartavyaṃ sukhāsīnam aharmukhe 
vādī jita ivācchāyas trapayā gomukho 'bravīt ||  BKSS_12.1

aham aryasutāṃ nītvā gṛhaṃ svagṛham āgataḥ 
tato 'pi vandituṃ devyau narendrāntaḥpuraṃ gataḥ ||  BKSS_12.2

vanditā ca vihasyāha devī padmāvatī yathā 
kiṃkāraṇaṃ vadhūr adya nāsmān āyāti vanditum ||  BKSS_12.3

bhrātrā te kiṃ na muktaiva na vādyāpi vibudhyate 
kopitā vā bhaved bhartrā śiṣṭā duścaritair iti ||  BKSS_12.4

athāgat hatoraskā krandantī padmadevikā 
nāsti naḥ svāminīty uktvā devyor nipatitā puraḥ ||  BKSS_12.5

tato devyau tataḥ śeṣam aśeṣam avarodhanam 
rājā ca śrutavṛttāntaḥ sāsthāno dhairyam atyajat ||  BKSS_12.6

tataḥ prāpyācirāt saṃjñāṃ māgadhyā padmadevikā 
kathaṃ jānāsi nāstīti pṛṣṭācaṣṭa niśāmyatām ||  BKSS_12.7

yathaiva gomukhenāsau svam āvāsaṃ praveśitā 
tathaiva kagiti ghrāto gandho 'smābhir amānuṣaḥ ||  BKSS_12.8

akasmāc ca kṣaṇaṃ nidrāṃ gacchāmaḥ pratibudhya ca 
śūnyām īkṣāmahe śayyām aśrīkāṃ nalinīm iva ||  BKSS_12.9

tato hā heti vikruṣya samūrchāḥ kṣaṇam āsmahe 
na kvacic ca vicinvatyaḥ paśyāmaḥ svāminīm iti ||  BKSS_12.10

kaliṅgasenayā tv atra śokagadgadayoditam 
idaṃ tad āgataṃ manya durvidyādharaceṣṭitam ||  BKSS_12.11

bālikām aham ādāya pūrvaṃ madanamañcukām 
harmyāgre krīḍayāmi sma candrikāsaṅgaśītale ||  BKSS_12.12

ehi vidyādharā ehi gṛhāṇemāṃ surūpikām 
ekām eva mayā labdhāṃ sutāṃ durlabhikām iti ||  BKSS_12.13

tataś carmāsikeyūrahārādikarabhāsuraḥ 
avātarad divaḥ ko 'pi divyagandhasragambaraḥ ||  BKSS_12.14

dūrād eva ca māṃ bhītāṃ mā bhaiṣīr iti sāntvayan 
gambhīradhvanivitrastatanayām idam abravīt ||  BKSS_12.15

yadi mahyam iyaṃ dattā satyena tanayā tvayā 
tato muñca nayāmy enāṃ nyāsabhūtā hi kanyakā ||  BKSS_12.16

nāmnā mānasavego 'haṃ vidyādharagaṇādhipaḥ 
sarvavijñeyavijñānamanojvalitadhīr iti ||  BKSS_12.17

anicchantī tatas tasya saṃnidhau ciram āsitum 
prayatnād dhairyam ādhāya pragalbheva tam abravam ||  BKSS_12.18

arhaty avaśyam eveyam īdṛśī tvādṛśaṃ patim 
na punar dīyate tāvad bālikā śaiśavād iti ||  BKSS_12.19

atha mām abhivādyāsāv ulkāsaṃghātabhāsuraḥ 
dṛśyamāno mahāvegaḥ kṣaṇenāntarhito 'bhavat ||  BKSS_12.20

tena bravīmi tenādya tat smṛtvā kṣudrabuddhinā 
vidyādharādhamenāsau nītā yadi bhaved iti ||  BKSS_12.21

sarvathā dṛśyate neha devī madanamañjukā 
yad atrānantaraṃ nyāyyaṃ tad anuṣṭhīyatām iti ||  BKSS_12.22

tataḥ samutpatann eva śokaḥ krodhena māmakaḥ 
preritaḥ pavaneneva prabalena balāhakaḥ ||  BKSS_12.23

strītaskara durācāra mūḍha mānasavegaka 
tiṣṭha tiṣṭha kva yāsīti prālapaṃ gaganonmukhaḥ ||  BKSS_12.24

yugapat krodhaśokābhyāṃ śoṣito 'haṃ krameṇa ca 
yathānilatuṣārābhyāṃ śiśire kamalākaraḥ ||  BKSS_12.25

gomukhas tu nṛpāhutaḥ pratyāgatyedam abravīt 
kim etad iti pṛṣṭena vṛttānto 'yaṃ mayoditaḥ ||  BKSS_12.26

tataḥ saṃbhramavisrastam ākarṣann uttarāmbaram 
viṣādākulito rājā prasthito yuṣmadantikam ||  BKSS_12.27

antare ca rumaṇvantam āha keyaṃ pramāditā 
sarvathā khyāpitaṃ lokair bhavatāṃ nītikauśalam ||  BKSS_12.28

yuktaṃ tadā yadālocya mahat sīdat prayojanam 
vipralabdho 'smi yuṣmābhir devyā vāsavadattayā ||  BKSS_12.29

adhunā dhriyamāṇe 'pi samarthasacive mayi 
apanītā vadhūḥ kasmād bālān mama sutād iti ||  BKSS_12.30

sa tam āha nivartadhvam alaṃ tatra gatena vaḥ 
yuṣmān dṛṣṭvā hi sa śiśuḥ prāṇān api parityajet ||  BKSS_12.31

ājñāpayatha māṃ yac ca yac ca vijñāpayāmi vaḥ 
āsīnān āsane tena nivṛtya sthīyatām iti ||  BKSS_12.32

upaviṣṭāya cācaṣṭa sphuṭaṃ divyena sā hṛtā 
anāthāpi na vaḥ kācit kenacit paribhūyate ||  BKSS_12.33

yāvad antaḥpurāṭavyau yāvac ca gṛhapakṣiṇaḥ 
nāsty asau yo na cāsmābhir īkṣitaś cāracakṣuṣā ||  BKSS_12.34

ākāśe tu na me prajñā kramate divyagocare 
tena vidyādhareṇāsau hṛteti hṛdaye mama ||  BKSS_12.35

atha vā bhavatūdyāne yuvarājaḥ parīkṣatām 
kadācit kupitā bhartre tatrāsīta vadhūr iti ||  BKSS_12.36

kupitānāṃ hi bhartṛbhyaḥ śrūyante kulayoṣitām 
sādhubhiḥ kathyamānāni pañca sthānāni tad yathā ||  BKSS_12.37

śvaśrūbhrātṛnanāndṛṇāṃ bhartṛmitrasya vā gṛham 
duṣṭasaṃcāraśūnyāni mandiropavanāni vā ||  BKSS_12.38

atrāntare kathitavān ākhyānaṃ marubhūtikaḥ 
prastāve yan mayā pūrvaṃ śrutaṃ tad avadhīyatām ||  BKSS_12.39

aṣṭāvakrasya duhitā sāvitrī nāma kanyakā 
āsīd yā caritākāraiḥ sāvitrīm atiricyate ||  BKSS_12.40

aṣṭāvakram ayāciṣṭa kadācid ṛṣir aṅgirāḥ 
brahmann akṛtadāro 'smi sutā me dīyatām iti ||  BKSS_12.41

so 'bravīd bhavataḥ ko 'nyas trailokye 'pi varo varaḥ 
kiṃ tu datteyam anyasmai kṣamatāṃ bhagavān iti ||  BKSS_12.42

tasya bhrātā vṛṣo nāma sa cāṅgirasam abravīt 
amṛtā nāma duhitā mama sā gṛhyatām iti ||  BKSS_12.43

pariṇīya tu tāṃ kanyām amṛtām amṛtopamām 
ātmānam aṅgirā mene pītāmṛtam ivāmṛtam ||  BKSS_12.44

sā kadācit kathaṃcit taṃ kāraṇe 'lpe 'pi pīḍitā 
upālabdhavatī nātham ṛṣiputrasya vallabhā ||  BKSS_12.45

cakṣūraktena bhavatā sāvitrī svayam arthitā 
ahaṃ tv anicchate tubhyaṃ pitrā dattā balād iti ||  BKSS_12.46

nānāvidhaiḥ sa śapathair amṛtāṃ parisantvayan 
kaṃcid abhyanayat kālam ekadāstaṃgate ravau ||  BKSS_12.47

paścāt sandhyām upāsīnam āsīnaṃ maunadhāriṇam 
apṛcchad amṛtāgatya kiṃ dhyāyati bhavān iti ||  BKSS_12.48

tena vanditasaṃdhyena cirād uktaṃ nanu priye 
devīṃ vihāya sāvitrīṃ kim anyac cintayāmy aham ||  BKSS_12.49

atha sā śrutam ity uktvā svasminn āśramapādape 
devatābhyo namaskṛtya śarīram udalambayat ||  BKSS_12.50

ākṛṣṭakaṇṭhapāśā ca puraḥ praikṣata devatām 
vidyutpiṅgajaṭābhārāṃ sākṣamālākamaṇḍalum ||  BKSS_12.51

tato dantaprabhājālaprabhāsitatapovanā 
devatāvocad amṛtām amṛteneva siñcatī ||  BKSS_12.52

putri mā sma tyaja prāṇān dustyajān dharmasādhanān 
straiṇam ajñānam āśritya saṃtuṣṭo hi patis tvayā ||  BKSS_12.53

nāṣṭāvakrasya duhitā sāvitrī tena cintitā 
kiṃ tv ahaṃ brahmarudraādisaptalokanamaskṛtā ||  BKSS_12.54

sarvathā matprasādāt te putri putro bhaviṣyati 
balena tapasā yasya na samāno bhaviṣyati ||  BKSS_12.55

iti dattvā varaṃ tasyai sāvitrī divam āśrayat 
amṛtāpi gatāśaṅkā bhartrā saha sameyuṣī ||  BKSS_12.56

tena bravīmi kupitā kadācid amṛteva sā 
udyānaṃ praviśett tatra svayam anviṣyatām iti ||  BKSS_12.57

athāhaṃ śibikārūḍhaḥ prasthito veśam asmṛtiḥ 
cakṣuścetoharākārāḥ paśyan veśyāḥ samūhaśaḥ ||  BKSS_12.58

āsīc ca mama devībhyāṃ prayogo 'yam anuṣṭhitaḥ 
api nāmāsya kasyāṃcit striyāṃ bhāvo bhaved iti ||  BKSS_12.59

tadāyaṃ mohasaṃkalpo na hi saṃkalpajanmanaḥ 
rater anyāsu saṃkalpaḥ pramadāsu pravartate ||  BKSS_12.60

tataḥ saṃkalpayann evam acandrikam ivāmbaram 
kāntāmātur gṛhaṃ kāntaṃ kāntāśūnyam upāgamam ||  BKSS_12.61

prakāśān aprakāśāṃś ca pradeśān bahuśo bahūn 
anviṣyanto bhramāma sma na cāpaśyāma tatra tām ||  BKSS_12.62

gomukhoddiṣṭamārgaś ca praviśya gṛhakānanam 
pṛcchāmi sma priyāvārttāṃ sākṣiśākhāmṛgāṇḍajān ||  BKSS_12.63

kebhyaścit kupitaḥ śāpān kebhyaścid vitaran karān 
viḍambayann aśāstrajñam ity utkaṭarasaṃ naṭam ||  BKSS_12.64

athopagamya tvaritaḥ prahṛṣṭo marubhūtikaḥ 
aryaputrāryaduhitā mayā dṛṣṭety abhāṣata ||  BKSS_12.65

tatas tasya parāmṛjya pāṇinā vikasanmukham 
api satyam idaṃ saumya syāt krīḍety aham abravam ||  BKSS_12.66

so 'bravīt satyam apy etat krīḍā yaiṣātiharṣajā 
asatye hy atra yā krīḍā tad unmattavijṛmbhitam ||  BKSS_12.67

atha vālaṃ vimarśena mahābhyudayavairiṇā 
tvaritaṃ gamyatāṃ yasmān nārtaḥ kālam udīkṣate ||  BKSS_12.68

paśyāmi sma tato gacchann aśokaśiśum agrataḥ 
raktaṃ kusumasaṃghātam ayam ābhūmipallavam ||  BKSS_12.69

akāle kim aśokasya kusumānīti cintayan 
tasya skandhe hriyālīnam apaśyaṃ prāṇadāyinīm ||  BKSS_12.70

āsīc ca mama kiṃ citraṃ yat pādasparśadohadaḥ 
sadyaḥ kusumito 'śokaḥ prāpya sarvāṅgasaṃgatim ||  BKSS_12.71

idam atra mahat citraṃ yadālokitam etayā 
vanadevatayodyānaṃ sakalaṃ na vijṛmbhitam ||  BKSS_12.72

sarvathācetanā vṛkṣāḥ kāntāyā darśane sati 
subhage nirvikāratvād aṅgāratuṣabhasmavat ||  BKSS_12.73

athāliṅgitum ārabdhaḥ sānurāgam ahaṃ ca tām 
tayā cāṅgāni saṃhṛtya mā tāvad iti vāritaḥ ||  BKSS_12.74

tataḥ prasarabhaṅgena vilakṣam upalakṣya mām 
sābravīd aparodho 'yam aryaputreṇa mṛṣyatām ||  BKSS_12.75

ārādhitavatī yakṣam ahaṃ kanyā satī yathā 
aryaputrasya bhūyāsaṃ dayitā paricārikā ||  BKSS_12.76

tubhyaṃ kārye ca saṃsiddhe śamīlājasugandhinā 
pānaṃ hastena dāsyāmi prasīdatu bhavān iti ||  BKSS_12.77

sa ca tasya prasādān me yātaḥ siddhiṃ manorathaḥ 
āyācitaṃ tu yakṣāya na mayā pratiyācitam ||  BKSS_12.78

tenāhaṃ pānaśauṇḍena nītā dhanapateḥ sabhām 
vṛttāntaḥ kathitaś cāyam athokto dhanadena saḥ ||  BKSS_12.79

āyācitam iyaṃ tubhyam acireṇaiva dāsyati 
nītvā samarpaya kṣipraṃ dārakāya vadhūm iti ||  BKSS_12.80

tena cāham ihānītā gaganāgamanāc ca me 
śarīraṃ paruṣībhūtaṃ vāritā stha tato mayā ||  BKSS_12.81

 |
tasmai yakṣāya yuṣmābhiḥ sa me saṃpādyatām iti ||  BKSS_12.82

athāsyai ganikādhyakṣo rājādeśaṃ nyavedayat 
adyārabhya kulastrītvaṃ bhavatīnāṃ bhavatv iti ||  BKSS_12.83

taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham 
yācñāvṛttikadarthitair bahubhir apy āptair na hi prārthakāḥ prītiṃ yānti tathā yathā tanubhir apy arthaiḥ sukhābhyāgataiḥ ||  BKSS_12.84

tato divasam āsitvā kāntāmātur ahaṃ gṛhe 
priyāṃ navavadhūveṣāṃ pradoṣe pariṇītavān ||  BKSS_13.1

prasādād aryapādānāṃ kulastrītvam upāgatām 
tām ādāya svam āvāsaṃ pravṛttotsavam āgamam ||  BKSS_13.2

tatra sā sadhanādhyakṣaṃ taṃ yakṣaṃ kusumādibhiḥ 
abhyarcya pānadānena suduṣtoṣam atoṣayat ||  BKSS_13.3

padmarāgamayīṃ śuktiṃ padmarāgadravatviṣaḥ 
ādāya madhunaḥ pūrṇāṃ tato mām abravīt priyā ||  BKSS_13.4

maṅgalānāṃ pradhānatvāt kāryasaṃsiddhidāyinī 
eṣā dhanapateḥ śeṣā svādur āsvādyatām iti ||  BKSS_13.5

mayoktam ananujñātas tātapādair guṇān api 
nāhaṃ sevitum icchāmi kiṃ punar vyasanaṃ mahat ||  BKSS_13.6

tataḥ sā dṛḍhasaṃrambhā śapathair avyatikramaiḥ 
cirān niruttarīkṛtya mām anicchum apāyayat ||  BKSS_13.7

pītaikamadhuśuktiṃ ca māṃ sāpṛcchat kṛtasmitā 
kim āsvādam idaṃ pānam iti pratyabravaṃ tataḥ ||  BKSS_13.8

āpāne madhurāsvādam anusvāde tu tiktakam 
kṣaye kaṣāyakaṭukam avacchede manāg iti ||  BKSS_13.9

sābravīd vyaktam adyāpi na jānītha rasaṃ punaḥ 
pīyatām iti pītaṃ ca punas tadvacanād mayā ||  BKSS_13.10

idaṃ kīdṛśam ity asyai pṛcchatyai kathitaṃ mayā 
kim artham api me cittaṃ gatam asvasthatām iti ||  BKSS_13.11

tayoktam aparāpy ekā śuktir āsvādyatāṃ tataḥ 
gamiṣyaty acirād eva cittaṃ te svasthatām iti ||  BKSS_13.12

tasyām api ca pītāyām apaśyaṃ vegavadbhramān 
taruprāsādaśailādīn sthāvarān api jaṅgamān ||  BKSS_13.13

yathā cāhaṃ tayopāyair agrāmyaiḥ śapathādibhiḥ 
anicchan pāyitaḥ pānaṃ tathā tām apy apāyayam ||  BKSS_13.14

balavadbhyām athākramya madena madanena ca 
yad eva rucitam tābhyāṃ tat taivāsmi pravartitaḥ ||  BKSS_13.15

yaḥ saṃtoṣayituṃ yakṣaṃ vivāhaḥ kṛtrimaḥ kṛtaḥ 
tena kṛtrimam evāsau kanyātvaṃ pratipāditā ||  BKSS_13.16

tataḥ prātar upāgamya madhugandhādhivāsitam 
ghrātvā hariśikho veśma saṃbhrāntamatir uktavān ||  BKSS_13.17

apūrva iva gandho 'yam aryaputra vibhāvyate 
manye 'ryaputrayā yūyam anicchāḥ pāyitā iti ||  BKSS_13.18

sa mayoktaḥ sakhe sakhyā tavāhaṃ pāyito balāt 
bhavatāpi rucau satyāṃ sthīyatāṃ pīyatām iti ||  BKSS_13.19

so 'bravīd vyasanagrāmagrāmaṇyaṃ bhavatām api 
pānaṃ sādhu na paśyāmi kiṃ punar mantriṇām iti ||  BKSS_13.20

mayoktam aryapādeṣu samitreṣu samāśatam 
pālayatsu kim asmākam ātmabhir vañcitair iti ||  BKSS_13.21

tenoktaṃ mantrisacivair vijñāpyaṃ kāryam āgatam 
anuṣṭhāne punas tasya svātantryaṃ svāminām iti ||  BKSS_13.22

taṃ pibantaṃ sahāvābhyām ālokya marubhūtikaḥ 
niḥśaṅkaḥ pātum ārabdhas taṃ ca dṛṣṭvā tapantakaḥ ||  BKSS_13.23

rājamānas tato raktair aṅgarāgasragambaraiḥ 
punar uktapriyālāpo mām avandata gomukhaḥ ||  BKSS_13.24

tam atyāsannam āsīnam atimātrapriyaṃvadam 
pādau saṃvāhayantaṃ me kruddho hariśikho 'bravīt ||  BKSS_13.25

unmatta kim asaṃbaddhaṃ bhāṣamāṇaḥ puraḥ prabhoḥ 
udvejayasi bhartāram apasṛtyāsyatām iti ||  BKSS_13.26

tenoktaṃ mūrkha naivedaṃ madasāmarthyajṛmbhitam 
svāmino niḥsapatnau tu pādāv icchāmi sevitum ||  BKSS_13.27

yadā tūbhayavaitarddhabhartṛmūrdhabhir arcitau 
bhaviṣyatas tadāsmākaṃ sasapatnau bhaviṣyataḥ ||  BKSS_13.28

vaitarddhanāmagrahaṇāt tato madanamañjukā 
smitasaṃdarśitaprītir abravīt sāśrulocanā ||  BKSS_13.29

aho cāturyamādhuryapradhānaguṇabhūṣaṇāḥ 
ālāpā nirgatāḥ saumyād gomukhasya mukhād iti ||  BKSS_13.30

mayoktaṃ bhaṇa paśyāmas tvayā kasmāc ciraṃ sthitam 
ko vā tavedam ākāram ujjvalaṃ kṛtavān iti ||  BKSS_13.31

tenoktaṃ vayam āhūya māgadhyā rājasaṃnidhau 
ājñāpitās tava bhrātrā pānam āsevitaṃ niśi ||  BKSS_13.32

tena pānagṛhāt pānaṃ svādyamānaṃ svadeta yat 
svayam āsvādya tad bhrātre tvayā prasthāpyatām iti ||  BKSS_13.33

so 'haṃ devīdvayenāpi maṇḍayitvā svapāṇibhiḥ 
pānāgārāya gamitaḥ pānādhyakṣapuraḥsaraḥ ||  BKSS_13.34

tatra cāsvādayann eva tat tat pānaṃ manāṅ manāk 
matto 'haṃ preṣayāmi sma yuṣmabhyam api saṃtatam ||  BKSS_13.35

tasmāt pibata niḥśaṅkāḥ kāpiśāyanam āsavam 
anujnātāḥ sahāmātyair gurubhir muditair iti ||  BKSS_13.36

sevamānas tataḥ pānaṃ sakāntāmitramaṇḍalaḥ 
divasān gamayāmi sma prahṛṣṭaparicārakaḥ ||  BKSS_13.37

kadācid ekaparyaṅkasthitā madanamañjukā 
yuṣmābhiḥ sukhasuptāhaṃ na draṣṭavyety abhāṣata ||  BKSS_13.38

mama tv āsīt kim ity eṣā nivārayati mām iti 
yat satyaṃ sutarāṃ cetaḥ kutūhalataraṅgitam ||  BKSS_13.39

kadācid ardharātre 'haṃ sthāvarākārajaṅgame 
pāne pariṇatiṃ yāti pratibuddhaḥ pipāsitaḥ ||  BKSS_13.40

tataḥ parijanaṃ dṛṣṭvā prasuptam abhavan mama 
na yuktaṃ sukhasuptasya śatror api nibodhanam ||  BKSS_13.41

bhāryā punaḥ śarīrārdham ato madanamañjukām 
pratibodhya jalaṃ yāce tad dhi me na virūpyate ||  BKSS_13.42

iti nirdhārya tasyāṃ ca mayā dṛṣṭir nipātitā 
yāvad anyaiva sā kāpi nārīrūpaiva candrikā ||  BKSS_13.43

āsīc ca mama kiṃ yakṣī kiṃ gandharvī kim apsarāḥ 
mānuṣī syāt kulastrī syād gaṇikā syād iyaṃ na hi ||  BKSS_13.44

yasmād anyatamāpy āsāṃ lakṣaṇair nopapadyate 
tasmād vidyādharī prāptā kāpi kenāpi hetunā ||  BKSS_13.45

iti nirṇīya nipuṇaṃ kariṇītālukomalau 
gāḍhaṃ saṃvāhayāmi sma tasyāś caraṇapallavau ||  BKSS_13.46

sā tu saṃtyījatā nidrāṃ sadyaś caraṇapīḍayā 
mām ālokya tathābhūtaṃ bhītā bhūmāv upāviśat ||  BKSS_13.47

abravīc ca na kartavyam aryaputreṇa sāhasam 
tvādṛśām anukampyo hi balināṃ pramadājanaḥ ||  BKSS_13.48

tataḥ śrūtveti yat satyam ātmany evāsmi lajjitaḥ 
evaṃ kāriṇam apy eṣā saṃbhāvayati mām iti ||  BKSS_13.49

sā māṃ lajjitam ālokya jānusaṃnihitānanam 
lajjām apaharantīva tvaritedam abhāṣata ||  BKSS_13.50

śrūyatāṃ cāpriyaṃ sā te priyā madanamañjukā 
tvadguṇasmaraṇavyagrā nayate divasān iti ||  BKSS_13.51

āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭer vrajati na gocaraṃ priyā me 
jyotsnā hi sphuṭadhavalāpi kaumudīndor andhānāṃ bahalatamomalīmasaiva ||  BKSS_13.52

tatas tām abravaṃ bhīru tvam eva hi mama priyā 
tathāpi tu vinodena tiṣṭhāmaḥ kathyatām iti ||  BKSS_14.1

grahītavyāni nāmāni gurudevadvijanmanām 
yasmāt tena viśuddhyarthaṃ svānam ācaritaṃ tayā ||  BKSS_14.2

asti merugiriprāṃśur āṣāḍho nāma parvataḥ 
śūrapaṇḍitavittāḍhyavidyādharakulālayaḥ ||  BKSS_14.3

tatra vidyādharasvāmī vedavān vegavān iti 
yaḥ kuberādhikasvo 'pi niḥsva eva dinātyaye ||  BKSS_14.4

tasyāpi pṛthivī nāma mahiṣī prāṃśuvaṃśajā 
tṛṇāya manyate sthairyād yā devīṃ pṛthivīm api ||  BKSS_14.5

tau ca putram avindantau ciraṃ duḥkham atiṣṭhatām 
prauḍhāyā iva kanyāyāḥ pitarau sadṛśaṃ varam ||  BKSS_14.6

tau manaḥputrikā nāma kulavidyāṃ sutārthinau 
ārādhayitum ārabdhau tayā coktaṃ prasannayā ||  BKSS_14.7

sarvavidyādharotkṛṣṭavidyādharaparākramaḥ 
bhavitā bhavatoḥ putraḥ putrakau duḥkham ujjhatam ||  BKSS_14.8

ekā ca duhitā yasyāḥ kalāśālī bhaviṣyati 
śūraḥ sāṅga ivānaṅgo vidyādharapatiḥ patiḥ ||  BKSS_14.9

kāle kvacid atīte ca prasūtā pṛthivī sutam 
trivargam akṣataṃ devī pṛthivīva surakṣitā ||  BKSS_14.10

manaḥputrikayā dattaḥ sa yasmāt kulavidyayā 
tasmān mānasavegākhyaḥ putraḥ pitrā prasādhitaḥ ||  BKSS_14.11

saṃvatsaratraye 'tīte jātāyā duhituḥ kṛtam 
nāma vegavatātmīyam asau vegavatī tataḥ ||  BKSS_14.12

labdheṣṭatanayau tau ca modamānāv aharniśam 
nītavantau ciraṃ kālam ekāharniśasaṃmitam ||  BKSS_14.13

vegavān ekadā snātaḥ prīṇitāgnisuradvijaḥ 
bhadrāsanastham ātmānaṃ dadarśa ādarśamaṇḍale ||  BKSS_14.14

atha haṃsam ivāsīnam añjanācalamūrdhani 
mṛṇāladhavalaṃ keśaṃ dṛṣṭavān ātmamūrdhani ||  BKSS_14.15

tato bhadrāsanaṃ tyaktvā vasudhāsthaṇḍile sthitaḥ 
pṛṣṭo mānasavegena kim etad iti vegavān ||  BKSS_14.16

tenoktaṃ palitaṃ dṛṣṭvā manaḥputrikavaṃśajāḥ 
tapāṃsi vā niṣevante vedāntavihitāni vā ||  BKSS_14.17

tat prajāḥ pālayeḥ putra prajās tvāṃ pālayantu ca 
pālitair hi mṛgendro 'pi kānanair eva pālyate ||  BKSS_14.18

atha mānasavegena krośantīṣu prajāsu ca 
rājā mandasukhotkaṇṭhaḥ pratiyātas tapovanam ||  BKSS_14.19

bhartrā nivartyamānāpi vacobhiḥ sopapattibhiḥ 
na nivṛttā yadā devī tadopāyaṃ prayuktavān ||  BKSS_14.20

adyaivāhaṃ cyuto rājyād adyaiveyaṃ pativratā 
na me saṃpādayaty ājñām aho dharmaḥ satām iti ||  BKSS_14.21

tato hrītā ca bhītā ca sāśruśreṇiḥ savepathuḥ 
pādayoḥ patitā patyur vyajñāpayad asau śanaiḥ ||  BKSS_14.22

yadā tarhi mayā yūyaṃ pāvayantas tapovanam 
upāsyāḥ pāvanatamaṃ sa kālaḥ kathyatām iti ||  BKSS_14.23

so 'bravīd durlabhaṃ putraṃ sthirasiṃhāsanāsthitam 
bhartāraṃ vegavatyāś ca dṛṣṭvā draṣṭāsi mām iti ||  BKSS_14.24

evaṃ caiva ca kalyāṇi pitā vijñāpyatām iti 
uktā vegavatī mātrā pitaraṃ praṇatābravīt ||  BKSS_14.25

tāta tvayi vanaṃ yāte ko me dāsyati modakān 
kalpavṛkṣaprasūtāni phalāni kusumāni vā ||  BKSS_14.26

tenoktaṃ yena yenārtho durlabhenāpi kenacit 
tat tan mānasavegas te bhrātā dātāsyatām iti ||  BKSS_14.27

iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ 
gurusattvarajastamaḥkalaṅkāṃ prakṛtiṃ hātum agād vanaṃ narendraḥ ||  BKSS_14.28

śriyaṃ mānasavego 'pi kadalīdalacañcalām 
śaktitrayaprayogajñaḥ kṛtavān acalācalām ||  BKSS_14.29

atha yāte kvacit kāle mātaṅgādhipateḥ sutā 
āṣāḍhaṃ vāyumukteti sakhīparivṛtāgamat ||  BKSS_14.30

sā sma vegavatīm āha rājaputri kim āsyate 
uttiṣṭhākāśamārgeṇa gacchāmo malayācalam ||  BKSS_14.31

śṛṅgakuñjanitambeṣu tasya ramyeṣu ramyatām 
netrāpidhānikākhyānaputrikākandukair iti ||  BKSS_14.32

tayoktaṃ nāsti me śaktir gantum ākāśavartmanā 
alabdhakulavidyāyāḥ sakhi tan mṛṣyatām iti ||  BKSS_14.33

upahasya tatas tās tām uccais tāḍitapāṇayaḥ 
ādhatāmbarapakṣāḥ khaṃ haṃsakanyā ivāsthitāḥ ||  BKSS_14.34

bhrātur antikam āyātā sāvegā vegavaty api 
tena coktāṅkam āropya mātaḥ kiṃ dīyatām iti ||  BKSS_14.35

tayoktaṃ dehi me vidyāṃ mahārāja sasādhanām 
siddhavidyābhir adyāhaṃ sakhībhir hāsitā yataḥ ||  BKSS_14.36

acireṇaiva dāsyāmi mātar ity abhidhāya sā 
bhrātā visarjitāsārabālālaṅkāravañcitā ||  BKSS_14.37

ekadā gaurimuṇḍasya bhaginī gaurimadyaśāḥ 
gatā vegavatīṃ draṣṭum āṣāḍhaṃ sasakhī sakhīm ||  BKSS_14.38

upahasya ca tāṃ sāpi vipakṣām iva sārasīm 
sapakṣā rājahaṃsīva gatā prati himācalam ||  BKSS_14.39

vegavaty api sāsthānaṃ gatvā bhrātaram abravīt 
kim ayaṃ kṣipyate kālo vidyā me dīyatām iti ||  BKSS_14.40

tenoktam api dāsyāmi tvarase kim akāraṇam 
gurukāryakriyāvyagraṃ kiṃ na paśyasi mām iti ||  BKSS_14.41

sā gatvā manyubhāreṇa sphurantīva tvarāvatī 
apatan mātur utsaṅge saṃtapteva vaśā hrade ||  BKSS_14.42

pṛthivī tu samāhūya sacivau bhartur abravīt 
acireṇa pitur mūlaṃ dārikāṃ nayataṃ yuvām ||  BKSS_14.43

antaraṅgo hi saṃbandhaḥ putraiḥ pitror akṛtrimaḥ 
bhrātaras tu dviṣanty eva bhrātṝn ekodarān api ||  BKSS_14.44

tau tām ākāśamārgeṇa nītavantau tapovanam 
mārgāyatanamārgeṣu sāmbhaḥsu gamitaśramām ||  BKSS_14.45

athāsthimayakāyānāṃ taḍidbabhrujaṭābṛtām 
te 'paśyaṃs tatra vṛndāni tāpasānāṃ tapasyatām ||  BKSS_14.46

pṛcchanti sma ca tatraikam abhivādya tapasvinam 
brahman brūhi tam uddeśaṃ yatrāste vegavān iti ||  BKSS_14.47

so 'bravīt parvatāgre 'sāv aṅguṣṭhāgreṇa tiṣṭhati 
anugacchati gacchantam aṃśumantaṃ ca cakṣuṣā ||  BKSS_14.48

parṇaśālā ca tasyeyaṃ yasyāḥ siṃhamataṅgajau 
aṅgaṇe krīḍataḥ prītāv imau ca śikhipannagau ||  BKSS_14.49

āsannāgamanaś cāsau dagdhaṃ hi kaṭhinaiḥ karaiḥ 
tasyāhlādayituṃ cakṣur eṣa mandāyate raviḥ ||  BKSS_14.50

tapastāntaṃ tataḥ kāyaṃ sakāyam iva vegavān 
kāyakleśaṃ vahann āgād vaikhānasamṛgāvṛtaḥ ||  BKSS_14.51

atha vegavatī dṛṣṭvā vegavantaṃ tathāvidham 
abravīn mantriṇau nāyaṃ mama tātaḥ sa vegavān ||  BKSS_14.52

tasya candraprabhacchattraprabhāḥ samukuṭaprabhāḥ 
prabhāsayanti dhāvantīṃ puraḥ sāmantasantatim ||  BKSS_14.53

ayaṃ tu siṃhamātaṅgaśārdūlamṛgatāpasaiḥ 
tyaktavairaiḥ sahāyāti nūnaṃ ko 'pīndrajālikaḥ ||  BKSS_14.54

tābhyām uktaṃ sa evāyaṃ tathā cetthaṃ ca dṛśyate 
tādṛśā eva dṛśyante tathā cetthaṃ ca sādhavaḥ ||  BKSS_14.55

vandyatāṃ ca pitety uktā vandamānārdracakṣuṣā 
aṅkam āropitā pitrā rūḍhadarbhāṅkuravraṇam ||  BKSS_14.56

mantriṇāv api bhartāram ucitāntaravartinau 
śirovāgbhir avandetām atha vegavatoditau ||  BKSS_14.57

āgaccha taṃ mamābhyāśam alaṃ sthitvātidūrataḥ 
janarañjanamātraṃ hi gataṃ tad rājyanāṭakam ||  BKSS_14.58

āsannasthaṇḍilasthau tau pṛṣṭavān atha vegavān 
rājño mānasavegasya rājyaṃ no varṇyatām iti ||  BKSS_14.59

tābhyām uktam aśakyaṃ tad guṇāḍhyenāpi śaṃsitum 
tam apekṣya tu rājānaḥ śeṣāś chattraviḍambakāḥ ||  BKSS_14.60

iyaṃ māṇavikā kasmād ānīteti ca pṛcchate 
vidyālābhārtham ity uktaṃ tasmai tābhyāṃ savistaram ||  BKSS_14.61

tenoktam acirād eṣā labdhavidyā gamiṣyati 
yuvābhyāṃ nītipannābhyāṃ sa bālaḥ pālyatām iti ||  BKSS_14.62

vagavaty api sotsāhā karoti sma mahat tapaḥ 
kalpitāhārakartavyā phalamūlajalānilaiḥ ||  BKSS_14.63

jalāharaṇasaṃmārgakusumapracayādibhiḥ 
ārādhayad durārādhān asau vaikhānasān api ||  BKSS_14.64

uccinvantī kadācit sā phullāṃ kānanamallikām 
hā sarpeṇāsmi daṣṭeti sākrandāgamad āśramam ||  BKSS_14.65

yathāsaṃnihitais tatra vaikhānasakumārakaiḥ 
mā rājadārike bhaiṣīr ity uktvā parivāritā ||  BKSS_14.66

kvāsau kvāsau khalaḥ sarpa iti pṛṣṭā kumārakaiḥ 
amuṣmin mallikāgulmae iti tebhyo nyavedayat ||  BKSS_14.67

te tv ālokya tam uddeśam avocann uccakais tarām 
rājaputri na sarpo 'yam ayaṃ sarpāntakaḥ śikhī ||  BKSS_14.68

dṛṣṭvā prasāritāṃ grīvām utphaṇāśīviṣopamām 
tvayā sarpa iti jñātaṃ tasmād āśvasyatām iti ||  BKSS_14.69

uṭajāṅgaṇam ānītaḥ sa mayūraḥ kumārakaiḥ 
vicitrair nartito mārgais tayā kuṭṭitatālayā ||  BKSS_14.70

prekṣaṇīyaṃ ca tad draṣṭum adṛṣṭaṃ vanavāsibhiḥ 
militāḥ sarvae evāsthus tapovananivāsinaḥ ||  BKSS_14.71

etasminn eva vṛttānte vegavantam upāgatam 
viśrāntam upagamyedam avocaṃs taṃ tapasvinaḥ ||  BKSS_14.72

rājadārikayā rājaṃs tapas taptaṃ sudustapam 
vayam ārādhitāḥ prītās tad vidyāṃ labhatām iti ||  BKSS_14.73

tenoktaṃ yadi ca prītāno bhavanto 'nujānate 
tato gṛhṇātv iyaṃ vidyāḥ pañcāṅgaparivāritāḥ ||  BKSS_14.74

anayā yat tapas taptam asmābhiś cedam īdṛśam 
tad asyāḥ kulavidyānām alaṃ bhavatu siddhaye ||  BKSS_14.75

yac ca mānasavegasya vidyāsiddhiprabhāvitam 
balaṃ caturguṇaṃ tasmād bāleyaṃ pratipadyatām ||  BKSS_14.76

yaś cāsyāḥ ko 'pi dīrghāyur grahīṣyati varaḥ karam 
rājyasya daśamaṃ bhāgaṃ sa madīyasya bhokṣyati ||  BKSS_14.77

evam uktvā tatas tasyās tat sarvaṃ kṛtavān pitā 
sāpi labdhābhyanujñānā vegenodapatan nabhaḥ ||  BKSS_14.78

tataḥ kanakalekheva bhāsā kaṣaśilām asau 
piśaṅgabhavatī yāntī śyāmalām ambarasthalīm ||  BKSS_14.79

dṛṣṭā mānasavegena saṃbhramabhrāntacakṣuṣā 
avātarat tadāsthāne haṃsīvāmbhojakānane ||  BKSS_14.80

kathaṃcit pratyabhijñāya lajjiteneva tena sā 
āliṅgyotsaṅgam āropya gamitā mātur antikam ||  BKSS_14.81

mātāpi duhitṛsneham anādṛtyaiva satvarā 
apṛcchad api kalyāṇi kuśalī vegavān iti ||  BKSS_14.82

kiṃ vāphalapralāpena sāram evāvadhīyatām 
yāsau vegavatī sāhaṃ tasya vegavataḥ sutā ||  BKSS_14.83

atīte tu kvacit kāle saśarīreva cārutā 
nītā mānasavegena kāpi bhūmau varāṅganā ||  BKSS_14.84

sā ca tadguṇabhūyiṣṭhāṃ dṛḍhaṃ dveṣṭi kathām api 
kṣīṇadoṣaguṇā sādhvī kāmastutikathām iva ||  BKSS_14.85

sa kadācit kvacit kācid dṛṣṭvā tāpasakanyakām 
balād bhoktum upakrāntas tayā coktaṃ sphurad ruṣā ||  BKSS_14.86

yuktaṃ śāpāgninā dagdhuṃ tvādṛśaṃ pāpacetasam 
kiṃ tu vegavataḥ sādhoḥ putratvaṃ tena mucyase ||  BKSS_14.87

sarvathā śāpanāmānaṃ pratīcchatu varaṃ bhavān 
adhīrahṛdayāḥ prāyas trāsagamyā bhavādṛśāḥ ||  BKSS_14.88

balāt kāmayamānasya niḥkāmāṃ kāñcid aṅganām 
bhavataḥ śatadhā mūrdhā dagdhabuddheḥ sphuṭed iti ||  BKSS_14.89

tatas trastas tataḥ śāpād akāmāṃ kāminīm asau 
api notsahate draṣṭuṃ kuta eva niṣevitum ||  BKSS_14.90

sa tu mām abravīn mātas tathā madanamañjukā 
protsāhyatāṃ yathā kṣipram upasarpati mām iti ||  BKSS_14.91

atha bālasvabhāvena sakutūhalayā mayā 
aśokavanikāmadhye dṛṣṭā madanamañjukā ||  BKSS_14.92

saṃkṣiptam adhitiṣṭhantī rūḍhaparṇalatoṭajam 
mlānacampakamāleva purāṇakadalīpuṭam ||  BKSS_14.93

parṇaśayyāśirobhāge nihitaḥ saṃpidhānakaḥ 
uṭajābhyantare nyastaḥ sajalaḥ kalaśas tayā ||  BKSS_14.94

atha lambhitaviśrambhāṃ mañjukām aham abravam 
kas te mānuṣakeṇārthaḥ kuru vidyādharaṃ patiṃ ||  BKSS_14.95

mugdhe mānuṣakās tāvad bahurogādyupadravāḥ 
vidyādharās tu vidyānāṃ prabhāvān nirupadravāḥ ||  BKSS_14.96

rājā mānasavegas tu bhartā te varṇyatāṃ katham 
yo vidyādhararājānāṃ rājā sphītaśriyām iti ||  BKSS_14.97

doṣān api manuṣyāṇāṃ gṛhṇāmi sma yathā yathā 
tathā tathābhavat tasyāḥ prītisphītākṣam ānanam ||  BKSS_14.98

guṇān vidyādharāṇāṃ tu gṛhṇāmi sma yathā yathā 
tathā tathābhavat tasyāḥ krodhajihmākṣam ānanam ||  BKSS_14.99

āgantukau yadā caināṃ prītikrodhāv amuñcatām 
gṛhṇāti sma tadā śokaḥ saniśvāsāsravepathuḥ ||  BKSS_14.100

athāsyāḥ parimṛjyāsram aśītasparśam abravam 
alaṃ bhagini saṃtapya jīvitaṃ rakṣyatām iti ||  BKSS_14.101

tayā tūktaṃ mayā nedam ātmaduḥkhena rudyate 
aśakyaṃ tu bhayaṃ bhīmam āhṛtaṃ mandayā mayā ||  BKSS_14.102

sarvavidyākalābhijñaḥ sarvarūpavatāṃ tulā 
kulavidyādhanair yaś ca tuṅgair api na mādyati ||  BKSS_14.103

sa madvṛttāntam ajñātvā daśāṃ yāsyati kām api 
tataḥ sāntaḥpurāmātyarāṣṭraḥ somānvayo nṛpaḥ ||  BKSS_14.104

kiṃ tu pratyāśayā prāṇān ekayā dhārayāmy aham 
yad ādiṣṭaḥ sphuṭādeśair asau vidyādharādibhiḥ ||  BKSS_14.105

vidyālavaviṣādhmātān vidyādharabhujaṅgakān 
vidyādharanarendro 'yaṃ kartā vāntaviṣān iti ||  BKSS_14.106

tataḥ śrutveti yat satyaṃ jātāhaṃ jātasaṃśayā 
vidyādharanarendraḥ syād uta na syād asāv iti ||  BKSS_14.107

kiṃ kācid dūtikā yātu sāpy asaktā parīkṣitum 
dūtikā matsamā nāsti svayam eva vrajāmy ataḥ ||  BKSS_14.108

tataḥ svārthāhitotsāhā pṛcchāmi sma tava priyām 
tava priyāya kiṃ vārtā tvadīyā dīyatām iti ||  BKSS_14.109

atha kṣaṇam iva dhyātvā tayoktaṃ smayamānayā 
tulyam evāvayoḥ kāryaṃ śaktau satyāṃ kim āsyate ||  BKSS_14.110

idaṃ hi guru kartavyaṃ kṣiptakālaṃ ca sīdati 
īdṛśaṃ tvādṛśī karma kāryate katham anyathā ||  BKSS_14.111

iyaṃ maṇḍalitā veṇī mayā sakhi tavāgrataḥ 
daṣṭukāmeva capalā bhīṣaṇāśīviṣāṅganā ||  BKSS_14.112

dāhyā vā dahaneneyaṃ mocyā vā gṛdhrajambukaiḥ 
aryaputreṇa vā dagdhadāruṇā gatidāruṇā ||  BKSS_14.113

gatvā cāgaccha doleva na sthātavyaṃ kvacic ciram 
asaṅgā hi gatiḥ sakhyāḥ kāntaṃ yāntyāḥ smṛter iva ||  BKSS_14.114

ity uktājjukayā kṣipraṃ nabhasāham ihāgatā 
apaśyam aryaputraṃ ca hā kvāsīti pravādinam ||  BKSS_14.115

aninditam upāyaṃ ca vicintyātmasamarpaṇe 
ajjukārūpayā tubhyam ātmā saṃdarśito mayā ||  BKSS_14.116

nivāritāś ca yad yūyaṃ tadāliṅganalālasāḥ 
sa doṣaḥ kanyakātvasya viśuddhakulajanmanaḥ ||  BKSS_14.117

yac cāyācitadānāya vivāhaḥ kārito mayā 
sa ca saṃskartum ātmānaṃ kvātra yakṣaḥ kva cājjukā ||  BKSS_14.118

yac ca pātum anicchantaḥ pāyitāḥ stha balān madhu 
tatra yat kāraṇaṃ tac ca prāyaḥ pratyakṣam eva ca ||  BKSS_14.119

na draṣṭavyāsmi supteti pratiṣiddhāḥ stha yan mayā 
tat kutūhalavṛddhyarthaṃ vāmaśīlā hi bālatā ||  BKSS_14.120

sarvathā vistareṇālam ajjukā madamañjukā 
nītā mānasavegena lakṣmīr iva durātmanā ||  BKSS_14.121

tad ājñāpaya māṃ kṣipram imāṃ madanamañjukām 
ānayāmi parair nītāṃ śuddhā nītir iva śriyam ||  BKSS_14.122

āsīc ca mama na nyāyyaṃ praiṣaṇīyajanocitam 
bhartuḥ kārayituṃ karma bhāryāṃ tuṅgakulodbhavām ||  BKSS_14.123

athainām abruvaṃ caṇḍi śrutam ehi śayāvahai 
na hi tāmraśikhaṇḍānām adyāpi sphurati dhvaniḥ ||  BKSS_14.124

aham api dhavalenduvaṃśajanmā kuliśakaṭhorakaniṣṭhikāprakoṣṭhaḥ 
priyasamaraparāvarodharuddhān ahataripuḥ katham āhareya dārān ||  BKSS_14.125

paripāṭyā tataḥ prāptās trayo hariśikhādayaḥ 
prabhāte mām avandanta na tu vegavataḥ sutām ||  BKSS_15.1

gomukhas tv acirāt prāptaḥ prathamaṃ mām avandata 
asmadāsannam āsīnāṃ bhaktyā vegavatīṃ tataḥ ||  BKSS_15.2

asau hariśikhenoktaḥ suṣṭhu khalv asi paṇḍitaḥ 
vandyāvandyavicāre hi paṇḍitāḥ samadarśinaḥ ||  BKSS_15.3

athoktaṃ tena matto 'sti bhavān evātipaṇḍitaḥ 
vandyalakṣaṇayuktāṃ yo vandyām api na vandate ||  BKSS_15.4

bhaṇa kena na pūjyeyaṃ yā naḥ pūjyena pūjitā 
nanu mandamate lokaḥ pūjyapūjitapūjakaḥ ||  BKSS_15.5

svāminī svāmisaṃbandhāt svāmīvārhati vandanām 
candrāsannair hi nakṣatrair lokaḥ kāryāṇi kāryate ||  BKSS_15.6

ityādi vadatas tasya pakṣam utkarṣayann iva 
ahaṃ vegavatīvṛttaṃ tadvarṇitam avarṇayam ||  BKSS_15.7

vidyādharakumārīṇāṃ pravṛttāvartanīti te 
vandato muditā gatvā senābhartre nyavedayan ||  BKSS_15.8

tenāpi tātapādebhyas tair ambābhyāṃ niveditam 
harṣadundubhivṛndais tu nadadbhir vṛtraśatrave ||  BKSS_15.9

gambhīrotpātajīmūtasaṃpātahrādabhīṣaṇe 
pramodadhvanite yātaṃ tanyamāne divāniśam ||  BKSS_15.10

atha senāpatiḥ prāptaḥ prātar mām idam abravīt 
idānīm eva devībhyāṃ devo vijñāpito yathā ||  BKSS_15.11

dvitīyayā vadhukayā gṛhīto dārakaḥ svayam 
kasyāścid api nāsmabhir dṛṣṭaḥ pariṇayotsave ||  BKSS_15.12

tena prasādo yady asti vegavatyā tataḥ saha 
naravāhanadattasya vivāhaḥ kāryatām iti ||  BKSS_15.13

devena tu vihasyoktam evam astu kim āsyate 
mamāpi hi manasy āsīd ayam eva manorathaḥ ||  BKSS_15.14

kiṃ tu mātā varasyātra devī bhavatu māgadhī 
pitāhaṃ varapakṣe 'sya samastam avarodhanam ||  BKSS_15.15

astu vāsavadattāyāḥ sutā vegavataḥ sutā 
rumaṇvadādayaḥ pakṣe tasyā evaṃ bhavantv iti ||  BKSS_15.16

athāntaḥpuram ambāyāḥ padmāvatyāḥ suhṛdvṛtaḥ 
nīto 'haṃ citravinyāsaratnamaṅgalamaṇḍalam ||  BKSS_15.17

sabhartṛbahuputrābhir nārībhir vegavaty api 
jyeṣṭhāmbābhavanaṃ nītā kelikolāhalākulam ||  BKSS_15.18

tapantakas tu māgadhyā preṣitaḥ prekṣituṃ vadhūm 
maṣīkālamukhoraskaḥ kārito jyeṣṭhayāmbayā ||  BKSS_15.19

kampamānaś ca kopena tataḥ pratyāgato 'bravīt 
aryaputra khalīkāraṃ paśyatemaṃ mamedṛśam ||  BKSS_15.20

śvaśrūs te māṃ khalīkṛtya sāntarhāsam avocata 
kva yāsi jālma labdho 'si preṣitas tvaṃ caraḥ kila ||  BKSS_15.21

ekaiva mama bāleyam āyācitaśatārjitā 
asyāḥ saubhāgyam utpādyam avaśyaṃ kārmaṇair mayā ||  BKSS_15.22

mātā jāmātṛkasyaiva mahākārmaṇakārikā 
yayā hastatale bhartā gurudhairyo 'pi nartitaḥ ||  BKSS_15.23

vardhayantyāś ciraṃ putraṃ tasyāḥ kārmaṇamālayā 
kiṃ mayā preṣitaḥ kaścid bhavān iva caras tayā ||  BKSS_15.24

ity uktvālambhito bhīmām ardhacandraparaṃparām 
devyāḥ niṣkramitaḥ svasmād aham antaḥpurād iti ||  BKSS_15.25

tapantakena yā prāptā tatra gatvā viḍambanā 
tām anekaguṇāṃ prāpañ jyeṣṭhāmbāpreṣitāś carāḥ ||  BKSS_15.26

iti pravṛttavṛttānte matte 'ntaḥpurasāgare 
mayā vegavatīpāṇir gṛhīto mantrasaṃskṛtaḥ ||  BKSS_15.27

atha gatvā svam āvāsaṃ vāsāvāsaṃ praviśya ca 
anyādṛśaprapañceva dṛṣṭā vegavatī mayā ||  BKSS_15.28

vyāhṛtā vacanaṃ nādād agād ālambitāṃśukā 
śayanaṃ ca navoḍheva sevate sma parāṅmukhī ||  BKSS_15.29

upasṛtya śanaiś caināṃ bravīmi sma vilakṣakaḥ 
vrīḍākrīḍākṛtā pīḍā durbhagā tyajyatām iti ||  BKSS_15.30

tayā tu katham apy uktaṃ sphuṭitasmitacandrikam 
aryaputra kutaḥ krīḍā gurvājñeyaṃ garīyasī ||  BKSS_15.31

mayā hi śvaśurādeśād asmin vivāhanāṭake 
duṣkarā kṣiptavelāpi vadhūkābhūmikā kṛtā ||  BKSS_15.32

tathā nāṭayitavyeyam ujjvalā jāyate yathā 
tasmād guruniyogo 'yam alaṅghyaḥ kṣamyatām iti ||  BKSS_15.33

tayā saha visarpantyā vivāhakathayānayā 
anayaṃ kṣaṇasaṃkṣiptām āyātām api yāminīm ||  BKSS_15.34

gate tu nātisaṃkṣipte kāle caṭulasambhramaḥ 
tvarāvān skhaladālāpo mām avocat tapantakaḥ ||  BKSS_15.35

aryaputra mayā dṛṣṭāś catasraḥ puradevatāḥ 
bhrāmyatā nagarodyāne dainyamlānānanendavaḥ ||  BKSS_15.36

nṛpasyāniṣṭam āśaṅkya manye kim api dāruṇam 
anyad uccalitāḥ sthānaṃ vihāyemāṃ purīm iti ||  BKSS_15.37

mayā vegavatī pṛṣṭā kās tā iti tayoditam 
krodhān mānasavegena mama sakhyo vivāsitāḥ ||  BKSS_15.38

mama prasādaḥ kriyatāṃ svayam ādāya tāḥ sakhīḥ 
nayanonmeṣamātreṇa paśya mām āgatām iti ||  BKSS_15.39

utpatantī mayā dṛṣṭā vegād vegavatī nabhaḥ 
āsīnā cāsane svasmin sakhībhiḥ parivāritā ||  BKSS_15.40

tadāgamanavārttā ca vyāpajjhagiti medinīm 
sadyaḥ svarbhānumuktasya tārābhartur iva prabhā ||  BKSS_15.41

senāpatir athāgatya pravīṇair brāhmaṇaiḥ saha 
prītisnigdhaviśālākṣaḥ sapraṇāmam abhāṣata ||  BKSS_15.42

rājā vegavatīm āha pratyāsannakaragrahāḥ 
catasraḥ kila tiṣṭhanti bhaginyaḥ kanyakās tava ||  BKSS_15.43

mamāpy akṛtavīvāhāyuvāno ramyadarśanāḥ 
putrās tiṣṭhanti catvāraḥ śastraśāstrakalāvidaḥ ||  BKSS_15.44

yadi saṃbandhayogyān no manyate rājadārikā 
tatas tā dārikās tebhyaḥ putrebhyo me dadātv iti ||  BKSS_15.45

tayoktaṃ dhīragaṇikāvaktrasaṃkrāntavākyayā 
devenānugṛhītāsmi prasādaiḥ phalitair iti ||  BKSS_15.46

abhūc ca dārikāpakṣe tadā devī kanīyasī 
ahaṃ ca varapakṣe tu tātaḥ sāntaḥpuro 'bhavat ||  BKSS_15.47

yā samṛddhis tadā dṛṣṭā vatsarājakule mayā 
tām adyāpi na paśyāmi prāpyāpi śriyam īdṛśam ||  BKSS_15.48

vidyādharakumārīṇāṃ tato hariśikhādayaḥ 
agrahīṣata sasvedān ambhoruharucaḥ karān ||  BKSS_15.49

nivartitavivāhās tu rājarājasutā iva 
rājarājagṛhāṇīva gatāḥ pitṛgṛhāṇi te ||  BKSS_15.50

prabhāte tān ahaṃ prāptān savrīḍān iva pṛṣṭavān 
yātā yasya yathā rātriḥ sa tathā varṇayatv iti ||  BKSS_15.51

gomukhena tataḥ proktam uccais tāḍitapāṇinā 
tathaiteṣāṃ gatā rātrir mā sma gacchad yathā punaḥ ||  BKSS_15.52

ayaṃ hariśikhas tāvat kanyārādhanakovidaḥ 
avehi mantriputreti bhāryayā bhartsitaḥ spṛśan ||  BKSS_15.53

tataḥ śayyāṃ samāliṅgya kūrmasaṃkocapiṇḍitaḥ 
dāruṇām anayad rātriṃ nidrayāpi nirākṛtaḥ ||  BKSS_15.54

ayaṃ tu ghaṭṭyamāno 'pi bhāryayām marubhūtikaḥ 
śūro 'ham iti bhāryāyāḥ pādasthānaṃ na muktavān ||  BKSS_15.55

tapantakaḥ punaḥ śayyāṃ tyaktvā supto mahītale 
prakṣālanād dhi paṅkasya dūrād asparśanaṃ varam ||  BKSS_15.56

tad evaṃ durbhagān etān kāntāsaṅgamakātarān 
pragalbhā ramayiṣyanti kathaṃ vidyādharāṅganāḥ ||  BKSS_15.57

tato hariśikhenoktam aho nāgarako bhavān 
bhāryayā yo 'tisaubhāgyād gṛhād api nirākṛtaḥ ||  BKSS_15.58

yo hi vāsagṛhe suptaḥ prītayā saha kāntayā 
sa kathaṃ paravṛttāntaiḥ kṣapāṃ kṣapitavān iti ||  BKSS_15.59

tathopahasatām eṣām ālāpair apayantraṇaiḥ 
ramamāṇaḥ kṣaṇaṃ sthitvā sasuhṛt pānam ācaram ||  BKSS_15.60

athāparasmin divase vegavatyā nimantritāḥ 
sabhāryāḥ suhṛdas te 'pi tābhir eva sahāgatāḥ ||  BKSS_15.61

mayoktaṃ yasya yasyāś ca pānaṃ saha na duṣyati 
sa tayā sā ca tenaiva pānam āsevatām iti ||  BKSS_15.62

bhāryāṃ hariśikhasyāpi pāṇāv ākṛṣya gomukhaḥ 
śobhājitamṛṇālinyāṃ pānabhūmāv upāviśat ||  BKSS_15.63

bhāryayā gomukhasyoktaṃ yadi labhyaḥ svayaṃgrahaḥ 
gṛhītas tarhi niḥśaṅkaṃ mayā hariśikhaḥ svayam ||  BKSS_15.64

āsīnāyāṃ tatas tasyāṃ tena sārdham anantaram 
tapantakasya gṛhiṇīm agṛhṇān marubhūtikaḥ ||  BKSS_15.65

marubhūtikabhāryā tu samupetya tapantakam 
abravīt pariśeṣo 'yaṃ kim anyat kriyatām iti ||  BKSS_15.66

evaṃ saha suhṛddāraiḥ suhṛdaḥ śuddhabuddhayaḥ 
vayaṃ ca sahitā dāraiḥ krīḍantaḥ sukham āsmahi ||  BKSS_15.67

kadācit kupitā mahyaṃ yena kenāpi hetunā 
mayānunīyamānāpi suptā vegavatī pṛthak ||  BKSS_15.68

jāgaritvā ciraṃ suptas tato 'haṃ gāḍhanidrayā 
sahasā pratibuddhaś ca sphurallocanatārakaḥ ||  BKSS_15.69

unmīlya ca cirān netre bālanidrākaṣāyite 
kenāpy apaśyam ātmānaṃ nīyamānaṃ vihāyasā ||  BKSS_15.70

amarāsuragandharvapiśācapretarākṣasām 
ko nu mā nayatīty āsaṃ saṃdehādhīnamānasaḥ ||  BKSS_15.71

devādīnām ayaṃ sparśo lakṣaṇair na hi vidyate 
tasmād vidyādhareṇāhaṃ gṛhīto duṣṭabuddhinā ||  BKSS_15.72

śatruhaste gatasyāpi kṣatriyasya na śobhate 
hastapādāstramitrasya paṅgor iva mudhā vadhaḥ ||  BKSS_15.73

tasmād ahaṃ yathāśakti vyāyamya dviṣatā saha 
mariṣyāmīti nirdhārya taṃ tāḍayitum udyataḥ ||  BKSS_15.74

atha tena vihasyoktaṃ sādhu kṣatriyakuñjara 
svasyāḥ susadṛśaṃ jāteḥ karma vyavasitaṃ tvayā ||  BKSS_15.75

vandhyas tu tava saṃkalpaḥ phūtkāro vāsuker iva 
mantrayantritavīryasya tasmāc cintaya devatām ||  BKSS_15.76

prītaś cāsmi tavānena śauryaśauṇḍena cetasā 
tasmād dadāmi te 'bhīṣṭaṃ dvayor anyataraṃ varam ||  BKSS_15.77

brūhi kiṃ mriyase dṛṣṭvā priyāṃ madanamañjukām 
kiṃ mahāsāgarādhāraiḥ pāṭyase makarair iti ||  BKSS_15.78

mama tv āsīn mṛṇālīva cikkhalāt kaluṣād iyam 
arāter api niryātā bhāratī svacchakomalā ||  BKSS_15.79

yadi nāma priyāṃ dṛṣṭvā nyaseyaṃ kāyaśṛṅkhalām 
tato me śatrumitreṇa bhaved upakṛtaṃ mahat ||  BKSS_15.80

yaṃ yam eva smaran bhāvaṃ tyajaty ante kaḍevaram 
taṃ tam eva kilāpnoti tadā tadbhāvabhāvitaḥ ||  BKSS_15.81

yas tu paśyan puraḥ prītyā priyāṃ prāṇair viyujyate 
tayānantaram evāsau sukṛtī saṃprayujyate ||  BKSS_15.82

iti saṃkalpayann eva raṇantīṃ kiṅkiṇīm adhaḥ 
śṛṇomi sma prabhātendoḥ paśyāmi sma tanuprabhām ||  BKSS_15.83

tāṃ diśaṃ prahitākṣeṇa dṛṣṭā vegavatī mayā 
nivārabāṇanistriṃsaprabhādalitacandrikā ||  BKSS_15.84

pīvarakrodhasaṃjātaprajvalajjvalanadyutiḥ 
lokān iva didhakṣantī pralayānalasaṃtatiḥ ||  BKSS_15.85

sāndraṃ maddarśanād eva prītiniśvasitānilaiḥ 
krodhānalam avicchinnaiḥ sthūlaiś ca niravāpayat ||  BKSS_15.86

athāṃsayoḥ samāsajya natayor asicarmaṇī 
mūrdhni cāñjalim ādhāya lajjādīnam abhāṣata ||  BKSS_15.87

vatsarājasutaṃ dāntam ākāreṇa tam īdṛśam 
yuvarājaṃ mahārāja mā vadhīr bhaginīpatim ||  BKSS_15.88

yathāhaṃ tava mātuś ca tathāyaṃ mama vallabhaḥ 
svadārasahitas tasmād akṣato mucyatām iti ||  BKSS_15.89

tataḥ saprabalākṣepo daṣṭadantacchedaḥ sphuran 
svasāram abravīd vācā siṃhaphūtkāraghorayā ||  BKSS_15.90

svayaṃgṛhītanirvāryadharāgocarabhartṛkām 
dhik tvāṃ śāradacandrābhamanaḥputrikapāṃsanīm ||  BKSS_15.91

tasyāḥ puro nihatyainaṃ yāsau mām avamanyate 
tāṃ ca tvāṃ ca tatas tasya gamayiṣyāmi pṛṣṭhataḥ ||  BKSS_15.92

idānīṃ nihato 'sīti sā bhrātaram abhāṣata 
tenāpi tvaritenāham abhramadhye nipātitaḥ ||  BKSS_15.93

atha vegavatī dhyātvā kulavidyām abhāṣata 
bhagavatyāryaputro 'yaṃ svaputra iva rakṣyatām ||  BKSS_15.94

vātamaṇḍalikotkṣiptaṃ yathā pattraṃ bhramad bhramat 
śanaiḥ śanair mahīṃ yāyāt tathāyaṃ nīyatām iti ||  BKSS_15.95

atha nistriṃśam udgūrya nirdharmākaruṇaḥ khalaḥ 
hantuṃ vegavatīm eva pravṛttaḥ prārthitas tayā ||  BKSS_15.96

strīṣu svasṛṣu bālāsu lālitāsv aṅkavakṣasi 
nipatanti na nistriṃśāḥ śūrāṇāṃ tvādṛśām iti ||  BKSS_15.97

sa tu vegavatīmadhye dukūlasparśabhīluke 
vajrasthambhacchidādakṣām asidhārāṃ nyapātayat ||  BKSS_15.98

atha vegavatīr aṣṭau pracaṇḍāyudhamaṇḍalāḥ 
apaśyaṃ yuddhasaṃnaddhāś caṇḍikāgaṇikā iva ||  BKSS_15.99

ekamānasavegasya madhyaṃ kuliśakarkaśam 
rambhāsthambham ivāsāram alunād asidhārayā ||  BKSS_15.100

tato mānasavegau dvau vikarālāsibhāsurau 
utpannau sakalāv eva śarīraśakaladvayāt ||  BKSS_15.101

ekā vegavatī kṛttā bhavanty aṣṭau tathāvidhāḥ 
tathā mānasavegau dvau prāgalbhetām itas tataḥ ||  BKSS_15.102

evaṃ mānasavegānāṃ vṛndair ambaram āvṛtam 
kṣaṇād vegavatīnāṃ ca yudhyamānaiś caturguṇaiḥ ||  BKSS_15.103

ahaṃ tu tanmahāyuddhaṃ paśyann eva śanaiḥ śanaiḥ 
proṣitāmbhasi gambhīre patitaḥ kūpasāgare ||  BKSS_15.104

tatas tīvraviṣādo 'pi vihasya smṛtavān idam 
saṃjayasya vacaḥ kaṣṭe vartamānasya saṃkaṭe ||  BKSS_15.105

dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃcit krāntavāhanaḥ 
patitaḥ sātyakānīke duṣkṛtī narake yathā ||  BKSS_15.106

kathaṃ duruttarād asmān mamottāro bhaved iti 
upāyaṃ cintayann eva smarāmi sma kathām imām ||  BKSS_15.107

babhūvur bhrātaraḥ kecit trayo brāhmaṇadārakāḥ 
ekataḥ pūrvajas teṣāṃ madhyamāntyau dvitatritau ||  BKSS_15.108

taiś cādhītatrayīvidyair gurur vijñāpitaḥ kila 
gurave dātum icchāmaḥ kāṅkṣitāṃ dakṣiṇām iti ||  BKSS_15.109

tenoktaṃ svagṛhān gatvā kṛtvā dāraparigraham 
utpādyatām apatyaṃ ca kratubhiś cejyatām iti ||  BKSS_15.110

tair uktam aparā kācid dakṣiṇā mṛgyatām iti 
tenoktam alam etena graheṇa bhavatām iti ||  BKSS_15.111

tasmān naivātinirbandhān nivartante sma te yadā 
tadā kruddhena guruṇā yācitā dakṣiṇām imām ||  BKSS_15.112

ekataḥ śvetakarṇānāṃ gavāṃ kokilavarcasām 
kumbhodhnīnāṃ sahasraṃ me datta sthāta ca mā ciram ||  BKSS_15.113

te tu bhrāṃtvā mahīṃ kṛtsnām ārūḍhās tuhinācalam 
jñātāḥ kila kuvereṇa kauverīṃ prasthitā diśam ||  BKSS_15.114

kuverasyāpi kiṃ nāsti tena te gurudakṣiṇām 
dattvā prasthāpitāḥ prītās tuhinādrer avātaran ||  BKSS_15.115

saṃcaranto bahūn deśāṃś cārayantaś ca gāḥ śanaiḥ 
prāptāś caṇḍeśvarāsannāś caṇḍārkakiraṇāḥ sthalīḥ ||  BKSS_15.116

kadācid ekatenoktau gāḥ saṃprekṣya dvitatritau 
lobhanīyam idaṃ dravyaṃ na parityāgam arhati ||  BKSS_15.117

sādhukāraśruter lubdhaḥ kaścid unmattako yathā 
agnipraveśaṃ kurvīta tathedaṃ naś cikīrṣitam ||  BKSS_15.118

tenedam upapannaṃ ca guruṇā ca mayoditam 
ramaṇīyavipākaṃ ca vākyaṃ naḥ kriyatām iti ||  BKSS_15.119

athovāca dvitaḥ prīto yuktam āryeṇa cintitam 
na hi svārtheṣu muhyanti buddhayas tvādṛśām iti ||  BKSS_15.120

ekatas tu tritaṃ dṛṣṭvā tūṣṇīm āsīnam uktavān 
yad atra yuktaṃ tad brūtāṃ kim udāste bhavān iti ||  BKSS_15.121

tenoktaṃ ninditaṃ kurvan na kaścin na nivāryate 
pitāpi hi viṣaṃ khādan naiva putrair upekṣyate ||  BKSS_15.122

tena vijñāpayāmi tvāṃ kriyatāṃ ca vaco mama 
buddhivṛddhena hi grāhyaṃ bālād api subhāṣitam ||  BKSS_15.123

anāryapriyam āryeṇa na kāryaṃ kāryam īdṛśam 
kāryaṃ cen mahyam ātmīyam aṃśam āryaḥ prayacchatu ||  BKSS_15.124

tam ahaṃ gurave dattvā dakṣiṇāyopakāriṇe 
pratijñābhāravikṣepād yāsyāmi laghutām iti ||  BKSS_15.125

tataḥ kruddhau ca lubdhau ca kaniṣṭhaṃ jyeṣṭhamadhyamau 
dugdhagardhāndhabuddhitvāt pramāpayitum icchataḥ ||  BKSS_15.126

taiḥ kadācit pipāsāndhaiḥ pānthasaṃhātasaṃkulam 
adṛśyamānapānīyaṃ dṛṣṭaṃ kūparasātalam ||  BKSS_15.127

jalam atrāsti nāstīti saṃdehavinivṛttaye 
teṣām anyatamaḥ pānthaḥ kūpe loṣṭum apātayat ||  BKSS_15.128

tataḥ ṣvād iti kṛtvā taj jarjaraṃ ghaṭakarparam 
babhañja sa ca saṃdehaḥ pathikānāṃ nyavartata ||  BKSS_15.129

avatīrya tataḥ kūpaṃ tritaḥ karuṇayāvṛtaḥ 
pānthair uttārayām āsa rajjubhir bhāṇḍamaṇḍalam ||  BKSS_15.130

tena gāvaś ca pānthāś ca bhrātarau ca mahātmanā 
uttāryottārya pānīyaṃ kṛtāḥ snāpitapāyitāḥ ||  BKSS_15.131

pathikeṣu tu yāteṣu kṛtārthāv ekatadvitau 
kūpae eva tritaṃ tyaktvā sagoyuthau palāyitau ||  BKSS_15.132

tritas tu ghaṭam ālokya rajjvaiva saha pātitam 
nirāśiś cintayām āsa kṣaṇam uttārakāraṇam ||  BKSS_15.133

āṃ smṛtaṃ labdham ity uktvā vedavṛttāntapeśalaḥ 
māhendrīm akarod iṣṭiṃ manasaiva mahāmanāḥ ||  BKSS_15.134

athānantaram unnamya niśīthadhvāntakarburāḥ 
dhanuṣmantas taḍitvanto ghanā jalam apātayan ||  BKSS_15.135

