Buddhist stotras


# Header

  This file is a plain text transformation of http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_buddhist-stotras.xml
  with a rudimentary header. For a more extensive header please refer to the source file.

## Data entry: Jens-Uwe Hartmann
## Contribution: Jens-Uwe Hartmann
## Date of this version: 2020-07-31

## Source: 
   - (1) Hartmann 1988 (Anaparāddhastotra of Mātṛceṭa and unknown Stotra, ed. Jens-Uwe Hartmann, "Neue Aśvaghośa- und Mātṛceṭa-Fragmente aus Ostturkistan", Nachrichten der Akademie der Wissenschaften in Göttingen, 55-92); (2) Hartmann 1997 (Praṇāmastava, ed. Jens-Uwe Hartmann, "Der Praṇāmastava. Ein Buddhastotra aus den Gilgit-Funden", Bauddhavidyāsudhākaraḥ. Studies in Honour of Heinz Bechert on the Occasion of His 65th Birthday, ed. Petra Kieffer-Pülz u. J.-U. Hartmann, Swisttal-Odendorf (Indica et Tibetica, 30), 285-296); (3) Lévi 1929 (Sattvārādhanastava, ed. Sylvain Lévi, "Autour d'Aśvaghoṣa", JA 1929, 264-266); (4) Schlingloff 1955 (Munayastava, Rāhulastava, Saṅghastotrastava, and other hymns, ed. Dieter Schlingloff, Buddhistische Stotras aus ostturkistanischen Sanskrittexten, Berlin 195 [Sanskrittexte aus den Turfanfunden, 1], 82-116).

## Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

## Licence:
   This e-text was provided to GRETIL in good faith that no copyright rights have been infringed. If anyone wishes to assert copyright over this file, please contact the GRETIL management at gretil(at)sub(dot)uni-goettingen(dot)de. The file will be immediately removed pending resolution of the claim.
   Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

## Structure of references:
   A reference is assembled consisting of
   - a pragmatic abbreviation of the title: Buddhist stotras = ,
   - the number of the  in arabic numerals,
   - the number of the verse in arabic numerals.

## Notes:
   This file has been created by mass conversion of GRETIL's Sanskrit corpus from busto1_u.htm. Due to the heterogeneity of the sources the header markup might be suboptimal. For the sake of transparency the header of the legacy file is documented in the note element below:

   
	 BUDDHIST STOTRAS
Input by Jens-Uwe Hartmann (August 2002)
All text critical symbols removed,
restorations in [],
missing aksaras marked by x
Selected:
Hartmann 1988 (Anaparāddhastotra of Mātṛceṭa and unknown Stotra,
ed. Jens-Uwe Hartmann, "Neue Aśvaghośa- und Mātṛceṭa-Fragmente aus Ostturkistan",
Nachrichten der Akademie der Wissenschaften in Göttingen, 55-92)
Hartmann 1997 (Praṇāmastava, ed. Jens-Uwe Hartmann, "Der Praṇāmastava.
Ein Buddhastotra aus den Gilgit-Funden", Bauddhavidyāsudhākaraḥ.
Studies in Honour of Heinz Bechert on the Occasion of His 65th Birthday,
ed. Petra Kieffer-Pülz u. J.-U. Hartmann, Swisttal-Odendorf
(Indica et Tibetica, 30), 285-296)
Lévi 1929 (Sattvārādhanastava, ed. Sylvain Lévi, "Autour d'Aśvaghoṣa",
JA 1929, 264-266)
Schlingloff 1955 (Munayastava, Rāhulastava, Saṅghastotrastava, and other hymns,
ed. Dieter Schlingloff, Buddhistische Stotras aus ostturkistanischen
Sanskrittexten, Berlin 1955
[Sanskrittexte aus den Turfanfunden, 1], 82-116)
	


## Revisions:
   - 2020-07-31: TEI encoding by mass conversion of GRETIL's Sanskrit corpus


# Text

anaparāddhastotra of mātṛceṭa (metre: śārdūlavikrīḍita, incomplete; hartmann 1988: p. 74 ff.; text reconstruction here includes the fragment hoernle 149/250 (=british library, or. 15009/149) not yet available for the original edition)
 x x x x x x x x x x x x t karmaṇyatām āhṛtāḥ || 10
 kaḥ kasyānuśayasya bhe x x x x x x ryavaiśeṣiko
 yo yasmiṃ pravibhajya vi x x x x x x kabhedas tvayā |
 ko vā tatra tathā tathā k. x dadhat siddhiṃ na saṃprāptavāṃ
 jijñāsāpi na ced ihāsty. y. x x x x x x x x x || 11

 x x syāśubhayā dayāpar. c. y. x x x x x x x
 x x x x x mānayoḥ pravicayādvaidhāpathājñānayoḥ |
 dṛṣṭīnām api śu x x x x x x x x x x x x x
 x x x vihitāvadh. x x x x x x x x x x x || 12

 yan nādhīḥ śamatho ratho 'ditimirā dṛṣṭiḥ purāssāriṇī
 x x x x x x x x x x x x x x x x x x x |
 x x x x x vagraho nirupadhā x x varaḥ sādhanaṃ
 nirvāṇaṃ digapajñ. x x x x x x .opadeṣṭā svayam || 13

 yānaṃ sa x x x x x x x x x x x x x x x x
 x x x x x x x .ābhivivṛto diṅ nirbhayā darśitā |
 dattaṃ panthy. x x x x x x x yaṃ sandarśi x x x nāṃ
 niryātuṃ yadi n. x x x x x x x rya. kim anyat tvayā || 14

 kaḥ kāṃkṣāṃ kva ca x x yasya bhavatā nāpākṛtaḥ saṃśayaḥ
 kas te śāsanam āśṛto 'tana x x x x x nān muktavān |
 kaḥ śakyaḥ pathi saṃniyoktu x x x x .y. si nānugrahaṃ
 kiṃ tad bhūtam adarśi yaṃ na bahuśo x x x x x x x || 15

 ko 'rthitvaṃ tava dharmam abhyupagato ya x x x x x x
 ko vā kasya gu x sya bhājanam abhūd yasmiṃ sa nāpāditaḥ |
 kasyābhitva x x x x x x x x x x x x x l. kṛthāḥ
 prāpte vā ka upe x x x x x x lokānta x x pi te || 16

 x ṣāṃ cit svayam [a]bhy[u]pety[a] k[a]thitaṃ ke cic cir. x rpitā
 x x x x x x x x x t. mirās tatraiva ke cit kṛtāḥ |
 āya x x x x x x x x x x x x x .ātrīkṛtāḥ
 prabhraṣṭeṣv a x x x x x x x x x x x x x x x || 17

 x tithyaṃ kṛ x x m uttamadhanair abhyāgatebhya x x
 x x x x x x x x x x sukhaṃ bhavyo x x x x x |
 x x x x x x x x x x x x x x x x x x x
 x x x x x x k. to manasi te dharmadhvajā bh. x x || 18

 x x x x m upetya ye 'py upa x x x x x x x x x
 x x x x x x x x x x x x x x x x x x x |
 x x x x x x x x x x x x x x x x x x x
 x x x śaraṇāḥ śaraṇyaśara x x x x x x x x || 19

 x x x x x x x kāram aśaṭho x x x x x x x
 x x x x x x x x .y. pagamair dharmāy. x x x x |
 netre vṛṣṭam abh. x x x x kh. v.ḥ saddharma x x x x
 x x x x x x x x x x x .āḥ saddharmam ud. x x x || 20

 x x x x x x tmane vidadhatā kiṃ strījano varjito
 yūnaḥ sthāpayitā śive 'dhvani bahiḥ kiṃ bālavṛddhāḥ kṛtāḥ |
 prasvasthā[n u]pakarṣatā parihṛtāḥ kiṃ kṣiptamattāturās
 tat kiṃ v antaram asti yatra na ca te sūkṣmaḥ praviṣṭo nayaḥ || 21

 kiṃ x .āsv api x x taṃ na x x raṃ māyāsu māyāvinaḥ
 kiṃ vīryaṃ prati nāntadoṣarahitas tantrīnayo varṇitaḥ |
 kiṃ kālā manaso na niśrayaśamopekṣāśrayā deśitā
 labhya tvā kim akurvatā na tu jagad yuktaṃ tvayā śreyasā || 22

 doṣā[nve]ṣaṇa x x x x x x x x .e guṇānveṣaṇaṃ
 kiṃ pāpāya samudyateṣu satataṃ na tvaṃ hitāyodyataḥ |
 supte jāgarikāṃ kim a x x x x x x x x x x x
 kiṃ khinno 'si ja[na]sya nāsya vinayāyānāthakeśagrahāt || 23

 kiṃ sevāvamate j[an]e pi x .r.(?) x x x x x x x x
 x x pt[ā] na jighāṃsavaḥ svasutavaṃ na svīkṛtā vyutthitāḥ |
 kiṃ raudreṣu kṛpālutā na vivṛt[ā] j. .m. .u x x x x
 x x x x x x x taṃ sad api te kiṃ taj jagad vakṣyati || 24

 sarvaṃ te suvicintitaṃ sucaritaṃ suvyāhṛtaṃ ca prabho
 [sa]rvaṃ c[ai]va vilo[kanaṃ tava] x x [lo]kānukampāmayam |
 dagdhās te kumatāndhakāravihatā ye te tiro 'vasthitā
 ye tvā n[ātha]m apāśrit[ās] tu x x x mārasya te 'bhyunnatāḥ || 25

 stutvā tvā yad upārjitaṃ jitakale satpuṇyapaṇyaṃ mayā
 tenāstūddhṛtajanmanirmama x x janmedam antyaṃ mama |
 saṃsāre nivasanti ye 'pi vidhṛtās tais tair vibandhair janā
 mā ratnatraya[sa]ṃ[ś]rayakṣaṇam ṛte janmā[ni] teṣāṃ tv x x || 26

anaparāddhastotraṃ samāptaṃ kṛtir ācāryasthaviramātṛceṭasya ||

unknown stotra (ms. found in charkhlik at the southern route of the silk road, script of the 4th/5th centuries; incomplete; hartmann 1988: 90)

x ... [a]dbhutaguṇe tvayi kalyāṇacetasi |
 vikkriyāṃ nāspadaṃ lebhe yathā dh. ... ||

x+1 ... ṣṭate kaś cit tvayy asādhutvam eva tu |
 kṛpāyase 'dhikataraṃ mātevātmajam āturam ||

x+2 [paraduḥ]khānapekṣīdaṃ svaduḥkhaikāturaṃ jagat |
 tvaṃ svaduḥkhāny anādṛtya paraduḥkhāturaḥ sadā ||

x+3 ... duḥkhāni svaprāṇātivyayair api |
 yā te prītir abhūt sādho sā teṣām api nābhavat ||

x+4 ... [lo]ko 'yaṃ na tathā pīḍyate yathā |
 kṛpāpeśalasaṃtānaḥ pīḍyase tvaṃ parārtibhiḥ ||

x+5 ... chatrau putre vānugrahāntaram |
 kṛpāviṣṭamater akṣṇoḥ savyadakṣiṇayor iva ||

x+6 ... vahet mūrdhnā mune pādarajāṃsy api |
 karuṇānikaṣodgāri yasya te sarvvaceṣṭitaṃ ||

x+7 ... khedyamāno 'pi cchidyamāno 'pi cāsakṛt |
 nāyāsīd vikkriyāṃ dhīra grahākkrānta ivoḍurāk ||

x+8 ... vyasanāvarte karuṇā satvavatsalā |
 na tatyāja kṣaṇam api tvāṃ dharmān iva dharmatā ||

x+9 ... n[i]tyānubaddhaṃ ca tvāṃ doṣā akṣamādayaḥ |
 notsehire samāveṣṭuṃ ta ... ||

praṇāmastava (gilgit finds, metre mattamayūrī, incomplete; hartmann 1997)

x x x x x x x x x x x x x x
 x x x x x x x x x x x x x |
 x x x x x (viciki)tsātimiraghnaṃ
 cakre mūrdhnā taṃ jinasūryaṃ praṇamāmi ||

x+1 gambhīratvād apy upati x x x x ḥ
 x myāgrāṇāṃ saṃkalitāni skhalitāni |
 svākhyātatvād apy upateruś ca yuva ḥ
 x x x x x mitam atyadbhutabuddhim ||

x+2 kas taṃ mūrdhnā vādivariṣṭhaṃ na namasyet
 svākhyātatvāt sā[garaga]mbhīratarārtham |
 adyājñātaṃ yasya mataṃ dvyaṅguladhībhiḥ
 kleśāveśakṣipra x x x pramadābhiḥ ||

x+3 mṛtyuskandhakleśasurākhyān iha mārān
 kṣāntijñānātyantanirodhāstra x x ḥ |
 jigye sākṣād yaḥ sa tathājījapad anyān
 nābhyarcet taṃ ko 'vasitātmārthaparārtham ||

x+4 ādīptānāṃ santa x x x x yakṛdbhir
 yaḥ sattvānāṃ kleśamahāpāvakavegaiḥ |
 śāntiṃ cakre dharmaśivāmbuvyatisargais
 taṃ vande ['haṃ] x x jalaughaṃ munimegham ||

x+5 kāntāvaktrodvīkṣaṇadīkṣākṣaṇamagnaṃ
 mārasyājñā .i x x x [a]bhyupayātam |
 cakre nandaṃ yaḥ sa bhujiṣyaṃ śirasāhaṃ
 vande yuktaṃ taṃ patitā x x x x ḥ ||

x+6 deśādeśāveśavaśāt krodhahutāśa-
 jvālāmālāmadhyagato yo 'ṅgulimālam |
 kṣe x x x x x x x cchliṣṭanipātaṃ
 taṃ kāntārottāraṇadhuryaṃ praṇato 'ham ||