śanakaiḥ śanakaiḥ kūpāt pūryamāṇān navāmbubhiḥ 
prataran prataran dhīraṃ golehyād utthitas tritaḥ ||  BKSS_15.136

gatvā ca stokam adhvānaṃ gokhurālīṃ nirūpayan 
apavargam ivādrākṣīn mūrtimantaṃ tridaṇḍinam ||  BKSS_15.137

abhivādya tam aprākṣīn mārge bhagavatā kvacit 
na dṛṣṭāv evamākārau sagoyūthau dvijāv iti ||  BKSS_15.138

tenoktaṃ na mayā dṛṣṭau tau mahāpāpakāriṇau 
yau tvāṃ pātālagambhire kūpe bhrātaram aujjhatām ||  BKSS_15.139

praṣṭavyāv api na kṣudrau draṣṭavyāv api na tvayā 
yāv evaṃ ninditācārau praṣṭavyau kuta eva tau ||  BKSS_15.140

tam uvāca tritaḥ krodhād dhūrtaṃ kaluṣamānasam 
duṣṭamaskariṇaṃ dhik tvāṃ sādhunindāviśāradam ||  BKSS_15.141

jñānendukiraṇavyastasaṃmohadhvāntasaṃcayāḥ 
tādṛśā eva jānanti sādhavaṃ na bhavādṛśāḥ ||  BKSS_15.142

tatas tasya parivrājaḥ śucitāmraghaṭāruṇam 
jātaṃ vikasitajyotiḥ kirīṭābharaṇaṃ śiraḥ ||  BKSS_15.143

śarīraṃ ca sahasrākṣaṃ karaṃ ca kuliśākulam 
kṛtaivamādikākāraḥ sa jātaḥ sarvathā hariḥ ||  BKSS_15.144

varaṃ brūhīti tenoktas tritas tuṣṭas tam abravīt 
bhrātarau me sapāpau ced apāpau bhavatām iti ||  BKSS_15.145

punar brūhīti tenoktaḥ punar apy abravīt tritaḥ 
gurū me gurave gās tāḥ prītau vitaratām iti ||  BKSS_15.146

punaḥ prītatamenoktaṃ hariṇā yācyatām iti 
paryāptam iti tenokte prītaḥ śakro divaṃ yayau ||  BKSS_15.147

evaṃ mahendradaivatyām iṣṭiṃ nirvartya mānasīm 
tasmāt pātālagambhīrād avaṭād uttithas tritaḥ ||  BKSS_15.148

tathāham api tām iṣṭiṃ kiṃ na kuryāṃ manomayīm 
yājakais tu vinā yajñaṃ kṣatriyasya virudhyate ||  BKSS_15.149

tasmād asmād upāyena kenottiṣṭheyam ity aham 
iti ceti ca nirdhārya smṛtyāmitagatiṃ gataḥ ||  BKSS_15.150

śaṅkubandhanamuktena tenāhaṃ yācitas tadā 
kaṣṭām āpadam āpanno vidhaye māṃ smarer iti ||  BKSS_15.151

asoḍhaprārthanāduḥkhaṃ varaṃ tyaktaṃ śarīrakam 
na tu pratyupakārāśārujājarjaritaṃ dhṛtam ||  BKSS_15.152

evaṃ ca cintayann eva kūpe kūpataros tale 
apaśyam aham ātmānaṃ taṃ cāmitagatiṃ puraḥ ||  BKSS_15.153

māṃ cāvocat sa vanditvā harṣaghargharayā girā 
yuṣmatsmaraṇapūto 'yaṃ janaḥ kiṃ kurutām iti ||  BKSS_15.154

khe saṃgrāmayamāṇāyāḥ saha bhrātrā balīyasā 
vegavatyāḥ sahāyatvam ācareti tam ādiśam ||  BKSS_15.155

tenoktam aryaduhitur vegavatyāḥ sahāyatām 
kartum icchati yo mohān mahāgauriṃ sa rakṣati ||  BKSS_15.156

ājñā tu prathamaṃ dattā kartavyaivānujīvinā 
ājñāsaṃpattimātreṇa bhṛtyād bhartā hi bhidyate ||  BKSS_15.157

tāvat sarojajalajadhvajavajralakṣmyā tvatpādapaṅkajayugaṃ na namāmi yāvat 
śatror galadgalasirārudhireṇa mūrdhnā nābhyarcitaṃ madasilūnaśirodhareṇa ||  BKSS_15.158

athāsau mām avanditvā nistriṃśakarakaṅkaṭaḥ 
ārohad ambaraṃ kāle mandendugrahacandrike ||  BKSS_16.1

taṃ cotpatantam ākāśaṃ śaraṃ vālambitatvaram 
na pṛcchāmi sma panthānaṃ deśaṃ nagaram eva vā ||  BKSS_16.2

gāhamānaś ca valmīkasthāṇukaṇṭakasaṃkaṭām 
aṭavīṃ siṃhamātaṅgapuṇḍarīkākulām agām ||  BKSS_16.3

athāmitagatikrodhavahnibhāseva bhāsitām 
apaśyaṃ lohitāyantīṃ prācīm aruṇaśociṣā ||  BKSS_16.4

kaṃcic cādhvānam ākramya deśe nātighanadrume 
vivādidhvanighaṇṭānām apaśyaṃ maṇḍalaṃ gavām ||  BKSS_16.5

anumāya tatas tena vasantaṃ deśam antike 
jātāśvāsamatir gacchan kṣaṇenāraṇyam atyajam ||  BKSS_16.6

tuṣārasamayārambhabhīyeva kamalākarān 
apaśyaṃ dhūsaracchāyān gacchan dinakarodaye ||  BKSS_16.7

athālikulanīlāgravilasatkundakānanam 
ālavālaparikṣiptamūlam udyānam āsadam ||  BKSS_16.8

tatra saṃmārjanavyagram udyānaparicārakam 
pṛṣṭavān asmi kasyedam udyānam iti so 'bravīt ||  BKSS_16.9

kiṃ ca devakumāro 'pi divyajñānāmalāśayaḥ 
asmadādīn abodhāndhān saṃdihann iva pṛcchati ||  BKSS_16.10

atha vā kiṃ na etena mahātmano hi mādṛśaiḥ 
krīḍanti tena devena svayaṃ vijñāyatām iti ||  BKSS_16.11

atha dvitīyam udyānaṃ ramaṇīyataraṃ tataḥ 
praviśyāpaśyam udyānamandiraṃ tuṅgatoraṇam ||  BKSS_16.12

praviśāmi sma tatrāham eko dauvārikaś ca mām 
antare vetram ādhāya tiṣṭheti dvāry adhārayat ||  BKSS_16.13

athāvocad dvitīyas taṃ dhik tvāṃ nirbuddhacakṣuṣam 
nivārayasi yo mohād enam ambaracāriṇam ||  BKSS_16.14

kiṃ kadācit tvayā dṛṣṭaḥ śruto vā kaścid īdṛśaḥ 
evaṃ vā praviśan dhīraṃ dharaṇīdhīradhīr iti ||  BKSS_16.15

tenoktam ananujñātaṃ bhartrā nāradam apy aham 
viśantaṃ nānujānāmi kiṃ punaḥ saumyam īdṛśam ||  BKSS_16.16

ayaṃ tu dhriyamāṇo 'pi digdantigatidhīrataḥ 
praviśaty eva pāruṣyamātrasārā hi mādṛśāḥ ||  BKSS_16.17

atha niṣkāraṇotkaṇṭhākaram udyānamandiram 
prāviśaṃ nisvanadvīnaṃ vinītāṇḍajavānaram ||  BKSS_16.18

tatrāsīnaṃ śilāpaṭṭe citrapaṭṭopadhānake 
apaśyam amarākāraṃ naraṃ nāgarakeśvaram ||  BKSS_16.19

upasṛtya tam ābhāṣya bhoḥ sādho sukham āsyate 
kaccid vā pratyavekṣyante bahukṛtvaḥ kalā iti ||  BKSS_16.20

vīṇāvyāsaktacittatvāt paśyati sma na mām asau 
avakṣiptaṃ hi dṛśyāni manaḥ paśyati nekṣaṇe ||  BKSS_16.21

mayā tu calitā vīṇā gṛhītvāgre yadā tadā 
vīṇātaś cakṣur ākṣipya mayi nikṣiptavān asau ||  BKSS_16.22

tataḥ saṃbhrāntam utthāya sraṃsamānottarāmbaraḥ 
mām upāveśayat prītas tasminn eva śilāsane ||  BKSS_16.23

pādacārapariśrāntam aṅgaṃ saṃvāhya māmakam 
prakṣālya ca svayaṃ pādau dattārghaḥ samupāviśat ||  BKSS_16.24

anuyuktaś ca sa mayā ko 'yaṃ janapadas tvayā 
bhūṣitaḥ katamac cedaṃ puraṃ saccaritair iti ||  BKSS_16.25

atha tena vihasyoktaṃ saṃbhāvyā nabhasā gatiḥ 
tvādṛśāṃ devaputrāṇām ajñānaṃ tu na yujyate ||  BKSS_16.26

yo hi deśāntaraṃ yāti mugdho 'pi dharaṇīcaraḥ 
agrato bhāvitaṃ deśaṃ nābuddhvā saṃprapadyate ||  BKSS_16.27

deśaś candraprakāśo 'yaṃ candrikāprakaṭā purī 
na jñātā pathikeneti duḥśliṣṭam iva dṛśyate ||  BKSS_16.28

tenāmarakumāras tvam avatīrṇo vihāyasaḥ 
ajñānacchadmanā channaḥ krīḍituṃ madvidhair iti ||  BKSS_16.29

athāhaṃ cintayitvedam uttarābhāsam uktavān 
dvijo 'haṃ vatsaviṣaye vasataḥ pitarau mama ||  BKSS_16.30

so 'haṃ karṇasukhācāraḥ kadācin mantravādinām 
śrutvā dārair asaṃtuṣṭo yakṣīṃ kāṃcid asādhayam ||  BKSS_16.31

sā cāhaṃ ca tataḥ prītau śaile śaile vane vane 
yad vā yad rucitaṃ tasyai tatra tatrāramāvahi ||  BKSS_16.32

cintitaṃ ca mayā rātrau na me yakṣyā prayojanam 
pātālamantram ārādhya ramayāmy asurīm iti ||  BKSS_16.33

atherṣyādūṣitadhiyā tayāhaṃ yakṣakanyayā 
ānīya nabhasā nyastaḥ pure 'smin bhavatām iti ||  BKSS_16.34

tenoktaṃ na na saṃbhāvyā yakṣarakṣaḥsu caṇḍatā 
paścāt tāpagṛhītā tu na sā yusṃān vimokṣyati ||  BKSS_16.35

ko 'yaṃ janapadaḥ syāt kā purīti ca yad ucyate 
aṅgā janapadaḥ sphītaś campā ceyaṃ mahāpurī ||  BKSS_16.36

ahaṃ ca dattako nāma vaṇik paurapuraskṛtaḥ 
prasiddhaḥ priyavīṇatvād vīṇādattakanāmakaḥ ||  BKSS_16.37

athāhūyābravīd ekaṃ sa karṇe paricārakam 
gāḍhaṃ parikaraṃ badhnan dhāvamānaḥ sa cāgamat ||  BKSS_16.38

kṣaṇena ca parāvṛtya śvasitaspanditodaraḥ 
svāmipravahaṇaṃ prāptam iti dattakam abravīt ||  BKSS_16.39

athāvatārya muditaḥ svāṅguler aṅgulīyakam 
dattavān dattakas tasmai śīghrapreṣaṇakāriṇe ||  BKSS_16.40

kṛtāñjalir athovāca yakṣīkāmuka dhāvyatām 
pāvanair dāsabhavanaṃ pādanikṣepaṇair iti ||  BKSS_16.41

athāruhya pravahaṇaṃ vīṇādattakavāhakam 
gṛhītacārusaṃcāraṃ campām abhimukho 'gamam ||  BKSS_16.42

śṛṇomi sma ca paurāṇāṃ jalpatām itaretaram 
ciraṃjīvadbhir āścaryaṃ pṛthivyāṃ kiṃ na dṛśyate ||  BKSS_16.43

kva nāgarakasenānīr dattakas tuṅgamastakaḥ 
kva ca kasyāpi pānthasya rajjubhāge vyavasthitaḥ ||  BKSS_16.44

athāpareṇa tatroktam ata evāyumattamaḥ 
yena lokottamasyāsya rajjubhāge vyavasthitaḥ ||  BKSS_16.45

ākārānumitaṃ caitad guṇasaṃbhārabhāriṇaḥ 
nanu cāsya vasanto 'pi sārathyena vikathyate ||  BKSS_16.46

dṛṣṭavān paritaś cāhaṃ kvacid utsṛṣṭalāṅgalān 
hālikān halamūleṣu vīṇāvādanatatparān ||  BKSS_16.47

kvacid uddāmagovargaṃ vaṭe gopālamaṇḍalam 
vitantrīs tāḍayadvīṇāḥ karṇaśūlapradāyinīḥ ||  BKSS_16.48

āsannaś ca puradvāraṃ vikrayāya prasāritām 
vīṇāvayavasaṃpūrṇām apaśyaṃ śakaṭāvalīm ||  BKSS_16.49

vijarjaritakarṇaś ca vitantrīdhvanimudgaraiḥ 
vyastapadmanidhānābhaṃ prāpnomi sma vaṇikpatham ||  BKSS_16.50

kuṅkumaṃ kretum āyātaḥ kaścid vāṇijam abravīt 
vīṇāvikṣiptacetasko vīṇā me dīyatām iti ||  BKSS_16.51

cirād ākarṇya tad vākyaṃ kupitaḥ sa tam abravīt 
vaṇijo 'nye kim utsannāyena khādasi mām iti ||  BKSS_16.52

evaṃ vardhakikarmārakulālavaruḍādayaḥ 
nikṛṣṭajanmakarmāṇaḥ saktā vīṇām avādayan ||  BKSS_16.53

atha prāyaṃ ciraṃ dvāraṃ vīṇādattakaveśmanaḥ 
śātakumbhamayaiḥ kumbhair ambhogarbhaiḥ samaṅgalam ||  BKSS_16.54

tatra yānād avaprutya prāviśaṃ gṛham ṛddhimat 
utthāsnur iva medhāvī viśālaṃ hṛdayaṃ śriyaḥ ||  BKSS_16.55

dattakas tu puro 'smākaṃ dāsīdāsam abhāṣata 
adyārabhyāsya yuṣmābhir ājñā saṃpādyatām iti ||  BKSS_16.56

atha vyajñāpayan prahvāḥ sūpakārāḥ sametya mām 
ājñāpayata yuṣmakāṃ kaḥ pākaḥ sādhyatām iti ||  BKSS_16.57

mama tv āsīn mayā tāvad brāhmaṇatvaṃ prakāśitam 
brāhmaṇāś ca ghṛtakṣīraguḍādimadhurapriyāḥ ||  BKSS_16.58

tad idaṃ yuktam ity etac cintayitvedam uktavān 
nanu hastapuṭagrāhyaṃ pāyasaṃ sādhyatām iti ||  BKSS_16.59

atha hastaṃ vidhūyoktaṃ sūpakāreṇa gacchatā 
annasaṃskāraśāstrajñāḥ kāṃ diśaṃ yāntu saṃprati ||  BKSS_16.60

bhīmasenādibhir yāni sūdaśāstrāṇi cakrire 
karmakaryo 'pi tāny asmin gṛhe prāyeṇa jānate ||  BKSS_16.61

yakṣīkāmukam āsādya prabhuṃ bhojanakovidam 
anarthakāni jātāni caritārthāni pāyase ||  BKSS_16.62

aho nāgarakaḥ svāmī svayaṃ pravahaṇena yaḥ 
ālekhyayakṣam ādāya yakṣīkāmukam āgataḥ ||  BKSS_16.63

sarvathā dhig akāryajñam aiśvaryajanitaṃ madam 
gamitaḥ preṣyatāṃ yena mādṛśo 'pīdṛśām iti ||  BKSS_16.64

atha mardanaśāstrajñas taruṇaḥ paricārakaḥ 
mamāṅgaṃ gandhatailena mṛdnāti sma yathāsukham ||  BKSS_16.65

paścād udvartanaṃ snānam ahatāmbaradhāraṇam 
kṛtvā devapraṇāmaṃ ca prāyaṃ bhojanamaṇḍapam ||  BKSS_16.66

tatra bhojanabhūmiṣṭhaṃ māṃ namaskṛtya dattakaḥ 
sabhrātṛbhāgineyādipaṅktimadhyae upāviśat ||  BKSS_16.67

kulālacakrapātrī ca pātrī mama hiraṇmayī 
pāyasenenduvarṇena sūpakāreṇa pūritā ||  BKSS_16.68

pārśve pāyasapātryāś ca tejasvimaṇibhājane 
mahāsāramusārasthe sthāpite madhusarpiṣī ||  BKSS_16.69

cintitaṃ ca mayā jāto mahānayam upadravaḥ 
madhumāṃsocitaḥ kvāhaṃ kva cedaṃ ghṛtapāyasam ||  BKSS_16.70

kena nāma prakāreṇa tyajeyam idam ity aham 
vicārya pāyasagrāsaṃ dagdho 'smīti nirastavān ||  BKSS_16.71

teṣāṃ saṃpratyayārthaṃ ca haran dāharujaṃ kila 
śītapānīyagaṇḍūṣair mukhaṃ muhur aśītayam ||  BKSS_16.72

ballavas tu puraḥ sthitvā vīṇādattakam uktavān 
nāyaṃ vipraḥ kathaṃ vipraḥ pradviṣyād ghṛtapāyasam ||  BKSS_16.73

ācaṣṭa mardakaś cedam āsavāmodavāsitaḥ 
niśvāso 'sya mayā ghrātaḥ śanakair niścarann iti ||  BKSS_16.74

dattako 'pi karāgreṇa pidhāya mukham ātmanaḥ 
kampayitvottamāṅgaṃ ca taṃ bruvantaṃ nyavārayat ||  BKSS_16.75

abravīc ca payaḥpānaṃ yūyaṃ pibata pānakam 
pānakasyāpi pānena goṣṭhī saṃmānyatām iti ||  BKSS_16.76

mayā tu jātatarṣeṇa pāne pariṇatiṃ gate 
tat pītaṃ pānasādṛśyāt pānabuddhyaiva pānakam ||  BKSS_16.77

khaṇḍamāṃsaprakārādyaṃ nānādhiṣṭhānasaṃkulam 
sevitvāhāram agrāmyam udatiṣṭhaṃ sadattakaḥ ||  BKSS_16.78

saṃmṛṣṭabhojanasthāne puṣpacchuritakuṭṭime 
kāntam adhyāsi paryaṅkaṃ nyastaṃ tatraiva maṇḍape ||  BKSS_16.79

karpūratriphalānābhilavaṅgailāsugandhinā 
mukhasya gandharāgau ca tāmbulenodapādayam ||  BKSS_16.80

evaṃ ca sukham āsīno vīṇādattakam abravam 
vīnonmattir iyaṃ kasmāc campāyāṃ kathyatām iti ||  BKSS_16.81

tenoktam iha campāyāṃ sānudāso vaṇikpatiḥ 
tasya gandharvadatteti sutā trailokyasundarī ||  BKSS_16.82

sa ca tāṃ dhriyamāṇo 'pi varair varaguṇākaraiḥ 
abhiprāyeṇa kenāpi na kasmaicit prayacchati ||  BKSS_16.83

pratyākhyātum aśaktena yācitena kṣaṇe kṣaṇe 
tena śulkam upanyastaṃ duḥsaṃpādaṃ surair api ||  BKSS_16.84

apūrvaṃ kila gāyantyās tasyāḥ kim api gītakam 
yo 'nuvādayitā vīṇāṃ pariṇetā sa tām iti ||  BKSS_16.85

mayeyaṃ pariṇetavyā mayeyam iti nistrapaḥ 
na kaścid yo na campāyāṃ vīṇayonmattakaḥ kila ||  BKSS_16.86

puro nāgarakāṇāṃ ca catuḥṣaṣṭes tadarthinām 
ṣaṣṭhe ṣaṣṭhe gate māse sā tad gāyati gītakam ||  BKSS_16.87

anena ca prakāreṇa yātaḥ kālo mahān ayam 
na cāpi vīṇayā kaścid anugacchati tām iti ||  BKSS_16.88

etatkathāvasāne ca puruṣau śrotriyākṛtī 
vīṇādattakam abrūtāṃ sthavirau vetradhāriṇau ||  BKSS_16.89

śreṣṭhinā preṣitāv āvāṃ saṃdeśena tvadantikam 
yadi sajjā suhṛdgoṣṭhī samasyā kriyatām iti ||  BKSS_16.90

tenoktaṃ suhṛdaḥ sajjāyadi vaḥ susthitā gṛhāḥ 
kalyā gandharvadattā vā sva eva kriyatām iti ||  BKSS_16.91

tatas taṃ pṛṣṭavān asmi mahotsāhena cetasā 
rūpaṃ gandharvadattāyākīdṛg ity atha so 'bravīt ||  BKSS_16.92

tasyāḥ svakāntipariveṣapaṭāpidhānaṃ netraprabhāprakarasāritaharmyagarbham 
utkṛṣṭavismayavimohitamānasena rūpaṃ nirūpayitum eva mayā na śakyam ||  BKSS_16.93

atha gandharvadattāyās tāṃ guṇākārasaṃpadam 
samākarṇyaiva karṇābhyāṃ mano nītaṃ vidheyatām ||  BKSS_17.1

pṛcchāmi sma ca bhūyas tam api śakyā bhaven mayā 
draṣṭuṃ gandharvadatteti tena coktaṃ na śakyate ||  BKSS_17.2

agāndharveṇa sā draṣṭuṃ devenāpi na śakyate 
yadi cecchatha tāṃ draṣṭuṃ gāndharvaṃ śikṣyatām iti ||  BKSS_17.3

mayoktaṃ nāradīye 'pi nivṛtte kila labhyate 
gāndharvaśabdas tat tasmād asmākaṃ kāryatām iti ||  BKSS_17.4

tato vyāharitas tena vīṇācāryaḥ kharasvaraḥ 
naṣṭaśrutisvarajñāno bhūtiko nāma durbhagaḥ ||  BKSS_17.5

āsīc ca mama taṃ dṛṣṭvā vikṛtaṃ naravānaram 
alaṃ me nāradīyena kṛtaṃ gandharvadattayā ||  BKSS_17.6

īdṛśaḥ śiṣyatāṃ gatvā rājyalābho 'pi garhati 
anyāyāgatam aiśvaryaṃ nindanty eva hi sādhavaḥ ||  BKSS_17.7

abhyutthānābhivādābhyāṃ taṃ vīṇādattakādayaḥ 
apūjayan mayā cāsau na draṣṭum api pāritaḥ ||  BKSS_17.8

atha ruṣṭakaṭākṣeṇa lohitākṣaḥ sa vīkṣya mām 
vīṇādattakadattāyāṃ pīṭhikāyām upāviśat ||  BKSS_17.9

abravīd dattakas taṃ ca yakṣībhartur dvijanmanaḥ 
bhavān asyopapannasya nāradīyaṃ karotv iti ||  BKSS_17.10

tenoktaṃ sābhimānatvād ayaṃ mām avamanyate 
na ca pārayate dātuṃ dāridryāt kākaṇīm api ||  BKSS_17.11

guruśuśrūṣayā vidyā puṣkalena dhanena vā 
na cāsminn ekam apy asti yady asti pratipadyatām ||  BKSS_17.12

dattakenoktam ācārya virūpaṃ mantritaṃ tvayā 
ko yakṣīkāmukaṃ śakto daridram iti jalpitum ||  BKSS_17.13

yasya dāsaḥ sadāso 'haṃ tvaṃ jānāsy eva mādṛśaḥ 
sa yakṣīkāmukaḥ kasmād daridra iti bhaṇyate ||  BKSS_17.14

suvarṇānāṃ śataṃ vāpi gṛhyatāṃ tvād.śocitam 
patite droṇamegho 'pi na tiṣṭhati jalaṃ sthale ||  BKSS_17.15

nāradādiparīvārāṃ sa cābhyarcya sarasvatīm 
durvyavasthitatantrīkāṃ vīṇāṃ mahyam upānayat ||  BKSS_17.16

mayā tu sā viparyaksthā sthāpitāṅke yadā tadā 
bhūtiko māṃ dhig ity uktvā vīṇādattakam uktavān ||  BKSS_17.17

na yakṣīkāmuko mandaḥ śakyaḥ śikṣayituṃ mayā 
vīṇāgrahaṇam apy eṣa na jānāti sukhaiditaḥ ||  BKSS_17.18

na nāma svayam etena yadi vīṇā na vāditā 
ālekhyavādakāḥ ke 'pi na dṛṣṭā naṣṭadṛṣṭinā ||  BKSS_17.19

iti saṃtakṣya māṃ vāgbhir ātodyaṃ parivartya ca 
sa niṣādo niṣādaṃ me ṣaḍja ity upadiṣṭavān ||  BKSS_17.20

athāmarṣaparītena dṛḍhaṃ tāḍayatā mayā 
catasraḥ pañca vā tantryaś chinnāś caḍ iti visvarāḥ ||  BKSS_17.21

athokto dattakas tena tantrīvartakasaṃgraham 
akṛtvā kiṃ karoty asya nāradīyaṃ bhavān iti ||  BKSS_17.22

ahaṃ tu vismṛtacchadmā chinnatantrīm api kṣaṇam 
śrutivāsitakarṇatvān mṛdu vīṇām avādayam ||  BKSS_17.23

atha visphāritair netrair utkarṇā dattakādayaḥ 
kim etad iti jalpanto mām aikṣanta savismayāḥ ||  BKSS_17.24

bhūtikas tu bhayakrodhalajjāvismayaniṣprabhaḥ 
kākatālīyam ity uktvā gata eva sadakṣiṇaḥ ||  BKSS_17.25

evaṃ ca divasaṃ nitvā kṛtaprādoṣikāśanaḥ 
āvasaṃ śayanāvāsaṃ mālāghūpādhivāsitam ||  BKSS_17.26

haṃsapakṣāṃśukaprāyakomalāstaraṇāstṛtam 
bhāsvadvajraśilāpādam āseve śayanaṃ tataḥ ||  BKSS_17.27

rūpākṛṣṭajagannetre yuvatī sārabhūṣaṇe 
rūpājīve śanaiḥ pādau samavāhayatāṃ mama ||  BKSS_17.28

sahajāhāryamādhuryaramaṇīyatarākṣaraiḥ 
vacobhiḥ kila te cittaṃ madīyaṃ hartum aicchatām ||  BKSS_17.29

vegavatyā vimuktaṃ ca pratibhānti sma tāni mām 
rāsabhīr asitānīva virasāni svakarṇayoḥ ||  BKSS_17.30

tāni cāśrotukāmena nidrāvyājaḥ kṛto mayā 
atha prasupta evāsmi nirāśe te ca jagmatuḥ ||  BKSS_17.31

ardhe yāte ca yāminyāḥ śvāsānumitacetane 
dṛṣṭatattva ivāvidyāṃ nidrām atyajam utkaṭām ||  BKSS_17.32

citrapaṭṭapidhānāyāṃ tiṣṭhantyāṃ nāgadantake 
vīṇādattakavīṇāyāṃ tato dṛṣṭiṃ nyapātayam ||  BKSS_17.33

mama tv asīd avaśyaṃ māṃ netā śvas tatra dattakaḥ 
vīṇā ca vādanīyā syāc cirotsṛṣṭā ca sā mayā ||  BKSS_17.34

vidyā cārādhyamānāpi duḥkhena paricīyate 
bhaktyā mātuḥ sapatnīva nisargakuṭilā hi sā ||  BKSS_17.35

vīṇā saṃnihitā ceyaṃ velā ceyaṃ nirākulā 
jijñāse tāvad ity enāṃ vicāryāhaṃ gṛhītavān ||  BKSS_17.36

utkarṣann apakarṣaṃś ca kāścit kāścin manāṅ manāk 
vyavasthāpayituṃ tantrīḥ karaśākhabhir aspṛśam ||  BKSS_17.37

athāśṛṇavam ālāpān svasmād vāsagṛhād bahiḥ 
samudrasena godatta dhāva dhāva sakhe drutam ||  BKSS_17.38

vīṇādattakabhadrasya gṛheṣu kṛtakarmaṇaḥ 
sarasvatī bhagavatī vīṇāṃ sārayati svayam ||  BKSS_17.39

vīṇāyāḥ sāryamāṇāyāḥ svanasyodaya īdṛśaḥ 
samāptasāraṇāyās tu kīdṛṅ nāma bhaviṣyati ||  BKSS_17.40

tasmāt sarasvatīvīṇe dṛṣṭvā śrutvā ca saṃhate 
netraśrotrāṇi no yānti pavitrakaratām iti ||  BKSS_17.41

athāvalambyat tāṃ vīṇāṃ tvarayā nāgadantake 
prāvṛtya saśiraḥpādaṃ kāyaṃ nidrāṃ kilāgamam ||  BKSS_17.42

nāgarās tu nyavartanta jalpanto dīnacetasaḥ 
kathaṃ sarasvatī kṣudrair dṛśyate 'smadvidhair iti ||  BKSS_17.43

yāpitāyāṃ tu yāminyāṃ kṛtapūrvāhṇikakramam 
mām anulbaṇaveṣaṃ ca vanditvā dattako 'bravīt ||  BKSS_17.44

amī nāgarakāḥ prāptāś citrayānaprasādhanāḥ 
tad gandharvasamasyāyai yuṣmābhir api gamyatām ||  BKSS_17.45

ājñāpayata yānaṃ ca kareṇuturagādikam 
yena vo rocate gantuṃ tena prasthīyatām iti ||  BKSS_17.46

mayoktaṃ gacchatu bhavān vāhanena yathāsukham 
ahaṃ tu pādacāreṇa gacchāmi śanakair iti ||  BKSS_17.47

athāsmadanurodhena māṃ purodhāya dattakaḥ 
prasthitaḥ pādacāreṇa sanāgarakamaṇḍalaḥ ||  BKSS_17.48

amantrayanta yāntaś ca kruddhā nāgarakā mithaḥ 
yakṣīkāmukarūpo 'yam anartho 'smān upāgataḥ ||  BKSS_17.49

vayam asya prasādena tyaktamaṇḍitavāhanāḥ 
āśādīrghāsu rathyāsu caraṇaiḥ saṃcarāmahe ||  BKSS_17.50

meror droṇīr ivākraman viśikhā vistṛtāyatāḥ 
apaśyaṃ veśmanāṃ mālās tasyaiva sirasām iva ||  BKSS_17.51

prāsādeṣu ca jalpantīr gavākṣapreritekṣaṇāḥ 
kokilāsubhagālāpāḥ śṛṇomi sma kulāṅganāḥ ||  BKSS_17.52

ayi māgadhi vaidehi malayāvati yāvani 
yakṣīkāmukam āyātuṃ sakhyaḥ paśyata dhāvata ||  BKSS_17.53

khalayā kila yakṣyāyam īrṣyāmuṣitacetasā 
ākāśāt pātitaḥ prāpto dattakena sujanmanā ||  BKSS_17.54

dhruvaṃ sā rākṣasī yakṣī yadi vā mṛttikāmayī 
kruddhayā mugdhayā vāpi yayā svārtho na cetitaḥ ||  BKSS_17.55

atha vā sarvam evedam alīkaṃ pratibhāti mām 
kva yakṣīkāmikaḥ kvāyaṃ kāmaḥ kāmī rater iva ||  BKSS_17.56

iti nirdiśyamāno 'ham aṅgulībhir itas tataḥ 
nayanotpalamālābhir arcyamānaś ca yātavān ||  BKSS_17.57

atha nāgarakāḥ prāpan sudhāṃ gṛhapater gṛham 
aṅgaṃ gandharvadattāyās teṣām iva manorathāḥ ||  BKSS_17.58

maṇihāṭakadantādyair aṅgais tair eva kalpitam 
sphuraddivyaprabhāvāt tu na vidma kiṃmayair iti ||  BKSS_17.59

tataḥ prathamakakṣāyām apaśyaṃ saṃnidhāpitām 
āsanānāṃ catuḥṣaṣṭiṃ mahāpaṭṭorṇaveṣṭitam ||  BKSS_17.60

teṣu nāgarakaḥ kaścit kāṃścid āha sma sasmitam 
aho mahākhalīkāro yakṣīkāmukam āgataḥ ||  BKSS_17.61

sānudāsābhyanujñātāḥ suhṛdo dattakādayaḥ 
samāyātāś catuḥṣaṣṭis tāvanty evāsanāny api ||  BKSS_17.62

yakṣīkāmukam ālokya pañcaṣaṣṭam anāsanam 
yat satyaṃ lajjito 'smīti tataś coktam ṛjur bhavān ||  BKSS_17.63

āyatto dattako yasya saputrapaśubāndhavaḥ 
tena gandharvadattāpi sulabhā kim utāsanam ||  BKSS_17.64

pañcaṣaṣṭam adṛṣṭvā tu nikṣiptaṃ tatra dattakaḥ 
dattavān svayam ākṛṣya mahyam ātmīyam āsanam ||  BKSS_17.65

te 'pi nāgarakāḥ śeṣāḥ sthite tiṣṭhati dattake 
tiṣṭhanti sma sthitā eva bhṛtakā iva bhartari ||  BKSS_17.66

athānyad āsanaṃ dattaṃ dattakāyojjvalaprabham 
sa tad adhyāsta śeṣāś ca yathāsanam upāviśan ||  BKSS_17.67

tatas triṃśacchataṃ tasmād gaṇikānāṃ vinirgatam 
gṛhād asurakanyānāṃ mahāsurapurād iva ||  BKSS_17.68

āttaśṛṅgārabhṛṅgārā kācid āvarjayaj jalam 
tāsāṃ pratyekam ekaikā teṣāṃ pādān adhāvata ||  BKSS_17.69

madīyas tu yayā pādaḥ pāṇibhyām avalambitaḥ 
tayā svedajalenaiva dhautaḥ ślathaśarīrayā ||  BKSS_17.70

āvarjitavatī yā ca jalaṃ lulitalocanā 
visrastahastayā hastād bhṛṅgāraḥ pātitas tayā ||  BKSS_17.71

praviśan dhautapādaś ca śṛṇomi sma prajalpitāḥ 
prāṃśuprākāragarbhasthāḥ śrutihārigiraḥ striyaḥ ||  BKSS_17.72

anartho 'yam upanyastaḥ sānudāsena dāruṇaḥ 
śulkaṃ gandharvadattāyāvīṇāvādananāmakam ||  BKSS_17.73

yadi rūpam upanyasyec chulkaṃ gṛhapatis tataḥ 
na yakṣīkāmukād anyaṃ prāpnuyād bhartṛdārikā ||  BKSS_17.74

vīnāyāṃ tu prayuktāyāṃ bhagno 'yaṃ no manorathaḥ 
hyo yasmād bhūtikenāsya nāradīyaṃ kṛtaṃ kila ||  BKSS_17.75

idaṃ tāvan mahad duḥkhaṃ yad yakṣīkāmuko 'nayā 
ayaṃ nāsulabhībhūtaḥ śulkadoṣān na labhyate ||  BKSS_17.76

idaṃ tu duḥsahataraṃ yad imāṃ bakulāvalīm 
anātmajño balāt ko 'pi gale tāṃ lambayiṣyati ||  BKSS_17.77

vīṇāvādanaśulkeyaṃ sābhiyogāś ca nāgarāḥ 
prajāpatiś ca durlagnaḥ sarvathā śivam astv iti ||  BKSS_17.78

atha niṣkampakālindīsalilasvacchakuṭṭimām 
jvalanmaṇiśilāstambhāṃ viśālāṃ prāviśaṃ sabhām ||  BKSS_17.79

sabhā nāgarakaiḥ sābhād bhinnaprabhavibhūṣaṇaiḥ 
upatyakāsthalī meroḥ phullaiḥ kalpadrumair iva ||  BKSS_17.80

atha haṃsa ivotsārya nalinīdalamaṇḍalam 
nirgataḥ kañcukī prerya tiraskariṇikāmbaram ||  BKSS_17.81

sa nāgarakasaṃghātam avocad vinayānataḥ 
vijñāpayati vaḥ śreṣṭhī svāgataṃ guṇarāgiṇām ||  BKSS_17.82

bhavadbhir varṇasaṃpannair antaḥsārair idaṃ gṛham 
śātakumbhamayaiḥ pūtaṃ gaṅgāmbhaḥkalaśair iva ||  BKSS_17.83

yadi sarve samāyātāyāto vāgamanaśramaḥ 
tato gandharvadattāyai nirdeśo dīyatām iti ||  BKSS_17.84

te parasparam ālokya vidrāṇavadanaprabhāḥ 
hrītāḥ sadiśam ākāśam apaśyan proṣitottarāḥ ||  BKSS_17.85

tataḥ kan?cukinā vaktraṃ kṣaṇād dīnatayā kṛtam 
samare kātarasyeva sannacakṣuḥkapolakam ||  BKSS_17.86

pratyekaṃ ca mukhāny eṣām avalokya ciraṃ ciram 
sa yadā yātum ārabdhas tadāhūya mayoditaḥ ||  BKSS_17.87

samāptapratikarmā vā kalyā vā yadi sā tataḥ 
āgacchatu kim adyāpi dṛṣṭair nāgarakair iti ||  BKSS_17.88

etāvataiva dattasya tat tādṛgmlānam ānanam 
jātam ucchvasitaṃ svinnakapolasthalapīvaram ||  BKSS_17.89

alapat sānudāsasya prītaḥ parijanas tataḥ 
yakṣīkāmuka vandyo 'si sarvathā śobhitaṃ tvayā ||  BKSS_17.90

vāṅmātreṇāpi bhavataś cirād ucchvasitā vayam 
avagrahe hi jīmūto visphūrjann api śobhate ||  BKSS_17.91

tad evaṃ yādṛśaṃ rūpaṃ yādṛśī cātidhīratā 
tādṛśaṃ yadi vijñānaṃ bhavet kiṃ na bhaved iti ||  BKSS_17.92

eko nāgarakaś caikam avocad darśitasmitaḥ 
uddāmitamukhā loke sukhaṃ jīvanti nistrapāḥ ||  BKSS_17.93

ko hi vedajaḍaṃ muktvā chāndasaṃ chāttram atrapam 
madhye mahāmanuṣyāṇām evam uddāmayen mukham ||  BKSS_17.94

yakṣīkāmukaśabdo 'pi śabda evāsya kevalam 
kva ca priyaguṇā yakṣī guṇa ṛddhiḥ kva cedṛśaḥ ||  BKSS_17.95

yat kiṃcid api bālānāṃ cetastoṣāya kalpate 
utkaṭena hi nāmnāpi prāyas tuṣyanti ḍiṇḍikāḥ ||  BKSS_17.96

śrutvedam itareṇoktaṃ mā sma nindad bhavān imam 
ko jānāti manuṣyāṇāṃ caritaṃ gūḍhacāriṇām ||  BKSS_17.97

yakṣīkāntaḥ prakṛṣṭena dhārṣṭyenājñāpayann api 
yathā paricitaśrīkas tathā māṃ prati śobhate ||  BKSS_17.98

tato javanikāṃ prerya kanyā kañcukibhir vṛtā 
devī gandharvadattāgād abhibhūtasabhāprabhā ||  BKSS_17.99

kathayāmi kathaṃ rūpaṃ tasyāḥ saṃkṣiptam ucyate 
pravrajyām āsthitā nūnam idānīm apsarogaṇāḥ ||  BKSS_17.100

kalpitaṃ ca sabhāmadhye padmarāgaśilāmayam 
candralekheva saṃdhyābhram adhyāsta caturantakam ||  BKSS_17.101

tejaso 'bhibhavāt tasyāḥ saṃkucanti sma nāgarāḥ 
bālāyāḥ śaśilekhāyāḥ puṇḍarīkākarā iva ||  BKSS_17.102

sātha prajñāvacaḥśūnyāṃ rūpamātrakaśālinīm 
paribhūtavatī goṣṭhīṃ sabhāstambhāvalīm iva ||  BKSS_17.103

atha dakṣiṇam utkṣipya karaṃ kañcukinoditam 
śrūyatāṃ śreṣṭhino vākyaṃ bho nāgarakakuñjarāḥ ||  BKSS_17.104

āste gandharvadatteyam iyaṃ vīṇā ca sāritā 
yo vo vādayituṃ śaktaḥ sa kiṃ tiṣṭhati ḍhaukatām ||  BKSS_17.105

aśeṣair na ca kartavyā paripāṭir apārthikā 
sā hi yuṣmākam asyāś ca lajjākhedaprayojanā ||  BKSS_17.106

tataḥ svayaṃ bhavadbhiś ca yasmin vo bhāvanāhitā 
yuṣmān ātmānam etāṃ ca sa kleśān mocayatv iti ||  BKSS_17.107

atha nāgarakāḥ sarve vīṇādattakam abruvan 
tvaṃ naḥ pūjyaḥ pravīṇaś ca tasmād utthīyatām iti ||  BKSS_17.108

sa yadā kampitaśirānecchati sma tadāparaḥ 
saṃbhāvitatamas teṣāṃ gatvā vīṇām avādayat ||  BKSS_17.109

tasmin doṣair asaṃkīrṇān guṇān madhuratottarān 
saṃpādayati śabdo 'bhūd uccakaiḥ sādhu sādhv iti ||  BKSS_17.110

tato gandharvadattāyāṃ pragītāyām abhūn mama 
are jñātaṃ mayedānīṃ tenaivāmī vṛthāśramāḥ ||  BKSS_17.111

purā vāmanarūpeṇa baliṃ chalayatā kila 
tripiṣṭapaṃ tribhiḥ krāntaṃ vikramaiś cakrapāṇinā ||  BKSS_17.112

taṃ ca viśvāvasur nāma gandharvagaṇasevitaḥ 
krāmantaṃ gaganaṃ vegāt triś cakāra pradakṣiṇam ||  BKSS_17.113

tena ca svayam utpādya stuvatā garuḍadhvajam 
nārāyaṇastutiṃ nāma gītaṃ gītakam adbhutam ||  BKSS_17.114

nāradena tataḥ prāptaṃ nāradād vṛtraśatruṇā 
arjunena tatas tasmād virāṭasutayā kila ||  BKSS_17.115

parīkṣit prāpnuyān mātus tato 'pi janamejayaḥ 
iti kramāgataṃ tātas tātād āgamitaṃ mayā ||  BKSS_17.116

gāndhāragrāmasaṃbaddhaṃ kva gāndhāraḥ kva mānuṣāḥ 
svargān nānyatra gāndhāra ity āhur nāradādayaḥ ||  BKSS_17.117

tena yo 'yaṃ na jānāti na ced abhyupagacchati 
tad asaṃpādayann eva jāyate doṣavān asau ||  BKSS_17.118

ahaṃ punar idaṃ jānan sadyaḥ pariṇamatphalam 
puro nāgarakāṇāṃ ca yathāsāmarthyam utsahe ||  BKSS_17.119

mayi saṃkalpayaty evam asau nāgarakar1ṣabhaḥ 
smayamāno vilakṣyatvāt svam evābhajatāsanam ||  BKSS_17.120

tataḥ pratihate tasmin suhṛdmaṇḍalamaṇḍane 
raṅgo bhaṅgam agṛhṇāt sa nigṛhyajyeṣṭhamallavat ||  BKSS_17.121

atha māṃ janitotsāham uttiṣṭhāsantam āsanāt 
dṛṣṭvā saṃbhāvitājñānaṃ lajjayāgrāhi dattakaḥ ||  BKSS_17.122

anyena ca nimittena calito 'haṃ kilāsanāt 
tenoktaṃ saṃkaṭāsthānād anyatra sthīyatām iti ||  BKSS_17.123

tatas tam uktavān asmi kim idaṃ na tvayā śrutam 
pathā sakṛt pravṛttāyāḥ kiṃ karoty avaguṇṭhanam ||  BKSS_17.124

praviṣṭo 'haṃ suhṛdgoṣṭhīṃ yathaiva baṭucāpalāt 
tathā gandharvadattāpi dhṛṣtam ājñāpitā mayā ||  BKSS_17.125

tad asyā baṭuvidyāyāḥ prāntam aprāpya mādṛśaḥ 
hā kaṣṭaṃ vañcito 'smīti paścāt tāpena khedyate ||  BKSS_17.126

yatra cāmī na lajjante salajjāḥ suhṛdas tava 
tatra nirlajjatāślāghī lajjayaiva hi lajjate ||  BKSS_17.127

samarthayati mayy evaṃ dattako 'pi niruttaraḥ 
aho sāhasam ity uktvā tūṣṇīṃbhāvam upeyivān ||  BKSS_17.128

aham apy āsanaṃ tyaktvā tiryak paśyati dattake 
pārśve gandharvadattāyādattam āsanam āsthitaḥ ||  BKSS_17.129

atha kañcukinānītāṃ vīṇāṃ dṛṣṭvāham uktavān 
aparānīyatām ārya naitāṃ spṛśati mādṛśaḥ ||  BKSS_17.130

udaraṃ dṛṣṭam etasyālūtātantunirantaram 
jaḍatāṃ gamitā yena paṭutantrīparaṃparā ||  BKSS_17.131

smitadarśitadantāgrair anyataḥ kṣiptadṛṣṭibhiḥ 
mām ālokya tathābhūtam uktaṃ nāgarakair iti ||  BKSS_17.132

brāhmaṇaḥ pūjyatām eṣa nirlajjāgrapatākayā 
yena sāhasam ārabdhaṃ svaguṇākhyāpanopamam ||  BKSS_17.133

tantrīkiṇakaṭhorāgrāviśīrṇakarajātatāḥ 
karaśākhāś ca no jātāna ca saṃbhāvanedṛśī ||  BKSS_17.134

ayaṃ tu komalāgrabhis tantrīr aṅgulibhiḥ spṛśan 
kadā vādayitā vīṇāṃ vedavedāṅgapāragaḥ ||  BKSS_17.135

sarvathāyam abhiprāyo mayaitasyopalakṣitaḥ 
prītim utpādayiṣyāmi tāval locanayor iti ||  BKSS_17.136

yāvad utsāryate vīṇā yāvac cānīyate 'parā 
tāvad gandharvadattāyārūpaṃ paśyāmy avāritaḥ ||  BKSS_17.137

rathyācatvarayātrāsu vakṣyāmi janasaṃnidhau 
īdṛśī tādṛsī dṛṣṭā rūpiṇī yuvatir mayā ||  BKSS_17.138

lūtātantutataṃ cāyaṃ vīṇākarparam āha yat 
kiṃ tat satyaṃ mṛṣety etad devair vijñāyatām iti ||  BKSS_17.139

udveṣṭite ca tat tasmin dṛṣṭaṃ veṣṭanacarmaṇi 
tantucakraṃ bhayodbhrāntalūtāmaṇḍalasaṃkulam ||  BKSS_17.140

atha gandharvadattāyājātam aṅgaṃ nirīkṣya mām 
vepathusvedaromāñcalajjāvidhuram ākulam ||  BKSS_17.141

aparāpi mayā vīṇā samāsphālya paṭukvaṇā 
keśadūṣitatantrīkā prathameva vivarjitā ||  BKSS_17.142

sānudāsas tato vīṇāṃ sugandhikusumārcitām 
kacchapākāraphalakām ādāya svayam āgataḥ ||  BKSS_17.143

māṃ ca pradakṣiṇīkṛtya savikāratanūruhaḥ 
gandharvadattām iva tām adadāt subhagasvanām ||  BKSS_17.144

mayā tu dhautapādena vīṇāṃ kṛtvā pradakṣiṇām 
abhuktāmbarasaṃvītaṃ pīṭhapṛṣṭham adhiṣṭhitam ||  BKSS_17.145

manāk saṃspṛṣṭamātrāś ca karaśākhāmukhaiḥ svayam 
tantrībandhā yathāsthānam asaran dhaivatādikam ||  BKSS_17.146

tatas tantrīṣu gāndhāre jṛmbhamānāsu mantharam 
gandharvadattām avadaṃ bhīru saṃgīyatām iti ||  BKSS_17.147

sā pragalbhāpi gāndhāram ākarṇyāmaragocaram 
tathā ca dhṛṣṭam ādiṣṭā bālāśālīnatāṃ gatā ||  BKSS_17.148

tāṃ ca pravartayan bhītāṃ trapājanitamūkatām 
tad eva gītakaṃ divyam ahaṃ mandam avādayam ||  BKSS_17.149

hṛte tasyās trapāsenau saṃdarśitapathā yathā 
lokaṃ pāvayituṃ puṇyā prāvartata sarasvatī ||  BKSS_17.150

vṛttibhir dakṣiṇādyābhis tad gītaṃ gītakaṃ tayā 
upary upari pāṇyantaiḥ pāṇibhir yojitaṃ mayā ||  BKSS_17.151

āsīd idaṃ tamobhūtam aprajñātam alakṣaṇam 
tadgītamātraviṣayaśrotramātrajagad tadā ||  BKSS_17.152

sabhāyāṃ gāḍhamūrcchāyāṃ mṛdu tad gītavādinam 
paṭubhir dundubhidhvānair abhibhūtaṃ vimāninām ||  BKSS_17.153

patitāsu saratnāsu divaḥ kusumavṛṣṭiṣu 
kañcukī cetanāprāptān abhāṣata sabhāsadaḥ ||  BKSS_17.154

bho bho nirmatsarāḥ santaḥ satyam ākhyāta sādhavaḥ 
gītaṃ yad anayānena kiṃ tat saṃvāditaṃ na hi ||  BKSS_17.155

athodyamitahastais taiḥ samastair uktam uccakaiḥ 
dharmyaśulkārjitām eṣa kanyakāṃ labhatām iti ||  BKSS_17.156

tiraskariṇikāṃ nītvā tataḥ kañcukināntarā 
bahiṣkṛtā nāgarakānāstikās tridivād iva ||  BKSS_17.157

nirgacchanti hatacchāyās te khaṇḍitamanorathāḥ 
svabhyastaguṇavaiphalyaṃ guṇinaḥ kān na tāpayet ||  BKSS_17.158

savīṇādattako 'haṃ tu śreṣṭhinābhyantarīkṛtaḥ 
parīkṣya bahuśo rājñā sacivo guṇavān iva ||  BKSS_17.159

abhāṣata ca nirgacchaṃs teṣu nāgarakarṣabhaḥ 
yakṣīkāmuka devas tvam amānuṣaparākramaḥ ||  BKSS_17.160

vayaṃ gandharvadattā ca sānudāsaś ca sānugaḥ 
kṛcchrām āpadam āpannālīlayaiva tvayoddhṛtāḥ ||  BKSS_17.161

kāśmaryaḥ khadirāḥ śākāś campakāś ca saveṇavaḥ 
ātodyāṅgārtham utkhātāḥ prarohantu yathā purā ||  BKSS_17.162

agnihotrāṇi hūyantāṃ dvijāḥ saṃdhyām upāsatām 
kumāryaḥ pariṇīyantāṃ prasūyantāṃ kulastriyaḥ ||  BKSS_17.163

parivrājakanirgranthabhikṣupāśupatādayaḥ 
guruvaktrābhisaṃkrāntān svasiddhāntān adhīyatām ||  BKSS_17.164

śāntavīnopasargatvāt sakīranagarāḥ sukham 
sacampāmagadhāś cāṅgāḥ svasthāṅgāḥ śeratām iti ||  BKSS_17.165

tato gṛhapatir dīnaḥ prārthanābhaṅgaśaṅkayā 
vīṇādattakam ālokya prāvocan nīcakaistarām ||  BKSS_17.166

praśastaṃ dinam adyaivaṃ tenāyaṃ pauruṣārjitaḥ 
ślāghyo gandharvadattāyāḥ karaḥ saṃskrīyatām iti ||  BKSS_17.167

ahaṃ tu sābhilāṣo 'pi darśitālīkadhīrataḥ 
avocaṃ smitasaṃkīrṇām anāsthāmantharāṃ giram ||  BKSS_17.168

dvijo 'haṃ merukailāsatulyāmalakulodbhavaḥ 
pariṇetuṃ na me yuktam asavarṇām imām iti ||  BKSS_17.169

athoktaṃ sānudāsena viśrabdhaṃ pariṇīyatām 
yuṣmākaṃ hi savarṇeyam utkṛṣṭā vā bhaved iti ||  BKSS_17.170

āsīc ca mama kiṃ mattaḥ kim unmattaḥ kim ārjavaḥ 
ayaṃ yasmād asaṃbaddham abuddhir iva bhāṣate ||  BKSS_17.171

ahaṃ ceyaṃ ca yady asya brāhmaṇāv iti niścayaḥ 
tato mat katham utkṛṣṭā brāhmaṇī brāhmaṇād iyam ||  BKSS_17.172

atha imāṃ brāhmaṇīm eṣa manyate kṣatriyaṃ tu mām 
tathā sati kathāpy eṣā kriyamāṇā virudhyate ||  BKSS_17.173

kiṃ tu saṃbhāvyate nāyam asaṃbaddhaṃ prabhāṣitum 
yena dharmārthaśāstrārthakṣuṇṇadhīr iva bhāṣate ||  BKSS_17.174

agrajo 'varajāṃ bhāryāṃ svīkurvan na praduṣyati 
te ca svā caiva nṛpater ity uktaṃ manunā yataḥ ||  BKSS_17.175

pratyākhyānaṃ ca nitarām iyaṃ nārhati ninditam 
yasmād akhaṇḍitājñena dāpitā guruṇaiva me ||  BKSS_17.176

yad ahaṃ grāhitas tena vijñānam atimānuṣam 
dāpitā yena tenaiva tena tenaiva dāpitā ||  BKSS_17.177

na cāvaśyaparigrāhyā kumārī ciram arhati 
sābhilāṣā viśeṣeṇa pratyākhyānakadarthanām ||  BKSS_17.178

tasmād alaṃ mamānena nirbandheneti niścitam 
arthitāṃ sānudāsasya tatheti samamānayam ||  BKSS_17.179

atha vaiśravaṇasyeva sūnorākhaṇḍalātmajaḥ 
karaṃ gandharvadattāyāḥ sasaṃskāram upādade ||  BKSS_17.180

mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā 
tenaiva pratanūkṛtām apaharann asyāḥ krameṇa trapāṃ nirvāṇān mahatāntareṇa subhagaṃ saṃsāram ajñāsiṣam ||  BKSS_17.181

gandharvadattayā sārdhaṃ divasān dattakena ca 
yathā rativasantābhyāṃ smaraḥ sukham ayāpayam ||  BKSS_18.1

atha gandharvadattāyāṃ gatāyāṃ vandituṃ gurūn 
sānudāso namaskṛtya vadati sma kṛtāsanaḥ ||  BKSS_18.2

yuṣmākaṃ hi savarṇeyam utkṛṣtā veti yan mayā 
yūyaṃ vijñāpitāḥ pūrvaṃ tad etad avadhīyatām ||  BKSS_18.3

āsīd ihaiva campāyāṃ mitravarmeti vāṇijaḥ 
nāmitro nāpi madhyasthaḥ sādhor yasyābhavad bhuvi ||  BKSS_18.4

tasya mitravatī nāma nāmnā susadṛśī priyā 
bhāryā maitrīva sādhor yā śatror api hitaiṣiṇī ||  BKSS_18.5

tayor guṇavatoḥ putraṃ guṇavantam avindatoḥ 
aputrān ātmanaḥ paurāḥ saputrān api menire ||  BKSS_18.6

ekadā piṇḍapātāya sānur nāma digambaraḥ 
trirātrakṣapaṇakṣamo vardhamāna ivāgataḥ ||  BKSS_18.7

daṃpatibhyām asau tābhyāṃ krītābhyāṃ prīṇitas tathā 
apṛṣṭo 'pi yathācaṣṭa dharmān ṛṣabhabhāṣitān ||  BKSS_18.8

praśnādigranthasārajñaś cittaṃ buddhvā tayor asau 
ādideśa sphuṭadeśo bhāvinaṃ guṇinaṃ sutam ||  BKSS_18.9

yaś ca putras tayor jātas tasya nāmākarot pitā 
ādiṣṭaḥ sānunā yat tat sānudāso bhavatv iti ||  BKSS_18.10

ekaputro 'py asau pitrā durlabhatvāc ca vallabhaḥ 
vidyāḥ śikṣayatā nīto bālalīlānabhijñātām ||  BKSS_18.11

upādhyāyai.ś ca sotsāhair vinītaḥ sa tathā yathā 
svadārān eva savrīḍaḥ paradārān amanyata ||  BKSS_18.12

tenātivinayenāsya lokabāhyena pārthivaḥ 
pitarau suhṛdo dārāna kaścin nākulīkṛtaḥ ||  BKSS_18.13

ādiṣṭaḥ sānunā yo 'sau tayoḥ putraḥ suvṛttayoḥ 
aham eva sa vo dāsaḥ sānudāsas tathāguṇaḥ ||  BKSS_18.14

mama tu dhruvako nāma dhruvamaitrīsukhaḥ sakhā 
sa ca mām abravīn mitra kriyatāṃ tad bravīmi yat ||  BKSS_18.15

udyānanalinīkūle sadārāḥ suhṛdas tava 
anubhūtajalakrīḍāḥ khādanti ca pibanti ca ||  BKSS_18.16

bhavatāpi sadāreṇa tatra gatvā mayā saha 
sāphalyaṃ kriyatām adya rūpayauvanajanmanām ||  BKSS_18.17

dharmārthayoḥ phalaṃ yena sukham eva nirākṛtam 
viphalīkṛtadharmārthāt pāpakarmā kutas tataḥ ||  BKSS_18.18

janmāntarasukhaprāptyai yaś ca dharmaṃ niṣevate 
tyaktadṛṣṭasukhaḥ so 'pi vada ko nāma paṇḍitaḥ ||  BKSS_18.19

na cāpi svārthasiddhyarthaṃ mayā tvaṃ vipralabhyase 
tathā hi bhīmasenasya vākyam ākarṇyatāṃ yathā ||  BKSS_18.20

pratyupasthitakālasya sukhasya parivarjanam 
anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ ||  BKSS_18.21

mayā tu sa vihasyoktas tucchae eva prayojane 
idaṃ saṃrambhagāmbhīryaṃ śaṅkām iva karoti saḥ ||  BKSS_18.22

yadi pītaṃ na vā pītaṃ svadārasahitair madhu 
lābhaḥ kas tatra hānir vā rāgo 'yam abhivāsitaḥ ||  BKSS_18.23

rāgāgniḥ prāṇināṃ prāyaḥ prakṛtyaiva pradīpyate 
tam indhayati yan mitra tatra kiṃ nāma pauruṣam ||  BKSS_18.24

yas taṃ viṣayasaṃkalpasarpirindhanam uddhatam 
vairāgyavacanāmbhobhir nirvāpayati sa kṣamaḥ ||  BKSS_18.25

phalaṃ yadi ca dharmasya sukham īdṛśam iṣyate 
dharmasyābhavanirbhūyāt tatphalasya sukhasya ca ||  BKSS_18.26

yāṃ yathāsukham āsīnām aśnantīṃ ca striyaṃ prati 
nekṣyate pratiṣedhāt sā katham evaṃ viḍambyate ||  BKSS_18.27

goṣṭhīmaṇḍalamadhyasthā madopahatacetanā 
viṣamūrcchāparīteva bhartur bhāryā viḍambanā ||  BKSS_18.28

atha vā gacchatu bhavān yathāsukham ahaṃ punaḥ 
na yāsyāmi na dhāsyāmi dāraiḥ saha sabhām iti ||  BKSS_18.29

sa tataḥ sthirasaṃkalpaṃ māṃ dṛṣṭvā pratyavasthitam 
haste sasmitam ālambya saviṣāda ivāvadat ||  BKSS_18.30

suhṛdām agrataḥ kṛtvā pratijñām aham āgataḥ 
sānudāso 'yam ānītaḥ sadāro dṛśyatām iti ||  BKSS_18.31

tenopahasitasyoccaiḥ suhṛdbhir vadanaṃ mama 
pratijñākhaṇḍanamlānaṃ kathaṃ śakṣyasi vīkṣitum ||  BKSS_18.32

tat prasīdāsatāṃ nāma dārā yadi virudhyate 
tvayaikena pratijñāyāḥ sāphalyam upapādyatām ||  BKSS_18.33

sadoṣaṃ yadi pānaṃ ca svayaṃ mā sma pibas tataḥ 
suhṛdaḥ pibataḥ paśya sadāratanayān iti ||  BKSS_18.34

tatas tatsahito gatvā puropavanapadminīm 
tāṃ tadā dṛṣṭavān asmi sakalatrāṃ suhṛtsabhām ||  BKSS_18.35

ninditendrāyudhacchāyaiḥ kusumābharaṇāmbaraiḥ 
kṣiptāmbhaḥpadminīcchāyāṃ sthalīkamalinīm iva ||  BKSS_18.36

tataḥ samañjarījālair mādhavīcūtapallavaiḥ 
kalpitaṃ dhruvako mahyam uccam āharad āsanam ||  BKSS_18.37

apaśyaṃ tatra cāsīnaḥ suhṛdaḥ pāyitapriyān 
pibataś ca madhu prītapriyākaratalārpitam ||  BKSS_18.38

kvacid vasantarāgaṃ ca veṇutantrīrutānvitam 
gīyamānaṃ śṛṇomi sma rudantāś cālikokilāḥ ||  BKSS_18.39

hitvā kurabakāgrāṇi varṇasaṃsthānacāruṣu 
patitāḥ karṇikāreṣu lūnanāsā ivālinaḥ ||  BKSS_18.40

āmūlaśikharaṃ phullās tilakāśokakiṃśukāḥ 
asārasya hi jāyante naṭasyātyutkaṭā rasāḥ ||  BKSS_18.41

atha kardamadigdhāṅgaḥ śaivalāvilaśāṭakaḥ 
utthitaḥ puruṣaḥ ko 'pi sarasaḥ sarasas tataḥ ||  BKSS_18.42

ādāya nalinīpatrapuṭaṃ kenāpi pūritam 
bhoḥ puṣkaramadhu prāptaṃ mayeti ca mudāvadat ||  BKSS_18.43

pratiṣiddhaḥ sa caikena mūrkha mā caṇḍam āraṭīḥ 
na puṣkaramadhu prāptaṃ tvayānartho 'yam arjitaḥ ||  BKSS_18.44

yadi tāvad idaṃ sarve pibanti suhṛdas tataḥ 
paramāṇupramāṇo 'pi bindur aṃśo na jāyate ||  BKSS_18.45

dīyate yadi vā rājñe durlabhaṃ pārthivair api 
aparaṃ so 'pi yāceta ratnagṛddhā hi pārthivāḥ ||  BKSS_18.46

taṃ ca karṇejapāḥ kecid vakṣyanti priyavādinaḥ 
rājann aparam apy asti tatra prāptam idaṃ yataḥ ||  BKSS_18.47

etāvad eva tatrāsīn nātiriktam iti bruvan 
abhāvam atiriktasya kenopāyena sādhayet ||  BKSS_18.48

iti protsāhitaḥ pāpair labdhāsvādaś ca pārthivaḥ 
haret sarvasvam asmākaṃ tasmāt tasmai na dīyate ||  BKSS_18.49

kiṃ tu rasyatarāsvādaṃ na ca madyaṃ yatas tataḥ 
idaṃ puṣkaramadhv eṣa sānudāsaḥ pibatv iti ||  BKSS_18.50

durlabhatvāt tatas tasya suhṛdabhyarthanena ca 
na ca madyam iti śrutvā pītavān asmi tan madhu ||  BKSS_18.51

āsīc ca mama ko nāma ṣaṇṇām eṣa raso bhavet 
lakṣyate na hi sādṛśyam etasya madhurādibhiḥ ||  BKSS_18.52

na cāhaṃ ṣaḍbhir ārabdhaḥ saṃhatya madhurādibhiḥ 
sarvajñair api durjñānāyenāsminn ekaśo rasāḥ ||  BKSS_18.53

tena manyatae evāyaṃ saptamaḥ suraso rasaḥ 
rasite 'mṛtam apy asmin gacched virasatām iti ||  BKSS_18.54

tatas tadrasagandhena tṛṣā ca gamitatrapaḥ 
bādhate māṃ pipāseti śanair dhruvakam abruvam ||  BKSS_18.55

tena dattaṃ tu tat pītvā svabhāvāpoḍhamānasaḥ 
tat puropavanaṃ vegāc cakravad bhramad abhramam ||  BKSS_18.56

tataś ca tāramadhuraṃ dīrghaveṇor ivoṣasi 
dīnamantharam aśrauṣaṃ pramadākranditadhvanim ||  BKSS_18.57

atha gatvā tam uddeśam apaśyaṃ mādhavīgṛhe 
striyaṃ sākṣād ivāsīnāṃ mādhavīvanadevatām ||  BKSS_18.58

ākhyāyikākathākāvyanāṭakeṣv api tādṛśī 
varṇyamānāpi nāsmābhiḥ kadācit pramadā śrutā ||  BKSS_18.59

tatas tām abravaṃ sāmnā bhadre yadi na duṣyati 
duḥkhasyāsya tato hetur mahyam ākhyāyatām iti ||  BKSS_18.60

tato ruditasaṃbhinnaṃ nīcakair uditaṃ tayā 
duḥsahasyāsya duḥkhasya nanu hetur bhavān iti ||  BKSS_18.61

lajjāprahvaśiraskena tato nīcair mayoditam 
yadīdaṃ matkṛtaṃ duḥkhaṃ bhīru mā tvaṃ rudas tataḥ ||  BKSS_18.62

yad anantam anantārghaṃ tan manye draviṇaṃ tṛṇam 
śarīrakam apīdaṃ me kvacid vyāpāryatām iti ||  BKSS_18.63

athāvocad asau smitvā harṣāśrukaluṣekṣaṇā 
anenaiva tvadīyena śarīreṇāham arthinī ||  BKSS_18.64

ahaṃ hi gaṅgadatteti yakṣakanyā nabhaścarī 
saṃkalpajanmanānalpaṃ saṃkalpaṃ kāritā tvayi ||  BKSS_18.65

tad ehi gṛham asmākaṃ satyaṃ mantrayase yadi 
śarīrasyāsya te tatra viniyogo bhavatv iti ||  BKSS_18.66

kṛṣyamāṇas tayā cāhaṃ pāṇāv ādāya mantharam 
asurāntaḥpurākāraṃ prāviśaṃ bhavaneśvaram ||  BKSS_18.67

tatrāpaśyaṃ striyaṃ gaurīṃ sitāsitaśiroruhām 
sthūlodaravalīlekhāṃ śuddhasūkṣmāmbarāvṛtām ||  BKSS_18.68

sā mām arghyeṇa saṃbhāvya mūrddhni cāghrāya sādaram 
abravīd adhvakhinno 'si putra viśramyatām iti ||  BKSS_18.69

ādṛtā cādiśat preṣyāḥ sānudāsaḥ pipāsitaḥ 
tat puṣkaramadhu svādu śīghram ānīyatām iti ||  BKSS_18.70

mama tv āsīd dhruvaṃ yakṣī gaṅgadattānyathā kutaḥ 
gṛhe puṣkaramadhv asyāduṣprāpaṃ mānuṣair iti ||  BKSS_18.71

gandhena puṣkaramadhuprabhaveṇādhivāsitam 
vasantakusumākīrṇaṃ prāviśaṃ vāsamandiram ||  BKSS_18.72

pītvā ca puṣkaramadhu prītayā sahitas tayā 
asyai pūrvapratijñātaṃ svaśarīram upāharam ||  BKSS_18.73

svaśarīrapradānena mahyaṃ pūrvopakāriṇe 
sāpi pratyupakārāya svaśarīraṃ nyavedayat ||  BKSS_18.74

āsīn me yan mayā dattvā śarīraṃ puṇyam arjitam 
tasya kanyāśarīrāptyā sadyaḥ pariṇataṃ phalam ||  BKSS_18.75

iti tatra ciraṃ sthitvā pṛcchāmi sma priyāṃ priye 
kim idānīṃ suhṛdgoṣṭhī karītīty atha sābravīt ||  BKSS_18.76

yadi te draṣṭum icchāsti mayaiva sahitas tataḥ 
gatvā paśya suhṛdgoṣṭhīṃ madātiśayavihvalām ||  BKSS_18.77

mayālambitahastaṃ tvāṃ na kaścid api paśyati 
tenādṛṣṭaḥ suhṛdgoṣṭhyā viśrabdhaḥ paśyatām iti ||  BKSS_18.78

gatvā tatas tad udyānaṃ gaṅgadattāvalambitaḥ 
paśyāmi sma suhṛdgoṣṭhīṃ smitavyāvartitānanām ||  BKSS_18.79

atha svābhāvikamukhaḥ suhṛt kaścid abhāṣata 
na dṛśyate sānudāsaḥ kva nu yāto bhaved iti ||  BKSS_18.80

apareṇoktam āścaryam adṛṣṭaṃ kiṃ na paśyasi 
sānudāsena duḥsādhyā sādhitā yakṣakanyakā ||  BKSS_18.81

yakṣyāvalambitaḥ pāṇāv adṛśyo dṛśyatām ayam 
sānudāsaḥ suhṛnmadhye vicaran puṇyavān iti ||  BKSS_18.82

gaṅgadattām athāvocam adṛśyo yady ahaṃ tataḥ 
bhadre katham anenoktam adṛśyo dṛśyatām iti ||  BKSS_18.83

tataḥ saṃrudhyamāno 'pi yatnena janasaṃsadā 
pravṛttaḥ sahasā hāsaḥ salilaugha ivolbaṇaḥ ||  BKSS_18.84

teṣām anyatamo nṛtyan satālahasitadhvaniḥ 
mām avocad adṛśyāya yakṣībhartre namo 'stu te ||  BKSS_18.85

kva puṣkaramadhu kvātra durlabhā yakṣakanyakā 
drākṣāmadhu tvayā pītaṃ sādhitā ca vilāsinī ||  BKSS_18.86

sarvathā duścikitso 'yaṃ bhavato vinayāmayaḥ 
suhṛdvaidyagaṇenādya kuśalena cikitsitaḥ ||  BKSS_18.87

sa bhavān gaṅgadattāyāgṛhaṃ yātu nirāmayaḥ 
suhṛdo 'pi kṛtasvārthāḥ sarve yāntu yathāyatham ||  BKSS_18.88

ahaṃ tu puṣkaramadhucchadmanā chalito 'pi taiḥ 
jñātakāntāsavasvādo na tebhyaḥ kupito 'bhavam ||  BKSS_18.89