x+7 cakre gatvā śāntavanāntām urubilvāṃ
 keśakleśāpoddharaṇaṃ yo jatilānām |
 tasmai siddhāyottamavidyādhararājñe
 nānādṛṣṭikleśaviṣaghnāya namo 'stu ||

x+8 ṛddhyā kāṃś cit kāṃś cid amoghair upadeśaiś
 cittādeśaiḥ kāṃś cid upāyair aparaiś ca |
 nānārūpair yaḥ sa vininye naradamyāṃs
 taṃ vande 'haṃ lokamahāsārathim ekam ||

x+9 tṛṣṇānadyāṃ doṣarayacchinnataṭāyāṃ
 dṛṣṭigrāhānekabhayāyāṃ patitānām |
 prajñāhastaṃ yaṃ sa kṛpādīrgham ayacchat
 taṃ trātāraṃ tārayitāraṃ praṇato 'ham ||

x+10 mithyājñānāveśavaśānām avaśānāṃ
 janmāvartāviddhagatīnām agatīnām |
 yaḥ sattvānāṃ niḥsaraṇopāyam apāya-
 prāgbhārāṇām āha hitaiṣī sa gatir me ||

x+11 lokasyaivaṃ niṣpratikārān upakārāṃś
 cakre gatvā yaḥ sa balātkārasuhṛttvam |
 mitraṃ nāthaṃ bāndhavam āryaṃ gurum īśaṃ
 bhūyo bhūyas taṃ hy avitṛptah praṇamāmi ||

x+12 bhaktyāpārād buddhaguṇāmbhonidhimadhyād
 uddhṛtyemaṃ bindum avaikaṃ yad avāptam |
 adyāsmābhiḥ puṇyam atas santu samāṃśāt
 sarve sattvā dharmasatattvāmṛtabhājaḥ ||

|| praṇāmastavaḥ ||

sattvārādhanastava (metre: vasantatilakā, śārdūlavikrīḍita, mandākrāntā; lévi 1929)

3 [sattvopa]kāram adhikṛtya gato 'smi siddhiṃ
 sattvārtham eva tanum eṣa samudvahāmi |
 sattvān hinasti manasāpi hi yaḥ sa kasmān
 mām eva saṃśrayati yo mayi nirvyapekṣaḥ ||

4 pūjā tu sā bhavati sattvahitekṣaṇāpi
 pūjyasya yā mnasi tuṣṭim upādadāti |
 hiṃsātmikā paraviheṭhanasambhavā vā
 pūjā na pūjyam anugacchati saṃskṛtāpi ||

5 dārāḥ sutāś ca vibhavāś ca mahattvarājyaṃ
 māṃsāni śoṇitavaśe nayane śarīram |
 yeṣāṃ priyatvam adhikṛtya mayojjhitāni
 yas tān viheṭhayati tena viheṭhito 'ham ||

6. sattvopakāraparamā hi mamāgrapūjā
 sattvāpakāraparamaś ca parābhavaḥ syāt |
 x x x x x x x x x x x x x x
 x x x x x x x x x x x x x x ||

7 sattvān prāpya mayā kṛtāni kuśalāny ārādhitās tāyinaḥ
 prāptāḥ pāramitāś ca sattvasamiter evārtham ātiṣṭhatā |
 sattvārthena samudyatena manasā mārasya bhagnaṃ balam
 sattvair eva tathā tathā viracitaṃ yenāsmi buddhaḥ kṛtaḥ ||

8 kasmin vastuni sidhyatām iha kṛpā maitrī ca kvālambyatāṃ
 kvopekṣāmuditādivastuviṣayāḥ kasmin vimokṣadayaḥ |
 kasyārthe karuṇāpareṇa manasā kṣāntiś ciram bhāvitā
 na syur janmani janmani priyavidhau mitraṃ yadi prāṇinaḥ ||

9 sattvā eva gajādibhāvagatayo dattā mayānekaśaḥ
 sattvā eva ca pātratām upagatā deyaṃ mayā grāhitāḥ |
 sattvair eva vicitrabhāvagamanād asmatkṛpā vardhitā
 sattvān eva na pālayāmi yadi cet kasyārtham arthaḥ kṛtaḥ ||

10 saṃsāre vyasanābhipātabahule na syur yadi prāṇino
 janmāvartaviḍambanena yamalokaṃ prāpya sātmīkṛtāḥ |
 saṃsārāt taraṇaṃ ca saugatam idaṃ mahātmyam atyadbhutaṃ
 kasyārthena samīhitaṃ yadi na me sattvā bhaveyuḥ priyāḥ ||

11 yāvac cedaṃ jvalati jagataḥ śāsanaṃ śāsanaṃ me
 tāvat stheyaṃ parahitaparair ātmavadbhir bhavadbhiḥ |
 śrutvā śrutvā {ca?} mama vicaritaṃ sattvahetor akhinnaiḥ
 khedaḥ kāryo na ca tanum imām uktasārāṃ bhavadbhiḥ ||

samyaksambuddhabhāṣitaṃ sattvārādhanaṃ nāma mahāyānasūtrāntaṃ samāptam ||

"beinamen buddhas" (schlingloff 1955: 82f.)

 x x x x x [t]r[aivi]dyas trikālajña[s] tr[i] x x |
 [triprā]tihārisaṃpannas triskandhapadadeśika[ḥ] || (8)

 x x x nirjvaro netā nirmamo nirahaṅkṛ[taḥ] |
 x x x x x x x ca niravadya 'tha nirbhavaḥ || 9

 ... narottamaḥ (10b)

 vidy[ācarasaṃpannaḥ] x x x x x x v[i]rāṭ |
 vinītacitto x x x x x [pada]vidāṃ varaḥ || 11

 śamitā śāntapāpa[kaḥ] [śītabhū]taḥ śivaṃkaraḥ |
 śāstā śaraṇyo jagat[aḥ] x x x x x x .ādaḥ || 12

 ś[rama]ṇyalakṣana[ḥ] [ś]rīmā[n] (13a)

 ... [lo]kahite rata[ḥ] (15b)

 [sarvabhūt]ānukampakaḥ (16b)

 x x x x x x x x x x x x śivaḥ sukhī | tīrṇa x x x x x x x x x x [ma]noratha[ḥ] 17

munayastava (schlingloff 1955: 85-88, including the additions of pauly in ja 1957: 304 and 1959: 227 and the unpublished fragment pelliot skt. bleu 164)

 munaye lokanāthāya naravīrāya dhīmate |
 sarvasattvāśayajñāya namas tasmai maharṣaye || 1

 yena dṛṣṭvā jagad idaṃ pradīptaṃ kleśavahinā |
 [śami]taṃ jñānatoyena namas tasmai hitaiṣiṇe || 2

 yasya na skhalitaṃ kiṃc[i]d [vā]kcharīramanomayam |
 sarvadoṣavimuktāya namo 'stv akliṣṭakarmaṇe || 3

 yas tīrṇo jñānabāhubhyāṃ vipulaṃ jñeyasāgaram |
 namas tasmai narendrāya vikramātulabuddhaye || 4

 yena kṛtsnam idaṃ jñeyaṃ dṛṣṭvā svamaticakṣuṣā |
 sarvadharmavide tasmai namo 'stv amalacakṣuṣe || 5

 yaḥ śreṣṭhaḥ sarvasattvānāṃ bhāgyarūpagoṇodbhavaiḥ |
 dvipañcabaline tasmai namo 'stv aprativādine || 6

 vadhakāpatyayor yasya manas tulyaṃ pravartate |
 svacittavaśine tasmai vimalāyārhate namaḥ || 7

 yo bhittvā jñānatuṇḍena mohāṇḍaṃ niḥsṛtaḥ svayam |
 gurave muktasaṅghāya namas tasmai svyaṃbhuve || 8

 nirgṛhītendriyā x x [jñ]āna[g]ocaracāri[ṇe] |
 maitrākāruṇyacittāya tas[m]ai guṇa[va]te namaḥ || 9

 brahmendravaruṇ[ādi]tyayakṣāsuranaroragaiḥ |
 y[aḥ] s[tu]taḥ pūjitaś cāpi namas tasmai yaśasvin[e] || 10

 x x satyāni catvāri dṛṣṭā x kāracakṣuṣā |
 [ta]smai tac ca x x x x vi[śu]ddhamanase namaḥ || 11

 viṣāgnisarpapratimaṃ yena kāmasukhaṃ ca x |
 x x x x x x x x tasmai bhagava[te namaḥ] || 12

 [ā]śay[ā]nuśayajñāya mārgāmārgopadarśina |
 nirmamāya niḥsaṅgāya tasmai śāntātmane namah || 13

 yasya rāgādibhir do[ṣ]air mano naivopalipyate |
 praśāntarajase tasmai śucine vaśine na[maḥ] || 14

 tasmai śāntāya [ma]hate śāstratattvārthadarśine |
 gataye vītapāpāya namo 'stv asamaceta[se] || 15

 saṃ[s]kṛtaṃ ca x yuktaṃ ca pūrvamadhyāntaśobhanam |
 yo vadaty atulaṃ dharmaṃ tasmai matimate namaḥ || 16

 kleśatrayavimuktāya trisamādhivihāriṇe |
 lokatraya[v]im[u]ktāya nama[s ta]sm[ai] tricakṣuṣe || 17

 śivāya śubhaśīlāya śākyaputrāya śrīmate |
 namaḥ śāntiṃ prayātāya śaraṇāya śamaiṣiṇe || 18

 nirvṛtasyāpi yasyeha-m ājñā vartaty anākulā |
 dharmarajñe namas tasmai sarvārthavaśavartine || 19

 yenendujvalanādityāḥ prabhayā niṣprabhīkṛtāḥ |
 namas tejasvine tasmai kāñcanojjvalamūrtaye || 20

 sarvārthaguṇayuktāya sarvabhūtānukampine |
 namaḥ sarvārthasiddhāya sarvasattvahitaiṣiṇe || 21

 nānumānair na caupamyair nāśravair nānutarkitaiḥ |
 guṇānto vidyate yasya namas tasmai mahātmane || 22

 caturthyā yad vibhaktyā me stutvā stutiśataiḥ stutam |
 puṇyaṃ tad astu sattvānāṃ catuḥsatyārthabuddhāye || 23

munayastavaḥ samāptaḥ

rāhulastava (schlingloff 1955: 89-92)

 sattvasāra namas tubhyaṃ viśuddhātulabuddhaye |
 yas tvaṃ sarvāsv avasthāsu jagaddhitaparāyaṇaḥ || 1

 yad ādau tava kāruṇyād uttitārayiṣor jagat |
 vyavasāyaḥ samutpannas tad dhi sumahad adbhutam || 2

 yathaiva prathamaṃ cittam utpannaṃ tava bodhaye |
 tvaṃ tathaivāsya lokasya pūjyaś copari ca sthitaḥ || 3

 prapannāñ charaṇaṃ trātuṃ ceṣṭante kila sādhavaḥ |
 trātum abhyutthitas tu tvam aprapannam idaṃ jagat || 4

 viśrutaṃ triṣu lokeṣu vyavasāyaṃ tavādbhutam |
 śrotum apy ātmadaurbalyān nālam alpaguṇo janaḥ || 5

 parārthe niravekṣasya janasyātmaṃbharer iha |
 vyavasāye tavodāre prasatsyati kathaṃmanaḥ || 6

 jīvaloko hy ayaṃ kṛtsnaṃ pṛthagāśayaceṣṭitaḥ |
 svasattvasadṛśaṃ karma vāñchaty anukaroti ca || 7

 svasattvasyānurūpaṃ tat kāruṇyasya ca te mune |
 niścayaḥ prāg yad utpannas trātum ārtam idaṃ jagat || 8

 jānan saṃsāraduḥkhāni gantuṃ śakto 'pi nirvṛtim |
 ciraṃ kliṣṭo 'si saṃsāre kāruṇyād eva kevalam || 9

 suraloke nṛloke vā jātam anyatra vā kva cit |
 karuṇā tvā na tatyāja mātā sutam ivaurasam || 10

 saṃsārasulabhair duḥkhair durvahair api pīḍitaḥ |
 svabandham iva saṃśliṣya niścayaṃ na mumocitha || 11

 yat kiṃ cid akaraḥ puṇyaṃ manovākkāyakarmabhiḥ |
 parān eva tad uddiśya kṛpālo kṛtavān asi || 12

 parakāryaṃ svakāryaṃ te paraduḥkhaṃ ca bādhakam |
 avīcir api ramyas te parānugrahakāmyayā || 13

 sādhor utsahamahatas tavātikaruṇātmanaḥ |
 kṛtsnaṃ jagad idaṃ nātha kaḍatratvam upāgatam || 14

 sarvalokena sarvajña yad duḥkham anubhūyate |
 tad ātmani samāveśya tvaṃ cakartha ciraṃ śramam || 15

 karuṇaikarasaṃ vīraṃ dīrghakālahitaiṣiṇam r̥̄́ svaṃ nāthaṃ tvāṃ na jānīte mohena kṛpaṇaṃ jagat ō 16

 bahudoṣo 'py ayaṃ lokaḥ sabhāgya iti me matiḥ |
 tvaṃ yasyaivaṃvidho nātha cirāt prabhṛticintakaḥ || 17

 vyāyatavyavasāyasya vikhyātādbhutakarmaṇe |
 guṇāṃs te nikhilaṃ ko 'nyaḥ svayaṃbhūbhyo 'vabhotsyate || 18

 tiṣṭhantv anye guṇās tāvat tava sarvaguṇākara |
 yad asmadarthe khinno 'si tena pūjyo 'si no 'dhi[kam] || 19

 x x [cir]ātprabhṛty eva jāgarūkaṃ jagaddhite |
 tvām avāpya va x x x x x si x sunirvṛtaḥ || 20