āsīc ca mama te dhīrāye svabhyastamadhupriyāḥ 
vidūṣitamadhusparśāḥ pravrajanti mumukṣavaḥ ||  BKSS_18.90

ahaṃ tu sakṛd āsvādya pramadāmadirārasam 
na prāṇimi vinā tasmād dhiṅ nikṛṣṭaṃ ca mām iti ||  BKSS_18.91

atha gacchati sma ravir astabhūdharaṃ vasitadrumān adhi śakuntapaṅktayaḥ 
madamandam ātmabhavanāni nāgarāḥ priyayā sahāham api tanniveśanam ||  BKSS_18.92

tatra prasannayā kālaṃ priyayā ca prasannayā 
prasanno dhruvakādīnāṃ suhṛdām atyavāhayam ||  BKSS_18.93

daśabhir daśabhir yāti sahasrair divasavyaye 
dhanarāśiḥ parikṣīṇaḥ kālena mahatā mahān ||  BKSS_18.94

kadācic cāham āhūya nīto dārikayā gṛham 
duḥśravaṃ śrāvito mātrā pituḥ svargādhirohaṇam ||  BKSS_18.95

guruṇā guruśokena pīḍyamānaṃ ca māṃ nṛpaḥ 
samāhvāyyāvadat putra mitravarmāham eva te ||  BKSS_18.96

kulaputrakavṛttena sthātavyam adhunā tvayā 
sa hīha paraloke ca sukhāya prāṇinām iti ||  BKSS_18.97

alaṃkṛtāya sa ca me bhūṣaṇāmbaracandanaiḥ 
pitryaṃ śreṣṭhipadaṃ kṛtvā gṛhaṃ yāhīty abhāṣata ||  BKSS_18.98

kālastoke prayāte ca sadainyo dhruvako 'bravīt 
saśokā gaṅgadattāpi sā samāśvasyatām iti ||  BKSS_18.99

mayā tūktam idānīṃ me bālakālaś calo gataḥ 
anya evāyam āyātaḥ kuṭumbabharadāruṇam ||  BKSS_18.100

kva veśavanitāsaktiḥ kva kuṭumbaparigrahaḥ 
na hi vānaraśāvasya yuktā syandanadhuryatā ||  BKSS_18.101

adhunā gaṅgadattāyābālatā lolatāṃ gatā 
mārgam āsevatāṃ sāpi mātṛmātāmahīgatam ||  BKSS_18.102

durācāraiva sā veśyā ciraṃ yasyāḥ satīvratam 
na hi vedam adhīyānaḥ śūdraḥ sadbhiḥ praśasyate ||  BKSS_18.103

sadoṣam api na tyājyaṃ sahajaṃ karma sādhubhiḥ 
itīdaṃ vacanaṃ viṣṇoḥ sāpi saṃmānayatv iti ||  BKSS_18.104

tenoktaṃ gaṇikāsaktiḥ pratiṣiddhā kuṭumbinām 
na tu śokopataptāyāgaṇikāyāḥ sabhājanam ||  BKSS_18.105

tad bravīmi samāśvasya gaṅgadattāṃ samātṛkām 
ayam āgata evāsi tyaja niṣṭhuratām iti ||  BKSS_18.106

tasyām udbhūtarāgatvād dhruvakābhyarthitena ca 
doṣam utprekṣamāṇo 'pi gata evāsmi tadgṛham ||  BKSS_18.107

atha sā madviyogena madduḥkhena ca karśitā 
krandatparijanā kṛcchrāt parisaṃsthāpitā mayā ||  BKSS_18.108

mayaiva ca saha snātā niruptasalilāñjaliḥ 
śarāvaṃ madirāpūrṇaṃ nyasyati sma gṛhāṅgaṇe ||  BKSS_18.109

mātā tu gaṅgadattāyāgṛhītacaṣakāvadat 
putra duḥkhavinodārthaṃ tarpaṇaṃ kriyatām iti ||  BKSS_18.110

mama tv āsīt prapañco 'yaṃ viṣamaḥ prastuto 'nayā 
nūnam asmān iyaṃ vṛddhā mugdhān ākṛṣṭum icchati ||  BKSS_18.111

īdṛśī ca vacodakṣā sadākṣiṇyaś ca mādṛśaḥ 
nirdākṣiṇyā ca devī śrīr iti jāto 'smi śaṅkitaḥ ||  BKSS_18.112

avaśyaṃ ca madīyā śrīr gaṅgadattāṃ gamiṣyati 
prāyaḥ samānaśīleṣu sakhyaṃ badhnanti jantavaḥ ||  BKSS_18.113

atha vā gaṅgadattaiva kṣetraṃ dānasya pūjitam 
dānaṃ hi tatra dātavyaṃ yatra cittaṃ prasīdati ||  BKSS_18.114

iti ceti ca niścitya trāsāsvāditacetasā 
triphalāvirasāsvādaṃ pānam āsevitaṃ mayā ||  BKSS_18.115

na vartate sakṛt pātum atas triḥ pīyatām iti 
gaṇikāmātur ādeśam om iti pratyapūjayam ||  BKSS_18.116

yathā yathā ca māṃ mandam ārohan madirāmadaḥ 
pitṛśoko 'pi balavān avārohat tathā tathā ||  BKSS_18.117

ataḥ paraṃ madādeśān madīyāḥ paricārikāḥ 
madirāmandirān madyam āharanti sma saṃtatam ||  BKSS_18.118

tadīyāś ca madīyāś ca gataśokam avekṣya mām 
gāyanti sma hasanti sma kecit tatrārudann api ||  BKSS_18.119

iti vismāritas tābhiḥ pitṛśokam ahaṃ tadā 
divasān gamayāmi sma surāsmaraparāyaṇaḥ ||  BKSS_18.120

ekadā gaṇikāmātrā preṣitā gaṇikāvadat 
śvaśrūs tvām āha rūkṣo 'si gātram abhyajyatāṃ tava ||  BKSS_18.121

gaṅgadattāpi paruṣā jātā snehavivarjanāt 
tasmād iyam api sneham aṅgeṣu nidadhātv iti ||  BKSS_18.122

śāṭakaṃ cāharan mahyaṃ sthūlaṃ tailamalīmasam 
skandhaḥ kaṭukatailena mrakṣitaś ca tayā mama ||  BKSS_18.123

uktaś cāsmi punar yāvad dārikāyā muhūrtakam 
abhyaṅgaḥ kriyate tāvad bhavān avataratv iti ||  BKSS_18.124

athoparipurāt ṣaṣṭham anantaram avātaram 
śilpinas tatra cāpaśyaṃ ratnasaṃskārakārakān ||  BKSS_18.125

sasaṃbhramaiś ca tair uktaḥ kṛtāñjaliputair aham 
śreṣṭhiputra pravīṇo 'si tvatto lajjāmahe vayam ||  BKSS_18.126

sarvavidyākalāśilpakovidasya puras tava 
sarvajñānām api trāsāt prasaranti na pāṇayaḥ ||  BKSS_18.127

tasmād avataratv asmād dīrghāyuḥ pañcamaṃ puram 
alaṃkaraṇakarmedam āśu niṣṭhāṃ vrajatv iti ||  BKSS_18.128

evaṃ ca pariśeṣebhyaḥ kramāc citrakarādibhiḥ 
pañcebhyo 'pi purebhyo 'ham upāyair avatāritaḥ ||  BKSS_18.129

sāntaḥkarmārikābhiś ca ghaṭadāsībhir aṅgaṇāt 
sicyase gomayāmbhobhir iti nirdhārito bahiḥ ||  BKSS_18.130

śrūyate sma ca tasyaiva prāsādasyopari dhvaniḥ 
bandinaḥ paṭhataḥ ślokam uccakair uccarann iti ||  BKSS_18.131

jaya rājasiṃha paradantimaṇḍalaṃ vijitaiva vādimṛgasaṃhatis tvayā 
parimaṇḍalagrahapatiprabhāprabhair guṇakesarāṃśuvisaraś ca rājase ||  BKSS_18.132

cintitaṃ ca mayā manye praviṣṭaḥ ko 'pyayaṃ viṭaḥ 
raṇḍāputrasya yasyaite śrūyante bandibhir guṇāḥ ||  BKSS_18.133

kuto 'sya guṇagandho 'pi yena lajjaiva khāditā 
veśanārīgrahasthena svayaṃ khyāpayatā guṇān ||  BKSS_18.134

ity asūyann ahaṃ tasmai lajjāvarjitakaṃdharaḥ 
svagṛhābhimukhaṃ prāyāṃ pauradhikkārakāritaḥ ||  BKSS_18.135

ya eva māṃ suhṛt kaścid apaśyat saṃmukhāgatam 
sa evāmīlayad dṛṣṭiṃ hā kiṃ dṛṣṭam iti bruvan ||  BKSS_18.136

yenāṅgaṇena yāmi sma saṃstutasyaitarasya vā 
tatra gomayapānīyaṃ pātayanti sma nāgarāḥ ||  BKSS_18.137

evaṃprāyaprapañcābhir janatābhir jugupsitaḥ 
apūrvapuruṣākrāntaṃ svagṛhadvāram āgamam ||  BKSS_18.138

tena ca praviśann eva pūrvābhyāsād aśaṅkitaḥ 
tiṣṭha tiṣṭheti ruṣṭena dvārapālena vāritaḥ ||  BKSS_18.139

tatas taṃ pṛṣṭavān asmi śaṅkāmandīkṛtatrapaḥ 
bhadra sarvaṃ na jānāmi tat tvam ākhyāyatām iti ||  BKSS_18.140

tenoktam īdṛśaṃ tattvaṃ na tvaṃ paragṛhaṃ punaḥ 
tiṣṭhaddauvārikadvāram aśaṅkaḥ praviśer iti ||  BKSS_18.141

mayoktam atha sāsūyaṃ kiṃ ca mitravatī mṛtā 
tenoktaṃ kaccid āyuṣmān sānudāso bhavān iti ||  BKSS_18.142

ahaṃ tu kaṭukālāpas tasmān madhurabhāṣiṇaḥ 
lajjamānaḥ sthitas tūṣṇīm atha tenoditaṃ punaḥ ||  BKSS_18.143

jīvaty eva mṛtā tāta mātā mitravatī tava 
spṛhayaty anapatyābhyo yā strībhyaḥ putravaty api ||  BKSS_18.144

ekenaiva pravṛddhena kāmenāgantunā tava 
saṃhatāv api dharmārthāv ucchinnau svakulocitau ||  BKSS_18.145

gṛhaṃ vikrīya niḥsāram anāthā jananī tava 
saha pautreṇa vadhvā ca kutrāpy anyatra tiṣṭhati ||  BKSS_18.146

yo 'yaṃ prathamakakṣāyāṃ kurute karma vardhakiḥ 
āste mitravatī yatra tad ayaṃ pṛcchyatām iti ||  BKSS_18.147

sa ca gatvā mayā dṛṣṭaḥ pratyabhijñāya māṃ cirāt 
hā kaṣṭam iti kṛtvoccair duḥkhaskhalitam abravīt ||  BKSS_18.148

hṛtārthajanadāridryāt tvatprasādāt saha snuṣā 
daridravāṭake tāta jananī tava tiṣṭhati ||  BKSS_18.149

daridravāṭakaṃ pṛṣṭaḥ kutreti sa mayā punaḥ 
caṇḍālavāṭakādūraṃ dakṣiṇenety abhāṣata ||  BKSS_18.150

śanaiḥ saṃcaramāṇaś ca daridragrāmarathyayā 
daridrān dṛṣṭavān asmi kṣayakṣīṇān mṛtākṛtīn ||  BKSS_18.151

atha nimbataror mūle dattakaṃ nāma putrakam 
dṛṣṭavān asmi bahubhir bālakaiḥ parivāritam ||  BKSS_18.152

bālakānām ayaṃ rājā te 'nye mantryādayaḥ kila 
dadāti sma tatas tebhyaḥ svāḥ sa kulmāṣapiṇḍikāḥ ||  BKSS_18.153

yas tu teṣāṃ pratīhāraḥ sa rājāṃśaṃ prakalpitām 
kulmāṣapiṇḍikāṃ hṛtvā kṣudhitatvād abhakṣayat ||  BKSS_18.154

dattako 'pi hṛtasvāṃśas tāraṃ mātaram āhvayan 
agacchat kuṭikām ekāṃ saṃkārasthagitājirām ||  BKSS_18.155

kaṭaiḥ kṛtaparikṣepāṃ jaradviralavīraṇaiḥ 
anantapaṭalacchidrapraviṣṭātapacandrikām ||  BKSS_18.156

pṛṣṭato dattakasyāhaṃ gatas tat kuṭikāṅgaṇam 
dāsyā ca pratyabhijñāya mitravatyai niveditam ||  BKSS_18.157

sā tu niṣkramya saṃbhrāntā mām āliṅgya tathāvidham 
gāḍhanidrāprasupteva nākampata na cāśvasīt ||  BKSS_18.158

sadyaḥ putreṇa saṃyuktā svāminā ca vinākṛtā 
anuṣṇāśītasaṃsparśair mām asnāpayad aśrubhiḥ ||  BKSS_18.159

nilīnāṃ ca kuṭīkoṇe paśyāmi sma kuṭumbinīm 
alaṃ vā vistaraṃ kṛtvā mūrtām iva daridratām ||  BKSS_18.160

satuṣaiḥ kodravakaṇair apanītaṃ mamāṅgataḥ 
tadduṣṭaceṭikādattam ādarāt svayam ambayā ||  BKSS_18.161

lākṣāvṛtabahucchidrā khaṇḍauṣṭhī śīrṇatālukā 
ānītoṣṇodakaṃ dātum ālukā paragehataḥ ||  BKSS_18.162

snapayantyā ca māṃ bhagnā karmakaryā pramattayā 
athāsyāḥ svāminī caṇḍam ākrandat taḍitodarī ||  BKSS_18.163

ayi tvayi vipannāyām ālukādevi gomini 
śūnyam adya jagajjātam adya mātā mṛtā mama ||  BKSS_18.164

mama mātur vivāhe tvaṃ labdhā jñātikulāt kila 
tena tvām anuśocāmi dvitīyāṃ jananīm iva ||  BKSS_18.165

vilapatyai tathā dīnaṃ karuṇārdrīkṛtāśayaḥ 
śāṭakaṃ pāṭayitvāham ardhaṃ tasyai vitīrṇavān ||  BKSS_18.166

puṣkariṇyāṃ tataḥ snātvā pibantīva viṣāṇakāḥ 
kāñjikavyañjanaṃ kṛcchrād bhuñje kodravaudanam ||  BKSS_18.167

atha vālam idaṃ śrutvā daridracaritaṃ ciram 
śrūyamāṇam api hy etad duḥkhāyaiva bhavādṛśām ||  BKSS_18.168

so 'haṃ katham api kṣiptvā varṣalakṣāyatāṃ kṣapām 
jātadurvāravairāgyaḥ prātar mātaram abravam ||  BKSS_18.169

tataḥ prakṣapitād dravyād upādāya caturguṇam 
gṛham mayā praveṣṭavyaṃ na praveṣṭavyam anyathā ||  BKSS_18.170

tasmād ajātaputreva mātar mṛtasuteva vā 
duḥkhakarmavinodena gamayer divasān iti ||  BKSS_18.171

tayoktaṃ mā gamaḥ putra tvāṃ sadāraṃ sadārakam 
jīvayāmi sukhāsīnaṃ karmabhir garhitair iti ||  BKSS_18.172

mayoktaṃ vṛddhayā mātrā jīvyate duḥkhakarmabhiḥ 
yaḥ śaktaḥ puruṣas tasya ślāghyam ekasya jīvitam ||  BKSS_18.173

tenālam avalambyemām amba kātaratāṃ tava 
nanu tātasya dārāḥ stha sumerugurucetasaḥ ||  BKSS_18.174

ity avasthitanirbandhaḥ praṇamya jananīm aham 
daridravāṭakād ghorān nirayāṃ nirayād iva ||  BKSS_18.175

ambā dūram anuvrajya hitaṃ mahyam upādiśat 
tāmraliptīṃ vraje putra yatrāste mātulas tava ||  BKSS_18.176

narāṇāṃ hi vipannānāṃ śaraṇaṃ mātṛbāndhavāḥ 
tyājyās tu nijaśatrutvāt prājñena pitṛbāndhavāḥ ||  BKSS_18.177

evamādi samādiśya dattvā caudanamallakam 
sā nivṛttā pravṛtto 'haṃ pathā prāgdeśagāminā ||  BKSS_18.178

paśyāmi sma ca vaideśāñ jarjaracchattrapādukān 
skandhāsaktajaraccarmasthagikāpacanālikān ||  BKSS_18.179

evamādiprakārās te tat prakāraṃ nirīkṣya mām 
karuṇāgocarībhūtam abhāṣanta parasparam ||  BKSS_18.180

aho kaṣṭam idaṃ dṛṣṭam asmābhiś ceṣṭitaṃ vidheḥ 
kva sādhuḥ sānudāso 'yaṃ kveyam etādṛśī daśā ||  BKSS_18.181

atha vā naiva śocyo 'yam avipannamahādhanaḥ 
avipannaguṇānāṃ hi kiṃ vipannaṃ mahātmanām ||  BKSS_18.182

māṃ cāvocan vayaṃ sarve bhavataḥ paricārakāḥ 
etasmād asahāyatvān mā sma śaṅkāṃ karor iti ||  BKSS_18.183

atha māṃ ramayantas te ramaṇīyakathāḥ pathi 
agacchan kaṃcid adhvānam acetitapathaklamam ||  BKSS_18.184

saṃkocitajagacchāye pratāpena visāriṇā 
sarvopari sthite bhānau saṃprāpaṃ sumahatsaraḥ ||  BKSS_18.185

vañcayitvā tu taddṛṣṭiṃ dūre snātvāmṛtopamam 
tat kodravānnam asnehalavaṇaṃ bhuktavān aham ||  BKSS_18.186

te 'pi plutair udāttaiś ca vyāhāraiḥ parito diśam 
sānudāsā kva yāsīti vyāharan māṃ sasaṃbhramāḥ ||  BKSS_18.187

uktavantaś ca māṃ dṛṣṭvā nivṛttasnānabhojanam 
dhik pramādahatān asmān bhavatā chalitā vayam ||  BKSS_18.188

asmābhiḥ kāritaṃ kandau khāditavyam anekadhā 
bhavatā ca na saṃbhuktam etad asmād anarthakam ||  BKSS_18.189

idānīm api yat kiṃcit tvayā tatropayujyatām 
anyathāsmābhir apy adya sthātavyaṃ kṣudhitair iti ||  BKSS_18.190

tatas tadarthitaḥ kiṃcid bhakṣayitvā sahaiva taiḥ 
sāyāhne prasthito grāmam agacchaṃ siddhakacchapam ||  BKSS_18.191

tatra māṃ rathyayāyāntaṃ kaścid dṛṣṭvā kuṭumbikaḥ 
praṇipatyābravīd ehi svagṛhaṃ gamyatām iti ||  BKSS_18.192

anujñātasya pathikaiḥ praviṣṭasya gṛhaṃ mama 
svayaṃ prakṣālayat pādau vārito 'pi kuṭumbikaḥ ||  BKSS_18.193

abhyaṅgocchādanasnānagamitāṅgaśramāya me 
dhāturaktam adāt sthūlaṃ prakṣālaṃ paṭaśāṭakam ||  BKSS_18.194

tataḥ kṣīraudanaprāyaṃ bhuktvā navatakājjhake 
śayanīye niṣaṇṇaṃ mām avocat sa kuṭumbikaḥ ||  BKSS_18.195

tvadīyas tāta vṛttāntaḥ sarvaḥ saṃvidito mama 
bhānoḥ svarbhānunā grāsaḥ kasya nekṣaṇagocaraḥ ||  BKSS_18.196

merusāgarasārasya prasādān mitravarmanaḥ 
sahasrāṇi samṛddhāni mādṛśām anujīvinām ||  BKSS_18.197

ahaṃ siddhārthako nāma vaṇigbhṛtyaḥ pitus tava 
tena tvadīyam evedaṃ yat kiṃcid draviṇaṃ mama ||  BKSS_18.198

mūlam etad upādāya vardhantāṃ te vibhūtayaḥ 
bahusattvopakāriṇyaḥ śākhā iva vanaspateḥ ||  BKSS_18.199

dinastokeṣu yāteṣu sārthena sahito mayā 
tāmraliptīṃ prayātāsi tāvad viśramyatām iti ||  BKSS_18.200

athopapannam āheti vicārya saha cetasā 
prātiṣṭhe saha sārthena tena siddharthakena ca ||  BKSS_18.201

tato vicitraśastrāṇāṃ harṣeṇa sphuṭatām iva 
śṛṇomi sma pracaṇḍānāṃ ḍiṇḍikānāṃ vikatthitām ||  BKSS_18.202

śrūyatāṃ dhātakībhaṅgapratijñāparvatasthirāḥ 
khaṇḍacarmeti me nāma muṇḍāḥ pāśupatā vayam ||  BKSS_18.203

sahasram api caurāṇāṃ śūrāṇāṃ yuddhamūrdhani 
na nayeyaṃ yadi svargaṃ gaccheyaṃ nirayaṃ tataḥ ||  BKSS_18.204

taskarān yadi paśyāmas tatas tvāṃ devi caṇḍike 
pratyagrais tarpayiṣyāmo mahiṣacchāgaśoṇitaiḥ ||  BKSS_18.205

iti gatvāṭavīmadhye nadīṃ gambhīrakandarām 
āvasāma kṛtāpuṇyāś caṇḍāṃ vaitaraṇīm iva ||  BKSS_18.206

kṛṣṇapakṣakṣapākālī praṇādaparihāriṇī 
kālarātrir ivāsahyā pulindapṛtanāpatat ||  BKSS_18.207

tathā kathitavantas te tām ālokyaiva ḍiṇḍikāḥ 
apākrāman parityaktaśastralajjāyaśodhanāḥ ||  BKSS_18.208

luṇṭhyamānāt tv ahaṃ sārthāt prāṇatrāṇaparāyaṇaḥ 
saṃbhramabhrāntadigbhāgaḥ kāndiśīkaḥ palāyitaḥ ||  BKSS_18.209

taskaro 'yam iti bhraṣṭaḥ sārthikād api dhāvataḥ 
gahanāntaṃ dināntena vanāntagrāmam āsadam ||  BKSS_18.210

tasya madhena gacchantaṃ māṃ pariṣvajya vṛddhikā 
iti roditum ārabdhā vṛddhatāghargharadhvaniḥ ||  BKSS_18.211

putra niṣṭhuracitto 'si yo mām utsannabāndhavām 
vṛddhāṃ duḥkhitakām asvāṃ tyaktvā deśāntaraṃ gataḥ ||  BKSS_18.212

mādṛśīṃ mātaraṃ dīnāṃ tyaktvā yad upacīyate 
tat prayāgagatenāpi na pāpam apacīyate ||  BKSS_18.213

tīrthayātrākṛtaṃ pāpam ataḥ kṣapayatā tvayā 
mām ārādhayamānena svagṛhe sthīyatām iti ||  BKSS_18.214

mama tv āsīd aho kaṣṭam aparo 'yam upadravaḥ 
manye mūrtimatī kāpi vipattir iyam āgatā ||  BKSS_18.215

mādṛśāṃ hi pramattānām apramattā vipattayaḥ 
saṃtatāḥ saṃnidhīyante prājñānām iva saṃpadaḥ ||  BKSS_18.216

atha māṃ ciram īkṣitvā tayoktaṃ lajjamānayā 
putra svaputrasādṛśyāt tvaṃ mayetthaṃ kadarthitaḥ ||  BKSS_18.217

atha vā putra evāsi mamety uktvānayad gṛham 
tatrākarod akhedaṃ māṃ aṅgābhyaṅgāśanādibhiḥ ||  BKSS_18.218

prabhāte prasthitaś cainām abhivādyāham abravam 
campāyāṃ sānudāsasya gṛham amba vrajer iti ||  BKSS_18.219

śrāntaśrāntaś ca viśrāntaḥ pṛṣṭvā panthānam antare 
tāmraliptīṃ vrajāmi sma paribhūtāmarāvatīm ||  BKSS_18.220

bhoḥ sādho gaṅgasattasya gṛham ākhyāyatām iti 
yaṃ yam eva sma pṛcchāmi sa sa evaivam abravīt ||  BKSS_18.221

tāmraliptyāṃ pure bhrāntas tvatto dhūrtataro janaḥ 
durvidagdhajanālāpo grāmyanāgarako bhavān ||  BKSS_18.222

iti saṃpṛcchamānāya yadā mahyaṃ na kaś ca na 
ācaṣṭe sma tadā khinnaḥ sann upāviśam āpaṇe ||  BKSS_18.223

tatra māṃ pṛṣṭavān eko vaṇik pāṇḍaramastakaḥ 
udvigna iva vicchāyaḥ kiṃ nimittaṃ bhavān iti ||  BKSS_18.224

mayāpi kathitaṃ tasmai sānukampāya pṛcchate 
udvegasya nimittaṃ tat tenāpi hasitoditam ||  BKSS_18.225

tvām amī kuṭilālāpaṃ manyante tāmraliptikāḥ 
gṛhaṃ hi gaṅgadattasya na pṛcchanti yathāsthitāḥ ||  BKSS_18.226

paurṇamāsīśaśāṅkasya yo na jānāti maṇḍalam 
na sa jānāti dhūrto vā gaṅgadattasya mandiram ||  BKSS_18.227

atha vā dharmakāmārthān kūṭasthān atra paśyasi 
pravṛddhāṃś ca viśuddhā:mśu gaṅgadattasya tad gṛham ||  BKSS_18.228

atha vā gaccha mugdheti mām uktvā svayam eva saḥ 
gaṅgadattagṛhadvāram anayat prītayācakam ||  BKSS_18.229

tasmān mām āgataṃ śrutvā dauvārikaparaṃparā 
antaḥkakṣāntarasthāya mātulāya nyavedayat ||  BKSS_18.230

gaṅgaughasyeva patatas tuṣāragirigahvare 
athāntastāragambhīraḥ pravṛttaḥ kranditadhvaniḥ ||  BKSS_18.231

tataḥ sadārabhṛtyena tasmān niryāya mandirāt 
gaṅgāyāṃ gaṅgadattena pitre dattaṃ jalaṃ mama ||  BKSS_18.232

tatrāham upabhuñjānaḥ sāntarduḥkhaṃ mahatsukham 
kālastokaṃ nayāmi sma viṣabhinnam ivāmṛtam ||  BKSS_18.233

ekadā labdhaviśramaṃ mām abhāṣata mātulaḥ 
bhāgineyārthaye yat tvāṃ tad anuṣṭhātum arhasi ||  BKSS_18.234

yad anantam akupyaṃ ca draviṇaṃ mama paśyasi 
guṇadraviṇarāśes tad utpannaṃ mitravarmaṇaḥ ||  BKSS_18.235

svasmāt svasmāt tad ādāya pratijñātāc caturguṇam 
draṣṭuṃ tvadvirahamlānāṃ mātaraṃ parigamyatām ||  BKSS_18.236

tasmiṃś ca kṣīṇae evānyā gantrī te dravyasaṃhatiḥ 
akṣayaprabhavo hy asyāgaṅgāyā himavān iva ||  BKSS_18.237

sve svasmin sati cānante lipsānyasmin vigarhitā 
vijñātasāṅgavedārthaḥ kaḥ paṭhen mātṛkām iti ||  BKSS_18.238

anuśāsatam ityādi gaṅgadattam athāvadam 
sāre 'rthe dṛḍhanirbandhaṃ mā māṃ vyāhata mātula ||  BKSS_18.239

pravartyo gurubhiḥ kārye yatra bālo balād api 
svayam eva pravṛttas tair nivartyeta kathaṃ tataḥ ||  BKSS_18.240

yac coktaṃ māmakair arthaiḥ kuṭumbaṃ jīvyatām iti 
etat sahastapādāya mādṛśe nopadiśyate ||  BKSS_18.241

mātulād dhanam ādāya yo jīvati samātṛkaḥ 
nanu mātulamātraiva klībasattvaḥ sa jīvyate ||  BKSS_18.242

sthirasattvaṃ sa buddhvā mām ālāpair evamādibhiḥ 
āptair akārayad bhṛtyaiś cakṣūrakṣitam ādṛtaiḥ ||  BKSS_18.243

palāyamānaṃ kaḥ śakto mriyamāṇaṃ ca rakṣitum 
iti lokād idaṃ śrutvā palāynaparo 'bhavam ||  BKSS_18.244

atha sāṃyātrikaṃ kaṃcid gamiṣyantaṃ mahodadhim 
adṛṣṭaḥ kenacid gatvā vinayenābhyavādayam ||  BKSS_18.245

tasmai ca kathayāmi sma prakṛṣṭān ātmano guṇān 
tṛṣṇādāsīvidheyā hi kiṃ na kurvanti pātakam ||  BKSS_18.246

ahaṃ campāniveśasya tanayo mitravarmaṇaḥ 
sarvaratnaparīkṣādikalākulaviśāradaḥ ||  BKSS_18.247

yuṣmābhiś ca sanāthatvam aham icchāmi sādhubhiḥ 
tvādṛṅnātho hy anatho 'pi mukhyo nāthavatām iti ||  BKSS_18.248

sa mitravarmaṇo nāma śrutvaivānandavihvalaḥ 
śraddadhāti sma duḥsādhyāṃ mayi sarvajñatām api ||  BKSS_18.249

avocac ca purābhūma sanāthā mitravarmaṇā 
adhunā bhavatā tāta tataḥ prasthīyatām iti ||  BKSS_18.250

atha devadvijagurūn arcitvā maṅgalojjvale 
praśaste tithinakṣatre bohittham amucad vaṇik ||  BKSS_18.251

taraṅgajaladālayaṃ makaranakracakragrahaṃ pinākadharakaṃdharaprabham anantam aprakṣayam 
mahārṇavanabhastalaṃ lavaṇasindhunauchadmanā viyatpatharathena tena vaṇijas tataḥ prasthitāḥ ||  BKSS_18.252

kathaṃ vā na vimānaṃ tad yena mānasaraṃhasā 
locanonmeṣamātrena yojanānāṃ śataṃ gatam ||  BKSS_18.253

tato jalagajendreṇa jalād unmajjatāhataḥ 
viśīrṇabandhanaḥ potaḥ paṭṭaśaḥ sphutati sma saḥ ||  BKSS_18.254

yasya keśeṣu jīmūtāiti gītām anusmaran 
daivāt phalakam ālambya prāpaṃ toyanidhes taṭam ||  BKSS_18.255

kṣaṇaṃ viśramya tatrāhaṃ hā kiṃ vṛttam iti bruvan 
udbhrāntodbhrāntadikkatvād bhrāntavān sindhurodhasi ||  BKSS_18.256

candanāgarukarpūralavaṅgalavalīvanaiḥ 
yatrākrāntāḥ saritvantaḥ śailopāntāḥ samantataḥ ||  BKSS_18.257

kadalīnārikerādiphalinadrumasaṃkaṭāḥ 
āraṇyakair araṇyānyo bhajyante yatra kuñjaraiḥ ||  BKSS_18.258

śilāpihitapūrvārdhe darīdvāre tataḥ kvacit 
śilāpihitapūrvāṅgīm aṅganām asmi dṛṣṭavān ||  BKSS_18.259

tato yathāpramāṇena nirnimeṣ.eṇa cakṣuṣā 
ṛjutānirvikāratvān mām asau trastam aikṣata ||  BKSS_18.260

āsīc ca mama kāpy eṣā dānavī devatāpi vā 
na hi rūpaṃ mayā dṛṣṭaṃ nāryāḥ kasyāścid īdṛśam ||  BKSS_18.261

atha vā kṣudhitā kāpi devatārūpakañcukā 
mām ihaikākinaṃ dṛṣṭvā prāptā naktaṃcarāṅganā ||  BKSS_18.262

rākṣasyo hy apsarorūpāmādṛśeṣu pramādiṣu 
randhreṣu praharantīti yat tan mām idam āgatam ||  BKSS_18.263

tasmād asmād ahaṃ deśāt palāye sabhayād iti 
prasthitaś cintayitvā ca sā ca mām ity abhāṣata ||  BKSS_18.264

bhoḥ sādho mā bhavat te bhīr nāhaṃ naktaṃcarāṅganā 
bohitthavyasanabhraṣṭāṃ viddhi māṃ mānuṣīm iti ||  BKSS_18.265

atha śrutvedam utkṛṣṭāt sādhvāsād ūrdhvamūrdhajaḥ 
trātārau jagato vande pārvatīparameśvarau ||  BKSS_18.266

āsīc ca mama divyeyam iti saṃprati niścitam 
nirnimeṣā yato yac ca paricittajñamānasā ||  BKSS_18.267

yady eṣā rākṣasī tasmāt kva gataḥ syāṃ palāyitaḥ 
niścityeti parāvṛtya bibhyantīm idam abravam ||  BKSS_18.268

yadi tvaṃ mānuṣī satyaṃ darīdvārād itas tataḥ 
nirgatyātmānam ācakṣva divyā cet pāhi mām iti ||  BKSS_18.269

atha hrīteva sā kiṃcin netre saṃmīly sāśruṇī 
śilānuṣṭhitavastrārdhe pūrvakāye nyapātayat ||  BKSS_18.270

tataḥ saṃmīlite dṛṣṭvā tayā netre mamābhavat 
nanu mānuṣayoṣaiva varāky eṣā nirambarā ||  BKSS_18.271

tataḥ parāṅmukhībhūya svaśātakam apāṭayam 
idaṃ vassveti tām uktvā tasyai tasyārdham akṣipam ||  BKSS_18.272

chāditacchādanīyāṅgī bāhuvastrārdhamūrdhajaiḥ 
tataḥ svajaghanasphītām adhyaśeta śilām asau ||  BKSS_18.273

atha nātisamīpasthaḥ paritrastaḥ parastriyāḥ 
bhadre kasyāsi kā veti tām apṛccham avāṅmukhaḥ ||  BKSS_18.274

mānuṣī mānuṣaṃ dṛṣṭvā deśe durlabhamānuṣe 
labdhabandhur ivāraṇye viśrabdhārabdha bhāṣitum ||  BKSS_18.275

sādhudharmārthasarvārthaḥ sārthavāho 'sti sāgaraḥ 
rājarājagṛhākāragṛhe rājagṛhe pure ||  BKSS_18.276

yāvanīnāmikā yasya jāyā yavanadeśajā 
yā prakṛṣṭe 'pi saubhāgye patiṃ devam ivārcati ||  BKSS_18.277

tayoḥ sāgaradinnākhyaḥ putraḥ pitror guṇaiḥ samaḥ 
jyeṣṭhaḥ samudradinnaś ca tatsanāmā ca kanyakā ||  BKSS_18.278

campābhūṣaṇabhūtasya satpater mitravarmaṇaḥ 
sutāya sānudāsāya sā ca pitrā pratiśrutā ||  BKSS_18.279

sānudāsaś ca rūpeṇa smareṇa sadṛśaḥ kila 
sakalaṃ ca kalājālaṃ vedeti jagati śrutiḥ ||  BKSS_18.280

atha vā na kalājālaṃ jālaṃ veda sa kevalam 
ko hi nāma kalāśālī karma tādṛśam ācaret ||  BKSS_18.281

sa hi veśyāhṛtāśeṣaguṇadraviṇasaṃcayaḥ 
samabrāhmaṇacaṇḍālaiś cauraiḥ sārthavadhe hataḥ ||  BKSS_18.282

tac ca vaiśasam ākarṇya sānudāsasya duḥśravam 
sāgarasya kuṭumbaṃ tat prasthitaṃ yavanīṃ prati ||  BKSS_18.283

yānapātravipattau ca vipannaṃ lavaṇāmbhasi 
medinīmaṇḍaladhvaṃse jantūnām iva maṇḍalam ||  BKSS_18.284

yāsau samudradinneti kanyā ninditalakṣaṇā 
na tasyai nirdayenāpi sindhunā dattam antaram ||  BKSS_18.285

sāgareṇa ca yā kanyā sānudāsāya kalpitā 
sāgareṇa nirastā ca mandabhāgyāham eva sā ||  BKSS_18.286

kiṃ kartavyaṃ kva gantavyaṃ kiṃ vṛttaṃ kiṃ nu vartate 
iti cintāvinodāham ihāse priyajīvitā ||  BKSS_18.287

śuktīnāṃ taṭabhinnānāṃ māṃsair dāvāgnisādhitaiḥ 
prajñātaiḥ phalamūlaiś ca puṣṇāmi viphalāṃ tanum ||  BKSS_18.288

lubdhatvāc ca vaṇigjāter āhṛtyāhṛtya saikatāt 
mauktikasya guhākoṇe rāśiḥ prāṃśur mayā kṛtaḥ ||  BKSS_18.289

mama tāvad iyaṃ vārttā tvadīyākhyāyatām iti 
iti pṛṣṭasya me cittam iti cittam abhūt tayā ||  BKSS_18.290

sādudāso 'ham eveti yady asyai kathayāmy aham 
anyad eva kim apy eṣā mayi saṃbhāvayiṣyati ||  BKSS_18.291

saṃbhāvayatu nāmeyam ahaṃ punar imāṃ katham 
vipanmagnām upekṣeyaṃ puruṣaḥ san striyam satīm ||  BKSS_18.292

api cedaṃ smarāmy eva tātapādair yathā vṛtā 
pitrā ceyaṃ pratijñātā tena vyarthā vicāraṇā ||  BKSS_18.293

athetthaṃ kathayāmi sma campāyām abhavad vaṇik 
mitravarmeti yaḥ svastho yaśasādyāpi tiṣṭhati ||  BKSS_18.294

yasya mitravatī jāyā sānudāsaḥ sutas tayoḥ 
sa tābhyām ekaputratvāj jñāpitaḥ sakalāḥ kalāḥ ||  BKSS_18.295

asau cālīkapāṇḍityāl lokavṛttaparāṅmukhaḥ 
suhṛdbhir dhūrtacittajñair dāsyā saṃgamitaḥ saha ||  BKSS_18.296

sānudāsaḥ sa evāhaṃ sarvasvaṃ me tayā hṛtam 
sātha mānarthakaṃ jñātvā nirvāsayitum aihata ||  BKSS_18.297

athāsminn antare sā māṃ bhāṣamāṇam abhāṣata 
kiṃcit pṛcchāmi yat tan me yūyam ākhyātum arhatha ||  BKSS_18.298

snānaśāṭakam ānīya sthūlaṃ tailamalīmasam 
prāsādāgre yad uktāḥ stha dāsyā tat kathyatām iti ||  BKSS_18.299

mayā tūktaṃ tayokto 'haṃ dārikāyā muhūrtakam 
abhyaṅgaḥ kriyate tasmād bhavān avataratv iti ||  BKSS_18.300

sāthāpṛcchat pure ṣaṣṭhe ratnasaṃskārakārakaiḥ 
kim uktāḥ śilpibhir yūyam iti pratyabruvaṃ tataḥ ||  BKSS_18.301

tair ukto 'haṃ pravīno 'si tvatto lajjāmahe vayam 
tasmād asmāt purāt ṣaṣṭhat pañcamaṃ gamyatām iti ||  BKSS_18.302

ityādi yat tayā pṛṣṭaṃ vṛttaṃ vṛttaṃ mayākhilam 
sārthadhvaṃsāvasānāntaṃ pratyuktaṃ sakalaṃ mayā ||  BKSS_18.303

atha kūrmāṅganevāṅgair aṅge 'līnāpi lajjayā 
mām āliṅgad apāṅgena sānaṅgābhyaṅgacāruṇā ||  BKSS_18.304

tatas tāṃ pṛṣṭavān asmi bhīru kiṃ kriyatām iti 
sātha prasārayat svinnaṃ sphurantaṃ dakṣiṇaṃ karam ||  BKSS_18.305

gambhīraṃ dhvanati tataḥ samudratūrye gāyatsu śrutimadhuraṃ śilīmukheṣu 
nṛtyatsu sphuṭaraṭiteṣu nīlakaṇṭheṣv ālambe karam ibhatālutāmram asyāḥ ||  BKSS_18.306

tatas tat tādṛśaṃ duḥkhaṃ potabhaṅgādihetukam 
sarvam ekapade naṣṭaṃ sādhāv apakṛtaṃ yathā ||  BKSS_18.307

pāṣaṇḍino gṛhasthāṃś ca mokṣasvargābhikāṅkṣiṇaḥ 
cintitāṃs tān hasāmi sma pratyutpannamahāsukhaḥ ||  BKSS_18.308

mīnakūrmakulīrādivṛṣyavāricarāmiṣaiḥ 
nārikelādibhiś cāṅgam apuṣāvopabṛmhibhiḥ ||  BKSS_18.309

pulinaiḥ sindhurājasya muktāvidrumasaṃkaṭaiḥ 
rājahaṃsāv ivotkaṇṭhau prītau samacarāvahi ||  BKSS_18.310

kadācit kuñjaśikharair acalānāṃ sanirjharaiḥ 
saphaladrumasaṃnāhaiḥ kareṇukalabhāv iva ||  BKSS_18.311

lavaṅgapūgakarpūratāmbūlādyair adurlabhaiḥ 
nityam aṅgam anaṅgāṅgaiḥ samaskurva sacandanaiḥ ||  BKSS_18.312

guhālatāgṛhāvāsau vasitadrumavalkalau 
devam ātmabhuvaṃ dhyāntau jātau svaḥ kāmayoginau ||  BKSS_18.313

tataḥ samudradinnā mām ity avocat kadācana 
bhinnapotavaṇigvṛttam aryaputra samācara ||  BKSS_18.314

divā prāṃśos taror agre prāṃśur ucchrīyatāṃ dhvajaḥ 
jvalano jyālyatāṃ rātrau tuṅge sāgararodhasi ||  BKSS_18.315

kadācin nāvikaḥ kaścid ālokyāvāntaraṃ dvayoḥ 
svadeśam ānayed āvāṃ dharmo 'yaṃ vaṇijām iti ||  BKSS_18.316

yuktam āheti nirdhārya tathaiva kṛtavān aham 
āptānām upadeśo hi pramāṇaṃ yoṣitām api ||  BKSS_18.317

tatas tuṅgeṣu raṃhantī bhaṅgaśṛṅgṣu bhaṅgiṣu 
madgupaṅktir ivāgacchad upanaukāruṇodaye ||  BKSS_18.318

tāṃ dviniryāmakārūḍhām ārūḍhaḥ paṭuraṃhasam 
prāgvātālīm ivāmbhodaḥ prātiṣṭhaṃ dūram antaram ||  BKSS_18.319

paśyāmi sma tataḥ sindhau bohitthaṃ sthiram asthire 
kātarāṇām iva vrāte sthirasattvam avasthitam ||  BKSS_18.320

tatra vāṇijam adrākṣaṃ mahādraviṇabhājanam 
kailāsae iva śubhāgraṃ mahāpadmamahānidhim ||  BKSS_18.321

abhivādayamānaṃ ca māṃ dṛṣṭvā tena saspṛham 
bāṣpavaddṛṣṭikaṇṭhena bhāṣitaṃ praskhaladgirā ||  BKSS_18.322

kiṃ jātiḥ kasya putro 'si kiṃ vā māteti sarvathā 
kiṃ tvayā tāta pṛṣṭena mitravarmasuto bhavān ||  BKSS_18.323

kathaṃ punar amuṃ deśam āgato 'sīti pṛcchate 
vistareṇa mayā tasmai sarvapūrvaṃ niveditam ||  BKSS_18.324

tenoktam asi dīrghāyur jāmātā tanayaś ca me 
ātmā sāgaradattaś ca mitravarmā ca me yataḥ ||  BKSS_18.325

gaccha sāgaradattasya tanayāṃ tac ca mauktikam 
bahunāvikayā nāvā taṭād ānīyatām iha ||  BKSS_18.326

anyac cāsiddharātro 'haṃ kiṃ ca potaṃ na paśyasi 
avagrahahṛtāmbhaskaṃ taḍāgam iva riktakam ||  BKSS_18.327

mamedaṃ vahanaṃ riktaṃ voḍhavyaṃ sāravat tava 
naṣṭāśvadagdharathavad yogaḥ ślāghyo 'yam āvayoḥ ||  BKSS_18.328

mūlyaṃ tasya ca yat tan nau samabhāgaṃ bhaviṣyati 
pūrvaṃ saṃmantritārghas tvaṃ dharmo 'yaṃ vaṇijām iti ||  BKSS_18.329

tac ca mauktikam ānīya potas tena prapūritaḥ 
samudradinnayā pādau vāṇijasya ca vanditau ||  BKSS_18.330

tasyai daśasahasrāṇi vastrāṇy ābharaṇāni ca 
tena dattāni vadatā vadhūs tvaṃ me suteti ca ||  BKSS_18.331

kṛtaṃ cātiprasaṅgena saṃkṣepaḥ śrūyatām ayam 
preritaṃ yānapātraṃ ca tad vipannaṃ ca pūrvavat ||  BKSS_18.332

jīvite 'pi nirāśena yānapātre nimajjati 
nigṛhītāḥ śikhāmadhye muktāḥ katipayā mayā ||  BKSS_18.333

tāś ca vijñāpayāmi sma parasmin mama janmani 
bhagavatyaḥ sadā bhaktam upatiṣṭhata mām iti ||  BKSS_18.334

evaṃprāye ca vṛttānte taraṃgāntaratāraṇī 
paṭṭaśliṣṭā mayā dṛṣṭā saṃnikṛṣṭāgatā priyā ||  BKSS_18.335

mām upāhūyamānaiva sā prasāritapāṇikā 
capalena taraṃgeṇa balād apahṛtābalā ||  BKSS_18.336

tasmai kruddhas taraṃgāya mahāmoham ahaṃ gataḥ 
cetaye yāvad ātmānaṃ loṭantam udadhes taṭe ||  BKSS_18.337

kāntāṃ muktvā vimuktatvāt privāviśleṣaviklavaḥ 
prakrāman vilapāmi sma nirjane niravagrahaḥ ||  BKSS_18.338

namas te bhagavan moha nirvāṇaprītidāyine 
kālākālavidāśūnyaṃ cetanāṃ dhig acetanām ||  BKSS_18.339

mauktikaṃ gṛhyatāṃ nāma tat te svaṃ svaṃ mahodadhe 
sādho sādhvī vipadbandhuḥ priyā me mucyatām iti ||  BKSS_18.340

yāś ca tāḥ śirasi nyastāmuktāḥ pote nimajjati 
siraḥ kaṇḍūyamānena tāḥ spṛṣṭāḥ pāṇinā mayā ||  BKSS_18.341

tāḥ parīkṣitavān asmi tanmātradraviṇas tadā 
tat kiṃ parīkṣitaṃ tāsāṃ yā na dṛṣṭāḥ parīkṣakaiḥ ||  BKSS_18.342

sa śokas tāsu dṛṣṭāsu yat satyam abhavat tanuḥ 
yad etad draviṇaṃ nāma prāṇā hy ete bahiścarāḥ ||  BKSS_18.343

śāṭakānte ca tā buddhvā dṛḍhayā granthimālayā 
velākulena yāmi sma dhīradhīr draviṇoṣmaṇā ||  BKSS_18.344

kadalīphalacikkhallapraskhalaccaraṇaḥ kvacit 
nārikelajalocchinnapipāsāvedanaḥ kvacit ||  BKSS_18.345

elāmaricatāmbūlavallīvellitapallavaiḥ 
panasakramūkārāmair nītadṛk phalabandhuraiḥ ||  BKSS_18.346

golāṅgūlādivikrāntaviśīrṇakususmeṣu ca 
kvacic campakaṣaṇḍeṣu gamayan gamanaśramam ||  BKSS_18.347

dināntakapiśāṅge ca divasāntadivākare 
dhāvaddhenudhanoddhūtadhūlīkaṃ grāmam āsadam ||  BKSS_18.348

tatas tatra vasaty arthaṃ yaṃ yaṃ yāce sma kaṃcana 
dhanninuṃ colliditi ca bravīti sma hasan sa saḥ ||  BKSS_18.349

athaikena dvibhāṣeṇa gṛhaṃ nītvā kuṭumbinā 
jāmāteva cirāt prāptaḥ priyaḥ prītyāsmi satkṛtaḥ ||  BKSS_18.350

taṃ ca svaśayanāsannam apṛcchaṃ rajanīmukhe 
deśo 'yaṃ katamaḥ sādho katamad vātra pattanam ||  BKSS_18.351

tenoktaṃ pāṇḍyadeśo 'yam anudakṣiṇasāgaram 
mahāpadmanidhiprāptiramyaṃ yatrārthidarśanam ||  BKSS_18.352

itaś ca pāṇḍyamathurā grāmān mṛduni yojane 
viśramya rajanīm atra prātar gantāsi tām iti ||  BKSS_18.353

suptena priyayā sārdham asuptenārthacintayā 
saṃkṣiptā ca nirastā ca yāpitā yāminī mayā ||  BKSS_18.354

prātaḥ krośadvayātītaḥ kadalīṣaṇḍasaṃvṛtam 
pānthasaṃhātasaṃbādham apaśyaṃ sattramaṇḍapam ||  BKSS_18.355

paśyāmi sma ca vaideśān kriyamāṇakṣurakriyān 
abhyaṅgocchādanācchādabhojanādyaiś ca satkṛtān ||  BKSS_18.356

kṛtakṣaurādikarmā tu labdhavastrottamāśanaḥ 
pṛṣṭo 'smi sattrapatinā śayyāsthaḥ śarvarīmukhe ||  BKSS_18.357

kvacit kaścit tvayā dṛṣṭaḥ prājño vāṇijadārakaḥ 
sānudāsa iti prāṃśuḥ śyāmas tāmrāntalocanaḥ ||  BKSS_18.358

tatas taṃ pṛṣṭavān asmi sānudāsena kiṃ tava 
kasya vā sānudāso 'sāv iti tenoditaṃ tataḥ ||  BKSS_18.359

gaṅgadattābhidhānasya tāmraliptīvibhūṣaṇaḥ 
guṇavān bhāgineyo 'sau gataḥ potena sāgaram ||  BKSS_18.360

sa ca potaḥ kilāmbhodhau prabhañjanaparāhataḥ 
praviśīrṇaḥ payaḥpūrṇaḥ payodhara ivāmbare ||  BKSS_18.361

vārttā ceyaṃ prasarpantī mūrchātiśayadāyinī 
krūrāśīviṣayoṣeva gaṅgaddattam amūrchayat ||  BKSS_18.362

tenāpi sarvadeśeṣu kāntāreṣu tareṣu ca 
pravartitāni sattrāṇi velātaṭapureṣu ca ||  BKSS_18.363

kadācit sānudāsasya potāpetasya jīvataḥ 
pānthaḥ kaścit kvacit satre pravṛttiṃ kathayed iti ||  BKSS_18.364

tat te yadi sa dīrghāyur āyuṣmandarśanaṃ gataḥ 
ācakṣva nas tato dīnājanatā jīvyatām iti ||  BKSS_18.365

mama tv āsīt pratijñāyāḥ kiyatsaṃpāditaṃ mayā 
asmai yad aham ātmānam ācakṣe 'pahatatrapaḥ ||  BKSS_18.366

tasmād iti bravīmīti viniścityedam abravam 
sānudāsaḥ punaḥ potam āruhya gatavān iti ||  BKSS_18.367

prātaś ca pāṇḍyamathurām āścaryaśataśālinīm 
prāyaṃ pūritasarvecchāṃ cintāmaṇiśilām iva ||  BKSS_18.368

tasyām adhyāsi bhinnābharatnapañjarasaṃkulam 
agastyapītapānīyasāgarākāram āpaṇam ||  BKSS_18.369

tatrālaṃkāram ādāya dvāv upāgamatāṃ narau 
tasya caiktaraḥ kretā vikretānyataras tayoḥ ||  BKSS_18.370

tau taṃ vāṇijam abrūtāṃ ratnatattvavidā tvayā 
ucitaṃ bhūṣaṇasyāsya mūlyam ākhyāyatām iti ||  BKSS_18.371

tenāpi tac ciraṃ dṛṣṭvā na jānāmīti bhāṣite 
tau māṃ niścalayā dṛṣṭyā dṛṣṭavantam apṛcchatām ||  BKSS_18.372

niścalasnigdhayā dṛṣṭyā suṣṭhu dṛṣṭam idaṃ tvayā 
manyāvahe vijānāti mūlyam asya bhavān iti ||  BKSS_18.373

anāsthottānahastena tataḥ smitvā mayoditam 
naivedam atidurjñānaṃ kiṃ mudhevākulau yuvām ||  BKSS_18.374

koṭir asya samaṃ mūlyaṃ ratnatattvavido viduḥ 
tasmād adhikam ūnaṃ vā kretṛvikrāyakecchayā ||  BKSS_18.375

atha vikrāyakas toṣān muktāśrur mām avocata 
yadīyaṃ mūlyam etasya dhanaṃ dhanyās tato vayam ||  BKSS_18.376

api bhūṣaṇam etan me koṭimūlyaṃ bhaved iti 
sadaiva me manasy āsīd ayam eva manorathaḥ ||  BKSS_18.377

atheti krāyakeṇoktaṃ mamāpy āsīn manorathaḥ 
api nāma labheyāham idaṃ koṭyeti cetasi ||  BKSS_18.378

tatas tāv astuvātāṃ māṃ namas te viśvakarmaṇe 
ko hi mānuṣadurbodham idaṃ budhyate mānuṣaḥ ||  BKSS_18.379

krayavikrayakāmābhyām āvābhyāṃ bahuśaḥ purī 
dravyasyāsya parīkṣārthaṃ parikrāntā samantataḥ ||  BKSS_18.380

pṛthivī mūlyam asyeti kaścid āha parīkṣakaḥ 
ajānan kākinīty anyo na kiṃcid iti cāparaḥ ||  BKSS_18.381

tvatkṛtena tu mūlyena janitaṃ nau mahatsukham 
etad ekārthayor āsīd abhīṣṭam ubhayor api ||  BKSS_18.382

ityādi tau praśastāya prādiṣātāṃ sasaṃmadau 
ayutaṃ me suvarṇānāṃ sasārābharaṇāmbaram ||  BKSS_18.383

atha vārttām imāṃ śrutvā nṛpeṇāhūya sādaram 
parīkṣito 'smi ratnāni varjitāni parīkṣakaiḥ ||  BKSS_18.384

bahubhṛtyaṃ bahudhanaṃ bahuvṛttāntaniṣkuṭam 
viśālaṃ bahuśālaṃ ca prītaḥ prādāt sa me gṛham ||  BKSS_18.385

ataḥ param ahaṃ tasyām āsaṃ puri parīkṣakaḥ 
dharmeṇaiva ca māṃ kaścin na parīkṣām akārayat ||  BKSS_18.386

evaṃ ca vasatas tatra mameyam abhavan matiḥ 
kena nāmālpamūlyena mahālābho bhaved iti ||  BKSS_18.387

upalabhyas tato lokāt karpāso guṇavān iti 
tasya kailāsakūṭābhān sapta kūṭān akārayam ||  BKSS_18.388

dhik karpāsakathaṃ tucchāṃ sarvathā mūṣakeṇa te 
pradīpaśikhayā kūṭāgamitā bhasmakūṭatām ||  BKSS_18.389

mathurāyāṃ ca maryādā gṛhaṃ yasya pradīpyate 
prakṣipyate sa tatraiva sakuṭumbo raṭann iti ||  BKSS_18.390

atha hastadvitīyo 'ham iyaṃ dig iti saṃbhraman 
udīcīṃ diśam uddiśya kāndiśīkaḥ palāyitaḥ ||  BKSS_18.391

dhāvitvā ca triyāmārdham aharardhaṃ ca raṃhasā 
durgād utkramya supto 'haṃ vaṭamule mahāśramaḥ ||  BKSS_18.392

athāṃśumati śītāṃśau praśāntaprabalaśramaḥ 
janatādhvanim aśrauṣam abhito vaṭam utkaṭam ||  BKSS_18.393

āsīc ca mama hā kaṣṭaṃ hanta naṣṭo 'smi saṃprati 
jvalati jvalane kṣipto nirghṛnair draviḍair iti ||  BKSS_18.394

atha kanthājaracchattrapādukādiparicchadān 
adrākṣaṃ pathikākalpāñ jalpato gauḍabhāṣayā ||  BKSS_18.395

hā mātar jīvito 'smīti tān ālokyāśvasaṃ tataḥ 
rakṣomukto hi nāśvasyāt ko vā dṛṣṭvā narān naraḥ ||  BKSS_18.396

āstīrṇaparṇaśayyās te tato nyastaparicchadāḥ 
parito mām upāsīnāḥ samapṛcchanta viśramāḥ ||  BKSS_18.397

āgacchati kuto deśān nagarād vā bhavān iti 
mayāpi kathitaṃ tebhyaḥ pāṇḍyadeśapurād iti ||  BKSS_18.398

atha taiḥ saspṛhaiḥ pṛṣṭaṃ mathurāyāṃ tvayā yadi 
sānudāso vaṇigdṛṣṭas tato naḥ kathyatām iti ||  BKSS_18.399

mayoktaṃ sānudāsākhyo vaṇik tatra na vidyate 
bhavantaḥ katamat tatra pṛcchantīty ucyatām iti ||  BKSS_18.400

tatas te kathayanti sma tāmraliptyāṃ vaṇikpatiḥ 
gaṅgadatto guṇān yasya na na veda bhavān api ||  BKSS_18.401

ye guṇān na vidus tasya sadvīpāt prāṅmahodadheḥ 
vyāpinyā kīrtitān kīrtyā na jātās te 'tha vā mṛtāḥ ||  BKSS_18.402

svasrīyaḥ sānudāso 'sya potabhaṅgāt kila cyutaḥ 
adhyāste pāṇḍyamathurāṃ kṛtakarpāsasaṃgrahaḥ ||  BKSS_18.403

gaṅgadattas tu pānthebhyaḥ pravṛttim upalabhya tām 
āhūyāha sma suhṛdaḥ prītāṃś ca paricārakān ||  BKSS_18.404

ye me śoṇitam āyānti gṛhītvā dakṣiṇāpathāt 
tān ahaṃ suhṛdaḥ sphītais toṣayāmi dhanair iti ||  BKSS_18.405

tad vayaṃ gaṅgadattena tam ānetuṃ visarjitāḥ 
yadi cāsau tvayā dṛṣṭas tad ācaṣṭāṃ bhavān iti ||  BKSS_18.406

mama tv āsīd varaṃ kṣiptas tatraivāhaṃ vibhāvasau 
na tv apūrṇapratijñena mātur ānanam īkṣitum ||  BKSS_18.407

athetthaṃ kathayāmi sma sānudāsas tapasvikaḥ 
karpāse jvalati kṣiptaḥ pāṇḍyair niṣkaruṇair iti ||  BKSS_18.408

tatas tāḍitavakṣaskās tāram āraṭya te ciram 
iti saṃmantrayante sma viṣādakṣāmavācakāḥ ||  BKSS_18.409

gaṅgadattārthitā yūyaṃ sānudāsārtham āgatāḥ 
tasmai tanmṛtyuvṛttāntaṃ kathaṃ śakṣyatha śaṃsitum ||  BKSS_18.410

vārttāṃ cemām upaśrutya vaivasvatahasāśivām 
campāyāṃ tāmraliptyāṃ ca jīvitavyaṃ na kenacit ||  BKSS_18.411

tad ātmānaṃ parityajya svāmino bhavatānṛṇāḥ 
gaṅgadatto 'pi tadvārttām anyato labhatām iti ||  BKSS_18.412

te kāṣṭhaskandham ādīpya praveṣṭumanasas tataḥ 
stuvanto devatāḥ svāḥ svāḥ paryakrāman pradakṣiṇam ||  BKSS_18.413

mama tv āsīd aho kaṣṭaṃ baddho 'haṃ naraśambaraḥ 
sotsāhair api durlaṅghyaṃ jālaṃ jālmaiḥ prasāritam ||  BKSS_18.414

athoccair āraṭāmi sma bho bho tyajata sāhasam 
sānudāsaḥ sa evāhaṃ vidheyo bhavatām iti ||  BKSS_18.415

viṣādena tatas teṣām asavo niryiyāsavaḥ 
asmatsaṃprāptiharṣeṇa jātāḥ kaṇṭhopakaṇṭhagāḥ ||  BKSS_18.416

śeṣatvād āyuṣas te 'pi vinivṛttapriyāsavaḥ 
harṣārdrāḥ samakūrdanta tālakṣobhitakānanāḥ ||  BKSS_18.417

te stuvantas tato hṛṣṭāḥ sugataṃ saugatā iva 
bahukṛtvaḥ parikramya mām avandata mūrdhibhiḥ ||  BKSS_18.418

te 'tha māṃ śibikārūḍhaṃ nātidīrghaiḥ prayānakaiḥ 
nidhilābhād iva prītās tāmraliptīm aneṣata ||  BKSS_18.419

atha kṣitipateḥ putraṃ pariṇetum ivāgatam 
hṛṣṭaḥ pratyudagacchan māṃ mātulaḥ sphītaḍambaraḥ ||  BKSS_18.420

vyāsenāpi na śakyo 'sau vyāsenākhyātum utsavaḥ 
samāsena tavākhyāmi vākkuṇṭhānām ayaṃ vidhiḥ ||  BKSS_18.421

tiṣṭhantu tāvad akalaṅkakuṭumbidārāḥ śītāṃśubhāsvadanilair api ye na dṛṣṭāḥ 
sindūrapāṭalitakhaṇḍanaṭair naṭadbhir nagnāṭakair api narendrapatheṣu gītam ||  BKSS_18.422

vidyāvṛttais tato viprair gaṅgadattaḥ svayaṃ ca mām 
madhurair upapannaiś ca vacanair ity abodhayat ||  BKSS_18.423

pitā me dhriyate bhartā bhṛtyān āttena kiṃ mama 
ātmanāyāsiteneti prāg abhūs tvam upekṣakaḥ ||  BKSS_18.424

adhunā jananījāyāprajāgurujanādibhiḥ 
avaśyabharaṇīyaiś ca rakṣyaiś ca paravān bhavān ||  BKSS_18.425

tad bhavadbhartṛke tatra varge proṣitabhartṛke 
asārathāv iva rathe dhruvaṃ yan na bravīmi tat ||  BKSS_18.426

tasmād utkaṇṭhayotkaṇṭhaṃ tvayi tāta didṛkṣayā 
svakuṭumbam anukaṇṭhaṃ kuru yāhi gṛhān iti ||  BKSS_18.427

ekadā k.amcid adrākṣam āceraṃ nāma vāṇijam 
suvarṇabhūmaye yāntam anantaiḥ saha vāṇijaiḥ ||  BKSS_18.428

tair gatvā saha potena kaṃcid adhvānam ambudheḥ 
taṭe bohittham ujjhitvā prātiṣṭhāmahi rodhasā ||  BKSS_18.429

athābhraṃlihaśṛṅgasya pādaṃ pādapasaṃkaṭam 
āvasāma nagendrasya lohitāyati bhāsvati ||  BKSS_18.430

tatas tatrāhṛtāhārān niṣaṇṇān parṇasaṃstare 
ity asmān anuśāsti sma sārthavāhaḥ kṣapākṣaye ||  BKSS_18.431

tridhā pṛṣṭheṣu badhnīta pātheyasthagikā dṛḍham 
grīvāsu tailakutupān samāsajata vāṇijāḥ ||  BKSS_18.432

etāś ca komalāḥ sthūlāḥ śoṣadoṣādivarjitāḥ 
hastair vetralatā gāḍham ālambyārohatācalam ||  BKSS_18.433

latām anīdṛśīṃ mohād yaḥ kaścid avalambate 
pramīto himavaty asmin sa prayāti parāṃ gatim ||  BKSS_18.434

eṣa vetrapatho nāma sarvotsāhavighātakṛt 
suvarṇāśāpravṛttānāṃ mahān iva vināyakaḥ ||  BKSS_18.435

evamādi tataḥ śrutvā viṣaṇṇair asmadādibhiḥ 
hemagardhagrahagrastais tathaiva tad anuṣṭhitam ||  BKSS_18.436

athaiko dūram ārūḍhaś chinnavetralatāśikhaḥ 
kṣuraprakṣuritajyākaḥ kṣoṇīṃ śūra ivāgamat ||  BKSS_18.437

vayam evācalāgraṃ tad āruhya paridevya ca 
nirupya ca jalaṃ tasmai tatraivāneṣmahi kṣapām ||  BKSS_18.438

prātar mahāntam adhvānaṃ gatvāpaśyāma nimnagām 
gavāśvājaiḍakākārapāṣāṇakulasaṃkulām ||  BKSS_18.439

athāceraḥ puraḥsthitvā pānthān uccair avārayat 
mā mā spṛkṣata vāry etad bho bho tiṣṭhata tiṣṭhata ||  BKSS_18.440

mūḍhaiḥ spṛṣṭam idaṃ yair yais te te pāṣāṇatāṃ gatāḥ 
atha vā svayam evaināṃ suhṛdaḥ kiṃ na paśyatha ||  BKSS_18.441

vaṃśān paśyatha yān asyāḥ parasmin saritas taṭe 
arvākkūlaṃ nudaty enān paṭuḥ parataṭānilaḥ ||  BKSS_18.442

kārśyakaumalasaṃkothaśoṣadoṣāvidūṣitam 
eṣām anyatamaṃ gāḍhaṃ gṛhṇīdhvaṃ maskaraṃ karaiḥ ||  BKSS_18.443

vāte mantharatāṃ yāte maskarāt tuṅgatāṃ gatāt 
parasminn āpagapāre śanakair avarohata ||  BKSS_18.444

kothaśoṣādidoṣaṃ tu yo 'valambeta maskaram 
sa tataḥ patito gacchec chailasthiraśarīratām ||  BKSS_18.445

eṣa veṇupatho nāma mahāpathavibhīṣaṇaḥ 
kuśalaiḥ kuśalenāśu nirviṣādaiś ca laṅghyate ||  BKSS_18.446

yathāsurabilaṃ bālaḥ śāsanān mantravādinaḥ 
praviveśāvicāryaiva tathāsmabhis tad īhitam ||  BKSS_18.447

teṣām ekaṃ kṛśād vaṃśād viśīrṇād apatat tataḥ 
śilābhūtāṃ tanuṃ tyaktvā gatiṃ māheśvarīm agāt ||  BKSS_18.448

avatīrya tu vaṃśebhyas taktvā dūreṇa tāṃ nadīm 
tasmai salilam anyasya amadāma nyavasāma ca ||  BKSS_18.449

vāhayitvā ca panthānaṃ yojanadvayasaṃ prage 
bhujaṃgasyātisaṃkṣiptām adrākṣaṃ padavīṃ tataḥ ||  BKSS_18.450

tasyāś cobhayato bhīmam adṛṣṭāntaṃ rasātalam 
andhāndhakārasaṃghātavitrāsitatamonudam ||  BKSS_18.451

athācero 'vadat pānthān dāruparṇatṛṇādibhiḥ 
ārdraśuṣkair araṇyānī sadhūmā kriyatām iyam ||  BKSS_18.452

etāṃ dṛṣṭvā saparyāṇāñ chārdūlājinakaṅkaṭān 
chāgān vikretum āyānti kirātāḥ parito diśaḥ ||  BKSS_18.453

tān krīṇīyāta kausumbhanailaśākalikāmbaraiḥ 
khaṇḍataṇḍulasindūralavaṇasnehanair api ||  BKSS_18.454

chāgapṛṣṭhāni cāruhya gṛhītāyataveṇavaḥ 
atigāhata cādhvānaṃ kālabhrūdaṇḍabhaṅguram ||  BKSS_18.455

ādāya yadi cānye 'pi kāñcanaṃ kāñcanākarāt 
anenaiva nivarteran pathā pānthāḥ kadācana ||  BKSS_18.456

tatas tair asmadīyaiś ca saṃmukhīnair ihāntare 
rasātalaṃ praveṣṭavyaṃ sasuvarṇamanorathaiḥ ||  BKSS_18.457

na mahāsaṃkaṭād asmān mārgād utkramya vidyate 
chāgapaṅkter avasthānaṃ na nivartitum antaram ||  BKSS_18.458

tasmād abhyastakuntena vīreṇa pratibhāvatā 
anubhūtasamīkena paṅkteḥ prasthīyatāṃ puraḥ ||  BKSS_18.459

samarthas tādṛg eko 'pi hantuṃ paraparaṃparām 
na parābhāvyate yāvad apareṇa pareṇa saḥ ||  BKSS_18.460

ayaṃ cājapatho nāma śrūyamāṇo vibhīṣaṇaḥ 
dṛśyamāno viśeṣeṇa bhṛguḥ pātārthinām iva ||  BKSS_18.461

ity ācere bruvaty evaṃ prāṃśukodaṇḍamaṇḍalā 
āgacchan mlecchapṛtanā chāgapūgapuraḥsarā ||  BKSS_18.462

teṣu tu pratiyāteṣu niṣkārya krayavikrayau 
snātvāvandanta kradantaḥ pānthāḥ śaṃkarakeśavau ||  BKSS_18.463

atha pānthāsthitā dīrghā prasthitā chāgasaṃtatiḥ 
raṃhasiny api niṣkampā nivāte naur ivāmbhasi ||  BKSS_18.464

tasyāś ca pathikaśreṇyāḥ saptamaḥ paścimād aham 
āceraś cābhavat ṣaṣṭhaḥ pṛṣṭhato 'nantaro mama ||  BKSS_18.465

evaṃprāye ca vṛttānte dūrād āśrūyatoccakaiḥ 
vaṃśānāṃ tāḍyamānānāṃ puraḥ ṣṭhā ṣṭhoditasvanaḥ ||  BKSS_18.466

chāgānāṃ puruṣāṇāṃ ca dhīrāṇām api sādakaḥ 
majjatāṃ dhvāntajambāle me me hā heti ca dhvaniḥ ||  BKSS_18.467

sarvathā kṣaṇamātreṇa prakṣīṇā paravāhinī 
ekaśeṣāsmadīyā yā saptamapramukhā sthitā ||  BKSS_18.468

atha mām avaśāsti sma grāmaṇīḥ kim udāsyate 
ekakaḥ puruṣaś cāyaṃ paraḥ svar nīyatām iti ||  BKSS_18.469

paras tu vaṃśam ujjhitvā baddhvā mūrdhani cāñjalim 
hatasvapānthasārthatvād anātho mām anāthata ||  BKSS_18.470

ekaśākhāvaśeṣasya madvaṃśasyāvasīdataḥ 
śākhācchedena nocchedam atyantaṃ kartum arhasi ||  BKSS_18.471

eka eva priyaḥ putraḥ pitror aham acakṣuṣoḥ 
andhayaṣṭhis tayos tasmād bhrātar māṃ mā vadhīr iti ||  BKSS_18.472