[rā]hulas[t]avaḥ sa[māptaḥ] ||

saṅghastotrastava (schlingloff 1955: 92-94, including the additions of pauly in ja 1957: 292 ff.)

 vasan veṇuvane śāstā saṃbuddho [dvipado]tt[a]m[a]ḥ |
 purato bhikṣusaṃghasya [bhi]kṣasaṃgham avarṇayat || 1

 [a]nantaguṇa[saṃ]pannaḥ saṃgharatnaguṇākaraḥ |
 dvipā[da]cārisaṃkṣetraḥ satkṛto nṛsurāsuraiḥ || 2

 puṇyakṣetram ayaṃ saṃghaḥ kleśakakṣasamuddhṛtaḥ |
 vipākaphalavistīrṇo dakṣiṇīyo hy anuttaraḥ || 3

 śraddhābalena śīlena śrutatyāgabalena ca |
 hrīravatrāpyasaṃpannā iha saṃghe vasanti te || 4

 arthajñāś cārthakuśalāḥ kathikāś ca viśāradāḥ |
 muktā medhāvinaś caiva iha saṃghe vasanti te || 5

 śraddhādhanena śīlena śrutaty[āga]dh[ane]na ca |
 prajñādhanena saṃpannā iha saṃghe vasanti te || 6

 āraṇyakā bhikṣākāmā al[pe]c[ch]āḥ pāṃsukū[li]kāḥ |
 paiṇḍapātikasaṃtuṣṭā iha saṃghe vasanti te || 7

 saptakṛtvabhava x x [ga]tvā trir devamānuṣe |
 prahīṇapañcasaṃkleśā iha saṃghe vasanti te || 8

 bahuśrutāḥ śīlavantaḥ apramā[davi]hāriṇaḥ |
 vimokṣadhyānasaṃpannā iha saṃghe vasanti te || 9

 catvāraś pratipannāś ca catvāraś ca phale sthitāḥ |
 śaikṣāśaikṣā susaṃbuddhāḥ iha saṃghe vasanti te || 10

 abhidharmaś ca sūtre ca vinayaś ca x x x x |
 x x x x pratipannā iha saṃghe vasanti te || 11

 x x x [bhā]vanāmārgāḥ prajñāśīlasamāhitāḥ |
 traidhātusamatikrāntā iha saṃghe vasanti te || 12

 kāruṇā x x x maitrī yeṣāṃ sattveṣu bhāvitā |
 hitānukampī sattveṣu iha saṃghe vasanti te || 13

 smṛtyupasthānasampannā ṛddhipādasamanvitāḥ |
 samyakprahāṇasaṃyuktā iha saṃghe vasanti te || 14

 indriyabalabodhyaṅgaṃ sadā samyaksubhāṣitāḥ |
 āryaṃ cāṣṭāṅgikaṃ mārgam iha saṃghe vasanti te || 15

 ṣaḍabhijñam anuprāptāḥ pratisaṃvidāsaṃyutaḥ |
 mahānubhāvā ye 'rhantaḥ iha saṃghe vasanti te || 16

 kampayanti mahīṃ x x sasamudrasaparvatām |
 lābhinaḥ pra x x x x iha saṃghe vasanti te || 17

 maharddhikā ṛddhimantaḥ svacittavaśavartinaḥ | spṛśantaḥ śaśinaṃ sūryam iha saṃghe vasanti te || 17/18

 dānaṃ śīlaṃ mahākṣāntiṃ vīryam dhyānaṃ tathaiva ca | prajñāpāramitāḥ prāptā iha saṃghe vasanti te || 18/19

 bodhipākṣikadharmā ye saptatriṃśad udāhṛtāḥ | ye samānaya vartanta iha saṃghe vasanti te || 19/20

pauly: bodhipakṣikadharmā ye saptatriṃśad subhāvitāḥ | ye samādāya vartanta iha saṃghe vasanti te || 19/20

 prajñāvimuktās traividyāḥ ṣaḍabhijñā maharddhikāḥ | tribodhiprasthitāś cāryā iha saṃghe vasanti te || 20/21

 stutva stutiśataiḥ stotraḥ saṃgharatnaṃ maharṣiṇā | atha sarvajagannāthaḥ punar attamano 'bravīt || 21/22 pauly in d: punar uttaram abravīt

 nāsti buddhasamo śāstā nāsti dharmasamo dhvajaḥ | nāsti saṃghasamaṃ kṣetraṃ tasmāt saṃghe prasīdata || 22/23

saṃghastotrastavaḥ samāptaḥ ||

"udgatastotra" (schlingloff 1955: 94-100) 
 tvam anāyakasya jagato 'sya
 para x x x kād vinayakaḥ |
 naikabhayaparivṛtasya mahac
 ch. x x x x x x x x x x x raḥ || 5


 tvam anīkṣaṇe jagati cakṣur
 anuśayarujārdite bhiṣa[k] |
 x x x na .i .i x .e dh. x das
 atibahubhayeṣu nirbhayaḥ || 6

 plavanena sāgara x x x
 [i]ha tarati vā naro na vā |
 stotramayam idam upetya tu te
 plavanaṃ taranti niyataṃ bha[vārṇavam] || 8

 x x x x x x x x x x
 x x x x x x x x x x |
 prā[pa]yasi kim u śubhair vacanaiḥ
 samabhiṣt[u]vantam akhilena cetasā || 9
 pratigṛhyatām tad anukampayā mama || 10
 sacarācare jagati nāsti  tava guṇasamaḥ kuto 'dhi[kaḥ] | (12a-b) 
 x x x x x x x x x x
 x x x x x x x x x x |
 pūrṇam iva śaśinam abhyuditaṃ
 na hi x x sti tava paśyatāṃ mukham || 15


 savitṛprabhābhir iva m[erur]
 x x m api samucchrayas tava |
 svāṅśubhir adhikataro dy[ut]i[mān]
 x x x x x x x x x x x x x || 16

 bahudoṣavanty api manāṃsi
 x x x x [prā]ṇidehinām |
 x x x x x x [u]petya varaṃ
 jalavat prasādam upayān[ti] x x x || 19
 [sa]mupaśritaṃ tviḍ iva paṅkajākaram || 27 paripiṇḍitaṃ karatal[e] yathā sthitam || 28
 x x x x x x x bhābaddham
 anupaśa[ma] x x x x x |
 x x x x x x x x x x x
 x x x x x x x x x x x x x || 32

 x x x x x x x x x x x
 [u]paśamarasai[ḥ] sva x x x |
 x x x x x x x x x x x
 x x x x x x x x x x x x x || 33

 x x x x x x x x x x x
 x x x x x x x [sā]garam |
 tartum avaśam ava x x x daṃ
 vacanaplavena jagad apy atītaraḥ || 34

 praśamābhasā vyaśamayas tvam
 analavadanaṅgam ātmanaḥ |
 diptam api madanahavyabhujā
 jagad abhravac chamajalair aśīśamaḥ || 35

 x x x yamair adamayas tvam
 x x x x x x x x x x x |
 x x x x x x x mattagajaṃ
 vinayāṅkuśena ja x x x x x x || 36

 x x x x x x x x yo 'pi
 paṭur api ca janmasaṃk. x |
 x x x x x x x x x x x
 x x x bhaveṣv anubabhūvitha svayam || 37

 x x x x x x x x x x x
 x x x x x x x x .ai x .ai[ḥ] |
 x x bahujanahit. x x x
 x x x x x x x x x x x x x x || 38

 x x x x māṅ[gata]n. x x
 x x x x x x x x x x x |
 x x x x x x x x x x x x
 x x x x x x x x x x x x x x || 39