āsīc ca mama dhik prāṇān pāpapāṃsuvidhūsarān 
dhig dhig eva suvarṇaṃ tat prāpyaṃ prāṇivadhena yat ||  BKSS_18.473

tasmān nihantu mām eṣa varākaḥ priyajīvitaḥ 
prāṇā yasyopayujyante pitror duścakṣuṣor iti ||  BKSS_18.474

atha roṣavis.ādābhyām āceras tāmraniṣprabhaḥ 
ambūkṛtam acovan māṃ vācā niṣṭhuramandayā ||  BKSS_18.475

are bālabalīvarda kālākālāvicakṣaṇaḥ 
kva kṛpāṇocitaḥ kālaḥ kva kṛpā kṛpaṇocitā ||  BKSS_18.476

aho kāruṇikatvaṃ te siddhaṃ siddhāntavedinaḥ 
ekasya kṣudrakasyārthe yaḥ ṣoḍaśa jighāṃsati ||  BKSS_18.477

sacchāge nihate hyasmiñ jīvitāḥ syuś caturdaśa 
ahate tu sahānena bhavatā ca hatā vayam ||  BKSS_18.478

na cāpi rakṣituṃ kṣudram ātmānaṃ dustyajaṃ tyajet 
ātmā tu satataṃ rakṣyo dārair api dhanair api ||  BKSS_18.479

ityādi bhagavadgītāmātraṃ daṇḍakam īrayan 
sa pārtham iva māṃ viṣṇuḥ karma krūram akārayat ||  BKSS_18.480

athāhaṃ prabalavrīḍo garhamāṇaś ca karmavat 
caraṇeṣu paracchāgaṃ sukumāram atāḍayam ||  BKSS_18.481

chāgapote tatas tasmin dhvāntasindhau nimajjati 
pānthasāṃyātriko magnaḥ sahaiva dhanatṛṣṇayā ||  BKSS_18.482

vayaṃ tu durgamān mārgāt prakṣīṇasvalpasainikāḥ 
bhāratād iva saṃgrāmāt saptaśeṣā hatodyamāḥ ||  BKSS_18.483

taṃ ca deśaṃ parikramya prāpya viṣṇupadītaṭam 
aśrumiśrāṃ pramītebhyaḥ prādāma salilāñjalim ||  BKSS_18.484

tatas tat tādṛśaṃ duḥkhaṃ bādhitaṃ no bubhukṣayā 
śarīravedanā nāsti dehināṃ hi kṣudhāsamā ||  BKSS_18.485

athāsaṃpāditāhārān parṇaśayyādhiśāyinaḥ 
mandanidrākulākṣān naḥ prabodhyāha sma nāyakaḥ ||  BKSS_18.486

amī chāgāḥ pramāpyantāṃ tatas tanmāṃsam adyatām 
sīvyantām ajinair bhastrās teṣāṃ viparivartitaiḥ ||  BKSS_18.487

tathā ca paridhīyantāṃ muktvā vighnakṛtaṃ ghṛṇām 
yathā tāsām asṛkklinnaṃ yad antas tad bahir bhavet ||  BKSS_18.488

pakṣavanta ivāhāryādarīdāritacañcavaḥ 
hemabhūmer imāṃ bhūmim āgacchanti vihaṃgamāḥ ||  BKSS_18.489

māṃsapiṇḍadhiyā te 'smān nabhasādāya cañcubhiḥ 
suvarṇabhūmaye yānti tat tat saṃpādyatām iti ||  BKSS_18.490

athāham abravaṃ brūte janatā yat tathaiva tat 
tyajyatāṃ tat suvarṇaṃ yac chinatti śravaṇe iti ||  BKSS_18.491

yenāhaṃ durgamān mārgād dharmeṇaiva tu durgateḥ 
tāritaś chāganāgena hanyāṃ taṃ nirghṛṇaḥ katham ||  BKSS_18.492

tasmād alaṃ suvarṇena prāṇair evātha vā kṛtam 
yena tenaiva dattebhyas tebhyo hanyāṃ suhṛttamam ||  BKSS_18.493

athācero 'vadat pānthān ajaḥ svaḥ svaḥ pramāpyatām 
ayaṃ tu sānudāsīyaḥ sudūre mucyatām iti ||  BKSS_18.494

teṣām ekatamaḥ pānthas tam ajaṃ kvāpi nītavān 
daṇḍālambitakṛttiś ca pratāgatyedam uktavān ||  BKSS_18.495

chāgena sānudāsasya mayānyaḥ parivartitaḥ 
tadīyaṃ cedam ānītam ajinaṃ dṛśyatām iti ||  BKSS_18.496

mayā tu pratyabhijñāya tasyaivājasya carma tat 
uktaṃ nāsau tvayā muktaḥ prāṇair muktaḥ priyair iti ||  BKSS_18.497

athāptavacanād bhīmaṃ samudrataraṇād api 
yuktihīnaṃ tad asmābhir nabhogamanam iṅgitam ||  BKSS_18.498

tato durbhaganihrādaiḥ pāṇḍucchavibhir aṇḍajaiḥ 
śāradair iva jīmūtaiḥ sāśam ākāśam āvṛtam ||  BKSS_18.499

tatpakṣatimarutpiṣṭaguruskandhanago nagaḥ 
śakraśastraśikhākṛttapattracakra ivābhavat ||  BKSS_18.500

atha kaṇṭhagataprāṇān asmān ādāya khaṃ khagāḥ 
ākrāman sapta saptāpi garutmanta ivoragān ||  BKSS_18.501

pariśiṣṭo 'paras teṣāṃ sa ca madgrāhiṇo balāt 
niraṃśatvān nirāṃśaso mām evācchetum aihata ||  BKSS_18.502

atha raudram abhūd yuddhaṃ gṛdhrayoḥ svārthagṛddhayoḥ 
yathāmbaracaratrāsi daśakaṇṭhajaṭāyuṣoḥ ||  BKSS_18.503

paryāyeṇāham ākṛṣṭaś cañcoś cañcau patatriṇoḥ 
kaccic ca skhalitas tasyāḥ khastaḥ śaṃkaram asmaram ||  BKSS_18.504

vajrakoṭikaṭhorābhiś cañcūcaraṇakoṭibhiḥ 
kuṭṭitaṃ tat tayoś carma jātaṃ tita:ujarjaram ||  BKSS_18.505

tato niṣkuṣitaś cāhaṃ kuṭṭitāc carmakañcukāt 
patitaḥ sarasi kvāpi śobhāvismitamānase ||  BKSS_18.506

tatra śoṇitaśoṇāni ghṛṣṭvā gātrāṇi paṅkajaiḥ 
snātas tarpitadevaś ca paścād amṛtam āharam ||  BKSS_18.507

tattaṭe kṣaṇam āsitvā niṣadya ca gataśramaḥ 
apūrvabahuvṛttāntaṃ dṛṣṭavān asmi tad vanam ||  BKSS_18.508

yatra vismṛtavān asmi duḥkhaṃ bhāruṇḍayuddhajam 
asipattravanāpetaḥ saṃcarann iva nandane ||  BKSS_18.509

śīrṇadurvaṇaparṇo vā vidyuddāhahato 'pi vā 
apuṣpaḥ phalahīno vā yatraiko 'pi na pādapaḥ ||  BKSS_18.510

kadambamālatīkundamādhavīmallikādayaḥ 
bhṛṅgānīkaiḥ sadā yatra kṛṣṇakalmāṣapallavāḥ ||  BKSS_18.511

caturaṅgulatuṅgaiś ca nīlakaṇṭhagalāsitaiḥ 
śaśorṇasukumāraiś ca tṛṇair bhūṣitabhūtalam ||  BKSS_18.512

yatra kesariśārdūlaśikhaṇḍibhujagādayaḥ 
vratayanti dayāvantaḥ parṇapuṣpajalānilān ||  BKSS_18.513

anivṛttadidṛkṣaś ca kānanaṃ parito bhraman 
kasyāpi caraṇaiḥ kṣuṇṇām adrākṣaṃ padavīm iva ||  BKSS_18.514

tayā saṃcaramāṇaś ca mantharaṃ dūram antaram 
vāmanobhayarodhaskām agambhīrāmbhasaṃ nadīm ||  BKSS_18.515

tāṃ ca kāñcanagāhādiratnakāñcanavālukām 
uttīryācarya ca snānam ārciṣaṃ devatāgurūn ||  BKSS_18.516

sarittaṭopakaṇṭhe ca kadalīkānanāvṛtam 
tapaḥkānanam adrākṣaṃ baddhaparyaṅkavānaram ||  BKSS_18.517

tatrāciradyutipiśaṅgajaṭaṃ munīndram aikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam 
ājyāhutistimitanīrasadāruyoni kuṇḍodarāhitam ivāhavanīyam agnim ||  BKSS_18.518

taṃ vanditum upāsarpam utsarpatsaumyacandrikam 
sāntasaṃtāpakasparśam uṣṇāṃśum iva haimanam ||  BKSS_18.519

athāsau saṃmadāsrārdrakapolo mām abhāṣata 
kuśalaṃ sānudāsāya śreṣṭhine bhavatām iti ||  BKSS_18.520

mama tv āsīt tato nāma divyaṃ cakṣus tapasvinām 
sarvaṃ paśyati yenārthaṃ māṃsacakṣur agocaram ||  BKSS_18.521

yan me yādṛcchikaṃ nāma yac ca vyāpārahetukam 
tat kīrtitam anenādya na kadācid api śrutam ||  BKSS_18.522

iti vicintitavantaṃ mām āsthitādiṣṭaviṣṭaram 
vrīḍāmantharam āha sma smitveti munipuṃgavaḥ ||  BKSS_18.523

tvayā yac cintitaṃ tāta tataḥ prati tathaiva tat 
nāmamātrakathā nāticitraṃ hi tapasaḥ phalam ||  BKSS_18.524

dhruvakādyair yathā madyam upāyaiḥ pāyito bhavān 
yathā vadhukayodyāne saṃgato gaṅgadattayā ||  BKSS_18.525

yāvad bhāruṇḍasaṃgrāmād yamadraṃṣṭrāntarād iva 
vimuktas tvam iha prāptaḥ sarvaṃ tad viditaṃ mama ||  BKSS_18.526

anubhūtā tvayā tāta yānapātravipattayaḥ 
laṅghitāś ca sudurlaṅghyāḥ śailakāntāranimnagāḥ ||  BKSS_18.527

yad arthaṃ cāyam āyāsaḥ prāptaḥ kṛcchratamas tvayā 
mitravaty eva tat sarvaṃ mātā te kathayiṣyati ||  BKSS_18.528

sakalaś cāyam ārambhaḥ suvarṇaprāptaye tava 
tac ca saṃprāptadeśīyam ato mā viṣadad bhavān ||  BKSS_18.529

tvādṛśaḥ sthirasattvasya mādṛśādeśakāriṇaḥ 
suprāpaṃ prājñasotsāhaiḥ suvarṇaṃ kva gamiṣyati ||  BKSS_18.530

parṇaśālāśayenātaḥ pādapāvayavāśinā 
ahaḥkatipayāny asminn āśrame sthīyatām iti ||  BKSS_18.531

athābhilaṣitāsvādaṃ mṛjaujaḥpuṣṭivardhanam 
vāneyam āharann annaṃ kṛṣṭapacyam ahaṃ dviṣan ||  BKSS_18.532

parṇaśālāntarāstīrṇe śayānaḥ parṇasaṃstare 
tuṅgaparyaṅkam adveṣaṃ gaṅgadattāniveśanam ||  BKSS_18.533

iti vismṛtaduḥkho 'pi sukhāsvādair amānuṣaiḥ 
daridravāṭakasthāyāḥ satataṃ mātur adhyagām ||  BKSS_18.534

ākāśapathayānāntāḥ praśaṃsāmi sma cāpadaḥ 
suvarṇaprāptaye prāptā yā vipat saṃpad eva sā ||  BKSS_18.535

ekadā taṃ mahātmānam abhitaḥ prāptam ambarāt 
mūrtaṃ puṇyam ivādrākṣaṃ vimānaṃ merubhāsvaram ||  BKSS_18.536

kanyās tasmān nirakrāman dyutidyotitakānanāḥ 
sendracāpād ivāmbhodāt krāntāt saudāmanīlatā ||  BKSS_18.537

tatas tāḥ saṃparikramya praṇamya ca yatiprabhum 
vihāyastalam ākrāmann indor iva marīcayaḥ ||  BKSS_18.538

ekā tu na gatā tāsām aṅkam āropya tāṃ muniḥ 
pramodagadgadālāpaḥ pramṛṣṭākṣīm abhāṣata ||  BKSS_18.539

putri gandharvadatte 'yaṃ sānudāsaḥ pitā tvayā 
asmān api tiraskṛtya śraddhayārādhyatām iti ||  BKSS_18.540

taṃ cāham atisatkāram amanye 'tiviḍambanām 
vandyamāno mahāgauryā krīḍayā pramatho yathā ||  BKSS_18.541

sā kadācin mayā pṛṣṭā ko 'yaṃ kā vā tvam ity atha 
śrūyatām iti bhāṣitvā tayor vṛttam avartayat ||  BKSS_18.542

bharadvājasagotro 'yam upadhānaṃ tapasvinām 
vidyādharabharadvājo yad vidyāsādhanodyataḥ ||  BKSS_18.543

mahatas tapasaś cāsya vyathamānaḥ puraṃdaraḥ 
āsanenācalābhena calatā calitaḥ kila ||  BKSS_18.544

śacyāliṅganakāle 'pi dhyātvā kaṃcit tapasvinam 
viṣādākulacetasko duḥkhaṃ jīvati vāsavaḥ ||  BKSS_18.545

nāradāt tu bharadvājam upalabhya tapasvinam 
hariṇā suprabhādiṣṭā gandharvādhipateḥ sutā ||  BKSS_18.546

rūpayauvanasaubhāgyair garvitām urvaśīm api 
atiśeṣe tvam ity eṣā pratītiḥ piṣṭapatraye ||  BKSS_18.547

bharadvājam ato gatvā tvam ārādhaya sundari 
tathā te rūpasaubhāgye saphalībhavatām iti ||  BKSS_18.548

suprabhātha muner asya vacaḥprekṣitaceṣṭitaiḥ 
śṛṅgārair aicchad ākraṣṭuṃ satattvālamabanaṃ manaḥ ||  BKSS_18.549

yadā nāśakad ākraṣṭum abdair bahutithair api 
tadā karmakarīkarma nirvedād akarod asau ||  BKSS_18.550

puṣpoccayajalāhārakuṭīsaṃmārjanādibhiḥ 
toṣito 'yam avocat tāṃ varaḥ kas te bhavatv iti ||  BKSS_18.551

tayoktaṃ spṛhayanti sma yasmai tridaśayoṣitaḥ 
tan me bhagavatā dhairyāt saubhāgyaṃ durbhagīkṛtam ||  BKSS_18.552

niṣprayojanacārutvabhūṣaṇasragvilepanam 
saubhāgyamātrakaṃ straiṇaṃ kāmakāmeṣu bhartṛṣu ||  BKSS_18.553

tena vijñāpayāmy etat prītaś ced dayase varam 
jagato 'pi varas tasmād bhavān evāstu no varaḥ ||  BKSS_18.554

taruṇīnāṃ hi kanyānāṃ cetojakṣuṇṇacetasām 
cetaścakṣupriyāt puṃsaḥ kīdṛśo 'nyo varād varaḥ ||  BKSS_18.555

tasmād apriyarāgo 'pi bhagavān anukampayā 
vaśitvād rāgam ālambya saubhāgyaṃ me dadātv iti ||  BKSS_18.556

anurodhāc ca tenāsyām ekaiva janitā sutā 
ciram ārādhito bhaktyā virakto 'pi hi rajyate ||  BKSS_18.557

sā tu suprabhayā nītvā pitryaṃ viśvāvasoḥ puram 
vardhitā ca vinītā ca vidyāsu ca kalāsu ca ||  BKSS_18.558

atha gandharvarājas tām ānīya duhituḥ sutām 
abhāṣata bharadvājaṃ nāmāsyāḥ kriyatām iti ||  BKSS_18.559

astu gadharvadatteyaṃ mahyaṃ dattā yatas tvayā 
iti tasyāḥ kṛtaṃ nāma bharadvājena sārthakam ||  BKSS_18.560

suprabhāyāṃ tu yā kanyā bharadvājād ajāyata 
nāmnā gandharvadatteti vitta mām eva tām iti ||  BKSS_18.561

ekadā kṛṣṇaśarvaryāṃ paśyāmi sma śiloccayam 
jātarūpaśilājālajyotir ujjvalitadrumam ||  BKSS_18.562

mama tv āsīd ayaṃ śailo hiraṇmayaśilaḥ sphuṭam 
kalyāṇaṃ kāñcanaṃ cāsminn asmatkalyāṇakāraṇam ||  BKSS_18.563

nirdhāryeti suvarṇāśāpāśayantritacetasā 
viśālā parṇaśālāsau śilābhiḥ pūritā mayā ||  BKSS_18.564

tās tu prātaḥ śilā dṛṣṭvā pṛṣṭo gandharvadattayā 
kim etad iti tasyai ca yathāvṛttaṃ nyavedayam ||  BKSS_18.565

tayā tu kathitaṃ pitre mām āhūya sa cāvadat 
āyuṣman na hiraṇmayyaḥ śilā eva hi tāḥ śilāḥ ||  BKSS_18.566

oṣadhīnām idaṃ jyotir dhvānte hāṭakasaprabham 
bhāsvadbhāsābhibhāvinyā muktaṃ rātrau vijṛmbhate ||  BKSS_18.567

dṛṣṭavān asi sauvarṇās tatsaṃparkād imāḥ śilāḥ 
paśyante ca diśaḥ pītās tṛṣṇātimiramīlitāḥ ||  BKSS_18.568

aham eva suvarṇaṃ ca campāṃ pratigamaṃ ca te 
acirāt saṃvidhāsyāmi tat tyajākulatām iti ||  BKSS_18.569

yāś ca tās tuṣṭatuṣṭena muhūrtenāhṛtāḥ śilāḥ 
tā mayā duḥkhaduḥkhena sarvāhṇena nirākṛtāḥ ||  BKSS_18.570

ekadā kacchapīṃ vīṇāṃ mahyaṃ dattvāvadat muniḥ 
yad bravīmi tad ākarṇya tvam anuṣṭhātum arhasi ||  BKSS_18.571

gandharvadattayā yas te madvṛttānto niveditaḥ 
sa tathaiva yatas tasmād asmākam iyam ātmajā ||  BKSS_18.572

vidyādharapateś ceyaṃ bhāvino bhāginī priyā 
na hi sāgarajanmā śrīḥ śrīpater anyam arhati ||  BKSS_18.573

tena campām iyaṃ nītvā deyā te cakravartine 
cihnair yaiś ca sa vijñeyaḥ kriyantāṃ tāni cetasi ||  BKSS_18.574

ṣaṣṭhe ṣaṣṭhe bhavān māse gandharvān saṃnipātayet 
puras teṣām iyaṃ gāyād geyaṃ nārāyaṇastutim ||  BKSS_18.575

yas tu saṃvādayet kaścid gandharvas teṣu vīṇayā 
vādayet tac ca yas tasmai dadyāḥ svatanayām iti ||  BKSS_18.576

sarvathā bhavatāṃ yad yad vṛttaṃ gandharvasaṃsadi 
vīṇāvādanaparyantaṃ tat tat tena niveditam ||  BKSS_18.577

athāvāṃ munir āha sma khinnau sthaḥ putrakau ciram 
khedocchedāya tac campāṃ pratiṣṭhethāṃ yuvām iti ||  BKSS_18.578

tatas taṃ praṇipatyāhaṃ calitaḥ pracalo mudā 
yāmatrayaṃ triyāmāyāyāpayitvā prasuptavān ||  BKSS_18.579

athāmānuṣam aśrauṣaṃ dāravīmātravīṇayoḥ 
saveṇunisvanaṃ svānaṃ manaḥśravaṇavallabham ||  BKSS_18.580

satāmraśikharāsāni tāraṃ maṅgalavādinām 
nidrātyājanadakṣāṇi bandināṃ vanditāni ca ||  BKSS_18.581

ātmānam atha nirnidro jātarūpāṅgapañjaram 
paryaṅkam adhitiṣṭhantam adrākṣaṃ ratnapiñjaram ||  BKSS_18.582

citracīnāṃśukāstīrṇam ambaraṃ svacchakuṭṭime 
mṛṣṭahāṭakadaṇḍālītaṭite paṭamaṇḍape ||  BKSS_18.583

nīlaratnaśilotsaṅge vitānāvṛtabhāskare 
vīṇāparicayavyagrām āsīnāṃ suprabhāsutām ||  BKSS_18.584

vicitrojjvalavarṇaṃ ca suveṣākārabhartṛkam 
goṇībhir hemapūrṇābhiḥ pūrṇaṃ paṭakuṭīkulam ||  BKSS_18.585

krīṇato maṇihemādi vikrīṇānāṃś ca vāṇijān 
samāhitaiś ca sīmāntān saṃkaṭān auṣṭrakaukṣakaiḥ ||  BKSS_18.586

sarvathā duṣkaraṃ mandair alaṃ kṛtvātivistaram 
svapne 'pi na narair dṛṣṭā samṛddhiḥ kaiścid apy asau ||  BKSS_18.587

bhāradvājīm athāpṛcchaṃ mātaḥ kim idam adbhutam 
gandharvanagaraṃ māyā svapno vāyaṃ bhaved iti ||  BKSS_18.588

bharadvājārjitasyedaṃ tapaḥkalpataroḥ phalam 
aprameyaprabhāvaṃ hi sadbhiḥ sucaritaṃ tapaḥ ||  BKSS_18.589

tasmād idam anantatvād dhanam icchāvyayakṣamam 
bhūmer anyatra sarvatra satpātrādau nidhīyatām ||  BKSS_18.590

āyacintāṃ parityajya vyayacintāparo bhava 
āyasthānaṃ hi te 'sty eva munikāñcanaparvataḥ ||  BKSS_18.591

kadā paśyāmi jananīm iti cākulatāṃ tyaja 
sārthasthānād itaś campā nanu krośeṣu pañcasu ||  BKSS_18.592

sa ca me svapnam āyādiviṣayaḥ saṃśayas tayā 
niścayātmikayā sadyaḥ prajñayeva nivartitaḥ ||  BKSS_18.593

atha dhruvakam adrākṣaṃ vailakṣyān namitānanam 
dhūrtaṃ tādṛgvidhair eva suhṛdbhiḥ parivāritam ||  BKSS_18.594

tam utthāyātha paryaṅkāt parirabhya ca sādaram 
adhyasthāpayam ātmīyāṃ śayyāṃ gatavilakṣatam ||  BKSS_18.595

saṃbhāṣaṇapariṣvaṅgaśātakumbhāsanādibhiḥ 
suhṛdgaṇam anujyeṣṭham udāraiḥ paryatoṣayam ||  BKSS_18.596

ataḥ paramaśeṣaiva naṭannaṭapuraḥsarā 
pravṛddhapramadonmādā campā taṃ sārtham āvṛṇot ||  BKSS_18.597

praharṣotkarṣavicchinnaniśvāsānilasaṃtatiḥ 
amṛtaiva janaḥ kaścic cirāt kaścid udaśvasat ||  BKSS_18.598

susvādenānnapātena ratnavāsaḥsragādibhiḥ 
sphītair hemātisargaiś ca pauraśreṇim avardhayam ||  BKSS_18.599

yaiś ca gomayapānīyaṃ kṣiptaṃ mama puraḥsarāḥ 
uddhṛtās te viśeṣeṇa dāridryanirayān mayā ||  BKSS_18.600

atha dhruvakam ābhāṣe bhadra raudratarākṛteḥ 
daridravāṭakād ambā svam evānīyatāṃ gṛham ||  BKSS_18.601

yāvan mātreṇa vikrītaṃ draviṇena tad ambayā 
tataḥ śataguṇenāpi kretur niṣkretum arhasi ||  BKSS_18.602

tādṛśīm īśvarām ambāṃ daridrakuṭikāgatām 
draṣṭuṃ śaknoti yas tasya kṣudrakān dhig asūn iti ||  BKSS_18.603

tatas tena vihasyoktaṃ kva devī kva daridratā 
kena bhāgīrathī dṛṣṭā vicchinnajalasaṃhatiḥ ||  BKSS_18.604

tad eva bhavanaṃ devyāḥ samṛddhiḥ saiva cācalā 
ujjvalā tu tvayedānīṃ kumudvatyā ivendunā ||  BKSS_18.605

iti tat kṣaṇasaṃkṣiptaṃ kṣiptvā sakṣaṇadaṃ dinam 
suprātaḥ prāviśaṃ campāṃ dhanādhipa ivālakām ||  BKSS_18.606

rathyābhir viśikhābhiś ca śreṇiśreṇipuraḥsaraḥ 
gatvā narendram adrākṣaṃ surendram iva bhāsvaram ||  BKSS_18.607

vandanāya tato dūrād dharaṇīm aham āśliṣam 
asāv api mudāhūya mām āśliṣad akaitavam ||  BKSS_18.608

sāravadbhir anantaiś ca mām asau bhūṣaṇāmbaraiḥ 
satkṛtyājñāpayat putra jananī dṛśyatām iti ||  BKSS_18.609

tataḥ sumerusāreṇa ratnakāñcanarāśinā 
duṣpūraṃ pūrayāmi sma rājñas tṛṣṇārasātalam ||  BKSS_18.610

narendraparivāreṇa pratītenāvṛtas tataḥ 
paṭhadbhiś ca tato viprair ātmīyam agamaṃ gṛham ||  BKSS_18.611

mandadhvanimṛdaṅgādau tasminn uddāmatāṇḍave 
paurair harṣakṛtotsāhair na kṣuṇṇaḥ katham apy aham ||  BKSS_18.612

ambām athārghajalapātrabhṛtaṃ nirīkṣya dūrād apāsarad asau janatā vihastā 
pūrṇād ivāndhatamasāni tuṣārakānter āryāt pṛthag janaśatāni hi saṃbhramanti ||  BKSS_18.613

labdhāntaras tataḥ pādau śirasā mātur aspṛśam 
sāpi sārdhapayaḥpātrā patati sma mamopari ||  BKSS_18.614

cirāc ca labdhaniśvāsā mām udasthāpayat tataḥ 
anayat pāṇinākṛṣya gṛhābhyantaramaṇḍapam ||  BKSS_18.615

devadvijagurūṃs tatra sadurgatavanīpakān 
sphītaiḥ parijanaṃ ca svaṃ vibhavaiḥ samayojayam ||  BKSS_18.616

tato nivartitāhāraparyantakaraṇasthitiḥ 
prāviśaṃ mātur ādeśād āvāsaṃ gurucārutam ||  BKSS_18.617

tatrāsīnaś ca paryaṅke mahītalasamāsanām 
apaśyaṃ prathamāṃ jāyāṃ karaśākhāvṛtānanām ||  BKSS_18.618

tasyāḥ karuṇayā netre mārjatā saṃtatāśruṇī 
gaṅgadattā mayā dṛṣṭā śliṣṭabhittiḥ parāṅmukhī ||  BKSS_18.619

vāṅmātreṇāpi yat satyaṃ na sā saṃmānitā mayā 
smaranti hi tiraskārān munayo 'pi garīyasaḥ ||  BKSS_18.620

tac cāvāsagṛhaṃ dṛṣṭvā kusumasthagitakṣiti 
sindhurodhaḥ smarāmi sma phullanānālatāgṛham ||  BKSS_18.621

samudradinnayā sārdham anubhūtaṃ ca tatra yat 
sthitaprasthitagītādi viśrabdhācaritaṃ mayā ||  BKSS_18.622

mama tv āsīd varaṃ duḥkham anubhūtaṃ mahan mayā 
hṛdayād vyāvṛtād yena kvāpi priyatamā gatā ||  BKSS_18.623

duḥkhaśūnyaṃ tu tad dṛṣṭvā randhrān veṣaṇatatparā 
adhunā niranukrośā sā praviṣṭānivāritā ||  BKSS_18.624

praviṣṭā hṛdayaṃ sā me yathāvāsagṛhaṃ tathā 
praviśed api nāmeyaṃ durghaṭo 'yaṃ manorathaḥ ||  BKSS_18.625

sā hi hi mām āhvayaty eva paritrāyasva mām iti 
taraṃgapāṇinākṛṣya hṛtā pāpena sindhunā ||  BKSS_18.626

iti cintāturaṃ sā māṃ harṣatyājitadhīratā 
praviśya tvarayāliṅgad aṅgais tuṅgatanūruham ||  BKSS_18.627

atyantānupapannaṃ tu dṛṣṭvā tasyāḥ samāgamam 
tām eva dhyātavān asmi sindhubhaṅgāgratāraṇīm ||  BKSS_18.628

vismṛtāparavṛttāntas tadāsaktamanastayā 
tām evāśvāsayāmi sma mā sma bhīrur bhaver iti ||  BKSS_18.629

atha bhīteva sāvocat svagṛhe vartate bhavān 
vipannavahanaḥ kaṣṭe na tu kṣārāmbhudhāv iti ||  BKSS_18.630

tataḥ kṣārāmbudher bhīmāt pratyāhṛtamanās tayā 
gṛhaṃ tat paritaḥ paśyann apaśyaṃ vanitādvayam ||  BKSS_18.631

smaratā ca sadācāraṃ sapatnījanasaṃnidhau 
vakṣaḥsthāpi satī nāsau dorbhyām āliṅgitā mayā ||  BKSS_18.632

athāvasthāntare tasmin dārasaṃnidhisaṃkaṭe 
asrāvitā mamāgacchad ambātrāsākulekṣaṇā ||  BKSS_18.633

samudradinnayā sārdham ucchrite saṃbhramān mayi 
ambā śayanam adhyāste śeṣās tv āsata bhūtale ||  BKSS_18.634

tataḥ kiṃcid ivāmbāyai yat satyaṃ kupito 'bhavam 
akālajñā hi mātāpi putreṇa paribhūyate ||  BKSS_18.635

athāmbayā vihasyoktam akālajñeti mā grahīḥ 
nanu sarvajñakalpasya bhāryāhaṃ mitravarmaṇaḥ ||  BKSS_18.636

tvadbhāryāsaṃnidhāv asminn āgamiṣyam ahaṃ yadi 
vyanaśiṣyan mahat kāryaṃ tac cedam avadhīyatām ||  BKSS_18.637

āyācitaśatair jātaḥ putraḥ putratvam āvayoḥ 
vardhitaḥ śikṣitaś cāsi pitrā vidyācatuṣṭayam ||  BKSS_18.638

parivrācchakyanirgranthagranthābhyāsāc ca sarvadā 
kuṭumbapālanālāpas tava jāto 'tidurbhagaḥ ||  BKSS_18.639

tataḥ samantrinā rājñā saṃmantrya gurubhiś ca te 
suhṛdbhir dhruvakādyais tvam udyāne madhu pāyitaḥ ||  BKSS_18.640

gaṅgadattā ca tair eva yojitā bhavatā saha 
tayā tathā kṛtaś cāsi yathā vettha tvam eva tat ||  BKSS_18.641

prakāreṇa ca yena tvaṃ gṛhaṃ nivāsitas tayā 
jananyai gaṅgadattāyāḥ kathito bhūbhṛtaiva saḥ ||  BKSS_18.642

daridravāṭake yac ca rātriṃdivam asi sthitaḥ 
tad evaikam asau rājñā kalpitaś cāraṇādibhiḥ ||  BKSS_18.643

jānāty eva ca dīrghāyuḥ kva campā kva daridratā 
paurṇamāsī kṣapā kena dṛṣṭā dhvāntamalīmasā ||  BKSS_18.644

sarvadaiva hi campāyām asmin balini pālake 
balāv iva mahīpāle balirājyaṃ na durlabham ||  BKSS_18.645

yāṃ ca rātriṃ bhavān suptas tasmin durgatavāṭake 
mama khaṭvātale tasmiñ chayitaṃ gaṅgadattayā ||  BKSS_18.646

tasyāḥ prabhṛti bhīmāyāyāvad adyatanīṃ niśām 
atrāntare niṣaṇṇeyaṃ matkhaṭvātalabhūtale ||  BKSS_18.647

yac ca tad dhanam etasyai tvayā dattaṃ tad etayā 
bhāṇḍāgāre tava nyastam aśeṣaṃ kṛtalekhakam ||  BKSS_18.648

tad iyaṃ sānurāgatvād bhavaddarśanakāṅkṣiṇī 
smṛtvā mithyātiraskāraṃ na tiraskāram arhati ||  BKSS_18.649

bhavatā paribhūtā ca sapatnījanasaṃnidhau 
kātarā pramadābhāvāt prāṇān api parityajet ||  BKSS_18.650

etan manasi kṛtvārtham akāle 'py aham āgatā 
sīdad gurutarārthānāṃ kaḥ kālo nāma kāryiṇām ||  BKSS_18.651

eṣa te gaṅgadattāyāvṛttāntaḥ kathito 'dhunā 
vadhūḥ samudradinnāpi yathāyātā tathā śṛṇu ||  BKSS_18.652

daridravāṭakādyais tvaṃ pathikaiḥ saha nirgataḥ 
prayuktās te nṛpeṇaiva sa ca siddhārthako vaṇik ||  BKSS_18.653

antare yac ca te vṛttaṃ sārthadhvaṃsādi bhīṣaṇam 
tāmraliptīpraveśāntaṃ śiṣṭaṃ siddhārthakena tat ||  BKSS_18.654

bhraṣṭena vahanabhraṃśād bhrāmyatā jaladhes taṭe 
yathā samudradinnāyāḥ pāṇir ālambitas tvayā ||  BKSS_18.655

punaś ca bhinnapotaś ca pāṇḍyapuryāṃ ca yat tava 
vṛttaṃ karpāsadāhāntaṃ tāmraliptyāgamaś ca yaḥ ||  BKSS_18.656

gaṅgadattena tan mahyaṃ saṃtatair lekhahāribhiḥ 
khyāpitaṃ yāvad ācero bhavantaṃ kvāpi nītavān ||  BKSS_18.657

ataḥ paraṃ bhavadvārttāṃ vicchinnatvād avindatī 
nairāśyakṛtanirvedāt paralokotsukābhavam ||  BKSS_18.658

evaṃprāye ca vṛttānte dauvārikaniveditau 
samudradinnayā sārdhaṃ syālau prāviśatāṃ tataḥ ||  BKSS_18.659

prayuktārghyādisatkārau kṣaṇaṃ tau gamitaśramau 
vilakṣyāvīkṣamāṇau mām ābhāṣyesam avocatām ||  BKSS_18.660

tava putrāya pitrā nas tanayeyaṃ pratiśrutā 
sa ca yauvanamūḍhatvāt svīkṛto gaṅgadattayā ||  BKSS_18.661

tayā ca svīkṛtasvasya gacchato mātulālayam 
na śakyate yad ākhyātuṃ pulindaiḥ kila tat kṛtam ||  BKSS_18.662

vaiśasaṃ duḥśravaṃ śrutvā tat sūnor mitravarmaṇaḥ 
niṣpratyāśaṃ kuṭumbaṃ naḥ prasthitaṃ yavanān prati ||  BKSS_18.663

atha bohittham āsthāya pūjitadvijadevatāḥ 
saṃbhāvyavyasanadhvaṃsaṃ samagāhāma sāgaram ||  BKSS_18.664

tataḥ prajavinaṃ potaṃ taṃ pracaṇḍaḥ prabhañjanaḥ 
mṛgendra iva nāgendraṃ prasphurantaṃ prabhinnavān ||  BKSS_18.665

vayaṃ tu karmasāmarthyāt taraṃgaiḥ śaragatvaraiḥ 
ārūḍhāḥ paṭṭapṛṣṭhāni prāpitā jaladhes taṭam ||  BKSS_18.666

vadhūs tv ekārṇavāmbhodhau lolakallolasaṃkule 
bhrāntamegha ivodbhrāntā vyomni sārasakanyakā ||  BKSS_18.667

muktvā samudradinnāśām arthāśāṃ ca mahāśrubhiḥ 
yavanastham agacchāma mātāmahagṛhaṃ tataḥ ||  BKSS_18.668

tatrāsmākaṃ kuṭumbaṃ tad dūrād utsukam āgatam 
samṛddhe sarasīvāsīt tṛptaṃ haṃsakadambakam ||  BKSS_18.669

etha yāte kvacit kāle pitā vām ittham ādiśat 
āsāte kim udāsīnau bhavantau sthavirāv iva ||  BKSS_18.670

taruṇau sakalau svasthau vārttāvidyāviśāradau 
svajanānnena jīvantau kum ucyethe janair yuvām ||  BKSS_18.671

tasmān muktāpravālādi sāraṃ sāgarasaṃbhavam 
gṛhītvā yānapātreṇa sindhur uttāryatām iti ||  BKSS_18.672

tatheti ca pratijñāya tathaivāvām akurvahi 
śliṣṭapaṭṭām athādrākṣva tarantīṃ rudatīṃ striyam ||  BKSS_18.673

aspṛśantaḥ karair enāṃ parastrīm upanaukayā 
āropayata bohittham ity avocāva vāhakān ||  BKSS_18.674

tāṃ cārūḍhām apṛcchāma parastrīti parāṅmukhau 
mātaḥ kasyāsi kā veti sā ca nīcair avocata ||  BKSS_18.675

vācā pratyabhijānāmi ciram abhyastayā yuvām 
kaccit sāgaradattasya bhavantau tanayāv iti ||  BKSS_18.676

tatas tasyāś cirābhyastaṃ pratyabhijñāya tad vacaḥ 
kaccit samudradinnāsi sundarīty avadāva tām ||  BKSS_18.677

ākrandantī tatas tāram āvayor vāmadakṣiṇe 
sāparāṅmukhayor jaṅghe bāhubhyāṃ gāḍham āśliṣat ||  BKSS_18.678

abhāṣata ca hā tāta hā mamāmbā priyātmajā 
dhikkāraḥ sāgaraṃ pāpaṃ yena tau kvāpi yāpitau ||  BKSS_18.679

hāryaputra kva yāto 'si hatasneha vihāya mām 
āpannapriyadārāṇāṃ naiṣa dharmaḥ satām iti ||  BKSS_18.680

athāryaputraśabdena bhayasaṃśayahetunā 
niḥsnehīkṛtacetaskāv abhāṣāvahi tām iti ||  BKSS_18.681

alaṃ sundari kranditvā jīvataḥ pitarau tava 
āryaputraḥ punar yas te sa nau niścīyatām iti ||  BKSS_18.682

tataḥ śrutapitṛkṣemā sā śokojjhitamānasā 
āvāṃ mā bhaiṣṭam ity uktvā svaṃ vṛttaṃ vṛttam abravīt ||  BKSS_18.683

asty ahaṃ vahanād bhraṣṭā bhrāmyantī jaladhes taṭe 
yasmai dattāsmi yuṣmābhis tam adrākṣaṃ vipadgatam ||  BKSS_18.684

saṃvāditasvavṛttena gṛhītas tena me karaḥ 
jāyante hi supuṇyānām utsavā vyasaneṣv api ||  BKSS_18.685

sa mām alālayad bālanārīlālanapeśalaḥ 
tathā yathā priyatamau nāsmaraṃ pitarāv api ||  BKSS_18.686

athādya potam āruhya samāyataṃ yadṛcchayā 
prasthitau svaḥ svadeśāya vipannaḥ sa ca pūrvavat ||  BKSS_18.687

sa ca vāṃ bhāginībhartā sākrandāyāḥ puro mama 
saṃpraty eva taraṃgeṇa gamitaḥ kvāpi vairiṇā ||  BKSS_18.688

nabhasvajjavanair bhaṅgair bhaṅgurair āvṛtaḥ sa ca 
akasmāj jātaśatrubhyāṃ bhavadbhyāṃ cāham uddhṛtā ||  BKSS_18.689

satvathā tadviyogāgnitaptāny aṅgāni sāgare 
śīte śītalayiṣyāmi muñcataṃ māṃ yuvām iti ||  BKSS_18.690

upapannair athālāpair janitapratyayau tayā 
utpannaparamānandāv āliṅgāma parasparam ||  BKSS_18.691

vipannapotayor āsīd yuvayoḥ saṃgamo yathā 
bhaviṣyati tathā bhūyaś citraṃ hi caritaṃ vidheḥ ||  BKSS_18.692

evamādibhir ālāpaiś cetovikṣepahetubhiḥ 
parisaṃsthāpayantau tām atarāva mahodadhim ||  BKSS_18.693

tac ca muktāpravālādi gurumūlyaṃ yad āhṛtam 
sahasraguṇalābhaṃ tad āvābhyāṃ parivartitam ||  BKSS_18.694

vadhūḥ samudradinnā te gurusāraṃ ca taddhanam 
sarvam arpitam āvābhyāṃ tubhyaṃ tat parigṛhyatām ||  BKSS_18.695

vahanadhvaṃsamuktānāṃ sametānāṃ ca bandhubhiḥ 
evaṃ samudradinnā ca tvatputrasya nidarśanam ||  BKSS_18.696

pūrvavat sānudaso 'pi muktaḥ potavipattitaḥ 
āgamiṣyati tad devi muñca kātaratām iti ||  BKSS_18.697

ity uktvā sadhanaskandhāṃ nikṣipya bhāginīṃ mayi 
susatkāraprayuktau tau yathāgatam agacchatām ||  BKSS_18.698

evaṃ samudradinneyam āgatā bhavato gṛham 
daivapauruṣayuktasya śrīr iva ślāghyajanmanaḥ ||  BKSS_18.699

tad etān bhavato dārān dharmacāritrarakṣitān 
rakṣantyā gurumāninyā carite caritaṃ mayā ||  BKSS_18.700

vrīḍitadraviṇeśasya samṛddhyā divyayānayā 
pitrā tulyo bhavatv eṣa śāpo nāśaṃsitas tava ||  BKSS_18.701

tasmād dhanam idaṃ bhuñjan bhuñjānaś ca yathāgamam 
devatānāṃ pitṝṇāṃ ca yātv ānṛṇyaṃ bhavān iti ||  BKSS_18.702

 || BKSS_18.703

snidhair dāraiḥ suhṛdbhiś ca maitrīmātranibandhanaiḥ 
campāyāṃ ramamāṇasya kālaḥ kaścid agād mama ||  BKSS_19.1

ekadā prāsakaiḥ krīḍan saha gandharvadattayā 
sahasā pramadāveṣam apaśyaṃ puruṣaṃ puraḥ ||  BKSS_19.2

kapālaśikhipiñchābhyāṃ virājitakaradvayam 
ayuktendradhanuśchāyaśṛṅgāragalakaṇṭhikam ||  BKSS_19.3

gandharvadattayā cāsau dattasvāsanayā svayam 
prakṣālya caraṇau bhaktyā svālaṃkārair alaṃkṛtaḥ ||  BKSS_19.4

tac ca me gurugāmbhīryaṃ kvāpi nītam asūyayā 
yathā kesariśāvasya gandhahastijighāṃsayā ||  BKSS_19.5

mamāsīd iyam evātra sadoṣā kulamāninī 
eṣa strīpuruṣaḥ śocyo yo na strī na pumān iti ||  BKSS_19.6

mām uddiśya tatas tena krodhāruṇitacakṣuṣā 
vadatā nihato 'sīti vimuktaḥ śikhipicchakaḥ ||  BKSS_19.7

sa me keśakalāpāgram īṣad āmṛśya yātavān 
nāgeṣur iva karṇāstraḥ kirīṭāgraṃ kirīṭinaḥ ||  BKSS_19.8

svayam eva ca tat tasya kapālam apatat karāt 
niḥsthāmnaḥ kuñjarasyeva vidhānaṃ vinaśiṣyataḥ ||  BKSS_19.9

so 'tha grāmeyakeneva dhiyā dhūrto 'tisaṃdhitaḥ 
dhūmrachāyaḥ śanair jalpan dhig dhiṅ mām iti nirgataḥ ||  BKSS_19.10

atha gandharvadattā māṃ dīptāmarṣam aśaṅkitā 
savāḍavam upāsarpan nimnageva mahārṇavam ||  BKSS_19.11

mama tv āsīd aho strīṇām atrāsamatrapaṃ manaḥ 
yat pureva pragalbheyam upasarpati mām iti ||  BKSS_19.12

sā mām avocad bhīteva śītalībhavata kṣaṇam 
kiṃcid vijñāpayāmy eṣa yātu vaḥ krodhapāvakaḥ ||  BKSS_19.13

ayaṃ vikaciko nāma gaurīśikharavāsinaḥ 
vidyādharapater bhrātā gaurimuṇḍasya sādhakaḥ ||  BKSS_19.14

bhūtavrataṃ ca nāmedaṃ bahuvidhnaṃ caraty ayam 
samāpte 'sminn avighnena vandhyāḥ syur no manorathaḥ ||  BKSS_19.15

yā ca pūjayate taṃ strī gaurīvratavicāriṇam 
tasyai varaṃ mahāgaurī dayate śāpam anyathā ||  BKSS_19.16

vijñāpayāmi saṃkṣiptaṃ krodhād anyo mahābalaḥ 
vihantā sarvasiddhīnāṃ nāsti vighnavināyakaḥ ||  BKSS_19.17

siddhakalpaṃ ca tasyedaṃ khaṇḍayatyā mahāvratam 
tuṣṭayā toṣitā gaurī mayā yūyaṃ ca roṣitāḥ ||  BKSS_19.18

tad etasyāsya yuṣmabhyaṃ kruddhebhyaḥ krudhyatas tathā 
gaurībhraṣṭā mahāvidyā vidyeva tanumedhasaḥ ||  BKSS_19.19

tena yuṣmākam evedaṃ kāryaṃ kurvāṇayā guru 
yan mayā roṣitā yūyam etan me mṛṣyatām iti ||  BKSS_19.20

sa ca krodhagrahaś caṇḍaḥ śanakaiḥ śanakair mama 
dayitāmantravādinyā hṛdayād apasarpitaḥ ||  BKSS_19.21

iti saṃjanitotsāhas tayāhaṃ mantrasādhanaiḥ 
āsīnaḥ sānudāsena kadācid iti bhāṣitaḥ ||  BKSS_19.22

āsīd ihaiva campāyām iṣṭabhāryo mahīpatiḥ 
tena dohadakaṃ pṛṣṭā bhāryāvocat trapāvatī ||  BKSS_19.23

krīḍanmakarakumbhīrakulīrajhaṣakacchape 
krīḍeyaṃ saha yuṣmābhir jale jalanidher iti ||  BKSS_19.24

rājñāpi magadhair sāṅgair bandhayitvāśu nimnagām 
saraḥ sāgaravistāram avandhyājñena khānitam ||  BKSS_19.25

tatra nakrādisaṃsthānadāruyantranirantare 
vimānākārapotasthau tau rājānau viceratuḥ ||  BKSS_19.26

ārabhya ca tataḥ kālāt tatra yātrā pravartitā 
āhṛṣṭaparapuṣṭeṣu divaseṣu mahībhujā ||  BKSS_19.27

te caite divasāḥ prāptāḥ paṭukokilakūjitāḥ 
sā ca yātreyam āyātā ramyāmṛtabhujām api ||  BKSS_19.28

iṣyate yadi ca draṣṭuṃ saha gandharvadattayā 
asmadādiparīvārais tataḥ sā dṛśyatām iti ||  BKSS_19.29

abhinīya tato rātriṃ prātaḥ pravahaṇāśritaḥ 
nirgacchāmi sma campāyāḥ pauranetrotpalārcitaḥ ||  BKSS_19.30

cakṣurmanoharārāmacchāyām adhyāsitaṃ tataḥ 
pakkaṇaṃ dṛṣṭavān asmi rājarājapurojjvalam ||  BKSS_19.31

tasya madhye ca mātaṅgaṃ gandhamātaṅgadhīratam 
kālam apy ujjvalāyāmaṃ ghanāghanam ivāmbudam ||  BKSS_19.32

kālindīnīlakālīṃ ca vṛddhāṃ piṅgaśiroruhām 
dīptasaudāmanīcakrāṃ prāvṛṣeṇyām iva kṣapām ||  BKSS_19.33

dolālilāvilolā ca tatrādṛśyata kanyakā 
nīlanīrajamāleva komalānilalāsitā ||  BKSS_19.34

cintitaṃ ca mayā kāntā yadi me kālikā bhavet 
iyam eva tatas tanvī kṣiptakuṅkumagauratā ||  BKSS_19.35

sthānāc cācalitaivāsau dṛṣṭyā māṃ dūram anvagāt 
mālayeva palāśānām aṃśumantaṃ suvarcalā ||  BKSS_19.36

tāṃ cāliṅgitavān asmi dṛṣṭyā dūrībhavann api 
nitāntasnigdhayā prācīṃ prabhayeva divākaraḥ ||  BKSS_19.37

snigdhe dṛṣṭī visarjyeti dūtikāpratidūtike 
tayā mama mayā tasyānītāḥ prāṇā vidheyatām ||  BKSS_19.38

athārāmān abhikrudhyann āvayor vyavadhāyakān 
mātaṅgīṃ manasāgacchaṃ śarīreṇa mahāsaraḥ ||  BKSS_19.39

sa ca yātrotsavaś citro mayānyāhitacetasā 
tatrasthenaiva no dṛṣṭaḥ saṃsāra iva yoginā ||  BKSS_19.40

atha yātrotsave tatra pītveva madhu bhāskaraḥ 
mandamandaparispandas tāmramaṇḍalatām ayāt ||  BKSS_19.41

mama tv āsīd yathā devaḥ prācīṃ kamalinīpriyaḥ 
aprasādyaiva tāṃ bhānuḥ pratīcim upasarpati ||  BKSS_19.42

tathā gandharvadattāyāḥ pura evānuvarṇya tām 
mātaṅgīm anusarpāmi yathā rājā tathā prajāḥ ||  BKSS_19.43

atha vā mānuṣair eva yaḥ panthāḥ kāmibhir gataḥ 
tam evānugamiṣyāmi na devacaritaṃ caret ||  BKSS_19.44

sānudāsam athāvocaṃ bharadvājātmajā tvayā 
pūrvam eva sayānena nagarīm abhinīyatām ||  BKSS_19.45

paścāj janasamūhasya gacchantyāḥ pathi pāṃsavaḥ 
parādhūsarayanty asyāḥ sotpalāmalakāvalīm ||  BKSS_19.46

śobhāṃ yātrikalokasya paśyan praviśataḥ puram 
purastād aham āyāmi saha nāgarakair iti ||  BKSS_19.47

atha gandharvadattāyāṃ pravṛttāyāṃ puraṃ prati 
dārike dve parāvṛtya vanditvā mām avocatām ||  BKSS_19.48

āvām ājñāpite devyā svāminaṃ nirvinodanam 
vinodayatam ālāpair yuvām aparuṣair iti ||  BKSS_19.49

tatas te madayitvāhaṃ toṣayitvā ca bhūṣaṇaiḥ 
paṭuvegena yānena pakkaṇāntikam āgamam ||  BKSS_19.50

sāpi tatraiva dolāyāṃ sthitā mātaṅgasundarī 
gacchantam iva nirvyājam āgacchantaṃ samaikṣata ||  BKSS_19.51

viśrabdham atha tāṃ draṣṭuṃ śanair yānam acodayam 
tatas tad api saṃprāptaṃ javena kulaṭādvayam ||  BKSS_19.52

āsīc ca mama yal loke prasiddham abhidhīyate 
śreyāṃsi bahuvighnāni bhavantīti tathaiva tat ||  BKSS_19.53

duḥkhena ca gṛhaṃ gatvā śūnyaḥ saṃmānya ca priyām 
nidrām abhilaṣāmi sma mātaṅgīsaṃgamāśayā ||  BKSS_19.54

ardharātre tu sahasā pratibuddhā muneḥ sutā 
prayukte mayi ye dāsyau te pānīyam ayācata ||  BKSS_19.55

dhautapramṛṣṭavadanā svāditānanabhūṣaṇā 
upaveśya puro 'kleśair apṛcchad bandhakīdvayam ||  BKSS_19.56

aryaputreṇa mātaṅgī tayā vā lolanetrayā 
dṛṣṭo 'yaṃ taraleneti tatas tābhyāṃ niveditam ||  BKSS_19.57

na tathā sāryaputreṇa prekṣitā jīrṇakanyakā 
netrābhyām animeṣābhyām aryaputras tayā yathā ||  BKSS_19.58

tataḥ prāk pratibuddhaṃ mām apṛcchat suprabhāsutā 
jāgratha svapithety uccair jāgramīti mayoditam ||  BKSS_19.59

tayoktam ayam ārambho yuṣmākaṃ dṛśyate yathā 
tathā nalinikāṃ nūnaṃ kartum icchasi mām iti ||  BKSS_19.60

kvāsau nalinikā kā vā kasya veti mayodite 
bharadvājasutākhyātum upākrāmata vṛttakam ||  BKSS_19.61

asti paścāt samudrānte svācāradhanavatprajam 
nagaraṃ kānanadvīpaṃ mahendranagaropamam ||  BKSS_19.62

amahendraguṇas tatra manujendraḥ prajāpriyaḥ 
putro manoharas tasya saṃjñāyāpi manoharaḥ ||  BKSS_19.63

viditāśeṣavedyo 'pi gandhaśāstrapriyo 'dhikam 
nānāruciṣu sattveṣu kasyacit kiṃcid īpsitam ||  BKSS_19.64

suhṛdau bakulāśokau vasantasyeva tasya yau 
vasantam iva taṃ premṇā na kadācid amuñcatām ||  BKSS_19.65

kadācid dvārapālena vanditvā rājasūnave 
kumārāvasathasthāya samitrāya niveditam ||  BKSS_19.66

yuṣmān sumaṅgalo nāma buddhagandhānuśāsanaḥ 
agrāmyo dhīravacanaḥ kasmād api didṛkṣate ||  BKSS_19.67

gaccha praveśayety uktvā dvārapālaṃ manoharaḥ 
vilepanam upādatta dhūpaṃ ca tvarito 'dahat ||  BKSS_19.68

sumaṅgalo 'py anujñātaḥ praviśya dvāradeśataḥ 
śiro nipīḍya pāṇibhyāṃ saṃkocyāṅgam apāsarat ||  BKSS_19.69

anena mama dhūpena gandhamālyavivādinā 
āghrātena śiraḥśūlam utpannam iti cāvadat ||  BKSS_19.70

ākṛṣṭe sthagikāyāś ca svasyāḥ phalakasaṃpuṭe 
manoharaṃ muhuḥ paśyan svayaṃ dhūpam ayojayat ||  BKSS_19.71

tataḥ kṛtanamaskāraḥ sa manoharam abravīt 
sumanogandhasaṃvādī dhūpo 'yaṃ dāhyatām iti ||  BKSS_19.72

tataḥ sabakulāśokas tasmin gandhe manoharaḥ 
pratīto gandhaśāstrajñaṃ sumaṅgalam apūjayat ||  BKSS_19.73

evaṃ ca kṛtasatkāro rājaputraṃ sumaṅgalaḥ 
dinais tricaturair eva caturaḥ paryatoṣayat ||  BKSS_19.74

ekadā bakulāśokasumaṅgalapuraḥsaraḥ 
manoharām agād draṣṭuṃ yakṣasattrāṃ manoharaḥ ||  BKSS_19.75

tatra tatra tatas tena paśyatā tat tad adbhutam 
yakṣīpratikṛtir dṛṣṭā vinyastā citrakarmaṇi ||  BKSS_19.76

nirjīvāpi sphurantīva mūkāpi mṛduvāg iva 
citre nyastāpi sā tena citte nyastātirāgiṇā ||  BKSS_19.77

draṣṭavyaṃ cānyad ujjhitvā ramaṇaṃ cittacakṣuṣām 
sumanogandhadhūpādyais tām evaikām asevata ||  BKSS_19.78

balavanmanmathāpāstabhogyābhogyavicāraṇaḥ 
nitambād ambaraṃ tasyāḥ sa kilākraṣṭum aihata ||  BKSS_19.79

citrabhittim atha tyaktvā sāpi padmeva padminīm 
viṣṇor vakṣa iva śyāmam asevata nabhastalam ||  BKSS_19.80

uvāca rājaputraṃ ca nāmnāhaṃ sukumārikā 
yakṣī yakṣapateḥ śāpāt prāptālekhyaśarīratām ||  BKSS_19.81

tena kṣaṇikaroṣeṇa nārīṣu ca dayālunā 
śāpāntam arthitenāham iti nidhyāya dhīritā ||  BKSS_19.82

citranyastatanuṃ yas tvāṃ manuṣyo 'bhibhaviṣyati 
sa eva kṛtaśāpāntas tava bhartā bhaviṣyati ||  BKSS_19.83

iti tvaṃ rājarājena bhartā me pratipāditaḥ 
sadṛśo varadānena śāpo 'pi hi mahātmanām ||  BKSS_19.84

yadi te 'sti mayi prītis tataḥ krīḍatsurāsuram 
śailaṃ śrīkuñjanāmānaṃ yakṣāvāsaṃ vrajer iti ||  BKSS_19.85

athāntardhiṃ gatā yakṣī mahāmohaṃ manoharaḥ 
taṃ cālokya tathāvasthaṃ viṣādaṃ bakulādayaḥ ||  BKSS_19.86

labdhasaṃjñaś ca tair uktaḥ śrutvā yakṣīkathām asau 
alam ākulatāṃ gatvā sulabhā sukumārikā ||  BKSS_19.87

yady asau durgamaḥ śailas tatas taṃ sukumārikā 
yuṣmatsaṃbhogam icchantī na tathā kathayed iti ||  BKSS_19.88

ekadā pitaraṃ draṣṭuṃ sa gataḥ sasuhṛdgaṇaḥ 
siddhayātraṃ parāvṛttam apaśyat potavāṇijam ||  BKSS_19.89

rājño dattamahāratnaḥ sa rājñā kṛtasatkriyaḥ 
pṛṣṭas tena bhavān kiṃ kim āścaryaṃ dṛṣṭavān iti ||  BKSS_19.90

tenoktam ambudhes tīre devena vasatā satā 
dṛṣṭaṃ kiṃ nāma nāścaryam āścaryanidhir ambudhiḥ ||  BKSS_19.91

kiṃ tv ekadāham adrākṣaṃ hṛtapoto nabhasvatā 
sāndrahemaprabhāpiṅgaṃ tuṅgaśṛṅgasrajaṃ nagam ||  BKSS_19.92

kim etad iti pṛṣṭaś ca mayā niryāmako 'vadat 
vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti ||  BKSS_19.93

evamādi nivedyāsau vāṇijaḥ svagṛhān agāt 
rājaputro 'pi rājānaṃ natvā vāṇijam anvagāt ||  BKSS_19.94

pradadāv atha sarvasvaṃ tasmai trāsena vāṇijaḥ 
rājaputrād gṛhaprāptād āḍhyaḥ ko nāma na traset ||  BKSS_19.95

tenāpi sumanomālāmātram ālabhya bhāṣitam 
na satkārakhalīkāram arhanti śiśavo guroḥ ||  BKSS_19.96

kiṃ tu yas tātapādebhyaḥ śrīkuñjaḥ kathitas tvayā 
sa kutūhaline mahyaṃ spaṣṭam ākhyāyatām iti ||  BKSS_19.97

pratyāśvastas tatas tasya vacobhir madhurair asau 
śrīkuñjaṃ sahitaṃ cihnair ity ākhyātuṃ pracakrame ||  BKSS_19.98

athaikadā madeneva mahāvyālo mataṅgajaḥ 
marutā tyājitasthairyo yātaḥ potaḥ svatantratām ||  BKSS_19.99

praśāntotpātavātatvāt sāgare cāmbarasthire 
citrākārān apaśyāma prāṇino jalacāriṇaḥ ||  BKSS_19.100

kvacit kesariśārdūladvīpikhaḍgarkṣaśambarān 
yūthaśaḥ prastutakrīḍān unmajjananimajjanaiḥ ||  BKSS_19.101

anyatrāviddhakarṇānāṃ strīpuṃsānām avāsasām 
dhvanimātrakabhāṣāṇāṃ dvaṃdvāni paśudharmaṇām ||  BKSS_19.102

kvacid utpatatas tuṅgān nāgān āyatapakṣatīn 
pakṣacchedabhayālīnān nagān iva mahārṇavāt ||  BKSS_19.103

avāc ca sahasā modaḥ kauveryāḥ pavanāhṛtaḥ 
yasyāghrāṇāya saṃpannaṃ manye ghrāṇam ayaṃ jagat ||  BKSS_19.104

drakṣyantaḥ saṃbhavaṃ tasya sakutūhaladṛṣṭayaḥ 
dūrād girim apaśyāma ratnakūṭasthakiṃnaram ||  BKSS_19.105

kim etad iti prṣṭaś ca mayā niryāmako 'bravīt 
vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti ||  BKSS_19.106

ityādi kathitaṃ tena yad yat tat tan manoharaḥ 
sahasāgaradigdeśaṃ spaṣṭaṃ saṃpuṭake 'likhat ||  BKSS_19.107

āgamayya tataḥ potam āptaniryāmakāsthitam 
bakulādisahāyo 'sāv agāhata mahārṇavam ||  BKSS_19.108

anukūlamahāvegasamīrapreritena saḥ 
āsīdad acireṇaiva potena diśam īpsitām ||  BKSS_19.109

sadṛśaiḥ sphalakasthānāṃ cihnair janitaniścayaḥ 
manaścakṣuḥśarīraiḥ saḥ śrīkuñjaṃ yugapad gataḥ ||  BKSS_19.110

ambhodhijalakalloladhautanīlopalaṃ tataḥ 
ākāśāśaviśāloccaṃ potaḥ sopānam āsadat ||  BKSS_19.111

tatraiva suhṛdas tyaktvā yad utkaṇṭho manoharaḥ 
tena śailāgram ārohad dharmeneva tripiṣṭapam ||  BKSS_19.112

yakṣastrīpuṃsavṛndaiś ca prekṣyamāṇaḥ sasaṃmadaiḥ 
saṃkalpacakṣuṣā paśyann agacchat sukumārikām ||  BKSS_19.113

tatra kāścid abhāṣanta kṛtārthā sukumārikā 
yayāsminn āhitaṃ prema narāmarakumārake ||  BKSS_19.114

surāsuranarāṇāṃ hi kasyāyaṃ na manoharaḥ 
yo vṛtaḥ sahajāhāryaiḥ śarīrādiguṇair iti ||  BKSS_19.115

prakrīḍantīm athāpaśyad viśāle mandirājire 
sve saṃkalpamaye yakṣīṃ vakṣasīva manoharaḥ ||  BKSS_19.116

pratyudgamya tayā cāsau rūpājīvāpragalbhayā 
svinnakaṇṭakite pāṇau gṛhītvāntaḥ praveśitaḥ ||  BKSS_19.117

tasyāḥ pitaram adrākṣīt tatrārabdhadurodaram 
raktākṣaṃ śātakaumbhābhaṃ samadaṃ medurodaram ||  BKSS_19.118

upaveśya ca tenāṅke ghrātvā mūrdhni mahoharaḥ 
śvaśrūḥ paśyety anujñātaḥ praviveśāvarodhanam ||  BKSS_19.119

yatra saṃpūrṇatāruṇyāḥ karṇikārasragujjvalāḥ 
śvaśrūśvaśurayos tasya pitāmahyo 'pi yoṣitaḥ ||  BKSS_19.120

abhivādya ca tās tatra sa tābhir abhinanditaḥ 
anujñātaś ca sasnehaṃ prāviśat kanyakāgṛham ||  BKSS_19.121

divyasya madhunaḥ pānaṃ divyatantrīrutiśrutiḥ 
divyastrīsaṃprayogāś ca manoharamano 'haran ||  BKSS_19.122

ity asau kṣaṇam āsīnaḥ sukumārikayoditaḥ 
atītā divasāḥ pañca kumāra pratigamyatām ||  BKSS_19.123

devalokaikadeśo 'yaṃ yat tato 'smin na labhyate 
sthātuṃ mānuṣamātreṇa pañcamād divasāt param ||  BKSS_19.124

bhavantaṃ ca parityajya gaccheyuḥ potavāhakāḥ 
vahanasvāminaṃ pañca pratīkṣante dināni te ||  BKSS_19.125

śrutvedaṃ rājaputrasya devaputrasya yādṛśī 
svargataś cyavamānasya dhyāmadhyāmābhavat prabhā ||  BKSS_19.126

taṃ dṛṣṭvā tādṛśākāram avocat sukumārikā 
adyārabhya gamiṣyāmi tavaivāhaṃ gṛhān iti ||  BKSS_19.127

sa tayā dhīrito gatvā potam udvignavāhakam 
tatraiva suhṛdo 'paśyad divyaratnāmbarasrajaḥ ||  BKSS_19.128

sthitāḥ stha divasān etān kva kathaṃ veti coditāḥ 
tena te kathayanti sma yathā yūyaṃ tathā vayaṃ ||  BKSS_19.129

sukumārikayādiṣṭāḥ prahṛṣṭā guhyakāṅganāḥ 
asmān upacaranti sma surān iva surāṅganāḥ ||  BKSS_19.130

mahādevam upāsīnāmṛtā gacchanti mānuṣāḥ 
sevamānā vayaṃ devaṃ devatām amṛtā gatāḥ ||  BKSS_19.131

iti yakṣīkathāraktāmahādhvānaṃ mahābhayam 
tāsām evānubhāvena saṃterus te mahodadhim ||  BKSS_19.132

vyāpārair ujjhitaṃ sarvais trivargaprāptihetubhiḥ 
prāviśaṃs tadviyogārtaṃ śūnyarājapathaṃ puram ||  BKSS_19.133

athaikā brāhmaṇī vṛddhā kim artham api nirgatā 
avaguṣṭhitamūrdhānaṃ paśyati sma manoharam ||  BKSS_19.134

tam asau pratyabhijñāya paritoṣaskhaladgatiḥ 
gatvā dhyānaparāsthānaṃ mahīpālam atoṣayat ||  BKSS_19.135

mantriprabhṛtayas tena vāritāḥ puravāsinaḥ 
mā vocad dārakaṃ kaścit kva gato 'bhūd bhavān iti ||  BKSS_19.136

rājaputro 'pi rājānam avandata vilakṣakaḥ 
so 'pi tasyāṅkam āropya harati sma vilakṣatām ||  BKSS_19.137

svaṃ ca mandiram āgatya sa sumaṅgalam uktavān 
gandhaśāstraphalaṃ sāraṃ dhūpam āyojyatām iti ||  BKSS_19.138

adyāgacchati yuṣmākaṃ sakhībhiḥ sahitā sakhī 
sugandhitāpradhānaṃ ca ratam āhur aninditam ||  BKSS_19.139

gandharājaś ca yo 'smākaṃ ghuṣyate yakṣakardamaḥ 
sa kardamasamas tāsām ato 'sau yakṣakardamaḥ ||  BKSS_19.140

tasmād ādaram āsthāya śāstram adya prakāśyatām 
dhanurvedasya kṛtsnasya viddhasāraṃ hi sauṣṭhavam ||  BKSS_19.141

iti protsāhitas tena svārthena ca sumaṅgalaḥ 
dhūpasnānīyagandhādi yathādeśam ayojayat ||  BKSS_19.142

manoharas tu sasuhṛt kṛtakāmukaḍambaraḥ 
āsannadayitāśūnyāṃ duḥkhaśayyām asevata ||  BKSS_19.143

tataḥ sa tādṛśo gandhas tathāyatnena sādhitaḥ 
preritaḥ paṭunānyena samīreṇeva toyadaḥ ||  BKSS_19.144

bhāsā vicchāyayantīva candrakāntādicandrikām 
praviśya sahasāchyāsta paryaṅkaṃ sukumārikā ||  BKSS_19.145

tataḥ sasmitam ālokya bakulādīn uvāca sā 
sasahāyāham āyātā yāta viśramyatām iti ||  BKSS_19.146

praṇamya teṣu yāteṣu kumārasukumārike 
yathā tathāvidhotkaṇṭhe tathāgamayatāṃ niśām ||  BKSS_19.147

saṃbhogaramaṇīyaiś ca śarīrair bakulādayaḥ 
prabhāte rājaputrāya rātrivṛttaṃ nyavedayan ||  BKSS_19.148

rātrau rātrau sametānāṃ viyuktānāṃ divā divā 
iti saṃvatsaro yātas tābhis teṣām acetitatḥ ||  BKSS_19.149

ekadā syandamānāśruḥ sākrandā sā tam abravīt 
svādhīnānāṃ parādhīnaiḥ saha saṃgatir īdṛśī ||  BKSS_19.150

adyārabhya mayā devaḥ sevitavyo dhaneśvaraḥ 
sakhīsahitayā varṣaṃ gṛhītabrahmacaryayā ||  BKSS_19.151

pitarau vandituṃ cāham aṣṭamyādiṣu parvasu 
svagṛhāya gamiṣyāmi tatra gacched bhavān iti ||  BKSS_19.152

tvatsaṅgasubhagā yā dik tām api prekṣya jīvyate 
ninditāmṛtapānena kiṃ punar darśanena te ||  BKSS_19.153

tasyām uktveti yātāyām āyātā bakulādayaḥ 
khaṃ paśyantam apaśyaṃs tam iyaṃ yātīti vādinam ||  BKSS_19.154

tataḥ sabakulāśoke saśoke pārthivātmaje 
toṣagadgadavāg uccair abhāṣata sumaṅgalaḥ ||  BKSS_19.155

kim astāne viṣādena potam āruhya māmakam 
dṛṣṭamārgā muhūrtena yāmas taṃ guhyakācalam ||  BKSS_19.156

dhyāyantas tatra tāḥ kāntāḥ paśyantaś cāntarāntarā 
saṃgamāśādhanaprāṇāyāpayāma samām iti ||  BKSS_19.157

tataḥ sa tena potena prasthitaś ca mahārṇavam 
sa ca potaḥ samīreṇa dūraṃ hṛtvā vipāditaḥ ||  BKSS_19.158

rājaputras tu dayitāṃ siddhāṃ vidyām iva smaran 
tāṃ na cetitavān eva vipattiṃ māradāruṇām ||  BKSS_19.159

uttīrṇasyaiva jaladher velārodhāsi sarpataḥ 
caurasainyena saṃyamya tasyālaṃkaraṇaṃ hṛtam ||  BKSS_19.160

tatas taskarasainyaṃ tad vājisainyena sarvataḥ 
veṣṭitaṃ kuṭṭitaṃ baddham udbaddhaṃ pādapeṣu ca ||  BKSS_19.161

ekaś cārutarākāraḥ puruṣaḥ praṇipatya tam 
kariṇīpṛṣṭham āropya sasainyaḥ prasthitaḥ puraḥ ||  BKSS_19.162

adūraṃ cāntaraṃ gatvā bandistutiguṇānvayaḥ 
manoharaḥ puraṃ prāpat kuṅkumāliptacatvaram ||  BKSS_19.163

ratnavandanamālānāṃ sa śṛṇvan paṭuśiñjitam 
āgacchat kalarāsānāṃ nānāpattrisrajām iva ||  BKSS_19.164

purānurūpaśobhaṃ ca prāviśat sa nṛpālayam 
viśālamaṇḍapāsīnaṃ śakrākāraṃ narādhipam ||  BKSS_19.165

avatīrya ca hastinyāḥ sa rājānam avandata 
gāḍham āliṅgya tenāpi ciraṃ prītyā nirūpitaḥ ||  BKSS_19.166

śarīrāvayavān dṛṣṭvā muhus tasyāvadat tataḥ 
kutaḥ sumaṅgalād anyaś cakṣuṣmān iti bhūpatiḥ ||  BKSS_19.167

āsīc ca rājaputrasya sa evāyaṃ sumaṅgalaḥ 
bhaved aham iva bhraṣṭaḥ potabhaṅgabhayād iti ||  BKSS_19.168

gaccha viśramya tāteti rājñoktaḥ prāviśat puram 
apaśyan natamūrdhānaṃ sa tam eva sumaṅgalam ||  BKSS_19.169

pṛcchati sma ca taṃ bhadra mitre prāṇasame tava 
bhujau me bakulāśokau kaccit kuśalināv iti ||  BKSS_19.170

tenoktaṃ bakulāśokau gṛhān kuśalinau gatau 
yathā cāham ihāyātas tathāśrotuṃ prasīdata ||  BKSS_19.171

punaruktaguṇākhyānam etat nāgapuraṃ puram 
dṛṣṭam eva hi yuṣmābhir nṛpaś caiṣa puraṃdaraḥ ||  BKSS_19.172

jayanta iti putro 'sya śūraḥ cāruḥ kaviḥ paṭuḥ 
sa yena yūyam ānītāḥ sāgaropāntakānanāt ||  BKSS_19.173

sutā nalinikā nāma nṛpates tasya tādṛśī 
yasyā na pramadāloke na cāsti sadṛśo varaḥ ||  BKSS_19.174

varaṃ varayatā tasyāḥ pitrā dvīpāntarāṇy api 
guṇarūpāntarajñānaśālinaḥ prahitā hatāḥ ||  BKSS_19.175

anena ca prapañcena yadā kālo bahurgataḥ 
tadā mām ayam āhūya sadainyasmitam uktavān ||  BKSS_19.176

tvaṃ na kevalam asmākaṃ sarvādhyakṣagaṇāgraṇīḥ 
nātho 'pi bhava nas tāta saṃkaṭād uddharann itaḥ ||  BKSS_19.177

kulaśīlavayorūpair yaḥ syād asyāḥ samo varaḥ 
ādareṇa tam anviṣyes tyaja śrīmadirārujam ||  BKSS_19.178

bhūrisāradhanāḍhyo 'pi guṇadraviṇadurgataḥ 
durgatebhyaḥ sudūreṇa śocanīyaḥ satām iti ||  BKSS_19.179

tato nalinikārūpam ālikhya phalake mayā 
mahī sāṣṭādaśadvīpā parikrāntā varārthinā ||  BKSS_19.180

yadā tu paṭuyatno 'pi nālabhe varam īpsitam 
tadā tyaktumanaḥ prāṇān prāvivikṣaṃ mahodadhim ||  BKSS_19.181

gataś ca kānanadvīpaṃ dṛṣṭavān asmi saṃcaran 
yuṣmadguṇakathāsaktāḥ saṃtatāḥ sādhusaṃpadaḥ ||  BKSS_19.182

tataḥ sa me sthirādhairyas tādṛṅmaraṇaniścayaḥ 
jyotsnayeva tamorāśir yuṣmatkīrtyā nirākṛtaḥ ||  BKSS_19.183

gandhaśāstravyasanino yuṣmān buddhvā ca lokataḥ 
ātmāpi gandhaśāstrajñas tadā vaḥ śrāvito mayā ||  BKSS_19.184

tulyajñānasvabhāvā hi bhartṝṇām anujīvinaḥ 
rañjayanti manaḥ kṣipraṃ guṇair api nirākṛtāḥ ||  BKSS_19.185

gandhamālyavisaṃvādī dhūpo yac cāpi dāhitaḥ 
suhṛdbhiḥ saha yuṣmābhir ahaṃ jijñāsitas tadā ||  BKSS_19.186

yac ca yojitavān asmi gandhamālyānuvādinam 
dhūpaṃ tat phalake nyastām apaśyaṃ bhartṛdārikām ||  BKSS_19.187

tām ālokya tato yuṣmān manye 'haṃ dhanyajanmanām 
ātmano rājaputryāś ca vidhātuś ca kṛtārthatām ||  BKSS_19.188

so 'haṃ svārthaparo yuṣmān apahartum ito gataḥ 
yāvad yuṣmadguṇair eva hṛtaḥ sādhumanoharaiḥ ||  BKSS_19.189

tathāpi satkṛto yuṣmān hartum evāham udyataḥ 
pāpam adhyācaranty eva bhṛtyā bhartṛpriyepsavaḥ ||  BKSS_19.190

puṇyair nalinikāyāś ca yuṣmatsaṃgamahetubhiḥ 
sevācārāpadeśena gataiva sukumārikā ||  BKSS_19.191

idaṃ cāntaram āsādya mayā yūyaṃ tvarāvatā 
saṃnidhāpitapotena samudram avatāritāḥ ||  BKSS_19.192

pradeśe yatra cāmbhodhir vipannaṃ vahanaṃ vahet 
vipannavahanas tatra na ca kaścana vidyate ||  BKSS_19.193

tena tau bakulāśokāv avipannau gṛhān gatau 
idaṃ ca puram āyātāyathā yūyaṃ tathā vayam ||  BKSS_19.194

tasmān nalinikādyaiva yuṣmābhir anugamyatām 
na hi śrīḥ svayam āyāntī kālātikramam arhati ||  BKSS_19.195

manoharas tu tāṃ prāpya sarvākāramanoharām 
yathākāmam upābhuṅkta karī kamālinīm iva ||  BKSS_19.196

sumaṅgalena sā coktā mā sma śethāḥ pṛthaṅniśi 
patyus te dayitā yakṣī maivaṃ naiṣīd asāv iti ||  BKSS_19.197

kupitā rājaputrāya rājaputrī kadācana 
unnidraiva sanidreva suptā kila pṛthak kṣaṇam ||  BKSS_19.198

atha sevāvadhau pūrṇe varṣānte sukumārikā 
śayitaṃ pṛthag āsādya manoharam apāharat ||  BKSS_19.199

yathā nalinikābhartā sukumārikayā hṛtaḥ 
yuṣmān api hared eṣā tathā mātaṅgakanyakā ||  BKSS_19.200

manyadhve yādṛśīm enāṃ kanyakā neyam īdṛśī 
na hi caṇḍālakanyāsu rajyante devasūnavaḥ ||  BKSS_19.201

idaṃ nalinikāvṛttaṃ smṛtvā yūyaṃ mayoditāḥ 
na me nalinikāvārttā virasāntā bhaved iti ||  BKSS_19.202

ananyagatasaṃkalpam evaṃ māṃ mā sma kalpayaḥ 
iti jihmaṃ puras tasyāḥ kāmukācāram ācaram ||  BKSS_19.203

gandharvadattāvacanāt priyatvaṃ mātaṅgakanyā sutarām agān me 
madaṃ vidhatte madirā prakṛtyā kim aṅga kāntānanasaṅgaramyā ||  BKSS_19.204

iti śeṣaṃ vasantasya tanupāṭalakuṅmalam 
divasāṃś ca nayāmi sma subhagānilacandanān ||  BKSS_20.1

ekadā dattakenāham āgatya hasatoditaḥ 
aryaputra vicitraṃ vaḥ krīḍāsthānam upāgatam ||  BKSS_20.2

rājamārge mayā dṛṣṭā vṛddhā strī bhāsvaraprabhā 
nāgarair devi devīti vandyamānā varārthibhiḥ ||  BKSS_20.3

sā cāha prabhavantīva dāraka pratigṛhyatām 
tava bhartre mayā dattā kanyājinavatīti mām ||  BKSS_20.4

uktā sā ca mayā devi bhṛtyatvāt paravān aham 
dṛṣṭvā svāminam āyāmi tat kṣaṇaṃ kṣamyatām iti ||  BKSS_20.5

sa mayoktas tayā sākaṃ hasantaḥ sukham āsmahe 
tenāgacchatu sātraiva madvacaś cedam ucyatām ||  BKSS_20.6

bahūn saṃpṛcchya kanyāyāḥ kāryau dānapratigrahau 
praṣṭavyāḥ santi cāsmākaṃ tāvat pṛcchāmi tān aham ||  BKSS_20.7

anyac cāgamyatām etad gṛhaṃ yadi na duṣyati 
tvādṛśātithisatkāraḥ kāraṇaṃ śreyasām iti ||  BKSS_20.8

tataḥ prasthāpito gatvā pratyāgatya ca dattakaḥ 
mām abhāṣata bhāratyā gambhīrabhayagarbhayā ||  BKSS_20.9

yuṣmatsaṃdeśam ākarṇya tayoktaṃ bhīmahāsayā 
aho mahākulīnānām ācāraḥ sādhusevinām ||  BKSS_20.10

kim atrodayano rājā praṣṭavyaḥ suhṛdā tava 
devī vāsavadattā vā kiṃ vā magadhavaṃśajā ||  BKSS_20.11

rumaṇvadādayaḥ kiṃ vā kiṃ vā hariśikhādayaḥ 
āha yat santi me kecit tāvat pṛcchāmi tān iti ||  BKSS_20.12

ājñāpayati yac caiṣa mām ihāgamyatām iti 
kim evam apamānyante guravo gurusevibhiḥ ||  BKSS_20.13

atha vā kim ahaṃ tasya samīpaṃ kim asau mama 
acirād yāsyatīty etat sa evānubhaviṣyati ||  BKSS_20.14

ity uktvā niścarantībhir jvālāmālābhir ānanāt 
dagdhvā campaikadeśaṃ sā maholkeva tirohitā ||  BKSS_20.15

mama tv āsīd vidagdheyaṃ vṛddhā vipraśnikā dhruvam 
indrajālābhiyuktā vā māyākārī bhaved iti ||  BKSS_20.16

bharadvājasutāyās tu tīvraḥ saṃtrāsakāraṇaḥ 
asmaddhṛdayasaṃtāpī paritāpajvaro 'bhavat ||  BKSS_20.17

mṛṇālānilamuktālījalārdrapaṭacandanaiḥ 
asmadaṅgapariśvaṅgair nāsyās tāpo nyavartata ||  BKSS_20.18

tataḥ śakradhanuḥsampābalākācakralāñchanaiḥ 
nirambudāmbaracchāyaiś channam ambaram ambudaiḥ ||  BKSS_20.19

saṃtāpam apanetuṃ ca sāsāraiḥ paścimānilaiḥ 
samārohāma harmyasya sāndraśubhrasudhaṃ śiraḥ ||  BKSS_20.20

tatrāruddhapraṇālādidāsīdasottarāmbaraiḥ 
pāścātyamarudādyotijaḍaṃ jalam adhārayam ||  BKSS_20.21

tatrānyeṣām uromātre majjantaḥ kubjavāmanāḥ 
śanakaiḥ śāntasaṃtāpāṃ bhāradvājīm ahāsayat ||  BKSS_20.22

iti naḥ krīḍato dṛṣṭvā prāsādāgramahāhrade 
jale rantum ivoṣṇāṃśuḥ prāviśat paścimārṇavam ||  BKSS_20.23

bharadvājatanūjā tu niṣevya śiśiraṃ ciram 
praśāntāgantusaṃtāpā śītapīḍāturābhavat ||  BKSS_20.24

tām urobāhuvāsobhiḥ samācchādya nirantaram 
viśītāṃ kṛtavān asmi tāpaśītāpahāribhiḥ ||  BKSS_20.25

apanītapidhānaiś ca praṇālair makarānanaiḥ 
prāsādāt prāsravat toyaṃ sumeror iva nirjharaiḥ ||  BKSS_20.26

prakīrṇasalilakrīḍāpīḍanacchinnabhūṣaṇam 
munipītāmbudhicchāyaṃ harmyāgraṃ tad adṛśyata ||  BKSS_20.27

tasminn abhinavāmbhodakumbhāmbhaḥkṣālanāmale 
dānaiḥ paricarāmi sma samānaiḥ paricārakān ||  BKSS_20.28

iti kānte triyāmādau gamite mānitapriyaḥ 
upāyi prabalāṃ nidrāṃ sukhaduḥkhābhibhāvinīm ||  BKSS_20.29

yāte ca kṣaṇadāpāde kaṭhorasparśabodhitaḥ 
gambhīrekṣaṇam adrākṣaṃ naraṃ vyāttāsyakandaram ||  BKSS_20.30

anumāya ca taṃ pretaṃ mantragarbham upāgatam 
kvāpi māṃ netum icchantaṃ netum aicchaṃ yamālayam ||  BKSS_20.31

bharadvājātmajā trastā mā sma nidrāṃ jahād iti 
na taṃ tatra nihanmi sma bhīṣaṇāraṭiśaṅkitaḥ ||  BKSS_20.32

tuṣārajaḍam āropya svapṛṣṭaṃ kāṣṭhaniṣṭhuram 
sa māṃ sopānamārgeṇa prāsādāgrād avātarat ||  BKSS_20.33

tatprabhāvāc ca nidrāndhāḥ suptā jāgarikāḥ kṣitau 
kakṣārakṣās tam adrākṣur na niryāntam acetanāḥ ||  BKSS_20.34

niṣkrāntaś ca parāvṛtya kakṣādvāraṃ yad aikṣata 
kavāṭasaṃpuṭas tatra śanair aghaṭayat svayam ||  BKSS_20.35

gṛhād dūram atītaś ca jānubhyāṃ tam atāḍayam 
prahāraḥ sa tu me jāto jānupīḍāprayojanaḥ ||  BKSS_20.36

yac ca kiṃcid ahaṃ draṣṭum aicchaṃ paṭukutūhalaḥ 
kulaputraḥ sa tatra sma kiṃcit kālaṃ na gacchati ||  BKSS_20.37

āśākāśaviśālāsu viśikhāsu prasāritāḥ 
apaśyaṃ dvīpināṃ kṛttīs tathedam abhavan mama ||  BKSS_20.38

etāvanti kutaḥ santi dvīpicarmāṇi kānane 
āstīrṇāni kim arthaṃ vā kenāpi viśikhāsv iti ||  BKSS_20.39

yāvat prāsādam ālābhyo jālavātāyanacyutaiḥ 
saṃtatair vitatā rathyā pradīpārciḥkadambakaiḥ ||  BKSS_20.40

apanītavitarkaś ca tair gataḥ stokam antaram 
prāsāde kvacid aśrauṣaṃ vacaḥ kasyāpi kāminaḥ ||  BKSS_20.41

ayi candraka kiṃ śeṣe nanu bhrātar vibudhyatām 
nākarṇayasi kūjantam ulūkaṃ subhagadhvanim ||  BKSS_20.42

asmai daśasahasrāṇi dīyantāṃ bhūṣaṇāni ca 
ayaṃ naḥ sukhahetūnām agraṇīḥ suhṛdām iti ||  BKSS_20.43

anantaraṃ ca sāraṅgadardūrāmbhodabandhunā 
utkaṇṭhāgarbhakaṇṭhena nīlakaṇṭhena kūjitam ||  BKSS_20.44

tataḥ kāmī jvalatkrodhaś candrakaṃ caṇḍam abravīt 
duṣṭasya caṭakasyāsya mastakaś chidyatām iti ||  BKSS_20.45

mayā tarkayatā cedaṃ viruddham iti niścitam 
ājñātam anayor nyāyye saṃmānanavimānane ||  BKSS_20.46

bhāryā nāgarakasyāsya parasaṃkrāntamānasā 
ekaparyaṅkasuptāpi suptā bhartuḥ parāṅmukhī ||  BKSS_20.47

tayolūkadhvaniṃ śrutvā bhīrunārīvibhīṣaṇam 
trastayātaḥ parāvṛtya gāḍham āliṅgitaḥ patiḥ ||  BKSS_20.48

tato viraktabhāryeṇa bhāryāraktena cāmunā 
ulūkabhayapūrvo 'pi kāntāśleṣo 'bhinanditaḥ ||  BKSS_20.49

tena pūjām ulūkasya suhṛdaḥ kṛtavān ayam 
yenāsya vimukhī kāntā trāsād abhimukhī kṛtā ||  BKSS_20.50

śrutvā ca śikhinaḥ kekāḥ kāntotkaṇṭhāvidhāyinīḥ 
patyuḥ kaṇṭhaṃ parityajya sthitā bhūyaḥ parāṅmukhī ||  BKSS_20.51

tenānena mayūrasya mastakaś chedito ruṣā 
yenāsyābhimukhī kāntā kūjatā vimukhī kṛtā ||  BKSS_20.52

athātītya tam uddeśam aśrauṣaṃ madaviddhayoḥ 
kṛtanigrahayor vācaṃ kulaṭāviṭayor yathā ||  BKSS_20.53

manoghrāṇaharā gandhā yayā pratanutuṅgayā 
āghrātā mama sā nāsā tvatkṛte vikṛtā kṛtā ||  BKSS_20.54

kartarīpāśasaṃkāśau purā maṇḍitakuṇḍalau 
karṇau mama tathā bhūtau bhavatāṃ bhavato yathā ||  BKSS_20.55

sāham evaṃvidhā jātā vipralabdhā khalu tvayā 
kṛtaghna tvam apīdānīm avajānāsi mām iti ||  BKSS_20.56

athāvocat patis tasyāḥ kiṃ māṃ indasi nandini 
mayāpi nanu yat prāptaṃ tvadarthaṃ tan na dṛśyate ||  BKSS_20.57

devāḥ kusumadhūpādyaiḥ pitaraḥ piṇḍavāribhiḥ 
samastās tarpitā yena dakṣiṇābhir dvijātayaḥ ||  BKSS_20.58

śūrādhiṣṭhitapṛṣṭhānāṃ cūrṇitapratidantinām 
yena cāsisanāthena nikṛttāḥ kariṇāṃ karāḥ ||  BKSS_20.59

pṛthulāḥ komalās tuṅgāḥ pīnāḥ satkṛtacandanāḥ 
ātmaśeṣaparastrīṇāṃ yena bhuktāḥ payodharāḥ ||  BKSS_20.60

sa me vāmetaraḥ pāṇiḥ phullatāmarasāruṇaḥ 
kṛttaḥ śastreṇa saṃdhānād bandhanād iva pallavaḥ ||  BKSS_20.61

adhunā vāmapādasya śṛṇu caṇḍi parākramam 
yena krāntā samudrāntā tīrthasnānāya medinī ||  BKSS_20.62

yena cāntaḥpurārakṣaparikṣiptena līlayā 
vapraprākāraparikhāḥ śatakṛtvo vilaṅghitāḥ ||  BKSS_20.63

so 'yaṃ mārutasaṃcāras tāmras tuṅganakhāṅguliḥ 
pādo me yādṛśo jātas tādṛśaḥ kasya kathyatām ||  BKSS_20.64

atha vā yaḥ samudrasya tulayā tulayej jalam 
sa guṇān pāṇipādasya gaṇayen mandadhīr girā ||  BKSS_20.65

sarvathā dhig adhīraṃ māṃ yas tvādṛśyāḥ striyaḥ puraḥ 
ātmanaḥ pāṇipādasya praśaṃsāmi guṇān iti ||  BKSS_20.66

athānyatra śṛṇomi sma pādaḥ ślokasya śobhanaḥ 
āgatas taṃ likhāmy āśu datta me vartikām iti ||  BKSS_20.67

evaṃ cānantavṛttāntaṃ campāṃ paśyan kutūhalī 
āgacchaṃ nagarīdvāram uttaraṃ pretavāhanaḥ ||  BKSS_20.68

mama tv āsīn na mām eṣa gataprāṇo jighāṃsati 
uttareṇa hi nīyante na dvāreṇa jighāṃsitum ||  BKSS_20.69

cintayann iti niryātaḥ prākāraṃ samayā vrajan 
kṣīṇamāṃsakam adrākṣaṃ bālakaṃ gatajīvakam ||  BKSS_20.70

athācintayam ālokya kṣaṇaṃ bālacikitsitam 
śoṣitaḥ śuṣkaraivatyā varāko 'yaṃ mṛtaḥ śiśuḥ ||  BKSS_20.71

yadi jīvantam adrakṣyaṃ likhitvā maṇḍalaṃ tataḥ 
atrāsye maraṇād enam iṣṭvā krūragrahān iti ||  BKSS_20.72

dṛṣṭavān asmi cānyatra citravastravibhūṣaṇam 
puruṣaṃ proṣitaprāṇam athedam abhavan mama ||  BKSS_20.73

rajjuśastrāgnipānīyajarājvaragarakṣudhām 
nāyam anyatamenāpi kena nāma mṛto bhavet ||  BKSS_20.74

aye nūnam ayaṃ kāmī kāmayitvānyakāminīm 
nidrāsukham upāsīnaḥ pratibuddhaḥ pipāsitaḥ ||  BKSS_20.75

sukhasupteti cānena na sā strī pratibodhitā 
gavākṣasthodapātrastham udakaṃ pītam ātmanā ||  BKSS_20.76

apanītapidhānaṃ ca dṛṣṭvā taj jalabhājanam 
svaviṣānaladāhāndhaḥ praviṣṭaḥ prāg bhujaṃgamaḥ ||  BKSS_20.77

tena tadviṣam udgīrṇaṃ tena tad dūṣitaṃ jalam 
tena pītena mūḍho 'yaṃ sadyaḥ prāṇair viyojitaḥ ||  BKSS_20.78

tasyāś ca parakāminyādārikābhiḥ sasaṃbhramam 
prākāraśṛṅgarandhreṇa nikṣiptaḥ parikhātaṭe ||  BKSS_20.79

amṛto yadi dṛṣṭaḥ syāj jīvitaḥ syād ayaṃ mayā 
mantramaṇḍalamudrāṇām upāṃśusmaraṇād iti ||  BKSS_20.80

athānyatrāham adrākṣaṃ ninditāsurakanyakām 
aśokaśākhiśākhāyām udbaddhāṃ kām api striyam ||  BKSS_20.81

aṅgaiḥ kusumasindūrakuṅkumālaktakojjvalaiḥ 
nīlārdhorukasaṃvītaviśālajaghanasthalām ||  BKSS_20.82

nikṣiptaṃ ca tayādūraṃ karacchuritacandrikam 
cīnapaṭṭāṃśukanyastam anarghyaṃ ratnamaṇḍanam ||  BKSS_20.83

kim artham anayā straiṇaṃ kṛtaṃ sāhasam ity aham 
parāmṛśya bahūn pakṣān idaṃ niścitavān dhiyā ||  BKSS_20.84

iyaṃ pativratā yoṣin nūnaṃ bhartuś ca vallabhā 
na vimānitavān etāṃ patiḥ parihasann api ||  BKSS_20.85

tena suptena mattena jijñāsākupitena vā 
gṛhītaṃ nāma kasyāścit pramadāyāḥ pramādinā ||  BKSS_20.86

tena cāśrutapūrveṇa vajrapātapramāthinā 
gāḍhaṃ tāḍitayā krūraṃ kṛtaṃ karmedam etayā ||  BKSS_20.87

sarvathā putradārāṇāṃ pitābhartṛsamo ripuḥ 
nāsti yas tānitasnehāl lālayaty eva kevalam ||  BKSS_20.88

varaṃ cātitiraskāro bālānāṃ nātilālanā 
dṛśyante hy avasīdanto dhīmanto 'py atilālitāḥ ||  BKSS_20.89

vasanābharaṇaṃ yac ca bhūtale svayam ujjhitam 
tat taskarakarasparśaparihārārtham etayā ||  BKSS_20.90

niścaurā cedṛśī campā yan merugurur apy ayam 
alaṃkāro 'py asatkāraḥ saṃkāra iva dṛśyate ||  BKSS_20.91

etāni cānyāni ca nāgarāṇāṃ paśyan vicitrāṇi viceṣṭitāni 
citānalālokahṛtāndhakāram agaccham ujjīvajanādhivāsam ||  BKSS_20.92

athāpaśyaṃ śivās tatra trāsitāḥ piśitāśinīḥ 
dīnabhīṣaṇaphetkārāḥ kukkuraiḥ kharabukkitaiḥ ||  BKSS_20.93

ujjhitāmbaram udbāhu prakīrṇakacasaṃcayam 
paritaḥ kuṇapaṃ nṛtyaḍḍākinīmaṇḍalaṃ kvacit ||  BKSS_20.94

kvacit puruṣam utkhaḍgam upāttaghaṭakarparam 
mahāmāṃsaṃ mahāsattvāḥ krīyatām iti vādinam ||  BKSS_20.95

saśastrapuruṣavrātarakṣitāśācatuṣṭayam 
sādhakaṃ siddhinistriṃśam utpatantaṃ nabhaḥ kvacit ||  BKSS_20.96

ityādibahuvṛttāntaṃ paśyatā pretaketakam 
yātrāṃ yā gacchatā dṛṣṭā sā dṛṣṭā sthavirā mayā ||  BKSS_20.97

vaṭamūle citāvahnau vāmahastārpitasruvā 
haṃkārāntena mantreṇa juhvatī naraśoṇitam ||  BKSS_20.98

taṃ ca pretam asau dṛṣṭvā sādhitādeśam āgatam 
guruharṣavi/ālākṣī karmaśeṣaṃ samāpayat ||  BKSS_20.99

taṃ ca dattārghasatkāram avocat kṛtakarmaṇe 
svāgataṃ candravaktrāya kumāro mucyatām iti ||  BKSS_20.100

mama tv āsīd aho kaṣṭā candramasyāpad āgatā 
yena kākamukhasyāsya mukham etena tulyate ||  BKSS_20.101

sa tu māṃ śanakair muktvā bāhujaṅghaṃ prasārya ca 
dakṣiṇābhimukhas tāram āraṭyāpatitaḥ kṣitau ||  BKSS_20.102

atha mātaṅgavṛddhā mām avocad dattaviṣṭarā 
śmaśānam āgato 'smīti khedaṃ mā manaso gamaḥ ||  BKSS_20.103

śmaśāne bhagavān rudraḥ sarudrāṇīvināyakaḥ 
samātṛpramathānīkas trisaṃdhyaṃ saṃnidhīyate ||  BKSS_20.104

yatra rudraḥ surās tatra sarve haripuraḥsarāḥ 
na hy anyatra tuṣārāṃśur anyatrāsya marīcayaḥ ||  BKSS_20.105

mokṣasvargārthakāmāś ca śrūyante bahavo dvijāḥ 
prāptāḥ pretavane siddhiṃ tasmān nedam amaṅgalam ||  BKSS_20.106

yadarthaṃ tvaṃ mamānītas tad etat saṃniśāmyatām 
na hi niṣkāraṇaḥ khedas tvādṛśām upapadyate ||  BKSS_20.107

āsīn mātaṅganāthendraḥ kṣuṇṇaśatrur mataṅgajaḥ 
śarīrīva mahadbāhor mahāsiṃhaḥ patir mama ||  BKSS_20.108

ahaṃ dhanamatī nāma mantraśaktiś ca yā mama 
sā dineṣu gamiṣyatsu vijñātā bhavatā svayam ||  BKSS_20.109

caṇḍasiṃhaṃ mahāsiṃhaḥ putram utpādya niṣṭhitaḥ 
phalabhāram ivānantaṃ dhanaḥ kusumasaṃcayaḥ ||  BKSS_20.110

sutājinavatī nāma caṇḍasiṃhasya kanyakā 
rātriṃ divam asūyanti yasyai tridaśakanyakāḥ ||  BKSS_20.111

tayā mahāsaroyātrām asmābhiḥ saha yātayā 
bhāradvājīdvitīyas tvaṃ dṛṣṭaḥ pravahaṇāśritaḥ ||  BKSS_20.112

athāvasthābhavat tasyāḥ kāpi durjñānakāraṇā 
durlabhe bhavati strīṇāṃ dṛṣṭe tvādṛśi yādṛśī ||  BKSS_20.113

sakhībhir anuyuktāsau bahuśaḥ kleśakāraṇam 
yadā nākathayaj jñātā mantraśaktyā mayā tadā ||  BKSS_20.114

prārthanābhaṅgajaṃ duḥkham asaṃcintya svayaṃ mayā 
pautryāḥ prāṇaparitrāṇaṃ kariṣyantyā bhavān vṛtaḥ ||  BKSS_20.115

dīrghāyuṣā yadā cāhaṃ paribhūtā tathā tvayā 
sādhayitvā tathā pretaṃ tvam ihānāyito mayā ||  BKSS_20.116

tenājinavatīṃ tubhyaṃ prayacchāmi balād api 
mālām adhārayanto 'pi labhante hi divaukasaḥ ||  BKSS_20.117

sātha paścānmukhī sthitvā pautrīm ehīty abhāṣata 
athādṛśyata tatraiva sāpy anāgatm āgatā ||  BKSS_20.118

cedivatseśadāyādaṃ mayā mantrair vaśīkṛtam 
varaṃ pāṇau gṛhāṇeti tām avocat pitāmahī ||  BKSS_20.119

madīyaṃ ca tadīyena svinnaṃ svinnena pāṇinā 
sphurantaṃ sphuratāgṛhṇād dakṣiṇaṃ dakṣiṇena sā ||  BKSS_20.120

tasyāḥ kararucā tāmre dṛṣṭapātaiḥ sitāsitaiḥ 
apaśyaṃ kuṅkumābhe 'pi svakare varṇasaṃkaram ||  BKSS_20.121

atha mām avadad vṛddhā śvaśuro dṛśyatām iti 
tatas tām avadaṃ devi jano 'yaṃ paravān iti ||  BKSS_20.122

tataḥ puruṣam adrākṣam arkamaṇḍalabhāsuram 
āvartayantam utkāntiṃ candrakāntākṣamaṇḍalam ||  BKSS_20.123

dhanamatyā mamākhyātam ayaṃ vidyādhareśvaraḥ 
gaurimuṇḍo mahāgaurīm ārādhayitum icchati ||  BKSS_20.124

vyālakāṅgārakau cāsya bhrātārau paricārakau 
yāv etau pārśvayor asya bhujāv iva mahābalau ||  BKSS_20.125

yenāmitagatir baddhaḥ kadambe mocitas tvayā 
so 'yam aṅgārako yo 'sau jahāra kusumālikām ||  BKSS_20.126

ārabhya ca tataḥ kālād gaurimuṇḍaḥ sahānujaḥ 
dviṣantam antaraṃ prāpya bhavantaṃ hantum icchati ||  BKSS_20.127

tena mānasavegaś ca gaurimuṇḍādayaś ca te 
anantāś ca mahāntaś ca bhaviṣyantaś ca śatravaḥ ||  BKSS_20.128

pramattam asahāyaṃ ca divyasāmarthyadurgatam 
tvām etadviparītāriṃ pāntu devagurudvijāḥ ||  BKSS_20.129

tan nāyaṃ tava saṃbandhaḥ kanyāmātraprayojanaḥ 
caṇḍasiṃhasahāyo 'pi mahad asya prayojanam ||  BKSS_20.130

mama tv abhūd abhūn mitram eko 'mitagatir mama 
idānīṃ caṇḍasiṃho 'pi sumahābalamātṛkaḥ ||  BKSS_20.131

iti saṃkalpayann eva chāyācchuritacandrikam 
vimānam aham adrākṣam avarūḍhaṃ vihāyasaḥ ||  BKSS_20.132

gacchatāpi sthireṇeva tena mānasaraṃhasā 
kham agacchann ivāgacchaṃ vahaneneva sāgaram ||  BKSS_20.133

athāpaśyaṃ vimānasya dūrād avanimaṇḍalam 
lokālokādiparyantam ādarśaparimaṇḍalam ||  BKSS_20.134

idam īdṛśam ākāśam anāvaraṇam īkṣyate 
sa tu nāsti pradeśo 'sya yo vimānair anāvṛtaḥ ||  BKSS_20.135

apsaraḥśatasaṃbādhaṃ sakrīḍāgiriniṣkuṭam 
nikṛṣṭasyāpi devasya vimānaṃ yojanāyatam ||  BKSS_20.136

so 'ham evam anantāni kāntimanti mahānti ca 
gacchāmi sma vimānāni paśyann āyānti yānti ca ||  BKSS_20.137

kasminn api tato deśe kasyāpi śikhare gireḥ 
kasyām api diśi sphītam adṛśyata puraḥ puram ||  BKSS_20.138

tasmāc codapatad bhāsvadvimānaṃ vyāpnuvan nabhaḥ 
śṛṅgāt prāgacalasyeva sahasrakaramaṇḍalam ||  BKSS_20.139

māmakena vimānena saha tat samagacchata 
śarīram iva mātaṅgyāḥ śarīreṇa nirantaram ||  BKSS_20.140

kṛṣṇāṅgaśyāmatuṅgāṅgas tāmrāpāṅgāyatekṣaṇaḥ 
āgamat puruṣas tasmāt prabhāva iva dehavān ||  BKSS_20.141

tatas taṃ pratyabhijñāya dṛṣṭaṃ yātrāmahotsave 
kathitaṃ dhanamatyāhaṃ caṇḍasiṃham avandiṣi ||  BKSS_20.142

asau cānandajasvedastimitair uttanūruhaiḥ 
aṅgair aṅgaṃ samāliṅgya snehādraiḥ karkaśair api ||  BKSS_20.143

apasṛtya tato dūraṃ namayitvonnataṃ śiraḥ 
jyogbhartar jaya deveti sa mām uktvedam abravīt ||  BKSS_20.144

asmābhiḥ sevakaiḥ kāryam idaṃ yuṣmāsu bhartṛṣu 
āliṅganaṃ tu bhartṝṇāṃ bhṛtyaiḥ paribhavo mahān ||  BKSS_20.145

bālo 'pi nāvamantavyo jāmāteti bhavādṛśaḥ 
mahatī devatā hy eṣā tvādṛgrūpeṇa tiṣṭhati ||  BKSS_20.146

ityādi bahu tat tan māṃ yāvad eva vadaty asau 
caṇḍasiṃhapuraṃ tāvat tumulotsavam āsadam ||  BKSS_20.147

tasya kiṃ varṇyate yatra viśālaṃ viśikhātalam 
citraṃ citrair mahāratnair indrāṇījaghanocitaiḥ ||  BKSS_20.148

etena parikhāśālaprāsādasurasadmanām 
avaśyādheyaśobhānām ākhyātaṃ rāmaṇīyakam ||  BKSS_20.149

tasya kiṃ varṇyate yasya māṇavāḥ smitimānasāḥ 
na stanyam api yāvante jananīr api bālakāḥ ||  BKSS_20.150

tasya kiṃ varṇyate yatra paśupālasutair api 
sakalāḥ sakalā vidyā mātṛkevānuśīlitāḥ ||  BKSS_20.151

tasya kiṃ varṇyate yatra yoginām eva kevalam 
prakṣayo na ca jāyante rathyāḥ prāsādasaṃkaṭāḥ ||  BKSS_20.152

yena doṣeṇa saṃsārāt paritrasyanti mokṣavaḥ 
sa tasmin mokṣaśāstreṣu śrūyate kapilādibhiḥ ||  BKSS_20.153

yac ca dūṣitasaṃsārair vastudoṣair adūṣitam 
akalmaṣaguṇāt tasmād ramaṇīyatamaṃ kutaḥ ||  BKSS_20.154

na cedaṃ caṇḍasiṃhasya puram ekaṃ praśasyate 
anyeṣām api siddhānām īdṛśāny adhikāny api ||  BKSS_20.155

avaruhya ca bhūmiṣṭhāt tasmād ambaramandirāt 
prāviśaṃ kanyakāgāraṃ hasitāmbaramandiram ||  BKSS_20.156

tasmin parijano divyaiḥ prakārair mām upācarat 
kim artham api cāhutā mātrājinavatī gatā ||  BKSS_20.157

sā yadā tan niśāśeṣam uttaraṃ ca divāniśam 
nāgataiva tad āsīn me tvarāturamater matiḥ ||  BKSS_20.158

darśanasmitasaṃbhāṣāsparśanāliṅganādibhiḥ 
samastair asamastaiś ca ramayanti priyāḥ priyān ||  BKSS_20.159

kiraṇair indulekheva gataiva saha tair asau 
aham apy eṣa tiṣṭhāmi duḥkhasaṃtaptamānasaḥ ||  BKSS_20.160

tat kim etat kathaṃ nv etad ityādi bahu cintayan 
vivāhavighnasaṃbhrāntam aikṣe sāntaḥpuraṃ puram ||  BKSS_20.161

āsīc ca mama campāyāḥ preto mām anayan niśi 
jyeṣṭhakṛṣṇacaturdaśyām ārdrasthe tārakāpatau ||  BKSS_20.162

nūnam āṣāḍhaśuklādau pañcamyām uttarāsu ca 
phalguṇīṣu vivāho 'yaṃ rājñā kārayitāvayoḥ ||  BKSS_20.163

ayaṃ mahākulo rājā śrutismṛtiviśāradaḥ 
tad brāhmeṇa vivāhena sūnoḥ saṃskāram icchati ||  BKSS_20.164

upāsya caturaḥ kaṣṭān pāvakān iva vāsarān 
tāṃ prāpaṃ kanyakām ante tapaḥsiddhim ivepsitām ||  BKSS_20.165

ghanāghanāmbhodharajālakālīm adṛṣṭatārāgaṇarājabimbām 
tayā saha prāvṛṣamāsi ramyām aśuklapakṣāntaniśām ivaikām ||  BKSS_20.166

saikadā saparīvārā nibhṛtakranditadhvaniḥ 
anuyuktā mayā kaccin nṛpaḥ kuśalavān iti ||  BKSS_20.167

tayā tu pratiṣiddhāpi dārikā megharājikā 
nivedayitum ārabdhā śrūyatāṃ bhartṛdāraka ||  BKSS_20.168

pūrvaṃ vikaciko nāma svacchandaḥ khecarādhamaḥ 
svais tyaktaḥ sāparādhatvāt kiṃcit kālam ihāsthitaḥ ||  BKSS_20.169

kanyā sarvasya dṛśyeti tenāsau bhartṛdārikām 
āsīnāṃ pitur utsaṅge dṛṣṭvā rājānam uktavān ||  BKSS_20.170

duhitā tava yady eṣā tato mahyaṃ pradīyatām 
madīyaguṇasaṃkhyā ca buddhaiva bhavatām iti ||  BKSS_20.171

tenoktaṃ kena na jñātāḥ prasiddhā hi guṇās tava 
kiṃ tu komalajanmeyaṃ prauḍhā tāvad bhavatv iti ||  BKSS_20.172

tenāpy āmantrya rājānaṃ svadeśāya gamiṣyatā 
āyoṣidbālagopālam ālāpaḥ śrāvitaḥ pure ||  BKSS_20.173

rājñā mahyaṃ sasatkāraṃ dattājinavatī sutā 
diṣṭyā vṛddhir bhavaty adya mameva bhavatām iti ||  BKSS_20.174

sa bhartṛdārikāṃ śrutvā bhartṛdārakabhartṛkām 
vismṛtopakṛtaḥ krodhād āha rājānam atrapaḥ ||  BKSS_20.175

bhavataḥ ko 'yaṃ ācāraḥ sadācārābhimāninaḥ 
yad dattvā tanayāṃ mahyam anyasmai dattavān iti ||  BKSS_20.176

atha vālam upālabhya bhavantam abhayatrapam 
sutā vā vyavahāro vā yuddhaṃ vā dīyatām iti ||  BKSS_20.177

athāha vihasan rājā na yuddhaṃ na mamātmajām 
labdhum arhati dīrghāyur vyavahāras tu dīyate ||  BKSS_20.178

ity uktvā taṃ mahīpālaḥ samantrigaṇamātṛkaḥ 
vāyumuktamahādhyakṣaṃ saptaparṇapuraṃ gataḥ ||  BKSS_20.179

yuvām api rucau satyāṃ śobhitāśāvihāyasau 
tatraiva sahitau yātaṃ rohiṇīśaśināv iva ||  BKSS_20.180

mayoktaṃ bhīru mā bhaiṣīḥ kiṃnarīkaṇṭhi mā rudaḥ 
megharājyā yathākhyātaṃ jitaḥ sa capalas tathā ||  BKSS_20.181

iti tasyāḥ paritrāsatuṣāramlāpitaṃ mayā 
sāntvabālātapasparśān mukhāmbhojaṃ vikāśitam ||  BKSS_20.182

mām ādāya tataḥ pāṇau sā gatvāmbaravartmanā 
saptaparṇapurodyāne saptaparṇapure sthitā ||  BKSS_20.183

abravīc ca nirutkaṇṭhaiḥ kṣaṇam ekam ihāsyatām 
yāvad emi sakhīṃ dṛṣṭvā vanditvā ca gurūn iti ||  BKSS_20.184

tasyām utpatya yātāyām udyāne saṃcarann aham 
sthūlamauktikavarṇāni saptaparṇāni dṛṣṭavān ||  BKSS_20.185

taiś ca grathitavān asmi kadalīpaṭutantubhiḥ 
bandhūkataralaṃ hāram utpalaiś churitodaram ||  BKSS_20.186

padmarāgendranīlādinānāratnopalaprabhaiḥ 
kusumaiḥ kalpayāmi sma kambūnūpuramekhalāḥ ||  BKSS_20.187

avatīrya tato vyomnaḥ sā priyā priyavādinī 
nirjitaḥ sa durātmeti hṛṣṭā mām apy aharṣayat ||  BKSS_20.188

katham ity anuyuktā ca mayā sādaram abravīt 
anuyogam upekṣante vivakṣanto 'pi vācakāḥ ||  BKSS_20.189

vāyumūlān mayā gatvā vanditāntaḥpurastriyā 
vāyumuktā sakhī dṛṣṭā kanyāntaḥpuravartinī ||  BKSS_20.190

tatrāhaṃ kṣaṇam āsīnā jitajīmūtagarjitām 
pradhvanantīṃ śṛṇomi sma bherīṃ bhairavagarjitām ||  BKSS_20.191

kim etad iti pṛṣṭā sā saṃbhramotkarṇayā mayā 
sakhī svāṃ dārikām āha yāhi vijñāyatām iti ||  BKSS_20.192

sā muhūrtād ivāgatya śvasitotkampitastanī 
vardhase devi diṣṭyeti mām uktvoktavatī punaḥ ||  BKSS_20.193

bherīṃ tāḍitavān eṣa gatvā vikacikaḥ sabhām 
vāyumuktākṣadarśanāś ca samāyātāḥ sabhāsadaḥ ||  BKSS_20.194

te tam āhur bhavān kasmād bherīṃ tāḍitavān iti 
āryaveṣaḥ sa tān āha puraḥ sthitvā nirāsanaḥ ||  BKSS_20.195

caṇḍasiṃhaḥ sutāṃ dattvā mahyaṃ nagarasaṃnidhau 
anyasmin dattavān yatra nāgaraṃ pṛcchyatām iti ||  BKSS_20.196

ucyatām iti coktena tātena kila saṃsadā 
megharājyā yad ākhyātaṃ tad evākhyātam āha ca ||  BKSS_20.197

madīyapuravāstavyān sākṣiṇaś cāyam āha yān 
pṛcchyantāṃ te 'pi teṣāṃ ced aviruddhā pramāṇatā ||  BKSS_20.198

athoktaṃ vāyumuktena saṃbhāṣitasabhāsadā 
nṛpater manukalpasya kim etasya parīkṣayā ||  BKSS_20.199

na hi prāmāṇyarājasya jijñāsāsaṃśayacchidaḥ 
pratyakṣasyānumānena pramāṇatvaṃ pramīyate ||  BKSS_20.200

tasmāt pratyarthinā rājñā vyavahāre parājitaḥ 
arthī vikacikaḥ kanyām anyāṃ mṛgayatām iti ||  BKSS_20.201

tato vikacikaḥ kruddhaḥ jhaṭity utthāya saṃsadaḥ 
utpatya nabhasā gacchann uccair āha sabhāsadaḥ ||  BKSS_20.202

dhik khalān khalu caṇḍālān pakṣapātahatāñ jaḍān 
aham eva hi kartavye kartavye buddhivān iti ||  BKSS_20.203

āsīc ca mama yat satyam āśaṅkākaluṣaṃ manaḥ 
kasmin punar asau kārye kartavye buddhimān iti ||  BKSS_20.204

tatas tais tām alaṃkṛtya śaratkusumabhūṣaṇaiḥ 
śarīraśaradākārataskarām idam abravam ||  BKSS_20.205

priyākhyānaprahṛṣṭena vibhramābharaṇaṃ mayā 
tavāropitam aṅgeṣu subhagāṅgi virājate ||  BKSS_20.206

sā tatas tān alaṃkārān dviṣatī kaṇṭakān iva 
mām avocad vidhūyāṅgam asūyāmantharasmitā ||  BKSS_20.207

aparāsv api bhāryāsu yuṣmābhir idam āhitam 
na hi dṛṣṭaṃ vinābhyāsāt kriyākauśalam īdṛśam ||  BKSS_20.208

tasmān nirmālyatulyena na kāryam amunā mama 
kā hi durlabham ātmānaṃ kitavaiḥ paribhāvayet ||  BKSS_20.209

mama tv āsīd apūrveyam asyā viṣamaśīlatā 
upāyair durnivartyaiva prāṇāmaśapathādibhiḥ ||  BKSS_20.210

nārī ca laghusāratvāt taraṃgaśreṇicañcalā 
naukeva pratikūlāśu kuśalaiḥ parivartyate ||  BKSS_20.211

bhāryājñātigṛhe vāsaś ciraṃ daurbhāgyakāraṇam 
yadi vipratyayaḥ kaścid bhartāraṃ kiṃ na paśyasi ||  BKSS_20.212

bhartrā te cāṭukāreṇa bhāryāṃ toṣayatā kila 
tat kṛtaṃ durvidagdhena yena bhāryaiva roṣitā ||  BKSS_20.213

subhagaṃ karaṇaṃ yad yat samācarati durbhagaḥ 
sutarāṃ tena tenāsya daurbhāgyam upacīyate ||  BKSS_20.214

sarvathā vārayiṣyāmi putrān api bhaviṣyataḥ 
mā ciraṃ putrakāḥ sthāta bhāryājñātigṛheṣv iti ||  BKSS_20.215

tayā tu manmukhaṃ dṛṣṭvā hrītatrastavilakṣayā 
asnigdhasmitayā hā hā kim etad iti bhāṣitam ||  BKSS_20.216

ataḥ param ayukto 'yaṃ prapañca iti tām aham 
anayaṃ vepamānāṅgīm āliṅgyotsaṅgam aṅganām ||  BKSS_20.217

sā tu labdhasamāśvāsā dīrghikātīrthavartinī 
aryaputra prasīdeti vyāharat tāram āturā ||  BKSS_20.218

paśyāmi sma tataḥ khasthaṃ taṃ vidyādharapāṃsanam 
paritaḥ sphuritasphītamaṇḍalāgrāṃśumaṇḍalam ||  BKSS_20.219

roṣabhīṣaṇaghoṣeṇa tenoktaṃ dharaṇīcara 
te paśyata iyaṃ kāntā hriyate dhriyatām iti ||  BKSS_20.220

krodhāpahatadhairyatvād vācyāvācyāvivecinā 
saṃbhāvitasvasāreṇa mayāsāv iti bhartsitaḥ ||  BKSS_20.221

ākāśagocaro 'smīti kiṃ tvaṃ nīca vikatthase 
kāko 'pi hi nabhaścārī na ca muñcati nīcatām ||  BKSS_20.222

yaḥ siṃhaśirasi nyasya kākaś caraṇam utpatet 
na tena paribhūtaḥ syāt kesarī dharaṇīcaraḥ ||  BKSS_20.223

evam uttejyamāno 'pi nāvatīrṇaḥ sa bhūtalam 
paritaś cakitaḥ paśyan sāvajñānam ivābravīt ||  BKSS_20.224

sthalakacchapakalpāya vainateyaparākramaḥ 
tvādṛśe mādṛśaḥ krudhyan kena pāpān na śocyatām ||  BKSS_20.225

ity uktvā karuṇākrandāṃ tām asau khecarādhamaḥ 
bhuvaḥ śyena iva śyāmām ādāyodapatad divam ||  BKSS_20.226

athāpaśyaṃ mahājvālājvālasaṃkucitāmbarām 
āpatantīṃ divaṃ devīm utpātolkām ivāśivām ||  BKSS_20.227

caṇḍavidyādharānīkaparivāraṃ ca bhūpatim 
mahākālam iva kruddhaṃ gaṇāmaragaṇānugam ||  BKSS_20.228

uttānavadanaś cāhaṃ caṇḍasiṃham anuvrajan 
anyatraiva gataḥ kvāpi diṅmohamuṣitasmṛtiḥ ||  BKSS_20.229

bhrāmyatā śrāmyatā rūkṣavṛkṣeṣūpavane ghane 
cirād ākarṇito dhīrād uccakair uccaran dhvaniḥ ||  BKSS_20.230

he he kālākṣi kālākṣi gaṅge gaṅge mahīti ca 
vatsalānāṃ vivatsānāṃ rambhaś ca subhago gavām ||  BKSS_20.231

gatvā ca tvarayāpaśyaṃ yāṣṭīkaṃ pālam agrataḥ 
kulatthasthūlapulakam urujaṅghoruvistṛtam ||  BKSS_20.232

pratimallabhujānāmabandhuraskandhakaṃdharam 
vegavaccarpaṭātāḍakiṇakarkaśakarṇakam ||  BKSS_20.233

tatas tam abravaṃ sāmnā satataṃ mahitaṃ gavām 
bhraṣṭaḥ panthā mamāṭavyāṃ tam ākhyātu bhavān iti ||  BKSS_20.234

tenoktaṃ gokule rātriṃ gamayitvā gataśramaḥ 
prage draṣṭā svapanthānaṃ tadeta svagṛhān iti ||  BKSS_20.235

gatvā tena sahāpaśyaṃ ghoṣam āsannagokulam 
mandramanthadhvanikṣiptamandarāsphālitārṇavam ||  BKSS_20.236

akuṭṭimasamā yatra sāṅgaṇoṭajabhūmayaḥ 
haridgomayasaṃmārgasaṃprasāritamānasāḥ ||  BKSS_20.237

bandhūkacūtakāstambaiḥ parikṣiptoṭajāṅgaṇaiḥ 
yatra nābhīranārīṇāṃ paribhūtaṃ karādharam ||  BKSS_20.238

yatra tumbīlatājālaiḥ kuṭīpaṭalarodhibhiḥ 
lajjitāḥ paṅkajinyo 'pi kalikāṅgulitārjitāḥ ||  BKSS_20.239

yasminn adṛṣṭadurdarśapāṃsusaṃkārasaṃkaṭāḥ 
niravācyatalā rathyāḥ kūrdaduddāmatarṇakāḥ ||  BKSS_20.240

karṇikārāmalair aṅgaiḥ pṛthulair jaghanasthalaiḥ 
sa tādṛṅmalinaḥ strīṇāṃ yatra veṣo vibhūṣitaḥ ||  BKSS_20.241

vanagokulavṛddhatvād yatra gopā gavārjavāḥ 
gopyas tu caturācārānaṭīr apy atiśerate ||  BKSS_20.242

evamādiprakāreṇa ghoṣeṇa hṛtamānasam 
māṃ gopaḥ svagṛhaṃ nītvā gṛhiṇīm āhvayan mudā ||  BKSS_20.243

sudevaduhitaḥ kvāsi nanu gopāladārike 
devas te gṛham āyātaḥ sa bhaktyārādhyatām iti ||  BKSS_20.244

tataḥ payodaśakalāt sā kaleva kalāvataḥ 
gṛhān niragamad gaurī prakīrṇatanucandrikā ||  BKSS_20.245

dārudantaśilāmayyaḥ pratimās tāvad āsatām 
na tāṃ vedhāḥ kṣamaḥ sraṣṭuṃ madhūcchiṣṭamayīm api ||  BKSS_20.246

bhāvabhir vartamānaiś ca kavibhiḥ kim udāhṛtaiḥ 
na tāṃ varṇayituṃ śaktau vyāsavālmīkināv api ||  BKSS_20.247

sā māṃ gomayapīṭhasthaṃ svaseva svacchamānasā 
āśiraḥpādam aśrāntā saṃvāhitavatī ciram ||  BKSS_20.248

yaṃ yam evopasāraṃ sā tuccham apy ācaren mayi 
sarvam anvasahe taṃ taṃ dākṣiṇyakṣayaśaṅkayā ||  BKSS_20.249

salilaiḥ kāṃsyapātrasthair adhāvac caraṇau mama 
sottamāṅgeṣu cāṅgeṣu navanītam adān mudā ||  BKSS_20.250

ucchādya kaṇakalkena tatra stīmitamastakaḥ 
lodhrakarbūramustābhir ghṛṣṭo 'haṃ snapitas tayā ||  BKSS_20.251

aśitvā cāśanaṃ medhyam alpānnaṃ bahugorasam 
vipāpmānam ivātmānam amanye madyapāyinam ||  BKSS_20.252

kalpayitvā tu me gopaḥ śayyāṃ valkalapallavaiḥ 
etat te gṛham ity uktvā aṃsabhāro vrajam avrajat ||  BKSS_20.253

mama tv āsīd ayaṃ manye vītarāgādibandhanaḥ 
sakleśaḥ ko nu viśvasyād dāreṣu ca pareṣu ca ||  BKSS_20.254

sādhāraṇakalatrāṇām īrśyākṣobhitacetasām 
tiraścām api dṛśyante prakāśamaraṇā raṇāḥ ||  BKSS_20.255

ayaṃ tu dayitān dārān munimānasahāriṇaḥ 
mayi nikṣipya yātīti vyakta eṣa sa puṃgavaḥ ||  BKSS_20.256

atha vā niṣpravīṇeṣu bahirvṛttikuṭumbiṣu 
nārītantreṣu tantreṣu kim ācāraparīkṣayā ||  BKSS_20.257

rajakadhvajagopālamālākāranaṭastriyaḥ 
dṛśyante yāḥ sadācārāḥ sā tāsāṃ bālaśīlatā ||  BKSS_20.258

eṣā tu gopayoṣāpi rūpiṇy api taruṇy api 
evaṃ gambhīradhairyeti durbodhāḥ parabuddhayaḥ ||  BKSS_20.259

cintām etāṃ kurvataḥ kāryavandhyām āsīt sā me sopakāraiva rātrīḥ 
sadyaḥ kāntākaṇṭhaviśleṣaduḥkham ārāt sahyaṃ cetasā yan na soḍham ||  BKSS_20.260

tataḥ prātaḥ sa māṃ gopaḥ kṛpālur iva tattvavit 
ghorāt kāntārasaṃsārād acirad udatārayat ||  BKSS_20.261

eṣa te saṃbhavagrāmaḥ prāṃśuprāgvaṃśakānanaḥ 
dṛśyante yasya sīmāntāḥ sīramantaḥ sasaṃkaṭāḥ ||  BKSS_20.262

deśāntaram abhipretam atra viśramya gamyatām 
iti mām idam uktvāsau nivṛttaḥ kṛtabandhanaḥ ||  BKSS_20.263

athekṣugahanachāyāḥ kṣiptaśāradikātapāḥ 
sevamānaḥ prayāmi sma saṃtapto bhānubhānubhiḥ ||  BKSS_20.264

vikāśikumudārāmāḥ praśaṃsan sarasīḥ kvacit 
sthalīr iva nidāghānte phullāviralakandarāḥ ||  BKSS_20.265

kvacid garbhitaśālīni śāleyāni kutūhalī 
sagundrāgahanānīva palvalāni vilokayan ||  BKSS_20.266

kvacid utkūlakālindīsarāmbhaḥpūritair iva 
kṛtahaṃsadvijātīryaiḥ sarobhiḥ prīṇitekṣaṇaḥ ||  BKSS_20.267

sattvākārasatīkārakomalāpāṇḍupāṃsubhiḥ 
kṛṣṭair ākṛṣṭadṛṣṭiś ca jāhnavīpulinair iva ||  BKSS_20.268

evamādiśaratkālakāntivismāritapriyaḥ 
gacchan puruṣam adrākṣaṃ grāmād āyāntam antike ||  BKSS_20.269

sa tu māṃ ciram īkṣitvā bravīti sma savismayaḥ 
citram āryakaniṣṭhasya yūyaṃ susadṛśā iti ||  BKSS_20.270

mama tv āsīd asaṃdigdhaṃ dṛṣṭavān eṣa gomukham 
na hi tasmād ṛte kaścid asti matsadṛśaḥ kṣitau ||  BKSS_20.271

pṛcchāmi sma ca taṃ bhadra sa kaniṣṭhaḥ kva tiṣṭhati 
kīdṛśā vā vinodena gamayed divasān iti ||  BKSS_20.272

tatas tenoktam atraiva grāme gṛhapatir dvijaḥ 
asti sādhāraṇārthārthaḥ priyavādī prasannakaḥ ||  BKSS_20.273

ekadā brāhmaṇaḥ pṛṣṭas tena brahmasabhāṃ gataḥ 
āgataḥ katamād deśāt kim arthaṃ vā bhavān iti ||  BKSS_20.274

tenoktam āgatāv āvām avantiviṣayād dvijau 
bhrātarau sa ca me jyeṣṭho yātrāyām anyato gataḥ ||  BKSS_20.275

tad gaveṣayamāṇo 'ham etaṃ grāmam upāgataḥ 
chāttrāṇām atra sarveṣām upapannaḥ samāgamaḥ ||  BKSS_20.276

ity ukte tena tenoktam idaṃ vaḥ sadhanaṃ gṛham 
yena yenātra vaḥ kāryaṃ tat tad ādīyatām iti ||  BKSS_20.277

gṛhe gṛhapates tasya kṣamāvān api śīlataḥ 
trastabhṛtyakṛtārādho durvāsovad vasaty asau ||  BKSS_20.278

hālikatvān na jānāmi jñātā kiṃ kim asāv iti 
yanmātraṃ tu vijānāmi tanmātraṃ kathayāmi vaḥ ||  BKSS_20.279

chāttrais tāvat kim uddiṣṭair aprāptasakalāgamaiḥ 
ācāryā api vidyāsu tasyaiva chāttratāṃ gatāḥ ||  BKSS_20.280

iti cāhuḥ kim asmābhir vṛthaivātmāvasādibhiḥ 
viśvakarmātha vā brahmā kasmān nāyam upāsitaḥ ||  BKSS_20.281

evamādivinodo 'sāv āryajyeṣṭhaṃ pratīkṣate 
utkaṇṭhaḥ sarvataḥ paśyañ jīmūtam iva cātakaḥ ||  BKSS_20.282

āryajyeṣṭho bhavān eva yadi tal laghu kathyatām 
akālakaumudī grāme sahasā jṛmbhatām iti ||  BKSS_20.283

āma saumya sa evāham iti saṃvādito mayā 
ūrdhvacūḍaḥ sa vegena prati grāmam adhāvata ||  BKSS_20.284

sahasā tena cotkṣipto grāme trāsitakātaraḥ 
utthitas toṣanirghoṣas tālasaṃpātasaṃkulaḥ ||  BKSS_20.285

viniḥsṛtya tato grāmād gomukho vikasanmukhaḥ 
dūrād eva yathādīrgham apatan mama pādayoḥ ||  BKSS_20.286

bālair āliṅgitaiḥ putrair dāraiś ca na tathā priyaiḥ 
janyate janitā prītis tena me suhṛdā yathā ||  BKSS_20.287

prasannavadanaṃ cārāt tad ākhyātaṃ prasannakam 
āliṅgya sahitas tena saṃbhavagrāmam āsadam ||  BKSS_20.288

ubheṭīkūṭapaṭalaprāsādādigatā ca mām 
grāmīṇā janatā yāntam aṅgulībhir adarśayat ||  BKSS_20.289

prītānucaravargeṇa prasannakaniveśane 
kṛtāsukarasatkāraḥ prerayaṃ divasaṃ kṣaṇam ||  BKSS_20.290

śayanīyagṛhasthaṃ ca mām abhāṣata gomukhaḥ 
nītavantaḥ kathaṃ yūyam iyato divasān iti ||  BKSS_20.291

ghoṣavāsāvasāne ca svavṛtte kathite mayā 
pṛṣṭaḥ svavṛtta ācaṣṭa gomukhaḥ priyavistaraḥ ||  BKSS_20.292

asty ahaṃ svagṛhāt prātar yuṣmān sevitum āgataḥ 
pratibuddhān na cāpaśyaṃ pāṇḍāv api divākare ||  BKSS_20.293

saṃbhrāntamatprayuktā ca praviśya paricārikā 
hā śūnyam iti sākrandā nirgatā vāsamandirāt ||  BKSS_20.294

tataḥ savatsakauśāmbīkranditahrādapūritāḥ 
vindhyākāśadiśaś caṇḍam āraṭann iva pīḍitāḥ ||  BKSS_20.295

atha tāḍitahastena mā mā bhaiṣṭeti vādinā 
ādityaśarmaṇā lokaḥ siddhādeśena vāritaḥ ||  BKSS_20.296

sa cāvocan mahīpālam alaṃ gatvā viṣaṇṇatām 
na hy adarśanamātreṇa bhānoḥ saṃbhāvyate cyutiḥ ||  BKSS_20.297

yasya vegavatī rakṣā kṣamāsaṃrakṣaṇakṣamā 
brahmajātir ivāvadhyā sa kasmād duḥsthatām iyāt ||  BKSS_20.298

atha vottiṣṭhata snāta juhatāśnīta gāyata 
paścād vārttopalambhāya viyad ālocyatām iti ||  BKSS_20.299

idaṃ śrutvāpi naivāsīt kasmaicid aśane ruciḥ 
utkaṇṭhāviṣayād anyat kiṃ sotkaṇṭhāya rocate ||  BKSS_20.300

athottānamukhāḥ paurāḥ khaṃ paśyantaḥ samantataḥ 
vicchinnābhralavākāraṃ kim apy aikṣanta pūrvataḥ ||  BKSS_20.301

kim etad iti paurāṇāṃ yāvad vākyaṃ samāpyate 
tāvad āsannam adrākṣaṃ puro 'mitagatiṃ divaḥ ||  BKSS_20.302

śarapātāntare cāsya vadhūveṣavibhūṣaṇām 
vegavattanayāṃ devīṃ yāntīm antaḥpuraṃ prati ||  BKSS_20.303

atha vyajñāpayaṃ devaṃ deva prājñaptikauśikiḥ 
diṣṭyāmitagatiḥ prāptaḥ prītyā saṃbhāvyatām iti ||  BKSS_20.304

sa tu mām abravīt karṇe kathaṃ katham ayaṃ mayā 
vidyādharo manuṣyeṇa satā saṃmānyatām iti ||  BKSS_20.305

tatas tam uktavān asmi yayā hariśikhādayaḥ 
tayāmitagatir dṛṣṭyā viśrabdhaṃ dṛśyatām iti ||  BKSS_20.306

āgacchāgaccha tāteti sa tam āhūtam āgatam 
prasāritabhujaḥ prahvam āmṛśat pṛṣṭhamūrdhani ||  BKSS_20.307

so 'pi nyubjikayā dūram apasṛtya praṇamya ca 
āhūtaḥ punar ādiṣṭam adhyāstānuccam āsanam ||  BKSS_20.308

taṃ rājā kṣaṇam āsīnam akhedam idam uktavān 
bhrātuḥ kathaya vṛttāntam iti tenoditaṃ tataḥ ||  BKSS_20.309

rājñā mānasavegena cakravartī nabhastalāt 
pātito 'ndhatame kūpe svavīryāc cotthitas tataḥ ||  BKSS_20.310

vegavaty api sakrodhā jitvā bhrātaram ambare 
iyaṃ matsahitāgatya gatā rājāvarodhanam ||  BKSS_20.311

yuvarājo 'pi campāyāṃ vīṇādattakaveśmani 
sukhaṃ tiṣṭhati mā bhūt tad viśaṅkā bhavatām iti ||  BKSS_20.312

mātarau putra paśyeti samādiṣṭo mahībhujā 
sa mayā sahito gatvā devyau dūrād avandata ||  BKSS_20.313

kṣaṇaṃ cāntaḥpure sthitvā niryātaḥ sa mayoditaḥ 
vistareṇa sakhe mahyaṃ bhartur vṛttaṃ nivedyatām ||  BKSS_20.314

bhidyante na rahasyāni gurūṇāṃ saṃnidhau tathā 
yathābhinnarahasyānām aśaṅkaiḥ suhṛdām iti ||  BKSS_20.315

athoktaṃ tena yady evaṃ vivikte kvacid āsyatām 
na hīdaṃ śakyam ākhyātuṃ na śrotuṃ prasthitair iti ||  BKSS_20.316

athāntaḥpuraniryūhe nirākṛtamahājane 
āsīnāya sa me vṛttaṃ yuṣmadvṛttam avartayat ||  BKSS_20.317

asty ahaṃ yuvarājena mocitaḥ śaṅkubandhanāt 
tenaiva ca kṛtānujñaḥ prāyām aṅgārakaṃ prati ||  BKSS_20.318

cakravartibhayāc cāsau tyaktavān kusumālikām 
balavatsaṃśrayāt kena durbalena na bhīyate ||  BKSS_20.319

so 'ham ādāya viśrabdhaṃ tvatsakhīm āśrame pituḥ 
avasaṃ divasān etān kadācit kāśyapasthale ||  BKSS_20.320

adya cānugṛhīto 'smi smaratā cakravartinā 
sa ca gatvā mayā dṛṣṭas tiṣṭhann avaṭasaṃkaṭe ||  BKSS_20.321

sa cāvaṭataṭastho mām ājñayānugṛhītavān 
yudhyāmānāṃ saha bhrātrā rakṣa vegavatīm iti ||  BKSS_20.322

utpatya ca mayā dṛṣṭā nirjitā bhrātṛśātravā 
utkhātanijarāgeva yoginīcakravartinī ||  BKSS_20.323

sā tu māṃ praṇataṃ dūrād ājñāpitavatī laghu 
bhrātaḥ prajñaptim āvartya svāmī vijñāyatām iti ||  BKSS_20.324

tāṃ vijñāpitavān asmi devi campānivāsinaḥ 
bhavane dattakasyāste tatra saṃbhāvyatām iti ||  BKSS_20.325

atha dūreṇa māṃ jitvā vegād vegavatī gatā 
prāvṛḍjaḍam ivāmbhodaṃ samīraṇaparaṃparā ||  BKSS_20.326

prāpya cāticirāc campām ahaṃ dattakaveśmani 
dṛṣṭavān mānuṣādṛśyāṃ devīṃ devasya saṃnidhau ||  BKSS_20.327

nāgabhogāṅkaparyaṅke niṣaṇṇaṃ ca nabhaḥpatim 
jagatpatim ivānantabhujaṅgotsaṅgaśāyinam ||  BKSS_20.328

pṛṣṭaś ca yuvarājena sādareṇaiva dattakaḥ 
rūpaṃ gandharvadattāyāḥ kīdṛg ity ucyatām iti ||  BKSS_20.329

vegavatyā tataḥ krodhadainyavailakṣyadhūmrayā 
paśyāmitagate bhartur ācāram iti bhāṣitam ||  BKSS_20.330

varṇitaṃ dattakenāpi rūpaṃ tasyās tathā yathā 
sadyo vikasitaṃ bhartur devyās tu mlānam ānanam ||  BKSS_20.331

athoktaṃ śanakair bhartrā dattakaḥ kūpakacchapaḥ 
yena gandharvadattāyārūpam eṣa praśaṃsati ||  BKSS_20.332

yadi paśyed ayaṃ mugdhaḥ priyāṃ madanamañjukām 
dūre gandharvadattāstāṃ rambhām api na varṇayet ||  BKSS_20.333

uktaś cāryaduhitrāhaṃ kampayitvā śanaiḥ śiraḥ 
bahu śrotavyam atrāsti nipuṇaṃ śrūyatām iti ||  BKSS_20.334

punar apy uktavān svāmī sā tathāpi priyā priyā 
priyāṃ vegavatīṃ prāpya yat satyaṃ vismṛtaiva me ||  BKSS_20.335

tataḥ sadyas tadaṅgāni lajjāmukulitāny api 
adrākṣaṃ vikasantīva tuṅgībhūtais tanūruhaiḥ ||  BKSS_20.336

uktaś cāsmi tayā smitvā bhrātar gacchāva saṃprati 
yāvannāparam etena kiṃcid durvaca ucyate ||  BKSS_20.337

ekena paṭunānekaṃ dūṣyate madhuraṃ vacaḥ 
viṣatoyalaveneva dugdhakuṇḍam urūdaram ||  BKSS_20.338

yāvatyā velayā devyā vākyam ityādi kalpitam 
devaḥ saṃcintya tāvatyā paścād ūhitavān idam ||  BKSS_20.339

yathā prāpya dvitīyāṃ me vismṛtā prathamā priyā 
tṛtīyāyās tatha prāptyā dvitīyā vismariṣyate ||  BKSS_20.340

kāvyastrīvastracandreṣu prāyeṇa viguṇeṣv api 
apurāṇeṣu rajyante svabhāvād eva jantavaḥ ||  BKSS_20.341

tena gandharvadattāyāḥ śulkaṃ saṃpādyatām aham 
prasahya svīkariṣyāmi kṛṣṇām iva dhanaṃjayaḥ ||  BKSS_20.342

iti dāruṇayā patyur iyaṃ vācā vimohitā 
dṛṣṭyā dṛṣṭiviṣasyeva niśceṣṭā vasudhām agāt ||  BKSS_20.343

tataḥ kiṃkāryamūḍhena mayā katham api prabhuḥ 
pratīkāraśatāvadhyaṃ vṛttāntaṃ taṃ na bodhitaḥ ||  BKSS_20.344

utthāya ca sasaṃjñeyaṃ divam utpatya bhāṣate 
vandamānā guroḥ pādān kṣapayāmi śarīrakam ||  BKSS_20.345

athavā kuru bandhutvaṃ bhrātaḥ kāṣṭhāni saṃhara 
rājadvāre śmaśāne vā yas tiṣṭhati sa bāndhavaḥ ||  BKSS_20.346

duḥkhāni hy anubhūyante saśarīraiḥ śarīribhiḥ 
duḥkhādhikaraṇaṃ tan me śarīraṃ dahyatām iti ||  BKSS_20.347

mayokteyaṃ kva devasya devī vegavataḥ sutā 
kva cāsadṛśam etat te vadanān nirgataṃ vacaḥ ||  BKSS_20.348

yadi tyaktaśarīrāṇāṃ śarīraṃ na punar bhavet 
tato naiva virudhyeran nātmānair ātmyavādibhiḥ ||  BKSS_20.349

cittavṛttinirodhena yat khinnair mokṣubhiś ciram 
mustāgranthipramāṇena tad viṣeṇaiva labhyate ||  BKSS_20.350

tasmān nāstikyam ujjhitvā sarvasarvajñaninditam 
dharmādhikaraṇaṃ devi śarīraṃ pālyatām iti ||  BKSS_20.351

tayā tu sarvam evedam aśrutvā śūnyacetasā 
nanu saṃhara dārūṇi kiṃ cireṇeti bhāṣitam ||  BKSS_20.352

mayoktaṃ yadi yuṣmākam ayaṃ cetasi niścayaḥ 
aham eva tataḥ pūrvaṃ praviśāmi citām iti ||  BKSS_20.353

athāhaṃ paruṣālāpam uktaḥ kupitayā tayā 
mām anumriyamāṇas tvam ucyase kiṃ janair iti ||  BKSS_20.354

athainām uktavān asmi satyam etad virudhyate 
jīvitaṃ tu mahādoṣaṃ tathā ca śrūyatāṃ kathā ||  BKSS_20.355

asyās tv ākāśae āsāno duḥśliṣṭālāpakarpaṭām 
cittam ākṣiptavān asmi kathākanthāṃ prasārayan ||  BKSS_20.356

asti bhāgīrathīkacchaḥ prāṃśukāśaśarākāraḥ 
badarīkhadiraprāyakāntāratarudurgamaḥ ||  BKSS_20.357

sphītasīmāntaluṇṭhākāḥ khaḍgiśambarataskarāḥ 
durgarājaṃ yam āśritya rājabhyo 'pi na bibhyati ||  BKSS_20.358

prabhāvād yasya śārdūlair viralīkṛtagokulaiḥ 
goṣṭhaśvā iva gāyante mattā mṛgayudantinaḥ ||  BKSS_20.359

yac ca gharmāntavādāgni jvālājanitavedanam 
payaḥśvetapayaḥpūrair nirvāpayati jāhnavī ||  BKSS_20.360

tatrānyatra śarastambe badarījhāṭaveṣṭite 
bilaṃ kṛtvā śatadvāram uvāsa kila mūṣika ||  BKSS_20.361

vāneyaiḥ pāvanair annair jāhnavīyaiś ca vāribhiḥ 
sa bhṛtyān bibharām āsa vaikhānasa ivāśrame ||  BKSS_20.362

kadācit proṣite tasminn āhārāhārakāṅkṣiṇi 
gṛham asyāgaman mitram ākhur nagaragocaraḥ ||  BKSS_20.363