(for the reworking of verses 32-39 in another ms see below at the end of the stotra)

 pra x x x x x cakṛṣe tvam
 iha parahitāya niścitam |
 sendrasuramanujapūjyatamas
 tva[m]. x x x x x x x va sāmpratam || 51

 iha naikadoṣakalile 'pi
 paramaviṣame kalau yuge |
 prāṇigaṇam anujighṛkṣur imaṃ
 tvam udāgato niśi yathā divākaraḥ || 52

 mu[n]i x x x x x x x x
 asati guṇadurbale y[u]ge |
 tais tu vaśibhir asi kārtayugair
 munibhāskarair guṇagabhastibhiḥ samaḥ || 53

 jagato 'dya doṣagahanāni
 hṛdayavana x x x x x |
 x x x x x x x x x x x
 x x x x x tava vākaparaśvadhaiḥ || 56

 sakhileṣu sāmpratimanaḥsu
 vacanavaral[ā]ṅgal[aiḥ] kṛṣim |
 yac ca x x x x x x x x x
 x x x x [a]ṇv api na nāśam eti tat || 57

 [tava śā]sanāni guṇavanti
 vidhivad anupālayanti ye |
 janmani sukham anubhūya paraṃ
 x x x x x kṣayam avāpnuvanti te || 58

 tava śāsanāni tu vihāya
 viṣayatṛṣitāś caranti ye |
 cauravati pathi gatā iva te
 sabhayāḥ sadeha ca paratra cābudhāḥ || 59

 x x x x x ca jagadiṣṭam
 anubhavati yat sukhaṃ mahat |
 śāmikam api ca yad āryasukhaṃ
 tava śāsanād bhavati sarvam eti [saḥ] || 60

 x x x x x x x x x x
 x x x x x x x x x x |
 sarvam aśara[ṇa] x x x m asaj
 jagad abhramiṣyad idam utpathe 'ndhavat || 61

 tava vākṣ[u] bhābhir i x x x (62a)

reworking of the verses 32-39 in another ms (schlingloff 1955: 98 ff.) 
 atṛpas svayaṃ tvam amṛtasya
 x x x x x x x x x x |
 x x x x x x [ti]tarpayiṣur
 nikhilena taj jagati samvyabībhajaḥ || 31


 ataras tvam ārtijalapūrṇa[m]
 x x x x x x x x x x |
 x x x x x x [ti]tārayiṣur
 vacanaplavān sthirabalān acīkaraḥ || 32

 amucas tvam ātmavibh[ā] x x
 x x x x x x x x x x |
 x x x x x ma mumocayiṣur
 jagad āryamārgam abhyam vyadīdiśah || 33

 aśamas tvam uttamaguṇena
 par. x x x x x x x x |
 x x x x x x [śi]śāmayiṣur
 jagad abhravac chamajalāny avīvṛṣaḥ || 34

 adamas tv[am] aṣṭaguṇayuktam
 x x x x x x x x x x |
 x x x ma parididāmayiṣur
 abhayāṅkuśaṃ calamatiṣv adīdharaḥ || 35

 tvam ajanmalubdhahṛdayo 'pi
 pa x x x x x x x x x |
 x x x karuṇatayā tu ciraṃ
 vyasanāni janmanayuteṣv asīsahaḥ || 36

 parikhedito 'pi bahuṣas tvam
 a x x x x x x x x x |
 x x x x x x hitāya kṛtaṃ
 kṛpayottamaṃ praṇidhim utsasarjitha || 37

 nayanottamāṅgatanayā[s] t[va]m
 x x x x x x x x x x |
 x x x x x x x yā visṛjan
 na kadācid īṣad api saṃcukocitha || 38

 tvam upathiteṣv api bhaye[ṣu]
 x x x x x x x x x x |
 x x x x x x x [ā]tmagataṃ
 na tu śīlam aṇv api bhayād bibheditha || 39

 [tva]m alabdhatatttvanayano 'pi
 x x x x x x x x x x |
 x x x x x x x x x palān
 dhṛtiraśmibhir matibalāj jugopitha || 40

"preis der bekehrungen buddhas" (metre: krauñcapadā; schlingloff 1955: 100-104)

x x x x x x x x x x x x x x x x jalam anilabalavaśaṃ
svapnanikāśaṃ naṣṭam amārgair upagatam aham iti ma x x x hṛdayam |
lokam imaṃ hi prekṣya suśicayaṃ śivam ajam ajarasam avica x x x x ṃ
prāpya vimokṣaṃ prāpya ca sadbhyo bhiṣag iva hitamatir upaśamam ava x || 6

roṣavidaṣṭaprasphuritauṣṭhaṃ hutavahaparigataśirasijaśirasaṃ
cañci[ta]jihvaṃ ceṣṭitadaṃṣṭraṃ pratinavadinakaranibhacalanayanam |
āḍavakaṃ yo yakṣam udīrṇaṃ pratibhayam anibhṛtam avaśamayaṃ
taṃ munivāryaṃ x x x x x gataranam aham iha śaraṇam upagataḥ || 7

krodhavimuktaśvāsamukhāgniṃ [gha]nam iva ghanavaram aviraḍataḍitaṃ
lolaśiraskaṃ niḥsṛtajihvam tarum iva sataruṇakisalayaviṭapam |
yo hy apalālaṃ pannagarājaṃ himavati himavati magadhapatipuraṃ
durdamam ṛddhyā sādhu vininye sa bhavatu mama gatigataḥ || 8

roṣavivṛttavyākuladṛṣṭiḥ pravisṛtamadakaṭaviluḍitavadanaḥ
śonitadigdho bhrāntakarāgro hatanaraśirasijaparigatadaśanaḥ |
yena vinīto rājagṛhe 'sau mimathiṣur arir iva gajapatir aśivas
tasya maharṣeḥ śāsanagryāt vina x x mama mati x x matimanasaḥ || 9

gurvābhidhānāt karmaṇi hiṃsre x x x x x x x dhir aya x x x vaśo
mātṛvādhaya drugdhamanasko mṛgagaṇapa x x x x x gaṇarabhasaḥ |
aṅgulimālo yena vinīto gaja iva daśaśatanara x x ma x x ḥ
sārathimukhyaṃ taṃ bata vande bhuvi divi nabhasi ca x x x x x x x || 10

"preis der erleuchtung buddhas" (metre: vasantatilakā; schlingloff 1955: 104-108)

 tṛṣṇājalaṃ x x x x x x x x x x
 x x x x x x x x x x x x x x |
 x x x x x x x x x x tiplavena
 tvaṃ teritha tribhavasāgaram āśu x x || 29

 x x x x x x x x x x x x x x
 x x x x x x x x madamohadhātum |
 mithyāvitarkatarukīrṇam athebhidi x
 x x x x x x x x na bhav[ā]ca[le]ndram || 30

 tṛṣṇāṃ x x madatamaḥsthiramūlavantaṃ
 kausīdyaparṇanicitaṃ gati x x x x |
 x x x x bhayaphalaṃ x maśo x x x
 [ci]ccheditha tvam iha buddhipraśvadhena || 31

 ajñānaśailavi x x x x x x x x
 [mith]y[ā]vitarkavihagāṃ madanāmbupūrṇām |
 tṛṣṇātaraṅgakalilāṃ bhayaśāṭhyavakrāṃ
 tvam tīrṇavāṃ bhavanadīṃ va[canaplavena] || 32

 x x x x x supathāṃ madakakṣakīrṇāṃ
 saṃkalpavṛkṣakali[lāṃ bha]yataskarāḍhyām |
 rāgādisiṃhavirutāṃ x x x x x x
 x x x x [ja]gamitha tribhavāṭavīṃ tvam || 33

 ajñānakārmukadha[raṃ ma]davarmitāṅgaṃ
 mānadhvajaṃ kumatiśāṭhyara x x x x |
 x x x x x kadharaṃ bhayaroṣakhaḍgaṃ
 tvaṃ kleśaśatrum ajayaḥ smṛtivīryabāṇaiḥ || 34

 mātsaryalobhanayanaṃ ma[da] x x x x
 x x x mānaśirasaṃ madanāgradaṃ[ṣṭram] |
 [vyā]pādaghoraviṣam āśu bhavoragendraṃ
 tvaṃ dandaśūkam aśi x x x x x x x || 35

 vidy[u]t x x ka x samaṃ x x sātilolaṃ
 durnigrahaṃ pavanacañcalam apratiṣṭhitam |
 ceto x x x x x x x x x x x x
 x x x x x x x x x x x x x s tvam || 36

 dṛṣṭvā jagaj jananarogajarāntakārtaṃ 
 ba x x x x x x x x x x x x x
 x x x x x x x x x x x x x x m
 āvīvṛtas tvam iha nāyaka dharmacakram || 37


"preis des körpers buddhas (1)" (metre: āryagīti; schlingloff 1955: 108-111)

 ... ... na dūṣayamānam |
 ūrubhyāṃ gajahastā[n] ... m || 12

 suśliṣṭajānudeśaṃ sujātaśaragarbhavṛttapīvara[jaṅgham] |
 x x kakūrmaśobhaṃ viśeṣayantaṃ samunnatābhyāṃ padbhyām || 13

 snigdhais tu[ṅgatāmrai]s tanubhiś ca virājitaṃ nakhaiḥ sukumāraiḥ |
 aṅgulivivaraniviṣṭaiḥ suke x x x x śobhamānaṃ jālaiḥ || 14

 anupūrvasaṃs[th]itābhiḥ pramāṇaparvopap. x x x vadibhiḥ |
 aṅgulibhir āntaśobhaṃ navapaṅkajapattravartisu[kumārāgraiḥ] || 15

 sragdāmaśaṃkhakalaśasvastikabhadrāsanāṅkuśadhvaja[cakraiḥ] |
 [ci]hnaiḥ khacitaśarīraṃ sara iva sūryāṃśujālabhinnaiḥ pa[dmaiḥ] || 16

 x x x vāsabhūtair dhṛtisattvayaśaḥprabhāvasaṃcayabhūtam |
 ... jagataḥ sanarāmarasya bāndhavabh[ūtam] || 17

"preis des körpers buddhas (2)" (metre: vasantatilakā; schlingloff 1955: 112-113)

 x x x x x x x x x x x x tāntaṃ
 pṛthvāyataṃ jvalitavahniśikhāvadātam |
 ślakṣṇaṃ x x x x x laśrutikarṇaśaṃkhaṃ
 vande lalātaṃ aham akṣayaniṣṭha tat te || 8

 nātyulbaṇe na vikale rṛjunā prasūte
 lambe na nāpi paruṣe na ghanātita[nv]au |
 darśanele parabhṛtodarakaṇṭhanīle
 vande bhruvau tava śubhānanasū x x x || 9

 vidyutsahasram iva piṇḍitam udgiranti
 yā ko x x x x x x x x x x tasthau |
 buddhājñayā varalalāṭagatāṃ varābhāṃ
 tāṃ toṣṭh. x x x gatasya śubhāṃ varorṇām || 10

 haṃsāṃsakundakumudenduhimauṣadhīnāṃ
 hitvā prabhāṃ pratapatām iva dīptaraśmiḥ |
 ūrṇā bhruvo[r] x x x x x vanāntadoṣā
 vaktre rarāja vimale svavapur vahantī || 11

"brāhmaṇakṛtastava" (metre: vaṃśastha; schlingloff 1955: 33-34, 114-115)

 [pṛ]thaggaṇair apratigarjitaṃ kva cin  mṛgendravad garjasi siṃhagarjitam || 48

 alaṃkṛtā samyag avandhy. x x x
 x x x x x x x x x x x x |
 x x x x x x x x x x x x
 x x x x x x x x x x x x || 49

 x x x x x x x x x x x x
 nipātitāḥ śrotrapuṭeṣu ye kva cit |
 avandhyavistīrṇaphala bhavanti te
 sametya bījair iva va x x x x || 50

 x x x x x x x x x x x x
 x x x x x x x x x x x x |
 x x x x x x x x x x x x
 x x x x x x x x x x x x || 51

 x [mas]karī jātisutaś ca kāśyapo
 bhṛguś ca kātyāyanasaṃjayī tathā |
 hataprabhā buddharaves tavodaye
 x x x x x x x x x x x x || 52

 x x x x x x x x x x x x
 x x x x x x x x x x x x |
 x x x x x x x x x x x x
 x x x yāṃ yānti vi x x vāhit. || 53

 na te prabhām dūṣayate hi bhāskaraḥ
 samā mahī te caraṇau praticch. x |
 x x x x x x x x x x x x
 x x x x x x x x x x x x || 54

 x x x x x x x x x x x x
 x x x x x x x x x x x x |
 pūrvāgatir a[s]tu x x tā na santi
 yasyāṃ manasaḥ pariplavā iti || 55