āsīnaś cārghyapādyābhyām asau mūṣikayārcitaḥ 
tām apṛcchat kva yāto naḥ sakhā sakhi bhaved iti ||  BKSS_20.364

tayāhārārhtam ity ukte prasthitaṃ tam uvāca sā 
ayam āyāti te bhrātā sumuhūrtam udīkṣyatām ||  BKSS_20.365

asatkāre gṛhād yāte kṛtaghne 'pi sa te sakhā 
nidrāhārābhilāṣābhyāṃ saptarātraṃ viyujyate ||  BKSS_20.366

tvaṃ punas tasya mitraṃ ca cirāc ca gṛham āgataḥ 
nirātithyaś ca yāmīti vṛṣas tvam aviṣāṇakaḥ ||  BKSS_20.367

yāvac ceyaṃ kathā tāvan nirgranthāṅgamalīmasaiḥ 
dhūmair dhūsarito bhānuḥ svarbhānutimirair iva ||  BKSS_20.368

anantaraṃ ca sāṅgārabhasmasaṃtānahāriṇaḥ 
apavanta nabhasvanto gaṅgātāṇḍavahetavaḥ ||  BKSS_20.369

tataḥ pṛṣatagokarṇaparaṃparaparaṃparāḥ 
laṅghitodbhrāntaśārdūlāḥ prādhāvann abhi jāhnavīm ||  BKSS_20.370

athāsau mūṣikaḥ pāpas tām āmantrya sasaṃbhramaḥ 
apagantum upakrāntas tayā saṃbhrāntayoditaḥ ||  BKSS_20.371

aho nagaravāsitvaṃ devareṇa prakāśitam 
mahāsāhasam ārabdham ātmānaṃ yena rakṣatā ||  BKSS_20.372

nāgarāḥ kila bhāṣante dharmārthagranthakovidāḥ 
ātmārthe sakalāṃ jahyāt paṇḍitaḥ pṛthivīm iti ||  BKSS_20.373

tvadīyena tu mitreṇa mitrāmitrā vipadgatāḥ 
śarīranirapekṣeṇa svaguṇā iva rakṣitāḥ ||  BKSS_20.374

atha vā kṛtam ālāpair akālo 'yam udāsitum 
dāvadāhabhayād bālān paritrāyasva putrakān ||  BKSS_20.375

bahūn etān ahaṃ mugdhān anunmīlitalocanān 
pañcarātraprasūtatvāt saṃcārayitum akṣamā ||  BKSS_20.376

tvaṃ punaḥ puruṣaḥ śaktaḥ priyāpatyaś ca yatnataḥ 
tuṅgagaṅgātaṭīṃ yena saṃcāraya sutān iti ||  BKSS_20.377

sa tu pāpākhur ālambya saṃbhrāntavyāghravāladhim 
muṣikām avakarṇyaiva gaṅgārodhaḥ parāgamat ||  BKSS_20.378

tataḥ pāṣāṇavarṣasya patataḥ kuṭṭimeṣv iva 
utthitaḥ paritaḥ kacchaṃ paṭuḥ paṭapaṭādhvaniḥ ||  BKSS_20.379

athālocya bubhukṣos taṃ kakṣaṃ kakṣaṃ vibhāvasoḥ 
sarvaṃ jvālāc chalenāṅgaṃ jihvāmayam ivābhavat ||  BKSS_20.380

dāvakālānalaḥ stambakakṣasaṃsāram āyatam 
dagdhvā nirindhanaḥ śāntaḥ prāpya gaṅgātaṭāmbaram ||  BKSS_20.381

tataḥ paṭumarudvyastabhamsaskandhavasuṃdharaḥ 
kṣaṇena dadṛśe kacchaḥ prāṃśuvalmīkasaṃkulaḥ ||  BKSS_20.382

etasminn īdṛśe kāle śaṅkāgrastaḥ sa mūṣikaḥ 
anumāya cirāc cihnair ājagāma svam ālayam ||  BKSS_20.383

tatrāpaśyat tataḥ kāntām antargṛham acetanām 
jvālāvyatikaroṣṇābhir utsvinnāṃ dhūmavartibhiḥ ||  BKSS_20.384

sarvān āliṅgya sarvāṅgaiḥ śāvakān gatajīvakān 
dīrghanidrām upāsīnām asaṃmīlitalocanān ||  BKSS_20.385

atha mūḍhaś ciraṃ sthitvā prabuddho vilalāpa saḥ 
vilāpaikavinodā hi bandhuvyasanapīḍitāḥ ||  BKSS_20.386

mahābhūtāni bhūtāni bhūtānāṃ bhūtaye kila 
mahābhūtena bhūtāṅge bhavatā kim idaṃ kṛtam ||  BKSS_20.387

varaṃ brahmavadhādīni pātakāni mahānty api 
na punar yat tvayā pāpa duṣkaraṃ duṣkṛtaṃ kṛtam ||  BKSS_20.388

nanu brahmavadhādīni yānti niṣkṛtibhiḥ kṣayam 
śaraṇāgatabālastrīkṛtahatyās tu duḥkṣayāḥ ||  BKSS_20.389

yasmān niṣkaruṇenedaṃ dagdham ākhukulaṃ tvayā 
daśajanmasahasrāṇi tasmād ākhur bhaviṣyasi ||  BKSS_20.390

atha vā nirdahatv eṣa dīptaśāpahutāśanaḥ 
tam eva capalaṃ yena sarvabhakṣaḥ kṛto bhavān ||  BKSS_20.391

ityādi vilapantaṃ taṃ sametya sa suhṛd dhruvaḥ 
mūṣikair aparaiḥ sārdham alīkam avadad vacaḥ ||  BKSS_20.392

svayam eva sakhe sakhyā strītvād vāmasvabhāvayā 
mayi prārthayamāne 'pi kuṭumbam avasāditam ||  BKSS_20.393

daśakṛtvo mayokteyaṃ bhavatī sahitā mayā 
gaṅgākūlaṃ tribhir vāraiḥ śāvakān nayatām iti ||  BKSS_20.394

asaṃbhrāntā ca mām āha kātarāṇāṃ bhavādṛśām 
apāyaśatadarśinyaḥ svacchavṛtte 'pi buddhayaḥ ||  BKSS_20.395

vetasvannaḍvalopāntam antare palvalaṃ mahat 
nīlāviralaparṇāś ca jambūvañjularājayaḥ ||  BKSS_20.396

na cāgner asti sāmarthyam adāhyaṃ dagdhum īdṛśam 
so 'tidūreṇa vicchinnaḥ katham asmān dahed iti ||  BKSS_20.397

sa tu mitrīyamāṇas taṃ ciram ālokya pṛṣṭavān 
evam uktaḥ prajāvatyā bhavān kiṃ kṛtavān iti ||  BKSS_20.398

tenoktaṃ vāmaśīlatvād yadeyaṃ pratyavasthitā 
niṣpratyāśas tadā prāṇān ahaṃ rakṣitavān iti ||  BKSS_20.399

lajjamāne nate tasmin sthite 'sādhāvadhomukhe 
ākhur anyatamas teṣāṃ tam asādhum abhāṣata ||  BKSS_20.400

tuṣān gopayatā tyaktāḥ prājñena kalamās tvayā 
rakṣatā sutyajān prāṇāṃs tyaktā yad dustyajā guṇāḥ ||  BKSS_20.401

prāṇānāṃ ca guṇānāṃ ca viśeṣaḥ syāt kiyān iti 
mīmāṃsitvā ciraṃ devāḥ sāmyam eṣām akalpayan ||  BKSS_20.402

tān prajāpatir āhaitya mā kṛdhvaṃ viṣamaṃ samam 
taraṃgataralāḥ prāṇāguṇā merusthirā iti ||  BKSS_20.403

atha vā mṛta eva tvam utkrāntaṃ paśya te yaśaḥ 
ayaśomaraṇāt trastāyaśojīvā hi sādhavaḥ ||  BKSS_20.404

sakhe sāvāgninā dagdhaṃ tvatkuṭumbaṃ mamāgrataḥ 
ahaṃ jīvita ity etat ko brūyān mūṣikād ṛte ||  BKSS_20.405

iti te tam upālabhya parisaṃsthāpya cetaram 
kuṭumbaṃ cāsya saṃskṛtya pratijagmur yathāgatam ||  BKSS_20.406

sa cākhur mūṣikaśreṇyā tasmād ārabhya vāsarāt 
āsanasthānasaṃbhāṣāsaṃbhogair varjitaḥ kṛtaḥ ||  BKSS_20.407

ahaṃ tu svāminīṃ dṛṣṭvā pavitritacitānalām 
akṣatāṅgaḥ svayaṃ mandaḥ kiṃ vakṣyāmi puraḥ prabhoḥ ||  BKSS_20.408

caturvargasya dharmāder hetuḥ sādhusamāgamaḥ 
sādhubhir varjyamānasya naṣṭam etac catuṣṭayam ||  BKSS_20.409

tad gariṣṭhād ato doṣāl laghiṣṭhaṃ maraṇaṃ mayā 
aṅgīkṛtam alaṃ prāṇair akīrtimalinair iti ||  BKSS_20.410

yāvac ca samayaṃ baddhvā kathā parisamāpyate 
tāvad āvām anuprāptāv āsthānaṃ bhavatām iti ||  BKSS_20.411

tataḥ sa satkṛto rājñā vasanābharaṇādibhiḥ 
prītaḥ prītaṃ mahīpālaṃ praṇipatya tiro 'bhavat ||  BKSS_20.412

tatrāciragate devaṃ senāpatir abhāṣata 
tantreṇa saha gacchantu campāṃ hariśikhādayaḥ ||  BKSS_20.413

rājaputrasya nāgantuṃ na sthātuṃ tatra yujyate 
pānthasyevāsahāyasya purādhiṣṭhānavāsinaḥ ||  BKSS_20.414

śatāni pañca nāgānām abhyastāstraniṣādinām 
tāvanty eva sahasrāṇi tādṛśām eva vājinām ||  BKSS_20.415

pattayaś ca pratiṣṭhantāṃ vājisaṃkhyācaturguṇāḥ 
pattirakṣyā hi mātaṅgāḥ karmaṇyāḥ samareṣv iti ||  BKSS_20.416

prāptakālam idaṃ stutvā rājā senāpater vacaḥ 
tantreṇa sāhitān asmān prāhiṇod yuṣmadantikam ||  BKSS_20.417

atha vindhyācalacchāyāṃ guñjadvānarakuñjarām 
ākrāmantaḥ prayāmaḥ sma svacchaśailasarijjalām ||  BKSS_20.418

saṃniviṣṭaṃ ca tat tantram anyasmin vindhyasānuṣu 
dhvanatpaṭahaśṛṅgaṃ ca cauracakram upāgatam ||  BKSS_20.419

adṛṣṭatarupāṣāṇaśakuntamṛgacāraṇaḥ 
dṛṣṭaḥ pulīndrabhāvena vindhyaḥ pariṇamann iva ||  BKSS_20.420

tataḥ pulindrakodaṇḍaṣaṇḍamuktaiḥ śilīmukhaiḥ 
saṃtatair vayam ākrāntāḥ śalabhair iva śālayaḥ ||  BKSS_20.421

atha nāgādhirūḍhena saināpatyena tat kṛtam 
pratyakṣam api yad dṛṣṭaṃ na kaścit samabhāvayat ||  BKSS_20.422

tatkarabhramitaprāsacakraprāntaparāgatāḥ 
parāvṛtya parān eva parāghnanparamārgaṇāḥ ||  BKSS_20.423

bhrāntakuntaparikṣiptaṃ na śarīram adṛśyata 
tasya bāhusahasraṃ tu phalena samabhāvyata ||  BKSS_20.424

ākrāntacaturāśeṣu vindhyakāntāravāsiṣu 
tadvisṛṣṭān apaśyāma yugapat patataḥ śarān ||  BKSS_20.425

sphuratkiraṇanistriṃśapāṇir yaugandharāyaṇiḥ 
dṛṣṭaḥ sarveṇa sarveṣāṃ pulīndrāṇāṃ puraḥ sthitaḥ ||  BKSS_20.426

sarvathānena saṃdṛṣṭaṃ paracakram udāyudham 
tadāsannavimānasthair dṛṣṭam apsarasāṃ gaṇaiḥ ||  BKSS_20.427

pratipakṣakṣayaṃ ghoram akarot taṃ tapantakaḥ 
kṛtabrahmāstramokṣeṇa droṇenāpi na yaḥ kṛtaḥ ||  BKSS_20.428

mayāpi saturaṃgeṇa tatra tatrābhidhāvatā 
niṣprayojanayatnena sve pare copahāsitāḥ ||  BKSS_20.429

tatas taskaracakreṇa vyatibhinnaṃ bhavadbalam 
nīhāranikareṇeva bhāsvatkarakadambakam ||  BKSS_20.430

etasminn ākule kāle śālaskandhāvṛtaḥ paraḥ 
dṛḍhaṃ marmaṇi bāṇena matturaṃgam atāḍayat ||  BKSS_20.431

turaṃgas tu tathā pādatāḍanāny avicintayan 
sthāṇupāṣāṇagartāṃś ca yathāvegam adhāvata ||  BKSS_20.432

dināntena ca nirgatya gahanād vindhyakānanāt 
sthita evāmucat prāṇān paścāt kāyam apātayat ||  BKSS_20.433

tataḥ saṃhṛtya dārūṇi gurūṇi ca bahūni ca 
tasyānuṣthitavān asmi saṃskāraṃ sodakakriyam ||  BKSS_20.434

diṅmohabhrāntacetāś ca prāṃśum āruhya śākhinam 
etaṃ grāmakam adrākṣam ārād ākulagokulam ||  BKSS_20.435

āgataś cāham etena sādhunārādhitas tathā 
yathā gurur yathā devo yathā rājā yathāv varaḥ ||  BKSS_20.436

taṃ ca taskarasenānyam aghnan hariśikhādayaḥ 
iti mahyam iyaṃ vārttā kathitā pathikair iti ||  BKSS_20.437

kāntāsuhṛdguṇakathāśravaṇotsukasya ramyā vinidranayanasya gatā mamāsau 
sarvendriyārthajanitāni hi sevyamānā dīrghāsvavṛttir iva hanti sukhāni nidrā ||  BKSS_20.438

tatra mitraprakāṇḍena gomukhena vinoditaḥ 
māsam āsiṣi vipraiś ca prasannaiḥ saprasannakaiḥ ||  BKSS_21.1

ekadā gomukhenoktaṃ yojane grāmakād itaḥ 
avimuktāvimuktatvāt puṇyā vārāṇasī purī ||  BKSS_21.2

āprāgjyotiṣakaśmīradvārakātāmraparṇi yat 
tat sarvaṃ sulabhaṃ tasyāṃ manohārivinodanam ||  BKSS_21.3

kadācic copalabhyeta tatra pānthāt kutaścana 
vārttā hariśikhādīnām ataḥ sāgamyatām iti ||  BKSS_21.4

tam uktvā yuktam āttheti taṃ cāmantrya prasannakam 
sākrandāt saṃbhavagrāmāt prati vārāṇasīm agām ||  BKSS_21.5

atha stokāntarātītaṃ mām abhāṣata gomukhaḥ 
vahāni kim ahaṃ yuṣmān yūyaṃ vahata mām iti ||  BKSS_21.6

cintitaṃ ca mayā hanta vinaṣṭaḥ khalu gomukhaḥ 
yūyaṃ māṃ vahatety eṣa no brūyāt katham anyathā ||  BKSS_21.7

āsanasyāpi yaś chāyāṃ madīyasya namasyati 
ariṣṭāviṣṭatāṃ muktvā katham itthaṃ sa vakṣyati ||  BKSS_21.8

sa mayoktaḥ sadainyena bhavān gurupadaśramaḥ 
tan madīyam aśaṅkena pṛṣṭham āruhyatām iti ||  BKSS_21.9

tena coktaṃ vilakṣeṇa mā grahīta yathā śrutam 
neyaṃ saṃbhāvyate cintā jātāriṣṭe 'pi mādṛśi ||  BKSS_21.10

kiṃ tu yaḥ kiṃcid ācaṣṭe pānthasya pathikaḥ pathi 
voḍhā bhavati tasyāsau khedavismaraṇād iti ||  BKSS_21.11

sa mayokto bhavān eva sarvavṛttāntapeśalaḥ 
ākhyātuṃ ca vijānāti yat tataḥ kathayatv iti ||  BKSS_21.12

tenoktaṃ pañca kathyante kathāvastūni kovidaiḥ 
dharmārthasukhanirvāṇacikitsāḥ sahavistarāḥ ||  BKSS_21.13

tatra sattvopakārārthā kāyavāṅmānasakriyā 
prabhavaḥ sarvadharmāṇāṃ jagatī jagatām iva ||  BKSS_21.14

yenopāyena mitratvaṃ yānti madhyasthaśatravaḥ 
sarvārthānām asau hetur guṇānām iva sajjanaḥ ||  BKSS_21.15

parastrīgaṇikātyāgaḥ saṃtoṣo mandaroṣatā 
nātisaktiś ca dāreṣu sukhaṃ duḥkhaṃ viparyayaḥ ||  BKSS_21.16

sāṅgasya sukharāgāder anaṅgasya ca dehinaḥ 
saṃbandhābhāvam atyantaṃ nirvāṇaṃ vidur īśvarāḥ ||  BKSS_21.17

ardharātre 'pi bhuñjānaḥ paramārthabubhukṣitaḥ 
kūṭavaidyaparityāgī rogair dūreṇa varjyate ||  BKSS_21.18

dṛṣṭasaṃsārasārāṇām ṛṣīṇāṃ ko hi mādṛśaḥ 
asāro gurusārāṇi darśanāni viḍambayet ||  BKSS_21.19

tena yat kiṃcid ucchāstraṃ bālabhāvād udāhṛtam 
śukavāśitaniḥsāram idaṃ me mṛṣyatām iti ||  BKSS_21.20

idamādīḥ kathāḥ śṛṇvan nirantarasurālayām 
gaṅgābharaṇam ākhyātāṃ prāpaṃ vārāṇasīṃ tataḥ ||  BKSS_21.21

tatra bāhyaniviṣṭasya śūnyasya purasadmanaḥ 
jaraddārusudhācitram adhyatiṣṭhāma maṇḍapam ||  BKSS_21.22

gomukhas tu kṣaṇaṃ sthitvā mām avocad gataśramam 
muhūrtakam anutkaṇṭhair iha yuṣmābhir āsyatām ||  BKSS_21.23

yatra sthātavyam asmābhir upalabhya tam āśrayam 
āgacchāmīti mām uktvā calair uccalitaḥ padaiḥ ||  BKSS_21.24

gatvā ṣoḍaśaviṃśāni padāni sahasā sthitaḥ 
tataḥ kim api niścitya nivṛtto mām abhāṣata ||  BKSS_21.25

yad idaṃ yuṣmadaṅgeṣu divyaṃ bhūṣaṇam āhitam 
idam ādāya gacchāmi sthātuṃ nāsyeha yujyate ||  BKSS_21.26

tridaṇḍipāṇḍarāṅgādipāṣaṇḍaiś chadmakaṅkaṭaiḥ 
vārāṇasī mahācaurais tīrthadhvāṅkṣair adhiṣṭhitā ||  BKSS_21.27

yuṣmān ekākino dṛṣṭvā sālaṅkārān nirāyudhān 
teṣāṃ sāhasikaḥ kaścid anarthaṃ cintayed iti ||  BKSS_21.28

evaṃ bhavatu nāmeti mayāsāv anumoditaḥ 
tadābharaṇam ādāya prāviśat tvaritaḥ puram ||  BKSS_21.29

athāciragate tasmin parivrāḍbrahmacāriṇau 
paricaṅkramaṇaśrāntau tasminn eva nyasīdatām ||  BKSS_21.30

āsīc ca mama tāv etau nūnaṃ pāṣaṇḍitaskarau 
nirāyudhāsahāyaṃ māṃ muṣituṃ kila vāñchataḥ ||  BKSS_21.31

tad eteṣāṃ sahasreṣu sakṛpāṇakareṣv api 
gavām ivodviṣāṇānāṃ matir me mantharādarā ||  BKSS_21.32

ūrumūlasthaśastreṣu pravrajyākaṅkaṭeṣu yaḥ 
prayuṅkte nirghṛṇaḥ śastraṃ ko 'nyaḥ klībatamas tataḥ ||  BKSS_21.33

evamādivikalpaṃ mām asāv ālokya maskarī 
nirāśa iva vidrāṇo brahmacāriṇam uktavān ||  BKSS_21.34

jalpākagrathitair granthaiḥ sāṃkhyayogādibhir vayam 
vipralabdhāḥ sukhaṃ tyaktvā mokṣamārge kila sthitāḥ ||  BKSS_21.35

yathā tṛṇam upādātum ambarāmbhojam eva vā 
kaścin mahat tapaḥ kuryān mokṣārtho nas tathā śramaḥ ||  BKSS_21.36

tṛṇavatsulabho mokṣo yadi khedo 'phalas tataḥ 
atha khāmbojaduṣprāpas tato naṣṭā mumukṣavaḥ ||  BKSS_21.37

paralokasya sadbhāve hetuḥ sarvajñabhāṣitaḥ 
sarvajñasyāpi sadbhāvaḥ pañcadivyapramāṇakaḥ ||  BKSS_21.38

yo 'py upādīyate hetuḥ sarvajñāstitvasiddhaye 
so 'py asiddhaviruddhādidoṣāśīviṣadūṣitaḥ ||  BKSS_21.39

tad alaṃ viṭavācāṭaghaṭitaiḥ kāvyakarpaṭaiḥ 
sevamānā yathācchandam āsmahe viṣayān iti ||  BKSS_21.40

brahmacārī tu sāvegaḥ parivrājakam uktavān 
prasāritas tvayā kasmād asāro malladaṇḍakaḥ ||  BKSS_21.41

pratijñāhetudṛṣṭāntāḥ sādhavas tāvad āsatām 
sarvatantrāviruddhena siddhāntenaiva bādhyase ||  BKSS_21.42

asattāṃ paralokasya śuṣkatarkeṇa sādhayan 
vitaṇḍāvādavārttārtaḥ sādhu śocyo bhaviṣyasi ||  BKSS_21.43

atha vāstām idaṃ tāvad idaṃ tāvan nigadyatām 
smṛtīnāṃ viṭakāvyatvaṃ kathaṃ veda bhavān iti ||  BKSS_21.44

tenoktaṃ mānuṣāṇāṃ ca prāyaḥ sarvaśarīriṇām 
nandīśapramukhair uktam ahaṃ jānāmi lakṣaṇam ||  BKSS_21.45

yaś caiṣa puruṣaḥ ko 'pi pānthaḥ pāṃsulapādakaḥ 
eṣa vidyādharendrāṇām indraḥ kila bhaviṣyati ||  BKSS_21.46

enaṃ dṛṣṭvādhitiṣṭhantam etaṃ jarjaramaṇḍapam 
malladaṇḍakaniḥsārān utprekṣe sakalāgamān ||  BKSS_21.47

adṛṣṭārthāḥ kila granthādṛṣṭārthair gāruḍādibhiḥ 
arthavanto 'numīyante yācakair iva dāyakāḥ ||  BKSS_21.48

yathā ca viṭakāvyatvān mṛṣā puruṣalakṣaṇam 
śrutismṛtipurāṇādi tathā saṃbhāvyatām iti ||  BKSS_21.49

itaras tam athāvocad atītabhavasaṃcitam 
iṣṭāniṣṭaphalaṃ karma daivam āhur vicakṣaṇāḥ ||  BKSS_21.50

yac cedaṃ lakṣaṇaṃ nāma śarīreṣu śarīriṇām 
etad daivābhidhānasya lakṣaṇaṃ pūrvakarmaṇaḥ ||  BKSS_21.51

na cāpuruṣakārasya daivaṃ phalati kasyacit 
kālakāraṇasāmagrīm īśvaro 'pi hy apekṣate ||  BKSS_21.52

ayaṃ tu taruṇaḥ kalyaḥ kāntikṣiptasurāsuraḥ 
kuṇṭhayā gaṇḍamaṇḍānāṃ mandaceṣṭatayā samaḥ ||  BKSS_21.53

yathā dhanur adhānuṣkaṃ yathā bījam avāpakam 
sattāmātraphalaṃ puṃsas tathā daivam apauruṣam ||  BKSS_21.54

parivrāḍ abravīd daivaṃ pauruṣād balavattaram 
jñāpakaṃ cāsya pakṣasya śrūyatāṃ yan mayā śrutam ||  BKSS_21.55

asti sindhutaṭe grāmo brahmasthalakanāmakaḥ 
tatrāsīd vedaśarmeti caturvedo dvijottamaḥ ||  BKSS_21.56

tasya yo 'nyatamaḥ śiṣyaḥ pāṭhaṃ prati dṛḍhodyamaḥ 
tasmād eva ca sa chātrair āhūyata dṛḍhodyamaḥ ||  BKSS_21.57

tamobhedakanāmnaś ca gṛhasthasya gṛhe sadā 
dāpitaṃ bhojanaṃ tasya ācchādanaṃ vedaśarmaṇā ||  BKSS_21.58

tatra bhinnatamā nāma parivrāṭ pāñcarātrikaḥ 
vāsam āvasathe tasya karoti sma dṛḍhodyamaḥ ||  BKSS_21.59

anena ca prakāreṇa paṭuśraddhānamedhasā 
adhītaṃ daśabhir varṣais tena vedacatuṣṭayam ||  BKSS_21.60

atha bhinnatamāḥ kṛtvā varṇāśramakathāṃ ciram 
praśāntajanasaṃpāte pradoṣe tam abhāṣata ||  BKSS_21.61

bahugomahiṣībhūmidāsīdāsam idaṃ mayā 
tantrasthānam upāntaṃ ca cāṭādibhyaś ca rakṣitam ||  BKSS_21.62

dhyānādhyāyapradhānaṃ ca vihitaṃ bhikṣukarma yat 
vaiśyakarmābhiyuktasya tasya nāmāpi nāsti me ||  BKSS_21.63

adhunā tu vacaḥkāyaparispandāpahāriṇī 
paralokasamāsannā jarātandrīr ivāgatā ||  BKSS_21.64

gṛhamedhivratasthānām alasānāṃ svakarmasu 
dharmasādhanam uddiṣṭam ṛṣibhis tīrthasevanam ||  BKSS_21.65

āha vedāntavādaś ca tārakaṃ brahma tantrayet 
etasmān na vimuñceyur avimuktaṃ mumukṣavaḥ ||  BKSS_21.66

śvaḥ prasthātāsmahe tasmāt prātar vārāṇasīṃ prati 
buddhadharme praśastā hi dharmasya tvaritā gatiḥ ||  BKSS_21.67

bhavatāpi śrutismṛtyoḥ prāmāṇyam anujānatā 
niyogenaiva kartavyaḥ patnīputraparigrahaḥ ||  BKSS_21.68

gṛhasthāśramadharmaś ca gavādidhanasādhanaḥ 
na ca pratigrahād anyad viprasya dhanasādhanam ||  BKSS_21.69

tat sukhopanataṃ caitad anindyam atibhūri ca 
sadāsīdāsam asmākaṃ dhanam ādīyatām iti ||  BKSS_21.70

tenoktaṃ yuṣmadādiṣṭam akāryam api mādṛśaḥ 
na vikalpayituṃ śaktaḥ kiṃ punar nyāyyam īdṛśam ||  BKSS_21.71

kiṃ tv āmantrya pitṛsthānau vidyājīvitadāyinau 
kartāsmi bhavadādeśam ativāhya niśām iti ||  BKSS_21.72

yātāyāṃ tu triyāmāyāṃ tam āmantrayituṃ gatam 
saṃpratiṣṭhāsamāno 'pi ciraṃ bhikṣur udaikṣata ||  BKSS_21.73

yadā tu divasārdhe 'pi gate chāttraḥ sa nāgataḥ 
taṃ gaveṣayituṃ bhikṣuḥ svayam eva tadā gataḥ ||  BKSS_21.74

sa tu tenāṅgaṇe dṛṣṭas tamobhedakaveśamanaḥ 
śanaiś caṅkramaṇaṃ kurvan nīcaiś cāmnāyamānasam ||  BKSS_21.75

uktaṃ ca bhavatā kasmād iyacciram iha sthitam 
athārthenaiva tenārthas tathā naḥ kathyatām iti ||  BKSS_21.76

tatas tenoktam etasmin gṛhe kenāpi hetunā 
vyagraḥ parijanaḥ sarvas tatra tatrābhidhāvati ||  BKSS_21.77

yāṃ yām eva ca pṛcchāmi kim etad iti dārikām 
sā sā mām āha saṃrabdhā śivaṃ dhyātu bhavān iti ||  BKSS_21.78

taṃ cādyāpi na pṛcchāmi tamobhedakam ākulam 
tenāhaṃ nāgataḥ kṣipraṃ sakāśaṃ bhavatām iti ||  BKSS_21.79

atha bhinnatamāḥ smitvā dṛḍhodyamam abhāṣata 
yenāyam ākulo lokas tad ahaṃ kathayāmi te ||  BKSS_21.80

tamobhedakabhāryāyāḥ prasūtiḥ pratyupasthitā 
ayaṃ parijanas tatra tatratatrākulākulaḥ ||  BKSS_21.81

dārikā jāyate cāsya tāṃ ca tvaṃ pariṇeṣyasi 
sā ca rāgagrahāviṣṭā duṣṭaceṣṭā bhaviṣyati ||  BKSS_21.82

iti tasmin kṛtādeśe gate svavivadhaṃ prati 
itaraś cintayām āsa śaṅkākampitamānasaḥ ||  BKSS_21.83

brāhmaṇī brāhmaṇasyāsya yadi kanyāṃ vijāyate 
tato bhinnatamovākyam abhūtārthaṃ na jāyate ||  BKSS_21.84

stobhāveśaviṣācchedakriyāsu vyaktaśaktibhiḥ 
śeṣāṇām api mantrāṇāṃ sāmarthyam anumīyate ||  BKSS_21.85

iti cintayatas tasya dīno gṛhapatir gṛhāt 
hā daivaṃ khalam ityādi lapan nīcair vinirgataḥ ||  BKSS_21.86

kṣaṇāc ca śvagṛhītasya mārjārasyeva kūjataḥ 
antarbhavanam udbhūtaḥ śvāgāraparuṣaśrutiḥ ||  BKSS_21.87

tataḥ prasādhitā nāryo lajjāprāvṛtamastakāḥ 
pakṣadvāreṇa nirjagmur nairāśyottānapāṇayaḥ ||  BKSS_21.88

paricārakavargaś ca śocadbandhukadambakam 
amantrayata vāmasya vidheḥ kiṃ kriyatām iti ||  BKSS_21.89

evaṃprāyaprapañce tu gṛhe tasmin dṛḍhodyamaḥ 
siddhapravrajitādeśajātabhītir acintayat ||  BKSS_21.90

parivrājakavākyena tathābhūtena sādhitam 
daivaṃ puruṣakāreṇa janāḥ paśyantu bādhitam ||  BKSS_21.91

sindhudeśaṃ parityajya de/ād deśaṃ parivrajan 
ayaṃ pariharāmy enāṃ dūrataḥ kardamām iti ||  BKSS_21.92

evamādi vimṛśyāsāv asaṃmantryaiva saṃskṛtān 
daśayojanam adhvānam ekāhena palāyitaḥ ||  BKSS_21.93

sadvīpāṃ ca parikramya varṣair dvādaśabhir mahīm 
gaṅgātaṭam upāgacchat tīrthopāsanakāmyayā ||  BKSS_21.94

athātapapipāsārtaś chāyāsalilavāñchayā 
kasmiṃścid brāhmaṇagrāme kaṃcana prāviśad gṛham ||  BKSS_21.95

tatra cālindakāsīnām arkatūlābhamūrdhajām 
yayāce brāhmaṇīm amba pānīyaṃ dāpyatām iti ||  BKSS_21.96

sā tv abhāṣata saṃbhrāntā hale putri tamālike 
āsanodakam ādāya laghu nirgamyatām iti ||  BKSS_21.97

tataḥ pīṭhālukāhastā vasitāsitakañcukā 
āpiṅgāpāntakeśāntā kanyakā niragād gṛhāt ||  BKSS_21.98

diśas taralayā dṛṣṭyā paśyantī saṃtatasmitā 
paṅgubhaṅgurasaṃcārā cirāt prāpad dṛḍhodyamam ||  BKSS_21.99

āsyatām atra mitreti vadantyā śūnyayā tayā 
pīṭhabuddhyā puras tasya nikṣiptaṃ jalabhājanam ||  BKSS_21.100

atha tām abravīd vṛddhā muktvaitām avinītatām 
apareṇodapātreṇa jalam āvarjyatām iti ||  BKSS_21.101

sā tu kṛtrimasaṃtrāsajanitotkaṭavepathuḥ 
antarhasitabhugnauṣṭhī vṛddhājñāṃ samapādayat ||  BKSS_21.102

tato gataśramaṃ vṛddhā pṛcchati sma dṛḍhodyamam 
āgacchati kuto deśāt kaṃ vā yāti bhavān iti ||  BKSS_21.103

tenoktaṃ na sa deśo 'sti nāgacchāmi yataḥ kṣitau 
yac ca brūtha kva yāsīti tatra viñāpayāmi vaḥ ||  BKSS_21.104

kasmiṃścid brāhmaṇagrāme kurvan baṭukapāṭhanām 
saṃtuṣṭo grāmavāsobhir ninīṣe divasān iti ||  BKSS_21.105

tatas tam abravīd vṛddhā nītijñaiḥ satyam ucyate 
na hy ataptena lohena taptaṃ saṃdhīyate kvacit ||  BKSS_21.106

mama dvau putranaptārāv adhunaivopanītakau 
tau ca saṃyojitau puṇyair arthināv arthinā tvayā ||  BKSS_21.107

bhavān adhyāpanenārthī tau cādhyayanakāṅkṣiṇau 
naṣṭāśvadagdharathavadyogo 'stu bhavatām iti ||  BKSS_21.108

tatas tasyai pratijñāya tau baṭū pāṭhayann asau 
antevāsigaṇaṃ cānyam asthāt saṃvatsaradvayam ||  BKSS_21.109

ekadā tām abhāṣanta vṛddhām āgatya bāndhavāḥ 
kasmād dṛḍhodyamāyeyaṃ dīyate na tamālikā ||  BKSS_21.110

ye jāmātṛguṇās teṣāṃ kaścid asti kvacid vare 
dṛḍhodyame punaḥ paśya yadi kaṃcin na paśyasi ||  BKSS_21.111

durlabhaḥ sulabhībhūtas tasmāt svīkriyatām ayam 
kena vanyaḥ karī vārīm āgataḥ svayam ujjhitaḥ ||  BKSS_21.112

iti tair bodhitā vṛddhā pratītā tān ayācata 
yady evaṃ svayam evāyaṃ pūjyair abhyarthyatām iti ||  BKSS_21.113

te tatas tam abhāṣanta bhautika brahmacāriṇā 
āmnātāś cāvabuddhāś ca vedāḥ sasmṛtayas tvayā ||  BKSS_21.114

avaśyaṃ cādhunā kāryaḥ śuddhapatnīparigrahaḥ 
uraḥkaṇṭhauṣṭhaśoṣasya mā bhūd vaiphalyam anyathā ||  BKSS_21.115

ataḥ pratīṣyatām eṣā sarvaśuddhā tamālikā 
jyeṣṭhaṃ jyeṣṭhāśramasyāṅgaṃ trayī vidyeva dehinī ||  BKSS_21.116

evamādi sa tair uktaḥ kṣaṇam etad acintayat 
yuktaṃ yad brāhmaṇair uktam atra tāvat kim ucyate ||  BKSS_21.117

yaś cāsau sindhuviṣaye dūṣitaḥ kṛtyayā tayā 
pāre sāgaravat so 'pi dūratvāt sudurāgamaḥ ||  BKSS_21.118

atha daivena saiveyam ānītā sindhudeśataḥ 
sūcīsūtragate daivāt tataḥ kaḥ kutra mokṣyate ||  BKSS_21.119

evamādi sa niścitya pratiśrutya tatheti ca 
pariṇīya ca tāṃ kanyāṃ saṃvatsaram ayāpayat ||  BKSS_21.120

atha yātatriyāmāyāṃ triyāmāyāṃ dṛḍhodyamaḥ 
jṛmbhāveditanidrāntāṃ pṛcchati sma tamālikām ||  BKSS_21.121

brūhi sundari paśyāma kuṭumbasyāsya kaḥ prabhuḥ 
keyaṃ bhavati te vṛddhā kāv etau baṭukāv iti ||  BKSS_21.122

tayā tv āyataniśvāsakathitāyataduḥkhayā 
srutāśrukaṇikāśreṇyā kathitaṃ skhaladakṣaram ||  BKSS_21.123

asyā brāhmaṇavṛddhāyāḥ priyaḥ sādhur abhūt patiḥ 
yasya vidyādhanais tṛptāḥ śiṣyayājakayācakāḥ ||  BKSS_21.124

tena cāśeṣavedāya kṣamādiguṇaśāline 
duhitā gṛhajāmātre chāttrāya pratipāditā ||  BKSS_21.125

tāḍitaś caraṇenāpi yaḥ kṣamāvān abhūt purā 
sa jāmātṛtayā krodhād gamitaḥ kṛṣṇasarpatām ||  BKSS_21.126

mahāntam api saṃmānaṃ manyamāno vimānatām 
śvaśrūśvaśurayoḥ khedam ātmanaś cākarod vṛthā ||  BKSS_21.127

ekadā parihāsena syālakas tam abhāṣata 
durvāsaḥsadṛśas tāta durārādho bhavān iti ||  BKSS_21.128

yady evaṃ durdurūḍhena kiṃ mayārādhitena vaḥ 
ity uktvā mantharālāpaḥ sadāro gata eva saḥ ||  BKSS_21.129

śvaśrūśvaśuramitrāṇām avakarṇya kadarthanām 
nirapekṣaṃ svadeśāya sindhudeśāya yātavān ||  BKSS_21.130

tatra ca grāmam adhyāsya brahmasthalakanāmakam 
acirān nityakāmyāni karmāṇi niravartayat ||  BKSS_21.131

tasya tasyāṃ ca bhāryāyāṃ kālarātrisamā sutā 
yamau ca tanayau jātau yamakālau kulasya yau ||  BKSS_21.132

aham eva ca sā kanyā tau caitau kākatālukau 
yair mātāpitarāv eva bālair eva samāhitau ||  BKSS_21.133

sindhudeśaikadeśaś ca sindhunā caṇḍaraṃhasā 
durvāragurupūreṇa sahasākṛṣya nīyate ||  BKSS_21.134

atha mātāpitṛbhyāṃ nas tadbhayād avadhāritam 
mātāmahagṛhaṃ yāntu bālā me niviśantv iti ||  BKSS_21.135

tataḥ śaṅkeṣubhinnas tām abhāṣata dṛḍhodyamaḥ 
śeṣaṃ sujñānam evāsyāḥ kathāyāḥ sthīyatām iti ||  BKSS_21.136

āsīc cāsya sa sarvajñaḥ parivrājakabhāskaraḥ 
sphuṭaṃ bhinnatamā eva bhinnājñānatamā yataḥ ||  BKSS_21.137

anubhūtau tathābhūtau tadādeśau mayādhunā 
tṛtīyaparihārāya tyajāmi pṛthivīm iti ||  BKSS_21.138

atha dvādaśavarṣāni bhrāṃtvā dvīpāntarāṇi saḥ 
nirviṇṇaś cintayām āsa kiṃcid dhavalamūrdhajaḥ ||  BKSS_21.139

ādiṣṭaṃ yat parivrājā tat tayonmādamattayā 
kālenaitāvatā nūnam akṛtyaṃ kṛtyayā kṛtam ||  BKSS_21.140

asmābhiś ca na vedoktaṃ na vedāntoktamohitam 
vraṇair iva visarpadbhiḥ kvāpītaṃ puruṣāyuṣam ||  BKSS_21.141

tena vārāṇasīṃ gatvā tīrthopāsanahetukam 
puṇyaṃ svargaphalaṃ kurvann ayāmi divasān iti ||  BKSS_21.142

tataḥ sāgaram uttīrya gaṅgāsāgaram āgamat 
tato vārāṇasīṃ prāpad amuñcann eva jāhnavīm ||  BKSS_21.143

pāviśann eva cāpaśyan naradhātuparicchadam 
skhaladālāpasaṃcāraṃ mahāpāśupataṃ puraḥ ||  BKSS_21.144

taṃ cānu sphaṭikaprāyakarṇakaṇṭhavibhūṣaṇām 
madirātāmrajihmākṣāṃ vicitragalakaṇṭhikām ||  BKSS_21.145

dviguṇīkurvatīṃ mārgaṃ vaṅkair gatinivartanaiḥ 
amuktanijanirmokāṃ bhujaṃgīm iva yoṣitam ||  BKSS_21.146

sā tu kāpālikenoktā drutam ehi kapālini 
na yāvad avimuktasya dhūpavelātivartate ||  BKSS_21.147

huṃhuṃkārādibhiḥ stutvā saṃsthātrayaparaṃ dhruvam 
tataḥ śuṇḍikaśāleṣu mārgayāmi surām iti ||  BKSS_21.148

evaṃprāye ca vṛttānte ciraṃ dṛṣṭvā dṛḍhodyamam 
papāta pādayos tasya tārākrandā kapālinī ||  BKSS_21.149

punaḥ kāpāliknoktaṃ muñca brāhmaṇam adhvagam 
parihāsaś ciraṃ caṇḍi viruddhas tyajyatām iti ||  BKSS_21.150

sābravīd eṣa me bhartā daivataiḥ pratipāditaḥ 
tvaṃ tu dhṛṣṭaviṭo bhūtvā kiṃ vyāharasi mām iti ||  BKSS_21.151

taṃ ca prapañcam ālokya sa pradeśaḥ sakautukaiḥ 
janair agaṇitair vyāptaḥ śramaṇabrāhmaṇādibhiḥ ||  BKSS_21.152

sā cāvocac caturveda riktavedo 'si sarvathā 
savedaḥ ko hi nirvedaṃ vedoktaiḥ karmabhir vrajet ||  BKSS_21.153

na tvayotpāditāḥ putrānāgnihotram upāsitam 
nārcitāḥ pitaraḥ piṇḍair vāyubhūtena hiṇḍitam ||  BKSS_21.154

tvayā dṛḍhodyama tyaktā sāhaṃ mandā tamālikā 
kulāt kulam aṭantīdaṃ carāmi kulaṭāvratam ||  BKSS_21.155

avṛddhakulavāsinyas taruṇyaḥ pativarjitāḥ 
yair aduṣṭāḥ striyo dṛṣṭās te dṛṣṭāḥ kenacit kvacit ||  BKSS_21.156

tena tyaktavatā dārān yat tvayā pāpam arjitam 
tān eva bharamāṇena tat samucchidyatām iti ||  BKSS_21.157

atha lajjāviṣādāndham ūcur viprā dṛḍhodyamam 
bhagavatyā yad uktaṃ tat tattvataḥ kathyatām iti ||  BKSS_21.158

tenātmanaś ca tasyāś ca dvijādijanasaṃnidhau 
brahmasthalakavāsādi yad vṛttaṃ tan niveditam ||  BKSS_21.159

athoktaṃ brāhmaṇair brahman brāhmaṇī parigṛhyatām 
raktadāraparityāgam ācaranti na sādhavaḥ ||  BKSS_21.160

yac ca kiṃcid akartavyam anāthyād anayā kṛtam 
tasya kṛcchratamaiḥ kṛcchrair viśuddhiḥ kriyatām iti ||  BKSS_21.161

tenoktaṃ yādṛśaṃ pāpaṃ prāyaścittair apohyate 
pūjyānām eva tad buddham idaṃ budhyata yādṛśam ||  BKSS_21.162

hīnavarṇābhigāminyaḥ pātakinyaḥ kila striyaḥ 
iyaṃ tv aśubhasāvarṇaṃ yam upāste sa dṛśyatām ||  BKSS_21.163

tad upāstām iyaṃ bhadrā yam upāsac chivaṃ dhruvam 
sukhānāṃ copahartāraṃ mahāpāśupataṃ patim ||  BKSS_21.164

ity uktavati sā tasminn uvācopacitatrapā 
ā mṛtyos tvatsamīpasthā nayāmi divasān iti ||  BKSS_21.165

athaiko brāhmaṇas teṣu dṛḍhodyamam abhāṣata 
madīyā duhitā brahman rūpiṇī pariṇīyatām ||  BKSS_21.166

dhanaṃ me dhanadasyeva saiva caikā sutā yataḥ 
tatas tasya ca tasyāś ca bhaved bhartā bhavān iti ||  BKSS_21.167

āsīc cāsya kim adyāpi syān na syād iti cintayā 
parivrājakavākyaṃ hi kṛtārthīkṛtam etayā ||  BKSS_21.168

pratijñāya ca tāṃ kanyāṃ dadānād brāhmaṇāt svayam 
samahādraviṇaskandhām upayeme dṛḍhodyamaḥ ||  BKSS_21.169

tamālikāpi saṃhārya keśān kāṣāyacīvarā 
dṛḍhodyamagṛhāsannā vasatī kālam akṣipat ||  BKSS_21.170

dṛḍhoyamo 'pi saṃtataṃ dvijātikarma sādhayan 
harottamāṅgalālitām upāsta jahnukanyakām ||  BKSS_21.171

tat tena yena kṛtaduṣkarapauruṣeṇa vākyaṃ na bhinnatamasaḥ kṛtam apramāṇam 
śūreṇa daivahariṇā prabhuṇā prasahya tasmāj jitaḥ puruṣakāragajādhirājaḥ ||  BKSS_21.172

tataḥ kiṃcid vihasyoktaḥ parivrāḍ brahmacāriṇā 
yathā puruṣakārasya prādhānyaṃ tan niśāmyatām ||  BKSS_22.1

āsīd ujjayanīvāsī sārthakārthaparigrahaḥ 
vaṇik sāgaradattākhyaḥ sāgarāgādhamānasaḥ ||  BKSS_22.2

sāgaraṃ tena yātena muktapotena gacchatā 
aparaḥ prekṣitaḥ potas taraladhvajalakṣaṇaḥ ||  BKSS_22.3

aṅgāpotam amuṃ yena potaṃ prerayateti saḥ 
yāvan niryāmakān āha tāvat potau samīyatuḥ ||  BKSS_22.4

tataḥ sāgaradattas taṃ potasvāminam uktavān 
yūyaṃ ye vā yatas tyā vā tan naḥ pratyucyatām iti ||  BKSS_22.5

tenoktaṃ buddhavarmāhaṃ vaṇig rājagṛhālayaḥ 
bhavantaḥ ke kuto veti tataḥ so 'pi nyavedayat ||  BKSS_22.6

atha kāvyakathāpānatantrīgītadurodaraiḥ 
savinodau jagāhāte tau durgādhaṃ mahodadhim ||  BKSS_22.7

gatvā ca kāñcanadvīpam upāntānantakāñcanau 
prāptavantau parāvṛtya samudrataṭapattanam ||  BKSS_22.8

atha sāgaradattena buddhavarmeti bhāṣitaḥ 
prītir naḥ sthiratāṃ yāyād yathā saṃpādyatāṃ tathā ||  BKSS_22.9

bhāryāyāṃ gurugarbhāyāṃ niragaccham ahaṃ gṛhāt 
tasyāś ca divasir ebhir jātam anyatarad dvayoḥ ||  BKSS_22.10

duhitā cet tato dattā bhavatputrāya sā mayā 
putraś cet tvaṃ tatas tasmai dadyāḥ svatanayām iti ||  BKSS_22.11

tenoktaṃ mahad āścaryam iyam eva hi no matiḥ 
atha vā kim ihāścaryam ekam evāvayor vapuḥ ||  BKSS_22.12

iti tau kṛtasaṃbandhau pariṣvajya parasparam 
mahāmahiṣasārthābhyāṃ yathāsthānam agacchatām ||  BKSS_22.13

praṇipatya ca rājānāv avantimagadhādhipau 
tatprayuktātisatkārau yayatuḥ svagṛhān prati ||  BKSS_22.14

tatra satkriyamāṇau ca satkurvāṇau ca saṃtatam 
bandhubhir brāhmaṇādīṃś ca gamayām āsatur dinam ||  BKSS_22.15

tataḥ sāgaradattasya paryaṅkam adhitiṣṭhataḥ 
utsaṅge dārikā nyastā virājatkundamālikā ||  BKSS_22.16

kasyeyaṃ kundamāleti sa bhāryām anuyuktavān 
sāpi kasyāparasyeti śanair ācaṣṭa lajjitā ||  BKSS_22.17

tena coktam idaṃ yādṛgbālikā kundamālikā 
yayoḥ syād īdṛśaḥ putraḥ pitarau tau saputrakau ||  BKSS_22.18

tasmād duhitṛmāteti mā gās tvaṃ bhīru bhīrutām 
na kīrtijananī vidyā nindyā bhavitum arhati ||  BKSS_22.19

tām ityādi samāśyasya payonidhisamāgamam 
buddhavarmasakhitvaṃ ca tasyai kathitavān asau ||  BKSS_22.20

kasyeyaṃ kundamāleti tām apṛcchad yataḥ pitā 
prasiddhā tasya nāmnāpi sā tataḥ kundamālikā ||  BKSS_22.21

buddhavarmāpi papraccha nirālāpāṃ kuṭumbinīm 
tasmin garbhe tavotpannaṃ yat tan naḥ kathyatām iti ||  BKSS_22.22

atha vāmanam ekākṣaṃ rūkṣaṃ tundiladanturam 
lambauṣṭhaṃ bhugnapṛṣṭhaṃ ca sā taṃ putraṃ samarpayat ||  BKSS_22.23

so 'bravīt kiṃ vṛthaivāyaṃ dhṛtaḥ kurubhakas tvayā 
kasmād īkṣaṇikāṃ pṛṣṭvā garbha eva na pātitaḥ ||  BKSS_22.24

yaḥ sa sāgaradattena saha saṃbandhakaḥ kṛtaḥ 
vikṛtākṛtinānena sa pretena nirākṛtaḥ ||  BKSS_22.25

saṃdiśed yadi nāmāsāv ahaṃ duhitṛvān iti 
tadā kiṃ pratisaṃdeśyaṃ mayāhaṃ putravān iti ||  BKSS_22.26

bhāryāṃ cāvocad āgacched dūto mālavakād yadi 
enaṃ kurubhakaṃ tasmai na kaścit kathayed iti ||  BKSS_22.27

ayaṃ kurubhakaḥ kasmād iti yat taṃ pitābravīt 
vyāharanti sma taṃ paurās tataḥ kurubhakākhyayā ||  BKSS_22.28

athātīte kvacit kāle buddhivarmā rahaḥ sthitaḥ 
lekhaṃ sāgaradattena prasthāpitam avācayat ||  BKSS_22.29

sv asti rājagṛhe pūjyaṃ buddhavarmāṇam ūrjitam 
ujjayanyāḥ pariṣvajya vijñāpayati sāgaraḥ ||  BKSS_22.30

sakhyās te duhitā jātā śreyolakṣaṇabhūṣaṇā 
rūpeṇa sadṛśī yasyāḥ pramadā na bhaviṣyati ||  BKSS_22.31

tavāpi yadi bhāryāyāḥ putro jātaḥ śivaṃ tataḥ 
kanyā ced vāmaśīlena devena muṣitā vayam ||  BKSS_22.32

nirnimittāpi hi prītir yā na saṃbandhabṛṃhitā 
śrīr utsāhasanātheva prayāti sthiratām iti ||  BKSS_22.33

tataḥ satkṛtya taṃ dūtam apṛcchad gṛhiṇīṃ vaṇik 
tasminn evaṃ gate kārye brūhi kiṃ kriyatām iti ||  BKSS_22.34

tayoktaṃ dvyaṅgulaprajñājānīyur vā striyaḥ kiyat 
kiṃ tu pṛṣṭeti vakṣyāmi pṛṣṭadhṛṣṭā hi mādṛśī ||  BKSS_22.35

satyānṛtaṃ vaṇikvṛttaṃ parityājyaṃ na vāṇijaiḥ 
sahajaṃ hi tyajan vṛttaṃ durvṛtta iti nindyate ||  BKSS_22.36

putras tāvat tavotpannas tatra kānṛtavāditā 
ye punas tasya doṣās tān mithyā bhaṇa guṇā iti ||  BKSS_22.37

ākhyāyante hi sarvārthāḥ kṛtrimair eva nāmabhiḥ 
āhur madhurakaṃ kecit taṃ tādṛṅmārakaṃ viṣam ||  BKSS_22.38

kārye hi guruṇi prāpte mithyā satyam apīṣyate 
aśvatthāmā hato drauṇir ity ūce kiṃ na pāṇḍavaḥ ||  BKSS_22.39

dhanagardhaparādhīnāḥ kālahuṃkāradāruṇe 
krīḍākamalinīṃ yānti tvadvidhāḥ kṣārasāgare ||  BKSS_22.40

sāṃyātrikapates tasya duhitā bhavato gṛhe 
na vināmbhodhisāreṇa praveṣṭā dhanarāśinā ||  BKSS_22.41

tasmān mā smāvamanyadhvam adhanyair durlabhāṃ śriyam 
kṛcchrāyāsaśataprāpyāṃ na kṛcchrādhigatām iti ||  BKSS_22.42

ityādivacanaṃ tasyāḥ sūktam ity abhinandya saḥ 
dadau sāgaradattāya saṃdeśaṃ dūtasaṃnidhau ||  BKSS_22.43

vaktavyaḥ suhṛd asmākam asmākam api dārakaḥ 
utpannas tādṛśo yasya kathitā katham ākṛtiḥ ||  BKSS_22.44

atha vā ye guṇāḥ ke 'pi tasya śārīramānasāḥ 
svayam evāsi tān dṛṣṭā kiṃ nas taiḥ kathitair iti ||  BKSS_22.45

ityādi bahu saṃkīrṇam asau saṃdiśya sādaram 
dūtaṃ prasthāpayām āsa sapātheyapradeśanam ||  BKSS_22.46

evam aṣṭāv atikrāntāḥ samā dūtasamāgamaiḥ 
atha dūtaḥ sphuṭālāpo buddhavarmāṇam uktavān ||  BKSS_22.47

ahaṃ sāgaradattena sakalatreṇa bhāṣitaḥ 
jāmātaram anālokya mā smāgacchad bhavān iti ||  BKSS_22.48

tan mām ujjayanīṃ yūyaṃ yadi gacchantam icchatha 
taṃ me dārakam ākhyāta tadīyāṃś ca guṇān iti ||  BKSS_22.49

tena tu kṣaṇam utprekṣya samagrasmṛtinoditam 
āste mātulaśāle 'sau tāmraliptyāṃ paṭhann iti ||  BKSS_22.50

anenāpi prapañcena catuṣpañca samā yayuḥ 
atha tricaturāḥ prāpur dūtāś caturabhāṣiṇaḥ ||  BKSS_22.51

te cādṛtam anādṛtya buddhavarmāṇam abruvan 
āha saṃbandhinī yat tvāṃ sadāraṃ tan niśāmyatām ||  BKSS_22.52

amī saṃvatsarā yātās trayodaśacaturdaśāḥ 
adyāpi ca na paśyāmo vayaṃ jāmātur ākṛtim ||  BKSS_22.53

dṛṣṭasya kila paṇyasya bhavataḥ krayavikrayau 
iti lokapravādo 'yaṃ bhavatāpi na kiṃ śrutaḥ ||  BKSS_22.54

tvaṃ yac cāttha paṭhann āste tāmraliptyām asāv iti 
idam apy atidurbaddhaṃ savyājam iva vācakam ||  BKSS_22.55

yeṣāṃ karma ca vṛttiś ca vihite pāṭhapāṭhane 
teṣām api paricchinnaḥ pāṭhakālaḥ kiyān api ||  BKSS_22.56

tvadīyena tu putreṇa tyaktasarvānyakarmaṇā 
paṭhatā sakalaṃ janma neyam ity asamañjasam ||  BKSS_22.57

tasmāt krīḍām imāṃ tyaktvā yamahāsavibhīṣaṇām 
atra vā tāmraliptyāṃ vā dārako darśyatām iti ||  BKSS_22.58

iti yāvad asau tāvat pūjyair viśramyatām iti 
tān uktvā gṛhiṇīm ūce buddhavarmā sasaṃbhramaḥ ||  BKSS_22.59

anutprekṣyaiva mandena doṣam āgāminaṃ mayā 
dūrāśāgrastacittena pramadāvacanaṃ kṛtam ||  BKSS_22.60

tvatputrasya hi ye doṣāḥ kāṇadanturatādayaḥ 
kālenaitāvatā teṣāṃ katamaḥ prakṣayaṃ gataḥ ||  BKSS_22.61

vardhamāṇe śarīre hi nijā doṣāḥ śarīriṇām 
sutarām upacīyante śarīrāvayavā iva ||  BKSS_22.62

tasmād darśaya dūtebhyaḥ putraṃ haragaṇākṛtim 
atha vā paṇḍitenaivam upāyaś cintyatām iti ||  BKSS_22.63

tayā coktaṃ mayopāyaḥ kīdṛśo 'py atra cintitaḥ 
yady asau rocate tubhyaṃ tataḥ prastūyatām iti ||  BKSS_22.64

ucyatām iti tenoktā karṇe kim api sābravīt 
so 'pi śobhanam ity uktvā tam upāyaṃ prayuktavān ||  BKSS_22.65

vivikte brāhmaṇaṃ mitraṃ tatpratigrahajīvinam 
priyālāpaśataprītam ayācata sadīnataḥ ||  BKSS_22.66

śvetakākaprasiddhasya mama putrasya ye guṇāḥ 
ākāraś ca prakāraś ca yādṛk kiṃ tasya kathyate ||  BKSS_22.67

yac ca sāgaradattena mayā ca paribhāṣitam 
buddhaṃ tad bhavataḥ sarvaṃ sahadūtasamāgamam ||  BKSS_22.68

tena nas tena sauhārdaṃ suhṛdā sthiratāṃ naya 
atha vā svārtha evāyaṃ tava dhiṅ māṃ mudhākulam ||  BKSS_22.69

ya eṣa bhavataḥ putro yajñaguptaḥ surūpavān 
śrutismṛtyāditattvajñaḥ kalāsu ca viśāradaḥ ||  BKSS_22.70

eṣa sāgaradattasya tanayām upayacchatām 
tādṛśīm eva cānīya matputrāya prayacchatu ||  BKSS_22.71

yac ca ratnasuvarṇādi lapsyate draviṇaṃ tataḥ 
tasyāṃśas tava bhāvīti lajjate kathayānayā ||  BKSS_22.72

evamādi sa tenoktaḥ sotsāhaṃ svārthatṛṣṇayā 
abravīt tvadvidheyaiḥ kiṃ madvidhaiḥ prārthitair iti ||  BKSS_22.73

yajñaguptam athāhūya saṃnidhau buddhavarmaṇaḥ 
pitā śrāvitavān etaṃ vṛttāntaṃ pūrvamantritam ||  BKSS_22.74

tenoktaṃ guruvākyāni yuktimantītarāṇi vā 
śiśubhir na vicāryāṇi tasmād evaṃ bhavatv iti ||  BKSS_22.75

tataḥ katicid āsitvā divasān buddhavarmaṇā 
yajñaguptaḥ svalaṃkāraḥ saṃbandhibhyaḥ pradarśitaḥ ||  BKSS_22.76

abravīc cāyam āyātas tāmraliptyāḥ sa dārakaḥ 
ākāraś ca guṇāś cāsya dṛśyantāṃ yādṛśā iti ||  BKSS_22.77

tatas tair vismitair uktam anindyā kundamālikā 
saha bālavasantena yad anena sameṣyati ||  BKSS_22.78

guṇānāṃ tv etadīyānām anveṣaṇam anarthakam 
dṛśyate nirguṇānāṃ hi nedṛśākāradhīratā ||  BKSS_22.79

kiṃ tu nāmāsya duḥśliṣṭam ayaṃ kurubhakaḥ kila 
na hi kubjapalāśākhyā pārijātasya yujyate ||  BKSS_22.80

atha vā duḥśravaṃ nāma śrūyate mahatām api 
kledur ity ucyate candro mātariśveti mārutaḥ ||  BKSS_22.81

na cāpi guṇavad vācyavācakaṃ paribhūyate 
āśrayasya hi daurbalyād āśritaḥ paribhūyate ||  BKSS_22.82

sarvathā sārthavāhasya prasūtādya kuṭumbinī 
yuvayor adya sauhārdaṃ gataṃ kūṭasthanityatām ||  BKSS_22.83

tasmād āśutaraṃ gatvā tyaktanidrāśanādikām 
vardhayāmo vayaṃ diṣṭyā sārthavāhakuṭumbinīm ||  BKSS_22.84

bhavadbhir api puṇyāhe varayātrā pravartyatām 
na hīdānīṃ vivāhasya kaścid asti vighātakaḥ ||  BKSS_22.85

ity uktvā teṣu yāteṣu sāravatprābhṛteṣu saḥ 
yajñaguptaṃ varīkṛtya varayātrāṃ vyasarjayat ||  BKSS_22.86

yo 'sau kurubhakas taṃ ca yajñaguptaṃ cakāra saḥ 
saṃjñayā yajñaguptaṃ tu varaṃ kurubhakaṃ vaṇik ||  BKSS_22.87

kalpitabrāhmaṇākalpas tulahemāṅgulīyakaḥ 
śreṣṭhiputro 'pi jāmātur āsīt tatra vayasyakaḥ ||  BKSS_22.88

varayātrā cirāt prāpad avantinagarīṃ tataḥ 
utkāntikāntavṛttāntāṃ yakṣasenālakām iva ||  BKSS_22.89

siprātaṭe niviṣṭaṃ ca janyāvāsakam āvasat 
vasantopahṛtaśrīkapurodyānamanoharam ||  BKSS_22.90

tṛṇīkṛtamahākālās tad ahaḥ sakutūhalāḥ 
atṛptadṛṣṭayo 'paśyan varaṃ pauraparaṃparāḥ ||  BKSS_22.91

sa cojjayanakair dhūrtair vaṅkavācakapaṇḍitaiḥ 
veṇuvīṇāpravīṇaiś ca kāṃcid velām ayāpayat ||  BKSS_22.92

athāsau syālakenoktaḥ kalpitāhārabhūṣiṇā 
sajjaṃ vaḥ pānam annaṃ ca kim ādhve bhujyatām iti ||  BKSS_22.93

sa cānekāsanām ekām ālokya manubhūmikām 
kena kenātra bhoktavyam iti syālakam uktavān ||  BKSS_22.94

tenoktaṃ jātarūpāṅgaṃ tuṅgavidrumapādakam 
yūyaṃ madhyamam adhyādhvam āsanaṃ paṭuvāsanam ||  BKSS_22.95

ye caite dattavetrāṅge yuṣmān ubhayataḥ same 
ete jyeṣṭhakaniṣṭhau te syālakāv adhitiṣṭhataḥ ||  BKSS_22.96

pārśvayor ubhayor dīrghā yā cāsanaparaṃparā 
tavāsyām upaveṣṭavyaṃ śeṣayā syālamālayā ||  BKSS_22.97

varas tu kṣaṇam avyūhasyālam etad abhāṣata 
asmābhiḥ saha yuṣmābhir na kāryaṃ pānabhojanam ||  BKSS_22.98

gotrācāro 'yam asmākaṃ tāvat pānaṃ na sevyate 
bhujyate vāparaiḥ sārdhaṃ yāvan na pariṇīyate ||  BKSS_22.99

pariṇīya nivṛttena labdhājñena satā pituḥ 
kāryam etan na vā kāryaṃ vinādeśād guror iti ||  BKSS_22.100

evaṃ nāmety anujñātaḥ śvaśureṇa varaḥ pṛthak 
durmanāyitasaṃbandhī pūtam āhāram āharat ||  BKSS_22.101

yāte yāme ca yāminyā garjadvāditramaṇḍalaḥ 
gṛhaṃ sāgaradattasya pariṇetum agād asau ||  BKSS_22.102

tatrālambitavān vadhvāḥ sphuraccāmīkaraṃ karam 
smaran guruvaco dhīryān nirvikārakaro varaḥ ||  BKSS_22.103

sa cātrāgniṃ parikramya caṇḍaśūlākulaḥ kila 
pāṇibhyām udaraṃ dhṛtvā mumoha ca papāta ca ||  BKSS_22.104

praśāntocchvāsaniḥśvāse tasmin saṃmīlitekṣaṇe 
mūkitoddāmadhūryeṇa kranditena vijṛmbhitam ||  BKSS_22.105

śvaśrūr jāmātaraṃ dṛṣṭvā tāḍitoraḥśirās tataḥ 
uccair bhartṛsamāvasthām ākrośat kundamālikām ||  BKSS_22.106

hā hatāsi vinaṣṭāsi dhik tvāṃ pracchannarākṣasīm 
jitapradyumnarūpo 'yaṃ patir utsādito yayā ||  BKSS_22.107

tvam eva na mṛtā kasmād ahaṃ vā duḥkhabhāginī 
yayā tvaṃ sakalaṃ janma draṣṭavyāmṛtayā mṛtā ||  BKSS_22.108

kathaṃ jīvati sā yā strī bālaiva mṛtabhartṛkā 
dūrāntaragariṣṭho hi nārīṇāṃ jīvitāt patiḥ ||  BKSS_22.109

yā ca mātā sutām iṣṭāṃ cārutāśīlaśālinīm 
śaktā vidhavikāṃ draṣṭuṃ jyeṣṭhā kālasya sā svasā ||  BKSS_22.110

ityādi vilapanty eva sā ca niśceṣṭanābhavat 
hṛdayodarasaṃdhiś ca jāmātuḥ spanditaḥ śanaiḥ ||  BKSS_22.111

tataḥ paurasamūhasya jāmātari tathāvidhe 
harṣahāsāṭṭahāsānām āsīn nāntaram ambare ||  BKSS_22.112

śanakaiś ca sa niḥśvasya jihmasphuritapakṣmaṇī 
udamīlayad ātāmre locane gurutārake ||  BKSS_22.113

tataḥ sāgaradattena kṛtas tādṛṅ mahotsavaḥ 
vṛddhatālabdhaputreṇa yo nṛpeṇāpi duṣkaraḥ ||  BKSS_22.114

kim etad iti pṛṣṭaś ca sa vaidyaiḥ pratyuvāca tān 
āmāśayagataṃ śūlaṃ bādhate guru mām iti ||  BKSS_22.115

atha vāsagṛhasthasya vaidyā jāmātur ādṛtāḥ 
śūlasyāmanidānasya kṛtavantaś cikitsitam ||  BKSS_22.116

śūlair āyāsyamānasya labdhanidrasya cāntare 
tasya jāgradvadhūkasya katham apy agaman niśā ||  BKSS_22.117

nāgarātiviṣāmustākvathapānāvatarpitaḥ 
asnehālpatarāhāraḥ so 'bhavat pratyahaḥ kṛśaḥ ||  BKSS_22.118

svayaṃ bheṣajapeṣādivyāpṛtā kundamālikā 
vismṛteva vadhūlajjāṃ bhartṛmāndyabhayāturā ||  BKSS_22.119

tataḥ patim upāsīnāṃ sa kubjaḥ kundamālikām 
aṅgeṣu bhayasannāṅgīṃ kurvan kelīṃ kilāspṛśat ||  BKSS_22.120

abravīc ca vimuñcainaṃ kirāṭam apaṭuṃ viṭam 
devatāgurubhir dattaṃ kāntaṃ toṣaya mām iti ||  BKSS_22.121

athotthāya tataḥ sthānād bhartṛśayyātiraskṛtā 
keyaṃ kelir anāryeti vadhūr bhartāram abravīt ||  BKSS_22.122

sa tāṃ sasmitam āha sma mā sma grāmeyikā bhava 
kā hi nāgarikaṃmanyā hāsyāt naṭabaṭos traset ||  BKSS_22.123

dhaninām īdṛśāḥ kṣudrāḥ prāyo vācālatāphalāḥ 
na hi mūkaṃ śukaṃ kaścic ciraṃ dharati pañjare ||  BKSS_22.124

tasmāt krīḍanakād asmād abaddhabhāṣamāṇakāt 
hasataḥ spṛśataś cāṅgaṃ bhīru mā vitrasīr iti ||  BKSS_22.125

tena sā bodhitāpy evaṃ sadācārakulodbhavā 
caṇḍābhir ghaṭadāsībhis taṃ bhuktaṃ nirabhartsayat ||  BKSS_22.126