brāhmaṇakrtastava samāptaḥ ||

"versteile des auf den brāhmaṇakrtastava folgenden stotra" (metre: indravajrā; schlingloff 1955: 34, 115)

 x x x x x x x x x x x
 x x x x x x x x x x x |
 x x x x x x x x x x x
 x x x x x sya tathāgatasya || 1

 pātrāṇy ayatnaprabhavāni kāle
 catvāri dattāny amaraiś caturbhiḥ |
 tat prītiheto x x x x x
 x x x x x x x x x x x || 2

 x x x x x x x x x x x
 x x x x x x x x x x x |
 x x x x x x x x x x x
 x x x x .āptāṃ bubhuje maharṣiḥ || 3

 yac cāruṇā paṅkajakomalena
 jālāvanaddhāṅgulinā kareṇa |
 pīnaprati x x x x x x x
 x x x x x x x x x x x || 4

 x x x x x x x x x x x
 x x x x x x x x x x x |
 x x x x x x x x x x x
 x x x darpāya na maṇḍanāya || 5

 samudravastrāṃ pṛthivīṃ vihāya
 cittrāṃś ca harāṃs tṛṇavat pravidhya |
 x x x x x x x x x x x
 x x x x x x x x x x x || 6

unknown stotra (metre: bhujaṅgavijṛṃbhita; schlingloff 1955: 49, 115)

... nnāthaṃ lokasyāsya prayata iha tam ṛṣivṛṣabhaṃ nato 'smi ta x x tam || 2

yaḥ saṃsāre x x x x viṣayasukhavimu x x x x x x bhavakātaro x x x x x x matvā yuvati x x x t[a]va x x yāñ jahau vi x x x yam | yaś cāraṇyaṃ puṇyaṃ prāpya svayam ajaram amaram abhayaṃ padaṃ samāptavā[n] ...

"einzelner vers" (schlingloff 1955: 115)

 lokanātha na me śaktir guṇāṇām vaktu vistaram |
 saṃkṣep[ā]t kathayiṣyāmi doṣas te nāsti kiṃ cana ||

unknown stotra (metre: vasantatilakā; schlingloff 1955: 66, 115)

 ...  x x x laṃ jalanidhes tad adbhūtapūrvam || 19

 x x x x x x x x x x x x x x
 x x x x x x carībhir amṛṣyamāṇam |
 vyādhiṃ jugopitha ca kath. x x x x x x
 x x x x x x x x x x taḥ samagrāḥ || 20

 tenonnataṃ natasapa x x x x x x
 x x x x x x x x x ṇayo nṛraksaḥ |
 saudāsam abhyupagato 'si nare x x x
 x x x x x x x x x x x x tebhyaḥ || 21

 svalpo 'pi no nṛpati durlaḍitāvale x
 x x x x x x x x x x x x x x |
 apy eva maukyam api phaṭkavidhiṃ śṛṇoṣi
 prāpye x x x x x x x x x x x x || 22

 [śākyā]bhidhānam ṛṣivaṃśasarombujatvaṃ
 yāto nareśvara x x x x x x x x |
 x x x x x x x x x tarau rujaṃ svāṃ
 vismṛtya yan ma x x x x x x x x x || 23

 x x x x x x ṣaṃ kuñjara kuñjaro si
 smṛtvā pitṛpriyavane x x x x x |
 x x x x x x x x x ruṇāny anaṣṭaṃs
 tvā vismito narapatiḥ satato x x x || 24

unknown stotra (metre: śikhariṇī; schlingloff 1955: 67, 115)

 vicitrair vyāsaṅgair urasi śatavarś[ai]r iva x x x x x x x x x x x x x x x x x x taḥ | janas tvā saṃprāpya vyasanaśatatapto daśapa x  x x x x x x x x x x x vigāhyoṣṇavihataḥ | 7

 madakrodhatrāsapra x x x x x x x x x x
 [vimu]kto nirdvandvaś carasi satataṃ śītalamanā[ḥ] |
 x x x x x x x x x x x x x x x x ḍaṃ
 vimokṣaṃ kleśebhyo nayasi para x x x x x x || 8

vasantatilakāstava (schlingloff 1955: 116)

 ...
 x x x x x x x x x x x rabhās[ā]n
 puṣpānvit[ā]n daśaguṇān varabodhisattvān || 35

 stutvāvalokiteśa[ṃ] yat [p]u[ṇ]y[a]m ārjitaṃ mayā tena  jananamaraṇārṇavagataṃ lokam imaṃ tārayeyam aham iti || 36

va[sa]ntatilak[ā]stavaḥ samāptaḥ ||

"lehrgedichte aus sammelhandschriften der gruppe buddhastotras" (schlingloff, p. 118)

1. metre: upajāti 
 prakāśitaṃ dharmavaraṃ praṇītaṃ
 sudurdṛśaṃ śāntikaraṃ prajāyai |
 niryāṇikaṃ sarvaduḥkhakṣayāya
 svayambhuvijñānabalair upetam || 1


 taṃ dharmaṃ śrutvā vyapanītakāṃkṣāś
 caranti vidvā satatāpramattāḥ |
 nyāyābhiyuktāḥ sugatasya vākye
 labhanti mokṣaṃ ca sukhaṃ ca nālpam || 2

 na sarvavidyā na dhanaṃ na bhaiṣajyā
 nyāyābhiyuktā vyapanenti duḥkham |
 yathāryadharmaḥ paramarṣideśito
 nyāyābhiyogo vyapaneti nirjvaraḥ || 3

 ratnākaraṃ dharmaṃ imaṃ vigāhya
 labhanti bodhyaṅgabalendriyāṇi |
 te labdhalābhāḥ sukhitā aśokāḥ
 suniḥsṛtāḥ sarvabhavair vimuktāḥ || 4

 sudurlabhaḥ kalpaśatair anekair
 dharmo yaḥ svākhyāto jinapraśataḥ |
 taṃ prāpya dharmaṃ hy amṛtaṃ variṣṭhaṃ
 careta vidvā satatāpramattāḥ || 5

2. metre: śloka
 putramāṃsāni bhuñjanta ātmamāṃsaṃ tathāpare |
 bahupretasahasrāṇām annpānaṃ na vidyate ||

3. metre: śloka
 ye buddhaṃ śaraṇaṃ yānti na te gacchanti durgatim
 prahāya mānuṣān kāyān divyān kāyān upāsate ||

 ye dharmaṃ śaraṇaṃ yānti na te gacchanti durgatim |
 prahāya mānuṣān kāyān divyān kāyān upāsate ||

 ye saṃghaṃ śaraṇaṃ yānti na te gacchanti durgatim |
 prahāya mānuṣān kāyān divyān kāyān upāsate ||

        

Notizen
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License (https://creativecommons.org/licenses/by-nc-sa/4.0/)
Rechtsinhaber*in
Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2022). 1_sanskr. tei. transformations. plaintext. sa_buddhist-stotras. GRETIL. Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen. https://hdl.handle.net/21.T11991/0000-001C-8EA4-9