āsīc ca yajñaguptasya yāvad evaiṣa mūḍhakaḥ 
rahasyaṃ na bhinatty etat tāvan nyāyyam ito gatam ||  BKSS_22.127

taṃ kadācid abhāṣanta bhiṣajo niṣphalakriyāḥ 
pānāhāravihāreṣu kim icchati bhavān iti ||  BKSS_22.128

tataḥ kṣāmatarālāpas tān avocac cirād asau 
pitarau draṣṭum icchāmi priyaputrau priyāv iti ||  BKSS_22.129

atha sāgaradattāya vaidyair evaṃ niveditam 
evaṃ vadati jāmātā tac ca pratividhīyatām ||  BKSS_22.130

yad yad vaidyena kartavyam āmāśayacikitsitam 
kṛtam apy akṛtaṃ tat tad etasmiñ jātam āture ||  BKSS_22.131

svadeśāya tu yāto 'yaṃ bhaved api nirāmayaḥ 
jagatprasiddhisiddhaṃ hi suhṛddarśanam auṣadham ||  BKSS_22.132

dhātrīpradhānaparivāracamūsanāthām ambhodhisāradhanahāramahoṣṭrayūthām 
śyāmāṃ niśām iva kṛśena tuṣārabhāsā prāsthāpayat saha vareṇa vaṇiktanūjām ||  BKSS_22.133

prayāṇakaiś ca yāvadbhir agād rājagṛhaṃ varaḥ 
śreṣṭhī ca dviguṇān prītān prāhiṇot paricārakān ||  BKSS_22.134

anyajāmātṛvārttābhyāṃ dvābhyāṃ dvābhyāṃ prayāṇakāt 
nivartitavyaṃ yuṣmābhir iti cāsāv uvāca tān ||  BKSS_22.135

prathamād vāsakād yau ca nivṛttau paricārakau 
śreṣṭhine kathitaṃ tābhyāṃ varaḥ svastho manāg iti ||  BKSS_22.136

yathā yathā ca yāti sma vāsakān uttarottarān 
śanakaiḥ śanakair māndyam atyajat sa tathā tathā ||  BKSS_22.137

anyāt tu vāsakād anyau nivṛttaparicārakau 
varaṃ sāgaradattāya hṛṣṭapuṣṭāṅgam ākhyatām ||  BKSS_22.138

athāsāv iti harṣāndhas tyaktapātraparīkṣaṇaḥ 
ācaturvedacaṇḍālaṃ vitatāra nidhīn api ||  BKSS_22.139

kṛtrimas tu varaḥ prātas tyaktajāmātṛḍambaraḥ 
gṛhītabrāhmaṇākalpaḥ prasthitaḥ padagaḥ pathi ||  BKSS_22.140

vaiṣeṇāgantunā muktaḥ sa reje nijayā śriyā 
sendracāpataḍiddāmnā ghaneneva niśākaraḥ ||  BKSS_22.141

varapravahaṇaṃ tac ca kundamālikayāsthitam 
āruroha varākāraḥ prītaḥ kurubhakaḥ khalaḥ ||  BKSS_22.142

taṃ dṛṣṭvā vikṛtākāraṃ jitaśaṃkarakiṃkaram 
pravidhūya vadhūr aṅgaṃ locane samamīlayat ||  BKSS_22.143

vadhūvaram atha draṣṭuṃ sakalā sakutūhalā 
niragāt tyaktakartavyā javanā janatā purāt ||  BKSS_22.144

tau ca durbaddhasambandhau muktālohaguḍāv iva 
dṛṣṭvā dhutakaraiḥ paurair adhikṣiptaḥ prajāpatiḥ ||  BKSS_22.145

kāmacāreṇa kāmo 'pi tāvan naiva praśasyate 
kiṃ punar yaḥ sadācāraḥ sargahetur bhavādṛśaḥ ||  BKSS_22.146

sarvathā vāmaśīlānāṃ tvam eva parameśvaraḥ 
yenaitāv apsaraḥpretau duryojyau yojitāv iti ||  BKSS_22.147

buddhavarmāpi niryāya sarvaśreṇipuraḥsaraḥ 
vadhūm abhyanayat kāntyā jitarājagṛhaṃ gṛham ||  BKSS_22.148

aṅkasthavadhukas tatra sa cāvocat kuṭumbinīm 
iyam evāstu te putras tanayā ca vadhūr iti ||  BKSS_22.149

manyamāneṣu māneṣu vandamāneṣu bandiṣu 
naṭādiṣu ca nṛtyatsu sārkaṃ tad agamad dinam ||  BKSS_22.150

atha cakṣurmanaḥkāntam āvāsaṃ kundamālikā 
yajñaguptavayasyena kubjakena sahāviśat ||  BKSS_22.151

tatra śayyāsamīpastham āsthitā citram āsanam 
vadhūr varavayasyo 'pi tadanantaram unnatam ||  BKSS_22.152

cintayantas tataḥ tatra sarve mohāndhamānasāḥ 
amūlāgrāṇi pattrāṇi lilikhur namitānanāḥ ||  BKSS_22.153

asminn acintayat kaṣṭe vṛttānte kundamālikā 
api nāmaiṣa māṃ muktvā brāhmaṇo na vrajed iti ||  BKSS_22.154

āsīt kurubhakasyāpi vivikte rantum icchataḥ 
api nāmaiṣa niryāyād bahir vāsagṛhād iti ||  BKSS_22.155

yajñaguptas tayor buddhvā tat kālocitam iṅgitam 
gamanaṃ cātmanaḥ śreyas tato nirgantum aihata ||  BKSS_22.156

sā tam ucchalitaṃ dṛṣṭvā saviṣādam abhāṣata 
dārān āpadgatān muktvā prasthitaḥ kva bhavān iti ||  BKSS_22.157

tenoktaṃ yasya dārās tvaṃ vidhātrā parikalpitā 
āpannāsmīti mā vocas tiṣṭhantī tasya saṃnidhau ||  BKSS_22.158

tat samālabhatām eṣa tvadāliṅganacumbanam 
vayaṃ tu kharadharmāṇo bhāramātrasya bhāginaḥ ||  BKSS_22.159

ittham uktvā sa cānyābhiḥ preṣyābhiḥ saha niryayau 
anicchām aicchad ākraṣṭuṃ grāmyaḥ kurubhakaś ca tām ||  BKSS_22.160

tatas tāratarārāvaiḥ śroṇīcaraṇabhūṣaṇaiḥ 
vyāharantīva taṃ vipraṃ nirjagāma javena sā ||  BKSS_22.161

mattapramattapaure ca nṛtyadbhṛtyanirantare 
yajñaguptas tayā naiva dṛṣṭas tatra gṛhāṅgaṇe ||  BKSS_22.162

eṣa yāty eṣa yātīti sādṛśyabhrāntivañcitā 
yaṃ kaṃcid api sā yāntam anvayāsīt tadāśayā ||  BKSS_22.163

rabhasena ca niryāya rathyāpatham avātarat 
hiṇḍīvāditrabhītā ca kumbhakārakuṭīgamāt ||  BKSS_22.164

tatra kāpālikaṃ dṛṣṭvā suṣuptaṃ madamūrchayā 
suśliṣṭā hanta rakṣeyam ity adhyavasitaṃ tayā ||  BKSS_22.165

athābharaṇam unmucya mahāsāraṃ śarīrataḥ 
abhyastavaṇigācārā babandha dṛḍham ambare ||  BKSS_22.166

khaṭvāṅgādikam ādāya kāpālikaparicchadam 
ghūrṇamānā madād grāmaṃ bāhyaṃ niragamat purāt ||  BKSS_22.167

tatra ca brāhmaṇī kācit tayā śvetaśiroruhā 
svagṛhālindakāsīnā dṛṣṭā karpāsakarttrikā ||  BKSS_22.168

ekākiny eva sā daivaṃ ninditvā karuṇasvanā 
dhik kṣudraṃ buddhavarmāṇam iti sakrodham abravīt ||  BKSS_22.169

tām apṛcchad asāv ārye nirvyājaguṇaśālinaḥ 
sādhoḥ kiṃ duṣkṛtaṃ tasya nindyate yad asāv iti ||  BKSS_22.170

tayoktam atimugdho vā dhūrto vā bhagavann asi 
tadīyaṃ duṣkṛtaṃ yena prakāśam api na śrutam ||  BKSS_22.171

atha vā śroṣyati bhavān anyatas tat suduḥśravam 
mādṛśī tu na śaktaiva vaktuṃ prakṛtikātarā ||  BKSS_22.172

yāvac cedam asāv āha tāvad uccais tarāṃ pure 
ḍiṇḍimadhvanisaṃbhinnā paribabhrāma ghoṣaṇā ||  BKSS_22.173

aho rājasamādeśo yo vadhūṃ buddhavarmaṇaḥ 
nāgaraḥ kaścid ācaṣṭe sa dāridryeṇa mucyate ||  BKSS_22.174

yaḥ punaḥ svagṛhe mohāt pracchādayati taṃ nṛpaḥ 
pāṭayaty adhanaṃ kṛtvā dāruṇaiḥ krakacair iti ||  BKSS_22.175

athedaṃ brāhmaṇī śrutvā netrāmbuplāvitānanā 
paritoṣaparādhīnā jahāsa ca ruroda ca ||  BKSS_22.176

abravīc ca kim āścaryaṃ yad ujjayaniko janaḥ 
nātisaṃdhīyate dhūrtair mūladevasamair iti ||  BKSS_22.177

sādhu sādhu mahāprājñe sujāte kundamālike 
yayā sakubjakaḥ pāpo buddhavarmātisaṃdhitaḥ ||  BKSS_22.178

yathā rājagṛhaṃ putri tvayedaṃ sukham āsitam 
yajñaguptena saṃgamya tvayāpi sthīyatāṃ tathā ||  BKSS_22.179

ityādi bruvatīṃ śrutvā cintayām āsa tām asau 
niṣkāraṇajanany eṣā gopāyiṣyati mām iti ||  BKSS_22.180

śanaiś cākathayat tasyai vṛttaṃ vṛttāntam ātmanaḥ 
gāḍham āliṅgya sā caināṃ prītā prāveśayad gṛham ||  BKSS_22.181

avatārya ca tatrāsyās tāṃ kāpālikataṇḍikām 
tadbhāraparikhinnāni gātrāṇi paryavāhayat ||  BKSS_22.182

abhyajya snapayitvā ca sukhoṣṇaiḥ salilair asau 
sthūlaceladalāstīrṇe śayane samaveśayat ||  BKSS_22.183

paridhāya ca tām eva bībhatsām asthiśṛṅkhalām 
bhrāmyatsaṃbhrāntapauraṃ tat sā prātaḥ prāviśat puram ||  BKSS_22.184

kiṃnimittam ayaṃ lokaḥ saṃcaraty ākulākulaḥ 
iti pṛṣṭavatī kaṃcid asau puranivāsinam ||  BKSS_22.185

tenoktam iha ca sthāne śreṣṭhino buddhavarmaṇaḥ 
putraḥ kurubhako nāma svanāmavikṛtākṛtiḥ ||  BKSS_22.186

tasmai cānyena ṣaṇḍhena pariṇīya dvijanmanā 
śailūṣeṇeva lubdhena svabhāryā pratipāditā ||  BKSS_22.187

sā taṃ kurubhakaṃ tyaktvā mārgayantī ca taṃ dvijam 
pradoṣe kvāpy apakrāntā lokas tenāyam ākulaḥ ||  BKSS_22.188

tatas tatas tayā śrutvā sāntaḥsmitamudāhṛtam 
bhadra ṣaṇḍhasya tasyāśu gṛhaṃ nayata mām iti ||  BKSS_22.189

tatas tanmadhurālāparaktapaurapuraḥsarā 
yajñaguptagṛhaṃ prāpad brahmanirghoṣabhūṣaṇam ||  BKSS_22.190

tatra cāgnigṛhadvāri vyākhyānakaraṇākulam 
sāntevāsinam āsīnaṃ yajñaguptaṃ dadarśa sā ||  BKSS_22.191

tato nidhāya khaṭvāṅgaṃ racitasvastikāsanā 
ko 'yaṃ vyākhyāyate grantha ity apṛcchat samatsarā ||  BKSS_22.192

so 'bravīd bhagavann eṣā mānavī dharmasaṃhitā 
etasyāṃ cāturāśramyaṃ cāturvarṇyaṃ ca varṇyate ||  BKSS_22.193

tayoktaṃ kim alīkena na hīyaṃ dharmasaṃhitā 
lokāyatam idaṃ manye nirmaryādajanapriyam ||  BKSS_22.194

kva dharmasaṃhitā kvedam adharmacaritaṃ tava 
na hi vaidyaḥ svaśāstrajñaḥ kuṣṭhī māṃsaṃ niṣevate ||  BKSS_22.195

vyācakhyānena vipreṇa mānavīṃ dharmasaṃhitām 
vyatikrāntasavarṇena pariṇītā varā tvayā ||  BKSS_22.196

sā cākhaṇḍaśarīreṇa surūpeṇa kalāvidā 
yūnā ca kāṇakuṇṭhāya matkuṇāya kilārpitā ||  BKSS_22.197

tan māheśvara pṛcchāmi kim artham idam īdṛśam 
tvayā kṛtam akartavyaṃ yuktaṃ cet kathyatām iti ||  BKSS_22.198

so 'bravīd bhagavan yuktam ayuktaṃ vā bhavatv idam 
vidheyair avikāryārthād guruvākyād anuṣṭhitam ||  BKSS_22.199

tathā hi jāmadagnyena durlaṅghyād vacanāt pituḥ 
mātuḥ kṛttaṃ śiras tatra kim āha bhagavān iti ||  BKSS_22.200

tayoktaṃ divyavṛttāntā nādivyasya nidarśanam 
na hi rudreṇa pīteti pibanti brāhmaṇāḥ surām ||  BKSS_22.201

na ca prājñena kartavyaṃ sarvam eva guror vacaḥ 
guruḥ kiṃ nāma na brūyād duḥkhakrodhādibādhitaḥ ||  BKSS_22.202

tīvraśūlāturaśirāḥ putraṃ brūyāt pitā yadi 
śiro me chinddhi putreti kiṃ kāryaṃ tena tat tathā ||  BKSS_22.203

yac ca mātuḥ śiraḥ kṛttaṃ rāmeṇa vacanāt pituḥ 
tat tasyaiva prabhāvena sadyaḥ saṃghaṭitaṃ punaḥ ||  BKSS_22.204

tvayā tu guruvākyena kṛtākartavyakarmaṇā 
divyaprabhāvahīnena tat kathaṃ kāryam anyathā ||  BKSS_22.205

idānīm api tām eva bhavān vineṣyati priyām 
guruvākyaṃ kṛtaṃ pūrvaṃ yad gataṃ gatam eva tat ||  BKSS_22.206

tasyām ityuktavākyāyām asāv āsīn niruttaraḥ 
vādivācye hi nirdoṣe kiṃ vācyaṃ prativādinaḥ ||  BKSS_22.207

evaṃ ca ciram āsitvā nabhomadhyagate ravau 
bhikṣāvelāpadeśena tam āmantyoccacāla sā ||  BKSS_22.208

tena coktā svam evedam ṛddhimac ca gṛhaṃ tava 
tenātraiva sadāhāraṃ karotu bhagavān iti ||  BKSS_22.209

tatas tayā vihasyoktaṃ nāstikasya bhavādṛśaḥ 
asaṃbhojyam abhojyatvād annaṃ kāpālikair api ||  BKSS_22.210

kṛtvāpi tu mahat pāpaṃ paścāt tāpaṃ karoti yaḥ 
punaḥsaṃvaraṇaṃ cāsau yāti bhojyānnatām iti ||  BKSS_22.211

evamādi tam uktvāsau gatvā ca brāhmaṇīgṛham 
apanīya ca taṃ veṣam ācaran majjanādikam ||  BKSS_22.212

taṃ ca kāpālikaṃ kalpaṃ sāyam ādāya sā punaḥ 
yajñaguptagṛhaṃ gatvā dinaśe.am ayāpayat ||  BKSS_22.213

annakālaṃ ca rātriṃ ca nayantī brāhmaṇīgṛhe 
śeṣaṃ ca yajñaguptasya sānayad divasān bahūn ||  BKSS_22.214

kadācic cābhavat tasyās tṛṣṇāvaśagacetasā 
akāryam idam etena kṛtaṃ karma dvijanmanā ||  BKSS_22.215

tena śakyo mayānetum ayaṃ darśitatṛṣṇayā 
kārye hi sulabhopāye na muhyanti sumedhasaḥ ||  BKSS_22.216

atha muktālatām ekām aruṇāṃ taralāṃśubhiḥ 
asau vikrāpayām āsa tayā brāhmaṇavṛddhayā ||  BKSS_22.217

hemarūpyaṃ ca tanmūlyam āhatānāhataṃ śuci 
tāmrakumbhayuganyastaṃ sīmānte nihitaṃ tayā ||  BKSS_22.218

atha dhātukriyāvādanidhivādāśrayair asau 
ālāpaiś ciram āsitvā yajñaguptam abhāṣata ||  BKSS_22.219

ekarātraṃ vased grāme pañcarātraṃ muniḥ pure 
iti pravrajitācāram etaṃ veda bhavān iti ||  BKSS_22.220

etāvantam ahaṃ kālaṃ vatsa rājagṛhe sthitaḥ 
tyaktapravrajitācāras tad abhavat prītivañcitaḥ ||  BKSS_22.221

gṛhiṇo 'pi hi sīdanti snehaśṛṅkhalayantritāḥ 
viraktāḥ svaśarīre 'pi niḥsaṅgāḥ kiṃ mumukṣavaḥ ||  BKSS_22.222

tena vārāṇasīṃ gantum aham icchāmi saṃprati 
tīrthadarśanatantrā hi somasiddhāntavādinaḥ ||  BKSS_22.223

anyac cāhaṃ vijānāmi dāridryavyādhivaidyakam 
mahākālamataṃ nāma nidhānotpāṭanāgamam ||  BKSS_22.224

mayā ca dhyānakhinnena vanānte parisarpatā 
ujjvalair lakṣitaś cihnaiḥ kenāpi nihito nidhiḥ ||  BKSS_22.225

yadi cāsti mayi prītis tataḥ svīkriyatām asau 
saphalāḥ khalu saṃparkāḥ sādhubhis tvādṛśair iti ||  BKSS_22.226

yajñaguptas tam utkhāya nidhiṃ tatsahitas tataḥ 
sadhīrāptataracchāttraḥ pracchannaṃ gṛham ānayat ||  BKSS_22.227

tatra pitre nidhānaṃ tat prītaḥ kathitavān asau 
mahākālamatajñātvaṃ tasya kāpālikasya ca ||  BKSS_22.228

tam uvāca pitā putraṃ tyaktvā vedān anarthakān 
mahābhiks.or mahājñānaṃ mahākālamataṃ paṭha ||  BKSS_22.229

divyaṃ cakṣur idaṃ tāta mahākālamataṃ matam 
nidhigarbhāṃ naro yena chidrāṃ paśyati medinīm ||  BKSS_22.230

mahāpāśupatas tasmān mahākāla iva tvayā 
mahākālamatasyārthe yatnād ārādhyatām iti ||  BKSS_22.231

iti protsāhitas tena mahākālamatārthinā 
yajñagupto bravīti sma prasthitāṃ kundamālikām ||  BKSS_22.232

aham apy anugacchāmi bhavantaṃ tīrtham asthiram 
dṛṣṭādṛṣṭamahāśreyaḥkāraṇaṃ mādṛśām iti ||  BKSS_22.233

tayā tu vāryamāṇo 'pi vācā mandaprayatnayā 
mahākālamataprepsur asau naiva nivṛttavān ||  BKSS_22.234

atha vārāṇasīṃ gatvā yajñaguptāya sā dadau 
ratnaṃ nātimahāmūlyam iti cainam abhāṣata ||  BKSS_22.235

asya ratnasya mūlyena yathāsukham ihāsyatām 
na tu tāruṇyamūḍhena saṃbhāṣyā gaṇikā tvayā ||  BKSS_22.236

tvādṛṅ navadaśaprāyaḥ śrotriyaḥ sakutūhalaḥ 
veśyāvaśyaḥ svadārāṇāṃ yāty avaśyam avaśyatām ||  BKSS_22.237

gaṇikāḍākinībhiś ca pītasarvāṅgalohitaḥ 
yaj jīvati tad āścaryaṃ kva dharmaḥ kva yaśaḥsukhe ||  BKSS_22.238

ityādim ādeśam asau tadīyaṃ tathety anujñāya tathā cakāra 
ārādhyavākyāni hi bhūtikāmāḥ sevāvidhijñā na vikalpayanti ||  BKSS_22.239

caturaḥ pañca vā māsān vārāṇasyāṃ vihṛtya tau 
naimiṣaṃ jagmatus tasmād gaṅgādvāraṃ tataḥ kurūn ||  BKSS_22.240

kurubhyaḥ puṣkaraṃ tatra gamayitvā ghanāgamam 
kārttikānte mahāpuṇyaṃ dṛṣṭavantau mahālayam ||  BKSS_22.241

yajñaguptam athāvocad ekadā kundamālikā 
bahudraviṇam utpādya dadāmi bhavate nidhim ||  BKSS_22.242

tam ādāya gṛhān gaccha dṛṣṭādṛṣṭārthasādhanam 
trivargeṇa hi yujyante gṛhasthā gṛhamedhinaḥ ||  BKSS_22.243

aśrutaśrutayo mūḍhāraṇḍā nirvasavo 'pi vā 
bhavanti khalu dharmārthaṃ tīrthayātrāparāyaṇāḥ ||  BKSS_22.244

aham apy adhunā gacchāmy avantinagarīṃ prati 
sā hi kāpālikālīnā gaṇikānām ivākaraḥ ||  BKSS_22.245

mahāpāśupatās tatra niśātaśitapaṭṭiśāḥ 
yātrāyāṃ kila yudhyante yuddhamātraprayojanāḥ ||  BKSS_22.246

tatra kāpālikaḥ kaścin nihanyād api māṃ balī 
kākatālīyamokṣā hi śastrapañjaracāriṇaḥ ||  BKSS_22.247

ujjayanyāṃ ca yat pāpaṃ duṣkṛtaṃ kṛtavān asi 
svargavad brahmaghātena tena sā durgamā tvayā ||  BKSS_22.248

tenāyāsaphalaṃ tatra viśaṅke gamanaṃ tava 
prāvṛtya ca tataḥ paśya sanidhiḥ pitarāv iti ||  BKSS_22.249

āsīc cāsya prasannau me pādāv asya mahātmanaḥ 
hanta saṃprati saṃprāptaṃ mahākālamataṃ mayā ||  BKSS_22.250

loko hi prāṇasaṃdehe prāṇadhāraṇakāraṇam 
sarvam apy ujjhati sphītaṃ kim u grantham anarthakam ||  BKSS_22.251

ciram ārādhitaś cāyaṃ nirapekṣaḥ svajīvite 
mahākālamataṃ tan me kathaṃ nāma na dāsyati ||  BKSS_22.252

yaṃ ca doṣam ahaṃ tatra kṛtavān guruśāsanāt 
tasya pracchādanopāyo yat kiṃcid iva tucchakaḥ ||  BKSS_22.253

māṃ devakulakoṇeṣu līnaṃ kālapaṭaccaram 
paruṣākulakeśaṃ ca na kaścil lakṣayaiṣyati ||  BKSS_22.254

yuktam ityādi nirdhārya so 'bravīt kundamālikām 
kiṃ cāntevāsināṃ yuktaṃ moktum ācāryam āpadi ||  BKSS_22.255

yā gatir bhavataḥ saiva mamāpi sahacāriṇaḥ 
na hi gacchati pūrṇendau kalaṅko 'sya na gacchati ||  BKSS_22.256

ityādi vadato valgu jātasaṃmadamānasā 
anujñātavatī tasya gamanaṃ kundamālikā ||  BKSS_22.257

athāvantipurīṃ gatvā yajñaguptam uvāca sā 
iha bhadravaṭe bhadra vinayasva pathiśramam ||  BKSS_22.258

āgacchāmi nidhiṃ dṛṣṭvā nihitaṃ kenacit kvacit 
yāvat tāvat tvayotkaṇṭhā na kāryā mām apaśyatā ||  BKSS_22.259

ujjayanyāṃ nidhānāni durlabhāni yatas tataḥ 
āśaṅke ciram ātmānaṃ paribhrāntam itas tataḥ ||  BKSS_22.260

āyuṣmantaḥ prajāvanto apitṛvanto 'pi vā samāḥ 
na hy aujjayanakāḥ paurāḥ sthirān nidadhate nidhīn ||  BKSS_22.261

evamādi tam uktvāsau gatvā siprāsarittaṭam 
muktvā kāpālikākalpam amalām akarot tanum ||  BKSS_22.262

kundaśubhraparīdhānā śaṅkhasphaṭikamaṇḍanā 
śaraddyaur iva sābhāsīj jyotsnātārākulākulā ||  BKSS_22.263

bhinnavarṇāṃ ca bhindantī stanābhyāṃ kaṇṭhakaṇṭhikām 
jālaśikyasthitālābūḥ sā pratasthe sapiṇḍikā ||  BKSS_22.264

tataḥ kāpālikā mattāḥ pibanto baddhamaṇḍalāḥ 
vyāharanti sma tām uccaiḥ kuñcitāṅgulipāṇayaḥ ||  BKSS_22.265

ehy ehi taralāpāṅgi yas te kāpālikaḥ priyaḥ 
tena sārdhaṃ yathāśraddhaṃ pānam āsevyatām iti ||  BKSS_22.266

tatas tatrāpi sā tebhyaḥ prakṛtyā pratibhāvatī 
tān atidrutayā gatyā jagāma ca jagāda ca ||  BKSS_22.267

paśyantīṃ ca ramaṇīyāṃ spṛśyamānāṃ ca bhīṣaṇām 
alaṃ bhagavatāṃ dṛṣṭvā māṃ dṛṣṭiviṣakanyakām ||  BKSS_22.268

patir mama hi gandharvaḥ krūratājitarākṣasaḥ 
īrṣyāvān apramattaś ca sadā rakṣati mām asau ||  BKSS_22.269

tena mām abhiyuñjānā kandarpaśaratāḍitā 
yameneva kṣayaṃ nītā koṭir yuṣmādṛśām iti ||  BKSS_22.270

tataḥ kāpālikair uktam uktaṃ yad anayā śriyā 
tan na kevalam etasyām adhikaṃ copapadyate ||  BKSS_22.271

trailokye 'nidratāhetor asyāḥ kāntākṛteḥ kṛte 
āścaryaṃ yan na yudhyante brahmaviṣṇumaheśvarāḥ ||  BKSS_22.272

tasmād gandharvam anyaṃ vā kaṃcit trailokyasundaram 
anugṛhṇātu sasnehair iyam ālokitair iti ||  BKSS_22.273

tataḥ sā parikarṣantī sapāṣaṇḍigaṇā purīm 
āśīḥkalakalonnītam agacchad bhavanaṃ pituḥ ||  BKSS_22.274

hṛṣṭārthe vargasaṃbādhaṃ saptakakṣaṃ praviśya tat 
mātur vāsagṛhadvāri bhikṣāṃ dehīti cābravīt ||  BKSS_22.275

gṛhād gṛhītabhikṣā ca niryāya paricārikā 
āśiraścaraṇāṅguṣṭham apaśyat kundamālikām ||  BKSS_22.276

cirāc ca pratyabhijñāya ghnatī sahṛdayaṃ śiraḥ 
praviśya kathayām āsa svāminyai śanakair asau ||  BKSS_22.277

utsannāsi vinaṣṭāsi yasyās te dharaṇīdhṛtā 
śirīṣāmālikālolā duhitā kundamālikā ||  BKSS_22.278

sā hi kāpālikākalpakalaṅkāṃ dadhatī tanum 
iyaṃ tiṣṭhati te dvāri svayaṃ vā dṛśyatām iti ||  BKSS_22.279

idam ākarṇya niṣkrāntā sā tāṃ dṛṣṭvā tathāvidhām 
vācyatām anapekṣyaiva snehād etac cacāra sā ||  BKSS_22.280

bibheda lavaśaḥ picchaṃ kapālaṃ ca kapālaśaḥ 
ciccheda guḍikāṃ śaśvat śaṅkhasphatikamaṇḍanam ||  BKSS_22.281

pāṭayitvā ca tāṃ tasyās tantuśaḥ kaṇṭhakaṇṭhikām 
maṅgalasnānaśuddhāntāṃ śuddhāntam anayat tataḥ ||  BKSS_22.282

tatrainām abravīn mātā mātarviśrabdham ucyatām 
kim etad evam eveti sā tatas tām abhāṣata ||  BKSS_22.283

akasmād bhrāntir ambāyāḥ kathaṃ tava sutā satī 
asatībhir api kṣiptaṃ caret kāpālikavratam ||  BKSS_22.284

āstāṃ tāvat kathā ceyaṃ tātapādān ihāhvaya 
asti me guru kartavyaṃ sādhyate tac ca tair iti ||  BKSS_22.285

atha sāgaradattas tām ālokya vyāhṛtāgataḥ 
kiṃ kim etat kathaṃ ceti śaśaṅke viṣasāda ca ||  BKSS_22.286

taṃ ca dṛṣṭvā tathābhūtam atrastā kundamālikā 
āśvāsayitum āliṅgya vavande vijahāsa ca ||  BKSS_22.287

abravīc cainam āśvastam āste bhadravaṭāśrame 
jāmātā tava sa syālais tasmād ānāyyatām iti ||  BKSS_22.288

tadādiṣṭaiś ca saṃrabdhair gṛhītaḥ syālakair asau 
labdho 'si putracaureti mṛṣā paruṣabhāṣibhiḥ ||  BKSS_22.289

kiṃ tiṣṭhasi śaṭhottiṣṭha pratiṣṭha svapuraṃ prati 
tvām āhūyati rājeti sasmitāś cainam abruvan ||  BKSS_22.290

tatas tān pratyabhijñāya saṃbhāvya vadhabandhane 
mānastokam ṛcaṃ japtvā śikhābandhaṃ cakāra saḥ ||  BKSS_22.291

sasāntvaṃ cābravīd aṅga kṣaṇam etad udīkṣyatām 
mama kāpāliko mitraṃ yāvad āyāty asāv iti ||  BKSS_22.292

sa tais tāraṃ vihasyoktas tvaṃ yan mitram udīkṣase 
sa gataḥ prathamaṃ tatra tenaiva grāhito bhavān ||  BKSS_22.293

niṣprayojanasauhārdāvacaḥsadṛ/acetasaḥ 
suhṛdo 'pi virajyante khalānāṃ tvādṛśām iti ||  BKSS_22.294

taṃ viṣaṇṇaṃ prahṛṣṭās te mūkaṃ bahupaṭusvanāḥ 
gṛhītvā gṛham ājagmuḥ prītabandhujanāvṛtam ||  BKSS_22.295

tatra sāgaradattena prītikaṇṭakitatvacā 
pariṣvaktasya jāmātuḥ saprāṇam abhavad vapuḥ ||  BKSS_22.296

kṛtārghādisaparyaś ca sa nivartitabhojanaḥ 
adhyaśeta mahāśayyāṃ ramyamaṇḍapasaṃstṛtām ||  BKSS_22.297

tatrāsya śvaśurau syālāḥ syālabhāryāś ca sātmajāḥ 
āptāś ca śreṣṭhinaḥ paurāḥ paritaḥ samupāviśan ||  BKSS_22.298

sāthāgacchad vaṇikkanyā madhurābharaṇakvaṇā 
vācālakalahaṃseva niṣkalaṅkāmbarā śarat ||  BKSS_22.299

guravaḥ satkṛtā mūrdhnā vācā savayasas tayā 
yajñaguptaḥ punar dṛṣṭyā sarāgāñjanagarbhayā ||  BKSS_22.300

adhyāsya ca puraḥ pitror asau vāmanam āsanam 
vivāhādiyathāvṛttam ātmavṛttaṃ nyavedayat ||  BKSS_22.301

āsīc ca yajñaguptasya dhig dhiṅ me viphalāḥ kalāḥ 
dvyaṅgulaprajñayā yo ahaṃ vañcitaḥ kulakanyayā ||  BKSS_22.302

atha vā dvyaṅgulaprajñāḥ puruṣā eva mādṛśāḥ 
kuśāgrīyadhiyo yoṣāyāsāṃ karmesam īdṛśam ||  BKSS_22.303

kim ataḥ paramāścaryaṃ yan nāgarikayānayā 
tiṣṭhatāṃ gatisaṃsthāne svaro 'pi parivartitaḥ ||  BKSS_22.304

virāṭanagare pārthaiḥ kathaṃ mūḍhātmabhiḥ sthitam 
iti ye vicikitseyus teṣām eṣā nidarśanam ||  BKSS_22.305

sarvathā guruvākyena yan mayā caritaṃ mahat 
tasmād asmy anayaivādya mocitaḥ pātakād iti ||  BKSS_22.306

vṛttāntaṃ caitad ākarṇya prahṛṣṭena mahībhṛtā 
sahajāmātṛkānītā svagṛhaṃ kundamālikā ||  BKSS_22.307

tasmin bahumahāgrāmaṃ dānaṃ bahusuvarṇakam 
sa dattvā yajñaguptāya sasmitas tām abhāṣata ||  BKSS_22.308

yathā dvijātikarmabhyo na hīyate patis tava 
tvayā dhīratayā putri tathā saṃpādyatām iti ||  BKSS_22.309

tayātidhairyāṅkuśavāriterṣyayā dvijātikanyāṃ pariṇāyitaḥ patiḥ 
na hi kṣitīśān avilaṅghyaśāsanān vilaṅghayanti priyajīvitaśriyaḥ ||  BKSS_22.310

dvijātikanyāṃ ratiputrakāmyayā sukhāya śuddhāya ca kundamālikām 
niṣevamānaḥ sukṛtaṃ ca saṃtataṃ nināya vipraḥ saphalaṃ samāśatam ||  BKSS_22.311

paugaṇḍāya vitīrṇayāpi vidhinā yasmād vaṇikkanyayā citropāyaparaṃparācaturayā prāptaḥ patir vāñchitaḥ 
saṃtoṣakṣatasattvasattvadayitaḥ saṃsevitaḥ kātarais tasmāt pauruṣamārutena balinā daivādrir unmūlitaḥ ||  BKSS_22.312

ity ākhyāya kathitau ca mithaḥ pravrajitau gatau 
drutapravahaṇārūḍho gomukhaś ca parāgataḥ ||  BKSS_23.1

mām avocat sa vanditvā prītidāsaḥ punarvasuḥ 
sarvanāgarakaśreṇigrāmaṇīr dṛśyatām iti ||  BKSS_23.2

atha praṇatam adrākṣam anulbaṇavibhūṣaṇam 
yuvānam api vainītyāl lajjitasthaviraṃ naram ||  BKSS_23.3

gomukhākhyātamāhātmyaṃ taṃ cāliṅgitavān aham 
saṃbhāvitaguṇāḥ sadbhir arhanty eva ca satkriyām ||  BKSS_23.4

atha yānaṃ samāruhya tat punarvasuvāhakam 
sāṃyātrika ivāmbhodhiṃ tadāvāsam avātaram ||  BKSS_23.5

sevitāhāraparyantaśarīrasthitisādhanaḥ 
dinaśeṣaṃ nayāmi sma gītiśrutivinodanaḥ ||  BKSS_23.6

tataḥ suptajane kāle pṛṣṭavān asmi gomukham 
katham eṣa tvayā prāptaḥ suhṛd ity atha so 'bravīt ||  BKSS_23.7

śrūyatām asty ahaṃ yuṣmān vanditvā punar āgataḥ 
na ca kaṃcana paśyāmi yogyam āśrayadāyinam ||  BKSS_23.8

tataś cintitavān asmi dhanavidyādidāyinām 
saṃbhavaḥ sarvasādhūnāṃ nāsti rājakulād ṛte ||  BKSS_23.9

yogakṣemaprayuktā hi prāyaḥ sajjanasaṃsadaḥ 
rājadvāraṃ vigāhante samudram iva sindhavaḥ ||  BKSS_23.10

rājadvāraṃ tato gatvā yāciṣye kaṃcid āśrayam 
rājadvāraṃ hi kāryāṇāṃ dvāram uktaṃ budhair iti ||  BKSS_23.11

nigrahānugrahaprāptalokakolāhalākulam 
tad gatvā smṛtavān asmi pretādhipadhanādhipau ||  BKSS_23.12

mahāmanuṣyacaritaḥ puruṣo 'yaṃ vibhāvyate 
āśrayaprārthanā tasmān nāsmin saṃpadyate mṛṣā ||  BKSS_23.13

ayam anyaḥ suveṣo 'pi kīnāśavirasākṛtiḥ 
tena saṃbhāvyate nāsmāt prārthanāphalam aṇv api ||  BKSS_23.14

puruṣaṃ puruṣaṃ tatra ciram itthaṃ vicārayan 
abhyantarāt pratīhāraṃ dṛṣṭavān asmi nirgatam ||  BKSS_23.15

svastikāranamaskārajyotkārān sa ca kāryiṇām 
pratimānitavān sarvān sakṛn namitamastakaḥ ||  BKSS_23.16

atha vijñāpanāmātraṃ paśyadbhiḥ kāryasādhanam 
kāryibhir yugapat tatra kāryavijñāpanā kṛtā ||  BKSS_23.17

tebhyas tenāpi sāmānyam ekam evottaraṃ kṛtam 
bhavataḥ sumukho rājā mā tvariṣṭa bhavān iti ||  BKSS_23.18

sa pratīhāraveṣaṃ ca vārabāṇādim aṅgataḥ 
avatārya samīpasthe nyastavān paricārake ||  BKSS_23.19

taṃ ca dṛṣṭvā samāptaiva samāśrayagaveṣaṇā 
na hi dṛṣṭasuvarṇādriḥ tāmraṃ dhamati vātikaḥ ||  BKSS_23.20

svastikṛtvā tatas tasmai svagṛhān pratigacchate 
māṃ muhuḥ paśyatā prītyā tenaiva sahito 'gamam ||  BKSS_23.21

gṛhe ca kṛtasatkāram asau mām anuyuktavān 
āgacchati kutaḥ kiṃ vā mad icchati bhavān iti ||  BKSS_23.22

mayoktaṃ bhrātarāv āvāṃ dvijau dvāv āgamārthinau 
vidyāsthānam idaṃ śrutvā avantideśāt samāgatau ||  BKSS_23.23

iha vāsitum icchāvo yuṣmatkṛtaparigrahau 
balavattaragupto hi kṛśo 'pi balavān iti ||  BKSS_23.24

tenoktaṃ tvādṛśām etad guṇagrahaṇakāṅkṣiṇām 
agrāmyālāparūpāṇāṃ svagṛhaṃ bhavatām iti ||  BKSS_23.25

muhūrtaṃ tatra cāsīnaḥ śrutavān aham utthitam 
kṣubhitāmbhodhikallolakolāhalam iva kṣaṇam ||  BKSS_23.26

māṃ tadākarṇanotkarṇam asau sasmitam uktavān 
kiṃ tvam etan na vettheti na vedeti mayoditam ||  BKSS_23.27

ayaṃ punarvasur nāma dātā vāṇijadārakaḥ 
vṛtaḥ kitavasaṃghena dīvyati dyūtamaṇḍape ||  BKSS_23.28

yadā vijayate dyūte sa sarvaṃ draviṇaṃ tadā 
vitaraty arthivargāya tasyaiṣa tumulo dhvaniḥ ||  BKSS_23.29

jīyamāne punas tasmiñ jānumūrdhasthamastakāḥ 
viṣādamuṣitālāpādhyāyanti śivam arthinaḥ ||  BKSS_23.30

yadi kautūhalaṃ tatra tato 'sau dṛśyatām iti 
pratīhāreṇa kathite tataś cintitavān aham ||  BKSS_23.31

nītividyāvayovṛddhair amātyaiḥ kiṃ prayojanam 
yeṣāṃ yantritavākkāyair agrato duḥkham āsyate ||  BKSS_23.32

yaḥ samānavayaḥśīlo muktahastaḥ sakiṃcana 
vyasanī ca svatantraś ca so 'smākam adhunā suhṛt ||  BKSS_23.33

tasmād dyūtasabhām eva yāmi draṣṭuṃ punarvasum 
nirdhāryeti tam āmantrya dyūtakārasabhām agām ||  BKSS_23.34

sākīrṇā devanavyagraiḥ sabhā kitavacandrakaiḥ 
sarasīvāmiṣāsvādagṛddhair bakakadambakaiḥ ||  BKSS_23.35

tatrānyatamayor akṣān dīvyator akṣadhūrtayoḥ 
akṣaḥ koṇena patitaḥ saṃdigdhapadapañcakaḥ ||  BKSS_23.36

pañcako 'yaṃ padaṃ nedaṃ padam etan na pañcakaḥ 
iti jātā tayoḥ spardhā parasparajayaiṣiṇoḥ ||  BKSS_23.37

tayor ekatareṇoktaṃ madhyasthaḥ pṛcchyatām iti 
pratyuktam itareṇāpi yathecchasi tathāstv iti ||  BKSS_23.38

athaikaḥ puruṣaḥ prāṃśuḥ pṛṣṭas tābhyām anāgaraḥ 
katarat paśyasi spaṣṭaṃ padapañcakayor iti ||  BKSS_23.39

tatra cānyatamenoccair uktam utkṣiptapāṇinā 
dīrghatvād eṣa nirbuddhir ato 'nyaḥ pṛcchyatām iti ||  BKSS_23.40

tataḥ pṛṣṭo 'paro hrasvaḥ so 'pi tena nivāritaḥ 
nedṛśāḥ praśnam arhanti bahudoṣā hi khaṭvakāḥ ||  BKSS_23.41

atha māṃ dṛṣṭavantau tau pṛṣṭavantau ca sādaram 
sādho yadi na doṣo 'sti tato nau chinddhi saṃśayam ||  BKSS_23.42

tvaṃ na dīrgho na ca hrasvas tasmāt prājño na duṣṭadhīḥ 
tena madhyapramāṇatvād gaccha madhyasthatām iti ||  BKSS_23.43

cintitaṃ ca mayā kaṣṭaḥ khalasaṃdigdhanirṇayaḥ 
pāradraviṇagṛddheṣu kitaveṣu viśeṣataḥ ||  BKSS_23.44

avaśyaṃ tu kalājñānaṃ khyāpanīyaṃ kalāvidā 
aprakāśaṃ hi vijñānaṃ kṛpaṇārthanirarthakam ||  BKSS_23.45

na ca dyūtakalānyatra kitavebhyaḥ prakāśyate 
na hi prayuñjate prājñāḥ veśād anyatra vaiśikam ||  BKSS_23.46

dyūte jeṣyati yaś cātra sa me mitraṃ bhaviṣyati 
dhanavanmitralābhaṃ hi nidhilābhādikaṃ viduḥ ||  BKSS_23.47

ityādi bahu niścitya puras teṣāṃ savistaram 
akṣāṣṭāpadaśārīṇām ākhyaṃ bhūmeś ca lakṣaṇam ||  BKSS_23.48

tataḥ saṃdigdhapātasya tasyāhaṃ koṇapātinaḥ 
supiṣṭamiṣṭakākṣodam akṣasyopari dattavān ||  BKSS_23.49

athāsāv iṣṭakākṣodaḥ padasyopari yo 'patat 
so 'patat sakalo bhūmau pañcakasyopari sthitaḥ ||  BKSS_23.50

tatas tān uktavān asmi yo bhāgaḥ pañcakāṅkitaḥ 
tasyottānatvam utkṛṣṭaṃ kṣodas tatra yataḥ sthitaḥ ||  BKSS_23.51

etāvan mama vijñānam ity uktvāvasthite mayi 
aho sādhv iti nirghoṣaḥ samantāt sahasotthitaḥ ||  BKSS_23.52

tatas tatroditaṃ kaiścid ayam akṣaviśāradau 
dhruvaṃ vijayate dūrān nalakuntīsutāv iti ||  BKSS_23.53

te 'paraiḥ kupitair uktājitau nalayudhiṣṭhirau 
ayaṃ jayati jetārāv api puṣakarasaubalau ||  BKSS_23.54

iti praśasyamānaṃ māṃ tiryag dṛṣṭvā samatsaraḥ 
padavādī jito yo 'sāv asau mantharam uktavān ||  BKSS_23.55

yeṣāṃ dyūtapaṇābhāvas te kim artham ihāsate 
dyūtasthāne hi kiṃ kṛtyaṃ pravīṇaiḥ prāśnikair iti ||  BKSS_23.56

āsīc ca mama kasmān māṃ kaulaṭeyaḥ kṣipaty ayam 
yo 'haṃ trailokyasāreṇa paṇena paṇavān iti ||  BKSS_23.57

atha nikṣipya sakrodhaṃ yauṣmākaṃ bhūṣaṇaṃ bhuvi 
ehi dīvyāva mitreti tam ahaṃ dhūrtam uktavān ||  BKSS_23.58

sa ca dhūrtair alaṃkāraḥ prasarpadbahalaprabhaḥ 
dṛṣṭas tṛṣṇāviśālākṣaiḥ pataṃgair iva pāvakaḥ ||  BKSS_23.59

athāsau krodhalobhābhyām akṣadhūrtaḥ pratāritaḥ 
mayā saha sasaṃrambham akṣān ārabdha devitum ||  BKSS_23.60

tena cāhaṃ tribhiḥ pātair anakṣakuśalaḥ kila 
prabuddhair gardhagṛddhena sahasratritayaṃ jitaḥ ||  BKSS_23.61

tatas tat sakṛd unmocya sahasratritayaṃ mayā 
lakṣam ekena pātena jitaḥ sa kitavādhamaḥ ||  BKSS_23.62

vijayāj jṛmbhitotsāhaḥ śaṅkitaś ca parājayāt 
na virantuṃ na vā rantum asāv aśakad ākulaḥ ||  BKSS_23.63

dīvya vā dehi vā lakṣaṃ saumyeti ca mayoditaḥ 
vailakṣyād ghaṭṭayann akṣān na kiṃcit pratipannavān ||  BKSS_23.64

etasminn antare bhṛtyaṃ svam avocat punarvasuḥ 
kitavo 'yam idaṃ lakṣam acalaṃ dāpyatām iti ||  BKSS_23.65

māṃ cāyaṃ svaṃ gṛhaṃ nītvā harṣād ṛjutanūruhaḥ 
tathā pūjitavān devaṃ haraṃ dattavaraṃ yathā ||  BKSS_23.66

māṃ cāvocad dhanaṃ yat tad bhavadbhiḥ kitavārjitam 
tad udgrāhyedam ānītaṃ lakṣaṃ te gṛhyatām iti ||  BKSS_23.67

mayāpy uktam upānte yad draviṇaṃ tvatparigrahāt 
sādhitaṃ bhavatā yac ca tasya svāmī bhavān iti ||  BKSS_23.68

uktaṃ cānena yan nāma yuṣmābhiḥ svayam arjitam 
svāmino yūyam evāsya dhanasyety atra kā kathā ||  BKSS_23.69

yad apīdaṃ mayāvāptaṃ yuṣmatsvāmikam eva tat 
adhigacchati yad dāso bhartur eva hi tad dhanam ||  BKSS_23.70

yac ca pṛcchāmi tan mahyaṃ prasāde sati kathyatām 
bhūtalaṃ yūyam āyātāḥ kiṃ nimittaṃ tripiṣṭapāt ||  BKSS_23.71

manye saty api devatve bhavadbhiḥ krīḍayāhṛtaiḥ 
ākārāntaranirmāṇaṃ nātyantam anuśīlitam ||  BKSS_23.72

tathā ca varṇasaṃsthānakalāvijñānasaṃpadaḥ 
dṛṣṭāḥ kena manuṣyeṣu yādṛśo bhavatām iti ||  BKSS_23.73

tena yat satyam ity ukte duḥkham āśitavān aham 
dūreṇa hy atinindāyāduḥkhahetur atistutiḥ ||  BKSS_23.74

vārāṇasīpraveśeṣu pratīhārāya pṛcchate 
yan mayā kāryam ākhyātaṃ tad evāsmai niveditam ||  BKSS_23.75

athānenoktam āścaryaṃ jyeṣṭhasya jagatāṃ guṇaiḥ 
tvādṛśasyāpi yo jyeṣṭhaḥ kīdṛśaḥ sa bhaviṣyati ||  BKSS_23.76

kiṃ vānena vimardena jyeṣṭhas tiṣṭhati yatra saḥ 
sarvatīrthādhike deśe taṃ prāpayata mām iti ||  BKSS_23.77

athainam aham ādāya gatavān bhavadantikam 
yac cottaram atas tatra pratyakṣaṃ bhavatām api ||  BKSS_23.78

iti kṣipram ayaṃ labdho mayā vaḥ paricārakaḥ 
na hiṃsanti na sarvatra śriyaḥ puṇyavatām iti ||  BKSS_23.79

tatas tam uktavān asmi vipadas tena durlabhāḥ 
phalaṃ sucaritasyaiva hṛdayaṃ yasya gomukhaḥ ||  BKSS_23.80

kiṃ tu saṃśrayamātreṇa pīḍanīyaḥ punarvasuḥ 
parānnaṃ hi vṛthābhuktaṃ duḥkhāyaiva satām iti ||  BKSS_23.81

evamādibhir ālāpair ardham ardhaṃ ca nidrayā 
nītavān asmi yāminyāḥ prātaś cāgāt punarvasuḥ ||  BKSS_23.82

taṃ ca vanditamatpādam avocad iti gomukhaḥ 
ballavaḥ kuśalaḥ kaścit kutaścana gaveṣyatām ||  BKSS_23.83

tvadanyasya gṛhe nānnam aryajyeṣṭhena sevitam 
parapākanivṛttā hi sādhuvṛttā dvijātayaḥ ||  BKSS_23.84

ādarārādhitaś cāyaṃ tvadīyaṃ paribhuktavān 
ārādhanānurodho hi caritaṃ mahatām iti ||  BKSS_23.85

pratyākhyānavicittas tu tam āha sma punarvasuḥ 
yady evaṃ jagadīśānāṃ kiṃ nāsti bhavatām iti ||  BKSS_23.86

acirāc ca tadānītau saṃbhāvyaguṇasaṃpadau 
ākārakṣiptanāsatyāv apaśyaṃ puruṣau puraḥ ||  BKSS_23.87

tau ca māṃ ciram ālokya vadanaṃ ca parasparam 
prasārya sabhujān pādāñ jayety uktvā bhuvaṃ gatau ||  BKSS_23.88

tau cāhūya mayāyātau spṛṣṭapṛṣṭhau sabhājitau 
vanditvā punar abrūtāṃ brūta kiṃ kriyatām iti ||  BKSS_23.89

tatas tau gomukhenoktau bhavantau kila ballavau 
satyaṃ ced idam āryasya pākaḥ saṃsādhyatām iti ||  BKSS_23.90

tau ca prītau pratijñāya nikartya nakhamūrdhajān 
snātau soṣṇīṣamūrdhānau mahānasam agacchatām ||  BKSS_23.91

atha vā tiṣṭhati vyāsaḥ samāsaḥ śrūyatām ayam 
sarvā tābhyām apūrveva prakriyā saṃprasāritā ||  BKSS_23.92

yāvatyā cāparaḥ sthālīm adhiśrayati ballavaḥ 
tāvatyā velayā tābhyāṃ pāka eva samāpitaḥ ||  BKSS_23.93

tato nirvartitasnānadevatānalatarpaṇaḥ 
āhārasthānam adhyāsi viprapaṅktinirantaram ||  BKSS_23.94

pañca tittirayaḥ pakvāś catvāraḥ kukkuṭā iti 
āhāro yaiḥ praśastas tair aśitaṃ prākṛtāśanam ||  BKSS_23.95

āhāraṃ yadi severan sakṛt tam amṛtāśanam 
samutsṛṣṭāmṛtāhārābhaveyur nāmarās tadā ||  BKSS_23.96

tataḥ samāpitāhāraḥ karṇe gomukham abravam 
sūdābhyāṃ bhuktabhaktābhyām ayutaṃ dīyatām iti ||  BKSS_23.97

sa gatvā sahitas tābhyāṃ cirāc cāgatya kevalaḥ 
smitasaṃsūcitaprītir upākramata bhāṣitum ||  BKSS_23.98

mayā yāv uditāv etau na yūvām etad arhatha 
avasthāsādṛśaṃ kiṃ tu yat kiṃcid gṛhyatām iti ||  BKSS_23.99

tayor ekatareṇātha bhartur dauḥsthityavartinaḥ 
na yuktaṃ dhanam ādātum āvābhyām iti bhāṣitam ||  BKSS_23.100

sa kruddhenetareṇokto dhik tvāṃ dīnatarāśayam 
jitatrailokyavitteśaṃ vitteśaṃ yo 'nukampase ||  BKSS_23.101

mahāpadmasahasrāṇi yat prasādād vimāninām 
susthitāni bhaviṣyanti dauḥsthityaṃ tasya kīdṛśam ||  BKSS_23.102

prayacchaty ayutaṃ yaś ca pākasyaikasya niṣkrayam 
duḥsthitas tādṛśo yasya susthitas tasya kīdṛśaḥ ||  BKSS_23.103

evamādi bruvann eva sa mālyam iva tad dhanam 
dhārayitvā kṣaṇaṃ mūrdhnā prasthāya prāptavān gṛham ||  BKSS_23.104

athainaṃ pṛṣṭavān asmi paṭukautūhalākulaḥ 
divyam aiśvaryam āgāmi kathaṃ veda bhavān iti ||  BKSS_23.105

tatas tenoktam asyaiva brahmadattasya bhūpateḥ 
śatayajñādhikaśrīkaḥ pañcayajñaḥ pitābhavat ||  BKSS_23.106

cikitsāsūdaśāstrajñaḥ śilpitve 'py aśaṭho 'bhavat 
dvitīya iva tasyātmā devavān iti ballavaḥ ||  BKSS_23.107

śarīram etad āyattaṃ mameti kṛtabuddhinā 
rājñā tasmai svarājyasya daśamo 'ṃśaḥ prakalpitaḥ ||  BKSS_23.108

nandopanandanāmānau tasya sūdapateḥ sutau 
īdṛśākāravijñānāv āvām eva ca viddhi tau ||  BKSS_23.109

bālābhyām eva cāvābhyāṃ sūdaśāstracikitsite 
sahajñānaprayogābhyāṃ kulavidyeti śikṣite ||  BKSS_23.110

ekadā nau pitāvocat putrakau śṛṇutaṃ hitam 
śrotāraṃ guruvākyānāṃ na spṛśanti vipattayaḥ ||  BKSS_23.111

padavākyapramāṇāni kāvyāni vividhāni ca 
bhavadbhyāṃ śikṣitavyāni citrādiś ca kalāgaṇaḥ ||  BKSS_23.112

kadācid ajitaṃ jetuṃ yāto yātavyamaṇḍalam 
śāstrakāvyakathālāpair vinodaṃ prabhur icchati ||  BKSS_23.113

vijñāya tu tadāsthānam asaṃnihitapaṇḍitam 
vinodaṃ tasya kuryātaṃ śāstrālāpādibhir yuvām ||  BKSS_23.114

pragalbhāḥ pratibhāvanto bahuvṛttāntapaṇḍitāḥ 
prakāśitamanovṛttair bhṛtyāḥ krīḍanti bhartṛbhiḥ ||  BKSS_23.115

ekavidyaḥ punas tatra pragalbho 'pi tapasvikaḥ 
svavidyālāpaparyāyakhinnaś ciram udīkṣate ||  BKSS_23.116

abhyastabahuvidyaś ca nirviparyāyamānasaḥ 
gatasaṃśayaduḥkhatvāt sukhināṃ parameśvaraḥ ||  BKSS_23.117

utsāhena ca śikṣethām āyuraiśvaryalakṣaṇam 
dīrghāyur vittavanto hi saṃsevyāḥ sevakair iti ||  BKSS_23.118

tac ca pitrājñayāśeṣam āvābhyām anuśīlitam 
ramyāsvādaṃ ca pathyaṃ ca ko 'vamanyeta bheṣajam ||  BKSS_23.119

tad vidyādharacakrasya cakravartī bhaviṣyati 
jyaiṣṭhacandrasahasrāṃśudīrghāyuś ceti nau matiḥ ||  BKSS_23.120

tena prasāritāṅgābhyām āvābhyām eṣa vanditaḥ 
na hi vandanasāmānyam arhanti bahuvanditāḥ ||  BKSS_23.121

bahavo hīha tiṣṭhanti brāhmaṇās tīrthakukkuṭāḥ 
śiraḥspandanamātreṇa tān āvāṃ pūjayāvahe ||  BKSS_23.122

tasmād yasmād asaṅgena sarvatrāgamacakṣuṣā 
jyeṣṭhasya dṛṣṭam aiśvaryam ataḥ śraddhīyatām iti ||  BKSS_23.123

prajñaptikauśikasutapramukhair uktaṃ nandasya niścitataraṃ vacanāt tad āsīt 
bhāvaṃ hi saṃśayatamaḥ paṭalāpinaddham udbhāvayanty avitathā vacanapradīpāḥ ||  BKSS_23.124

atha nandopanandābhyāṃ sevyamānaḥ svakarmaṇā 
punarvasugṛhe stokān divasān avasaṃ sukhī ||  BKSS_24.1

kadācin mandirāgrasthaḥ kurvann āśāvalokanam 
śramaṇāṃ dṛṣṭavān asmi śiṣyāsaṃghapuraḥsarīm ||  BKSS_24.2

kavibhis tair anātmajñair buddhir āyāsyate vṛthā 
ye tasyā varṇasaṃsthāne varṇayanti hatatrapāḥ ||  BKSS_24.3

sarvathā taṃ vidhātāraṃ dhig yat kiṃcanakāriṇam 
yenākāraviruddho 'syām ācāro durbhagaḥ kṛtaḥ ||  BKSS_24.4

sarvo hi viniyogārtham arthaḥ sarveṇa sṛjyate 
ghaṭayitvā ghaṭaḥ kena loṣṭena śakalīkṛtaḥ ||  BKSS_24.5

dhātrā punar iyaṃ sṛṣṭā komaleva mṛṇālinī 
śoṣitā tuhineneti dhik tasya khalatām iti ||  BKSS_24.6

tatas tāṃ ciram ālokya nirnimiṣeṇa cakṣuṣā 
gomukhaḥ sphuritotsāhaḥ pṛcchati sma punarvasum ||  BKSS_24.7

alaṃkṛtapurīmārgair ūrugauravamantharaiḥ 
eṣā pravrajitā bhadra kva gacchati gatair iti ||  BKSS_24.8

tenoktam ṛṣidatteyam ārhataṃ dharmam āsthitā 
vītarāgatayā siddhān atiśete jinān api ||  BKSS_24.9

eṣā bālasakhīṃ dṛṣṭvā satataṃ rājadārikām 
kanyakāntaḥpurād eti yāti svaśayanāsanam ||  BKSS_24.10

ityādi kathayitvāsāv ṛṣidattām avandata 
ambike sahaśiṣyāyās te namo 'stu namo 'stv iti ||  BKSS_24.11

taṃ ca pravrajitāvocad asaṃbhāṣyo bhavān iti 
kim artham iti tenokte tayoktam avadhīyatām ||  BKSS_24.12

jñānādhikṣiptasarvajñau rūpavismāritasmarau 
dvijau jyeṣṭhakaniṣṭhākhyau tvadgṛhe kila tiṣṭhataḥ ||  BKSS_24.13

tat saṃdarśanasaṃbhāṣājanitaṃ ca sukhaṃ tvayā 
draviṇaṃ kṛpaṇeneva pracchannam upabhujyate ||  BKSS_24.14

suhṛtsādhāraṇaṃ yasya sukhaṃ sa paramaṃ sukhī 
sukhasaṃvaraṇāyāsād viparītas tu duḥkhitaḥ ||  BKSS_24.15

suhṛdbhiḥ kupitais tasmād asaṃbhāṣyaḥ kṛto bhavān 
teṣām atrānayopāyaḥ samarthaś cintyatām iti ||  BKSS_24.16

athoccair gomukhenoktam acireṇa punarvasuḥ 
 || BKSS_24.17

 |
sahanandopanandaś ca jināyatanamaṇḍapam ||  BKSS_24.18

arhatas tatra vanditvā saṃghaṃ cīvaravāsasam 
ṛṣidattāṃ ca tad datte viṣṭare samupāviśam ||  BKSS_24.19

avalambitabāhus tu muktakakṣaś ca gomukhaḥ 
sthitvā devakuladvāre jinastotram udāharat ||  BKSS_24.20

namo 'stu sarvasiddhebhyaḥ sādhubhyaś ca namo 'stu vaḥ 
ṛṣabhapramukhebhyaś ca sarvajñebhyo namo 'stv iti ||  BKSS_24.21

sādhu śrāvaka dhanyo 'si yaḥ sarvajñaṃ namasyasi 
ityādi bahu nirgranthāḥ prītyāstuvata gomukham ||  BKSS_24.22

athāyam ṛṣidattāyāḥ pādau gāḍhaṃ nipīḍayan 
abravīt suprasannau me bhavantau bhavatām iti ||  BKSS_24.23

tayā tv asya prayuktāśīr asmākaṃ laghuśāsane 
śrāvakasyāpi saṃvādyā pratipattir bhavatv iti ||  BKSS_24.24

athoktam upanandena vīṇāgoṣṭhī pravartyatām 
eṣa saṃnihitaḥ saṃghaḥ sakalaḥ suhṛdām iti ||  BKSS_24.25

anyenoktam anāyāte pravīṇe gaṅgarakṣite 
asaṃnihitahaṃseva nalinī nīravā sabhā ||  BKSS_24.26

tasmān mahāpratīhāraṃ bhavanto gaṅgarakṣitam 
udīkṣantām iti tataḥ saṃprāpto gaṅgarakṣitaḥ ||  BKSS_24.27

taṃ dṛṣṭvā nāgarair uktam āryajyeṣṭhasya vāsya vā 
ākhyāta nipuṇaṃ dṛṣṭvā kataro rūpavān iti ||  BKSS_24.28

āsīc ca mama yat satyaṃ satyam evāsmi rūpavān 
gaṅgarakṣitarūpeṇa rūpaṃ me sadṛśaṃ yataḥ ||  BKSS_24.29

yadīyam etadīyena rūpeṇāpy upacaryate 
upamānam upādeyaḥ so 'pi rūpavatām iti ||  BKSS_24.30

vanditvā jinam agranthān ṛṣidattāṃ ca māṃ ca saḥ 
upāviśat punaś coktam upanandena pūrvavat ||  BKSS_24.31

tataḥ pravrajitāha sma śreṣṭhini priyadarśane 
anāyāte sadaḥ sarvam idam apriyadarśanam ||  BKSS_24.32

ataḥ pratīkṣyatāṃ śreṣṭhī kṣaṇam ity uditekṣayā 
ayam āyāta ity ākhyan nāgarāḥ priyadarśanam ||  BKSS_24.33

āsīc ca mama taṃ dṛṣṭvā naivāyaṃ priyadarśanaḥ 
eṣā puruṣaveṣeṇa bhūṣitā priyadarśanā ||  BKSS_24.34

straiṇībhir gatisaṃsthānavāṇībhir vyaktam etayā 
kṣiptatrailokyasaundaryam ākhyātaṃ straiṇam ātmanaḥ ||  BKSS_24.35

sā tu vanditadevādiḥ sādaraṃ mām avandata 
ciraṃ sundari jīveti mayāpi prativanditā ||  BKSS_24.36

tataḥ krodhāruṇākṣeṇa gomukhenāham īkṣataḥ 
citraṃ nāgarakaiḥ kaiścil lajjitaiḥ kaiścid ambaram ||  BKSS_24.37

ṛṣidattā punaḥ sāsraṃ savikāsacalekṣaṇā 
sagomukham apaśyan mām āśiraścaraṇaṃ ciram ||  BKSS_24.38

atha prapañcam ākṣeptum etaṃ sapadi gomukhaḥ 
abhāṣata suhṛdvargaṃ goṣṭhī prastūyatām iti ||  BKSS_24.39

upanandas tataḥ pūrvaṃ tathā vīṇām avādayat 
yathā vigatarāgād yair nirgranthair api mūrchitam ||  BKSS_24.40

upanandāt tato nandaṃ nandād api punarvasum 
punarvasor agād vīṇā kramāt taṃ gaṅgarakṣitam ||  BKSS_24.41

upanandādikānāṃ ca jitanāradaparvatam 
parājayata dūreṇa pūrvaṃ pūrvaṃ paraḥ paraḥ ||  BKSS_24.42

kramaprāptā tato vīṇā gomukhaṃ gaṅgarakṣitāt 
sarasvatīva vittāḍhyād īśvarād durgataṃ gatā ||  BKSS_24.43

gomukhas tu tato vīṇām avādayata līlayā 
yathā nāgarikair dīnair īkṣito gaṅgarakṣitaḥ ||  BKSS_24.44

gomukhāṅkāt tato vīṇā yāti sma priyadarśanam 
kulaṭeva priyotsaṅgāt kāminaṃ priyadarśanam ||  BKSS_24.45

tataḥ pravādite tasmin pragīte cātimānuṣam 
vailakṣyād gomukhasyāsīd abhiprāyaḥ palāyitum ||  BKSS_24.46

kiṃ tu nāradaśiṣyo 'yaṃ suto vā tumbaror iti 
yat satyam aham apy āsam adbhutaśrutivismitaḥ ||  BKSS_24.47

muktavīṇe tatas tatra śanair māṃ gomukho 'bravīt 
adhunā prāptaparyāyaṃ vādanaṃ bhavatām iti ||  BKSS_24.48

hasitvā tam athāvocam adyāpi hi śiśur bhavān 
yo māṃ yatra kvacit tucche pravartayati vastuni ||  BKSS_24.49

nagnaśramaṇakānāṃ ca kirāṭānāṃ ca saṃnidhau 
vīṇāṃ vādayamānasya mādṛśaḥ kīdṛśaṃ phalam ||  BKSS_24.50

iti śrutvedam ukto 'ham anena kṛtamanyunā 
campāyāṃ kīdṛśaṃ kāryam abhavad bhavatām iti ||  BKSS_24.51

tatas tam uktavān asmi śrūyatām yadi na śrutam 
prāptir gandharvadattāyās tatra kāryam abhūd iti ||  BKSS_24.52

athāyam avadat tatra devīprāptiḥ phalaṃ yadi 
ihāpi gomukhaprāptiḥ phalam uttamam iṣyatām ||  BKSS_24.53

yuṣmad anyo na māṃ kaścid vīṇayā jitavān iti 
idaṃ me śreṣṭham āgamya śreṣṭhināpahṛtaṃ yaśaḥ ||  BKSS_24.54

so 'yam asmadyaśaścauro yadi nāśu nigṛhyate 
tyajāmy eṣa tataḥ prāṇān duḥkhabhārāturān iti ||  BKSS_24.55

mama tv āsīd asaṃdigdhaṃ sarvam atropapadyate 
maraṇābhyadhikakleśo mānabhaṅgo hi māninām ||  BKSS_24.56

śāstrārthajñānamattasya nigṛhītasya vādinaḥ 
kāntayā ca vimuktasya duḥkhaṃ kenopamīyate ||  BKSS_24.57

tasmād etad iha nyāyyam iti niścitya sādaram 
vyavasthāpayituṃ tantrīr ārabhe durvyavasthitāḥ ||  BKSS_24.58

tataḥ pṛthulitair netraiḥ pulakāliṅgitatvacaḥ 
anyonyasya niraikṣanta vadanāni sadaḥsadaḥ ||  BKSS_24.59

tantrīṣu karaśākhāgraiḥ parāmṛṣṭāsu te tataḥ 
hā hā kim idam ity uktvā pustanyastā ivābhavan ||  BKSS_24.60

athaitasyām avasthāyāṃ mayā vīṇā ca saṃhṛtā 
taiś ca muktāyatocchvāsair jīvaloko 'valokitaḥ ||  BKSS_24.61

harṣāruṇaparāmṛṣṭaṃ vikasadviśadaprabham 
abhrājata tataḥ sadyo gomukhānanapaṅkajam ||  BKSS_24.62

jitagomukhadarpas tu jito 'pi priyadarśanaḥ 
jitadurjayavādīva prītimān mām abhāṣata ||  BKSS_24.63

śreṣṭhī jyeṣṭhena vīṇāyāṃ jagadvijayinā jitaḥ 
iti me prasthitā kīrtir āpayodhi vasuṃdharām ||  BKSS_24.64

pūrṇā hi vasudhā śūdrair na ca tān veda kaścana 
rāghavotkṛttamūrdhnas tu śambūkasyāmalaṃ yaśaḥ ||  BKSS_24.65

kiṃ cādyārabhya yuṣmabhyaṃ mayātmaiva niveditaḥ 
vīṇāvādārthinaṃ śiṣyaṃ parigṛhṇīta mām iti ||  BKSS_24.66

asyām eva tu velāyām avocad gaṅgarakṣitaḥ 
ayam eva mamāpy arthaḥ saphalīkriyatām iti ||  BKSS_24.67

tatas tau gomukhenoktau bhavantāv āgamārthinau 
anāyāsopadeśau ca yat tad evaṃ bhavatv iti ||  BKSS_24.68

sa mayā śanakair uktaḥ kṣipram eva tvayānayoḥ 
prārthanā pratipanneti gomukhenoditaṃ tataḥ ||  BKSS_24.69

śarīraṃ kāśirājasya rājyam antaḥpuraṃ puram 
yac cānyad api tat sarvaṃ gaṅgarakṣitarakṣitam ||  BKSS_24.70

yasya ca svayam evāyaṃ dāsyām abhyanugacchati 
tasyāpadbhir asaṃkīrṇāhastasthāḥ sarvasaṃpadaḥ ||  BKSS_24.71

aśeṣaśreṇibhartā ca śreṣṭhitvāt priyadarśanaḥ 
sa yasya kiṃkaras tasya kiṃkarā sakalā purī ||  BKSS_24.72

etat phalam abhipretya mayaitābhyāṃ pratiśrutam 
na hy anālocyakartāraḥ kiṃkarā bhavatām iti ||  BKSS_24.73

praśaṃsya tasyeti matipraharṣaṃ nandopanandādisuhṛtsamagraḥ 
namaskṛtārhadvratacārisaṃghaḥ punarvasor veśma gatas tato 'ham ||  BKSS_24.74

tatra nandādibhir mitrair ārādhanaviśāradaiḥ 
akṛtrimasuhṛdbhāvaiḥ sa.gataḥ sukham āsiṣi ||  BKSS_25.1

ekadāhāravelāyāṃ dṛśyate sma na gomukhaḥ 
atha nītam anāhārair asmābhir api tad dinam ||  BKSS_25.2

asau tu sāyam āgatya nātisvābhāvikākṛtiḥ 
tad anāthamatodvignaṃ māṃ vinītavad uktavān ||  BKSS_25.3

rājamārge mayā dṛṣṭaḥ paurasaṃghātasaṃkaṭe 
bhṛtyo hariśikhasyaiva lokenāntaritaḥ sa ca ||  BKSS_25.4

tadgaveṣayamāṇena mayādya gamitaṃ dinam 
kārye hi guruṇi vyagraṃ jighatsāpi na bādhate ||  BKSS_25.5

sa cāvaśyaṃ mayānveṣyaḥ suhṛdvārttopalabdhaye 
tasmān mā mām apaśyantaḥ kṛdhvaṃ duḥkhāsikām iti ||  BKSS_25.6

mayā cāyam anujñātaḥ kṣiptasaptāṣṭavāsaraḥ 
madamantharasaṃcāro bahujalpann upāgamat ||  BKSS_25.7

athainam aham ālokya krodhakṣobhitamānasaḥ 
sthitvā kṣaṇam anālāpaḥ paruṣālāpam abravam ||  BKSS_25.8

īdṛśas tādṛśaḥ prājñaḥ prekṣākārī ca gomukhaḥ 
iti paṅgos turaṃgasya kṛtā garuḍavegatā ||  BKSS_25.9

pūrvaṃ brāhmaṇam ākhyāya samastāyāḥ puraḥ puraḥ 
adhunā madhunā mattaḥ kathaṃ paśyasi mām iti ||  BKSS_25.10

atha mām ayam āha sma na madaḥ pāramārthikaḥ 
sadoṣaṃ tu vaco vaktuṃ mayāyaṃ kṛtrimaḥ kṛtaḥ ||  BKSS_25.11

mattasya kila vāgdoṣāḥ pāruṣyānṛtatādayaḥ 
dūṣayanti na vaktāram ato 'yaṃ kṛtrimo madaḥ ||  BKSS_25.12

tatas tam uktavān asmi saṃbhāvitaguṇasya te 
madapracchādanopāyaḥ kiṃ nv adoṣo 'pi vidyate ||  BKSS_25.13

athānenoktam astīti katham ity udite mayā 
ayam ārabhatākhyātuṃ lajjāmantharitākṣaram ||  BKSS_25.14

śrūyatām ṛṣidattā me yatra netrapathaṃ gatā 
ārabhya divasāt tasmāc cetoviṣayatām iti ||  BKSS_25.15

niravagrahatāṃ buddhvā cittasyātha mamābhavat 
kasmād aviṣaye cakṣuś cetasā me prasāritam ||  BKSS_25.16

jñātadharmārthaśāstratvāt sthānāt sādhusabhāsu ca 
rāgādhīnaṃ na me cakṣuḥ pravṛttaṃ gaṇikāsv api ||  BKSS_25.17

nūnam eṣā parigrāhyā mama pravrajitā yataḥ 
saṃkalpena mamaitasyāṃ durdāntaturago 'yataḥ ||  BKSS_25.18

tasmād asyām aniṣṭasya saṃkalpasya nibandhanam 
jijñāsye tāvad ity enām agacchaṃ draṣṭum anv aham ||  BKSS_25.19

nānākārair vinodaiś ca deśāntarakathādibhiḥ 
dvitrair eva dinais tasyāviśvāsam udapādayam ||  BKSS_25.20

ekadā prastutālāpaḥ pṛṣṭo 'ham ṛṣidattayā 
ke ke deśās tvayā dṛṣṭāḥ krāmatā pṛthivīm iti ||  BKSS_25.21

samṛddhiḥ saśarīreva kauśāmbī yatra pattanam 
vatsadeśaḥ sa dṛṣṭaḥ prāṅ mameti kathite mayā ||  BKSS_25.22

tayoktam alam ālāpair aparais tava durbhagaiḥ 
kriyatāṃ vatsakauśāmbīsaṃbandhaiva punaḥ kathā ||  BKSS_25.23

atha jānāsi kauśāmbyāym ākārajitamanmatham 
gomukhaṃ nāma niṣṇātaṃ savidyāsu kalāsv iti ||  BKSS_25.24

athācintayam ātmānam etasyai kathayāmi kim 
atha vā dhig adhīraṃ mām evaṃ tāvad bhavatv iti ||  BKSS_25.25

tato 'ham uktavān ārye jānāsīti kim ucyate 
ātmānaṃ ko na jānāti sa hi me paramaḥ suhṛt ||  BKSS_25.26

atha vā na viśeṣo 'sti sūkṣmo 'pi mama gomukhāt 
tena māṃ paśyatā vyaktaṃ dṛṣṭo bhavati gomukhaḥ ||  BKSS_25.27

athāsau locanāntena bāṣpastimitapakṣmaṇā 
sānurāgeva dṛṣṭvā māṃ ciraṃ mantharam abravīt ||  BKSS_25.28

gomukhaḥ kila rūpeṇa kalākauśalacāriṇā 
vatsarājasutaṃ muktvā nānyena sadṛśaḥ kṣitau ||  BKSS_25.29

yadi cāsau tvadākāras tvatkalājālapeśalaḥ 
vidyādharakumāreṇa gomukhaḥ sadṛśas tataḥ ||  BKSS_25.30

yas tvadākāravijñānaḥ sarvathā puṇyavān asau 
gandhaśailo 'pi hi ślāghyas tulyamānaḥ sumeruṇā ||  BKSS_25.31

ity uktvā cīvarāntena mukham āvṛtya nīcakaiḥ 
asau roditum ārabdhā sotkamastanamaṇḍalā ||  BKSS_25.32

ṛṣidattām athāvocam ārye kiṃ kāraṇaṃ tvayā 
rudyate mṛtapatyeva gomukhaśravaṇād iti ||  BKSS_25.33

tayoktaṃ śrūyatām asti vidvān rājagṛhe vaṇik 
padmo nāma dhanaṃ yasya padmasyeva mahānidheḥ ||  BKSS_25.34

kuṭumbācāracature priye patyuḥ pativrate 
sumanā mahadinnā ca tasya bhārye babhūvatuḥ ||  BKSS_25.35

tayor abhavatāṃ putrau mātṛnāmasanāmakau 
putrābhyāṃ dayite pitros tathā duhitarāv api ||  BKSS_25.36

tatra yā sumanā nāma tasyāḥ sumanasaḥ sutā 
nagaryāṃ pariṇītātra śreṣṭhinā kāliyena sā ||  BKSS_25.37

duhitā mahadinnāyāyā ca mātuḥ sanāmikā 
cedivatseśamitreṇa pariṇītar1ṣabheṇa sā ||  BKSS_25.38

ṛṣabhān mahadinnāyām utpannaḥ kila gomukhaḥ 
na kutaścin na kasyāṃcit kaścij jagati yādṛśaḥ ||  BKSS_25.39

ahaṃ tu mahadinnasya tanayā guṇaśālinaḥ 
himādrer api niyānti saritaḥ kṣāravārayaḥ ||  BKSS_25.40

sāhaṃ bālaiva gurubhir gomukhāya pratiśrutā 
kaṃ hi nāma na gacchanti kanyāpitror manorathāḥ ||  BKSS_25.41

kāle kvacid atīte tu taṃ guṇair janavallabham 
himakāla ivāsādhuḥ kālaḥ padmam anāśayat ||  BKSS_25.42

tatkuṭumbaṃ tatas tena dhārakena vinā kṛtam 
unmūlitadṛḍhastambhamandirāvasthāṃ gatam ||  BKSS_25.43

vārāṇasyāṃ tataḥ pitrā svasuḥ sumanaso gṛhe 
sthāpitāhaṃ pitṛṣvasrā duhiteva ca lālitā ||  BKSS_25.44

saṃtatādyaiḥ krameṇātha jvaraiḥ pañcabhir apy aham 
pīḍyamānā babhūvāndhā pratyākhyātā cikitsakaiḥ ||  BKSS_25.45

atra cāgādhajainendraśāstrasāgarapāragā 
asīc chrutadharā nāma śramaṇā karuṇāvatī ||  BKSS_25.46

etaṃ vācā samānīya mantrāgadaviśāradā 
mām asāv acireṇaiva tasmād vyādher amocayat ||  BKSS_25.47

svasthāvasthāṃ ca māṃ dṛṣṭvā sumanā gṛham ānayat 
atha krodhād ivāgṛhṇāt saiva jvaraparaṃparā ||  BKSS_25.48

tataḥ śrutadhārāyai mām arpayat sumanāḥ punaḥ 
sa ca yātaḥ punar vyādhir mantrāgadabhayād iva ||  BKSS_25.49

śravaṇām avadad dainyād durmanāḥ sumanās tataḥ 
pravrajyāgrāhaṇeneyaṃ bālikā jīvyatām iti ||  BKSS_25.50

tathā cāgrāhayat sā mām arhatpravacanaṃ yathā 
sakalaḥ śramanāsaṃghaḥ siṣyatām agaman mama ||  BKSS_25.51

kevalajñānadīpena dṛṣṭvā saṃsāraphalgutām 
nirvāṇasya ca sāratvaṃ niṣṭhāṃ śrutadharāgamat ||  BKSS_25.52

nirvṛttāyāṃ tatas tasyāṃ saṃhatya śramaṇāgaṇaḥ 
gaṇanīm akarod asmin vihāre mām anicchatīm ||  BKSS_25.53

dhyānaṃ yad yat samāpadya devatālambanaṃ niśi 
balād ālambanaṃ tatra gomukhaḥ saṃnidhīyate ||  BKSS_25.54

yadā yadā ca gośabdam adhīyānā vadāmy aham 
mukhottarapadas tatra jāyate sa tadā tadā ||  BKSS_25.55

jalpantī mukhaśabdaṃ ca prayuñje yadi kevalam 
gośabdapūrvapadatāṃ balāt tatropagacchati ||  BKSS_25.56

gomukhena parāmṛṣṭaṃ ślāghanīyaṃ tṛṇādy api 
iti cintāparādhīnā mahāntaṃ kālam akṣipam ||  BKSS_25.57

tāvac ca na mayā tyaktā pratyāśā gomukhāśrayā 
āgatā yāvad anyaiva vārttā dattanirāśatā ||  BKSS_25.58

campāsthasya prabhor mūlaṃ prasthitaḥ sabalaḥ kila 
gomukhaḥ sasuhṛdvargaḥ pulindair antare hataḥ ||  BKSS_25.59

yac cāsmi na mṛtā sadyaḥ śrutvā gomukhavaiśasam 
vicāraṇasamarthāyāḥ prajñāyāḥ sā samarthatā ||  BKSS_25.60

āsīc ca mama jīvantī jīvitasya mahat phalam 
ramyām ākarṇayiṣyāmi gomukhasya kathām iti ||  BKSS_25.61

api cāparam apy asti jīvitālambanaṃ mama 
hataḥ pravādamātreṇa gomukhaḥ śabarair iti ||  BKSS_25.62

tena gomukhasaṃbandhām ākarṇya ruditaṃ mayā 
amṛtābhyadhikatve 'pi duḥkhahetuṃ kathām iti ||  BKSS_25.63

mama tv āsīd yathāheyaṃ sarvaṃ tad upapadyate 
yuṣmaddāsāḥ kathaṃ kuryuḥ pāpasaṃkalpam anyathā ||  BKSS_25.64

svair iyaṃ gurubhir dattā madīyair api yārthitā 
kumārī sānurāgā ca tasmān na tyāgam arhati ||  BKSS_25.65

ityādi bahu nirdhārya tatsvīkaraṇakāraṇam 
aduṣṭaṃ grahaṇopāyam aham etaṃ prayuktavān ||  BKSS_25.66

svādunā piṇḍapātena vandanena cikitsayā 
mardanābhyañjanādyaiś ca laghu saṃgham atoṣayam ||  BKSS_25.67

vyagreṇa cātra vṛttānte dattaṃ vaḥ kṛtakottaram 
mitravārtāvidāvyagraṃ pratīkṣadhvaṃ na mām iti ||  BKSS_25.68

ṛṣidattām athāvocaṃ svaśilpe labdhakauśalāḥ 
śrāvakaiḥ saṃnidhāryantām annasaṃskārakārakāḥ ||  BKSS_25.69

arhatām arhaṇaṃ kṛtvā gandhavāsasragādibhiḥ 
ṛṣibhyaḥ śramaṇābhyaś ca dātum icchāmi bhojanam ||  BKSS_25.70

mithyādṛṣṭisahasrāṇi bhojayitvā yad arjyate 
tad ekam arhataṃ bhaktyā sadyaḥ pāpaṃ pramārjyate ||  BKSS_25.71

tena santīha yāvantaḥ priyasarvajñaśāsanāḥ 
saśrāvakagaṇān āryāṃs tāṃs tad āmantryatām iti ||  BKSS_25.72

sarvathā sādhitaḥ sūdair āhāraḥ sa tathā yathā 
jitajihvair api prītaṃ jinaśāsanapāragaiḥ ||  BKSS_25.73

athāham ṛṣidattāyāḥ puraḥ sakṛtakajvaraḥ 
patitas tuṅgaromāñcaḥ savepathuvijṛmbhakaḥ ||  BKSS_25.74

tādṛśī ca mayā vyaktā jvaritānukṛtiḥ kṛtā 
duṣkaraḥ paritāpo 'pi yathā saṃbhāvitas tayā ||  BKSS_25.75

kim etad iti cāpṛcchat sā mām ujjvalasaṃbhramā 
dantakūjitasaṃbhinnaṃ mayāpy etan niveditam ||  BKSS_25.76

ṣaḍrātrābhakṣaṇakṣāmo gṛhīto vātahetunā 
jvareṇānubhavāmy etām avasthām īdṛśīm iti ||  BKSS_25.77

tataḥ svasvapanāvāse śramaṇāgaṇasaṃkule 
mām asau karuṇāviṣṭā saṃvāhitavatī ciram ||  BKSS_25.78

atha saṃghaṭṭayan dantān uktavān asmi tāṃ śanaiḥ 
mahājanavivikto 'yam āvāsaḥ kriyatām iti ||  BKSS_25.79

ṛṣidattākṛtānujñās tāś ca pravrajitā gatāḥ 
tadabhiprāyajijñāsur atha tām idam abravam ||  BKSS_25.80

ārye virudhyate strīṇāṃ pitṛbhrātṛsutair api 
vratasthānāṃ viśeṣeṇa sthātuṃ saha rahaś ciram ||  BKSS_25.81

ahaṃ ca kitavaḥ pānthaḥ saṃbhāvyāvinayākrṭiḥ 
pṛthagjanā janāś caite tena nirgamyatām iti ||  BKSS_25.82

tayoktaṃ kṣaṇam apy ekam aśaktā svastham apy aham 
muktvā tvāṃ sthātum anyatra kiṃ punaḥ saṃtatajvaram ||  BKSS_25.83

saṃbhāvanāpi ramyaiva mādṛśyās tvādṛśā saha 
ślāghyā kiṃśukaśākhāpi vasantasahacāriṇī ||  BKSS_25.84

dhanyo jvaro 'pi yenedaṃ tvadaṅgam upayujyate 
kālakūṭam api ślāghyaṃ līḍhaśaṃkarakaṃdharam ||  BKSS_25.85

evamādi bruvāṇaiva prakhalīkṛtasādhunā 
sā mahāgrahacaṇḍena gṛhītā bhāvajanmanā ||  BKSS_25.86

mama tv āsīd iyaṃ cintā satyam āhuś cikitsakāḥ 
sarve saṃkrāmiṇo rogāḥ spṛśatāṃ prāṇinām iti ||  BKSS_25.87

madīyaḥ kṛtrimo 'py enaṃ yatra saṃkrāmati jvaraḥ 
kathaṃ nāma na saṃkramet tatra yaḥ paramārthikaḥ ||  BKSS_25.88

tathā hi svedaromāncabāṣpakampavijṛmbhikā 
jvarasya parivāro 'yam aṅgam asyāḥ prabādhate ||  BKSS_25.89

sarvathā smaraśāstreṣu yad iṅgitam udāhṛtam 
lāvaṇyam iva gātreṣu tad asyāḥ prāsphurat sphuṭam ||  BKSS_25.90

tatas tām uktavān asmi dhik tvāṃ niṣkaruṇāśayām 
śītajvarārtam aṅgair yā na pīḍayasi mām iti ||  BKSS_25.91

athāśliṣyaṃ tathā sā māṃ nādṛśyata yathā pṛthak 
viralevāruṇālokaṃ niśāntaśaśicandrikā ||  BKSS_25.92

tatas tāv āvayoś caṇḍau tathāśleṣacikitsayā 
apāyātāṃ muhūrtena kṛtrimākṛtrimau jvarau ||  BKSS_25.93

yātāyām atha yāminyāṃ buddhvā vṛttāntam īdṛśam 
saṃghaḥ saṃhatya tāṃ svasmān nivāsān niravāsayat ||  BKSS_25.94

atha pravahaṇārūḍhām ṛṣidattāṃ mayā saha 
anayan muditaḥ śreṣṭhī gṛhaṃ maṅgalasaṃkulam ||  BKSS_25.95

tatrāvayoḥ sasumanāḥ sumanāḥ priyadarśanaḥ 
prītanāgarakānīkaṃ karagraham akārayat ||  BKSS_25.96

tad evam ṛṣidattā vaḥ saṃvṛttā paricārikā 
atha vā kiṃ vikalpena svayam ālokyatām iti ||  BKSS_25.97

tathāpi kathitaṃ tena naiva saṃśayam atyajam 
duḥśraddhānaṃ hi sahasā kākatālīyam īdṛśam ||  BKSS_25.98

mālālaṃkāravastrādi gṛhopakaraṇāni ca 
prasthāpya prāk tadārhāṇi tāṃ didṛkṣus tato 'gamam ||  BKSS_25.99

tatra cāsau mayā dṛṣṭā citrāṃśukavibhūṣaṇā 
nānāpuṣpāṃ hasantīva vasantopavanaśriyam ||  BKSS_25.100

pratimāḥ kāṣṭhamayyo 'pi śobhante bhūṣitās tathā 
lajjitāsurakanyāsu tādṛśīṣu tu kā kathā ||  BKSS_25.101

pravrajyāyāṃ punar yasyāḥ kāntir yāsīd akṛtrimā 
durlabhāṇi kvacit tasyāvācakāny akṣarāṇy api ||  BKSS_25.102

āsīc ca mama duḥśliṣṭaṃ kāntarūpavirūpayoḥ 
alaṃkārakalāpasya gurusārasya dhāraṇam ||  BKSS_25.103

alaṃkārāvṛtā tāvat kāntarūpasya cārutā 
na śakyā sarvathā draṣṭuṃ janair lolekṣaṇair api ||  BKSS_25.104

virūpasya tu vairūpyaṃ yat pracchādanam arhati 
prakāśayati tal loke paṭumaṇḍanaḍiṇḍimaḥ ||  BKSS_25.105

athādhiṣṭhitaparyaṅkam ṛṣidattopagamya mām 
avandata prahṛṣṭāpi pravrajyātyāgalajjitā ||  BKSS_25.106

tatas tām uktavān asmi sakhyāḥ kiṃ kāryam āśiṣā 
sarāgaiva satī yā tvaṃ vītarāgagatiṃ gatā ||  BKSS_25.107

mokṣaḥ kāruṇikair uktaḥ siddhair duḥkhakṣayaḥ kila 
kṣīṇaduḥsahaduḥkhatvān mokṣaṃ prāptāsi sarvathā ||  BKSS_25.108

sarvathā subhagatāmahoddhataḥ kiṃkaro bhavatu gomukhas tava 
yo,sito hi jitadṛṣṭabhartṛkās toṣayanti jananīsakhījanam ||  BKSS_25.109

ityādikuṭilālāpakalāpagamitatrapām 
tām āmantrya svam āvāsam agacchaṃ sahagomukhaḥ ||  BKSS_26.1

ekadā punar āyātas tayānuṣṭhitassatkriyaḥ 
vipaṇer gṛham āyātam apaśyaṃ priyadarśanam ||  BKSS_26.2

kañcukaṃ muñcatas tasya mayā dṛṣṭaḥ payodharaḥ 
payodharāntarālakṣyaḥ śaśīva parimaṇḍalaḥ ||  BKSS_26.3

āsīc ca mama yoṣaiṣā yatas tuṅgapayodharā 
stanakeśivatītvaṃ hi prathamaṃ strītvalakṣaṇam ||  BKSS_26.4

lokas tu yad imāṃ sarvaḥ pratipannaḥ pumān iti 
bhrāntijñānam idaṃ tasya kiṃcit sādṛśyakāritam ||  BKSS_26.5

atha vā kiṃ vikalpena mamātimiracakṣuṣaḥ 
na hi dṛṣṭena dṛṣṭārthe draṣṭur bhavati saṃśayaḥ ||  BKSS_26.6

ityādi bahusaṃkalpam animeṣavilocanam 
apaśyad ṛṣidattā māṃ paśyantaṃ priyadarśanam ||  BKSS_26.7

athāsau gadgadālāpā prītibāṣpāvṛtekṣaṇā 
ātmānaṃ cetayasveti priyadarśanam abravīt ||  BKSS_26.8

asāv api tam uddeśaṃ prakāśya jhagiti tviṣā 
taḍidguṇa ivāmbhodaṃ prāviśan mandirodaram ||  BKSS_26.9

ṛṣidattām athāpaśyaṃ krodhavisphāritekṣaṇaḥ 
yayāpakramitaḥ śreṣṭhī mama locanagocarāt ||  BKSS_26.10

utthāya ca tataḥ sthānāt sakāmakrodhagomukhaḥ 
punarvasugṛhaṃ prāpya paryaṅkaśaraṇo 'bhavam ||  BKSS_26.11

tataḥ kramaṃ parityajya kāmāvasthāparaṃparā 
tumulāyudhiseneva yugapad mām abādhata ||  BKSS_26.12

athācirāgataśrīko yathā bālaḥ pṛthagjanaḥ 
tathājñāpitavān asmi gomukhaṃ rūkṣayā girā ||  BKSS_26.13

api pravrajitābhartaḥ priyā me priyadarśanā 
akṛtapratikarmaiva kṣipram ānīyatām iti ||  BKSS_26.14

sa tu mām abravīt trastaḥ kā nāma priyadarśanā 
tyājitāḥ stha yayā sadyaś cetasaḥ sthiratām iti ||  BKSS_26.15

mayoktaṃ tava yaḥ syālaḥ puruṣaḥ priyadarśanaḥ 
ayam eva jagatsāraḥ pramadā priyadarśanā ||  BKSS_26.16

yac ca vakṣyasi sarvasyāṃ vārāṇasyām ayaṃ pumān 
bhavataḥ katham ekasya pramadeti tad ucyate ||  BKSS_26.17

ṛṣidattā virakteti paricchinnā purā tayā 
adhunā bhavataḥ kāntā jātety atra kim ucyate ||  BKSS_26.18

gatānugatiko lokaḥ pravṛtto hi yathā tathā 
paramārthaṃ punar veda sahasraikaḥ pumān iti ||  BKSS_26.19

tenoktaṃ janatāsiddhaṃ viruddham api na tyajet 
kriyate chagalaḥ śvāpi saṃhatya bahubhir balāt ||  BKSS_26.20

tena yuṣmadvidhaiḥ prājñair na vācyaṃ sad apīdṛśam 
aśraddheyaṃ na vaktavyaṃ pratyakṣam api yad bhavet ||  BKSS_26.21

śrūyatāṃ ca kathā tāvad arthasyāsya prakāśikā 
pramāṇaṃ hi pramāṇajñaiḥ purākalpe 'pi vartitam ||  BKSS_26.22

babhūva kauśiko nāma vedavedāṅgaviddvijaḥ 
satyavratatayā loke prasiddhaḥ satyakauśikaḥ ||  BKSS_26.23

kadācid abhiṣekāya tena yātena jāhnavīm 
saśiṣyaparivāreṇa tarantī prekṣitā śilā ||  BKSS_26.24

mahatāsau prayatnena śiṣyān anvaśiṣat tataḥ 
nāyam artho mahānarthaḥ prakāśyaḥ putrakair iti ||  BKSS_26.25

athaikaś capalas teṣāṃ baṭuḥ piṅgalanāmakaḥ 
vipaṇau mantrayāṃ cakre kasyacid vaṇijaḥ puraḥ ||  BKSS_26.26

śreṣṭhi kiṃ na śṛṇoṣy ekam āścaryaṃ kathayāmi te 
tarantīṃ dṛṣṭavān asmi sopādhyāyaḥ śilām iti ||  BKSS_26.27

athāntaḥpurikā dāsī kim api kretum āgatā 
etad ālāpam ākarṇya rājapatnyai nyavedayat ||  BKSS_26.28

tayāpi kathitaṃ rajñe sa tāṃ pṛṣṭvā paraṃparām 
baṭunākhyātam āhvāyya pṛṣṭavān satyakauśikam ||  BKSS_26.29

satyaṃ būhīti no vācyaḥ satyavādivrato bhavān 
mithyā brūhīti no vācyaḥ kāmī mithyāvrato hi saḥ ||  BKSS_26.30

kiṃ tu yat piṅgalenoktam etad yuktaṃ parīkṣitum 
pramadāt satyam apy ete vadanti baṭavo yataḥ ||  BKSS_26.31

saśiṣyaiḥ kila yuṣmābhis tarantī prekṣitā śilā 
kim etat satyam āho svin mṛṣety ākhyāyatām iti ||  BKSS_26.32

āsīc cāsya dhig etāṃ me ninditāṃ satyavāditām 
duḥśraddhānam aniṣṭaṃ ca yan mayā vācyam īdṛśam ||  BKSS_26.33

na satyam api tad vācyaṃ yad uktam asukhāvaham 
iti satyapravādo 'yaṃ na tyājyaḥ satyavādibhiḥ ||  BKSS_26.34

tasmāt satyam idaṃ tyaktvā mṛṣāvādaśatādhikam 
asatyam abhidhāsyāmi satyavādaśatādhikam ||  BKSS_26.35

athāvocat sa rājānaṃ rājan mithyā baṭor vacaḥ 
agniṃ paśyati yaḥ śītaṃ plavamānāṃ śilām asau ||  BKSS_26.36

kaḥ śraddadhyād baṭor vācaṃ nisargādhīracetasaḥ 
capalasyopamānaṃ hi prathamaṃ baṭumarkaṭāḥ ||  BKSS_26.37

viṣaṇṇam iti viśvāsya rājānaṃ satyakauśikaḥ 
viruddhavādinaṃ kruddhaḥ piṅgalaṃ niravāsayat ||  BKSS_26.38

tad evaṃ lokavidviṣṭam anuyukto 'pi bhūbhṛtā 
satyam satyapratijño 'pi nāvadat satyakauśikaḥ ||  BKSS_26.39

yuṣmākaṃ punar ajñātaśīlacāritrajanmanām 
viruddham idam īdṛk kaḥ śraddadhyād vadatām iti ||  BKSS_26.40

sa mayokto bhavān eva duḥśraddhānasya bhāṣitā 
yasyāsmin pramadāratne pumān iti viparyayaḥ ||  BKSS_26.41

kiṃ cānena pralāpena strīratnaṃ priyadarśanām 
acirāt svīkariṣyāmi krośatāṃ tvādṛśām iti ||  BKSS_26.42

evaṃ ca mama vṛttāntaṃ vijānann api gomukhaḥ 
vaidyarājaṃ samāhūya vaidyarājam upāgamat ||  BKSS_26.43

sa mamālāpam ākarṇya kāyacchāyāṃ vilokya ca 
pradhārya cāparair vaidyaiḥ śanakair idam abravīt ||  BKSS_26.44

mānaso 'sya vikāro 'yam īpsitālābhahetukaḥ 
tenāsmai rucitaṃ yat tad āśu saṃpādyatām iti ||  BKSS_26.45

atha nandopanandābhyāṃ saṃskāryāhāram ādarāt 
māṃ punarvasuhastena gomukhaḥ prāg abhojayat ||  BKSS_26.46

sa cāhāraḥ susaṃskāro lobhano 'py amṛtāśinām 
triphalākvāthavaddveṣān mamāṅgāni vyadhūnayat ||  BKSS_26.47

tato nandopanandābhyāṃ bhojyamānaḥ krameṇa tau 
saviṣādau karomi sma viṣādāv iva vairiṇau ||  BKSS_26.48

teṣu vandhyaprayatneṣu gomukhaḥ priyadarśanam 
lajjāmandapadanyāsaṃ namitānanam ānayat ||  BKSS_26.49

sa māṃ samānaparyaṅkamadhyam adhyāsitas tataḥ 
grāsān agrāsayat ṣaḍ vā sapta vā gomukhājñayā ||  BKSS_26.50

ye tatpāṇisarojasaṅgasubhagā grāsā mayā svāditās taiḥ sadyas tanutām anīyata sa me saṃkalpajanmā jvaraḥ 
śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakāmandair apy udabindubhir navatarair ujjhanti saṃtaptatām ||  BKSS_26.51

tataḥ samāpitāhāraḥ suhṛdām eva saṃnidhau 
priyadarśanam āliṅgam anaṅgonmūlitatrapaḥ ||  BKSS_27.1

atha krodhāruṇamukho gomukhaḥ priyadarśanam 
pāṇāv ākṛṣya tvaritaḥ svagṛhān pratiyātavān ||  BKSS_27.2

sa mayoktaḥ samāyātaḥ krodhavistīrṇacakṣuṣā 
pāṇḍityāndhaka mitrāre mā sma tiṣṭhaḥ puro mama ||  BKSS_27.3

pipāsor madhuśauṇḍasya madhuśuktiṃ haret karāt 
yasya yas tasya kas tasmād arātir aparaḥ paraḥ ||  BKSS_27.4

ity uktaḥ sa viṣādena tyājitaś campakābhatām 
rāhuṇeva tuṣārāṃśur agamad dhūmadhūmratām ||  BKSS_27.5

taṃ ca dīrgham ahaḥśeṣam āyatāṃ ca vibhāvarīm 
pravṛddhair gamayāmi sma niṣādāsanacaṅkramaiḥ ||  BKSS_27.6

suhṛdvṛndavṛtaḥ prāyo dveṣyāśeṣavinodanaḥ 
priyadarśanasaṃprāpter upāyam agaveṣayam ||  BKSS_27.7

evaṃprāye ca vṛttānte dhavaloṣṇīṣakañcukau 
vismitau ciram ālokya sthavirau mām avocatām ||  BKSS_27.8

kiṃnimittam api brahman brahmadattaḥ prajeśvaraḥ 
bhavantam icchati draṣṭum iṣṭaṃ ced gamyatām iti ||  BKSS_27.9

idam ākarṇya yat satyam īṣad ākulamānasaḥ 
gomukhasya smarāmi sma vicāracaturaṃ manaḥ ||  BKSS_27.10

kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti 
vitarkya kṣaṇam āsīn me saṃdehacchedanī matiḥ ||  BKSS_27.11

yo bandhavyo 'tha vā vadhyo na sa kañcukidūtakaḥ 
sa hi śṛṅkhalanistriṃśapāṇibhiḥ parivāryate ||  BKSS_27.12

ye ca kecij janā yeṣāṃ viṣaye sukham āsate 
rājñām ājñām avajñāya teṣāṃ jīvanti te katham ||  BKSS_27.13

amandaspandam etac ca kāṅkṣitām akṣi dakṣiṇam 
ākhyatīva priyāprāptiṃ mahyaṃ tad gamanaṃ hitam ||  BKSS_27.14

niścityetyādi nirgatya gṛhāt pravahaṇaṃ bahiḥ 
kañcukyānītam adrākṣam ārukṣaṃ cāviśaṅkitaḥ ||  BKSS_27.15

paurasaṃghātasaṃbādhaṃ rājamārgaṃ vyatītya ca 
rājadvāraṃ vrajāmi sma citramaṅgalamaṇḍalam ||  BKSS_27.16

gomukhākhyāpitābhikhyaṃ tad adhyāsya kṣaṇaṃ tataḥ 
prāvikṣaṃ prathamāṃ kakṣāṃ dvāḥsthavṛndābhinanditaḥ ||  BKSS_27.17

samṛddhiḥ srūyatāṃ tasyāḥ kṛtaṃ vā tatpraśaṃsayā 
ko hi varṇayituṃ śakto naro meror adhityakām ||  BKSS_27.18

tām atikramya pañcānyāḥ prakṛṣṭatararamyatāḥ 
saptamyāṃ dṛṣṭavān asmi mahāsthānaṃ mahīpateḥ ||  BKSS_27.19

śrutismṛtipurāṇādigranthasāgarapāragaiḥ 
dhanurvedāditattvajñaiḥ kalādakṣaiś ca sevitam ||  BKSS_27.20

viruddhaṃ bibhrataṃ mūrtyā candramaḥsavitṛprabhām 
sukhasevyaṃ durīkṣaṃ ca taptāṃśum iva haimanam ||  BKSS_27.21

svastikṛtvā tatas tasmai jātarūpāṅgam ānasam 
adhyatiṣṭhaṃ nṛpādiṣṭaṃ nirvikārāmbarāvṛtam ||  BKSS_27.22

nṛpas tu māṃ ciraṃ dṛṣṭvā snehasnigdhāyatekṣaṇaḥ 
tatas tārakarājākhyaṃ senābhṛtāram aikṣata ||  BKSS_27.23

sa tu mām abhitaḥ sthitvā kāryamātrasya vācakaḥ 
avocad vacanaṃ cāru vispaṣṭamadhurākṣaram ||  BKSS_27.24

āryajyeṣṭha manas tāvad avikṣiptaṃ kuru kṣaṇam 
rājā manmukhasaṃkrāntair vākyais tvām eṣa bhāṣate ||  BKSS_27.25

yeyaṃ bhāgīrathīśubhrā kāśibhūpatisaṃtatiḥ 
sā kim ākhyāyate tubhyaṃ prathitā pṛthivīva yā ||  BKSS_27.26

asyām asya prasūtasya brahmadattasya bhūpateḥ 
ye guṇās te 'pi te buddhāḥ śiśirāṃśor ivāṃśavaḥ ||  BKSS_27.27

asyāsīt kāliyo nāma śreṣṭhī prāṇapriyaḥ suhṛt 
saphalair draviṇair yasmād draviṇeśo 'pi lajjitaḥ ||  BKSS_27.28

antarvatyām asau patnyāṃ nītaḥ puṇyais tripiṣṭapam 
atha sā gṛhiṇī tasya kāle putraṃ vyajāyata ||  BKSS_27.29

tasmiñ jāte mahārājaḥ svātmajād api harṣade 
pure sāntaḥpure ramyaṃ mahāmaham akārayat ||  BKSS_27.30

sa kṛtāśeṣasaṃskāraḥ śiśur gacchan kumāratām 
aṅgair vidyākalābhiś ca sakalābhir alaṃkṛtaḥ ||  BKSS_27.31

evaṃprāye ca vṛttānte dvāḥsthair vijñāpito nṛpaḥ 
dvāre vaḥ kāliyaḥ śreṣṭhī tiṣṭhatīti sasaṃbhramaiḥ ||  BKSS_27.32

tataś citrīyamāṇena sa nṛpeṇa praveśitaḥ 
kas tvaṃ kasya kuto veti pṛṣṭaś cedam abhāṣata ||  BKSS_27.33

devāhaṃ kāliyaḥ śreṣṭhī devena svaśarīravat 
lālitaḥ pālitaś cāsaṃ śikṣitaś cākhilāḥ kalāḥ ||  BKSS_27.34

so 'haṃ sucaritair aṅgaiḥ sukhād yuṣmatprasādajāt 
cyāvayitvā divaṃ nīto na hi nāśo 'sti karmaṇām ||  BKSS_27.35

athāsau bhavatāṃ dāsī durmanāḥ sumanāḥ sutām 
jātāṃ putra iti khyātim anayal lobhadūṣitā ||  BKSS_27.36

mṛṣāvādena tenāsyāḥ suralokād ahaṃ cyutaḥ 
bhāryayā hi kṛtaṃ karma patyāv api vipacyate ||  BKSS_27.37

kule ca kulaputrasya jāto jātismaraḥ punaḥ 
etam īdṛśam ākāraṃ vahāmi jananinditam ||  BKSS_27.38

asau ca yuvatir jātā kāntākārā ca dārikā 
kasmaicid abhirūpāya varāya pratipādyatām ||  BKSS_27.39

aham apy etam ātmānam aṅgavaikalyaninditam 
prayāge saṃnyasiṣyāmi prasthāpayata mām iti ||  BKSS_27.40

evamādy uktavān ukto vismitena sa bhūbhṛtā 
pūrvaṃ yad āvayor vṛttaṃ tat kiṃcit smaryatām iti ||  BKSS_27.41

anenāpi vihasyoktaṃ yad yad devāya rocate 
asaṃdigdhaṃ suviśrabdhas tat tat pṛṣṭatu mām iti ||  BKSS_27.42

athādhyāya ciraṃ rājñā yad yat pṛṣṭaṃ cirantanam 
aśeṣaṃ tat tad etena saviśeṣaṃ niveditam ||  BKSS_27.43

athātyadbhutam ity uktvā jātasaṃpratyayo nṛpaḥ 
āhainaṃ dārikā kasmai jāmātre dīyatām iti ||  BKSS_27.44

ayaṃ tu paritoṣeṇa skhaladakṣaram uktavān 
rocate yo varas tasyai tasmai sā dīyatām iti ||  BKSS_27.45

tato 'ntaḥpuram ānāyya sā sārdham ṛṣidattayā 
pṛṣṭā devīsamūhena hriyā kūrmāṅganākṛtiḥ ||  BKSS_27.46

asau cāsau ca jāmātā kularūpādibhūṣaṇaḥ 
bhavatyai rocate neti mātar ākhyāyatām iti ||  BKSS_27.47

athāruṇakarachāyakapolekṣaṇayānayā 
puṇḍarīkam ivāvāte mantharaṃ calitaṃ śiraḥ ||  BKSS_27.48

athāryajyeṣṭha ity ukte prasannākṣikapolayā 
svedārdrāṃśukayā prāgvan na tad vicalitaṃ śiraḥ ||  BKSS_27.49

tad bhavān rūcitas tasyai nṛpāya ca yatas tataḥ 
adyaiva śreṣṭhikanyāyāḥ pāṇim ālambatām iti ||  BKSS_27.50

tato mandaspṛheṇeva mayā anādaramantharam 
bhītāntaḥpuradṛṣṭena cirād idam udīritam ||  BKSS_27.51

avanter aham āyātaḥ saha bhrātrā kanīyasā 
vedaśāstrāgamāyaiva na yoṣitprāptivāñchayā ||  BKSS_27.52

kiṃ tu bhūbhartur ādeśo durlaṅghyaḥ puravāsibhiḥ 
yogakṣemārthibhir bhavyais tasmād evaṃ bhavatv iti ||  BKSS_27.53

etasminn antare mandraṃ satālatumuladhvani 
pratidhvānadhvanadvyoma prādhvanat tūryamaṇḍalam ||  BKSS_27.54

yaś ca saṃvatsareṇāpi duḥsaṃbhāro nṛpaiḥ paraiḥ 
vivāhārthaḥ sa saṃbhāro rājñā saṃbhāritaḥ kṣaṇāt ||  BKSS_27.55

tataḥ sāntaḥpuro rājā sa sadārasuhṛdgaṇaḥ 
rājājire mamodāraṃ karagraham akārayat ||  BKSS_27.56

datvā tataḥ śreṣṭhipadaṃ nagaryāṃ vittaṃ ca bhūmaṇḍalamūlyatulyam 
samṛddhim anveṣya ca kāliyasya prāsthāpayan māṃ mudito narendraḥ ||  BKSS_27.57

āsīc ca mama lokoktir iyaṃ mayy eva saṃprati 
vardhamāno yathā rājā śreṣṭhī jāta iti sthitā ||  BKSS_27.58

atha nandopanandādyaiḥ pravṛddhaprītivismayaiḥ 
priyadarśanayā cāsmi saha kṣiptaśacīpatiḥ ||  BKSS_27.59

ahorātre tv atikrānte sa gomukham apaśyataḥ 
mahāvyasanasaṃkīrṇa ivāsīn me mahotsavaḥ ||  BKSS_27.60

āsīc ca me vilakṣasya vilakṣaṃ gomukhaṃ balāt 
vidagdhasuhṛdāṃ kaścid api nāmānayed iti ||  BKSS_27.61

tataḥ saṃmānayantaṃ tam ānatān puravāsinaḥ 
adrākṣaṃ bhṛtyavargaṃ ca saṃcarantam itas tataḥ ||  BKSS_27.62

cintitaṃ ca mayā diṅ māṃ vilakṣakam akāraṇe 
balād ānāyayāmy enaṃ kiṃ duḥkhāsikayā mama ||  BKSS_27.63

atha nandopanandābhyām asāv ānāyito mayā 
āsīnaḥ smayamānena sopālambham ivoditaḥ ||  BKSS_27.64

kiṃ gomukhaḥ sakhā yasya prājñaṃmanyo na vidyate 
tasya sādhyāni kāryāṇi na sidhyantīti so 'bravīt ||  BKSS_27.65

sarvaprāṇabhṛtām eva purākṛtakṛtaṃ phalam 
na tu tatkāraṇair yogyair vinā sidhyati kasyacit ||  BKSS_27.66

yad apīdaṃ mahat kāryaṃ yuṣmābhiḥ kila sādhitam 
tatrāpi gomukhasyaiva prājñaṃmanyasya kauśalam ||  BKSS_27.67

prabhavaḥ prabhavanto hi doṣābhāse manāg api 
bhṛtyān udvejayanty eva teṣāṃ kiṃ kriyatām iti ||  BKSS_27.68

kim asmin bhavatā kārye kṛtam ity udite mayā 
ākhyātum ayam ārabdhaḥ śrūyatāṃ yan mayā kṛtam ||  BKSS_27.69

asty ahaṃ bhartsitaḥ kruddhair yuṣmābhiḥ svagṛhaṃ gataḥ 
tatra prāvṛtya mūrdhānaṃ patitvā śayano sthitaḥ ||  BKSS_27.70

tatas trasaddrutagirā pṛṣṭo 'ham ṛṣidattayā 
kim etad iti tasyaiva na mayā dattam uttaram ||  BKSS_27.71

sā yadā dṛḍhanibandhā pṛcchati sma punaḥ punaḥ 
yuṣmadvṛttāntam akhilaṃ tadā kathitavān aham ||  BKSS_27.72

sātha pramodabāṣpārdrakapolāpṛcchad ādarāt 
vatseśvarasutaḥ kaścid āryajyeṣṭho bhaved iti ||  BKSS_27.73

śapathaiḥ pratiṣidhyaināṃ tvadvṛttāntaprakāśanāt 
āma subhrū sa evāyam iti tasyai nyavedayam ||  BKSS_27.74

athāsau sthiradhīratvaṃ gomukha śrūyatām iti 
sāsūyā sapramodeva mām uktvākathayat kathām ||  BKSS_27.75

āsīt sumanasaḥ kāpi priyā vidyādharī sakhī 
divyajñānā marudvegā nāmnā ca priyadarśanā ||  BKSS_27.76

sā yadṛcchāgatā caināṃ prasaṅge kvacid abravīt 
tvaṃ mām āpadi kaṣṭāyāṃ vartamānā smarer iti ||  BKSS_27.77

tataḥ śreṣṭhini kālena nīte vaivasvatakṣayam 
śreṣṭhinyāḥ kanyakā jātā śokānalaghṛtāhutiḥ ||  BKSS_27.78

asyās tv āsīd aputrāyādraviṇasyātibhūriṇaḥ 
sārasyāsyāsmadīyasya pālakaḥ ko bhaviṣyati ||  BKSS_27.79

uktā cāsmi purā sakhyā vyasane māṃ smarer iti 
tataś cintitamātraiva dadṛśe priyadarśanā ||  BKSS_27.80

tāṃ cāsau dārikāṃ dṛṣṭvā prakarṣapramadasmitā 
avocat sakhi mā bhaiṣīr janayitvedṛśīṃ sutām ||  BKSS_27.81

eṣā vidyādharendrasya bhaviṣyati bhaviṣyataḥ 
priyā priyatamā tasmāj jṛmbhantāṃ tūryapaṅktayaḥ ||  BKSS_27.82

athāsāv oṣadhīgarbhaṃ baddhvā tasyāḥ sphuratkaram 
kanyāyā hāṭakaṃ dṛṣṭvā kaṇṭhe gaṇḍakam abravīt ||  BKSS_27.83

prabhāvād oṣadher asyāḥ striyam enāṃ satīṃ janāḥ 
drakṣyanti puruṣaṃ muktvā bhaviṣyaccakravartinam ||  BKSS_27.84

amalānantapuṇyatvāt sarvajñāś cakravartinaḥ 
paśyanti hi yathābhūtam arthaṃ divyena cakṣuṣā ||  BKSS_27.85

tena yaḥ striyam evaināṃ draṣṭā sa bhavati dhruvam 
cakravartī patiś cāsyāḥ sarvavidyādharādhipaḥ ||  BKSS_27.86

oṣadhir yā ca kaṇṭhe 'syāḥ sā nāmnā priyadarśanā 
idam eva ca nāmāsyāḥ praśastaṃ kriyatām iti ||  BKSS_27.87

tena yo 'yaṃ puraśreṣṭhī puruṣaḥ priyadarśanaḥ 
vidyādharendrayogyeyaṃ pramadā priyadarśanā ||  BKSS_27.88

kiṃ ca vīṇāsamasyāyāṃ yad uktaṃ cakravartinā 
ciraṃ sundari jīveti tenaiva viditaṃ mayā ||  BKSS_27.89

na hi śaktaḥ striyaṃ draṣṭum enām avanigocaraḥ 
yas tu paśyati sma vyaktaṃ cakravartīty abhūn mama ||  BKSS_27.90

tvaṃ ca gomukha eveti tadaiva jñātavaty aham 
sarūpaḥ savayāś cānyo nāsti yac cakravartinaḥ ||  BKSS_27.91

rūpaṃ ca yuvarājasya tava cānāyitaṃ mayā 
kauśāmbītaḥ paṭe nyastaṃ tac ca niścayakāraṇam ||  BKSS_27.92

ityādibhir mayā cihnair ayam avyabhicāritaḥ 
cakravartīti vijñātaḥ paścimaṃ stanadarśanam ||  BKSS_27.93

yaḥ punar ghaṭanopāyaḥ kāryaḥ sa bhavatānayoḥ 
ghaṭane durghaṭasyāpi caturo hi bhavān iti ||  BKSS_27.94

evamādi tataḥ śrutvā spṛhayāmi sma mṛtyave 
yasmān niścitavān asmi trayaṃ maraṇakāraṇam ||  BKSS_27.95

mayā satyaṃ bruvad bhartā mithyā brūteti kheditaḥ 
atra jīvati yas tasya mṛta evāmṛtopamaḥ ||  BKSS_27.96

pāṇḍityāndhasuhṛdvairi mā sma tiṣṭha puro mama 
iti yaḥ svāminādiṣṭas tasya mṛtyum arhotsavaḥ ||  BKSS_27.97

na cāsti durghaṭasyāsya ghaṭane mama kauśalam 
tasmān maraṇam evāstu dhik prāṇān duḥsthitān iti ||  BKSS_27.98

niryātaś ca purībāhyaṃ maraṇopāyalipsayā 
kasyāpy adṛṣṭarūpasya vācam aśrauṣam ambare ||  BKSS_27.99

viparyasta nivartasva nindyān maraṇaniścayāt 
na hi duḥkhakṣayopāyo mṛtyur iṣṭaḥ satām iti ||  BKSS_27.100

tataḥ śithilitodvego girā khecarayānayā 
puraḥ puruṣam adrākṣaṃ skandhāropitadārakam ||  BKSS_27.101

asau ca dārakaḥ kuṇṭhaḥ khañjaḥ kubjaḥ pṛthūdaraḥ 
iti saṃtakṣitaḥ pitrā karkaśair vacanakṣuraiḥ ||  BKSS_27.102

mriyasva dharṣiṇīputra pretakhāditamātṛka 
na vahāmi na puṣṇāmi bhavantaṃ niṣprayojanam ||  BKSS_27.103

eṣa tvāṃ gāḍham āveṣṭya grīvāṃ bhittvāthavā śiraḥ 
mārayiṣyāmi tad gaccha vaivasvatapurīm iti ||  BKSS_27.104

tatas tena vihasyoktaṃ mā vākṣīr mā ca māṃ puṣaḥ 
etāvatā hi te kāryaṃ na madīyena mṛtyunā ||  BKSS_27.105

mayāpi kila kartavyaṃ mahat kāryaṃ mahātmanām 
tad bhavān māṃ sahasreṇa vikrīnītāṃ mahātmasu ||  BKSS_27.106

sahasraṃ yac ca tad dattaṃ paryāptaṃ jīvanaṃ yataḥ 
mā sma tasmād vinā kāryān mārayan māṃ bhavān iti ||  BKSS_27.107

mama tv āsīn mahātmānaḥ ke 'nye yuṣmaj jagattraye 
kutaś cānyan mahat kāryaṃ yuṣmajjīvitarakṣaṇāt ||  BKSS_27.108

sahasraṃ te na yat kiṃcit koṭyāpi yadi labhyate 
tucchamūlyas tathāpy eṣa tṛṇamuṣṭisamā hi sā ||  BKSS_27.109

tat tad ityādi niścitya gṛham ānāyya taṃ tataḥ 
krīṇāmi sma sahasreṇa cintāmaṇim ivāśmanā ||  BKSS_27.110

ṛṣidattām athāvocaṃ yāvat smarasi kiṃcana 
pracchannaṃ śreṣṭhino vṛttaṃ tāvan me kathyatām iti ||  BKSS_27.111

kāliyena ca rājñā ca yad yat kāryaṃ rahaḥ kṛtam 
tat tat sumanase bhartrā kathitaṃ dhīracetase ||  BKSS_27.112

yac ca śrutadharā kāryaṃ rājñaḥ śrutavatī guru 
tayā tad ṛṣidattāyai duṣprakāśaṃ prakāśitam ||  BKSS_27.113

tayā tayā ca tan mahyaṃ kubjāya kathitaṃ mayā 
kubjena brahmadattāya śeṣaṃ pratyakṣam eva ca ||  BKSS_27.114

tad yuṣmabhir yad ādiṣṭaṃ yad atra bhavatā kṛtam 
tad ācakṣveti kāryaṃ tad etad atra mayā kṛtam ||  BKSS_27.115

ityādy ākarṇya tat tasmād indrajālādhikādbhutam 
prāśaṃsaṃ caritaṃ tasya praśasyā hi guṇādhikāḥ ||  BKSS_27.116

kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api 
prajñādhikkṛtadevadānavagurur yeṣāṃ suhṛd gomukhaḥ te yat piṣṭapasaptakāptivimukhās tatkarmaṇāṃ jṛmbhitam ||  BKSS_27.117

evaṃ vārāṇasīstaṃ māṃ dāramitrair upāsitam 
upātiṣṭhanta kāśikyāḥ śreṇayaḥ paṇyapāṇayaḥ ||  BKSS_28.1

tāṃś ca bhāṣitavān asmi sarvavṛttāntakovidaḥ 
ayam āryakaniṣṭho vaḥ śreṇiśresṭhī bhavatv iti ||  BKSS_28.2

atha yāte kvacit kāle saudhe sapriyadarśanaḥ 
sopāne tāram aśrauṣaṃ haṃsānām iva nisvanam ||  BKSS_28.3

mama tv āsīn na haṃsānāṃ nūpurāṇām ayaṃ dhvaniḥ 
padamantharasaṃcāro yac cāvicchinnasaṃtatiḥ ||  BKSS_28.4

na caiṣa kulanārīṇām upapattyā virudhyate 
utsavābhyudayeṣv eva tā hi bibhrati bhūṣaṇam ||  BKSS_28.5

tenāntaḥpurasaṃcāravārastrīcaraṇocitaḥ 
kim artham api sopāne caraty ābharaṇadhvani ||  BKSS_28.6

evaṃ ca vimṛśann eva tārābharaṇaśiñjitāḥ 
citrāṃśukadharā nārīr apaśyaṃ rūḍhayauvanāḥ ||  BKSS_28.7

tāsāṃ kumudikā nāma lokalocanakaumudī 
pragalbhāpi vinīteva vanditvā mām abhāṣata ||  BKSS_28.8

āryajyeṣṭhaṃ yaśobhāgin bhavato bhartṛdārikā 
vijñāpayati vanditvā sādaraṃ rājadārikā ||  BKSS_28.9

mayā vratakam uddiśya pūjitā devatādvijāḥ 
vaṇṭakas tasya yuṣmābhiḥ sadārair gṛhyatām iti ||  BKSS_28.10

atha mahyaṃ susaṃskāraṃ sā samudraṃ samudgakam 
vāsaḥkusumagandhāṃś ca hārigandhān upāsarat ||  BKSS_28.11

athodvṛtya jagatsārān asau mahyam adarśayat 
dviprakārān alaṃkārān naranārījanocitān ||  BKSS_28.12

mayoktaṃ dvayam apy etad arhati priyadarśanā 
preṣitaṃ yoṣitā yat tad yoṣid eva yato 'rhati ||  BKSS_28.13

idam ākarṇya tāḥ prekṣya vismitāḥ sasmitāś ca mām 
tasyai dattvā ca tad dravyam agacchan kṛtavandanāḥ ||  BKSS_28.14

yaśobhāginn iti śrutvā tayoktaṃ pīḍito 'bhavam 
anabhyastaṃ hi yad yena tena tad vastu duḥsaham ||  BKSS_28.15

mamāmantrayate yāvān puruṣaḥ pramadājanaḥ 
sarvo 'sāv āryaputreti muktvaitāṃ puruṣām iti ||  BKSS_28.16

kiṃ cānyat kulakanyānāṃ keyam īdṛk svatantratā 
yeyam asmadvidhaiḥ sārdhaṃ lokayātrā niraṅkuśaiḥ ||  BKSS_28.17

kiṃ tu kāmayamānāpi kāmini kāmini priye 
na dhanāyaty api svāṅgaṃ kim aṅga dhanam adhruvam ||  BKSS_28.18

tad asyāḥ ko bhaved bhāvo mayīty etad vitarkayan 
andhakāramukhenāhaṃ gomukhena iti bhāṣitaḥ ||  BKSS_28.19

aryaputra duranteyam īdṛśībhir bhavādṛśām 
lokayātrety athāvocam enaṃ parihasann iva ||  BKSS_28.20

durantā vātha vā svantā na hīyaṃ prastutā mayā 
atha vā saṃkaṭāt trātā mamāsty eva bhavān iti ||  BKSS_28.21

iti tasminn ahorātre gate kumudikādikāḥ 
āgatyedam abhāṣanta savrīḍāvinayā iva ||  BKSS_28.22

aryaputrāryaduhitā vanditvā rājadārikā 
asmaddoṣe kṛtavrīḍā vijñāpayati sāñjaliḥ ||  BKSS_28.23

kṣamaṇīyo 'yam asmākam ācārātikramo yataḥ 
muḍhabhṛtyakṛtā doṣāna grāhyāḥ svāminām iti ||  BKSS_28.24

mayāpy uktaṃ na paśyāmi doṣam ācaritaṃ tayā 
asti cet kṣānta evāsau tathāpy ākhyāyatām iti ||  BKSS_28.25

tataḥ kumudikācaṣṭe mām apṛcchan nṛpātmajā 
āryajyeṣṭhas tvayālāpān bhāṣitaḥ kīdṛśān iti ||  BKSS_28.26

āryajyeṣṭha yaśobhāginn ityādau kathite mayā 
sāsūyā saviṣādeva vepamānedam abravīt ||  BKSS_28.27

ayi vairiṇi bhartāram evaṃ vadati kāṅganā 
yathokto mandayā jyeṣṭho yaśobhāginn iti tvayā ||  BKSS_28.28

na ca tvadīyam evedaṃ vacaḥ saṃbhāvayaty asau 
parasaṃdeśahārī hi pratīto gaṇikājanaḥ ||  BKSS_28.29

yaḥ śreṣṭhiduhitur bhartā so 'smākam api dharmataḥ 
priyadarśanayā sārdham abhinnaiva hi me tanuḥ ||  BKSS_28.30

aryaputras tvayā tasmād aryaputreti bhāṣyatām 
tathā vijñāpyatāṃ cedaṃ yathāvajñāṃ na manyate ||  BKSS_28.31

asmadarthaṃ mayā ceyam ucyatāṃ priyadarśanā 
vratakotsavam āsevya sāyāhne pratiyāsyati ||  BKSS_28.32

iti śrutvedam āsīn me ko 'nyaḥ paribhavaḥ paraḥ 
etasmād yad asāv āha bhāryā prasthāpyatām iti ||  BKSS_28.33

yā vadhūs tātapādānāṃ mama bhāryā ca sā katham 
kuṭumbijanayoṣeva gacchet paragṛhān iti ||  BKSS_28.34

atha māṃ gomukho 'vocat kim asthāne viśaṅkayā 
nedaṃ paragṛhaṃ devyās tathā viditam eva vaḥ ||  BKSS_28.35

maṅgalaṃ hi vivāhāntam asyās tatraiva kāritam 
tac caitac ca gṛhaṃ tasmād abhinnaṃ dṛśyatām iti ||  BKSS_28.36

tatas tadvacanān nyāyyād anujñātā satī mayā 
prāsādāgrād avārohat samaṃ tu priyadarśanā ||  BKSS_28.37

atha prāsādapṛṣṭhastho dāntair ujjvalamaṇḍanaiḥ 
gobhiḥ pravahaṇaṃ yuktam apaśyaṃ rājavartmani ||  BKSS_28.38

rājakañcukibhir vṛddhair anantair vetrapāṇibhiḥ 
nārīvarṣavaraprāyajanavṛndaiś ca saṃvṛtam ||  BKSS_28.39

tac ca rājakulād dṛṣṭvā gacchatpravahaṇaṃ tataḥ 
tad dinaṃ gamayāmi sma dīrghabandhanadurgamam ||  BKSS_28.40

sūryo 'pi tad ahar manye bhagnākṣasyandano bhavet 
daityocchinnaturaṃgo vā yenāstaṃ katham apy agāt ||  BKSS_28.41

atha prāsādam āruhya rājamārgaṃ nirūpayan 
tad eva yānam adrākṣaṃ dīpikāvalayāvṛtam ||  BKSS_28.42

avatīrya ca harmyāgrād dīpikācandrikāsakhīm 
sopāne dṛṣṭavān asmi śrāmyantīṃ priyadarśanām ||  BKSS_28.43

tām ādāya tataḥ pāṇau madapramadabādhitām 
cirād āropayāmi sma harmyāgraśayanāntikam ||  BKSS_28.44

kṣaṇaṃ ca tatra viśrāntāṃ tām āliṅgam asau ca mām 
tataś caḍ iti vicchinnaṃ tatkāñcīguṇabandhanam ||  BKSS_28.45

śarāṭikuraraśreṇiḥ pulinān nalinīm iva 
śiñjānā raśanā śayyāṃ tan nitambād athāpatat ||  BKSS_28.46

tāṃ ca bhinnamaṇicchāyāc chatracchāditadīpikām 
dṛṣṭvā pṛṣṭā mayā tasyāḥ saṃprāptiṃ priyadarśanā ||  BKSS_28.47

bahu śrotavyam atrāsti krameṇa śrūyatām iti 
uktvā ruṣṭaiva tāṃ dṛṣṭvā sācaṣṭa sma kathām imām ||  BKSS_28.48

asty ahaṃ yuṣmadādeśād gatā kanyāvarodhanam 
na ca tatra mayā dṛṣṭā mārgayantyā nṛpātmajā ||  BKSS_28.49

tataḥ parijanas tasyāḥ prāha māṃ rājadārikā 
gṛhopavanam adhyāste tatra saṃbhāvyatām iti ||  BKSS_28.50

praviśya ca mayā dṛṣṭā tasminn udyānapālikā 
vasantasumanaḥkḹptamālābharaṇadhāriṇī ||  BKSS_28.51

sā ca pṛṣṭā mayāvocad yo 'yaṃ saṃdhyāvadāruṇaḥ 
aśokaṣaṇḍas tatrāste vivikte rājadārikā ||  BKSS_28.52

anena cāryaduhitur vakreṇāpi tathā vrajaḥ 
yo 'yaṃ priyaṅguṣaṇḍasya yāti madhyena nirbhayaḥ ||  BKSS_28.53

dūrāt kurabakānāṃ ca  kānanam 
mādhavīsahakārānām aṅkolānāṃ ca varjaya ||  BKSS_28.54

bhrāmyanmadhukarastenasenāsaṃbādhapādapam 
bhṛṅgadaṃśabhayāt kas taṃ nāpramattas tyajed iti ||  BKSS_28.55

tena ca prasthitādrākṣaṃ kadambakuṭajān api 
mālatīsaptaparṇāś ca mañjarīcchannapallavān ||  BKSS_28.56

mama tv āsīd aho śaktir dohadasya varīyasī 
anṛtāv api yenaite jṛmbhitāḥ pādapā iti ||  BKSS_28.57

sātha paṅkajinīkūle himavatkaṃdharājate 
śilāpṛṣṭhe mayā dṛṣṭā sāndracandanakardame ||  BKSS_28.58

samaśītātape 'py asmin vasante śāradīva sā 
madhyaṃdine jvareṇaiva khedyamānā balīyasā ||  BKSS_28.59

saṃtatais tālavṛntaiś ca candanāpādramārutaiḥ 
vījyamānā vacobhiś ca sāntvyamānātikomalaiḥ ||  BKSS_28.60

atha tasyā mayā gatvā samīpaṃ vandanā kṛtā 
tayāpi kṣiptacetastvān na kiṃcid api bhāṣitam ||  BKSS_28.61

tataḥ kumudikā tasyāḥ pādam ālambya niṣṭhuram 
pratibuddhām avocat tāṃ bhaginī dṛśyatām iti ||  BKSS_28.62

tataḥ kumudikāhastam ālambyotthāya māṃ ciram 
āliṅgitavatī svāṅgair dhvāntāṅgārāgniduḥsahaiḥ ||  BKSS_28.63

sukhāsīnāṃ ca mām āha bhartā te sukhabhāgini 
satataṃ kuśalītyādi tatheti ca mayoditam ||  BKSS_28.64

punar āha sa te bhartā chāttratvād durjanaḥ kila 
āhārādyair durārādhas tvayā tad iti me matiḥ ||  BKSS_28.65

prītyā nandopanandābhyāṃ yenāharati sādhitam 
tena naivopacaryo 'sau mayeti kathitaṃ mayā ||  BKSS_28.66

punar uktaṃ tayā smitvā nedaṃ saṃbhāvyate tayoḥ 
rājyāṃśo daśamas tābhyām abhimānāt kilojjhitaḥ ||  BKSS_28.67

tau tvadbhartur avittasya pānthasyājñātajanmanaḥ 
dāsam abhyupagacchetāṃ kathaṃ nāmeti durghaṭam ||  BKSS_28.68

mayoktaṃ sarvam asty etat kiṃ tu tau divyacakṣuṣau 
yad evādiśataḥ kiṃcit tat tathaiva hi sidhyati ||  BKSS_28.69

jyeṣṭhasya ca guṇā jyeṣṭhās tābhyāṃ kasyeti mānuṣāḥ 
tenāṅgīkṛtavantau tau madbhartur bhṛtyatām iti ||  BKSS_28.70

bhagīrathayaśāḥ śrutvā niṣkampākṣī kathām imām 
tanūruhavikāreṇa sāśruṇāliṅgitā balāt ||  BKSS_28.71

evaṃ ca kṣaṇam āsīnām āha māṃ rājadārikā 
aṅgaṃ pravahaṇakṣobhāt khinnam abhyañjyatām iti ||  BKSS_28.72

āstām āstām iti mayā anicchantyā yāvad ucyate 
tāvad balād balātailaṃ nyadhāt kumudikā mayi ||  BKSS_28.73

sarvathākṣinikocādyair uktvā kumudikādikāḥ 
sā me 'bhyaṅgāpadeśena vivṛtyāṅgāni paśyati ||  BKSS_28.74

etat tvatkaraśākhābhir likhitaṃ  mbhakam 
madīyam aṅgam ālokya rājadārikayoditam ||  BKSS_28.75

aho sakhe salajjāsi bālikā kulapālikā 
yayeha duḥsahā soḍhā komalāṅgyā kadarthanā ||  BKSS_28.76

atha vā tvaṃ parādhīnā bhartaiva tava nirdayaḥ 
yena prabaladarpeṇa kṛtaṃ vaiṣamyam īdṛśam ||  BKSS_28.77

ko 'nyo niṣkaruṇas tasmāt tvaṃ yenotpalakomalā 
dantineva mahāndhena mathitā puṇḍarīkiṇī ||  BKSS_28.78

matsaṃdeśaṃ ca vācyo 'sau kim asthāne kṛtam tvayā 
na hi cūḍāmaṇiḥ pāde prabhavāmīti badhyate ||  BKSS_28.79

idaṃ hi karkaśāḥ soḍhuṃ śaktā rājanyakanyakāḥ 
chāyākomalagātryas tu na hi vānijadārikāḥ ||  BKSS_28.80

ityādi bahu jalpitvā sā mām udvartanādibhiḥ 
satkārair annapānāntaiḥ saṃmānitavatī ciram ||  BKSS_28.81

tasyāś ca kṣaṇasaṃkṣiptaṃ mama saṃvatsarāyatam 
yuṣmatkathāprasaṅgena sārkaṃ gatam idaṃ dinam ||  BKSS_28.82

athācalanitambābhāt svanitambād vimucya sā 
āmucan mekhalām enāṃ mannitambe laghīyasi ||  BKSS_28.83

bahur visraṃsamānāyāṃ granthir asyāṃ tayā kṛtaḥ 
svahastavilatair yatnān mṛṇālītantusūtrakaiḥ ||  BKSS_28.84

tataḥ prasthāpitavatī mām ityādi vidhāya sā 
mekhalā skhalitā ceyaṃ chittvā tat tantubandhanam ||  BKSS_28.85

iti tasyās tayā citre prapañce 'smin nivedite 
saṃkalpajanmanāmṛṣṭaḥ saṃkalpayitum ārabhe ||  BKSS_28.86

tayā yad guru saṃdiṣṭam upalabdhaṃ ca yat tayā 
etad eva suparyāptam anurāgasya lakṣaṇam ||  BKSS_28.87

yat punar mekhalā baddhā niḥsarair bisatantubhiḥ 
satsv apy anyeṣu sūtreṣu tatredaṃ cintitaṃ tayā ||  BKSS_28.88

nirdayāliṅganakṣobhād idaṃ vicchedam eṣyati 
atheyaṃ mekhalā srastā śayyāyāṃ nipatiṣyati ||  BKSS_28.89

lambāṃ cemām asau dṛṣṭvā mannitambaviśālatām 
anayā  prītim ādhāsyaty api kām iti ||  BKSS_28.90

ekaikato 'pi vṛttānta upapanne tayā kṛte 
mayā tu jñātakāryatvād utprekṣeyam upekṣitā ||  BKSS_28.91

athāham abravaṃ śyāmā bhagīrathayaśāḥ sphuṭam 
kathaṃ vettheti sāpṛcchad athettham aham uktavān ||  BKSS_28.92

gaurāṇām asitābhāsam asitānāṃ sitādhikam 
śyāmānāṃ maṇḍanaṃ tajjñais citravarṇaṃ tu varṇitam ||  BKSS_28.93

pārijātasragābhābhā yad iyaṃ mekhalā tataḥ 
bālā dūrvādalaśyāmā niyataṃ rājadārikā ||  BKSS_28.94

kiṃ ca nānyā tataḥ kācid darśanīyatamā yataḥ 
darśanīyatamā śyāmā nārīṇām iti darśanam ||  BKSS_28.95

tayoktaṃ dhig dhig astv eṣāṃ ratnalakṣaṇakāriṇām 
janaḥ pracchādanīyo 'pi khyāpito yaiḥ śaṭhair api ||  BKSS_28.96

ity ādyā kathayā tasyāḥ kṣapāyāḥ praharadvayam 
prāptyupāyavicāreṇa tṛtīyaḥ prerito mayā ||  BKSS_28.97

mama tv asīd iyaṃ cintā kiṃ mamopāyacintayā 
devatās tat kariṣyanti yena śāntir bhaviṣyati ||  BKSS_28.98

vegavatyādikāprāptāv upāyaḥ kaḥ kṛto mayā 
yathā tāḥ prāptavān asmi tathā rājasutām iti ||  BKSS_28.99

atha mām ekadāgatya sāyaṃ kumudikāvadat 
bhagīrathayaśā yuṣmān vanditvā yācate yathā ||  BKSS_28.100

ye mayāropitāś cūtāmādhavīcampakādayaḥ 
te jātā mañjarībhārabharabhaṅgurapallavāḥ ||  BKSS_28.101

ataḥ śvas tatra gatvāhaṃ mādhavīsahakārayoḥ 
kartrī vivāhasaṃskāram apareṣāṃ ca pūjanam ||  BKSS_28.102

tena yuṣmadgṛhadvārād gṛhītvā priyadarśanām 
prātar eva prāyātāsmi tad eṣā mucyatām iti ||  BKSS_28.103

atha tasyai pratijñāya gacchatv evaṃ bhavatv iti 
draṣṭavyā rājaputrīti khidyamāno 'nayaṃ niśām ||  BKSS_28.104

prātaḥ kumudikāgatya bhāṣate sma sasaṃbhramā 
bhagīrathayaśāḥ prāptā gacchatv aryasuteti mām ||  BKSS_28.105

atha tāṃ dṛṣṭavān asmi prasthāpya priyadarśanām 
prāsādāgrasthito dvāḥsthasvacchapravahaṇāsthitām ||  BKSS_28.106

āstāṃ ca mama tāṃ dṛṣṭvā kṣaṇaṃ mānasacakṣuṣī 
suṣuptāv asthitasyeva naṣṭasaṃkalpadarśane ||  BKSS_28.107

sarvathā puṇyavantas te surāsuranaroragāḥ 
asāv akālamṛtyur yair nārīrūpo na vīkṣitaḥ ||  BKSS_28.108

tayā cānanam unnamya hṛṣṭaḥ saṃdṛṣṭavān aham 
sahasrākṣaṃ svam ātmānaṃ taccakṣuṣkādikojjvalam ||  BKSS_28.109

māṃ ca maddayitāṃ nāsau saṃmānitavatī samam 
mayi dṛṣṭam adāt tasyāṃ gāḍha  ṭhagrahārhaṇām ||  BKSS_28.110

atha svayānam āropya sā priyāṃ priyadarśanām 
kañcukyādicamūguptā nagaropavanaṃ gatā ||  BKSS_28.111

ahaṃ tu tad dinaṃ nītvā kṛcchrān mandiraniṣkuṭe 
harmyamūrdhānam ārohaṃ rājaputrīdidṛkṣayā ||  BKSS_28.112

atha pravahaṇenāsau nabhasvatpaṭuraṃhasā 
madgṛhadvāram āgacchad dūrād unnamitānanā ||  BKSS_28.113

sā ca māṃ tatra paśyantī saṃtataṃ priyadarśanām 
gāḍhaṃ niṣpīḍayantī ca ciram aṅgaṃ nyapīḍayat ||  BKSS_28.114

vandanācchadmanā paścān māyy ātmānaṃ nidhāya sā 
cetovinimayaṃ kṛtvā pravṛttā śibikām iti ||  BKSS_28.115

ārādhayāmi nṛpasūnukṛte nu gaurīṃ kiṃ khānayāmi caturais tvaritaṃ suruṅgām 
ityādyupāyaśatacintanatāntacetāḥ kṛcchrān niśām anayam apratilabdhanidraḥ ||  BKSS_28.116

        

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_buddhasvAmin-bRhatkathAzlokasaMgraha. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8D97-9